Padmagupta (alias Parimala): Navasahasankacarita Based on the edition by Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) Input by Somadeva Vasudeva, 2001 TEXT IN PAUSA + indicates sentence - indicates word sandhi ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Padmagupta (alias Parimala): नवसाहसाङ्कचरित ************************************************ प्रथमस्+सर्गस्+ अव्यात् सस्+वस्+यस्य+निसर्ग-वक्रस्+ स्पॄशति+अधिज्य-स्मर-चाप-लीलाम् जटा-पिनद्ध-उरग-राज-रत्न- मरीचि-lŬha-उभय-कोटिस्+इन्दुस्+ PNc_1.1 जटा-अहि-रत्न-द्युति-पाटलस्+अव्यात् सस्+वस्+शशी शङ्कर-मौलि-रत्नम् श्रुतौ+अशोक-अङ्कुर-कौतुकेन यम्+कर्तुम्+इच्छति+अचल-इन्द्र-कन्या PNc_1.2 कुम्भ-स्थली रक्षतु वस्+विकीर्ण- सिन्दूर-रेणुस्+द्विरद-आननस्य प्रशान्तये विघ्न-तमस्-छटानाम्+ निष्ठ्यूत-बाल-आतप-पल्लवा+इव PNc_1.3 चक्षुस्+तत्+उन्मेषि सदा मुखे वस्- सारस्वतं शाश्वतम्+आविस्+अस्तु पश्यन्ति येन-अवहितास्+कवि-इन्द्रास्+ त्रिविष्टप-अभ्यन्तर-वर्ति वस्तु PNc_1.4 प्राचीनकविवर्णनम् तत्त्व-स्पॄशस्+ते कवयस्+पुराणास्+ श्री-भर्तॄमेण्ठ-प्रमुखास्+जयन्ति । निस्तॄंश-धारा-सदॄशेन येषां वैदर्भ-मार्गेण गिरस्+प्रवॄत्तास्+ PNc_1.5 पूर्ण-इन्दु-बिम्बात्+अपि सुन्दराणि तेषाम् अदूरे पुरतस्+यशांसि/ ये भर्तॄमेण्ठ-आदि-कवि-इन्द्र-सूक्ति- व्यक्त-उपदिष्टेन पथा प्रयान्ति PNc_1.6 सरस्वती-कल्पलता-एक-कन्दं वन्दामहे वाक्पतिराज-देवम् । यस्य प्रसादात्+वयम् अपि+अनन्य- कवि-इन्द्र-चीर्णे पथि सञ्चरामस्+ PNc_1.7 दिवं यियासुस्+मम वाचि मुद्राम् अदत्त यां वाक्पतिराज-देवस्+/ तस्य+अनुजन्मा कवि-बान्धवस्य भिनत्ति तां संप्रति सिन्धुराजस्+ PNc_1.8 कवेः शालीनतादि न+एते कवि-इन्द्रास्+कति काव्य-बन्धे तत्+एष राज्ञा किम् अहं नियुक्तस्+/ किं वालुक-अपर्वतके धरा+इयम् आरोप्यते सत्सु कुल-अचलेषु PNc_1.9 अहो महत्-साहसम् एतद् एव यद् वर्णणीयस्+नव-साहस-अङ्कः । दूरे परिच्छेद-कथा हि सत्यम् एतत्-गुणानाम् उदधेर् अपां च PNc_1.10 भक्त्या+अथवा+अस्य+एव मम प्रबन्धे सूक्ष्मः+अयम् उन्मीलति शक्ति-लेशस्+ उल्लङ्घितस्+यत् कपिना पयोधिस्+ सेवा-अनुभवस्+स रघु-उद्वहस्य PNc_1.11 स-मत्सरे चेतसि दुर्जनानां न जातु-चित् सूक्ति-गुणस्+गुणाय निसर्ग-कॄष्ण-इन्द्र-वधू-कपोले निरर्थकस्+कुङ्कुम-पत्त्र-भङ्गस्+ PNc_1.12 किम् अन्यत्+अस्यास्+चरितैस्+नॄपस्य मुक्तावदातैस्+कॄत-मण्डनायास्+ मदीय-सूक्तेस्+मुकुलीभवन्तु स्वभाव-शुद्धानि सतां मनांसि PNc_1.13 नमस्+अस्तु साहित्य-रसाय तस्मै निषिक्तम् अन्तस्+पॄषता+अपि यस्य सुवर्णतां वक्त्रम् उपैति सधोस्+ दुर्वर्णतां याति च दुर्जनस्य PNc_1.14 श्री-साहस-अङ्क-उज्ज्वल-कीर्ति-गर्भास्+ मम+अथवा कं न हरन्ति वाचस्+ कस्य+अत्र लोभाय न शुक्तयस् तास्+ मुक्तास्+हि यासाम् उदरे स्फुरन्ति PNc_1.15 प्रतिज्ञा एतानि+अवन्ति-ईश्वर-पारिजात- जातानि तारा-पति-पाण्डुराणि सम्प्रति+अहं पश्यत! दिग्-वधूनां यशस्-प्रसूनानि+अवतंसयामि PNc_1.16 अथ उज्जयिनीवर्णनम् अस्ति क्षितौ+उज्जयिनी+इति नाम्ना पुरी विहायसि+अमरावती+इव बबन्ध यस्यां पदम् इन्द्र-कल्पस्+ श्री-विक्रमादित्यस्+इति क्षिति-ईशस्+ PNc_1.17 Ã-मञ्जु-गुञ्जत्-कलहंस-पङ्क्ति- विकस्वर-अम्भोज-रजस्-पिशङ्गा आभाति यस्यास्+परिखा नितम्बे स-शब्द-जम्बू-नद-मेखला+इव PNc_1.18 प्राकार-वप्र-च्छलतस्+शरीरम् आवर्त्य लीला-शयनं मुरारेस्+ यत्र+अन्तर-स्थायि-निधान-रक्षां विधातुम् उन्मग्नस्+इव+उरग-इन्द्रस्+ PNc_1.19 पदे पदे सान्द्र-सुधा-उज्ज्वलानि गॄहाणि या नाक-सदां बिभर्ति अभ्युद्गतानि-इव फणि-इन्द्र-लोकम् आपूर्य तत्-भूमि-भॄतां यशांसि PNc_1.20 हिम-च्छटा-हारिभिस्+अंशु-जालैस्+ प्रालम्बि-मुक्ताफल-जालकानि विलासिनी-विभ्रम-मन्दिराणि यस्यां हसन्ति+इव परस्परस्य PNc_1.21 गॄहाणि यस्यां स-वर-अङ्गनानि वर-अङ्गनास्+रूप-पुरस्कॄत-अङ्ग्यः रूपं समुन्मीलित-सत्-विलासम् अस्त्रं विलासाः कुसुमायुधस्य ॥\testim{\cit kÃvyaprakÃÓa 10.131a} PNc_1.22 यत्र+आननैस्+एणा-दॄशाम् अभिख्यां सित-अश्म-वात-आयन-पङ्क्तिस्+eti ambhas-ruhais+ujjvala-hema-कॢप्तैस्+ आकाश-गङ्गा-जल-वेणिका+इव PNc_1.23 विधूयमानाः पवनेन यस्यां नील-अश्म-वेश्म-अरुण-वैजयन्त्यस्+ भिन्न-अञ्जन-श्याम-घन-उद्गतानां तडित्-लतानां द्युतिम् आवहन्ति PNc_1.24 उदेति कान्ता-मणि-मेखलानां गॄहे गॄहे यत्र मुहुर् निनादः आयाति यस्+अनङ्ग-जय-द्विपस्य मद-अवतार-उत्सव-डिण्डिमत्वम् PNc_1.25 मुख-इन्दुभिस्+पौर-विलासिनीनां कपोल-कान्त्या कॄत-संविभागस्+ न याति कार्श्यं बहुले+अपि यत्र वातायन-आसन्न-तरस्+शश-अङ्कः PNc_1.26 न पक्ष-पातेन वदामि सत्यम् उषस्सु यस्यां भवन-अङ्गनेभ्यस्+ सम्मर्जनीभिस्+परतस्+क्रियन्ते विसूत्रित-एक-आवलि-मौक्तिकानि PNc_1.27 यस्याम् असङ्क्षिप्त-दॄशां स्तन-अङ्के कस्तूरिका-पत्त्र-लता चकास्ति शर-आसन-आभ्यास-विधौ समाप्ते मुक्ता+इव गोधा मकर-ध्वजेन PNc_1.28 विलासिनी-सद्म-लसत्-पताका- पट-अञ्चले käcana-किङ्किणीनाम् निरन्तरैस्+या रणितैस्+अजस्रम् आज्ञाम् इव+उद्घोषयति स्मरस्य PNc_1.29 प्रतिक्षणं या गलित-अंशुकानाम् अनङ्ग-लीला-कलह-उत्सवेषु अन्-अल्प-कॄष्ण-आगुरु-धूम-भङ्ग्या वाम-भ्रुवाम् अर्पयति+इव वासस्+ PNc_1.30 यत्र+अष्टमी-चन्द्रम् उपेयिवांसम् आलम्ब्य सौधेषु+ a-समग्र-कान्तिम् केश-ÃhÌtais+ ketaka-garbha-barhais+ आपूरयन्ति+अर्धम् अराल-केश्यस्+ PNc_1.31 लीला-कट-अक्षे मदिरा-ईक्षणानां सम्मोहन-अस्त्र-स्फुरितं निवेश्य रत्या सह kÌŬati पुष्प-धन्वा यस्याम् अशोक-द्रुम-वीथिकासु PNc_1.32 जाने जगन्-मोहन-कौतुकेन विधाय कूज-आमिषम्+ अन्य-पुष्टैः अहस्-निशं चूत-वनेषु यस्याम् अधीयते मान्मथम् अस्त्र-वेदम् PNc_1.33 दिक्-चक्र-संचारि-मरीचि-दण्ड= च्छलेन चामीकर-तोरणानाम् अवैमि दिक्-पाल-पुरीस्+विजित्य या हेम-वेत्र-ग्रहणे नियुङ्क्ते PNc_1.34 उल्लासिषु स्वर्ण-गव-अक्ष-पङ्क्तेस्+ या रश्मि-दण्डेषु विघूर्णमानैस्+ भाति+अग्र-वेदि-स्फटिक-अंशु-जालैस्+ दोधूयमान-उज्ज्वल-चामरा+इव PNc_1.35 यस्यां गॄह-प्राङ्गन-पद्म-राग- रश्मि-च्छटा-पाटलम् अन्तरिक्षम् आलिङ्गितं किंशुक-शोण-भासा सन्ध्या-आतपेन+इव सदा विभाति PNc_1.36 अवाप्य यस्यां गॄह-दीर्घिक-अच्छ- वैडूर्य-सोपान-मयूख-सख्यम् हारीत-शङ्कां कलहंस-शावा वाम-भ्रुवां प्रत्यहम् अर्पयन्ति PNc_1.37 निकामम् अच्छैः प्रमदा-कपोलैस्+ यत्र+इन्दु-बिम्ब-आकॄतिभिस्+क्रियन्ते स्व-वक्त्र-सौन्दर्य-विलोकनेषु विलासिनो दर्पण-निर्व्यपेक्षास्+ PNc_1.38 पराङ्मुखीनाम् अपि रत्न-भित्तौ प्रसादवत् तत्-वदनं विलोक्य यस्यां युवानस्+हरिण-ईक्षणानाम् अलीक-कोपं सहसा विदन्ति PNc_1.39 कुर्वन्ति यस्यां कुसुम-इषु-केलि- श्रम-उन्मिषत्-स्वेद-लवास्+तरुण्यस्+ कपोल-काल-आगुरु-पत्त्र-वल्ली- kalmëam अम्भस्+गॄह-दीर्घिकासु PNc_1.40 यस्यां समुन्मीलति सुन्दरीणां सा का+अपि सौभाग्य-विशेष-लक्ष्मीस्+ विलास-मुक्ता-गुण-वद् यत्+आसां सदा प्रियस्+तिष्ठति कण्ठ-लग्नस्+ PNc_1.41 अवैमि गीतेन हॄते कुरङ्गे पुरन्ध्रिभिस्+सौध-तल-स्थिताभिस्+ श्यामासु यस्यां लभते तत्-अच्छ= कपोल-बिम्ब-अनुकॄतिं मॄगाङ्कस्+ PNc_1.42 दुर्गा+इति सर्वत्र गता प्रसिद्धिं नग-इन्द्र-कन्या+इव स-नील-कण्ठा या लग्न-käcÅ-विषयेण कान्तिं सिंहासनेन+अतितरां बिभर्ति PNc_1.43 वॄन्तात्+अपास्तैस्+मरुता विकीर्णैस्+ सुगन्धिभिस्+तीर-तरु-प्रसूनैस्+ शिप्रा-सरित्+कूल-तमाल-नीला विभाति यस्यास्+कबरी-लता+इव PNc_1.44 धूमेन या न-एक-मुख-उगतेन संवेष्ट्यमाणा परितस्+चकास्ति मत्-आत्त-रत्ना+इति स-मत्सरेण कॄत-उपरोधा+इव महा-अर्णवेण PNc_1.45 विलङ्घयन्ति श्रुति-वर्त्म यस्यां लीलावतीनां नयन-उत्पलानि बिभर्ति यस्याम् अपि वक्रिमाणम् एको महा-काल-जटा-अर्ध-चन्द्रः PNc_1.46 ध्वज-अग्र-लग्नेन विलम्बता खम् अनेक-रत्न-अंशु-कदम्बकेन यस्यां स चण्डी-पति-मण्डपस्+अपि बिभर्ति मायूरम् इव+आतपत्त्रम् PNc_1.47 पुरा किल ब्रह्म-कमण्डलोस्+यत् आपूरितं पुण्यतमाभिस्+अद्भिस्+ धत्ते+अत्र या तत् त्रिपुर-अन्तकस्य तडागम् आदर्शम् इव+अङ्कदेशे PNc_1.48 यस्याम् अनेक-अमर-वेश्म-राजिस्+ मणि-ध्वज-अग्र-उच्छलितैस्+मयूखैस्+ लिखति+अमर्त्य-प्रमदा-कुचेषु विचित्र-वर्णास्+इव पत्र-लेखास्+ PNc_1.49 यस्यां विसूत्र-उज्झित-मेखलानि तथा शुक-आवर्तित-sÅtkÌtÃni शंसन्ति संकेतम् उषस्सु यूनां शिप्रा-तट-उद्यान-लता-गॄहाणि PNc_1.50 मनोहरैस्+कामि-जनस्य यस्यां नीरन्ध्र-निर्यत्-मॄग-नाभि-गन्धैस्+ स-चन्दनैस्+käcana-केलि-शैलैस्+ कुचैस्+इव+उद्यान-भुवस्+विभान्ति PNc_1.51 गतासु तीरं तिमि-घट्टनेन स-संभ्रमं पौर-विलासिनीषु यत्र+उल्लसत्-फेन-तति-च्छलेन मुक्त-अर्द्रहासा+इव विभाति शिप्रा PNc_1.52 संसर्गम् आसाद्य विलासिनीनां विलास-वेश्म-आगुरु-धूप-धूमैस्+ बद्ध-आस्पदास्+सौध-शिखासु यस्यां सुगन्धि तोयं जलदास्+वमन्ति PNc_1.53 सत्-पुष्कर-उद्द्योति-तरङ्ग-शोभि- नि+अमन्दम् आरब्ध-मॄदङ्ग-वाद्ये उद्यान-वापी-पयसि+इव यस्याम् एणी-दॄशस्+लास्य-गॄहे रमन्ते PNc_1.54 माणिक्य-वातायन-कान्ति-जाल- विलुप्त-रथ्या-तिमिर-उत्करासु श्यामासु यस्यां प्रमदाः कथं चित् सङ्केतम् उत्कम्पि-कुचास्+प्रयान्ति PNc_1.55 नव-अम्बु-वाह-प्रतिबिम्बवत्यां यत्र+उच्च-हर्म्य-अरुण-रत्न-भूमौ व्यक्तिं लभन्ते सुर-सुन्दरीणां स-अलक्तकास्+प्रावॄषि पाद-मुद्रास्+ PNc_1.56 कॄत-अवधान-अतिशयेन मन्ये या वेधसा मध्यम-लोक-रत्नम् स्व-शिल्प-विज्ञान-पर-प्रकर्ष- प्रकाशनाय+अत्र विनिर्मिता+इव PNc_1.57 अथ नायक-वर्णनम् राजा+अस्ति तस्यां स कुल-अचल-इन्द्र- निकुञ्ज-विश्रान्त-यशस्-तरङ्गस्+ भास्वान् ग्रहाणाम् इव भूपतीनाम् अवाप्त-संख्यस्+धुरि सिन्धुराजस्+ PNc_1.58 nirvyƬha-नाना-अद्भुत-साहसं च रणे वॄतं च स्वयम् एव लक्ष्म्या नाम्ना यम् एके नव-साहस-अङ्कं कुमार-नारायणम् आहुस्+ अन्ये PNc_1.59 स-हेलम् अभ्युद्धरता धरित्रीं मग्नां द्विषत्-वारि-निधौ+अगाधे येन+अत्र नीता पॄथु-विक्रमेण व्यक्तिं जगति+आदि-वराह-लीला PNc_1.60 उद्दाम-दुग्ध-अब्धि-तरङ्ग-हासे\var{#hÃse\lem \conj; #bhÃso \ed, #hÃso \k} यस्य+अरि-कान्ता-कुच-मण्डलानि हारास्+पतत्-स-अञ्जन-bëpa-पङ्क- कलङ्क-भीत्या+ इव परित्यजन्ति PNc_1.61 सद्यस्+कर-स्पर्शम् अवाप्य चित्रं रणे रणे यस्य कॄपाण-लेखा तमाल-नीला शरत्-इन्दु-पाण्डु यशस्+त्रिलोक-आभरणं प्रसूते PNc_1.62 पराङ्मुखेन+अपि सदा परस्वे पत्या भुवस्+सागर-मेखलायास्+ अहो यशस्+पूर्व-मही-पतीनाम् अन्-आविलं येन बलात्+विलुप्तम् PNc_1.63 चित्तं प्रसादस्+च मनस्विता च भुजं प्रतापस्+च वसुन्धरा च अध्यासते यस्य मुख-अरविन्दं द्वे एव सत्यं च सरस्वती च PNc_1.64 यस्य+अप्सरोभिस्+परिगीयमानम् आकर्ण्य बाह्वोस्+विजय-प्रपञ्चम् शची-कुच-स्पर्शम् इव+आप्य धत्ते रोम-उद्गम-अध्यासितम् अङ्गम् इन्द्रस्+ PNc_1.65 प्रसाधिता येन च बाल्ये+एव चतुर्भिस्+उत्साहवता चतस्रस्+ श्रुतेन बुद्धिस्+प्रभुता नयेन त्यागेन लक्ष्मीस्+वसुधा बलेन PNc_1.66 रणे रणे mukta-kÌpas+kÌpÃïaæ yas+शात-धारं कॄतवान् कॄत-अस्त्रः अनेक-राजन्य-घटा-किरीट- माणिक्य-शाण-उपल-पट्टिकासु PNc_1.67 भरेण भूमेस्+स्फुटम्+à नमन्त्यास्+ पांसु-च्छटास्+शेष-फणा-मणीनाम् न्यमीलयन्+यत्-विजय-प्रयाणे नाग-अङ्गनानां नयन-उत्पलानि PNc_1.68 अन्योन्य-संश्लेष-विशीर्ण-हार- च्युतेन सेवा-अवसरे नॄपाणाम् कीर्णासु मुक्ता-निकरेण यस्य कक्ष्यासु वार-प्रमदास्+स्खलन्ति PNc_1.69 आक्षिप्य हारान् निज-विक्रम-अग्नि- स्फुलिङ्ग-शङ्काम् अनुसन्दधन्ति येन+अरि-कान्ता-कुच-मण्डलेषु गुञ्जा-फलानि+आभरणीकॄतानि PNc_1.70 कॄपाण-पातैस्+दलताम् अराति- करि-इन्द्र-कुम्भ-स्थल-मौक्तिकानाम् धूलि-च्छटास्+मांसलयन्ति यस्य समुद्गतानि+आजि-मुखे यशांसि PNc_1.71 इन्दु-द्युतिस्+कुन्द-सितान् दधाना गुणान् अनङ्ग-उत्सव-वैजयन्ती येन द्विषां दूरम् अनायि कण्ठात्+ एक-आवली वाम-विलोचना च PNc_1.72 यस्मिन्+वहति+अम्बुधि-नेमिम् उर्वीम् मौर्वी-किण-श्यामल-दीर्घ-दोष्णि विभाव्यते पौर-वर-अङ्गनानाम् मध्यं परं धाम दरिद्रतायाः PNc_1.73 आक्रान्त-दिक्-मण्डल-कुन्तल-इन्द्र- सान्द्र-अन्ध-कार-अन्तरितं रणे यः स्व-राज्यम् अस्त्र-अरुण-मण्डल-अग्रस्+ गॄहीतवान् दीधितिमान् इव+अहस्+ PNc_1.74 आकम्पितानां मरुता+इव यस्य दोष्णा+आजि-भूमौ+अतिदक्षिणेन अजायत+अरि-प्रमदा-लतानां bëpa-उद-बिन्दु-उत्कर-पुष्प-मोक्षस्+ PNc_1.75 विपक्ष-हॄत्-भङ्ग-कॄता नितान्तम् भ्रू-लेखया+आकुञ्चितया+उल्लसन्त्या न+आकार-मात्रेण परन्तपस्य यस्य+अन्वकारि क्रियया+अपि चापम् PNc_1.76 दोस्-चन्दन-अनोकहम् आप्य यस्य समुल्लसत्-सान्द्र-यशस्-प्रसूना गता+अतिवॄद्धिं लवली-लता+इव निबद्ध-मूला परमार-लक्ष्मीस्+ PNc_1.77 कॄत-आनतिभ्यः सहसा ददाति यः साम्परायेषु+अभयं रिपुभ्यः यशस्+च गॄह्णाति तुषार-हार- मॄणाल-कर्पूर-पराग-पाण्डु PNc_1.78 प्रकाशित-आशं परितः प्रजानां यस्य+उदयं धाम-निधेस्+वदन्ति मुक्त-अञ्जन-ध्वान्त-परिग्रहाणि नेत्राणि शत्रु-प्रमदा-जनस्य PNc_1.79 यस्य प्रयाणे पॄतना-भरेण परिस्खलत्-सप्त-समुद्र-मुद्रा परस्पर-क्षोद-समाकुलासु दोलायते भूस्+फण-भॄत्-फणासु PNc_1.80 विभिन्न-मानं कमल-ईक्षणानां व्यक्त-अनुभावं भुवन-त्रये+अपि आहुस्+जनास्+दीर्घ-गुण-अभिरामं यम् एक-चापं कुसुम-आयुधस्य PNc_1.81 असंशयं प्राक्+असॄजत्+विधाता यम् एकम् एव त्रि-जगत्-वदान्यम् कल्प-द्रुमादीन् अथ तैस्+तदीय- निर्माण-शेषैस्+परमाणु-लेशैस्+ PNc_1.82 अकॄत्रिम-त्याग-समुद्गतानि विपक्व-ताली-दल-पाण्डुराणि आशा-लतानां वलयेषु भर्तुस्+ यशांसि यस्य स्तबकीभवन्ति PNc_1.83 यत्र प्रताप-ऊर्जित-राज-चक्र- किरीट-रत्न-द्युति-चुम्बित-अङ्घ्रौ यथा-अर्थतां याति ययाति-पाण्डु- दिलीप-तुल्य-ओजसि राज-शब्दस्+ PNc_1.84 उच्छिन्दतस्+क्ष्मा-सरसीं विगाह्य धर्म-क्रिया-पङ्कजिनी-वनानि स्वैर-प्रचारस्+कलि-कुञ्जरस्य\var{कलिकुञ्जरस्य\lem \ed; ह्यघकुञ्जरस्य \k (agha must be masc.)} yena+अङ्कुशेन+इव बलात्+ निरुद्धस्+ PNc_1.85 चिरं विभिन्नास्+कुमुद-इन्दु-कुन्द- भासस्+समग्रास्+अपि यत्र ते ते अन्योन्यम् एकत्र निवास-सौख्य- कुतूहलेन+इव गुणास्+घटन्ते PNc_1.86 कान्त्या+अनुलिप्तानि विलोचनानाम् आ पाटलानाम् अतिरोदनेन स-कुङ्कुमानि+इव पुनस्+भवन्ति यस्य+अरि-नारी-कुच-मण्डलानि PNc_1.87 श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि किम् अन्यत्+आरोहति यस्य साम्यं न रन्ति-देवस्+न पॄथुस्+न पार्थस्+ PNc_1.88 सचिव-वर्णनम् साम्राज्य-भार-उद्वहन-प्रगल्भस्+ यशोभट-आख्यस्+सचिवस्+अस्ति यस्य स्व-सूक्ति-चर्यासु+अपरेण नाम्ना रमाङ्गदं यं कवयस्+वदन्ति PNc_1.89 कुल-राज-धानी-वर्णनम् विजित्य लङ्काम् अपि वर्तते या यस्यास्+च न+आयाति+अलका+अपि साम्यम् जेतुस्+पुरी सा+अपि+अपरा+अस्ति तस्य\var{tasya\lem \k\b; yasya \ed} धारा+इति नाम्ना कुल-राज-धानी PNc_1.90 तस्यां स साहस-जित-अवनि-पाल-मौलि- रत्न-अंशु-पल्लवित-käcana-पाद-पीठस्+ देवस्+क्षमा-वलयम् एतद् उदञ्चित-एक- लीला-आतपत्र-सुलभ-आभरणं भुनक्ति\var{#sulabha#\lem \k; #lalilta# \ed} PNc_1.91 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये नगरी-नर-इन्द्र-वर्णनस्+नाम प्रथमस्+सर्गस्+ ************************************************ द्वितीयस्+सर्गस्+ कदा चित्+लोचन-अतिथ्यम् आप्तेन+आलेख्य-वेश्मनि स मॄगव्य-अविनोदेन पस्पॄशे पार्थिवस्+भॄशम्\var{bhÌÓam\lem \k; hÌdi \ed} PNc_2.1 उदग्र-तुरग-ÃrƬhas+ स समं राज-सूनुभिस्+ गिरेस्+अगच्छत्+विपिनम् विन्ध्यस्य+अवन्ध्य-शसनस्+ PNc_2.2 हारेण+अमलक-स्थूल- मुक्तेन+अमुक्त-कुन्तलस्+ फणि-इन्द्र-बद्ध-जूटस्य श्रियम् आप स धूर्जटेस्+ PNc_2.3 देवस्+स वार-बाणेन नलिनी-पत्र-बन्धुना श्याम-जीमूत-सन्नद्धस्+ käcana-अद्रिस्+इव+आबभौ PNc_2.4 तस्य+उपरि विभोस्+नीलम् आतपत्रं व्यराजत वारिधेस्+इव पीत-अम्भस्- श्यामलं मेघ-मण्डलम् PNc_2.5 व्याधूति-मुक्त-मरुता \var{vyÃdhÆti#\lem \ed (not attested)} व्यरुचत्+चामरेण सः बन्दि-गॄहात्+निःश्वसता \var{#gÌhÃt\lem \ed; #grahÃt \em?} यशसा+इव+आदि-भू-भुजाम् PNc_2.6 व्यधात्+ इव+उद्गतैस्+दूरं cƬÃ-रत्न-रश्मिभिस्+ निशाकर-कुरङ्गस्य पाशम् आकाश-वर्त्मनि PNc_2.7 तस्य+अंसयोस्+नॄ-सिंहस्य हार-कान्ति-सटा-भरस्+ उवाह कण्ठ-लग्न-श्री- विलास-हसित-श्रियम् PNc_2.8 पुरस्+पदे पदे तस्य नाना-रत्न-अङ्गद-त्विषस्+ रचयन्ति स्म सञ्चारि चापं प्राचीन-बर्हिषस्+ PNc_2.9 भाति स्म कण्ठ-आभरण- पद्म-राग-प्रभा-वॄतस्+ राजन्य-अस्र-सरस्-स्नातस्+ स भार्गवस्+इव+अपरस्+ PNc_2.10 रुरुचे स पुरस्-त्वङ्गत्- सित-च्छत्र-परम्परस्+ वेला-अनिल-समुद्धूत- फेणस्+पतिस्+इव+अर्णसाम् PNc_2.11 उपायनीकॄत-उन्निद्र- पद्म-किञ्जल्क-सौरभस्+ तम् असेवत सम्राजं विन्ध्य-दूतस्+इव+अनिलस्+ PNc_2.12 तत्-अश्वीय-खुर-उत्खातैस्+ पांसु-कूटैस्+अजायत पुनस्+प्रसभ-वर्धिष्णु- विन्ध्य-शङ्का-आकुलं जगत् PNc_2.13 स-हेम-शॄङ्खलास्+श्वानस्+ श्वेतास्+तस्य+अग्रतस्+ययुस्+ वहन्तस्+स-तडित्-दाम- शारदा-अम्बु-धर-श्रियम् PNc_2.14 ततस्+तुरग-हेषाभिस्+ पत्ति-कोलाहलेन च अजायन्त भय-उद्भ्रान्त- श्वापदा विन्ध्य-भूमयस्+ PNc_2.15 रभसा+आकॄष्ट-कोदण्डं कर्णपूरीकॄत-ईक्षणास्+ तम् अनङ्गम् इव+अपश्यन् वन-अन्ते वन-देवतास्+ PNc_2.16 मयि गोप्तरि चोरस्+अयम् अबला-लोचन-श्रियस्+ इति+इव मुमुचे तेन कॄष्ण-सारे शिली-मुखस्+ PNc_2.17 स चित्र-वर्ण-विच्छित्ति- हारिणोस्+अवनी-पतिस्+ श्रीहर्षस्+इव संघट्टं चक्रे बाण-मयूरयोस्+ PNc_2.18 चमरीणां शर-utkÌttais+ sa वालधिभिस्+उज्ज्वलम् परितस्+व्यधित+अरण्यं स्व-यशस्-स्तबकैस्+इव PNc_2.19 Ã-हुतस्+इव साटोपं लाङ्गूल-स्फोट-निःस्वनैस्+ अभ्यधावत्+अभिव्याघ्रान्+ आग्रतस्+कौतुकेन सस्+ PNc_2.20 विधित्सुस्+आत्मनस्+शौर्यम् असामान्यम् इव+आदधे स शरान् पुण्डरीकेषु पुण्डरीक-आयत-ईक्षणस्+ PNc_2.21 तैस्+तस्य बाहु-वीर्येण दॄष्टेन vrŬitais+इव तत्यजे विक्रम-स्पर्धा पुरस्+पश्चात् तु जीवितम् PNc_2.22 क्षितेस्+एक-आतपत्रायास्+ स पतिस्+मत्सरात्+इव उदग्र-पुण्डरीकत्वं न सेहे विन्ध्य-भू-भॄतस्+ PNc_2.23 अरण्य-महिषैस्+दूरं तस्मात्+सायक-वर्षिणस्+ अपसस्रे विकीर्ण-अंशोस्+ तमोभिस्+इव भास्वतस्+ PNc_2.24 महा-महिष-निष्पेष-केलिस्+ पारम् अगात्+द्वयोस्+ राज्ञस्+तस्य+अतिचण्डस्य चण्डिका-चरणस्य च PNc_2.25 शरदि+इव प्रसर्पन्त्यां तस्य कोदण्ड-टाङ्कॄतौ विनिद्र-जॄम्भित-हरिस्+ विन्ध्य-उदधिस्+अजायत PNc_2.26 अशेष-भुवन-ख्यात- विक्रमे+अव्यक्त-विक्रमैस्+ दर्पात्+मुमुचिरे तस्मिन् तिर्यक्+केसरिभिस्+दॄशस्+ PNc_2.27 स तेषां सहज-उदग्र- शौर्य-सञ्चार-वीथिषु मत्त-इभ-मौक्तिक-उत्तंसान्+ न सेहे नख-शुक्तिषु PNc_2.28 यूथे महा-वराहाणां गते तत्-बाण-गोचरम् चिरात्+पल्वल-मुस्तानां सन्तानस्+स्वस्तिमान्+अभूत् PNc_2.29 स-मद-क्रोड-दंष्ट्राभिस्+ कॄत्ताभिस्+कौतुकेन सस्+ स्थलीस्+व्यधित विन्ध्यस्य विकीर्ण-इन्दु-कलास्+इव PNc_2.30 a-सैरिभम् a-सारङ्गम् a-वाराहम् a-केसरि क्षणात्+वनम्+a-शार्दूलम् आत्त-चापस्+चकार सस्+ PNc_2.31 {\lq}अलं प्रहॄत्य भू-पाल सत्त्वेषु+अन्-अपराधिषु{\rq} इति+इव सस्+खग-आरावैस्+ न्यषेधि वन-राजिभिस्+ PNc_2.32 असेवन्त समीरास्+तम्+ अन्-अस्त-मॄगया-श्रमम् सुरत-श्रान्त-शबरी- कबरी-माल्य-चुम्बिनस्+ PNc_2.33 सचिव-वर्णनम् अथ+इन्द्र-चाप-ललितं सञ्चरन्तम् इतस् ततस्+ a-मन्द-मॄगया-आसङ्गस्+ सस्+कुरङ्गम् अलोकत PNc_2.34 सस्+अपि तं वलित-ग्रीवस्- क्षणं स्थित्वा ददर्श च निरन्तर-लता-पुञ्जं विन्ध्य-कुञ्जं विवेश च PNc_2.35 ततस्+तुरगम् उत्सॄज्य विसॄज्य+अनुप्लवान् अपि तम् अन्वियाय सारङ्गं सारङ्ग-आयत-लोचनस्+ PNc_2.36 देवस्+रमाङ्गदेन+अथ सस्+श्रिया+इव+अन्वगम्यत छाया निवर्तते जातु न तु तस्य+एष भू-पतेस्+ PNc_2.37 मॄग-अनुसारी विचरन्न् आत्त-चापस्+वने वने लीलां किरात-वेषस्य सस्+प्रपेदे पिनाकिनस्+ PNc_2.38 दूरात्+एव स तेन+अथ शरव्यत्वम् अनीयत स्व-नाम-धेयस्य चिह्नस्य हेम-पुङ्खस्य पत्रिणस्+ PNc_2.39 शिला-भेद-क्षमेन+अपि\var{ÓilÃbheda#\lem \ed; sirÃbheda \em?} किम् अपि श्लथ-मुष्टिना अभूत्+विद्धस्+सस्+सारङ्गस्+ तेन त्वचि च मर्मणि PNc_2.40 सस्+शर-आपात-भीतेन मनसस्+अपि+अतिरंहसा अतिदूरं कुरङ्गेण निन्ये रामस्+इव+अपरस्- PNc_2.41 तेन विन्ध्य-अटवी-मध्ये धावन् नीरन्ध्र-वीरुधि उत्पतन्न् उत्पतन्न् एव स केवलम् अलक्ष्यत PNc_2.42 दॄशास्+वन-स्थलीस्+कुर्वन् विकीर्ण-इन्दीवरास्+इव जवात्+दूरम् अतिक्रान्तं तं क्षितीशस्+तदा+ऐक्षत PNc_2.43 ततस्+तिरोहिते तस्मिन्न् a-समाप्त-कुतूहलस्+ स्व-बाणस्+इव स प्राप पॄथिवीं दुर्विलक्षताम् PNc_2.44 दशन-ज्योत्स्नया कुर्वन्\var{#jyotsnayÃ\lem \em; #jotsnayà \ed} लतास्+स्तबकितास्+इव इति पार्श्व-गतं स्मित्वा सस्+जगाद रमाङ्गदम् PNc_2.45 रमाङ्गदाय मॄग-वर्णनम् अयं तुलित-पौलोमी- कान्त-कामुक-vigrahas+ mÌgas+dÌk-गोचरं कच्-चित्- गतस् तव रमाङ्गद! PNc_2.46 तत्-वधू-स्व-कर-न्यस्त- चित्र-पत्र-लता-अङ्कितस्+ असौ विहार-हरिणस्+ किं स्यात्+अनल-सारथेस्+ PNc_2.47 अपि दॄष्टा त्वया+एतस्य कण्ठे कनक-शॄङ्खला? छुरितस्य+इन्द्र-चापेन मेघस्य+इव तडित्-लता PNc_2.48 मॄग-जातिस्+a-पूर्वा+इयं सर्वथा वसुधा-तले सम्भवति+अमर-अद्रौ वा भुवने वा फणा-भॄताम् PNc_2.49 अस्य+आखण्डल-कोदण्ड- कान्ति चर्म+अति-पावनम् गज-पॄष्ठे निधास्यामि महा-समर-पर्वसु PNc_2.50 यत्+निमज्जति मत्-चेतस्+ कुतूहल-रस-ऊर्मिषु मार्गम् अन्वेष्टुम् एतस्य तत्+एहि प्रयतावहे PNc_2.51 इति+उक्त्वा विरते तस्मिन्+ परमार-मही-भॄति ऊचे रमाङ्गदेन+एवम् अवाप्य+अवसरं वचस्+ PNc_2.52 रमाङ्गद-kÌtas+mÌga-अनुसरण-निषेधस्+ क्रुधा+इव+अधिज्य-चापेन वर्ण-सङ्कर-दर्शिना त्वया+एष चित्र-सारङ्गस्+ देव दूरम् अनुद्रुत PNc_2.53 s a-शून्यास्+सुर-गन्धर्व- सिद्ध-विद्याधर-उरगैस्+ इमास्+नव-नव-आश्चर्य- निधयस्+विन्ध्य-भूमयस्+ PNc_2.54 विरम+अत्यादरस्+कस्+अयं कुरङ्ग-अन्वेषणे तव न धावन्ति+अर्थ-रिक्तासु क्रियासु त्वादॄशां धियस्+ PNc_2.55 मॄगया-आसक्त-चित्तस्य तव+अत्र विचरिष्यतस्- पथि लोचनयोस्+एष पुनस्+अपि+आपतिष्यति PNc_2.56 शरस्+संह्रियताम् एष धनुस्+अपि+अवतार्यताम् शेषा च स्वस्तिमती+अस्तु देव श्वापद-सन्ततिस्+ PNc_2.57 दशा दिनस्य तीव्रा+इयं यत्+अयं भगवान् रविस्+ कॄष्णस्य+उरसि पुष्णाति नभसस्+कौस्तुभ-श्रियम् PNc_2.58 निहतेषु त्वया देव सत्त्वेषु व्यथितास्+इव एतास्+वहन्ति सन्तापम् अतीव+अरण्य-भूमयस्+ PNc_2.59 अमीभिस्+बाल-वानीर- विटपेषु+a-गत-क्लमैस्+ कपिञ्जलैस्+इतस्+पश्य सहसा+एव निलीयते PNc_2.60 अर्क-अंशु-ग्लपितैस्+ एभिस्+इतस्+अपि+आलिखितैस्+इव राज-जम्बू-निकुञ्जेषु पश्य पुंस्-कोकिलैस्+स्थितम् PNc_2.61 आह्लाद-हेतुस्+स्निग्धा+इयम् इतस्+वन्येन दन्तिना पश्य नीप-तरोस्+छाया स-वशेन निषेव्यते PNc_2.62 नव-अम्बु-धर-नीलस्+अयं दाव-धूम-लता-उद्गमस्+ नील-कण्ठैस्+इतस्+तर्षात्+ स-उत्कण्ठैस्+अवलोक्यते PNc_2.63 अनया विद्रुम-स्तम्ब- भङ्ग-पिङ्गलया दॄशा इतस्+पल्वल-पङ्क-अन्तस्+\var{#paÇka#\lem \em; #paÇkta# \ed} व्यक्तिम् अभ्येति सैरिभस्+ PNc_2.64 कठोर-आतप-तप्तस्य राजहंसस्य सम्प्रति नर-इन्द्र नलिनी-पत्रम् आतपत्रीभवति+अदस्+ PNc_2.65 मुखम् अश्व-रज-छन्न- कपोल-फलक-द्युति देव दन्तुरयन्ति+एते तव+अपि स्वेद-बिन्दवस्+ PNc_2.66 तत्+अत्र कुसुम-स्मेरे निःस्वनत्-स-मद-आलिनि विनीयतां लता-कुञ्जे त्वया+एष मॄगया-श्रमस्+ PNc_2.67 अपि स्वच्छ-जला देव कलहंस-अङ्क-सैकता वराह-उत्खात-मॄत्स्ना+इयं पुरस्+पुष्करिणी तव PNc_2.68 त्वाम् इव+अर्क-कर-क्लान्तम् आकारयितुम् एतया अयम् आधूत-कह्लार- कलिकस्+प्रेषितस्+अनिलस्+ PNc_2.69 लता-पुष्प-उत्करैस्+कीर्णस्+ मार्गस्+अयम् अवगाह्यताम् इतस्+वन्य-इभ-मुक्ताभिस्+ इमास्+शर्करिलास्+भुवस्+ PNc_2.70 इति+उक्ते मसॄणं तेन नॄपस्य पदम् आदधे स्मितं सरस्वती-रत्न- पर्यङ्के दन्त-वाससि PNc_2.71 यशोभट-उपदिष्टेन गत्वा किञ्-चित्+इव+अध्वना प्राप पुष्करिणी-तीरम् अवन्ति-तिलकस्+अथ सस्- PNc_2.72 करात्+अनुचरस्+तस्य सान्द्र-स्वेद-जल-अङ्गुलेः मधुस्+मनोभवस्य+इव स-शरं चापम् आददे PNc_2.73 अथ स्नान-आदि-वर्णनम् ततस्+स्नान-इच्छया स्पॄष्टस्+ विसॄष्ट-श्याम-कञ्चुकस्+ स रेजे मेघ-निर्मुक्तस्+ पर्याप्तस्+इव चन्द्रमस्+ PNc_2.74 प्रमॄष्त-मॄगया-रेणु तत्-मुखं पार्श्व-वर्तिना रुरुचे मारुत-आक्षिप्त- परागम् इव पङ्कजम् PNc_2.75 निसर्ग-ललिता तस्य विमुक्त-अलङ्कॄतिस्+तनुस्+ लता+इव पारिजातस्य पर्यस्त-स्तबका+अभवत् PNc_2.76 स्वेद-नुन्न-अङ्ग-वर्णस्य सरसीम् अवगाहतः वन्यस्य+इव+अभवत् तस्य श्रीस्+पर्यन्त-विसर्पिणी\var{only in \k; \ed reads: स्वेदभिन्नाङ्गरागः स सरसीं ताम् अगाहत मदसिक्ततटाघातधूलिर् वन्य इव द्विपः} PNc_2.77 स तस्यां दूर-विक्षिप्त- विहग-श्रेणि-मेखलस्+ विजहार यथा-कामं विलास-कुसुमायुधस्+ PNc_2.78 उवाह विस्फुरन्-नाल- कण्टक-च्छद्मना+अपि सा तत्-अङ्ग-यष्टि-स्पर्शेन रोमञ्चम् इव पद्मिनी PNc_2.79 ततस्+तरङ्ग-निर्धौतम् अध्यास्य स शिला-तलम् यशस्-स्नपित-दिक्-सीमा देवस्+सस्नौ यथा-विधि PNc_2.80 तस्य+a-विरल-मत्त-अलि- निःस्वनत्-छद्मना वने अगीयत+इव देवस्य लताभिस्+स्नान-कौतुकम्\var{#kautukam\lem \k; #maÇgalam \ed} PNc_2.81 सस्+दूर-उदस्त-पर्यस्त- स-पुष्प-सलिल-अञ्जलिस्+ जगत्-तमस्-अपहं ज्योतिस्+ त्रयी-मयम् उपस्थितस्+ PNc_2.82 तम् आनर्च स राज-इन्दुस्+ मौलौ यस्य+इन्दु-लेखया क्रियते स्वर्-धुनी-बाल- मॄणाल-शकल-भ्रमस्+ PNc_2.83 धन्यास्+हि तास्+वन-लतास्+ यत्-फलानि+अजहार सस्+ कार्यतस्+sadÌÓÅ तासां समुद्र-रशना मही PNc_2.84 निपीय निखिल-व्यक्त- राज-चिह्नेन पाणिना उपास्पॄशत्+स च+अम्भोज- किञ्जल्क-कपिशं पयस्+ PNc_2.85 नील-आतपत्र-मित्रेण पत्रेण+अम्बुजिनी-भुवा निवारित-उष्णस्+स-श्रीकं लता-कुञ्जं जगाम सस्+ PNc_2.86 स-परागे विशश्राम कुसुम-प्रस्तरे च सस्+ लक्ष्मी-कुच-अङ्ग-रागेण भिन्ने शेषे+इव+अच्युतस्- PNc_2.87 रमाङ्गदस्+अपि निर्वर्त्य त्वरया किं चित्+आह्निकम् अवाप्त-सेव-अवसरस्+ पर्युपास्त विशाम्-patim PNc_2.88 sas+bhÌÇga-ध्वनिना सुप्तस्+ विपञ्ची-नाद-बन्धुना तमाल-पल्लवैस्+तेन किं चित्+किं चित्+अवीज्यत PNc_2.89 निद्रा-गॄहीत-निर्मुक्त- लोचनस्+अथ जहार सस्+ घन-छाया-आवॄत-व्यक्त- भास्वतस्+नभसस्+श्रियम् PNc_2.90 पीन-अंस-तट-संश्लिष्ट- पुष्प-केसर-शोभिना उषस्-स-आकल्पकेन-इव शयनीयम् अमुच्यते PNc_2.91 पुनर् मॄगया-विहारस्+ चकार च पदं citras+ sas+mÌgas+tasya cetasi लग्नं हि किम् अपि क्व+अपि कॄच्छ्रात्+आकॄष्यते मनस्+ PNc_2.92 प्रसाद-हॄद्य-अलङ्कारैस्+ तेन मूर्तिस्+अभूष्यत अत्युज्ज्वलैस्+कवि-इन्द्रेण कालिदासेन वाक्+इव PNc_2.93 जगाहे स महा-अरण्यम् अंस-आसक्त-धनुस्-लतस्+ उपोढ-शशभॄत्-लेखस्+ सायम् अब्धिम् इव+अर्यमा PNc_2.94 तस्मिन्+कुसुम-किर्मीर- तले च विचचार सस्+ स्फुरन्-नक्षत्र-शबले नभसि+इव निशाकरस्+ PNc_2.95 मॄग-अनुगम-निर्बन्धस्+ न जगाम+अस्य मन्दताम् मैथिली-रमणस्य+इव विपिने पॄथिवी-पतेस्+ PNc_2.96 निशा-अतिक्रमणम् ततस्+पपात जलधौ विरोचन-फणा-मणिस्+ दिन-अहेस्+नीयमानस्य बलात्-कार-गरुत्मता PNc_2.97 शनैस्+शनैस्+अथ व्योम्नि मॄग-अङ्कस्+पदम् आदधे स-शङ्कस्+इव भू-पालात्+ मॄगया-आसक्त-चेतसस्+ PNc_2.98 रमाङ्गद-आस्तॄत-स्निग्ध- पल्लव-प्रस्तरे ततस्+ वने राज-इन्दुना निन्ये तेन+इन्दु-तिलका निशा PNc_2.99 अथ मुखर-खग-अपनीत-निद्रस्+ क्व-चित्+अपि पद्म-सरसि+उपास्य सन्ध्याम् पुनस्+अपि तम् अवेक्षितुं निशा-अन्ते \var{niÓÃnte\lem \k; vanÃnte \ed} नॄपतिस्+इयेष्ट मॄगं मॄग-इन्द्र-कल्पस्+ PNc_2.100 पञ्च+एकेन स्मरस्+इव शरान् पाणिना हेम-पुङ्खान् अन्येन+ऊर्वी-विजयि च धनुस्+साहस-अङ्कं दधानस्+ देवस्+सस्+अथ व्यवहरत्+अरिषु न्यस्त-पादस्+पिकाली- nŬa-न्यञ्चन्-निचुल-निचय-श्यामलासु स्थलीषु PNc_2.101 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये चित्र-मॄग-अवलोकनस्+ नाम द्वितीयस्+सर्गस्+ ************************************************ त्रितीयस्+सर्गस्+ अथ बहु चरतस्+अस्य चाप-पाणेस्+ चकित-वलन्-मॄग-यूथ-वीक्षितस्य वन-भुवि सुलभस्+परिश्रमस्+अभूत्+ न तु हरिणस्+सस्+हॄत-इन्द्र-चाप-शोभस्+ PNc_3.1 धनुषि तनु-भरं निधाय किं+चित् तरुण-तमाल-वने विनीत-खेदस्+ मॄग-रुधिर-कलङ्कितेन देवस्+\var{#kalaÇkitena\lem \k\b; #lavÃÇkitena \ed} सम-विषमेण पथा पुरस्+प्रतस्थे PNc_3.2 विन्ध्य-कन्दर-प्रवेशस्+ अथ स चटुल-षट्पद-उपगीतं वन-गज-दान-सुगन्धि-गन्ध-वाहम् parisaram abhinÌtta-नीलकण्ठं न्यविशत विन्ध्य-नग-इन्द्र-कन्दरस्य PNc_3.3 चटुल-कॄत-कच-ग्रहस्+स गच्छन्\var{caÂula#\lem \ed; catura# \ed} वन-लतया परिहास-लोलया+इव नर-पतिस्+अवशस्+कॄतस्+स कामं वियति मुख-इन्दुम् उदञ्चयां+चकार PNc_3.4 नमत्+अवनि-पतिस्+पतिस्+प्रजानाम् अयि! चपले नु विकॄष्यते कचेषु विरम मुहुस्+इति+इव मन्यु-गुञ्जद्-\var{manyu#\lem \conj; ma¤ju# \ed}\var{gu¤jad\lem \k; mukta \ed} ध्वनिभिस्+असौ+अलिभिस्+लता+अभ्यधायि PNc_3.5 कति-चित्-अलि-निपीत-धूप-गन्धान् अन्-अति-विलम्बि-परार्ध्य-मौलि-रत्नान् त्वरितम् अथ रमाङ्गदस्+अस्य केशान् विपिन-लता-विटप-अन्तरात्+चकर्ष PNc_3.6 हंस-दर्शनम् नॄपतिस्+अथ तदा+उन्मुखस्+चरन्तं झटिति सित-च्छदम् अम्बरे ददर्श दधतम् अधिगतां कुतस्+अपि चञ्च्वा बिस-लतिकाम् इव तार-हार-लेखाम् PNc_3.7 विकसित-कुमुद-च्छद-अवदाते tata-nibhÌte पततां तती दधानम् विरचयितुम् उपायनं नॄप-इन्दोस्+ नव-घटिते इव दन्त-पत्र-लेखे PNc_3.8 चितम् a-तनु विसर्पता समन्तात् किरण-लता-निकरेण हार-यष्टेस्+ सित-मणि-मय-सूचि-निर्मितस्य स्थितम् इव जङ्गम-पञ्जरस्य मध्ये PNc_3.9 तरल-मणि-रुचा+आवॄतं प्रकॄत्या विदलित-विद्रुम-कन्द-käci-तुण्डम् प्रणय-निहित-पाद-यावक-अङ्कं कमल-वन-स्थिति-लोलया+इव लक्ष्म्या PNc_3.10 चरण-युग-तले विभात-काल- स्फुटित-जपा-कुसुम-अभिताम्र-भासि स्वयम् इव नलिनी-वन-प्रसूतेस्+ परिचयतस्+कॄत-कान्ति-संविभागम् PNc_3.11 प्रतिपदम् अतिदीर्घ-हार-भारात् अवनमत्-उन्नमयन्तम् उत्तमाङ्गम् शिरसि निपततो निकामम् उष्णान् a-हिम-रुचस्+किरणान् इव+उत्क्षिपन्तम् PNc_3.12 विवॄत-मुख-धॄतस्य निष्पतद्भिस्+ तरल-मणेस्+अरुणस्य कान्ति-लेशैस्+ a-विरतम् अरविन्द-वॄन्द-पीतान् मधुपॄषतान् इव भूयसा+उद्वमन्तम् PNc_3.13 परिखचितम् a-यत्न-पूरित-आशैस्+ a-विरल-मौक्तिक-दाम-रश्मि-जालैस्+ यशस्+इव पर-भूत-भॄतां निरुद्ध्य प्रसभम् उपाहॄतम् आत्मनो यशोभिस्+ PNc_3.14 अभिनव-बिस-शङ्कया+अपहॄत्य स्फटिक-मयीम् a-समक्षम् अक्ष-मालाम् विहगम् इव विमान-हंस-पङ्क्तेस्+ विघटितम् एकतरं चतुर्मुखस्य PNc_3.15 च्युतम् इव सित-चामरं मघोनेस्+ श्रम-जड-वार-विलासिनी-कर-अग्रात् अपहॄतम् इव लोल-पत्र-जालं सुरसरितस्+पवनेन पुण्डरीकम् PNc_3.16 हर-हसित-सितं दिवा+अपि कान्ति- स्तबकम् इव+आपतितम् सुधा-आकरस्य अपि पतितम् इव+अन्तरिक्ष-पीलोस्+ मघवत्-इभस्य विलास-कर्ण-शङ्खम् कुलकम् PNc_3.17 स च परिणत-लोध्र-धूलि-शुक्लस्+ तरलम् अवन्ति-पतेस्+चकार चेतस्+ किसलयम् इव बाल-चन्दनस्य स्तिमित-गतिस्+मलय-अचल-इन्द्र-वातस्+ PNc_3.18 नायक-वर्णनम् अवदत्+अथ विबुद्ध-पुण्डरीक- प्रतिमम् उपान्त-चरे निधाय चक्षुस्+ दशन-मणि-मयूख-भिन्न-वर्णां गिरिम् इति मालव-राज-पूर्ण-चन्द्रस्+ PNc_3.19 सुरभि-कुसुम-चुम्बिना+अवनम्राम् अलि-पटलेन लताम् इमां विना मे खगम् अमुम् उपदर्शयेत् क एवं गगन-रमा-पति-päca-जन्यम् अन्यस्+ PNc_3.20 स्मर-वर-करि-हस्त-शीकराणाम् विदधति रुचयस्+नव-हार-मौक्तिकानाम् विदधति रुचयस्+अस्य चन्न्चु-कोटौ कवलित-बाल-मॄणाल-सूत्र-लीलाम् PNc_3.21 अयि! कथय सित-च्छदस्+क्व चायं वन-नलिनी-पुलिना+अन्त-बद्ध-वासस्+ अवनि-पति-कलत्र-कण्ठ-योग्यस्+ क्व च शशि-बन्धुस्+अनर्घस्+एष हारस्+ PNc_3.22 वन-भुवि-पतितस्+कुतस्+अयम् अस्यां कथम् अयम् अस्य मुख-आतिथित्वम् आप्तस्+? गुरु-विभव-पदस्य कस्य वा स्यात्+ अयम् इति मे न परिच्छिनत्ति चेतस्+ PNc_3.23 अयम् उचिततरस्+फणि-स्त्रियस्+वा कुच-कलश-अन्तर-मर्त्य-योषितो वा ? नियतम् उदधिम् उद्रम् ईदॄशानि क्षिति-तलम् आभरणानि न स्पॄशन्ति PNc_3.24 किम् अपरम् अनुगम्य एष हंसस्+ श्रम-जड-पक्ष-तिरावयोस्+वन-अन्ते अयि! यद् अयम् a-वामनस्य भूमिस्+ मुख-धॄत-हार-लतस्+कुतूहलस्य् PNc_3.25 अ रमाङ्गद-वाक्यम् इति विरत-वचसि+उदीर्य तस्मिन् कॄतिनि नॄपे परमार-वंश-केतौ स्फुरत्-अधर-विकीर्ण-दन्त-कान्ति- प्रसरम् इदं जगदे रमाङ्गदेन PNc_3.26 जड-रुचिस्+अपि रोचते न कस्मै कथम् अपि दीर्घ-गुणेन लब्ध-सङ्गस्+ नर-वर यद् अनेन हार-दाम्ना तव पतगस्+स्पॄहणीयस्+एष जातस्- PNc_3.27 उपवनस्+इव सम्भवस्+कदाचित्+ नॄप घटते विपिने+अपि हार-यष्टेस्+ यत्+असुर-सुर-नाग-राज-कन्या इह विहरन्ति नग-इन्द्र-कन्दरेषु PNc_3.28 शकुनिस्+अयम् इतस्+दिग्-अन्त-लग्नैस्+ अन्-उपम-मौक्तिक-निर्गतैस्+मयूखैस्+ तव विरचयति+इव सूत्र-पातं सुकॄत-निधान! भविष्यतस्+शुभस्य PNc_3.29 द्रुतम् अयम् अनुगम्यताम् इदानीम् अनुगमनेन यतस्+अस्य हार-लाभस्+ फलम् अधिकम् अतस्+अपि नस्+कदाचित् किम् अपि भवेद् अयम् अस्य हेतुस्+ PNc_3.30 तरु-विटप-लता-अन्तरेण गच्छन् भुवम् अभजन् बहु-मुक्त-मेघ-वर्त्मा अयम् अति-गुरु-हार-भार-जातां श्रम-जड-तामलम् आत्मनस्+व्यनक्ति PNc_3.31 नयन-पथम् अयं यथा तव+आरात् त्वम् अपि तथा+अस्य सित-च्छदस्य यातस्+ अवनि-तल-मॄग-अङ्क! यत्+वन-अन्तस्+ चकितम् इव+अयम् इतस्+ततस्+प्रयाति PNc_3.32 निचुल-वनम् अतीत्य वर्तते+अयम् पुरतस्+इमाम् अयम् अब्जिनीम् उपेतस्+ नव-जल-धर-शङ्कया+इव शङ्के तरुण-तमाल-वन-आदितस्+निवॄत्तस्+ PNc_3.33 किसलय-कलित-अञ्जलिं त्वरावान् अयम् उपसर्पति नील-सिन्दु-वारम् क्षणम् अयम् इह बाल-चूत-मौलौ विचकिल-माल्य-विलासम् आदधाति PNc_3.34 अयम् अभिनव-कर्णिका-आर-यष्टिं झटिति घन-स्तबक-स्तनीम् उपैति अयम् अतिचपलस्+निसर्ग-रक्तां स्थल-नलिनीम् अवधीर्य देव! यातस्+ PNc_3.35 अयम् इह हि लताम् उपैति कौन्दीं कुसुमवतीं नव-माधवीं विलङ्घ्य क्वणत्-अलि-वलयासु न+आसु तेन स्खलितम् इतस्+सहकार-मञ्जरीषु PNc_3.36 अभिसरति वन-स्थलीम् इव+एतां मदनवती-मय-mƬha-कामि-लीलस्+ स्फुरत्-अतनु-शिलीमुखस्य च+अग्रे विचरति कर्णे इव+अयम् अर्जुनस्य PNc_3.37 श्रमम् अपहरतस्+तनु-ऊर्मि-वातैस्+ अयम् अतिथिस्+वन-पल्वलस्य जातस्+ तरु-ततिषु तिरोहितस्+अयम् एतासु+ अयम् अरविन्द-वनात्+इव+उज्जिहीते PNc_3.38 कुरबक-वनतस्+कदम्ब-राजिं व्रजति ततस्+मुचकुन्द-काननानि इति नगम् अवगाहते स-हारस्+ त्वम् इव ध्र्त-क्लमस्+एष राजहंसस्+ PNc_3.39 कुरु विजयम् इतस्+मम+अर्प्य एतत्+ धनुस्+अधुना स-सुवर्ण-पुङ्ख-बाणम् यत्+अयम् इत-गतिस्+गतस्+अतिदूरं जल-पतगस्+सह नस्+कुतूहलेन PNc_3.40 हंस-अनुगमनम् इति कथयति चापम् अर्पयित्वा समम् इषुभिस्+सस्+रमाङ्गदे नर-इन्द्रस् पतगम् अनु तम् आत्तहारं हरति न कं नव-वस्तु-संप्रयोगस्+ PNc_3.41 ॠजु तम् अथ विहायसा व्रजन्तम् रभस-वशात्+अनुगच्छतस्+नॄपस्य समजनि भॄशम् आयतस्+अस्य पन्थास्+ तरु-विटप-अवट-varjanena vakras+ PNc_3.42 nÌ-patis+anuyayau vane विहङ्गं नॄपतिम् अभि प्रणयी रमाङ्गदस्+अपि श्रुतम् इव विशदं शुचिस्+विवेकस्+ कॄतिनि विवेकम् इव+अन्तरस्+प्रसादस्+ PNc_3.43 अथ कमल-सरस्-तरङ्ग-दोला- चलय-विलोल-रथाङ्गनाम-युग्मम् मद-कल-कलहंस-नाद-कॄष्टस्+ श्रम-विवेशस्+सस्+सित-च्छदस्+प्रपेदे PNc_3.44 विलुलित-कबरी-कलाप-माल्या मॄदु-नव-शैवल-मेखला वहन्त्यस्+ रति-रणम् अवसाय यत्र नित्यं सह रमणैस्+अमर-अङ्गना रमन्ते PNc_3.45 सलिल-गत-धिया+अथ तेन दूरात् स गुरुस्+अमुच्यत निःसहेन हारस्+ जड-हॄत-हॄदयास्+कियत्+चिरं वा गुण-महताम् इह भारम् उद्वहन्ति PNc_3.46 स च वितत-मरीचि-चञ्चु-लेखस्+ विगलित-हार-लतामिषेण हंसस्+ परिणत-बिस-काण्ड-भङ्ग-पीतं पयस्+इव विस्तॄत-धारम् उज्जगार PNc_3.47 अथ कनक-मॄणालिका-युगस्य द्युति-निचयेन चितं विसर्पता+अधस्+ a-शिशिर-महसस्+विसारिणा खे वलयितम् अंशु-लता-कदम्बकेन PNc_3.48 तट-भुवि तम् अपश्यत्+आपतन्तं पतिस्+अवने रव-तंसित-आयत-अक्षस्+ सितम् अभिनव-हेम-दण्ड-शोभि स्फटिक-शलाकम् इव+आतपत्रम् ऐन्द्रम् सन्दानितकम् PNc_3.49 सरसि धवलिते ततस्+समन्तात्+ अमॄत-मरीचि-रुचा+इव तस्य कान्त्या व्यधित बलवती वियोग-pŬà पदम् अपदे हॄदयेषु चक्र-नाम्नाम् PNc_3.50 अतिवितत-गुण-एक-धाम्नि तस्मिन् विधुरम् अधस्-पतिते विशुद्धि-भाजि कथम् अपि वसुधा-अधिपस्+प्रमोदं झटिति जगाम गुणिषु+अमत्सरस्+हि PNc_3.51 अथ नभसि पिशङ्ग-सान्ध्य-राग- च्छुरितस्+इव+अम्बर-निम्नक्-आतरङ्गम् कियत्+अपि सरसस्+तटे स गत्वा कमल-रजस्-कपिशे ददर्श हारम् PNc_3.52 स च सपदि रमाङ्गद-उपनीतं कनक-सरोरुह-कान्तिना करेण निज-यशस्+इव मूर्तम् आददे तं भुवन-तल-अभय-दान-दीक्षितेन PNc_3.53 सुजनम् इव गुणैस्+उपोढ-शोभं शुचितर-बाल-मॄणाल-सूत्र-दीर्घैस्+ अहम्-अहमिकया कॄत-प्रवेशं तरणि-कर-ग्लपितैस्+इव-इन्दु-पादैस्+ PNc_3.54 दधतम् अरुणम् अङ्ग-राग-शेषं क्व-चित्+अपि यष्टिषु तार-मौक्तिकासु घटितम् इव नव-आतपेन किं-चित्+ बहु-नवया शशलक्ष्मणस्+त्विषा च PNc_3.55 अतिवितत-रुचिं वहन्तम् अन्तस्+ तरल-मणिं तरुण-इन्द्रगोप-Ó¿bham अविरलम् असकॄत्-निवास-लग्नं ललित-वधू-हॄदयात्+इव+अनुरागम् PNc_3.56 कति-चित्+अपि लता-अन्तरे दधानम्+ मॄग-मद-लिप्त-तलानि मौक्तिकानि शबल-जल-लवैस्+इव+आत्त-जन्मानि+ अयम् अर-नदी-यमुना-आतिथेस्+घनस्य PNc_3.57 अनुगुण-पदवी-विनिर्गतासु प्रतिलतम् आयत-मौक्तिक-प्रभासु रजनि-कर-मरीचि-सूचि-दीर्घैस्+ बहुभिस्+इव ग्रथितं मॄणालसूत्रैस्+ PNc_3.58 atid̬ham अनुरक्तया वितीर्णम्+ मुखर-महा-उदधि-मेखलां वहन्त्या उरसि निहित-बन्धु-जीवम् उर्व्या विचकिल-माल्यम् इव स्वयं-वराय कुलकम् PNc_3.59 अरुचत्+अथ करे स तस्य बिभ्रत्+ युवति-रद-च्छद-कान्ति-मध्य-रत्नम् किम् अपि मनसिजेन शासन-अङ्कस्+ प्रहित-निज-आयुध-चित्र-पुष्प-मुद्रस्+ PNc_3.60 शशि-कर-रुचा स तेन रेजे मॄदु-कर-पुष्कर-वर्तिना नर-इन्द्रस्+ अमर-पुर-धुनी-समुद्धॄतेन त्रिदश-करी+इव मॄणाल-कन्दलेन PNc_3.61 उरसि नर-पतेस्+पतंश् चकाशे कनक-शिला-विपुले तत्-अंशु-पूरस्+ अखिल-भुवन-कोश-राज-लक्ष्म्या निहितस्+इव+अधिकम् उत्क्या कट-अक्षस्-\var{kaÂÃk«a÷\lem \em; kadÃk«a÷ \ed} PNc_3.62 vikÌtis+udadhi-शुक्तिएषु च्युतानां ध्रुवम् इयम् इन्दु-कला-सुधा-लवानाम् जलद-जल-कण-उद्भवेषु कामं निवसति कान्तिस्+इयं न मौक्तिकेषु PNc_3.63 न किम् अयम् उडु-मण्डल-अपवादस्+ कुमुद-वनानि पुरस्+अस्य न त्रपन्ते कथम् अयम् अवधिस्+न मुक्तिभाजाम् इति तम् अवेक्ष्य स चिन्तयां+चकार सन्दानितकम् PNc_3.64 स्फुरत्-उदर-निवेशित-इन्द्रनीलां मद-जल-राजिम् इव स्मर-द्विपस्य अवनि-पतिस्+अपश्यत्+अक्षराणां ततिम् अथ हार-मॄणालिका-अन्तराले PNc_3.65 अभिनव-लिखिताम् इव प्रशतिं मदन-महा-नॄपतेस्+स पार्थिव-इन्द्रस्+ इति निबिड-कुतूहल-आकुलस्+तां ललित-पद-आभरणाम् अवाचयत्+च PNc_3.66 ``मनसिज-वर-वीर-वैजन्त्यास्+ त्रि-भुवन-दुर्लभ-विभ्रम-एक-भूमेस्+ कुच-मुकुल-विचित्र-पत्र-वल्ली- परिचितस्+एष सदा शशिप्रभायास्+'' PNc_3.67 किम् उ विपुलम् इमं मनुष्य-लोकं पुरम् उत पर्वत-पक्ष-शातनस्य किम् उ युवतिस्+इयं भुजङ्ग-भर्तुस्+ भुवनम् अलङ्कुरुते शशिप्रभा+इति PNc_3.68 वदति शशि-मुखीम् इतस् न दूरे तरुण-विलेपन-भिन्नस्+एषस्+हारस्+ सरितम् इव वन-अन्तरे समीरस्+ स्फुतित-सरोरुह-रेणुना पिशङ्गस्+ PNc_3.69 कुसुमशर-सखस्य कस्य चित् किं समजनि नाक-तल-अधिदेवता+इयम् [उत मुकुलित-मन्मथ-अवतारे] पथि विचरे+अधिनाक-कन्यकानाम् PNc_3.70 अपि कॄत-नयन-उत्सवेन तन्वी तरुण-सुधा-मधुरेण दर्शनेन मुदम् उपजनेत्+वने किम् एषा ? मम शरत्-इन्दु-कला+इव कैरवस्य PNc_3.71 इति कियत्+अपि यावत्+एव चिन्ता- वशम् अगमत्+स मनुष्य-लोक-पालस्+ धनुस्+अपि निचुलं विधाय तावत् कुसुम-शरस्+अस्य बभूव पार्श्ववर्ती PNc_3.72 अथ सम्भ्रमात्+अनुचरेण निहित-तमाल-पल्लवे आस्त तरु-कुसुम-संवलिते सरसस्+सस्+सैकत-शिला-तले नॄपस्+ PNc_3.73 आलक्ष्य स्तन-सख्य-लक्ष्मणि ततस् तस्मिन् कुरङ्गी-दॄशस्+ मुक्ता-दाम्नि कर-उदर-प्रणयिताम् आप्ते तुषार-त्विषि विस्मॄत्या सहसा हॄतं चतुरया क्रोडीकॄतं चिन्तया चेतस्+श्री-नवसाहसाङ्क-नॄपतेस्+उत्कण्ठया+आकॄष्यत PNc_3.74 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये शशिप्रभा-हार-लाभस्+नाम tÌtÅyas+sargas+ ************************************************ caturthas+sargas+ tatas+sas+cetasi+अवनी-पतिस्+दधे शशिप्रभा-आलोक-महा-उत्सव-स्पॄहाम् उपोढ-रागाम् उदधिस्+तट-उदरे नव-उद्गतां विद्रुम-कन्दलीम् इव PNc_4.1 शशिप्रभा-आशा-नलिनी-मॄणालताम् उपागते मौक्तिक-दाम्नि स-आदरस्+ तत्-आगते दूते+इव न्यवेशयत् सस्+दर्शित-प्रेम-लवे विलोचने PNc_4.2 पुनस्+पुनस्+षट्पद-राजि-मेचकां तत्-इन्द्रनील-अक्षर-पङ्क्तिम् ऐक्षत स तत्-क्षनात्+मन्मथ-जातवेदसं तनीयसीं धूम-लताम् इव+उद्गताम् PNc_4.3 सुगन्धि-हारात्+अनुलेपनं करे समुन्मिषत्-स्वेद-लवे विलुम्पति a-सङ्गतायास्+अपि दीर्घ-चक्षुषस्+ पयोधर-स्पॄशम् इव+आससाद सस्+ PNc_4.4 तदीय-नाम-अङ्क-लिपिं शनैस्+शनैस्+ स-लीलम् आवर्तयितुं प्रचक्रमे परिस्फुरत्-पल्लव-पाटल-अधरस्+ रहस्य-विद्याम् इव मन्मथस्य सस्+ PNc_4.5 अनेक-रूप-आलिखन-प्रगल्भया सुतीक्ष्णया वर्तिकया+इव चिन्तया सस्+ताम् अनाप्त-ईक्षण-संस्तवां पुरा लिलेख चित्ते मुहुस्+अन्यथा+अन्यथा PNc_4.6 अनङ्ग-चण्ड-आतप-तप्तयोस्+तदा शशिप्रभा-विभ्रम-दर्शनं प्रति द्वयोस्+अभूत्+उत्सुकता वन-अन्तरे विलासिनस्+तस्य च कैरवस्य च PNc_4.7 उदग्र-दिक्-वारण-हस्त-हारिणा सस्+दक्षिणेन स्फुरता च बहुना स्थिरीकॄत-आशस्+मनासा+अपि दुर्लभाम् a-दुर्लभाम् इन्दु-मुखीम् अमन्यत PNc_4.8 पुरस्+विमुञ्चन्-नयने यदॄच्छया नॄपस्+तमाल-द्रुम-कानन-उदरे अपश्यत्+अत्र-वासरे विलासिनीं पयोध-मध्ये शशिनस्+कलाम् इव PNc_4.9 नायक-वाक्यम् अथ+एष दीर्घास्+दर्शन-अर्चिषस्+किरन्+ मुख-अमॄत-अंशोस्+किरण-च्छटास्+इव निरीक्ष्य ताम् उन्मद-हंस-गामिनीं रमाङ्गदं स-स्मितम् इति+अवोचत् \var{sasmitam\lem K\tr\i; saspÌham \ed} PNc_4.10 शनैस्+चरन्ती विपिने तव स्थिता नितम्बिनी कत्-चित्+इयं दॄशस्+पथि ? a-धीरतां दक्षिण-मातरिश्वना लता+इव नीता मसॄणेन माधवी PNc_4.11 युता सित-आभैस्+सुमनोभिस्+एतया परिश्लथा+इयं कबरी नियम्यते उदस्त-भास्वत्-कर-कान्तया श्रिया दिनस्य तारा-शबला+इव शर्वरी PNc_4.12 असत्-कवेस्+वाक्+इव वीत-सौष्ठवं निवेशयन्ती पदम् अव्यवस्थया असौ+अनेक-स्खलितैस्+समाकुला विमुच्य मार्गं किम् इतस्+प्रतिष्ठते PNc_4.13 हठेन नेतुं वशताम् इव+आत्मनस्+ मनस्-अभिरामासु विलास-भङ्गिषु धॄत-अंशुका ताभिस्+इयं पदे पदे लताभिस्+अम्भोज-मुखी निरुद्ध्यते PNc_4.14 विचिन्वती किं चित्+इव+इयम् आदरात्+ अपक्षम-पात-स्तिमिते विलोचने गते+अवतंस-उत्पल-पत्र-बन्धुताम् इतस्+ततस्+पद्म-वने विमुञ्चति PNc_4.15 मॄदु प्रयान्ती+इयम् अनिम्न-निम्नयोस्+ सित-अंशुका काम् अपि कान्तिम् अश्नुते जले कला इव प्रतिबिम्बित-एन्दवी वन-अनिल-उदञ्चत्-aväcat-ऊर्मिणि PNc_4.16 प्रसादम् अस्माकम् अरण्य-दुर्लभैस्+ विधेहि स-आलक्तक-पाद-tìanais+ असौ+अशोकैस्+क्षणम् आश्रितैस्+श्रमात् इति+इव मत्त-अलि-रुतेन याच्यते PNc_4.17 अभेद-mƬha-स्तबकाभिस्+आवॄता लताभिस्+ईषत्+लुलित-अलि-पङ्क्तिभिस्+ इयं पुरस्+मारुत-नर्तित-अलका न लक्ष्यते व्यक्तम् a-वामन-स्तनी PNc_4.18 ॠजु क्व-चित्+क्व-अपि अनॄजु प्रवर्तते क्व-चित्+स्खलति+उच्च-शिला-तले पथि इयं शनैस्+शैल-नदी+इव च क्व-चित् विनम्र-वानीर-तलेन गच्छति PNc_4.19 स्थिते परिष्वज्य सरोजिनीम् इमां वने घने+अस्मिन् कुसुम-उन्मद-अलिनि प्रयाति सासूयम् इयं कथं+चन स्व-हस्त-सीमन्तित-मार्ग-वीरुधि PNc_4.20 क्व-चित् क्व-चित्+स्वेद-लव-उद्गमस्+मुखे समाहॄता+इयं कबरी यथा तथा सयं च कम्पस्+कुचयोस्+वधूस्+इयं रति-श्रम-व्याकुलिता+इव लक्ष्यते PNc_4.21 अनेन रूप-अतिशयेन लीलया विविक्त-नेपथ्य-परिग्रहेण च अरण्य-सञ्चार-परा इयम् एकिका कुतूहलं मे हॄदये निषिञ्चति PNc_4.22 असौ पराधीनतया+आस्पदीकॄता न बालिका न प्रतिभासते न मम अयं स्फुरत्-käcana-पद्म-स-उदरस्+ स-चामरस्+अस्यास्+कथम्-अन्यथा करस्+ PNc_4.23 इयं किम् उ स्यात्+वन-देवता+आगता ? गता धरां व्योम-वधूस्+इयं किम् उ ? अवेक्षितुं हारम् इह+इयम् आगता शशिप्रभा-वार-विलासिनी kim u ? PNc_4.24 itas+sas+citra-ÃkÌtis+Åk«atas+mÌgas+ sita-च्छदात्-आप्तम् इतस्+विभूषणम् इतस्+च दॄष्टा+इयम् इति स्प्रसूयते प्रसक्तम् आश्चर्यम् इयं वन-स्थली PNc_4.25 पाटलायास्+नायक-दर्शनम् इति प्रकॄत्या मधुर-उक्तिस्+उक्तवान् तया+आयत-अक्ष्या ददॄशे विशाम्पतिस्+ तमाल-पत्र-अपिहिते शिला-तले कुमुद्वती-कान्तस्+इव+अम्बरे स्थितस्+ PNc_4.26 ततस्+तत्-आलोकन-कौतुकेन सा स्थिता निमेष-उज्झित-पक्ष्मल-ईक्षणम् विनिद्र-सत्केसर-पङ्कजा बभौ वने निवात-स्तिमिता+इव पद्मिनी PNc_4.27 पाटलायास्+स्वगतम् अचिन्तयत्+सा+इति च पाटलाधरस्+ सित-अरविन्द-च्छद-दीर्घ-लोचनस्+ मुखं सुधा-दीधिति-सुन्दरं दधन् वने गतस्+कस्+अयम् अनङ्ग-विभ्रमस्+ PNc_4.28 व्यनक्ति कल्याण-मयीयम् आकॄतिस्+ महीय-सीमस्य महा-अनुभवताम् असत्यम् एतासु रुचा वितन्वती लतासु कार्तस्वर-पल्लव-उद्गमम् PNc_4.29 भुजेन चित्र-अङ्गद-रत्न-शोभिना स-तार-हारेण भुज-अन्तरेण च वदति+अयं मध्यम-लोकपालतां पर-अर्ध्य-cƬÃmaïinà च मौलिना PNc_4.30 अनातपत्रस्+अयम् अत्र लक्ष्यते सित-आतपत्रैस्+इव सर्वतस्+वॄतस्+ अचामरस्+अपि+एष सता+इव वीज्यते विलास-वालव्यजनेन कस्+अपि अयम् PNc_4.31 प्रिया इयम् ÃrƬha-गुणा सुवंश-भूस्+ न च+अन्तिकं चापलता+अस्य मुञ्चति इमे पॄषत्कास्+अपि पार्थिव-श्रियस्+ विलास-कर्ण-उत्पल-पल्लवास्+इव PNc_4.32 इतस्+शिला-उत्सङ्ग-तले निषेदुषा दिवस्-च्युतेन+इव कुरङ्ग-लक्ष्मणा अधस्+तरुणाम् अमुना विनीयते क्षणं मॄगव्य-उपनतस्+परिश्रमस्+ PNc_4.33 अयं स न स्यात्+नव-साहस-अङ्कस्+इति+ अनङ्ग-लीलासु kÌtÅ bhuvas-patis+ sa yena muktas+nija-नाम-lächitas+ शशिप्रभा-केलि-कुरङ्गके शरस्+ PNc_4.34 अयं सस्+न+u हारस्+इव+अस्य दॄश्यते करोदरे पल्लव-पाटलत्विषि इतस्+किम् एतस्य न सैकते सस्+किं सित-च्छदस्+लोचन-गोचरं गतस्+ PNc_4.35 सुवर्ण-पुङ्खे लिखितं शिलीमुखे तत्+अस्य नाम+अस्ति समानम् आकॄतेस्+ यत्+अद्भुताम् एक-पदे पॄषत्कताम् अगात्+अनङ्गस्य शशिप्राभां प्रति PNc_4.36 अनेन चेत्+योगम् उपैति दैवतस्+ फनीन्द्र-कन्या शशिना+इव रोहिणी अनल्प-लावण्य-तिरस्कॄत-उपमं वपुस्+तत्+अस्यास्+सफलत्वम् एष्यति PNc_4.37 विधातुम् एनाम् अहम् एव वा क्षमा मित-उदरीम् अङ्कतले+asya kas+vidhis+ mama+ÅdÌÓe yat-विषये विमत्सरास्+ स्तुवन्ति सख्यस्+मसॄण-उक्ति-सौष्ठवम् PNc_4.38 सह+अमुना किं-चित्-उपान्त-वर्तिना वदति+असौ+उद्गत-दन्त-दीधितिस्+ कुतूहल-आक्षिप्त-निमेष-लास्यया विलोकयन्+माम् इव दीर्घया दॄशा PNc_4.39 पाटलायास्-समीप-गमनम् अथ+अधिगन्तुं किल तस्य पत्रिणस्+ गतिं वन-अन्ते कथम् अपि+अलक्षिताम् तम् अभ्यगात्+सा नॄपतिं स-चामरा सरित्+सफेना निधिम् अम्भसाम् इव PNc_4.40 समुच्चरन् नूपुर-सिन्न्चितैस्+पदैस्+ यथा यथा संमुखम् आजगाम सा तया+आयत-अक्ष्या+इव तथा-तथा-ईरिता दॄक्+अस्य पश्चात्+अपसारम् आददे PNc_4.41 शनैस्+ततस्+तां सविध-उपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपस्+ निज-उत्तरीयेण सितेन मारुतस्+ शरत्-धनेन+इव शशाङ्क-मण्डलम् PNc_4.42 पयोधर-उत्सङ्ग-निवास-लालितं व्यधात्+इमं पन्नग-राज-कन्यका इति प्ररोहत्-बहुमान-मन्थरस्+ बभूव तस्मिन्+अवनी-पुरन्दरस्+ PNc_4.43 अनल्प-लावण्य-विलास-जन्म-भूस्+ विचित्र-रत्न-द्युति-भास्वर-ऊर्मिका तमिद्धमुक्त-आभरणं भुवस्-पतिं पयोधि-वेला+इव सुवेलम् आप सा PNc_4.44 अवाप देवस्+श्रियम् अन्तिकस्थया+ तया सस्+वालव्यजन-अङ्क-हस्तया निषेव्यमाणस्+स्फुट-लक्ष्य-देहया नरेन्द्र-लक्ष्म्या+इव यशस्-समेतया PNc_4.45 पाटला-कॄतस्+सत्कारस्+ विभिन्न-चूर्ण-अलक-भक्ति कुर्वती विकीर्ण-cƬÃmaïi-चन्द्रिकं शिरस्+ अथ+अनुभवेन निदेशिता+इव सा ननाम मानिन्यवशा विशांपतिम् PNc_4.46 दॄशा नरेन्द्रेण निदेशिते स्वयं शिला-तले न-अतिविदूर-वर्तिनि उपाविशत् सा रशना-मणि-त्विषा निषिच्यमाने+अमर-चाप-शोभिनि PNc_4.47 रमाङ्गद-वाक्यम् तया+अतिदीर्घैस्+दशन-अनुपातिभिस्+ विकॄष्यमाणाम् इव भूषण-अंशुभिस्+ इति क्षितीश-इङ्गित-वर्त्म-दीपिकाम् उदीरयाम् आस गिरं रमाङ्गदस्+ PNc_4.48 अनेन विन्ध्य-अद्रि-विहार-जन्मना श्रमेण कामं भवती कदर्थिता प्रसुप्त-जूट-अहि-मुखा+अनिल-उष्मणा जटा-विटङ्क-इन्दु-कला+इव शूलिनस्+ PNc_4.49 अमी सरोज-प्रतिमे मुखे मुहुस्+ तव+आतप-आताम्र-कपोल-भित्तिनि समुन्मिषन्ति श्रम-वारि-बिन्दवस्+ नत-अङ्गि लावण्य-सुधा-लवास् इव PNc_4.50 इतस्+अवतंस-उत्पल-लास्य-देशिके निरन्तरं गन्ध-वहे वहति+अपि न घूर्णते खिन्न-ललाट-सङ्गिनी तव+अलक-श्रेणिस्+इयं मनाक्+अपि PNc_4.51 अनेन पीन-स्तन-कम्प-दायिना निरायतेन+उद्वहता कदुष्णताम् अथ प्रवालात्+अपि पाटल-च्छविस्+ न दूयते निःश्वसितेन ते+अधरस्+ PNc_4.52 उदित्य पङ्क्त्या श्रम-वारि-विप्रुषां निरन्तर-अध्यासित-रेखया+अनया तव+एष कण्ठस्+कुटज-अवदातया विलास-मुक्ता-लततया+इव भूष्यते PNc_4.53 इदं महत्+चित्रम् अमानुषं त्वया विगाह्यते यत्+वनम् अद्वितीयया इमास्+क्व विन्ध्यस्य भुवस्+अतिदुर्गमास्+ क्व राज-वेश्म-आभरणं भवादॄशी PNc_4.54 नव-उद्गत-अशोक-पलाश-कान्तिना निकाम-निर्यत्-नख-चन्द्रिकेण च बिभर्षि कस्य+इदम् अनेन पाणिना वदा+अवधूत-इन्दु-मरीचि चामरम् PNc_4.55 नॄपस्य कस्य+अपि परिच्छद-अङ्गना यदि त्वम् उच्चैस्+विभवस्+हि कस्+अपि सस्+ मरुत्पतिस्+मेनकया+इव तन्वि यस्+ त्वया+अपि वालव्यजनेन वीज्यते PNc_4.56 अथ+ॠधिमत्या परवती+असि स्त्रिया कया+अपि का+असौ जगत्-एक-सुन्दरी नत-भ्रु यस्यास्+स्मर-चाप-यष्टयस्+ विधेयतां यान्ति भवद्विधास्+अपि PNc_4.57 परस्पर-स्पर्धि विलास-सम्पदां त्रयं भवत्-स्वामितया विकल्प्यते मरुत्वतस्+वा रमणी रमा+अथ वा कलत्रम् अर्ध-इन्दु-विभूषणस्य वा ? PNc_4.58 इयं परिभ्रान्तिस्+अग-इन्द्र-कन्दरे सखि+इव ते शंसति कार्य-गौरवम् भवादॄशस्+श्वापद-दूषिते+अन्यथा चरन्ति+अरण्ये किम् अधीन-नीतयस्+ PNc_4.59 अनेन खेलत्-मद-दन्तिना वद त्वम् आगता चण्डि कुतस्+दुरध्वना विधाय विश्लेष-विषादम् आवयोस्+ स्व-कार्य-निष्ठे कथय क्व यास्यसि ? PNc_4.60 नायक-वाक्यम् इति सा+अभिहिता मॄगा-आयत-अक्षी समुपोढ-प्रणयं यशोभटेन सहसा न जगाद लज्जया नु श्रमतस्+किं तु नॄपस्+तु ताम् अवोचत् PNc_4.61 श्रान्ता+असि कौतुक-हॄतेन कदर्थिता+असि प्रश्नैस्+अनेन विहितस्+न तव+उपचारस्+ आतिथ्यम् एष कुरुते परम् अङ्ग-लेखा- संवाहन-eka-caturas+nicula-anilas+te PNc_4.62 एवं निसर्ग-मधुरेण सुधा-रस-एक- निष्यन्दिना फणि-वधूस्+अथ सा हसन्ती चन्द्र-अंशुना कुमुदिनी+इव दिन-उष्म-तप्ता वीत-क्लमा नरपतेस्+वचसा बभूव PNc_4.63 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये पाटला-दर्शनं नाम चतुर्थस्+सर्गस्+ ************************************************ पञ्चमस्+सर्गस्+ अथ सा वदने नव-इन्दु-कान्ति-\var{#kÃnti#\lem \em; #kÃnti# \ed} स्मितम् अङ्के विनिवेश्य चामरं च जगतीपतिम् एवम् आ babhëe मसॄणं मूर्तिमती विदग्धता+इव PNc_5.1 त्वयि पुण्य-वशेन दॄष्तिम् आप्ते लभते शर्म गत-श्रमस्+मम+आत्मा उदिते हि विरोचने नलिन्यास्+ वितमस्-तामरसं विकासम् एति PNc_5.2 अतिमात्रम् उपोढ-सौकुमार्ये वचसि श्रोत्रम् उपेयुषि त्वदीये झटिति प्रतिभासते मम+अयं कठिनस्+चन्दन-पल्लव-अवतंसस्+ PNc_5.3 किम् अयं मयि संभ्रमस्+अयम् आस्तां किम् अयं न एव जनस्+परिच्छदस्+ते उपचार-विशेष-संविधाने प्रतिपत्-चन्द्रस्+इव उदितस्+त्वम् एव PNc_5.4 भवत्-इङ्गित-वेदिना+एव पॄष्टा यत्+अनेन+अहम् उपान्त-वर्तिना ते किम् उ तत्+कथयामि सम्मतं चेत्+ क्रियतां मे स्वयम् आज्ञया प्रसादस्+ PNc_5.5 नायक-निदेशस्+ अभिधेहि लवस्+कुतूहलस्य त्वत्-उदन्त-श्रवणे मम+अपि जातस्+ इति सा वसुधापतेस्+निदेशात्+अथ पाताल-विलासिनी जगाद PNc_5.6 भुजङ्ग-लोक-वर्णनम् स तव श्रुतिम् आप्तस्+एव तावत् स्मर-लीला-भवनं भुजङ्ग-लोकस्+ उपयाति यत्+एक-देश-साम्यं न मही ना+अपि पुरी पुरन्दरस्य PNc_5.7 अतिदुर्लभ-सूर्य-भासि यस्मिन्+ तमसाम् उल्लसतां तिरस्क्रियायै फणिनस्+अरुण-कान्तिभिस्+शिरस्थैस्+ मणिभिस्+बालम् इव+आतपं वहन्ति PNc_5.8 अनुलिम्पति रोदसी यथा+इन्दुस्+ प्रभया मां न तथा+इति+असूयया+इव पटु यस्+प्रमाद-अविलास-हास- स्तबकैस्+इन्दु-परम्परास्+ प्रसूते PNc_5.9 सविलासम् उदस्त-हस्त-मुक्तैस्+ निकरैस्+दिक्-द्विरद-इन्द्र-शीकराणाम् परितस्+निचितास्+सदा+एव यस्मिन्+ ककुभस् तारिकास्+इव+अवभान्ति PNc_5.10 प्रतिभाति दधन् फणा-कलापे पॄथिवीं यत्र सस्+शेष-नाग-राजस्+ नभसस्+निपतन्+जवेन भित्त्वा जगतीं गाङ्गस्+इव च्युतस्+प्रवाहस्+ PNc_5.11 भोगवती-वर्णनम् विदिता खलु वासुकेस्+त्रिलोक्यां हर-कण्ठ-आभरणस्य भोगि-भर्तुस्+ ललित-अद्भुत-भूमिस्+अस्ति तस्मिन् नगरी भोगवती+इति राजधानी PNc_5.12 मणि-हर्म्य-तलानि रत्न-दीपास्+ फणि-कान्त-अर्ध-विलोकितानि वीणास्+ ॠतवस्+अपि+अखिलास्+समेत्य यत्र स्मर-साम्राज्य-महा-धुरं वहन्ति PNc_5.13 अनुपाधिस्+उपाहॄतस्+विकासस्+ कमलैस्+यत्र विलास-दीर्घिकासु अपि यत्र कुमुद्वतीभिस्+अस्तस्+ सहजस्+चन्द्र-मरीचि-पक्ष-पातस्+ PNc_5.14 अभिकान् अभिसर्तुम् उद्यतस्+सन् सपदि व्याल-विलासिनी-समूहस्+ भवति स्व-फणा-मणि-प्रदीपे तिमिर-उत्सारिणि यत्र स-अभ्यसूयस्+ PNc_5.15 अधिरोहति यत्र वंश-मुक्ता- पटल-स्मेर-तटा सुरस्रवन्ती सरितस्+श्रियम् ईर्ष्यया+इव तस्यास्+ सुवते मौक्तिकम् एव यत्+पयांसि PNc_5.16 अतिकान्त-गुण-अभिराम-मूर्तिस्+ मधुरेण ध्वनिना मनोहरन्ती विदधाति सदा+एव यत्र यूनां पदम् अङ्के वनिता च वल्लकी च PNc_5.17 शतशस्+विलसन्ति+उदंशु-रत्न- स्तबकास्+कल्पलता यत्+अङ्गणेषु प्रतिमन्द्रिरम् एवम् एव यस्याम्+ अपि चिन्तामणयस्+पदे लुठन्ति PNc_5.18 अपि दत्त-कुतूहलास्+सुराणाम् अपि väcchÃ-पदम् एक-पिङ्गलस्य अपि निर्विषयास्+मनोरथानाम् उरगान् यत्र विभूतयस्+श्रयन्ते PNc_5.19 वसति स्वयम् एव यत्र देवस्+ सदा कल्पित-हाटकेश्वर-आख्यस्+ स्मरम् ऊर्ध्व-विलोचन-अर्चिषि+इव\var{smaram Ærdhva#\lem \k; smaramÆrdha# \ed} त्रिपुरं यस्+शर-पावके जुहाव PNc_5.20 शङ्खपाल-वर्णनम् निज-वंश-विशेषकस्+अस्ति तस्याम् उरगाणाम् अधिपस्+सस्+शङ्खपालस्+ स्रक्+असौ+इति यत्+फणासु धत्ते वसुधां वासुकिना समान-सारस्+ PNc_5.21 शशिप्रभा-वर्णनम् जगत्-एक-ललाम तस्य कन्या गुणवती+अस्ति शशिप्रभा नाम्ना सहसा+एव फण-भॄतां प्रविष्टा भुवने राहु-भयात्+इव+इन्दु-लेखा PNc_5.22 न कया+अपि+अतिशय्यते+अतिशीघ्रं यत्+इयं कन्दुक-केलिषु भ्रमन्ती अपरं कॄतम् अर्थवत्+तत्+अस्यास्+ सुतरां नाम सखीभिस्+आशुगा+इति PNc_5.23 स्फुरत्-अद्भुत-रूप-सम्पदां ताम् अनुकर्तुं कलया+अपि धार्ष्ट्यम् एति न रतिस्+न शची न चित्रलेखा न घॄताची न तिलोत्तमा न रम्भा PNc_5.24 सुर-किन्नर-सिद्ध-कन्यकाभिस्+ स्व-कला-अभ्यासवतीभिस्+आप्त-सख्या निखिलासु गता परं प्रकर्षं शित-धीस्+शैशवस् एव या कलासु PNc_5.25 अनिवारित-केलि-कौतुका सा सुतनुस्+स्नेह-वंश-वदेन पित्रा विहरति+अपचीयमान-बाल्या हर-शैले मलये हिमालये च PNc_5.26 अधुना पुनस्+अत्र विन्ध्य-पदे विहरन्त्यास्+kusumÃvacƬa-नाम्नि क्व+चित्+अपि+अगमत्+पलाय्य तस्यास्+ capalas+keli-mÌgas+mÌga-आयत-अक्ष्यास्+ PNc_5.27 अतिवत्सलया समं सखीभिस्+ विपिने तं परितस्+तया विचित्य पुलिने सरितस्+शशाङ्क-सूतेस्+ श्रमवत्या+इयम् अनीयत त्रि-यामा PNc_5.28 कलहंस-कल-स्वनैस्+विबुद्धा परिवार-प्रमदा-निदेशितं सा निकषा निचुल-प्रवाल-शय्यां तम् अथ प्रेक्षितवती+आप्त-निद्रम् PNc_5.29 तपनीय-शिलीमुखस्+तत्-अङ्गे चकितं चित्र-रुचौ तया च दॄष्टस्+ जलदे ललित-इन्द्रचाप-भक्तौ अहिमांशोस्+इव भासुरस्+मयूखस्+ PNc_5.30 अरविन्द-दल-त्विषा करेण स्वयम् उत्पाट्य स-कौतुकं गॄहीते अवलोकितम् एतया+अथ तस्मिन् विजय-अङ्के नवसाहसाङ्क-नाम PNc_5.31 अविशत्+नर-नाथ नाम पूर्वं हॄदये+अस्यास्+सहसा+अथ पुष्पकेतुस्+ अमॄत-अंशु-मरीचि-लुप्त-निद्रे लभते यत् कुमुदे+अन्तरं द्विरेफस्+ PNc_5.32 नव-मेघ-मलीमसात्+युग-अन्ते वसुधाम् उद्धरतस्+रथाङ्गपाणेस्+ परितस्+श्रम-वारि-बिन्दवस्+ये निरपीयन्त पयोध-शुक्ति-यूथैस्+ PNc_5.33 प्रकॄतिस्+किल यस्य ते परीता परिणामेन तत्-अन्तरे+अत्र हंसस्+ शयन-अन्त-गतं मॄणाल-शङ्कि shÌtavÃn हारम् अधीर-लोचनायास्+ सन्दानितकम् PNc_5.34 35 उदडीयत खे मुखेन बिभ्रत्+ भुजग-इन्द्र-प्रतिमं तम् अञ्जसा सस्+ अपदार्पित-वैतनेय-शङ्कस्+ फणि-कन्यासु मुहूर्त-विक्लवासु PNc_5. स च विन्ध्य-वन-अन्त-राजिम् एताम् अविशत्+मारुत-पीत-पद्म-गन्धाम् अतिदूर-विकॄष्ट-नाग-कन्या- चकित-उदञ्चित-दीर्घ-नेत्र-मालस्+ PNc_5.36 अहि-राज-सुता-निदेशतस्+अस्मिन् असमाप्त-इषु-विलोकन-उत्सवस्+अपि अथ हंसम् इतस्+ततस्+विचेतुं विजने नाग-वधू-जनस्+प्रवॄत्तस्+ PNc_5.37 शबलासु+इह कॄष्णसार-यूथैस्+ स-मद-क्रोड-स-नाथ-पल्वलासु गहनासु+अपि तत्-गवेषणायै वन-लेखासु मम त्वयं प्रयत्नस्+ PNc_5.38 स मया न तटेषु निर्झराणां सरसां न+अप्सु न पुण्डरीक-षण्डे सरसीषु+अपि न+आयत-ऊर्मि-लेख- अन्तर-पारिप्लव-सारसासु दॄष्टस्+ PNc_5.39 सित-चामर-धारणे नियुक्तां दुहितस्+तेन भुजङ्गम-अधिपेन अवधारय पाटला+इति नाम्ना तनयां माम् उरगस्य हेम-नाम्नस्+ PNc_5.40 अचले विचयस्+पतत्रिणस्+अयं फलितस्+साधु मम+आहित-श्रमस्+अपि यत्+इतस्+पुरुष-उत्तमस्+असि दॄष्टस्+ वन-मध्ये निबिड-श्रिया+upagƬhas+ PNc_5.41 उपरोधम् इमं न मन्यसे चेत्+ यदि वा+अस्मासु तव+अस्ति पक्ष-पातस्+ वद तत्+चरता क्व+चित्+वने+अस्मिन् सस्+सहारस्+विहगस्+त्वया नु दॄष्टस्+ PNc_5.42 न स दॄष्टिम् इतस्+तव+अपि मन्ये तत्+अहं तत्-विचयात्+इतस्+निवर्ते ननु ताम्यति कामम् आत्त-चिन्ता चिरयन्त्यां मयि सा+अहि-राज-कन्या PNc_5.43 अथ वा मॄग-भङ्गिना+उपनीते विधिना सा नवसाहसाङ्क-बाणे प्रणय-अर्पित-लोचना सनामनि+ अधुना+अपि+आलिखिता+इव नूनम् आस्ते PNc_5.44 पुनस्+अपि पाटला-उक्तिस्+ इति सा समुदीर्य तत्-पॄषत्कान् avalokya+eva punas+camatkÌtà iva स्फुट-केलि-मॄग-उपनीत-बाण- स्मरण-स्मेर-मुखी पुनस्+जगाद PNc_5.45 सस्+नॄ-लोक-शशी त्वम् एव मन्ये मॄगया-baddha-rucis+sas+yat-pÌ«atkas+ bhuvana-abhaya-दायिनाम् अमीषां भवतस्+संवदति+इव सायकानाम् PNc_5.46 स्थितम् एतत्+अयोमुखेषु+अमीषु स्फुत-वर्णं तव नामधेय-लक्ष्म अवनी-तिलक त्वयि prarƬhaæ मम सन्देह-लवं बलात् प्रमार्ष्टि PNc_5.47 समुपैति स-नाथतां किम् अन्यत् त्रितयेन त्रितयं नरेन्द्र-चन्द्र त्रिदिवं नमुचिद्विषा त्वया+इयं वसुधा वासुकिना रसा-तलं च PNc_5.48 स-नये नॄपतौ+अखण्डित-आज्ञे त्वयि शासति+अवनीं दिलीप-कल्पे विदधीत पदं सुदुर्नये कस्+ तम् ॠते हार-मलिम्लुचं विहङ्गम् PNc_5.49 असताम् असुहॄत्+न लज्जते+अयं किम् इति ज्या-किण-lächitas+भुजस्+ते अवनौ यत्+अनेन रक्षितायां वयम् अस्यां मूषितास्+पतत्रिणा+अपि PNc_5.50 अपयातु खगस्+सस्+तेन कॄत्यं न हि मे हारम् इह त्वम् एव याच्यस्+ न दिशन्ति किम् अत्र चोर-लुप्तं बत षष्ट-अंश-भुजस्+वसुन्धरायास्+ PNc_5.51 पथि चेत्+अवतिष्ठसे प्रणीते मनुना नाथ तत्+अर्प्यतां सस्+हारस्+ न नरेन्द्र भवादॄशास्+कदा+चित् पदवीं न्याय-विदां विलङ्घयन्ति PNc_5.52 निजम् अर्थयसे शिलीमुखं चेत्+ भवता यत्नवता+अपि किं न लभ्यस्+? त्वम् अनागसि यत्+शशिप्रभायास्+ praharan keli-mÌge kÌta-vyÃlÅkas+ PNc_5.53 atha và मॄगयिष्यते न हारं विशिखं दास्यति च+उरगेन्द्र-कन्या त्वयि नेत्र-पथ-अतिथित्वम् आप्ते सुलभस्+अस्यास्+हि महा-जन-उपरोधस्+ PNc_5.54 अतिदूरतस्+दॄश्यते+अयं त्वम् इव+अभ्युन्नति-मानिनस्+नगेन्द्रस्+ वहति प्रणय-उपरुद्ध-कूला कलहंसैस्+अमुम् अन्तरेण रेवा PNc_5.55 अमॄत-इन्दु-कला-सहोदरा+अस्यास्+ सुतनुस्+तीर-तले+अवतिष्ठते सा उरसि+इव पयोधि-राज-कन्या वन-माला-आभरणे रथाङ्गपाणेस्+ PNc_5.56 तत्+इतस्+स्वयम् एव देव गत्वा पुलिनं सोम-भुवस्+तरङ्गवत्यास्+ खग-लुप्त-विभूषणं क्षितौ ते फणि-राज-इन्द्र-सुतां विबोधयेहि PNc_5.57 c इति तत्-वचसा स्मर-एक-दूत- प्रसव-उल्लास-वसन्त-वासरेण sas+nÌpas+kam+api pramodam आपत् घन-राजि-ध्वनिना+इव नीलकण्ठस्+ PNc_5.58 अवदत्+च विहस्य पार्थिव-इन्द्रस्+ फणि-राज-इन्द्र-सुता-विलासिनीं ताम् वचसा+उत्कयता मयूर-शावान् नव-जीमूत-निनाद-सोदरेण PNc_5.59 अपि नाम मॄदूनि वेत्सि वक्तुं निपुनं न्यायम् अनुज्झती वचांसि प्रसभं विहितास्+त्वया यत्+एते वयम् आत्म-स्खलिते+अपि स-अपराधास्+ PNc_5.60 इदम् ओम् इति गॄह्यते वचस्+ते सह मेधाविनि कस्+त्वया विवादस्+ यत्+इमास्+विशद-उद्गमास्+गिरस्+ते पथि सिद्धान्त-समीक्षिते चरन्ति PNc_5.61 तत्+अनेन विनोदय+आशु तावत्+ मम हारेण मनस्+शशिप्रभायास्+ इह पल्वल-सैकतेषु यावत्+ तत्-अलङ्कारम् अवेक्षितुं यतिष्यते PNc_5.62 हार-प्रदानम् अथ हारम् अनादरेण कण्ठात् svayam ÃkÌ«ya sas+kÌ«Âa-candra-शोभम् विहसन्+अरविन्द-कोश-ताम्रे निददे पाणि-तले विलासवत्यास्+ PNc_5.63 अपि कोश-गॄह-उदरे दुरापं फणिनां भर्तुस्+उपोढ-विस्मया सा तम् उदञ्चित-पक्ष्मणा मॄग-अक्षी लिखितेन+एव ददर्श लोचनेन PNc_5.64 शशिप्रभा-हार-प्रदानम् अवकॄष्य सलीलम् उत्तरीयात् सित-मेघात्+इव तारका-वितानम् उरसा सस्+बभार हारम् ईशस्+ स्तन-पर्यङ्क-शयं शशिप्रभायास्+ PNc_5.65 वदति स्म हसन् रमाङ्गदस्+ताम् उरग-स्त्रीम् अतः भर्तुस्+इङ्गित-ज्ञस्+ यदि कौतुकवती+अमत्सरस्+ते तत्+इतस्+किं चित्+इतस्+अवलोकय+इति PNc_5.66 अथ हार-लता-vikÌ«Âa-dÌ«Âis+ सहसा वारि-विहङ्गम-अवलुप्तम् उरगेन्द्र-सुता-विभूषणं तत्+ नॄपतेस्+वक्षसि पाटला ददर्शस्+ PNc_5.67 पुनस्+पाटला-वाक्यम्+ दशन-च्छदम् आत्त-बिम्ब-शोभं स्नपयन्ती सुधया+इव हास-कान्त्या अवदत्+च वाचांसि पार्थिवं सा चतुरा+एवं परिहास-पेशलानि PNc_5.68 अपहर्तुम् अगास्+त्वम् एव हारं किम् इतस्+कल्पित-राजहंस-रूपस्+ विदितस्+असि घना तव+उरगाणां नगरे+अस्ति+एव हि कामरूप-वार्ता PNc_5.69 पर-वञ्चन-पण्डिता मतिस्+ते यदि न+एवं कथम् अन्यथा नरेन्द्र इदम् आभरणं हरसि+अरण्ये हर-हास-एक-सितं शशिप्रभायास्+ PNc_5.70 अवनी-वलये त्वम् आत्त-दण्डस्+ सहसे ना+अविनय-अंशम् इति+अवैमि अथ च स्थितिम् आत्मना विधत्से विषये दस्यु-निषेविते किम् एतत् PNc_5.71 72 क्षितिप स्मयसे किम् एष केलिस्+ न भवति+अर्पय हारम् अस्मदीयम् नय-वर्त्म-जुषस्+भवादॄशास्+किं न पर-स्व-ग्रहणात्+इह त्रपन्ते PNc_5. अथवा परतस्+अस्तु नर्म न+अस्यां भुवि देवेन समस्+अस्ति पार्थिवस्+अन्यस्+ अपविद्धनया न यस्य दॄष्टेस्+ अपसर्पन्ति+अथ खेचरास्+किम् अन्ये PNc_5.73 अनयोस्+किम् अपि त्वया विलासिन् परिवर्तस्+अयम् अकारि हारयोस्+यस्+ वचसाम् अवकाशम् ईश दत्ते स न कस्य+अनॄजु-चेतसस्+जनस्+? PNc_5.74 विहितस्+न हि वक्षसि त्वया+अयं नॄप हारस्+फणि-राज-कन्यकायास्+[[the wrong necklace!]] kim api+ईप्सितम् आत्मनस्+विधातुस्+ विहितं सूत्रम् इदं मनोभवेन PNc_5.75 ननु यामि+अमुना शशिप्रभायास्+ तव हारेण मनस्+विनोदयामि त्वयि सा+अपि+अलम् एव सान्द्र-चेतस्+ सुतनुस्+स्नेह-रस-आर्द्रताम् उपैतु PNc_5.76 उचितं निज-सायक-अनुरोधात्+ अहि-राज-इन्द्र-सुतोप-सर्पणं ते परतस्+अस्तु शरस्+त्वत्-अर्थिता सा किम् उ न त्याग-वशंवदा ददाति PNc_5.77 सरसस्+अस्य विमुञ्च तीर-लेखाम् अनुरेवा पुलिनं गॄहाण यात्राम् उरग-अधिप-रूप-पक्षपातं शमय व्याल-वधू-विलोचनानाम् PNc_5.78 शशिप्रभा-दर्शन-अर्थं गमनम्+ इति वल्गु वचस्+निशम्य तस्यास्+ sas+nÌpas+pannaga-वाम-लोचनायास्+ स्थितम् अत्र वचसि+अलङ्घनीये तव कल्याणि मया+इति ताम् उवाच PNc_5.79 अथ सा+अनॄजु-वादिनी विधाय क्षितिपालं पुरतस्+चचाल बाला हॄदयेन पराममर्श च+एवं विलसन्-मांसल-विस्मयस्+नरेन्द्रस्+ PNc_5.80 अरण्यानी क्व+इयं धॄत-कन-सूत्रस्+kva sas+mÌgas+ kva मुक्ता-हारस्+अयं क्व च सस्+पतगस्+क्व+इयम् अबला क्व तत्+कन्या-रत्नं ललितम् अहि-भर्तुस्+क्व च वयम् स्वम् आकूतं धाता kim api nibhÌtaæ pallavayati PNc_5.81 atha mada-gaja-लीला-खेल-गामी सस्+कॄत्वा कनक-विशिख-याच्ञा-व्याजम् अव्याज-कान्तस्+ अवनि-हरिण-लक्ष्मा साहस-उपार्जित-श्रीस्+ अहि-pariv̬ha-कन्या-आलोकनाय प्रतस्थे PNc_5.82 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये शशिप्रभा-अवलोकन-अर्थ-प्रस्थानं नाम पञ्चमस्+सर्गस्+ ************************************************ षष्ठस्+सर्गस्+ नायिका-अवस्था-वर्णनम् तदा फणि-इन्द्र-कन्या+अपि बाण-नाम-अङ्क-सूचिते नरेन्द्र-तिलके तस्मिन्+ abhilëaæ बबन्ध सा PNc_6.1 सहसा हॄदये तस्या निदधे मन्मथस्+पदम् अशोक-यष्टि-स्तबके स-रागस्+इव षट्पदस्+ PNc_6.2 अवशा सा+अभवत्+ चित्रं नाम्ना+अपि पॄथिवी-पतेस्+ न तत्+अस्ति+अत्र यत्+न+अस्त्रं सन्नद्धस्य मनोभुवस्+ PNc_6.3 स्मर-अग्नि-कण-मेणा-अक्ष्यास्+ तस्यास्+समुददीपयत् मकर-ध्वज-साम्राज्य- सचिवस्+मलय-अनिलस्+ PNc_6.4 स-उल्लसत्-स्मर-लीलेन नवेन वयसा बभौ उन्मिषत्-मधु-लेखेन मुकुलेन+इव मालती PNc_6.5 सा+अतनु-श्वसन-स्पॄष्ट- पाटल-अधर-पल्लवम् उवाह मुखम् उज्जॄम्भम् अम्भोजम् इव पद्मिनी PNc_6.6 निकाम-sarale tasmin sà muhus taraledÌÓau शरे नरेन्द्र-चन्द्रस्य चिक्षेप न सखी-जने PNc_6.7 नरेन्द्र-नाम-अङ्क-लिपिस्+ ताम् आनन्दयति स्म सा कुमुद्वतीम् इव+उदञ्चत्- बाल-इन्दु-किरण-च्छटा PNc_6.8 हेम-पुङ्ख-अङ्किते तस्मिन् शरे करम् उपेयुषि बलात्+विवेश सा बाला दीक्षां वैवाहिकीम् इव PNc_6.9 तेन+अवाप्त-तत्-आताम्र- पाणि-स्पर्शेण पत्रिणा स्फुरत्-कान्ति-चय-व्याजात्+ अमुच्यन्त+इव पल्लवास्+ PNc_6.10 नवीनसाहसाङ्कस्य कामदेव-आकॄतेस्+अयम् मालव-एक-मॄगाङ्कस्य सिन्धुराजस्य सायकस्+ PNc_6.11 पुनःपुनस्+इति स्वादु नॄपतेस्+नाम-लक्ष्म सा अपठत्+चारु-बिम्ब-ओष्ठ- लुठत्-दशन-चन्द्रिका सन्दानितकम् PNc_6.12 अधीत्य कौतुकेन+अथ कॄत-पञ्चम-मूर्च्छनास्+ तत्-अग्रे नॄप-नाम-अङ्कं जगुस्+पाताल-कन्यकास्+ PNc_6.13 अदॄष्टे+अपि+उत्सुका राज्ञि तत्-गीतेन बभूव सा प्रबोधे यत्-अनङ्ग-अग्नेस्+ पञ्चमस्+प्रथामा समित् PNc_6.14 अवेपत समुन्मीलत्- विलास-कुसुम-अन्न्चिता मनोभव-अनिल-स्पर्श- वशात्+वन-लता+इव सा PNc_6.15 नव-अनुरागम् अङ्गेन व्यक्त-तत्-चिह्न-चुम्बिना विना-वचनम् आचख्यौ सखीषु चतुरासु सा PNc_6.16 शशिप्रभायास्+प्रश्नस्+ सावहित्थम् अथ+इत्थं सा सखी-जनम् abhëata सुधा-निष्यन्द-जडया शरत्-इन्दु-मुखी गिरा PNc_6.17 अभेदम् इन्दुना नीतस्+ साचिव्यं मेनकेतुना सख्यस्+कस्+सिन्धुराजस्+अयं साहस-अङ्क-निरूप्यते PNc_6.18 किम् एवम् अवतिष्ठध्वै मौनं मुञ्चत शंसत उन्मीलति यत्+अन्तर् मे बलात्+कौतुक-कन्दली PNc_6.19 मल्यवत्यास्+उत्तरम् अथ माल्यवती नाम तत्-सखी सिद्ध-कन्यका इति स्मित-सुधा-आर्द्रेण वचसा ताम् अवोचत PNc_6.20 सखि साहासिकस्+sas+ayam avanti-tilakas+nÌpas+ गीयते केतका-पाण्डु यस्य+उरग-पुरे यशस्+ PNc_6.21 तं काश्यपी-सहस्राक्षम् अद्रक्षम् अहम् एकदा गता श्रीमत्-महाकाल- पर्वणि+उज्जयिनीं पुरीं PNc_6.22 तन्वि तिग्मांशुना+इव द्यौस्+ निशेव शशलक्ष्मणा सा स-नाथा पुरी तेन वज्रिणा+इव+अमरावती PNc_6.23 रम्भा त्वया+इव यत् सत्यं तेन+आलि नलकूबरस्+ त्याजितस्+रूपजं गर्वम् उर्वी-मकरकेतुना PNc_6.24 अकलङ्क-आकॄतेस्+तस्य चतुस्-षष्ठि-कलावतस्+ तुल-अधिरोह-हेवाके कस्+षोडश-कलस्+शशी PNc_6.25 तस्य+अवनि-प्रदीपस्य ते ते नैसर्गिका गुणास्+ क्व नाम न प्रकाशन्ते रवेस्+इव मरीचयस्+ PNc_6.26 न नागेषु न सिद्धेषु न नरेषु+अमरेषु+अथ\var{amare«v atha\lem \k; amare«u ca \ed} अवापि क्व+अपि संवादस्+ तत्-रूप-उल्लेख-लेखया PNc_6.27 सस्+हि केन+अपि कॄत्येन गां गतस्+श्रूयते पुनस्+ निह्नुत-एक-भुज-द्वन्द्वस्+ देवस्+ÓrÅvatsalächanas+ PNc_6.28 किम् अन्यत् तव संतुष्ट्यै पश्य चित्रे लिखामि+अहम् चिरस्य दीर्घ-नयने तव+अस्तु नयन-उत्सवस्+ PNc_6.29 आकॄति-लेखनम् अथ सा सिद्ध-तनया तं लिलेख शिला-तले हॄदि तु+उरग-राजेन्द्र- दुहितुस्+मीनकेतनस्+ PNc_6.30 तदा+आलिखित-भूपालं तया चिन्तित-कामदम् चिन्ता-मणेस्+अपि+अधिकं शिला-तलम् अमांस्त सा PNc_6.31 ततस्+चित्र-गते तस्मिन् महीपालस्+मद-आलसास्+ समम् एव+अहि-कन्यानां पेतुस्+नेत्र-परम्परास्+ PNc_6.32 पपौ शशिप्रभा+अपि+एनं चिरम् उत्पक्ष्मलेखया पुनरुक्तीकॄत-उन्निद्र- कर्ण-इन्दीवरया दॄशा PNc_6.33 रूपम् आस्वादयाम् आस तस्य+आलेख्य-गतस्य सा भ्रमरी+इव+अरविन्दस्य सुधा-सहचरम् मधु PNc_6.34 आनीयत+आकुलत्वं सा त्रितीयेन तनु-उदरी विस्मयेन+अतिसान्द्रेण मदेन मदनेन च PNc_6.35 विवेश हॄदये तस्यास्+ स चित्र-लिखितस्+नॄपस्+ शरत्-प्रसन्ने सरितस्+ प्रतिमा-इन्दुस्+इव अम्भसि PNc_6.36 स्तन-पत्र-लतां तस्यास्+ बिभेद पुलक-उद्गमस्+ सत्यं यत्-अन्तर्-अङ्गेण बहिस्-अङ्गस्+निरस्यते PNc_6.37 तस्यास्+कुच-युगे किं+चित्+ निश्वासस्+कम्पम् आदधे रथाङ्ग-नाम-मिथुने सायन्तनस्+इव+अनिलस्+ PNc_6.38 तस्यास्+स्वेद-लव-श्रेणि- च्छद्मना वदन-श्रिया विशतस्+अन्तर्+अनङ्गस्य लाजा-अञ्जलिस्+इव+उज्झितस्+ PNc_6.39 शङ्के शरम् ॠजूकुर्वन् ददॄशे मन्मथस्+तया यत्+सा मॄदु-क्वणत्-käci- किङ्किणीकम् अकम्पत PNc_6.40 एष दॄष्टस्+त्वया+इति+उक्ता सख्या सा साध्वसा+आकुला गद्गद-अक्षरम् अव्यक्तं कॄच्छ्रात् प्रतिवचस्+ददौ PNc_6.41 चित्र-वर्तिनि+अपि नॄपे तत्त्व-आवेशेन चेतसि vrŬÃ-अर्ध-वलितं चक्रे मुख-इन्दुम् अवशा+एव सा PNc_6.42 दॄष्टा सखीभिस्+साकूतं सा बाल-अधर-पल्लवे दधौ वैलक्ष्य-हसितं प्रसूनम् इव माधवी PNc_6.43 नवं प्रेम नव-उत्कण्ठा नवास्+ते ते मनोरथास्+ इति तस्यास्+तथा+एव+अभूत्+ अन्तरङ्गस्+परिच्छदस्+ PNc_6.44 किं+चित्+त्रपा-अनुविद्धेन पुण्डरीक-दल-त्विषा तम् आनर्च+इव राज-इन्दुम् अनिमित्त-स्मितेन सा PNc_6.45 सा च दोस्-शयित-भुवा नॄपेणाद्ध्यासिता हॄदि कॄत-अङ्ग-भङ्ग-वलना झटिति+आलस्यम् आययौ PNc_6.46 तत्-क्षणेन+एव सा चित्रं तन्वी तन्मयतां ययौ कं न प्रतारयति+एष कितवस्+कुसुमायुधस्+ PNc_6.47 स्तिमिता+इव+अवतस्थे सा सारङ्ग-आयत-लोचना अचेतना+इव शून्या+इव सुप्ता+इव+आलिखिता+इव च PNc_6.48 स्मरेण मर्मणि क्व+पइ सा+अविध्यत सुमध्यमा अनिद्रिता+पि यत्+सा+अभूत्+ क्षणं मुकुलित-ईक्षणा PNc_6.49 व्यञ्चित-अनङ्ग-लीलेन शॄङ्गार-रस-बन्धुना तन्वी नव-अनुरागेण सा+अन्या+एव घटिता+अभवत् PNc_6.50 ॠजुना ऐक्षत यत्+चित्रं यत्+अभूत्+च त्रपावती तेन+atigƬha-भावा+अपि सा सखीभिस्+अलक्ष्यत PNc_6.51 अथ+अनङ्गवती नाम सखी ताम् इति+अवोचत दशन-ज्योत्स्नया+अरण्यं सुधया+इव निषिञ्चती PNc_6.52 कत्+चित्+अस्य प्रमोदाय कुमुदस्य+इव चक्षुषस्+ अयं मध्यम-लोक-इन्दुस्+ पाताल-इन्दु-कले तव PNc_6.53 वन-अनिल-आहॄत-उन्निद्र- पद्म-केसर-शालिना रोम-उद्गमस्+इव+अनेन धॄतस्+त्वत्-अवलोकनात् PNc_6.54 अद्य नस्+सफलं चक्षुस्+ चित्रे यत्+अवलोकितस्+ कन्दर्प-अधिक-कान्तस्+अयम् अवन्ति-मॄग-lächanas+ PNc_6.55 त्वाम् अपि+aväcitÃæ मन्ये यत् त्वया+एतस्य वक्षसि एते सविभ्रमं न्यस्ते दॄशौ मुक्ता-लते इव PNc_6.56 जितम् एतेन कस्+अपि+एष सत्यं कामस्+अस्य किङ्करस्+ आरोहति परां कोटिम् अत्र यत् तव सम्भ्रमस्+ PNc_6.57 त्वम् अत्र बद्ध-भावा+इव किम् इन्दु-मुखि लज्जसे विलङ्घयति+अलङ्घ्यानि स्मर-दुर्ललितानि kas+ PNc_6.58 kas+anyas+sakhi nÌÓaæsas+ asti कामं विषमबाणतस्+ सुकुमारे तव+अपि+अङ्गे येन व्यापारितस्+शरस्+ PNc_6.59 बिम्ब-ओष्ठे एव रागस् ते तन्वि पूर्वम् अदॄश्यत अधुना हॄदये+अपि+एष मॄग-शाव-अक्षि लक्ष्यते PNc_6.60 एकेन राजहंसेन हॄतस्+हारस्+तनु-उदरि अनेन तु द्वितीयेन लिखितेन+अपि ते मनस्+ PNc_6.61 कुतस्+त्रपा तव+आलीषु किं+चित्+उन्नमय+आननम् अहो बत त्वम् एतस्मिन्+ अत्यायत-कुतूहला PNc_6.62 एतत्+कर्ण-उत्पलं लोलम् अपाङ्ग-प्रतिवेशितम् त्वत्+उदन्तम् इव+एतस्य कथयति+अलि-कूजितैस्+ PNc_6.63 अहो दूरस्थितेन+अपि हृदि स्पॄष्टा नॄप-इन्दुना इन्दु-कान्त-शिला+इव त्वम् आर्द्रताम् अवगाहसे PNc_6.64 निपुणे निःश्वसिषि+एवम् atigƬhaæ यथा यथा तथा तथा तव व्यक्तम् अयम् उच्छ्वसति स्मरस्+ PNc_6.65 स्मितम् एतत्+अलोल-अक्षि लज्जा-संवलितं तव इदं निर्जित-बाल्यस्य यौवनस्य+उदितं यशस्+ PNc_6.66 यथा तव+इयम् अरतिस्+ यथा सुतनु वेपसे तथा कवचितस्+शङ्के निःशङ्कं मदनस्+त्वयि PNc_6.67 किम् अत्र करवै gìham आकल्पकम् इदं तव इयं च मन्मथस्य+अस्त्रं निर्गता चूत-मञ्जरी PNc_6.68 सुरत-क्लान्त-शबरी- कबरी-माल्य-चुम्बिनस्+ कथम् एते त्वया तन्वि सह्या मलय-वायवस्+ PNc_6.69 किं ताम्यसि तव+उपान्तम् आनयामि+अधुना+एव तम् इति+आश्वासयति+इव त्वाम् कोकिलस्+अयं कल-स्वनस्+ PNc_6.70 कूजन्ती कोकिल-वधूस्+ इयम् आधिं धुनोति ते अनङ्ग-नॄप-साम्राज्य- लीला-मङ्गल-गायिनी PNc_6.71 वन-अन्त-देवता-अवाप्त- पाद-न्यास-उत्सवस्+स्फुटम् एष स्तबकितस्+अशोकस्+ सुहॄत्+कामस्य का गतिस्+ PNc_6.72 अत्र+उर्वी-तिलके दॄष्टिम् अस्यन्तीं तिलकस्+क्रुधा अयं तर्जयति+इव त्वां वाता-धूत-लता-अङ्गुलिस्+ PNc_6.73 पथि स्मरस्य विषमे स्खलितायाम् इतस्+त्वयि स्मित-च्छटा+इव निर्याति सिन्दुवारस्य मञ्जरी PNc_6.74 द्राघयति+अस्त-बिम्ब-ओष्ठ- रुचि-निःश्वसितानि ते अयं मुकुलितस्+किं+चित्+ बकुलस्+मुकुल-स्तनि PNc_6.75 लतया कर्णिक-अरस्य पुरस्+पुष्पितया+अनया अनङ्गस्य+एक-राज्ये+अस्मिन् हेम-वेत्र-लतायितम् PNc_6.76 अहो न कस्य भिन्दन्ति हॄदयं वीक्षितास्+अपि निसर्ग-मॄदवस्+अपि+एते सहकार-नव-अङ्कुरास्+ PNc_6.77 चतुरां कोकिलाम् एष कॄत्वा कुरबकस्+मुखे दुर्लभं याचति+इव त्वां लीला-लिङ्गन-दोहदम् PNc_6.78 अशोक-स्कन्ध-लग्ना+इयं कुसुमैस्+नव-माधवी प्रार्थनीय-प्रिय-स्पर्शां हसति त्वाम् इव+उत्सुकाम् PNc_6.79 भूपतौ+अनुरक्तायास्+ तव सन्ताप-दीपनम् स्थल-अरविन्दं स-ईर्ष्या+इव सूते सखि वसुन्धरा PNc_6.80 अमीषु+अङ्कस्थ-कन्दर्प- जगत्-विजगय-सिद्धिषु दॄष्टिस्+उद्विजते तन्वि पाटला-कुड्मलेषु ते PNc_6.81 सुन्दरि द्वितयस्य+अत्र क्रशिमा भूषणायते राजन्य-आबद्ध-भावायास्+ तव रात्रेस्+च सम्प्रति PNc_6.82 एष चैत्र-उत्सवस्+चित्रे नॄपस्+अयं नूतनं वयस्+ प्राप्त-अवकाशस्+कामस्+अपि पतितास्यति-सङ्कटे PNc_6.83 किम् आलिखितवती+एषा चित्रे माल्यवती नॄपम् द्वारीकॄता+इयम् अथवा वामेन विधिना तव PNc_6.84 बहुना किं चकोर-अक्षि छलिता+असि मनोभुवा सर्वथा ते करिष्यन्ति कुशलं कुल-देवतास्+ PNc_6.85 इति-आदि व्याहरन्ती सा कॄत-भ्रू-भङ्गया तया नरेन्द्र-बाण-पुङ्खेन कुचे किं चित्+अतुद्यत PNc_6.86 कलावती-वचनम् अथ किन्नर-राजेन्द्र- कन्या नाम्ना कलावती एवं वचस्+स्मित-सुधा- निषिक्त-अक्षरम् आददे PNc_6.87 कामं दुर्लभम् एव+एतत्+ चैत्रस्+चन्द्र-अङ्कितास्+निशास्+ प्रेयान् विपञ्ची-रणितं पञ्चबाण-अङ्कितं वयस्+ PNc_6.88 अयि त्वां म्लापयति+एष कालस्+कमल-लोचने जगत्-आह्लाद-जनकस्+ सुधा-सूतिस्+इव+अब्जिनीम् PNc_6.89 स्थाने तव+अनुरागस्+अयम् अनङ्गस्य+अयम् उत्सवस्+ सखि स्निह्यति निर्व्याजम् इन्दौ+एव कुमुद्वती PNc_6.90 नॄपस्य+अरण्य-सञ्चारस्+ शरेण+अनेन सूच्यते मरुता द्विरदस्य+इव मद-निष्यन्द-गन्धिना PNc_6.91 अवश्यं तन्वि चिन्वाना वने हंसम् इतस्+ततस्+ क्व+चित्+विलोकयिष्यन्ति तं त्वत्-परिजन-स्त्रियस्+ PNc_6.92 ज्ञात-त्वत्-इङ्गिता+एव+अत्र तं चेत्+द्रक्ष्यति पाटला ततस्+अस्य षट्पदस्य+इव बलात्+चेतस्+हरिष्यति PNc_6.93 स्थिरा भव नॄपेन त्वम् इह संयोगम् आप्स्यसि यथा कण्व-आश्रमे पूर्वं दुष्यन्तेन शकुन्तला PNc_6.94 इति तत्-वचसस्+सीम्नि मसॄण-उत्कम्पित-स्तनी व्याज-साचीकॄत-मुखं निशश्वास शशिप्रभा PNc_6.95 वन-श्री-रत्न-मञ्जीरस्+ लता-कुञ्ज-उदरे ततस्+ चुकूज मञ्जु-कण्ठस्+तां दक्षिणेन कपिञ्जलस्+ PNc_6.96 हर्ष-अश्रु-लव-कीर्णेन सत्-पत्र-आवलि-चारुणा वामेन पस्फुरे तस्यास्+ चक्षुषा च स्तनेन च PNc_6.97 अत्र+अन्तरे समायान्ती ददॄशे दूरतस् तया नरेन्द्र-सवितुस्+तस्य पुरस्+सन्ध्या+इव पाटला PNc_6.98 तस्यास्+त्रये च त्रितयम् अपश्यत् फणि-कन्यका मुखे स्मितं करे हारं सितम् अंसे च चामरम् PNc_6.99 सा हार-हस्ता रुरुचे धॄत-स्तिमित-चामरा सरसी सुप्त-हंसा+इव फेन-अध्यासित-पङ्कजा PNc_6.100 दॄष्टिस्+फनि-इन्द्र-दुहितुस्+ अतिक्रम्य+एव पाटलाम् भॄङ्ग-श्रेणिस्+इव+अशोके पपात+अवन्ति-भर्तरि PNc_6.101 प्रियं नस्+सस्+अयम् आयाति पश्य पश्य शशिप्रभे परमार-अन्वय-उदार- हार-मध्य-मणिस्+नॄपस् PNc_6.102 + इति प्रिय-सखी-सूक्ति- सुधा-निष्यन्द-लेखया सिक्ते तदा+अभवत्+तस्यास्+ स्मरस्+पल्लवितस्+हॄदि सन्दानितकम् PNc_6.103 सुधा-रसस्+इव+उर्वीभॄत्+ तया संमुखम् आपतन् दॄशा स्फटिक-शुक्त्या+इव वारंवारम् अपीयत PNc_6.104 वितेने+अपि+अहि-कन्याभिस्+ कौतुकेन+अतनीयसा तस्य+अग्रे राजहंसस्य नेत्र+इन्दीवर-वागुरा PNc_6.105 अवन्ति-तिलक-उदन्तम् उपसॄत्य+अथ पाटला अनङ्ग-दीपनं तस्यै जगाद+इङ्गित-वेदिनी PNc_6.106 देव पश्चात्-स्थितस्+अपि+अग्रे प्राप्तस्+पर्युत्सुकस्+भवान् इति+abhëyata भूपालस्- चित्रे चतुरया तया PNc_6.107 अभूत्+पर्याकुला सा च मुहूर्तम् असित-ईक्षणा पश्चात्+अलज्जत+आलीभिस्+ तथा स-स्मितम् ईक्षिता PNc_6.108 तस्यै हारं महीभर्तुस्+ अर्पयाम् आस पाटला आकॄष्य भर्तुम् आनीतम् अतिशुद्धम् इव आशयम् PNc_6.109 सखीनाम् अनुरोधेन सा किल+अनङ्ग-मोहिता हॄदि दीर्घ-गुणं दध्रे हारं प्रियम् इव+अपरम् PNc_6.110 तुषार-पाण्डुना tena vavÌdhe+अस्यास्+मनोभवस्+ दिक्-अन्त-वान्त-ज्योत्स्नेन महा-उदधिस्+इव+इन्दुना PNc_6.111 पुष्प-उद्गमेन+इव लता प्रसादेन+इव भारती सा तेन रेजे हारेण यशसा+इव नरेन्द्रता PNc_6.112 ततस्+शिथिल-पर्यस्त- विलोल-कबरी-लता केतु-यष्टिस्+इव श्याम- पताक-अङ्गा हिरण्मयी PNc_6.113 वसंत-कमल-उल्लासि- मत्त-भ्रमर-निःस्वना दीपमान-उपदेशा+इव स्व-रहस्ये मनोभुवस्+ PNc_6.114 उल्लसत्-कुटज-अच्छाच्छ- विलास-हसित-च्छविस्- झटिति+उअदधि-वेला+इव निर्गच्छत्+अमॄत-च्छटा PNc_6.115 सरोजिनी+iva haæsÅbhis+ bhÌÇgÅbhis+iva मालती शशि-लेखा+इव ताराभिस्+ सखीभिस्+अभितस्+वॄता PNc_6.116 दॄष्ट्वा नरन्द्रम् आयान्तम् उदस्थात्+उत्सुका+अथ सा दधती नूतन-प्रेम- परिणीताम् अधीरताम् कुलकम् PNc_6.117 अथ सुतनुस्+अलोल-तारके सा सुचिरम् उदञ्चित-दीर्घ-पक्ष्ममाले शशिनस्+इव+नव-उद्गतस्य दूरात्- अवनिपतेस्+पथि लोचने मुमोच PNc_6.118 आसन्न-अनुचर-धॄतेन पङ्कजिन्यास्+ पत्रेण स्फुट-घटित-आतपत्र-लीलस्+ सस्+च्छायाम् अथ महसा हसन् हिम-अंशोस्+ क्ष्मापालस्+पुलिनम् अवाप नर्मदायास् PNc_6.119 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये शशिप्रभा-दर्शनस्+ नाम षष्ठस्+सर्गस्+ ************************************************ सप्तमस्+सर्गस्+ शशिप्रभा-दर्शनम् ततस्+सस्+दूरात्+अहि-राज-कन्यकां जवा-एक-मित्रेणा युतां पतत्रिणा विशाम्पति-दीर्घ-गुण-अनुषङ्गिणीम् अनङ्ग-कोदण्ड-लताम् इव+ऐक्षत PNc_7.1 उपोढ-लावण्य-तरङ्ग-भङ्गया स-राग-बिम्ब-ओष्ठ-गलत्-प्रवालया अहारि लोलं नॄपतेस्+तया बलात् अनङ्ग-रत्न-आकर-वेलया मनस्+ PNc_7.2 रमाङ्गद-कॄतं शशिप्रभा-वर्णनम् स-विस्मयस्+लोचन-मार्गम् आप्तया तया सस्+पाताल-तल-इन्दु-लेखया अथ+इत्थम् अम्लान-मनोरथ-उद्गमस्+ रमाङ्गदेन+अभिदधे नराधिपस्+ PNc_7.3 अवैमि सा+एव+इयम् अमोघम् आयुधं मनोभुवस्+पन्नग-राज-कन्यका उदंशु-लेखेन मुखेन कुर्वती जगत्+विलीन-इन्दु-विलोकन-स्पॄहम् PNc_7.4 नरेन्द्र सत्यं सस्+कुतूहली भवेत्+ अलौकिकं रूपम् अवेक्षितुं रतेस्+ इयं न यस्य+अतिथितां गता दॄशोस्+ अगाध-लावण्य-सरित्+सुमध्यमा PNc_7.5 इयं सुधा मुग्ध-विलास-जन्म-भूस्+ इयं भुजङ्ग-आलय-रत्न-दीपिका इयं जगन्नेत्र-चकोर-चन्द्रिका पुरस्+पताका+इयम् अयुग्म-पत्रिणस्+ PNc_7.6 इयत्तया मुक्तम् अवैमि नैपुणं प्रजापतेस्+अद्भुत-शिल्प-कर्मणि नॄप-उपमानाम् उपमानतां गतं विनिर्मितं येन हि रत्नम् ईदॄशम् PNc_7.7 इयं तव+अनेन विराजतेतरां कर-स्थितेन+अवनिपाल-पत्रिणा उपेयुषा käcana-पद्मम् अंशुना हिम-इतर-अंशोस्+इव जह्नु-कन्यका PNc_7.8 अराल-केशीयम् अनेन भाति ते शरेण कार्तस्वर-पुङ्ख-शोभिना निसर्ग-गौरेण नरेन्द्र-रश्मिना स-कज्जला दीप-शिखा+इव शार्वरी PNc_7.9 इयं विलास-ऊर्मि-निमग्न-शैशवं स्विभाव्यमान-स्तन-कुड्मल-उद्गमम् मद-एक-विस्रम्भ-गॄहं विगाहते वयस्+विभक्त-अङ्गम् अनङ्ग-दोहदम् PNc_7.10 इयं नत-अङ्गी जगत्-एक-सुन्दरे निदेशिते पाटलया नॄप त्वयि दॄशौ नव-इन्दीवर-पत्र-पेशले विमुञ्चति श्रीस्+इव शार्ङ्गधन्वनि PNc_7.11 अनङ्ग-साम्राज्य-विलास-चामरे वन-अनिल-व्याकुलिते+अंसु-चुम्बिनि परिश्लथे संयमन-अर्थम् एतया स-लीलम् अस्तस्+कबरी-भरे करस्+ PNc_7.12 विलोकयन्ती कुसुमं कच+अग्रतस्+ च्युतं कुच-स्पर्श-धिया+इव वक्षसि इयं कॄश-अङ्गी कुसुमास्त्र-शङ्कया कॄत-प्रणामा+इव तव+अवलोक्यते PNc_7.13 विलोकय+अस्यास्+क्षितिपाल बिभ्रतीं प्रदीप-शोभां कबरीं निशा-मुखे अमी मुहुस्+कुङ्कुम-केसर-अरुणा लसन्ति सीमन्त-मणेस्+मरीचयस्+ PNc_7.14 विराजते+अस्यास्+तिलकस्+अयम् अञ्चितस्+ विकुञ्चित-भ्रू-लतिका-अन्तरे नॄप विजित्य लोक-द्वितयं दिवं प्रति स्मरेण बाणस्+धनुषि+इव संहितस्+ PNc_7.15 अपाङ्ग-संवर्धित-शोणकान्तिना सुकॄष्ण-तारेण तुषार-पाण्डुना इयं प्रवाल-असित-रत्न-मौक्तिकैस्+ विनिर्मितेन+इव चकास्ति चक्षुषा PNc_7.16 इयं पुरस्+निर्यति-दूरम् आयते कपोलतस्+käcana-कुण्डल-अर्चिषि इषुं रुषा+इव प्रतिभोक्तुम् उद्यता मनोभुवे मुक्त-शिलीमुखे हॄदि PNc_7.17 इयं त्रियामा-पति-कान्ति-पेशलं विबुद्ध-बन्धूक-दल-अधिक-त्विषा बिभर्ति बिम्ब-अधर-मुद्रया मुखं मनोभिरामं रजनी+इव सन्ध्यया PNc_7.18 उपोढ-तारापति-तार-हारयोस्+ इयं युगेन स्तनयोस्+विराजते द्वयेन देव उषसि चक्रवाकयोस्+ सरित्-गॄहीत-एक-मॄणालयोस्+इव PNc_7.19 सुरा-अपगा-वीचि-विपाण्डुस्+एष ते चिरेण हारस्+चरित-अर्थतां गतस्+ धॄतस्+क्षितीश प्रणय-आर्द्रया+अनया स-लीलम् उत्कम्पिनि यत्+कुच-द्वये PNc_7.20 इयं महीपाल विलोकितेन ते विगाहते कान्तम् इदं दशा-अन्तरम् भवति+anÃrƬha+विकास-विभ्रमा किम् उद्गमे चन्द्रमसस्+कुमुद्वती PNc_7.21 किम् अन्यत्+उक्तं सुधया+इव सान्द्रया तत्+अन्यथा नाथ न पाटल-वचस्+ स्फुटा+इयम् अस्यास्+कुरुते यत्+अङ्गके बलात् परिष्वङ्गम् अनङ्ग-विक्रिया PNc_7.22 शशिप्रभा-समीप-गमनम् इति+इङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितम् उद्गत-स्मितस्+ अवाप पर्याप्त-शशाङ्क-दर्शनस्+ फनि-इन्द्र-कन्या-सविधं नराधिपस्+ PNc_7.23 नायिका-चेष्टास्+ उवाह लज्जा-नतम् अञ्चित-अलकं ततस्+भुजङ्ग-अधिपतेस्+सुता-मुखं aväcitaæ किं चन मातरिश्वना स-षट्पदं पद्मम् इव+अरविन्दिनी PNc_7.24 पतति+अधस्+कुङ्कुम-पङ्क-पाटले मयूख-लेखा-पटले शिखा-मणेस्+ ह्रिया+इव रक्त-अंशुक-पल्लवस्+तया पिधातुम् आलेख्य-नॄपे न्यधीयत PNc_7.25 नॄपस्य चित्रे मधुरा+इयम् आकॄतिस्+ न भिद्यते चन्द्रमसस्+यथा+अम्भसि सखी-जनस्+ताम् इति नर्म-पेशलस्+ शनैस्+त्रपा-नम्र-मुखीम् abhëata PNc_7.26 यथा+अस्मि वक्ता+असि तथा+अस्य भूपतेस्+ यदा पुनस्+कर्ण-समीपम् आप्स्यसि इति+इव निर्व्याजम् उदीर्य तत्यजे तया+आयत-अक्ष्या सस्+नरेन्द्र-सायकस्+ PNc_7.27 अलं ह्रिया+एवं समुपेक्ष्य गॄह्यताम् अयं हि पाणि-ग्रहण-उचितस्+तव इति+ईरयन्त्यास्+कुटिलं वचस्+करात्+ अनङ्गवत्यास्+कमलं जहार सा PNc_7.28 अथ स्व-बिम्ब-अधर-पाटल-च्छदं करेण तत्तत्-सदॄशेन बिभ्रती निषेवितुम् भूपतिम् अभ्युपागता रमा+इव राजीव-मुखी रराज सा PNc_7.29 दॄशस्+ततस्+तत्-परिवार-योषितां नेत्र-अञ्जन-श्यामल-पक्ष्म-राजयस्+ शशिप्रभे भूमिपतौ स-कौतुकास्+ समापतन् कुन्दे+इव-अलि-पङ्क्तयस्+ PNc_7.30 नॄप-अर्हणम्+ निपीयमानस्य तया शनैस्-शनैस्+ अपाङ्ग-सञ्चारित-दीर्घ-नेत्रया उपात्त-पुष्पस्+क्षिति-भर्तुस्+अर्हणां चकार तस्यास्+चतुरस्+सखी-जनस्+ PNc_7.31 पुरस्+शिरसि+आहित-मन्मथ-आज्ञया तया कट-अक्षैस्+कुटजैस्+iva+arcitas+ nÌpas+सपर्यां पुनरुक्त-संविदां सस्+तत्-वयस्या-निहितौ+अमन्यत PNc_7.32 स-रागवति+उत्कलिकाभिस्+आकुले मॄदुनि+अलं पाटलया समर्पिते अथ न्यषीदन्-नव-पल्लव-आसने फनीन्द्र-कन्या-मनसि+इव पार्थिवस्+ PNc_7.33 अनु क्षितीशं नलिनी-दल-आसने कया चित्+आस्ते परिवार-योषिता रमाङ्गदस्+अपि+आसन-बन्धम् आददे वसुन्धरायां विनय-एक-बन्धुस्+ PNc_7.34 श्रम-अनुरोधात्+उपविश्यताम् इतस्+ क्षणं कॄश-अङ्गी+इति सखीभिस्+अर्थिता उपाविशत्+वेपित-वामन-स्तनी ततस्+समं ताभिस्+अहि-इन्द्र-कन्यका PNc_7.35 नायिका-विलसितानि+ विवर्तयन्ती वदन-इन्दु-मण्डलं विशाल-नेत्र-अन्त-निषक्त-तारकम् द्वयेन सा कॄष्यत सुन्दरी समं ह्रिया नॄप-आलोकन-कौतुकेन च PNc_7.36 अथ+अवतंसीकॄत-लोचन-उत्पलं कपोल-दोलायित-रत्न-कुण्डलम् चिरं पपौ सस्+स्तिमितेन चक्षुषा तत्-आननं मालव-mÅnaketanas+ PNc_7.37 kÌtÅ dÌÓÃ+asyÃs+sudÌÓas+pibati+अयं कपोल-लावण्य-सुधां नराधिपस्+ मिथस्+सखीनाम् इति सस्मितं वचस्+ निशम्य सा+अभूत्+अधिक-अधिक-त्रपा PNc_7.38 मनाक्+इव+अंसात्+अपवर्तित-आनना निरीक्ष्य तं भूपतिम् अर्पित-ईक्षणम् विहस्य लज्जा-मुकुले चकर्ष सा बलात्+अपाङ्ग-प्रसॄते विलोचने PNc_7.39 यशोभटे रूपम् अवन्ति-शसितुस्+ कॄत-स्मिते चित्र-गतं प्रशंसति कर-स्थितं सा झटिति न्यधात् ततस्+ शिला-तले तामरसं त्रपावती PNc_7.40 निकामम् उक्तं सुकुमारम् अङ्गना विलासिनस्+तस्य जहार सा मनस्+ स्मर-एक-दूती-सहकार-शाखिनस्+ लसत्-मधौ+अन्य-भॄता+इव पल्लवम् PNc_7.41 तदीयम् उद्दाम-रस-ऊर्मि-निर्भरं सस्+राजहंसस्+अपि विवेश मानसम् कॄत-प्रवेशस्+च सलीलम् अच्छिनत्+ मनाक्+मॄणालीम् इव धीरताम् अतस्+ PNc_7.42 क्षणात्+अपाङ्ग-स्तिमित-आयत-अक्षयोस्+ स-कम्पयोस्+कण्टकित-अङ्ग-लेखयोस्+ अवापत्+अन्योन्य-निबद्ध-भावयोस्+ तयोस्+प्ररोहं हॄदि बाल-मन्मथस्+ PNc_7.43 नायकस्य नायिकां प्रति+उक्तिस्+ असूयया-इव+अथ विमुञ्चती दॄशं सखीषु सा सूत्रित-नर्म-सूक्तिषु इति स्मित-क्षालित-दन्त-वाससा नॄपेण नाग-इन्द्र-सुता-अभ्यधीयत PNc_7.44 वद+अनवद्य-अङ्गि सखी-जन-आदॄतस्+ किम् एष नाम व्यतिरिच्यते जनस्+ विहाय विस्रम्भ-विशेषम् एतया यत्+अङ्गम् अन्तस्+विशति+इव लज्जया PNc_7.45 सदा सदाचार-परा+इति वार्तया वयं हॄतास्+पन्नग-राज-पुत्रि ते अतस्+किम् एवं प्रतिपत्ति-mƬhatÃæ विगाहसे+अस्मासु विमुच्यताम् इयम् PNc_7.46 अनेन ते सुन्दरि दर्शनेन वा कॄत-उपचारस्+अस्मि कियत् कदर्थ्यसे न वीक्षते वल्गु न मञ्जु bhëate गता क्व+चित्+लोचन-वर्त्म-मालती PNc_7.47 adhas-kÌtÃs+satyam अधीर-लोचने रसातलेन त्रिदिवस्य भूमयस्+ अनङ्ग-दुर्वार-शर-अधिदैवतं भवत्-विधं रत्नम् अवाप्यते+अत्र यत् PNc_7.48 कुतूहल-अध्यासित-मध्य-लोकया त्वया मुहूर्तं फणि-लोक-कौमुदि अवैमि पातालम् अवाप्त-सन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति PNc_7.49 इदं मॄणालत्+अपि कोमलं वपुस्+ तव+एष दूरात्+अरविन्दिनी-पतिस्+ पुनस्+पुनस्+संस्पॄशति+इव कौतुकात् तमाल-गुल्म-अन्तर-पातिभिस्+करैस्+ PNc_7.50 अनेन ते स-श्रम-वारि-बिन्दुना नवीन-पीयूष-तुषार-दन्तुरस्+ शिरीष-मॄदु-अङ्गि तुषार-पाण्डुना कपोल-बिम्बेन विडम्ब्यते शाशी PNc_7.51 इदं वद+अशिक्षत कैतवं कुतस्+ तव+एष मुग्धे सरल-अङ्गुलिस्+करस्+ इह+एतत्+आलिख्य शिला-तले शनैस्+ अनेन लीला-कमलं यत्+उज्झितम् PNc_7.52 न चित्रम् एवं क्व चित्+अस्ति भू-तले मम+अत्र तेन+अस्ति कुतूहलं महत् अतस्+किम् एतत् पिहितं प्रकाश्यताम् अहेतुकस्+तन्वि कस्+एष मत्सरस्+ PNc_7.53 अदॄश्यम् एतत्+यदि मन्यसे ततस्+ किम् अर्थ्यसे किं तु+इयत्+एव शंसस्+नस्+ कॄती त्वया+अयं भुजग-अम्बर-ओकसाम् अलेखि चित्रे कतमस्+कॄश-उदरि PNc_7.54 लता+इव सम्मीलित-षट्पद-स्वना कियत्+चिरं निर्वचना+एव तिष्ठसि इतस्+चकोर-अक्षि vicintya sÆnÌtaæ mama+उत्तरं किं चन दातुम् अर्हसि PNc_7.55 56.यथा+अतिजिह्रेषि यथा+अतिवेपसे यथा कपोले पुलकं बिभर्षि च तथा+अत्र मन्ये तव पक्षपातवत्+ नितान्तम् अन्तःकरणं कॄश-उदरि ह्रिये तव+इयं यदि कल्पते कथा किम् एतया नस्+प्रकॄते यतामहे यत्+अर्थम् एते वयम् आगतास्+स्वयं सस्+न+अर्प्यते किं करभ-ऊरु सायकस्+ PNc_7.57 स-लीलम् एवं वदति स्मित-आनने नॄपे नव-प्रेम-सार्द्र-चेतसि विवर्तयन्ती मणि-कङ्कणं करे मुमोच मौनं न फणि-इन्द्र-कन्यका PNc_7.58 माल्यवती-वचनम् तया तथा दॄष्टम् अथ+अन्तर-अन्तरा कटाक्ष-कान्तिस्+स्नपित-अवतंसया इति स्मिता+अपि+आयित-दन्त-दीधितिस्+ जगाद तं माल्यवाती विशाम्पतिम् PNc_7.59 तव+एतया satkÌti-pÃtra satkÌtaæ स्वयं न यत् कल्पितम् अल्प-मध्यया न सस्+अवलेपस्+न च सा प्रमादिता न च त्रपा तत्र नॄपस्+अपराद्ध्यति PNc_7.60 कॄती+इति वार्ता तव वेत्सि vächitaæ त्वम् अन्तर-आत्मा+इव न कस्य वा भुवि अतस्+सखी-भाव-गतस्य गोपनं न युज्यते नस्+त्वयि तत्+निशाम्यताम् PNc_7.61 शिलीमुखे+अस्मिन्+तव नाम-lächite मॄग-उपनीते मॄग-शाव-लोचना प्रमोदम् आप्ता+इयम् इतस्+विलोकिते करे चकोरी+इव तुषार-दीधितेस्+ PNc_7.62 कस्+एष राजा+इति मुहुस्+कुतूहलात्+ इयं यदा पॄष्टवती सखी-जनम् अतस्+तदा+अस्यै कथितस्+सविस्तरं मया त्वम् उर्वी-तल-mÅnalächÃnas+ PNc_7.63 करेण स-आसूयम् अपास्य कर्णतस्+ क्वणत्-द्विरेफ-आवलि नीलम् उत्पलम् तदा+एतया+अभ्युद्गत-पक्ष-पातया श्रुता guïìhyasya बॄहत्कथा तव PNc_7.64 इमां त्वत्-आकार-निरूपिणे सखीम् अवेत्य पर्युत्सुक-लोचनाम् इव ततस्+मया विश्व-विलोचन-उत्सवस्+ त्वम् एव चित्रे लिखितस्+असि पार्थिव ! PNc_7.65 उदञ्चित-व्यायत-पक्ष्मणा ततस्+ सखी-समक्षं निभॄतेन चक्षुषा चिरं निपीत-स-तॄषा+इव मुग्धया त्वया+एतया मध्यम-लोक-वाससस्+\var{tvayaitayÃ\lem \em; tvayetayà \ed} PNc_7.66 अतस्+वरस्+अयं युवयोस्+समागमस्+ कुमुद्वती-चन्द्रमसोस्+इव+उचितस्+ इयं हि बाल-उच्छ्वसितस्+मनोभुवस्+ त्वम् अत्र लोक-त्रितय-एक-सुन्दरस्+ PNc_7.67 नॄप गॄहीतुं नयम् अत्र कस्+अपि+अलं सुरेषु वा पन्नग-पुङ्गवेषु वा सस्+एष पङ्केरुह-कर्णिका-मॄदुस्+ त्वया शयस्+अस्यास्+क्रियते सकौतुकस्+ PNc_7.68 अयाचितस्+अपि+अर्पितस्+एव ते शरस्+ क्षितेस्+अयं न्याय-विदां वरा+एतया [emPNc_7. क्षितिस् ?] तत्+एनम् अभ्यर्थयसे कथं पुनस्+ कलत्रम् एषा हि वसुन्धरा तव PNc_7.69 इति+इतिवॄत्तं तत्-उपाश्रयं तथा प्रकाशयन्ती पॄथिवीपतिं प्रति छलात्+अलीक-भॄकुटिं विधाय सा तया+अलुलोके फणि-राज-कन्यया PNc_7.70 अथ द्विरेफस्य मुख-अब्ज-पातिनस्+ निवारणया+उरग-राज-कन्यका शिला-तलात्+संभ्रम-मीलित-स्मॄतिस्+ तदा+आशु लीला-शतपत्रम् आददे PNc_7.71 ततस्+सस्+रोमञ्च-nipŬita-अङ्गदस्+ रमाङ्गदं व्यक्त-शशिप्रभा-इङ्गितस्+ अपश्यत्+इन्दीवर-दाम-दीर्घया प्रमोद-विस्तरितया dÌÓà nÌpas+ PNc_7.72 रमाङ्गद-वचनम् समर्पिता पार्थिव पुष्पकेतुना तव+इयम् आर्द्र-प्रणया मनस्विनी असीम-सौन्दर्य-सुधा-विलास-भूस्- उदन्वता+इव+इन्दु-कला पिनाकिनस्+ PNc_7.73 किम् अन्यत्+अत्र+उल्लसितं जगत्-त्रये तव+एव सौभाग्य-पताकया नॄप यत्+आगता मन्मथ-पत्रिणाम् इयं शर-व्यताम् एवम् अपि श्रुते त्वयि PNc_7.74 वधूस्+दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेस्+ रघु-उद्वहस्य+अवनि-कन्यका यथा तथा तव+इयं विधिना उपपादिता PNc_7.75 किम् अन्यत्+अस्यास्+कॄत-पाणि-pŬanas+ पदं निधत्से गॄह-मेधिनां धुरि इति प्रसर्पत्-स्मित-चन्द्रिकस्+शनैस्+ abhëata+उर्वी-तिलकं रमाङ्गदस्+ कुलकम् PNc_7.76 विलोकितं चित्रम् अलीक-bhëiïÅ भवत्-सखी+इयं प्रतिभासते मम उदीरिता+एवं किल पार्थिवेन सा भॄशम् lalajje nibhÌtaæ जहास च PNc_7.77 विलोकयन्ती तम् अपाङ्ग-लोचना समुल्लसत्-स्वेद-लव-अङ्कित-स्तनी ततस्+सुजात-स्तबक-अस्त-मौक्तिका लता+इव सा हेम-मयी व्यकम्पत PNc_7.78 मुखे तव+आसक्तम् इदं शशिप्रभे दॄशा+अवतंस-आगतया+एतदीयया सखी-जनस्+सस्मितम् इति+उवाच ताम् अवन्ति-नाथं च मिथस्+रमाङ्गदस्+ PNc_7.79 अत्र+अन्तरे झटिति चित्तम् इव+अच्छम् अम्भस्+ क्षोभं जगाम सरितस्+तुहिन-अंशु-सूतेस्+ वाति स्म च प्रसभ-भग्न-तमाल-ताल- हिन्ताल-साल-सरलस्+सहसा समीरस्+ PNc_7.80 पयोद-उदयस्+ उदनमत्+अथ तत्-क्षणात्+उदञ्चत्- कनक-पिशङ्ग-तडित्-लतस्+पयोदस्+ अधरित-मुरज-ध्वनीनि मुञ्चन् विधुरित-कर्ण-तलानि गर्जितानि PNc_7.81 अथ समुदित-त्रासा मेघ-स्वनात्+ननु भूपतेस्+ भुज-परिघयोस्+अन्तस्+बाला प्रवेष्टुम् इयेष सा किम् असि चकिता मा त्वं भैषीस्+इतस्+भव लज्जया कॄतम् इति च ताम् ऊचे देवस्+स साहस-läcanas+ PNc_7.82 इति श्री-मॄगाङ्कगुप्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये शशिप्रभा-sa~llÃpas+ नाम सप्तमस्+सर्गस्+समाप्तस्+ ************************************************ अष्टमस्+सर्गस्+ नायिका-तिरोधानम्+ सा+अपदे+अथ भुजग-इन्द्र-कन्यका खे पयोद-पतलैस्+तिरोहिते नर्मदा-पुलिन-पल्लव-स्थिता हंस-पङ्क्तिस्+इव कम्पम् आददे PNc_8.1 स्पर्धया+इव निचयस्+पयोमुचां तार-मन्द्रम् अनदत्+यथा यथा सा नरेन्द्र-तिलकं तम् ऐक्षत मुग्ध-लोल-नयना तथा तथा PNc_8.2 उल्लसत्+नव-पयोधर-आलसां द्यां च तां च सुमुखीं विलोकयन् भूपतिस्+सस्+नितराम् अभूत्+वशस्+ विस्मयस्य च मनोभवस्य च PNc_8.3 वामनत्वम् अलिनत्वम् अत्यजन् व्यञ्जित-क्रमस्+इव त्रिविक्रमस्+ क्रामति स्म सहसा+एव मेघभूस्+ अन्धकार-निकरस्+अथ रोदसी [[अन्धक पुन्?]] PNc_8.4 नेत्र-रोधिनि तयोस्+न केवलं मूर्च्छिते तमसि वैशसं हॄदि यावत्+आस्य-विगलत्-बिस-अङ्कुरे चक्रवाक-mithune+api+ajÌmbhata PNc_8.5 कर्ण-भूषण-मणि-प्रभा-लवैस्+ तोक-लक्षित-कपोल-पत्रया कॄष्यमाण-नयनस्+अथ पिप्रिये पन्नग-इन्द्र-सुतया तया नॄपस्+ PNc_8.6 तेजसि स्फुरति tìite मुहुस्+ बिभ्यती कनक-भङ्ग-पिङ्गले तं हॄदि-स्थितम् इव+ईशम् ईक्षितुं सा+अपि मीलित-विलोचना+अभवत् PNc_8.7 आकाश-वाणी एष ते न घटते मनोरथस्+ पार्थिव+अहि-पति-कन्यकां प्रति गच्छ विन्ध्य-विपिन-अन्त-दॄष्टया वञ्चितस्+asi mÌgatÌ«ïayÃ+एतया PNc_8.8 साहस-उदधि-विलोडने स्वयं यस्+अंसम् अंस-लतया+अर्पयिष्यति श्रीस्+इव+उरसि मुर-द्विषस्+पदं तस्य निश्चितम् इयं विधास्यति PNc_8.9 पश्य पश्य चपला+इयम् अन्तिकात् नीयते तव यथा-उचितं कुरु एवम् एव यत्+इयं न लभ्यते जानकी+इव जनक-प्रतिज्ञया PNc_8.10 कन्यका+असि किम् इदं शशिप्रभे युक्तम् एहि पितुस्+अन्तिकं व्रज इति+अविग्रहवती नभस्-तलात् उल्ललास सहसा सरस्वती PNc_8.11 तां निशम्य सस्+निकाम-विस्मितस्+ साचि-कार्मुक-लताम् अलोकत इन्दुमौलि-गल-कन्दल-असितं तत्-क्षणात्+च तिमिरं न्यवर्तत PNc_8.12 सा+अचिर-अंशु-तपनीय-मेखला शक्रचाप-मणि-कुण्डला ततस्+ क्व+अपि मुद्रित-मयूर-ताण्डवा संहतिस्+जलमुचां तिरोदधे PNc_8.13 सा पुरातन-पथेन पावनी सोम-सूतिस्+अपि निम्नगा वहत् स्वादु-निर्मल-रस-ऊर्मि-निर्भरा भारती+इव मसॄणं महा-kaves+ PNc_8.14 api+apÃkÌta-rayas+sas+नर्मदा- वीचि-लास्य-रचना-कुतूहली आववौ शबर-राज-योषितां नर्तित-अलक-लतस्+समीरणस्+ PNc_8.15 इति+अकाल-जलद-आदि-वैकॄते केन चित्+विरचिते गते शमम् भूपतेस्+शशि-मुखी सखी-युता नेत्र-निर्विषयताम् अवाप सा PNc_8.16 क्व+अपि नूनम् अपहॄत्य तत्-मनस्+ नाग-राज-दुहिता जगाम सा उत्पलस्य सरसं लसत्-स्पॄहा चक्रवाक-वनिता+इव केसरम् PNc_8.17 अग्रतस्+कॄत-पयोधर-श्रिया धौत-तप्त-तपनीय-कान्तया विद्युता+इव सदॄशा तया+आकुलस्+ सस्+अभवत्+झटिति दॄष्ट-नष्टया PNc_8.18 सा पुरस्+मम हॄता+इति लज्जया चिन्तया किम् इव सा चरेत्+इति सा पुनस्+न सुलभा+इति+असौ शुचा तप्यते स्म तिसॄभिस्+क्षितीश्वरस्+ PNc_8.19 तस्य ताप-जननेन मानसं तेन बाल-विरहेण विव्यथे केतक-च्छद-कदर्थने परं यत्+कणस्+अपि शिशिरस्+प्रगल्भते PNc_8.20 जित्वरं जगति पुष्पकेतुना तत्-विकॄष्य तरसा शर-आसनम् tìyate स्म हॄदये patatÌiïà सस्+अथ मालव-कुरङ्ग-lächanas+ PNc_8.21 लज्जया वलित-कण्ठ-कन्दलं लोचन-अञ्चल-मिलत्-वतंसकम् तस्य वर्तितम् इव+अभवत्+तदा तत्+प्रिया-वदनम् उन्नसं हॄदि PNc_8.22 म्लानिम् आप सस्+तया विना नॄपस्+ तत्र पन्नग-पतेस्+तनूजया स्वां रुचिं न हि कदा चित्+अश्नुते शर्वरी-विरह-धूसरस्+शशी PNc_8.23 पाण्डु-पक्ष्मल-दॄशस्+परिच्युतं सस्+अथ माल्य-शकलं व्यलोकत तादॄशि व्यतिकरे विनिर्गतं हास-लेशम् इव पुष्पधन्वनस्+ PNc_8.24 शंसत्-उज्ज्वल-कपोल-संगतं कुङ्कुमेन दल-कोटि-चुम्बिना सम्भ्रमेण गलितं नत-भ्रुवस्+ कर्ण-तामरसम् आददे+अथ सस्+ PNc_8.25 कार्मुके सति शरेषु सत्सु+अपि प्रेयसी तव हॄत-अन्तिकात्+इति तेन सौरभ-हॄत-अलि-निःस्वनैस्+ वाच्यता+इव नॄपतेस्+व्यधीयत PNc_8.26 कोष्ण-निःश्वसित-वेपित-च्छदं तत्-निवेश्य वदने सस्+सादरस्+ अर्ध-निमीलित-लोचन-उत्पलस्+ पुस्त-कल्पितस्+इव+अभवत्+क्षणम् PNc_8.27 नर्मदा-ऊर्मि-लुलिते तत्-अंशुके पल्लव-आलिखित-हंस-हारिणि ÃhÌta-stana-vilepane dÌÓà sas+akÌta-प्रणयम् इन्दु-पाण्डुनि PNc_8.28 मा विषीद नवसाहसाङ्क, ते कान्तया गतम् अनेन वर्त्मना पश्य तत्-पदम् इति+इव रेवया तस्य सारस-रुतैस्+असूच्यत PNc_8.29 किं निमग्नम् इह बालया तया भीतया भुजग-राज-कन्यया न+एवम् अत्र नियतं रसातले विद्यते विवरम् इति-अतर्कयत् PNc_8.30 सस्+अतिमात्र-गहने+अपि रंहसा पार्थिवस्+पतितुम् ऐच्छत्+अम्भसि जीवितं तॄणम् इव+अवजानते साहस-व्यसनिनस्+अपि तादॄशास्+ PNc_8.31 तत्+समीहितम् अवन्ति-वासवस्+ तस्य न+अवदत्+उपान्त-वर्तिनस्+ एष विघ्नम् इह साहस-उत्सवे कल्पयिष्यति मम+इति शङ्कितस्+ PNc_8.32 उज्झति स्म सस्+शनैस्+समुच्छ्वसन् पल्लव-आसनम् उपास्य शासनस्+ अग्रहीत्+च स-शरं करेण तत्+ व्यक्त-राज-ककुदेन कार्मुकम् PNc_8.33 पन्नग-इन्द्र-दुहितुस्+करेण यस्+ सख्यम् आपत्+अरविन्द-बन्धुना अर्पितं प्रणयिना तम् अपि+असौ सायकं कनक-पुङ्खम् आददे PNc_8.34 सुभ्रुवस्+स्मर-विलास-देशिकं तं शशंस सस्+शरम् पतत्रिषु पीत+शीतकर-मूर्ति-तानवं भानुमान् इव मयूखम् अंशुषु PNc_8.35 व्यक्त-तत्-चरण-लक्ष्मणा ततस्+ स्रस्त-केश-कुसुम-आकुल-अलिना मेघ-सिक्त-सिकतेनवर्त्मना नर्मदा-जल-समीपम् आप सस्+ PNc_8.36 एष जातु न विकत्थते क्व चित्+ लक्ष्यते+अस्य फलतस्+सदा क्रिया तत्+करिष्यति किम् अत्र साहसं चेतसि+इति विदधे रमाङ्गदस्+ PNc_8.37 नर्मदा-प्रवेशस्+ अक्षिपत्+तट-शिला-विटङ्कतस्+ पार्थिवस्+स्वम् अथ नर्मदा-अम्भसि वारिधेस्+पयसि विश्व-दीपकस्+ सायम्-अद्रि-शिखरात्+इव+आर्यमा PNc_8.38 तत्र मीन-मकर-आकुले पतन् आससाद सस्+विलासम् इश्वरस्+ यामुना-अम्भसि निपातिनस्+पुरा गोपताम् उपागतस्य शार्ङ्गिणस्+ PNc_8.39 अम्भसस्+तत्-अवपात-tìitÃt+ ऊर्ध्वम् एत्य निपतत्सु बिन्दुषु साहसेन परितोषितैस्+सुरैस्+ मौक्तिक-अर्घस्+इव तस्य चिक्षिपे PNc_8.40 किं चित्+अन्तरित-मूर्तिभिस्+क्षणात्+ अन्वगच्छत्+अथ तं रमाङ्गदस्+ येन याति+अरुणसारथिस्+पथा वासरस्+तम् अवलम्बते न किम् ? PNc_8.41 कस्+तुलाग्रम् अधिरोप्य जीवितं स्वामिनं त्वम् इव सेवताम् इति तस्य हंस-निनादेन वल्गुना साधु-वादम् इव नर्मदा ददौ PNc_8.42 बिल-प्रवेशस्+ तौ मुहुस्+जल-चरैस्+अदॄश्यताम् अग्रतस्+चकितम् उक्त-वर्त्मभिस्+ ध्वान्त-सन्तति-भिदे रसातलं प्रस्तितौ रवि-निशाकरौ+इव PNc_8.43 आश्रयति+अवनि-मेघ-वाहने वारि-गर्भम् अभितस्+गरीयसि प्राप मेकल-सुता समानताम् अन्तर-आहित-निधानया भुवा PNc_8.44 उज्झिता झटिति कार्य-गौरवात्+ ईश्वरेण रुरुचे न मेदिनी स-उद्यमेन पुनस्+अपि+अवैष्यता भानुना+इव पदवी पयोमुचाम् PNc_8.45 आपपात स-रमाङ्गदस्+क्षणात् सर्वतस्+सस्+तमसा+आविले बिले gƬha-मत्सर-विषे विशेषवान् दुर्जनस्य मनसि+इव सत्-गुणस्+ PNc_8.46 यत्+बभूव पुरतस्+अस्य भूपतेस्+ एक-कुण्डल-पट-असितं तमस्+ तस्य तत्-दिन-कर-अंशु-भासुरैस्+ मौलि-रत्न-किरणैस्+अभज्यत PNc_8.47 सन्द्र-हेम-रजसा महौजसाम् अग्रणीस्+अगरु-धूप-गन्धिना सस्+अथ तेन बिल-वर्त्मना शनैस्+ क्रोश-मात्रम् अगमत्+नरेश्वरस्+ PNc_8.48 सिंह-दर्शनम्+ लग्न-सान्द्र-गज-शोणित-च्छटैस्+ शौर्य-पावक-शिखा-अङ्कुरैस्+इव केसरैस्+अतिकराल-कन्धरस्+ मार्गम् अस्य रुरुधे+अथ केसरी PNc_8.49 मुक्त-घर्घर-रवस्+सस्+रंहसा तं विशामधिपम् अभ्यधावत व्यात्त-दीर्घ-दशन-आस्य-कन्दरस्+ पूर्णम् इन्दुम् इव सिंहिका-सुतस्+ PNc_8.50 अर्ध-चन्द्रम् अथ तत्-जिघांसया संदधे धनुषि यावत्+ईश्वरस्+ तावत्+अस्फुटित-कोरकं पुरस्+ बाल-कुन्द-विटपं तम् ऐक्षत PNc_8.51 बिभ्रतस्+विकट-दंष्ट्रम् आननं काल-मेघ-शकल-असित-त्विषस्+ आयतस्+अभिमुखम् ईर्ष्यया जवात् तेन वर्त्म मुमुचे न पोत्रिणस्+ PNc_8.52 गज-दर्शनम् किं चित्+अस्य पुरतस्+अथ गच्छतस्+ कर्ण-ताल-विधुत-अलि-पङ्क्तिना रुद्ध्यते स्म स-मदेन पद्धतिस्+ दीर्घ-दन्त-मुसलेन दन्तिना PNc_8.53 मन्द्र-कण्ठ-निनदस्+अतिवेगवान् ऊर्ध्व-वालधिस्+उदग्र-लोचनस्+ कुण्डली-कॄत-करस्+तम् अभ्यगात् सस्+क्रुधा nibhÌta-कर्ण-पल्लवस्+ PNc_8.54 यावत्+अङ्कुरित-मत्सरस्+अभवत् तस्य संमुखम् अधिज्य-कार्मुकस्+ तावत्+ऐक्षत न सस्+क्व चित्+द्विपं राज-गन्ध-मद-गन्ध-केसरी (\ed emends ? gandhamada to gandhavaha) PNc_8.55 utpatan+nipatat+agratas+muhus+ मुञ्चत्+अट्टहसितं सह-अर्चिषा केवलं कपिल-कुन्तलं शिरस्+ पश्यतस्+asya na camatkÌtaæ manas+ PNc_8.56 evam-आदि यत्+अभूत्+महीपतेस्+ अद्भुतं पथि बिभीषिका-आवहम् तत्+बिभेद निज-सत्त्व-सम्पदा तिग्म-दीधितिस्+इव त्विषा तमस्+ PNc_8.57 सरित्-उत्तरणम्+ तां ददर्श सरितं सुदुस्तराम् agratas+atha bila-kalpa-vit+nÌpas+ स्पर्शतस्+किल यत्-अम्भसां झटिति+ अश्म-भावम् उपयान्ति+असूरयस्+ PNc_8.58 मारुतैस्+अपर-पार-नुन्नया प्रांशु वंश-लतया सस्+सानुगस्+ ताम् अलङ्घयत्+अथ+upagƬhayà जन्म-भीतिम् इव योग-विद्यया PNc_8.59 नगर-दर्शनम्+ प्रस्थितस्+तत्+अनु स-उद्यमं पुरस्+ सस्+अथ साहसवतां पुरस्-सरस्+ निर्मितं मणि-मयूख-पल्लवैस्+ बालम् आतपम् इव व्यलोकत PNc_8.60 इन्द्रनील-कपि-शीर्षकं ततस्+ सस्+अभितस्+स्फटिक-सालम् ऐक्षत सावशेष-जल-नील-कोटिभिस्+ शारदैस्+घटितम् अम्बुदैस्+इव PNc_8.61 उत्पताक-मणि-तोरण-अङ्कितं मण्दितं कनक-पल्लव-स्रजा किं च käcana-कपाट-संपुटं तत्र गोपुरम् अपश्यत्+ईश्वरस्+ PNc_8.62 विस्मयेन विषयीकॄतस्+पुरं तेन सस्+अविशत्+अवन्ति-वासवस्+ निर्वॄतैस्+पदम् इव+उज्झित-अवनिस्+ सूर्य-मण्डल-पथेन योगवान् PNc_8.63 तत्र वैद्रुम-गवाक्षम् उच्छ्रितं हेम-हर्म्यम् अवलोकते स्म सस्+ मेरु-शॄङ्गम् इव धातु-ताम्रया सन्ध्यया कॄत-पदं क्व चित्+क्व चित् PNc_8.64 अग्रतस्+सस्+च यशोभटस्+अविशत् सस्+अथ कौतुक-हॄतस्+तत्-अङ्गणम् इन्द्रनील-मणि-कान्ति-मेचकं व्योम स-अरुणस्+इव+उष्ण-दीधितिस्+ PNc_8.65 पद्मराग-रचित-आलवालका वेदिका-मणि-विटङ्क-विस्तॄता तेन तत्र ददॄशे कुतूहलात्+ अन्तिके कनक-माधवी-लता PNc_8.66 स्त्री-दर्शनम्+ तत्-तले स्थितिम् उपेयुषा शमात् तेन का चित्+अबला व्यलोकत निर्गता झटिति हेम-वेश्मतस्+ श्रीस्+सुवर्ण-कमल-उदरात्+इव PNc_8.67 अंशुकेन शरत्-इन्दु-बन्धुना त्यागिता+इव यशसा+अवभासिता कान्तिमती-अधर-नील-वाससा यामुनेन पयसा+इव जाह्नवी PNc_8.68 बन्धु-जीव-कुमुद-छवी मुखे बिभ्रती+इव कुरुविन्द-कुण्डले शर्वरी+इव सित-पक्ष-पर्वणस्+ शीतदीधिति-पतङ्ग-मण्डले PNc_8.69 शोभिता किम् अपि हार-लेखया भिन्न-खेल-लोलया+उरसि तत्-क्षण-स्फुटित-कुन्द-शुद्धया गन्ध-वाह-पदवी+इव गङ्गया PNc_8.70 आननेन ललित-अक्षि-पक्ष्मणा निर्यत्-उज्ज्वल-कपोल-कान्तिना कुर्वती+इव फणि-लोकम् अङ्कितं यामिनी-तिलक-बिन्दुना+इन्दुना PNc_8.71 पुष्प-दाम दधती स-षट्पदं दक्षिणेन शशि-पाण्डु-पाणिना स-अक्षतं स-दधि-दूर्वया+अञ्चितं हेम-पात्रम् इतरेण बिभ्रती कुलकम् PNc_8.72 तत्-निरीक्षण-स-विस्मयं ततस्+ पार्थिवं जनित-कौतुकस्+शुकस्+ इति+उवाच मणि-पञ्जरे स्थितस्+ बाल-चूत-विटप-अवलम्बिनि PNc_8.73 शुक-वाक्यम् सत्-क्रियां रचयितुं तव+अतिथेस्+ नर्मदा भगव्तीयम् उद्यता श्लाघनीय-चरितस्+जगत्-त्रये कस्य न+असि बहु-मान-भाजनम् PNc_8.74 देव पन्नग-वधूभिस्+उज्ज्वलं वल्लकी-कल-रवं प्रियैस्+सह मल्लिका-धवलम् अत्र गीयते केलि-रत्न-भवनेषु ते यशस्+ PNc_8.75 दुर्मना नॄप, पथा+अमुना गता सा विलास-वसतिस्+शशिप्रभा तत्-सखी-जन-कथा-अन्वय-श्रुतेस्+ युष्मत्+आगमनम् ऊहितं मया PNc_8.76 दुर्लभस्+अयम् अतिथिस्+मम+अपि तत्+ गुह्यताम् उचितया सपर्यया पार्थिवस्+हि नवसाहसाङ्कस्+ इति+एष सीयक-नरेन्द्र-नन्दनस्+ PNc_8.77 पेशल-उक्ति-निपुणस्य पक्षिणस्+ तस्य गाम् इति निशम्य स-स्मितस्+ ताम् अथ प्रणमति स्म निम्नगाम् इन्दु-सूतिम् अवनि-इन्दुस्+आदॄतस्+ कुलकम् PNc_8.78 नर्मदा-कॄतस्+सत्कारस्+ कारित-आसन-परिग्रहे पुरस्+ भूपतौ+अपचितिं विधाय सा आस्त मौक्तिक-शिला-तले ततस्+ चेतसि+इव सुकवेस्+सरस्वती PNc_8.79 स्थित्वा+अथ किं चित् तम् अवन्ति-नाथम् अपॄच्छत्+अच्छन्न-कुतूहला सा निवेद्यतां मानव-देव कस्मात्+ अलङ्कॄता भूमिस्+इयं त्वया+इति PNc_8.80 तस्यै शशंस निजम् आ मॄगया-विहारात्+ वॄत्तान्तम् अन्त-विरसं सस्+विशुद्ध-वॄत्तिस्+ कान्ता-स्मॄति-प्रसभ-कण्टकित-अङ्ग-जात- लज्जा-अवनम्र-वदनस्+नवसाहसाङ्कस्+ PNc_8.81 इति परिमल-अपर-नाम्नस्+ मॄगाङ्कदत्त-सूनोस्+ पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते नाग-लोक-अवतारस्+नाम+अष्टमस्+ सर्गस्+समाप्तस्+ ************************************************ नवमस्+सर्गस्+ नर्मदा-वाक्यम् अथ स्वरेण+अङ्गण-दीर्घिकाणां संवाहयन्ती कलहंस+नादम् तम् इति+अवन्ति-ईश्वरम् आ babhëe सा मेकल-क्ष्मा-धर-राज-कन्या PNc_9.1 न+अस्य क्षितीश-उपकॄतं जनस्य कियत् तया पन्नग-राज-पुत्र्या यस्यास्+कॄते सम्प्रति भूषिता+इयं भूमिस्+त्वया भू-शश-lächanena PNc_9.2 इदं नॄप त्वाम् अवलोक्य जातं मनस्+प्रमोदेन मम+अस्वतन्त्रम् नो कस्य लोक-त्रय-संमतानां भवेत् सतां सङ्गतम् उत्सवाय PNc_9.3 अद्य+एष कस्य+अपि मया शुभस्य त्वत्-दर्शनेन+अनुमितस्+विपाकस्+ आतिथ्यम् अक्ष्णोस्+कथम् अन्यथा+एवम् आयान्ति रत्नानि भवद्विधानि PNc_9.4 सस्+वत्स, जाते जनकस्+कॄत-आत्मा सा पुण्य-मूर्ति-जननी जगत्सु मही-कलाप-उद्वहन-आदि-पात्रस्+ पुत्रस्+ययोस्+त्वं नर-लोक-पालस्+ PNc_9.5 रूपेण तेजस्वितया+आर्जवेन प्रियंवदत्वेन तव+अमुना च दिलीप-दुष्यन्त-भगीरथ-आदीन् तान् आदि-राजान् झटिति स्मरामि PNc_9.6 समान-भावैस्+त्रिभिस्+एव मन्ये समुद्र-नेमि-वसुधा धॄता+इयम् भुजङ्गम-इन्द्रेण च मेरुणा च दोष्णा च मौर्वी-किण-शोभिना ते PNc_9.7 त्वयि स्थिते सम्प्रति जागरूके जगत्-विधेयेषु विधूत-चिन्तस्+ करोति नेत्रे भगवान् अवैमि सस्+योगनिद्रा-मुकुले मुकुन्दस्+ PNc_9.8 न किं चित्+इक्ष्वाकु-कुल-अवतीर्णात्+ रथाङ्गपाणेस्+ परिहीयते ते अजायत-अम्भोज-दॄशा वियोगस्+ वने यथा तस्य तथा tava+api PNc_9.9 akÌtrimas+अयं गुणवत्सु जाने जात्या+एव ते पार्थिव पक्ष-पातस्+ यत्+प्रौढ-लावण्य-सुधा-स्रवन्त्या तया विना चेतसि ताम्यसि+इव PNc_9.10 अलं विषादेन घन-adhirƬhà ललाम-भूता जगतस्+अखिलस्य तव+अङ्कम् अभ्येष्यति सा+अचिरेण शशिप्रभा पार्थिव-कैरवस्य PNc_9.11 इतस्+अद्य यान्ती पुरतस्+मया सा दॄष्टा भुजङ्ग-अधिपतेस्+तनूजा उदग्र-भोगैस्+अहिभिस्+परीता लता+इव तन्वी हरि-चन्दनस्य PNc_9.12 उद्दण्ड-हेम-अम्बुरुहासु खेलत्+ एतासु लीला-गॄह-दीर्घिकासु समुत्कयन्ती कलहंस-यूथम् आमञ्जुना नूपुर-सिञ्जितेन PNc_9.13 व्यापारयन्ती वलित-आनन-इन्दुस्+ पश्चात्+दॄशौ केतक-पत्र-दीर्घे इतस्+ततस्+शून्यतया स्खलन्ती समे+अपि मार्गे ददती पदानि PNc_9.14 विस्रस्त-माल्यस्+श्लथ-बन्धनत्वात्+ अंस-अवकीर्णां कबरीं वहन्ती कलिन्द-कन्या-मसॄण-ऊर्मि-नीलां निस्तॄंश-लेखाम् इव मन्मथस्य PNc_9.15 मुखं निशा-आघ्रातम् इव+अरविन्दं विषद-वीत-प्रभम् उद्वहन्ती विलुम्पती निःश्वसितेन कान्तिम् आपाटलस्य+अधर-पल्लवस्य PNc_9.16 उन्मोचयन्तीम् अलक-अग्रम् एत्य लग्नं चलत्-कुण्डल-रत्न-कोटौ किम् अपि+उदञ्चत्-दशन-अंशु-लेखा सखीं शनैस्+सस्मितम् आलपन्ती PNc_9.17 सुधा-सितं क्षौमम् इव+आस्तॄतं तं नख-अंशु-रेखा-वलय-च्छलेन कॄतं दधान+उपरि पाणि-पद्मम् उदग्र-कम्पस्य कुच-द्वयस्य PNc_9.18 गतानि सद्यस्+श्लथतां सखीभिस्+ विहस्य स-आकूत-विलोकितानि क्रमेण किं चित् प्रतिसारयन्ती विलज्जमाना मणि-कङ्कणानि PNc_9.19 अशोक-पुष्प-ग्रथितां दधाना प्रालम्ब-मालाम् अवलग्न-मध्या आरोपित-ज्या+इव जगत्-जयाय स्व-चाप-लेखा मकरध्वजेन PNc_9.20 आर्द्र-व्रण-अङ्कस्य कॄपा-आर्द्र-चित्ता केली-मॄगस्य स्वयम् एव तस्य आचुम्बती पाण्डु-कपोल-लेखं वतंसत्-ऊर्ध्व-अङ्कुरम् अर्पयन्ती PNc_9.21 मार्गेषु rƬhÃsu nirƬha-भावात् द्विरेफ-सम्पात-समाकुला+अपि लतासु पुष्प-अवच्छय-च्छलेन पदे पदे वत्स विलम्बमाना कुलकम् PNc_9.22 त्वदीय-विश्लेषम् अवाप्य बाला सा लक्ष्यते किं चित्+अनिर्वॄता+इव भवादॄशाम् एक-पदे वियोगस्+ न कस्य, राजेन्द्र, मनस्+दुनोति PNc_9.23 पॄथु-प्रतापस्+सविता यथा+एव यथा कलानां निधिस्+ओषधीशस्+ यथा वसन्तस्+सुमनस्+अनुकूलस्+ तथा+असि भूमिस्+स्पॄहणीयतायास्+ PNc_9.24 नायक-वाक्यम् इति क्षितीश-श्रुति-शुक्ति-पेयाम् उदीर्य वाचं विरराम रेवा स च स्मित-द्योतित-दन्तम् एवम् उवाच तां मध्यम-लोकपालस्+ PNc_9.25 स्थाने यत्+आह्लादयसि प्रपन्नं पीयूष-धारा-मधुरैस्+वचोभिस् सुधा-एक-सूतिस्+सस्+यत्-आकरस्+ते चण्डीश-cƬÃ-आभरणं शशाङ्कस्+ PNc_9.26 ॠजुस्+प्रकॄत्या+आसि परं तत्+अम्ब वीचीशु पर्याप्तम् अनार्जवं ते न केवलं सा पयसि प्रसक्तिस्+ आलक्ष्यते ते बत मानसे+अपि PNc_9.27 या जूट-मध्ये च शशाङ्क-मौलेस्+ उन्निद्र-कुन्द-स्रक्+इव+अवभाति ताम् अपि-अतीव त्रिजगत्-प्रतीक्ष्यां त्रिः-स्रोतसं पुण्यतया+अतिशेषे PNc_9.28 या सा+अस्य शक्तिस्+प्रसर-अम्बु-पङ्के त्वया वॄता धर्म-विहार-वीथिस्+ स-लीलम् उद्धूल-कुल-अचला+इयं मही महा-सूकर-दंष्ट्रस्+एव PNc_9.29 भवादॄशीनां महतां नदीनाम् अद्भिस्+जगती-अस्तमित-उपसर्गे सुखं सदा+एव+असुरजित्+समुद्रे निद्राति पर्यङ्कित-पन्नग-इन्द्रस्+ PNc_9.30 असन्तम् अपि+अम्ब मयि प्रसन्ना सम्भावना-भार-महस्+निधत्से अस्ति+एव भक्तेषु+अतिवत्सलत्वात् बलात्+गुण-आरोपण-कौतुकं ते PNc_9.31 अनेन मे कस्+अपि हॄदि प्रहर्षस्+ तव प्रसाद-अतिशयेन जातस्+ अनार्द्रताम् इन्दु-मरीचि-सख्ये कियत्+चिरं चन्द्र-मणिस्+बिभर्ति PNc_9.32 विधाय तत्-तादॄशम् इन्द्रजालं सा केन नीता फणि-राज-कन्या अपश्यतस्+हेतुम् इह+उपपन्नं किम् अपि+अहो विस्मयते मनस्+मे PNc_9.33 अज्ञानम् अस्मिन् विषये किम् अन्यत् मम+एतत्+अर्हसि+अपनेतुम् अम्ब दिन-अन्त-सम्मूर्च्छितम् अन्धकारं निशा-मुखस्य+इव शशाङ्क-लेखा PNc_9.34 पुनस्+नर्मदा-वाक्यम् उक्त्वा+इति तूष्णीम् अभवत्+नॄ-सोमस्- सा सोम-सूतिस्+सरित्+इति+उवाच अत्र+इतिवॄत्तं कथयामि+अशेषं निशम्यतां मालव-लोक-पालस्+ PNc_9.35 गॄहदेवता-वाचस्+ यदा+एव सा तर्जित-चन्द्र-कान्तिस्+ अजायत+इन्दीवर-पत्र-नेत्रा चित्र-स्थितानां गॄह-देवतानाम् इति स्फुरन्ति स्म तदा+एव वाचस्+ PNc_9.36 रत्नाकरत्वं, भुजग-इन्द्र, जातं [[read: रत्नाकरस्त्वं भुजगेन्द्र जाता? ओर् follow \k?]] कन्या तव श्रीस्+शुभ-लक्षणा+इयम् वक्षस्-स्थलं मध्यम-लोक-भर्तुस्+ विभूषयित्री पुरुषोत्तमस्य PNc_9.37 भुजङ्ग-वंश-अर्णव-कौमुदीयम् इयं पताका+अस्य रसातलस्य उपागता+इयं निधन-अग्र-दूती वज्राङ्कुशस्य+असुर-पुङ्गवस्य कुलकम् [न्ब्: वज्राङ्कुश is the eastern guardian of the वज्रधातुमण्डल!] PNc_9.38 स्व-वीर्य-पर्यस्त-पुरन्दरेण तेन+असुर-इन्द्रेण कदर्थितस्य तेजस्+चिरात्+उच्छ्वसितं तदा+अभूत्+ इति श्रुते भोग-भॄतां कुलस्य PNc_9.39 तत्-देह-कान्तिस्+तिमिरं व्यनैषीत् यत्+अत्र मोघीकॄत-रत्न-दीपा पित्रा तत्+अस्यास्+कॄतम् अर्थ-युक्तम् आह्लादनं नाम शशिप्रभा+इति PNc_9.40 ततस्+सुधा-सूति-कर-अभिरामैस्+ गुणैस्+परीता सह-जन्मभिस्+सा शनैस्+शनैस्+वॄद्धिम् अवापत्+अत्र रसातले बाल-मॄणालोका+इव PNc_9.41 शशिप्राभा-पितुस्+प्रतिज्ञा यत्+अर्थिता+अभूत्+अनुबद्ध-मानसैस्+ सुरैस्+च सिद्धैस्+च महा-उरगैस्+च तेषां पुरस्तात्+अकॄत-व्यवस्थाम् इति+एकदा संसदि पन्नग-इन्द्रस्+ PNc_9.42 गुप्ता+अभिहितस्+यत्+त्रिदश-अरि-वीरैस्+ वज्राङ्कुश-आख्यस्य महा-असुरस्य असूत लीला-गॄह-दीर्घिका+इह हैमं हरेस्+नाभिस्+इव+अरविन्दम् PNc_9.43 आनीय तत्+यस्+दुहितुस्+मम+अस्यास्+ कर्ण-अवतंस-प्रणयीकरोति तस्य+इयम् इष्वास-भॄतस्+कलत्रं पार्थस्य päcÃla-नॄप-आत्मजा+इव कुलकम् PNc_9.44 तेन+एवम् उक्ते च तदा परेषु तम् अर्थम् अङ्गीकॄतवान् न कस्+अपि वन्य-द्विपात्+उद्गत-दान-राजेस्+ कस्+कुम्भ-मुक्ता-फलम् आददीत PNc_9.45 ततस्+प्रभॄति-अद्भुत-रूप-रेखा सा बालिका+अभूत्+अवरा वरा+अपि चित्ते वचस्+तत् कुल-देवतानां कॄत्वा+अपि तस्यास्+सस्+च न+अन्वशेत PNc_9.46 सम्प्रति+अवैमि प्रथिता यदा+अतस्+ स्वर्गे च भूमौ च भुवस्-तले च नीतस्+असि नेत्र-अतिथितां त्वम् अस्यास्+ पुण्येन जन्म-अन्तर-सम्भॄतेन PNc_9.47 आनेतुकामेन भवन्तम् अत्र निजं वचस्+तत्-नयता प्रतिष्ठाम् आप्त-प्रयत्नेन तथा सस्+मन्ये फणि-ईश्वरेण+उपकॄतस्+प्रपञ्चस्+ PNc_9.48 एकस्+क्षितौ साहसिकस्+त्वम् एव न+अन्यस्+अस्ति राजन्+नवसाहसाङ्कस्+ निसर्ग-दुर्गाम् अपि भूमिम् एतां स्व-उद्यान-वीथीम् इव यस्+प्रविष्टस्+ PNc_9.49 तत्+अस्य कार्यस्य पुरस्कॄतस्य यतस्व सीमान्त-विलोकनाय विगाहमानस्+अम्बरम् अर्ध-मार्गं निवर्तते जातु किम् उष्णराश्मिस्+ PNc_9.50 इतस्+अस्ति गव्यूति-शत-अर्ध-मात्रं गत्वा पुरी रत्नवती+इति नाम्ना विनिर्मिता शिल्पि-कला-मयेन मयेन या नाक-जिगीषयेन [allusion to aïahilapura, capital of the सोलङ्किस्?] PNc_9.51 तस्य+असुर-इन्द्रस्य नराधिप-इन्द्र जगत्-द्रुहस्+सा किल राजधानी स-मेधितस्य+अब्ज-भुवा वरेण रणेषु+अवध्यस्+मरुतां भव+इति PNc_9.52 सस्+मौलि-रत्नानि महा-उरगाणाम् उत्ख्याय च+उत्खाय च कौतुकेन करोति निर्वासित-नायकेषु निज-अङ्गना-आहार-लता-अन्तरेषु PNc_9.53 सस्+bëpa-पर्याकुल-लोचनानि निःश्वास-भिन्न-अधर-पल्लवानि करोति वक्त्राणि+अमर-अङ्गनानाम् उत्सन्न-लीला-स्मित-चन्द्रिकानि PNc_9.54 कॄत-अङ्गदस्+कम्बल-कालियाभ्यां यज्ञोपवीतीकॄत-शङ्ख-cƬas+ सस्+तक्षक-आपादित-कण्ठ-भूषस्+ बिभर्ति लीलाम् अशिवस्+शिवस्य PNc_9.55 आस्तां किम् अन्यैस्+फणिभिस्+सस्+चिन्त्यस्+ तस्य+अपि शेषस्य च वासुकेस्+च राहुस्+यथा विश्व-भय-एक-हेतुस्+ ताराधिपस्य+अहिमदीधितेस्+च PNc_9.56 खगेन्द्र-भङ्गेन तथा तथा च न सर्प-यज्ञे जनमेजयस्य निधानम् आतङ्क-परम्पराणां जातस्+यथा सम्प्रति नाग-लोकस्+ PNc_9.57 हरेस्+त्वम् अंशस्+अत्र कॄत-अवतारस्+ तस्य+असुर-इन्द्रस्य निबर्हणाय अवैमि लोक-त्रय-कण्टकस्य लङ्का-अधिपस्य+इव सस्+मैथिली-ईशस्+ PNc_9.58 श्रीकण्ठ-वैकुण्ठ-पुरन्दर-आद्यैस्+ उपेक्षितं यत्+त्रिदशैस्+अशक्त्या कॄतस्य तस्य+अस्य भरं विसोढुं सम्भाव्यसे मे नॄपते त्वम् एव PNc_9.59 किम् अन्यत्+उत्तिष्ठ गॄहाण यात्रां वज्राङ्कुशं प्रत्यमित-प्रताप तत्+च+अवतंसीकुरु हेम-पद्मम् आनीय, भूशक्र, शशिप्रभायास्+ PNc_9.60 सा ते समाप्त-अद्भुत-साहसस्य [[read असमाप्त# ?]] वत्स+अङ्कम् अभ्येतु फणि-इन्द्र-कन्या [[वत्साङ्क पुन्?]] सीता यथा दशरथेस्+सलीलम् आरोपित-त्र्यम्बक-कार्मुकस्य PNc_9.61 अगाध-पाताल-तल-उद्गतानि विनिद्र-कुन्द-च्छद-सुन्दरानि लोक-द्वये सम्प्रति ते यशांसि आकल्प-पल्लवी-फलवत्+चरन्तु PNc_9.62 प्रसादम् आप्तेन चिरात्+विलीने तस्मिन् सुराराति-घन-उपरोधे मुखेन्दुना पन्नग-सुन्दरीणां पुनस्+समागच्छतु पत्र-लेखा PNc_9.63 आसीत् पुरस्तात् त्रिपुरा-अवभङ्गे यत्+मण्डलं बाल-मॄगाङ्क-मौलेस्+ महा-असुरैस्+भाविनि साम्पराये तव+अस्तु तत् संयुग-जामदग्न्य PNc_9.64 पन्थास्+शिवस्+अयं पुरतस्+अत्र गन्ता वङ्कुस्-मुनिस्+लोचन-गोचरं ते उपाचरेस्+तं च तथाविधानां भक्तिं हि गां कामदुहाम् उशन्ति PNc_9.65 इति+उदीर्य मणि-कान्ति-कन्दलीस्+ कल्पितं त्रिदश-चापम् अस्य सा आ मुमोच निज-कण्कणं भुजे ज्या-किण-अङ्क-कठिणीकॄत-त्वचि PNc_9.66 नर्मदा-उक्ति-स्वीकारस्+ अवदत्+अथ सस्+साहस-उन्मुखस्+ताम् इह हि वयं वचसि स्थितास्+तव+इति तडित्+इव न चिरात्+उदीरित+आशीस्+ सरित्+अपि सा+अस्य पुरस्+तिरोबभूव PNc_9.67 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये नर्मदा-संवादस्+नाम+नवमस्+ सर्गस्+ ************************************************ दशमस्+सर्गस्+ नायकस्य रमाङ्गदं प्रति प्रश्नस्+ अथ मेकल-अचल-सुता-तिरोहितौ अतिमात्र-विस्मय-रस-आर्द्र-मानसस्+ दशन-च्छवि-च्छुरित-पाटल-अधरस्+ सस्+रमाङ्गदं नॄपतिस्+इति+अवोचत् PNc_10.1 अधिरोहति स्वयम् अचिन्तिता+अपि+अहो शुभ-सम्पत्-अङ्कम् अपराङ्मुखे विधौ स-वपुस्+विलोचन-पथं यदा+आवयोस्+ अमॄत-अंशु-सूतिस्+इयम् आपदा+अपगा PNc_10.2 इदम् इन्द्रजालम् इति मे समुत्थिताम् मतिम् एतत्+अर्पितम् उदारया तया विकसत्-मरीचि-रचित-इन्द्र-कार्मुकं करवर्ति रत्न-वलयं विलुम्पति PNc_10.3 अयि मेकल-अद्रि-तनया-पुरस्-कॄते क्रियते किम् अत्र वद कॄत्य-वस्तुनि तव यत्+सदा नय-रहस्य-वेदिनस्+ न धियस्+चरन्ति+अनय-पांसुले पथि PNc_10.4 रमाङ्गद-वाक्यम् इति पार्थिवेन कथिते दधन् मनाक् पुलकेन चुम्बित-कपोलम् आननम् इदम् आत्त-नीति-पथम् आददे वचस्+ स्मित-पुष्पित-अधर-दलस्+रमाङ्गदस्+ PNc_10.5 इह किं प्रतिस्फुरति मे तव+अग्रतस्+ नय-शास्त्र-नीर-निधि-पार-दॄश्वनस्+ avalŬha-विश्व-तमसस्+पुरस्+रवेस्+ न हि जातु दिपक-शिखा प्रकाशते PNc_10.6 विषये+अत्र मौनम् उचितं हि मादॄशाम् अवशस्+तथा+अपि कथयामि किं चन क्षितिपाल-मौलि-मणि-वेणिका-अतिथेस्+ तव केन शासनम् इदं विलङ्घ्यते PNc_10.7 प्रथमं हि मण्डलम् अखण्ड-शाक्तिभिस्+ विजिगीषुभिस्+स्वम् अभितस्+प्रसाध्यते पर-मण्डले तत्+अनु नीति-पारगैस्+ अवनी-पुरन्दर, करस्+प्रसार्यते PNc_10.8 तत्+अपास्यम् एवम् अवितर्कित-उत्थिते परिपन्थिनाम् इह विधेय-वस्तुनि यदि न+अभविष्यत्+अभिमान-शालिनस्+ तव राज्यम् उद्धॄत-समस्त-कण्टकम् PNc_10.9 श्रुत-शक्ति-सङ्कलित-मन्त्र-निश्चयैस्+ उपलब्ध-षड्गुण-विवेक-वर्त्मभिस्+ तत्-उपाय-तत्त्वम् अधिगम्य धूस्+क्षितेस्+ तव मन्त्रिभिस्+नॄप दुरुद्वह+ऊह्यते PNc_10.10 अतिसान्द्र-käcana-मरीचि-पिङ्गलं दिक्-उपाहित-प्रचुर-पत्र-शोभिनस्+ तव कोशम् उत्सॄजति न क्षणं रमा परमार-वंश-सरसी-सरोरुह PNc_10.11 प्रिय-कीर्तयस्+जय-पवित्रित-आशयास्+ तरसा तॄणीकॄत-जगत्-त्रया युधि जगती-विशेषक तव+अनुजीविनस्+ निवसन्ति+अवन्ति-विषये सहस्रशस्+ PNc_10.12 पॄथिवी-भॄतस्+प्रथित-विक्रमेण ये गमितास्+त्वया वशम् उपाय-सम्पदा नय-वर्त्म-गास्+क्षितिपते तव+अन्यथा न भवन्ति भावि-समर-अभिशङ्कया PNc_10.13 अपकर्तुम् अत्र समये तव+आत्त-भीस्+ मनसा+अपि हूण-नॄपतिस्+न vächati ibha-kumbha-bhitti-dalana-udyame hares+ na kapis+कदा चन सटां विकॠषति PNc_10.14 असि-कान्ति-जाल-जटिल-अग्र-बाहुना रण-सीम्नि नाथ निहतेषु भर्तॄषु भवता+अत्र वागड-वधू-जनस्+कॄतस्+ रति-सन्धिविग्रह-कथा-पराङ्मुखस्+ PNc_10.15 अधुना+अपि देव मुरला-अङ्गना-जनैस् विजय-प्रशस्तिस्+इव लिख्यते तव गलत्-अञ्जन-अश्रु-पॄषत-आवलिच्छलात्+ लसत्-इन्दु-पाण्डुषु कपोल-भित्तिषु PNc_10.16 रभसात्+अपास्य मणि-कङ्कण-आवलीस्+ कनक-अरविन्द-कतकेषु ते+असिना न किम् अर्पितानि नॄप लाट-योषिता स्फटिक-अक्षसूत्र-वलयानि पाणिषु PNc_10.17 नयन-अम्बुभिस्+स्नपित-धूसर-अधरास्+ प्रतिबद्ध-रूक्ष-मलिन-एक-वेणयस्+ निहिता न किं महति शोक-सागरे जगती-इन्द्र कोसल-पतेस्+पुरन्ध्रयस्+ PNc_10.18 उदितेन वैरि-तिमिर-द्रुहा+अभितस्+ तव नाथ विक्रम-मयूख-मालिना गमितास्+प्रभा-वलय-शून्यतां झटिति+ अपरान्त-पार्थिव-वधू-मुखेन्दवस्+ PNc_10.19 अतिवेलम् उत्तर-दिक्-अन्त-वर्तिना समर-श्रम-अभ्युदित-घर्म-बिन्दुना शरत्-इन्दु-निर्मलम् अपायि bhÆbhÌtÃm asi-patra-पात्र-पतितं त्वया यशस्+ PNc_10.20 निज-रन्ध्र-गोपन-पटीयसा+अभितस्+ पर-रन्ध्र-दॄष्टि-पटु-चार-चक्षुषा नय-भिन्न-साहस-भुवा भुवस्-तले भवता समं कथय कस्+विरुद्ध्यते PNc_10.21 नर-देव दैवम् अधिकॄत्य या विपत् निपतति+अवन्ति-विषये कथं चन शिखि-मुक्त-मन्त्र-हविषा विहन्यते तव सा वसिष्ठ-महसा पुरोधसा PNc_10.22 नॄप वासराणि निरुपप्लवास्+प्रजास्+ सुखम् आत्म-कर्मणि रता नयन्ति यत् विजयं जय-एक-सुहॄदस्+अस्य सर्वदा ननु कार्मुकस्य तव तत्-विजॄम्भितम् PNc_10.23 इति किं चित्+एव न तव स्व-मण्डले नॄप चिन्त्यम् अस्ति+उदित-शक्ति-सम्पदस्+ अधुना तु नीति-निहितेन चेतसा फणि-लोक-कॄत्यम् इदम् एव चिन्त्यताम् PNc_10.24 प्रभु-शाक्तिस्+udyama-paratvam arpita- trijagat-camatkÌtis+ahaÇkÌtis+ca sà asurasya tasya कथिता नरेन्द्र ते नगरी च मेकल-नगेन्द्र-कन्यया PNc_10.25 अभिगम्यस्+एव सस्+तव+अधुना रिपुस्+ मरुताम् उदार-निज-कार्य-सिद्धये श्रुति-लग्न-गन्ध-गज-बॄंहितस्+क्षणं नॄप केसरी कथय किं विलम्बते PNc_10.26 नवसाहसाङ्क, न तव+असुरात्+अहं कलयामि सम्प्रति किम् अपि+अतादॄशम् विधुतिस्+कदा cana vibho na bhÆbhÌtas+ कलविङ्क-पक्ष-पवनेन शाङ्क्यते PNc_10.27 भवता यदा+उच्चलितस्+एष दक्षिणस्+ चरणस्+तदा+एव सुर-वैरि-योषिताम् विगलन्ति देव नयन-उदबिन्दवस्+ शरत्-इन्दु-पाण्डुनि कपोल-मण्डले PNc_10.28 विजय-एक-सद्मनि गुणस्+शरासने तव यावत्+अत्र न नॄप-अधिरोहति तुहिन-च्छटा-धवल-चामर-स्मिता विलसन्ति तावत्+असुर-आलये श्रियस्+ PNc_10.29 कनक-अरविन्दम् अरविन्द-लोचन प्रणयेन न+एव सस्+समर्पयिष्यति सुर-निर्जय-अर्जित-मद-आवॄते+अन्तरं लभते न साम किल तादॄशं हॄदि PNc_10.30 भवतस्+कुतस्+अपि नॄप यावत्+आगमं न सस्+वेत्ति तावत्+अभियोक्तुम् अर्हसि सहसा+अन्यथा रहसि मन्त्रि-बोधितस्+ परितस्+स्व-दुर्घटने यतिष्यते PNc_10.31 कॄत-नूतन-अर्गल-कपाट-संपुटां सुभटैस्+उदायुध-करैस्+अधिष्ठिताम् परितस्+सुखात-परिखां पुनस्+पुरीं रचित-एक-दुर्गम् अपथां विधास्यति PNc_10.32 वलिते+अपि किं चन धनुस्-परिग्रहे भुवन-त्रय-प्रथित-साहसे त्वयि अपि जायते धॄति-विपर्ययस्+हरेस्+ असुरेषु का+एव गणना तपस्विषु PNc_10.33 नियतं, नरेन्द्र, विदत्-फणा-मणि- स्फुरत्-अंशु-सूत्रित-नव-आतपं नभस्+ सुर-वैरि-वीर्य-d̬ha-मत्सरं पुरस्+ फणि-सैन्यम् आजि-भुवि ते भविष्यति PNc_10.34 अधुना+एव ते+अत्र निजतां व्रजन्ति वा सुभटास्+स्वयं विधि-वशेन के चन कपयस्+पुरा रघुपतेस्+यथा वने हनुमत्-पतङ्ग-तनय-अङ्गद-आदयस्+ PNc_10.35 यत्+उदीरितस्+च पुरु-कुत्स-कान्तया सरिता+असि वङ्कु-मुनि-दर्शनं प्रति प्रतिभाति किं चन मम+एव तत्र ते किम् उ निर्मुख-इङ्गित-विदस्+तत्-इङ्गितम् PNc_10.36 अथवा+एकस्+एव विभुस्+असि+अरेस्+वधे ननु धाम तत्+स्फुरति शार्ङ्गिणस्+त्वयि उदित-क्रुधस्+त्रिपुर-दाह-डम्बरे शरताम् अवाप किल यत्+पिनाकिनस्+ PNc_10.37 अवलोकयामि शकुनं यथा तथा तत्+अवैमि पक्ष्मल-दॄशस्+सभा-अन्तरे न चिरात्+upo¬÷a-pulakena पाणिना कनक-अरविन्दम् अवतंसयिष्यसि PNc_10.38 त्वम् इह+एव नाथ मणि-धाम्नि तिष्ठ वा न हि नाम तादॄशम् इदं प्रयोजनम् असुरं निहत्य सहसा+एव तत्-क्षणात्+ अहम् आनयामि तपनीय-पङ्कजम् PNc_10.39 विजयी यत्+अस्मि स्मरेषु जित्वरास्+ प्रभवन्ति तत्र तव पाद-पांसवस्+ अरुणस्+यत्+अन्धतमसं निषेधति स्फुरितं नराधिप तत्+अर्क-तेजसाम् PNc_10.40 नायक-वाक्यम् मसॄण-उक्ति-पल्लवित-नीति-विक्रम- क्रमम् इति+उदीर्य विरते रमाङ्गदे सस्+सरस्वती-मुखर-रत्न-नूपुर- ध्वनि-पेशलं नॄपतिस्+आददे वचस्+ PNc_10.41 त्वत्-ॠते मुखात्+सुख-निरस्त-संशय- प्रसरा+इयं भारती उल्लसति कस्य भारती शशलक्ष्मणस्+परम-खर्व-शर्वरी- तिमिर-छिद्+उच्छलति कान्ति-कन्दलि PNc_10.42 तव वेद्मि पौरुषम् अहं त्वया विना न वपुस्-स्थितिं क्व चन कर्तुम् उत्सहे धनुषि+इव दीर्घ-गुण-सङ्गते यतस्+ त्वयि मे d̬ha-प्रणय-वासितं मनस्+ PNc_10.43 गमने तत्+एहि सहितौ यतावहे झटिति त्रिविष्टप-रिपोस्+पुरीं प्रति अपदे यत्+उद्यम-कथा-विरोधिनी न हि सिद्धये भवति दीर्घ-सूत्रता PNc_10.44 शुक-वाक्यम् इति पार्श्ववर्तिनम् उदीर्य मौनवान् अभवत् सस्+मालव-कुरङ्ग-lächanas+ त्वरया+अवतीर्य सस्+च रत्न-पञ्जरात् पुरतस्+शुकस्+अस्य पुनस्+इति+abhëata PNc_10.45 शॄणु ÓaÇkhacƬa-शुचि-वंश-भूस्+अहं नॄप, ratnacƬas+इति नागरकस्+ उदपादि कण्व-मुनि-शिष्य-शापतस्+ शुकता मम-इयम् अनिमीलित-स्मॄतिस्+ PNc_10.46 प्रणय-उक्तिभिस्+मुनिस्+अथ प्रसेदिवान् इति मे सस्+शाप-तिमिर-अवधिं व्यधात् वशिनां रुषस्+मतिषु न-आसते चिरं जल-विपुषस्+च, नॄप, सस्य-सूचिषु PNc_10.47 त्वम् अफल्गु नेष्यसि शशिप्रभा-अन्तिकं नवसाहसाङ्क-नॄपतेस्+यदा वचस्+ नियतं भविष्यति तदा कुमार ते शुक-रूप-रूप-परिवर्तन-उत्सवस्+ PNc_10.48 तत्+अनङ्ग-षष्ठ-शरं संदिश स्वयं\var{#Óaraæ\lem \em; #Óara \ed} शनकैस्+किम् अपि+उरग-बालिकां प्रति हॄदि यत्+निधाय सहसा+एव यामि+अहं फणिनाम् अनम्र-मणि-तोरणां पुरीम् PNc_10.49 अयि मौनम् एतत्+अवनीन्द्र, मुच्यतां द्रुतम् उच्यतां च किम् इयं मयि त्रपा पॄथक्+अस्मि देव न हि ते परिच्छदात् उचितं न तत्+मयि रहस्य-गोपनम् PNc_10.50 नायक-वाक्यम् इति वल्गु जल्पति शुके+अथ विस्मयात्+ अपि विस्मयं परम् अवाप पार्थिवस्+ अवदत्+च पञ्जरम् इव+अस्य कल्पयन् दशन-अंशुभिस्+स्फटिक-सूचि-कोमलैस्+ PNc_10.51 विपदं विलोक्य तव दुःसहाम् इमाम् अयि ratnacƬa मम दूयते मनस्+ पतितं कुकूल-दहने न कस्य वा मॄदु-मालती-मुकुल-माल्य-माधये PNc_10.52 नायिकां प्रति संदेशस्+ घटितं विधेस्+इदम् अजर्यम् आवयोस्+ न रमाङ्गदात्+मम सखे+अतिरिच्यसे इदम् आर्य तत्+त्वयि विमुक्त-यन्त्रणस्+ ननु संदिशामि हरिणी-दॄशां प्रति PNc_10.53 विरते+अपि मेघ-तिमिरे नत-अङ्गि मे न गता+असि लोचन-पथं यदा तदा फणि-लोक-भूमिम् अतिदुर्गमाम् इमाम् अविशं तव अनुपदम् एव सुद्नरि PNc_10.54 नगरीं त्वत्-आत्त-हॄदयस्+अपि भोगिनाम् अहम् आगतस्+न मॄग-दीर्घ-लोचने श्रुतया+इन्दु-सूति-सरिता+अन्यतस्+हॄतस्+ सहसा+एव हेम-शत-पत्र-वार्तया PNc_10.55 अतिपाटल-अधरम् aväcitaæ ह्रिया स्मित-कान्तिमत् स्तिमित-रत्न-कुण्डलम् तत्-अपाङ्ग-सङ्कलित-लोचन-उत्पलं फणि-लोक-कौमुदि मुखं स्मरामि ते PNc_10.56 द्वितये द्वयेन सहसा-उज्झितस्+तदा शशि-सूति-सिन्धु-पुलिन-उदरे शरस्+ जगत्-एक-विभ्रम-भ्वा भुवस्-तले सुतनु त्वया मयि च पुष्पधन्वना PNc_10.57 धॄतम् ऊर्मि-हस्त-निवहेन रेवया ननु फेन-कान्ति करभ-ऊरु मे पतत् विषये दॄशोस्+उपदशं मनःशिला- लिखित-एक-हंस-मिथुनं तव+अंशुकम् PNc_10.58 मणि-कान्ति-लुप्त-तिमिरे रसातले भवतीम् इह+अनुसरता तनु-उदरि अवलोकितानि+अथ मया पदानि ते सहसा सुवर्ण-सिकत-अङ्किते पथि PNc_10.59 सरले जठिति+उदित-कार्श्य-दोस्-लता- गैल्तानि रत्न-वलयानि ते मया कथम् अपि+उदश्रुपॄषतं पदे पदे चकितेन चन्द्र-मुखि वीक्षितानि च PNc_10.60 मनसा किम् आलिखति किं समाचरति+ अधुना किम् इन्दु-वदना च वक्ति सा इति मे+अपदिश्य भवतीं प्रवॄत्तया हॄदयं सशल्यम् इव हन्त चिन्तया PNc_10.61 परितापवती-अविरल-उच्छलत्-प्रभा- तुहिन-च्छटाभिस्+असित-अब्ज-लोचने शरत्-इन्दु-दीधिति-कलाप-सुन्दरस्+ तव हारस्+एष हॄदि सिञ्चति+इव माम् PNc_10.62 कथय प्रिये निहित-सान्द्र-चन्दन- द्रव-शीतल-उज्ज्वल-करा कुच-द्वये मम हार-यष्टिस्+अपि सा सखी+इव किं मदन-अभितापम् अपटूकरोति ते PNc_10.63 क्षणम् अपि+अहो पतसि मे शुचि-स्मिते न समुत्सुकस्य तव विस्मॄतेस्+पथि झटिति प्रविश्य हॄदये मम+अत्र किं लिखिता+असि पद्म-मुखि पुष्पकेतुना PNc_10.64 समुद्वहन्ती स्रवत्-अञ्जन-अश्रु- घोर-उत्कर-श्यामित-कङ्कणेन कर-अरविन्देन मुख-इन्दु-बिम्बम् आपाण्डुर-क्षाम-कपोल-भित्ति PNc_10.65 नवे नवे पङ्कजिनी-पलाश- मॄणाल-हार-आदि-सनाथ-पार्श्वे प्रवाल-लीला-आस्तरणे निषण्णा सिंहासने मन्मथ-पार्थिवस्य PNc_10.66 बाल-प्रवाल-अङ्कुर-पाटलस्य लावण्य-रत्न-आकर-कौस्तुभस्य उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशन-च्छदस्य PNc_10.67 अनल्प-सङ्कल्प-विकल्प-जाल- विलोडनैस्+न स्वम् अपि स्मरन्ती स-साध्वसेन+अविरतं मया त्वम् उत्प्रेक्ष्यसे पन्नग-राज-पुत्रि कलापकस् PNc_10.68 ब्रूमस्+कियत्+नय कथं चन कालम् अल्पम् अत्र+अब्ज-पत्र-नयने नयने निमील्य हेम-अम्बुजं तरुणि तत्+तरसा+अपहॄत्य देव-द्विषस्+अयम् अहम् आगतस्+इति+अवेहि PNc_10.69 भद्रा+एतत्+व्रज ratnacƬa-निबिड-प्रेम-आर्द्रम् अस्मत्-वचस् तस्यास् तत्र कुरङ्ग-शावक-दॄशस्+कर्ण-अवतंसीकुरु शाप-अन्ते बत विस्मरिष्यसि भ्रातस्+तत्+एकं किम् अपि+आदाय स्वयम् एव तत्-प्रतिवचस्+पार्श्वं मम+अभ्येष्यसि PNc_10.70 इति नॄपतेस्+स्वान्ते कॄत्वा मनोमॄग-वागुरां गिरम् उदकमत्-निस्त्रिंश-आभे नभसि+अशनैस्+शुकस्+ चिर-विनिहितां दॄष्टिं तस्मात्+निवर्त्य तथा+उत्सुकस्+ झटिति गमने देवस्+अपि+असीत्+सस्+साहस-lächanas+ PNc_10.71 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये ratnacƬa-संप्रेषणस्+नाम+दशमस्+ सर्गस्+ ************************************************ एकादशस्+सर्गस्+ शत्रु-जय-अर्थं प्रस्थानम् अथ बिभ्रत्+स-रागेण हॄदयेन कॄश-उदरीम् सस्+प्रतस्थे मही-नाथस्+ करेण च धनुस्-लताम् PNc_11.1 इन्द्रनील-प्रतोलीतस्+ सस्+निर्गच्छन् पतिस्+श्रियस्+ तत्-कान्ति-श्यामतां गत्वा क्षणं kÌ«ïas+iva+आबभौ PNc_11.2 आसन्न-पद्म-सरसा कुसुम-आनम्र-शाखिना सस्+नर्मदा-उपदिष्टेन गन्तुं प्रववॄते पथा PNc_11.3 यान्तम् एकान्त-शिशिरास्+ समीरास्+तं सिषेविरे एला-लवङ्ग-कङ्कोल- जाती-फल-सुगन्धयस्- PNc_11.4 चक्रस्+तस्य+अनिल-स्पर्श- क्वणत्-käcana-पल्लवास्+ मौक्तिक-स्तबक-स्मेरास्+ विस्मयं रत्न-वीरुधस्+ PNc_11.5 अमन्द-मारुत-आक्षेप- मुक्त-मुक्ताफल-च्छलात् चलत्-वंश-लता मूर्ध्नि तस्य लाजान् इव+आकिरन् PNc_11.6 अगलन् कुसुम-व्याजात्+ तस्मिन्+अभ्यर्ण-गामिनि पाताल-कल्पवॄक्षाणाम् आनन्द-अश्रुलवास्+इव PNc_11.7 अरविन्द-मुख-क्रोड- krŬan-मुखर-षट्पदा अनामयम् इव+अपॄच्छत्+ तम् अभ्यागतम् अब्जिनी PNc_11.8 शशिप्रभा-अक्षि-विस्तार- संवादिन्यस्+पदे पदे तं किम् अपि+आर्द्रतां निन्युस्+ अरण्य-हरिणी-दॄशस्+ PNc_11.9 उपयुक्त-अमॄत-स्पर्धि- नारिकेल-फल-उदकान् आस्वादित-लवाङ्ग-एला-- पूग-नागलता-दलान् PNc_11.10 शय्यीकॄत-अतनु-स्वर्ण- कदली-बाल-पल्लवान् विष्टरीकॄत-विस्तीर्ण- चन्द्रकान्त-शिला-तलान् PNc_11.11 तत्-काल-उचित-कर्तव्य- व्यावॄत्त-एक-रमाङ्गदान् आवॄत्ति-विहित-प्रेयस्- फणि-राज-सुता-कथान् PNc_11.12 हॄदय-न्यस्त-कर्पूर- मॄणाल-नलिनी-दलान् पुंस्-कोकिल-कुल-उल्लाप- जनित-स्मर-सञ्ज्वरा PNc_11.13 n जाम्बूनद-लता-गुल्म- विहित-आश्रय-सउहॄदान् गच्छन् सस्+तत्र कति चित्+ निवासान् व्यधित+अध्वनि कुलकम् PNc_11.14 वङ्कुमुनि-आश्रम-प्राप्तिस्+ संप्राप पॄथिवीपालस्+ कालेन कियता+अपि+अथ सस्+कूल-उपान्त-विचरन्- यङ्कु वङ्कु-तपोवनम् [[? छेच्क्]] PNc_11.15 आश्रम-वर्णनम्+ हॄतं कुतूहलेन+अलं तत्-आलोकन-जन्मना पतिं मध्यम-लोकस्य तं जगाद रमाङ्गदस्+ PNc_11.16 सीमा स-तीति-शब्दस्य स-कुश-अङ्क-अल्प-पल्लवा मैथिली+इव श्रियं धत्ते काम् अपि+आश्रम-भूस्+इयम् PNc_11.17 इतस्+वान्ति हविस्+धूम- लता-आलस्य-प्रदा इमे मरुतस्+पावनास्+पक्व- पुरोडाश-सुगन्धयस्+ PNc_11.18 इतस्+हिरण्मयी भूमिस्+ तरवस्+हेम-वल्कलास्+ उन्निद्र-हेम-पद्मानि पयांसि+इव पदे पदे PNc_11.19 काक-पक्ष-अङ्क-मूर्धानस्+ पश्य+एते गुरु-शिक्षया बटवस्+खण्डयन्ति+अत्र समिधस्+च पदानि च PNc_11.20 अनया साम गायन्त्या स्वर-संशयवान् अयम् इतस्+करोति कलहं शुकस्+सारिकया समम् PNc_11.21 इदम् अत्र+अद्भुतं पश्य मद-क्लिन्नं गजस्य यत् गण्ड-लेखां नख-अग्रेण शनैस्+कण्डूयते हरिस्+ PNc_11.22 प्रभा-मण्डल-पर्यस्त- तमसस्+शतशस्+पथि तव+आपतन्ति पाताल- रवयस्+अमी महर्षयस्+ PNc_11.23 एषां द्वितयम् एताभिस्+ कपिलाभिस्+अलङ्कॄतम् उटज-प्राङ्गणं गोभिस्+ जटाभिस्+अभितस्+शिरस्+ PNc_11.24 इतस्+गात्र-परावॄत्ति- भग्न-अस्थि पुरुष-इतरान् मुनेस्+शय्या-कुशान् अत्ति बालस्+कस्तूरिका-मॄगस्+ PNc_11.25 इतस्+अपि+अयम् ॠषिस्+ पश्य जपा-पाटलया+अनया गवा+अनुगम्यते सायं संध्या+इव दिवाकरस्+ PNc_11.26 सहसा+एव+अतिथिस्+प्राप्तस्+ कस्+अपि+अयं भवताम् इति एष प्रति+उटजं वक्ति स-संभ्रमम् अयं शुकस्+ PNc_11.27 अतस्+संप्रति वीक्षन्ते कौतुक-उत्तानित-ईक्षणास्+ त्वाम् इन्दुम् इव पर्याप्त- मण्डलं मुनि-कन्यकास्+ PNc_11.28 भू-दत्त-स्मर-साम्राज्यं मुख-श्री-तर्जित-इन्दु च आसाम् इन्दीवर-अक्षीणाम् अलङ्कारस्+नवं वयस्+ PNc_11.29 मुक्त-अस्त्रस्+स्त्रीषु कन्दर्पस्+ देव+अत्र+अनुशयात्+इव शङ्के संत्यज्य कोदण्डम् आत्त-दण्डस्+तपस्यति PNc_11.30 वङ्कुमुनि-दर्शनम् तस्मिन्+इति-उक्तवति+एव तथा सविध-वर्त्मनि ततस्+पॄथ्वी-शशाङ्केन वङ्कु-मुनिस्+अदॄश्यत PNc_11.31 अंस-अवलम्बिनीस्+बिभ्रत्+ सन्ध्या-अभ्र-कपिशास्+jaÂÃs+ prasÌtÃs+iva nirgatya parama-ज्योतिषस्+शिखास्+ PNc_11.32 दधत्-यज्ञोपवीतेन सीमन्तितम् उरस्-स्थलम् जाह्नवी-निर्झरेण+इव नभस्+प्रालेय-पाण्डुना PNc_11.33 शुद्ध-एक-गुण-saæpÌktÃm अक्ष-मालां दधत् करे मूर्तां तीव्र-तपस्-सिद्धिम् आत्मनस्+फलिताम् इव PNc_11.34 योग-क्षेम-उपपत्ति-अर्थम् उपविष्टस्+कुश-आसने नप्ता+इव मैथिली-bhartus+ atithis+नाम पार्थिवस्+ PNc_11.35 प्रिय-सोमस्+सदा-युक्तस्+ प्रियया च+अनसूयया पात्रम् अत्रिस्+इव+उग्राणां तपसां तेजसाम् इव PNc_11.36 सस्+दॄष्टि-पथम् आयाति ययाति-प्रतिमे नॄपे तुतोष कस्य वा न स्यात्+ आकॄतिस्+तस्य सा मुदे PNc_11.37 ततस्+कॄत-प्रणामस्य तस्य प्रणत-bhÆbhÌtas+ vidadhe sas+विशाम्पत्युस्+ आतिथ्यम् अत्तिथि-प्रियस्+ PNc_11.38 अथ+अदूरे सुख-आसीनस्+ सुख-आसीने mahÅbhÌti iti sÆnÌtayà वाचा सस्+वक्तुम् उपचक्रमे PNc_11.39 अद्य नस्+पुण्य-बीजेन मुक्तस्+यत् सत्यम् अङ्कुरस्+ ललाम लोक-त्रितये येन त्वम् अवलोकितस्+ PNc_11.40 तव शंसति सौभाग्यम् अभिजाता+इयम् आकॄतिस्+ इन्दोस्+सुधा-निधानत्वं ज्योत्स्नया यत् प्रतीयते PNc_11.41 यथा प्रदेशम् आयातैस्+ व्यक्तिं वज्राङ्कुश-आदिभिस्+ चक्रवर्ती+इति+अनुक्तस्+अपि+ चिह्नैस्+त्वम् अनुमीयसे PNc_11.42 त्व-दर्शन-उत्सवेन-एव कॄत-अर्थं चक्षुस्+अद्य नस्+ विमुञ्चति शरत्-चन्द्रे चिर-rƬham अपि स्पॄहाम् PNc_11.43 हेतु-द्वितयम् एव+अत्र परम-आनन्द-सम्पदस्+ पर-ब्रह्म-उपलब्धिस्+वा सङ्गतं वा भवादॄशाम् PNc_11.44 अकॄत्वा भवतस्+प्रश्नं न स्थातुम् अहम् उत्सहे धीरतां मम भिन्दन्ति यत्+कौतुक-रस-ऊर्मयस्+ PNc_11.45 त्वया महीभॄताम् अत्र वंशस्+केषाम् अलङ्कॄतस्+? श्रोत्र-पीयूष-गण्डूषस्+ कानि नाम+अक्षराणि ते ? PNc_11.46 अनेन गुणिना सार्धं धनुषा+अनुचरेण च केन कार्य-अतिभारेण त्वम् एताम् आगतस्+भुवम् ? PNc_11.47 रमाङ्गद-वाक्यम् इति+उक्त्वा विरते तस्मिन् राज्ञा स-स्मितम् ईक्षितस्+ स्थित्वा क्षणम् उवाच+इदम् इङ्गित-ज्ञस्+रमाङ्गदस्+ PNc_11.48 अर्बुदाचल-वर्णनम् ब्रह्माण्ड-मण्डप-स्तम्भस्+ श्रीमान् अस्ति+अबुदस्+गिरिस्+ उपोढ-हंसिका यस्य सरितस्+सालभञ्जिका PNc_11.49 यस्+सूर्य-अंशु-शलाकस्य विश्वस्य+उपरि तिष्ठतस्+ व्योम-नील-आतपत्रस्य दण्डत्वम् अधिरोहत् PNc_11.50 आदातुम् अवतंसाय स्वर्णदी-हेम-पुष्करम् यस्+स-इन्द्रनील-कटकस्- भुवस्+भुजस्+इव+उद्धॄतस्+ PNc_11.51 शिखर-आसन्न-नक्षत्रस्+ लक्ष्यते यस्+प्रतिक्षपम् स-शीकरस्+इव+उदस्तस्+ हस्तस्+पाताल-दन्तिना PNc_11.52 यस्य शॄङ्ग-इन्द्रनील-अंशु- श्यामम् आदित्य-मण्डलम् क्षणं पुटकिनी-पत्र- छत्र-आकॄति विलोक्यते PNc_11.53 नीलकण्ठ-प्रिया कामं कॄत-पञ्चानन-स्थितिस्+ यस्य+अग्र-भूमिस्+गौरी+इव गुहा-पीत-पयोधरा PNc_11.54 अधस्-संनद्ध-मेधेषु स्थिता यस्य+अग्र-सानुषु prÃvÌÂ-विलास-आलास्यानाम् अनभिज्ञास्+कलापिनस्+ PNc_11.55 इन्दुस्+कटक-माणिक्यं यस्य तुङ्गस्य bhÆbhÌtas+ bhuvas+yasya ca कान्तायास्+ मेखला-मणिस्+अंशुमान् PNc_11.56 क्व चित् क्व चित्+पतन्त्या yas+ kÌ«ïasÃras+शशि-त्विषा कण्डूयते+इव+आसन्नं शॄङ्गेण हि मॄगीं निशि PNc_11.57 पाण्डुस्+शरद्धनैस्+ऊर्ध्वम् अधस्तालीवनासितस्+ यस्+कैलासस्+इव+आश्लिष्टस्+ पौलस्त्य-भुज-सम्प्रदा PNc_11.58 हरयस्+शेरते यस्य मत्त-इभ-वध-निःसहास्+ गुहासु नख-निर्मुक्त- मुक्ता-दन्तुर-भूमिषु PNc_11.59 अलक-च्युत-मन्दार- मकरन्द-सुगन्धिभिस्+ अमर्त्य-मिथुन-krŬà निकुञ्जैस्+यस्य सूच्यते PNc_11.60 उदञ्चत्-इन्द्रचापानि नाना-रत्न-अंशु-पल्लवैस्- सानूनि यस्य सेवन्ते द्वये चित्र-शीनस्+ PNc_11.61 पत्या सह वन-अन्तेषु विहरन्त्या+अद्रि-कन्यया नीयन्ते शोणतां यस्य शिलास्+सालक्तकैस्+पदैस्+ PNc_11.62 प्रतिभान्ति पुरस्+ते+अपि यस्य वल्मीक-वामनास्+ शैलास्+सुवेल-कैलास- महेन्द्र-मलय-आदयस्+ PNc_11.63 वसिष्ठ-आश्रम-वर्णनम् अति-स्वाधीन-नीवार- फल-मूल-समित्-कुशम् मुनिस्+तपो-वनं चक्रे तत्र-इक्ष्वाकु-पुरोहितस्+ PNc_11.64 हॄता तस्य-एकदा धेनुस्-\var{hÌtÃ\lem \ed; hÌtvà \buh} काम-सर्ग-अधिसूनुना\var{-sarga+\buh#\lem -sÆrga+\ed; } कार्तवीर्यार्जुनेन-इव जमदग्नेस्+अनीयत PNc_11.65 स्थूल-अश्रु-धारा-संतान- स्नपित-स्तन-वल्कला अमर्ष-पावकस्य+अभूत्+ भर्तुस्+समित्+अरुन्धती PNc_11.66 अथ+अथर्वविदाम् आद्यस्+ स-मन्त्राम् आहुतिं ददौ विकसत्-विकट-ज्वाला-\var{-vikaÂa-\lem \ed; -vikala+\buh} जटिले जातवेदसि PNc_11.67 ततस्+क्षणत् स-कोदण्डस्+ किरीटी käcana-अङ्गदस्+ उज्जगाम+अग्नितस्+कस्+अपि स-हेम-कवचस्+पुमान् PNc_11.68 दूरं संतमसेन+इव विश्वामित्रेण सा हॄता तेन-आनिन्ये मुनेस्+धेनुस्+ दिन-श्रीस्+इव भानुना PNc_11.69 ततस् तापस-कन्याभिस्+ आनन्द-अश्रु-लव-अङ्कितस्+ कपोलस्+पाणि-पर्यङ्कात् स-अश्रु-लेखात्+अपास्यत\var{स-अश्रु-लेखात्-\lem \ed; साधु-पूज्यात्+ \buh} PNc_11.70 परमार-वंश-वर्णनम् परमारस्+इति प्रपात् सस्|+मुनेस्+नाम च-अर्थवत् मीलित-अन्य-नॄप-च्छत्रम् आतपत्रं च भू-तले\var{Ãtapatraæ\lem \ed; adhipatyaæ \buh} PNc_11.71 प्रवर्तित-अतिविस्तीर्ण- सप्त-तन्तु-परम्परस्+ पुराण-कूर्म-शेषं यस्+ चकार+अम्भोनिधेस्+पयस्+ PNc_11.72 स्थापितैस्+मणि-पीठेषु मुक्ता-प्रालम्ब-मालिभिस्+ भूस्+इयं यज्वना येन हेम-यूपैस्+अपूर्यत PNc_11.73 प्रशान्त-चिन्ता-सन्ताने चिरेण नमुचि-द्विषि अमोच्यतास्त-दैत्येन येन+ईर्ष्या-कलहं शची PNc_11.74 वंशस्+प्रवॠते तस्मात्+ आदि-राजात्+manos+iva nÅtas+suvÌttais+gurutÃæ nÌpais+मुक्ताफलैस्+इव PNc_11.75 तस्मिन् पॄथु-प्रतापस्+अपि निर्वापित-मही-तलस्+ उपेन्द्रस्+इति सञ्जज्ञे राजा सूर्य-इन्दु-संनिभस्+ PNc_11.76 सदागति-प्रवॄत्तेन सीता-उच्छ्वसित-हेतुना हनुमता+इव यशसा यस्य+अलङ्घ्यत सागरस्+ PNc_11.77 शङ्कित-इन्द्रेण दधता पूताम् avabhÌtais+tanum अकारि यज्वना येन हेम-यूप-अङ्किता मही PNc_11.78 अत्यच्छ-दशन-उद्गच्छत्- अंशु-लेखा-तरङ्गिभिस्+ दीर्घैस्+यस्य+अरि-नारीणां निःश्वासैस्+चामारयितम् PNc_11.79 तस्मिन् गते नरेन्द्रेषु तत्-अन्येषु गतेषु च तत्र वाक्पतिराज-आख्यस्+ पार्थिव-इन्दुस्+अजायत PNc_11.80 दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यस्+ नारीणां दिशता+आनन्दं दोष्णा सत्तारकेण च PNc_11.81 शिथिलीकॄत-जीव-आशा यस्मिन् कोप-उन्नत-भ्रुवि निन्युस्+शिरांसि स्तब्धानि न धनूंषि नतिं नॄपास्+ PNc_11.82 वैरिसिंहस्+इति प्रापत्+ जन्म तस्मात्+जन-अधिपस्+ कीर्तिभिस्+यस्य कुन्द-इन्दु- विशदाभिस्+सटायितम् PNc_11.83 पौलोमी-रमणस्य+इव यस्य चापे विलोकिते चकितैस्+सरसि+इव क्ष्मा राजहंसैस्+अमुच्यत PNc_11.84 श्री-सीयकस्+इति क्षेत्रं यशसाम् उदभूत्+ततस्+ दिलीप-प्रतिमस्+पॄथ्वी- शुक्ति-मुक्ताफलं नॄपस्+ PNc_11.85 लक्ष्मीस्+अधोक्षजस्य+इव शशिमौलेस्+इव+अम्बिका वडजा+इति+अभवत्+देवी कलत्रं यस्य भूस्+इव PNc_11.86 अखण्ड-मण्डलेन+आप्य प्रजा-पुण्यैस्+महोदयम् कलि-संतमसं येन व्यनीयत नॄप-इन्दुना PNc_11.87 वशीकॄत-अक्षमालस्+यस्+ क्ष्माम् अत्यायतां दधन् राज्य-आश्रमम् अलंचक्रे राजार्षिस्+कुश-चीवरस्+[=नमे? PNc_11.88 ] स्मित-ज्योत्स्ना-दरिद्रेण bëpa-स्रावि-मुख-इन्दुना शशंसुस्+विजयं यस्य रुद्र-पाटी-पति-स्त्रियस्+[?] PNc_11.89 अकङ्कणम् अकेयूरम् अनूपुरम् अमेखलम् हूण-अवरोध-वैधव्य- दीक्षा-दानं व्यधत्त यस्+ PNc_11.90 नायक-वर्णनम् अयं नेत्र-उत्सवस्+तस्मात्+ जज्ञे देवस्+पितॄ-प्रियस्+ जगत्-तमस्-अपहस्+नेत्रात्+ अत्रेस्+इव निशाकरस्+ PNc_11.91 श्रीमत्-वाकपतिराजस्+अभूत्- अग्रजस्+अस्य+अग्रणीस्+सताम् सगर-आपत्य-दत्त-अब्धि- परिखायास्+पतिस्+भुवस्+ PNc_11.92 अतीते विक्रमादित्ये गते+अस्तं सातवाहने कवि-मित्रे विशश्राम यस्मिन् देवी सरस्वती PNc_11.93 चक्रिरे वेधसा नूनं निर्व्याज-औदार्य-शालिनस्+ ते चिन्ता-मणयस्+यस्य निर्माणे परमाणवस्+ PNc_11.94 यशोभिस् इन्दु-शुचिभिस्+ यस्य+अच्छतर-वारिजैस्+ अपूर्यता इयं ब्रह्माण्ड- शुक्तिस्+मुक्ताफलैस्+इव PNc_11.95 श्रियं नील-अब्ज-कान्त्या यस्+ प्रणयिभ्यस्+ददौ दॄशा अरातिभ्यस्+च सहसा जह्रे निस्त्रिंश-लेखया PNc_11.96 अंसस्+स-वल्कल-ग्रन्थिस्+ स-जटा-पल्लवं शिरस्+ चक्रे येन+अहित-स्त्रीणाम् अक्ष-सूत्र-अङ्कितस्+करस्+ PNc_11.97 पुरं काल-क्रमात्+तेन प्रस्थितेन+अम्बिकापतेस्+ मौर्वी-किण-अङ्कवति+अस्य पॄथ्वी दोष्णि निवेशिता PNc_11.98 प्रशस्ति परितस्+विश्वम् उज्जयिन्यां पुरि स्थितस्+ अयं ययाति-मन्धातॄ- दुष्यन्त-भरत-उपमस्+ PNc_11.99 अनेन+अस्तस्+कपोलेषु पाण्डिमा रिपु-योषिताम् समाहॄत्य+इव तत्-भर्तॄ- यशसस्+बाहु-शलिना PNc_11.100 सदा सम-करस्य+अस्य लक्ष्मी-कुल-गॄहस्य च सिन्धुराजस्+इति व्यक्तं नाम दुग्ध-उदधेस्+इव PNc_11.101 अनेन विहितानि+अत्र यत्+साहस-शतानि+अतस्+ नवीन-साहस-अङ्कस्+अयं वीर-गोष्ठीषु गीयते PNc_11.102 विन्ध्या-अन्तस्+चरता+अनेन मॄगया-आसक्त-चेतसा कन्या शशिप्रभा नाम नाग-सूतिस्+अदॄश्यत PNc_11.103 अदॄश्यैस्+अथ सा नागैस्+ अस्य पार्श्वात्+अनीयत ताम् अन्वेष्टुं प्रविष्टेन कुतूहल-बलात्+इह PNc_11.104 स-मणि-स्तम्भम् अग्रे+अथ धाम हिरण्मयम् तत्र मूर्ता ततस्+सिन्धुस्+ इन्दु-सूतिस्+ विलोकिता PNc_11.105 अकॄत-अतिथ्यम् एतस्य भक्ति-नम्रस्य सा ततस्+ नीता पॄष्टेन च+एतेन स्व-वार्तायाम् अभिज्ञताम् PNc_11.106 ततस्+वज्राङ्कुश-उद्यान- हेम-अब्ज-आहॄति-साहसम् हेतुस्+शशिप्रभा-अवाप्तेस्+ विवॄत्य+आवेदितस्+तया PNc_11.107 असूचयत् प्रसङ्गेन त्रिविष्टप-रिपोस्+अथ उदग्रम् असुर-इन्द्रस्य वीर्यं वज्राङ्कुशस्य सा PNc_11.108 ततस्+तम् प्रत्यमर्षस्+अस्य झटिति+अङ्कुरितस्+हॄदि अन्यत्र वीर-वॄत्तेस्+यत्+ अयम् एकान्त-मत्सरी PNc_11.109 पन्थास्+पुरस्+असुरस्य+अस्य präjales+शंसितस्+तया असूच्यत+अग्रतस्+च+एतत्- अमोघं दर्शनं तव PNc_11.110 अथ+इदं रत्न-वलयं दत्त्वा+अस्मै समम् आशिषा कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेस्- PNc_11.111 अथ+एतेन गॄहीता+इयं यात्रा वज्राङ्कुशं प्रति एषा ca sukÌtais+dÌ«Âà पाद-पद्म-द्वयी तव PNc_11.112 वङ्कुमुनि-वाक्यम् इति+उक्त्वा सूक्ति-चतुरस्+ विरराम रमाङ्गदस्+ आददे मुनिस्+अपि+उद्यत्- दन्त-अंशु-शबलं वचस्+ PNc_11.113 अहो पुराण-राजार्षि- सन्तान-कथया+एतया पुण्यया हॄतम् आत्मानम् अधुना मन्महे वयम् PNc_11.114 अवश्यम्-भाविनी तत्र सिद्धिस्+ साहसिकस्य ते शल्यं त्रिविष्टपस्य+अस्य हॄदयात्+उद्धरिष्यसि PNc_11.115 एष वज्राङ्कुशस्य+आजौ न+अकॄत्वा+अन्तं निवर्तिता भुजस्+भुवन-भर्तुस्+ते दिङ्नाग-कर-पीवरस्+ PNc_11.116 वधूस्+तव+अचिरेण+अत्र भविष्यति शशिप्रभा यथा कुवलयाश्वस्य दिवस्-कन्या मदालसा PNc_11.117 स्थिरस्+भव मितं कालं स्थित्वा+अस्मिन् नस्+तपोवने त्वया विनीयताम् एष दीर्घ्-अध्व-जनितस्+श्रमस्+ PNc_11.118 सिन्धुराज-वाक्यम् इति+उक्ते मुनिना सस्+अथ राज-इन्दुस्+इदम् अब्रवीत् आज्ञा विलङ्घ्यते तात तव केन जगत्-गुरोस्+ PNc_11.119 अथ क्रम-उन्मीलित-सउहॄदासु कथासु+अनेकासु मिथस्-कॄतासु विश्रम्यताम् इति+अवदत्+महर्षिस्+ पतिं पॄथिव्यास्+प्रथित-प्रभावस्+ PNc_11.120 देवस्+ततस्+सस्+मुनि-कल्पितम् इन्द्रनील- पर्यङ्कवत्+कनक-वेदि-सनाथ-मध्यम् अध्यास्त रत्न-सदनं परितस्+वितान- व्यालम्बित-मौक्तिक-लतं नवसाहसाङ्कस्+ PNc_11.121 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते वङ्कु-महर्षि-दर्शनं नाम+दशमस्+ सर्गस्+ ************************************************ द्वादशस्+सर्गस्+ अथ मानव-मीनलक्ष्मणस्+ मणि-पर्यङ्क-गतस्य तस्य सा अपतत्+फणि-राज-कन्यका जगत्-एकाभरणम् स्मॄतेस्+पथि PNc_12.1 व्यधित प्रणयं दॄशां पुरस्+ कमनीयेषु सस्+येषु वस्तुषु जनित-उत्कलिका-शतैस्+sas+tais+ arates+आयतनं व्यधीयत PNc_12.2 मुहुस्+अङ्ग-लता-विवर्तनैस्+ श्वसितैस्+शून्य-विलोकनेन च क्षिति-भर्तुस्+उपान्त-वर्तिना मदनाकल्पकम् अन्वमीयत PNc_12.3 कदली-दल-दत्त-मारुतस्+ हॄदय-न्यस्त-मॄणाल-कन्दलस्+ अथ तस्य बभूव यत्नवान् उपचारे शिशिरे रमाङ्गदस्+ PNc_12.4 अभवत्+द्वयम् एव भूपतेस्+ smara-taptasya manas-vinodanam sudÌÓas+sas+kara-atithis+Óaras+ sas+ca हारस्+स्तन-चन्दन-अङ्कितस्+ PNc_12.5 मदन-अन्तरितस्+अपि लङ्घितस्+ पथि जातेन परिश्रमेण सस्+ स्तिमितस्+क्षणम् आस्त कौमुदी- विशद-क्षौम-तिरोहित-आननस्+ PNc_12.6 अथ पार्श्व-चरेण सादरं मॄदु-संवाहित-पाद-पल्लवस्+ सस्+कुरङ्ग-दॄशा+इव निद्रया चतुरं लोचनयोस्+अचुम्ब्यत PNc_12.7 स्व-पुर-उपवने समुत्सुकस्+ सुमुखीं स्वप्न-प्रथेन पार्थिवस्+ अवतंसित-हेम-पङ्कजाम् अथ ताम् अङ्क-गतां व्यलोकयत् PNc_12.8 अभिकान्तम् अपाङ्ग-पातिना जित-नील-अब्ज-दलेन चक्षुषा दधतीम् अपवर्तितं ह्रिया मुखम् आपाण्डु-कपोल-मण्डलम् PNc_12.9 शरत्-इन्दु-मरीचि-निर्मलं विगलत्-वेपथुना स्तन-अंशुकम् मुहुस्+आक्षिपतीम् अलक्षितम् श्लथ-मुक्ता-वलयेन पाणिना PNc_12.10 नव-पल्लव-कान्तिना किम् अपि+अचिर-अवासित-पुष्प-केतुना ललिताम् अधरेण बिभ्रतीं मुख-चन्द्र-अंशु-सटां स्मित-च्छटाम् PNc_12.11 जगत्-एक-विलोकन-उत्सवे वपुषि स्वेद-कणैस्+अलङ्कॄताम् उदिताम् इव मन्दर-आहतात् उदधेस्+लग्न-सुधा-लवां श्रियम् PNc_12.12 वलित-आहित-निःसह-अङ्गुलि- स्व-कर-श्लेष-विशेष-कम्पिनि पुलकिनि+अधिकं विमुञ्चतीं चकितं वाम-कुचे विलोचने PNc_12.13 अतिभासुर-रत्न-कुण्डलाम् अतिकान्त-आयत-हार-मण्डलाम् जघन-श्लथ-हेम-मेखलाम् असमेषोस्+अधिदेवताम् इव कुलकम् PNc_12.14 नायक-उक्तिस्+ अथ सस्मितम् आत्त-वेपथुस्+ पतितस्+मन्मथ-पत्रिणां पथि इति तां प्रणय-आर्द्र-गिरा सस्+किल+अम्भोज-मुखीम् अवोचत् PNc_12.15 वलितं न विभाति पॄष्ठतस्+ कबरी-कान्तम् इदं तव+आननम् अयि नील-पयोध-लेखया सस्+परिष्वङ्गम् इव+इन्दु-मण्डलम् PNc_12.16 इदम् अङ्गद-वर्तिना करैस्+ मणिना रुद्धम् इव+ईरितं ह्रिया न समर्थमितोपवर्तितुं वदनं ते ललित-अङ्गि का गतिस्+ PNc_12.17 इदम् अर्ध-विलोकित-अधरं मधुर-अपाङ्ग-तरङ्गित-ईक्षणम् श्रियम् आतनुते सित-असितं सुतनु त्रि-अश्रु-विलोकितं तव PNc_12.18 मिलितस्+तव गण्ड-लेखया सुदति स्वेद-लव-आर्द्र-पत्रया किम् अपि स्पॄहणीयस्+एष मे मरुत्-आसन्न-दिव-अन्त-शीतलस्+ PNc_12.19 अयम् उत्पलस्-पत्र-लोचने तव बिम्ब-अधर-पाटल-च्छविस्+ अवलोकय कर्तुम् ईहते पदम् अस्त-अचल-चूलके रविस्+ PNc_12.20 दुरित-घ्नम् इदं सुदर्शनं दधता बिम्बम् अनूरु-सारथेस्+ स्मर-लक्ष्मि विहायसा+अमुना तव कॄष्णेन हॄते विलोचने PNc_12.21 अरविन्द-करेण लोहितं कमलिन्या धॄतम् आतप-आशुकम् इदम् उष्णकरेण कॄष्यते वलितेन+अपर-दिक्-वधूं प्रति PNc_12.22 करुणा-अर्पित-लोचनं मिथस्+ क्रम-विश्लेष-गलत्-बिस-अङ्कुरम् इदम् आर्द्रयति+इव मे मनस्+ मिथुनं मानिनि चक्रवाकयोस्+ PNc_12.23 अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते द्युमणिस्+प्रभया, श्रिया+अम्बुजं प्रियया स-अश्रुस्+अयं विहङ्गमस्+ PNc_12.24 इदम् अम्बर-पल्वल-उदरात्+ अतिताम्र-द्युति काल-दन्तिना रवि-वारिरुहं निरस्यते कनक-स्निग्ध-मयूख-केसरम् PNc_12.25 परिचुम्बति वारुणीं दिशं पुरतस्+राग-हॄते विवस्वति दिक्+इयं शतमन्यु-lächità भवति श्याम-मुखी मित-उदरि PNc_12.26 इह भान्ति+अतिलोहित-आतप- स्तबकास्+पश्य वन-अन्त-भूमयस्+ तपन-अनुगम-उत्सव-अङ्कितास्+ दिन-लक्ष्म्या+इव पदैस्+सयावकैस्+ PNc_12.27 मदिरा-अक्षि पुरस्+अवलोक्यताम् अपरस्य+आमय-मानतस्+दिशि स्तिमिताम् अवगाहते गतिं गुरु-गोत्र-स्खलित-आकुलस्+रविस्+ PNc_12.28 अमुना शतपत्र-बन्धुना सहसा सुन्दरि यत्+यत्+उज्झितम् समम् अद्रि-गुहा-मुख-स्थितैस्+ तिमिरैस्+तत्+तत्+इतस्-कटाक्षितम् PNc_12.29 विरमन्नयि पल्लव-अधरे सुर-वीथी-पथिकस्+विरोचनस्+ अयम् अस्त-गिरेस्+निषीदति स्व-कर-आमॄष्ट-शिला-तले तले PNc_12.30 इयम् अश्रु-तरङ्गितां दॄशं द्वितये चक्र-वधूस्+विमुञ्चति नव-कुङ्कुम-लोहिते रवौ दयिते चान्द्र-वियोग-विक्लवे PNc_12.31 चलितस्+असि वद क्व मां विना विरहं सोढुम् अहं न ते क्षमा कॄत-पङ्कज-कुड्मल-अञ्जलिस्+ नलिनी कान्तम् इति+इव याचते PNc_12.32 अनुपुञ्जित-पिङ्ग-दीधिति- द्रुत-लाक्षा-अरुण-दर्पण-उपमम् परतस्+अस्त-गिरेस्+इदं गलति+ अनवद्य-अङ्गि पतङ्ग-मण्डलम् PNc_12.33 सरले सह वारिज-श्रिया nibhÌtaæ kva+api gatas+sas+भास्करस्+ वद तेन विना+अब्जिनी कथं क्षणदाम् अद्य नत-अङ्गि नेष्यति PNc_12.34 स्फुट-विद्रुम-राजिना+एकतस्+ सदॄशं जातम् उदञ्चता नभस्+ सुदति त्वत्-अपाङ्ग-पटले पटु सान्ध्ये महसि प्रसर्पति PNc_12.35 परिपिञ्जरित-असित-अम्बरैस्+ निबिडैस्+कं न हरन्ति हारिभिस्+ अयि सायम् इमास्+पयोधरैस्+ धॄत-सन्ध्या-आतप-कुङ्कुमैस्+दिशस्+ PNc_12.36 क्षणदा-अभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी कुपिता+इव निवर्तते जवात् अतिवाचाल-विहङ्ग-नूपुरम् PNc_12.37 तव चण्डि विडमयति+अदस्+ तनु-सन्ध्या-आतप-लिप्तम् अम्बुजम् मणि-कुण्डल-कान्ति-सङ्करात् इदम् आताम्र-कपोलम् आननम् PNc_12.38 उदितानि तमांसि सा च ते दयिता दैन्यम् उपैति पद्मिनी दिन-भर्तुस्+इति+इव शंसितुं सहसा सुन्दरि सन्ध्यया गतम् PNc_12.39 निहितं बलि-दीपकेषु तत्+ तपनेन+आशु mahas+kÌÓa-udari sva-शर-स्फुरितं मनोभुवा तव स-vÌŬa-विलोकितेषु+इव PNc_12.40 अतसी-कुसुम-उपमं मुखे तत्+अनु त्वत्-कुच-चूचुक-द्युति अथ बाल-तमाल-मांसलं प्रसॄतं संप्रति सर्वतस्+तमस्+ PNc_12.41 तरु-कोटर-मूक-शारिकं निज-nŬa-अङ्क-निलीन-कोकिलम् करभ-ऊरु स-निद्र-बर्हिणं प्रमोद-उद्यानम् इदं निमीलति PNc_12.42 prasÌtais+giri-kandara-उदरात् इदम् इन्दीवर-दाम-कान्तिभिस्+ अधुना तिमिरैस्+विगाह्यते भुवनं पद्म-सरस्+च दन्तिभिस्+ PNc_12.43 तिमिर-अञ्जन-भक्ति-शोभिना धवलेन+आयत-पक्ष्म-पङ्क्तिना अमुना भवती+इव चक्षुषा कुमुदेन+एति रुचं कुमुद्वती PNc_12.44 उदर-स्थितयोस्+कुतूहलात् अलिनोस्+श्रोतुम् इव+अस्फुटं वचस्+ कमलस्य निलीय निश्चलं दल-सन्धिषु+अवतिष्ठते तमस्+ PNc_12.45 तरले+अतिसित-असित-द्युतौ+ इह दोलायितम् ईक्षण-द्वये लिखित-अगरु-पत्र-लेखयोस्+ तिमिरं मूर्च्छति ते कपोलयोस्+ PNc_12.46 उडुभिस्+खम् इतस्+ततस्+क्षणात्+ उदितैस्+भङ्गुर-केशि भाति+अदस्+ atigìha-दिन-उष्ण-जन्मभिस्+ परितस्+स्वेद-लवैस्+इव+अङ्कितम् PNc_12.47 शबलं ÓaÓalächana-त्विषा स-तमस्+पश्य महेन्द्र-दिक्-मुखम् अचलेन्द्रसुता-स्मित-च्छवि- छुरितं कण्ठम् उमापतेस्+इव PNc_12.48 अहि-राज-सुते विलोक्यताम् इयम् इन्दोस्+प्रथम-उद्गता कला अयि भाति यया इन्द्र-दिक्-मुखे प्रमदा+इव+आर्द्र-नख-अङ्क-रेखया PNc_12.49 यदि कौतुकम् आयत-ईक्षने न चिरात्+एव सुधा-आर्द्रया+अनया अरविन्द-दल-द्युतौ करे मॄदु लीला-वलयं करोमि ते PNc_12.50 अनवद्यम् इतस्+पुरस्+स्थितं विदितं किं शशिना तव+आननम् नभसस्+सहसा+अङ्कम् एष यत्+ न कलङ्क-त्रपया+अधिरोहति PNc_12.51 इदम् उद्गतम् इन्दु-मण्डलं दिक्+इयं पश्य बिभर्ति लक्ष्मवत् त्वम् इव+अच्छ-कपोल-मण्डल- स्फुट-काल-अगरु-पत्रम् आननम् PNc_12.52 विगलत्-तिमिर-अंशुके शनैस्+ स्पॄशति व्यक्तिम् आधीर-तारके इह पश्य निशा-वधू-मुखे स्फुरति श्वेत-मरीचि-कुण्डलम् PNc_12.53 अयम् उल्लिखति ध्रुवं करैस्+ विधुस्+इन्दीवर-लोचने तमस्+ कुमुदेषु तथा हि दॄश्यतां निपतन्ति+अस्य लवास्+इव+अलयस्+ PNc_12.54 इदम् अञ्जन-नीलम् आहतं पिहित-आशं तुहिन-अंशुना करैस्+ अचलेन्द्र-गुहासु लीयते शनकैस्+संकुचितं पुनस्तनस्+[[?]] PNc_12.55 मसॄण-उल्लसत्-अंशु-मण्डल- छलतस्+पश्य दिवस्-कॄते+अनया इयम् इन्दु-समुद्गक-आदितस्+ निशया हार-लता+इव कॄष्यते PNc_12.56 यत्+अभूत्+तमसा जगत्+तथा पिहिते पुष्कर-पत्र-लोचने तत्+इदं परतस्+प्रकाशितम् शशिना कुङ्कुम-कन्द-पाण्डुना PNc_12.57 प्रसॄता+इव विलोचन-उदरे तिलके सङ्कुचिता+इव चान्देन कलिता+इव नत-अङ्गि लक्ष्यते तव मुक्ता-वलयेषु चन्द्रिका PNc_12.58 कुचयोस्+प्रतिबिम्बितस्+समं विधुस्+एकस्+अपि भवति+अयं द्विधा विधिना+इव विभिन्न-संपुटस्+ तव लावण्य-सुधा-समुद्गकस्+ PNc_12.59 हॄत-मुग्ध-मधूक-शोभयोस्+ अनयोस्+पन्नग-लोक-कौमुदि तव चन्द्र-कलास्+कपोलयोस्+ पतितास्+स्पर्श-कुतूहलात्+इव PNc_12.60 अयम् इन्दु-मुखि त्वया यथा समुपैति स्पॄहणीयतां जनस्+ अनया+एष समागतस्+तथा निशया पश्य कुरङ्ग-lächanas PNc_12.61 धनुषि क्रियते+अधिरोहणं स्मर-मौर्वी-लतया तनु-उदरि शशिना+ईरितया समुच्छ्रिते पुलिन-अद्रौ च पयोध-वेलया PNc_12.62 कॄत-चाटु-शतैस्+परस्परं मकरन्द-आर्द्र-रजस्-सुगन्धिषु स्थितम् अन्तरमीषु सांप्रतं भ्रमरैस्+पुष्कर-वास-वेश्मसु PNc_12.63 मरुता सुहॄदा+इव वीजितं कुमुद-आमोद-मुचा शनैस्+इतस्+ स्वपिति प्रणय-आर्द्रयोस्+इदं मिथुनं मानिनि राजहंसयोस्+ PNc_12.64 अयि चक्र-वधूस्+इयं पुरस्+ करुणं कूजति हा तपस्विनि इह साक्षितया+अलम् आवयोस्+ उचितं गन्तुम् अतस्+कॄपावति PNc_12.65 इति भू-तल-वासवस्+सस्+ताम् अभिधाय प्रमदां प्रियंवदस्+ प्रविवेश तया+असमं किल प्रमनास्+केलि-नगेन्द्र-कन्दरम् PNc_12.66 झटिति स्फुट-भाव-सङ्करां मधुरा-मङ्गलतां दधानया शशि-कान्त-शिला-तलं ततस्+ सस्+किल+अध्यास्त+तया युवा+अन्वितस्+ PNc_12.67 तत्+अनु त्रपया पराङ्मुखीं पुलक-अलङ्कॄत-पीवर-स्तनीम् सस्+किल+अञ्चित-चाटुस्+आनयत् सुमुखीं ताम् अनुकूल-वॄत्तिताम् PNc_12.68 अथ मन्थर-लोचनं ह्रिया विनमत्-स्मेर-मुखस्+स्मित-अन्न्चितम् सस्+ददर्श किल+ प्रजेश्वरस्+ सुदॄशस्+स्विन्न-कपोलम् आननम् PNc_12.69 यत्+अलं किल मानवत्य् अभूत्+ ॠजुवन्नेन्दुमुखी किल+ऐक्षत् लिखिता+इव किल+आस्त यत् परं nÌpates+tena manas+kila+Ãharat PNc_12.70 parimÌjya मुखं विलासिना श्रवण-इन्दीवर-रेणु-रूषितम् सुदॄशस्+शम-वारि-पङ्किलात् अलकान्तस्+तिलकात्+अपास्यत PNc_12.71 अथ तां शिथिलीकॄत-त्रपाम् असम-प्रेम-हॄतस्+किल+ईश्वरस्+ स्मर-केलि-कला-रस-ज्ञताम् अनयत्-यूथ-पतिस्+वशाम् इव PNc_12.72 शिथिल-आकुल-केश-पाशया parimÌ«Âa-आर्द्र-कपोल-पत्रया विरल-अधर-रत्न-रागया सुलभ-स्वेद-मुख-इन्दु-बिम्बया PNc_12.73 त्रुटित-उज्झित-हार-लेखया निबिड-आश्लेष-कॄश-अङ्ग-रागया असमग्र-नख-अङ्ग-मण्डित- स्तन-विन्यस्त-स-कम्प-हस्तया PNc_12.74 अधिक-अधिक-जात-लज्जया मॄदु-मीलन्-नयन-त्रिभागया अथ काम् अपि निर्वॄतिं तया सस्+किल+आपत्+फणि-राज-कन्यया कुलकम् PNc_12.75 ददता नलिनी-दल-अनिलं विकसत्-स्वेद-कणे कुच-द्वये चतुरं किल दीर्घ-चक्षुषस्+ तत्+अनु क्लान्तिस्+अनेन चित्-छिदे PNc_12.76 अथ स-त्रपया धॄत-अंशुकां जघन-स्रस्त-विसूत्र-मेखलाम् अवतंसित-लोचन-उत्पलां निजम् अङ्कं ललनां निनाय ca PNc_12.77 sudÌÓas+sas+kila-अन्यतश्चुतं [[?]] स्व-पदे मौलि-मणिं न्यवेशयत् अकरोत्+च किल+अरुण-अङ्गुलिस्+ ललित-आवर्तन-कुञ्चितान् कचान् PNc_12.78 पश्य+अत्र दर्पण-तले लिखिता मया+इयं पत्र-आवली तरुणि ते वलित-आनना+इति स्वप्न-अन्तर-प्रणय-जल्पितम् आत्म-भर्तुस्+ अश्रूयत स्मित-मुखेन रमाङ्गदेन PNc_12.79 अथ शुचि पठता शुकेन साम स्फुटम् उटज-अङ्गण-पादप-स्थितेन विरचित-दयिता-समागमस्य प्रसभम् अभज्यत पार्थिवस्य निद्रा PNc_12.80 झटिति विगते स्वप्न-आयात-प्रिया-नव-सङ्गमे पुनस्+अपि तथा तत्-प्रत्याशा-निमीलित-लोचनस्+ लिखितस्+इव सस्+क्ष्मापालस्+अभूत्+क्षणं ननु तादॄशाम् अपि मनसिजस्+धैर्यं लुम्पति+अहो बत साहसम् PNc_12.81 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये फणि-राज-सुता-स्वप्न-समागमस्+नाम+द्वादशस्+ सर्गस्+ ************************************************ त्रयोदशस्+सर्गस्+ ततस्+तथा पञ्चशर-प्रतारितस्+ स-जॄम्भम् उन्मीलयति स्म लोचने कॄत-अङ्गुलि-श्लेष-विवर्तित-उल्लसत्- भुज-अंस-sampŬita-कुण्डलस्+nÌpas+ PNc_13.1 sas+सङ्गतं यत्+मॄग-शाव-चक्षुषस्+ श्रम-आप्त-निद्रस्+स्फुटम् अन्वभूत्+इव झटिति+अभूत्+जाग्रत्-अवस्थया+अस्य तत्+ पुरातन-आलेख्यम् इव+अस्फुटं हॄदि PNc_13.2 कुच-अङ्ग-रागस्+कॄश-मध्यया तया मयि ध्रुवं सङ्क्रमितस्+भवेत्+इति शनैस्+सस्+निद्रा-कलुषेण चक्षुषा पराममर्श+अङ्गम् अनङ्ग-मोहितस्+ PNc_13.3 अपास्य वाम-इतर-कर्ण-भूषणं तथा शरैस्+एनम् अवाकिरत्+स्मरस्+ यथा+अस्य धैर्यं गलति स्म मानसात् स-विक्रियं शुक्ति-पुटात्+इव उदकम् PNc_13.4 दॄशं विषाद-स्तिमिताम् उपान्तगे निवेश्य तेन+अथ निशश्वसे यथा मुहुस्+श्यामलतां जगाहिरे वितान-मुक्ता-फल-जालक-स्रजस्+ PNc_13.5 रमाङ्गद-वाक्यम् कया नु सारङ्ग-दॄशा+असि कारितस्+ कपोल-पत्र-आवलि-कल्पन-श्रमम् तम् इति+अवोचत्+परिहासवान् अथो [?] रमाङ्गदस्+किं+चित्+इव श्लथ-अङ्गदम् PNc_13.6 ततस्+सस्+मुक्ता-सितम् आदधत्+स्मितं जित-प्रवाल-त्विषि दन्त-वाससि शशंस तस्मै भुजग-इन्द्र-कन्यका- समागमं स्वप्नजम् अब्ज-लोचनस्+ PNc_13.7 तत्-आश्रया+एव+अनुचरेण वर्धिता कथा-सुधा+इव+अस्य ततस्+विलासिनस्+ अभूत् परं मन्मथ-ताप-शान्तये न पद्मिनी-पत्र-मरुत्+न चन्दनम् PNc_13.8 अजायत+अन्तःकरणेन ताम्यता न हेम-पद्म-आहरणाय सत्वरम् भुजस्+सदा रक्षण-दीक्षितस्+क्षितेस्+ अमन्दम् अस्पन्दत च+अस्य दक्षिणस्+ PNc_13.9 वङ्कु-मुनेस्+आगमनम् ततस्+पिनद्ध-उज्ज्वल-हेम-वल्कलं वहन्तम् अंस-अर्ध-विलम्बिनीस्+जटास्+ स-नाथ-वाम-इतर-पाणि-पङ्कजं परिस्फुरन्त्या स्फटिक-अक्षमालया PNc_13.10 विशाल-नेत्र-आभरणैस्+अनुद्रुतं सदा+एव दर्भ-अङ्कुर-लालितैस्+mÌgais+ sa-शिष्यम् अभ्यागतम् अङ्गना-अन्तिके विशाम्पतिस्+वङ्कु-महर्षिम् ऐक्षत PNc_13.11 विमुक्त-पर्यङ्क-तलस्+स-संभ्रमं निरीक्ष्य सद्यस्+मणि-मन्दिरात्+बहिस्+ किरीट-रत्न-द्युति-दीप्त-भू-तलं प्रणामम् अस्मै सस्+चकार सादरम् PNc_13.12 ततस्+कॄत-आशीस्+मणि-वेदिका-आस्तॄते मुनिस्+न्यषीदत्+स-कुरङ्ग-चर्मणि सस्+च+आसनत्वं तत्-अनुज्ञया+आनयत्+ नॄप-चन्द्रास्+चन्द्रमणेस्+शिला-तलम् PNc_13.13 मुनि-प्रश्नस्+ अपि श्रमेण+आयत-मार्ग-जन्मना तनुस्+महाराज तव+इयम् उज्झिता मुनिस्+प्रहर्षेण कॄत-अर्हणस्+तदा सस्+राज-cƬÃmaïim इति+अपॄच्छत PNc_13.14 भूपति-वाक्यम् अथ+अदधत्+वक्त्रे+इव+अम्शुक-अञ्चलं तुषार-पाण्डु-prasÌtais+dvija-aæÓubhis+ akÌtrima-प्रश्रय-पेशलं वचस्+ सस्+भूपतिस्+वक्तुम् इति प्रचक्रमे PNc_13.15 अमी सहन्ते मम तात न श्रमं प्रणाम-लग्नास्+तव पाद-पांसवस्+ कियत्+चिरं चन्द्र-मरीचि-चुम्बिते पदं निधत्ते कुमुदे दिन-क्लमस्+ PNc_13.16 कपि-दर्शनम् नॄ-लोक-पाताल-तल-आश्रये मिथस्+ कथा-अनुबन्धे शिथिलीभवति+अथ पर्याण-पर्युत्सुक-मानसस्+munis+ sas+यावत्+आप्रष्टुम् इयेष पार्थिवस्+ PNc_13.17 अनेन तावत्+ददॄशे पुरस्-स्थितस्+ विशाल-लाङ्गूल-लतस्+वली-मुखस्- अधस्-स्थली-निर्गत-जह्नु-कन्यकस्+ हिम-उज्ज्वलस्+पादस्+इव+अम्बिका-गुरोस्+ PNc_13.18 करेण बिभ्रत्-मधु-मत्त-केरली- कपोलवत्-पाटल-कान्ति dìimam अहर्-मुख-आकॄष्ट-पतङ्ग-मण्डलस्+ फल-आशया बालस्+इव+अञ्जनीसुतस्+ सन्दानितकम् PNc_13.19 फल-अर्पणम् द्वयोस्+इव+अर्थस्+खलु धर्म-कामयोस्+ तयोस्+त्रिलोक-स्पॄहणीययोस्+कपिस्+ मुनि-इन्द्र-भू-चन्द्रमसोस्+स्थितस्+अन्तरे तपस्विभिस्+स्मेर-मुखैस्+अदॄश्यत PNc_13.20 अथ+अर्पितं तेन फलं तदा+आददे सस्+विस्मितस्+मध्यम-लोक-वासवस्+ जपा-अरुणं मारुतिना+इव मैथिली- शिखण्ड-रत्नं दशकण्ठ-शासनस्+ PNc_13.21 अकॄत्रिम-श्री-निलयेन रागिणा नरेन्द्र-चिह्न-अङ्कित-हस्त-शोभिना सुवॄत्तताम् उद्वहता स्वभावतस्+ सस्+तेन रेजे भॄशम् आत्मना यथा PNc_13.22 अजात-पाकस्य नव-आतप-अधिकां पुनस्+पुनस्+तस्य विलोक्य शोणताम् नव-प्रवाल-उपमम् एण-चक्षुषस्+ स्मरन् सस्+बिम्बोष्ट्ःअम् अवाप शून्यताम् PNc_13.23 अथ+अस्य सीदत्-मणिबन्धनात्+करात्+ aväcatas+कम्प-विसूत्रित-अङ्गुलेस्+ पपात पश्चात्+इव हेम-कुट्टिमे तत्+अस्फुतत्+द्राक्+इव dìimÅ-फलम् PNc_13.24 तत्-अन्तरात्+किंशुक-कान्ति-तस्करस्+ स्फुरत्-मणीनां निकरस्+अथ निर्ययौ उदर्चिषस्+पुष्प-शरासन-क्रुधा कण-उत्करस्+त्र्यम्बक-लोचनात्+इव PNc_13.25 अथ द्वयेन+अवनि-पाक-शासनस्+ सस्+विस्मयस्य+अग्र-महीम् अनीयत वन-ओकसा+तेन विनीत-वॄत्तिना विकीर्ण-भासा मणि-dìimena ca PNc_13.26 sas+ca+adbhuta-prÃbhÌta-तोषितस्+करे चकार रेवा-मणि-कङ्कणं कपेस्+ घन-अत्यय-ॠतोस्+निजम् इन्दु-पाण्डुरे पयोद-खण्डे harivì+इव+आयुधम् PNc_13.27 ततस्+सुधा-सूतिम् इव+उज्झित-आकॄतिस्+ नव-अञ्जन-श्यामलया+अङ्ग-लेखया नॄपस्+क्षणात्+एव विचित्र-भूषणम् पुमांसम् अग्रे न हरिं तम् ऐक्षत PNc_13.28 कॄत-आनतिस्+विस्मित-मानसे मुनौ रमाङ्गदे सादर-मुक्त-लोचनस्+ व्यधात्+प्रणामं sas+kÌta-a¤jalis+nÌpe kapola-vellat-kaladhauta-kuï¬alas- PNc_13.29 muni-kÌtas+praÓnas+ alaÇkÌtas+kasya vada+anvayas+त्वया पदं क्व ते किं च कपिस्+भवान् अभूत् तम् एवम् आह स्म स-विस्मय-ऊर्मिणा\com{Ãha past tense; see dominic's article} नॄपेण साकूत-विलोकितस्+मुनिस्+ PNc_13.30 शशिखण्ड-वाक्यम् ततस्+सस्+मुग्ध-इन्दु-मयूख-बन्धुभिस्+ प्रसादयन्+दन्त-मरीचिभिस्+दिशस्+ नव-अम्बु-भार-आलस-नीरद-आवली- निनाद-धीराम् इति वाचम् आदे PNc_13.31 शिखण्ड-केतोस्+शशिखण्डस्+इति+अहं मुन्-इन्द्र विद्याधर-शासितुस्+सुतस्+ सुर-अङ्गना-अध्यासित-रत्न-कन्धरे मम+अधिवासस्+शशिकान्त-पर्वते PNc_13.32 रथाङ्गपाणेस्+प्रतिमा समुद्रतस्+ स्वयं महानील-मयी विनिर्गता इति प्रवादस्+परम् ईक्षितुं च तां गता मणिद्वीपम् इतस्+पुरस्त्रियस्+ PNc_13.33 मम+अपि तस्याम् अधिकं कुतूहलं तत्+एहि यावस्+कॄतस्+एष ते+अञ्जलिस्+ कदा चित्+एवं सहसा+उपसॄत्य मां प्रिया ययाचे प्रणिपत्य मालती सन्दानितक ततस्+खम् इन्दीवर-नीलम् एकतस्+ तया सह+उत्पत्य जवेन गच्छतस्+ सस्+तात शैलेन्द्र-भर-क्षमस्+क्षणात् पपात मे लोचन-गोचरे+अर्णवस्+ PNc_13.35 उपोढ-नाना-मणि-मौक्तिक-उत्करैस्+ करैस्+इव+ऊर्ध्वं प्रसरद्भिस्+ऊर्मिभिस्+ अनर्घ्यम् अर्घ्यं जगत्-एक-चक्षुषे समुद्यतस्+दातुम् इव+अंशु-मालिने PNc_13.36 नव-प्रवाल-द्युति-पाटल-उदरस्+ करस्+मुरारेस्+इव शार्ङ्ग-lächitas+ अलङ्कॄतस्+जह्नु-महर्षि-कन्यया पॄथुस्+जटा-जूटस्+इव+अन्धक-द्विषस्+ PNc_13.37 उदग्र-कल्लोल-कदर्थित-ग्रहैस्+ अगाध-पाताल-तल-अवगाहिभिस्+ दिशस्+निरुन्धन् नव-मेघ-नादिभिस्+ निमग्न-दिङ्नाग-मद-आविलैस्+जलैस्+ PNc_13.38 समेधित-श्रीस्+अभितस्+तल-उत्थितैस्+ स्फुरत्-मणि-स्तोम-मयूख-दामभिस्+ युग-अन्त-जीमूत-शत-उदय-अर्पितैस्+ पुलोम-कन्या-पति-कार्मुकैस्+इव PNc_13.39 उपान्त-विश्रान्त-पयोद-मण्डलैस्+ जल-द्विप-प्रस्तुत-वप्र-केलिभिस्+ चिर-उल्लसत्-द्वीप-धिया समीक्षितैस्+ विशाल-नेत्रैस्+तिमिभिस्+कॄत-अद्भुतस्+ PNc_13.40 सुजात-काठिण्य-पयोधरास्+स्पॄहाम् उपाहरन्तीस्+पथि तादॄशोस्+पथि क्व चित्+दधानस्+शरत्-इन्दु-पेशलास्+ शिलासु शुक्तीस्+जल-मानुषीस्+इव PNc_13.41 निज-ओघ-सीमन्तित-सानु-कर्दमैस्+ बॄहत्-दरी-पुञ्जित-रत्न-राशिभिस्+ अधस्+प्रविष्ट-उद्धॄत-कच्छप-उद्धॄतैस्- महा-अचलैस्+उल्लिखित-अम्बरस्+क्व चित् PNc_13.42 स-वेग-वेला-अनिल-वेल्लितास्+क्व चित्+ नव-उद्गतास्+ विद्रुम-कन्दलीस्+दधन् शिखास्+इव-ऊर्ध्वं तरुण-अर्क-लोहितास्+ विनिर्गतास्+vìava-जातवेदसस्+ PNc_13.43 क्व चित् सुधा-पाण्डुनि फेन-मण्डले निलीन-दूर्वा-दल-नील-नीरदस्+ स-नाथतां नीतस्+इव+उपरि स्फुटम् फणि-इन्द्र-पर्यङ्क-शयेन शार्ङ्गिणा PNc_13.44 क्व चित्+मणीनां कुमुद-उदर-त्विषस्+ सित-इतर-इन्दीवर-मेचकास्+क्व चित् क्व चित्+दधानस्+शुक-चञ्चु-पाटलास्+ तटेषु मुक्ता-शबल-उदरास्+शिलास्+ कुलकम् PNc_13.45 तथा+एव तस्य+उपरि गत्वरस्य मे [[पाणिनि 3.2.164]] तमाल-नीलेन पथा पयोमुचाम् त्वर-अविशीर्ण-श्लथ-बन्धन-अञ्चितस्+ पपात सीमन्त-maïis+mÌgÅ-dÌÓas- PNc_13.46 प्रधावमानेन मया+अन्तरान्तरा नख-अग्र-निर्लून-मयूख-पल्लवस्+ सस्+च+अन्तरं दीधितिमान् इव+उदधेस्+ विवेश कोश-आम्र-तरु-च्छटा-अरुणस्+ PNc_13.47 निवर्तमानं तु हठात्+विकॄष्यता तुरङ्ग-हस्तेन निरुन्धता नभस्+ क्षणात्+इव क्व+अपि रसातल-उदरे करी+इव चिक्षेप कॄत-आरवस्+अर्णवस्+ PNc_13.48 स्त्री-दर्शनम् मया+अथ तत्र भ्रमता स-विस्मयं तम् उद्वहन्ती मणिम् उत्प्रभं करे अदॄश्यत+एका विशती तपस्-वनं स्मरस्य मूर्ता ममता+इव कन्यका PNc_13.49 ततस्+प्रिया-मौलि-मणिस्+न मे+अर्पितस्+ पुनस्+पुनस्+प्रार्थितया+अपि यत्+त्वया अहं तत्+अस्या मकर-अङ्किते बलात्+ अपाहरं मन्मथ-रत्न-पादुके PNc_13.50 किम् आश्रमं शून्यम् इदं तपस्-धनैस्+ अनेन हा धिक्+मुषिता+अस्मि दस्युना अथ+इति bëpa-उद्गम-गद्गदैस्+पदैस्+ नुहुस्+वदन्ती करुणं रुरोद सा PNc_13.51 मुनि-दर्शनम् ततस्+तदीये रुदित-ध्वनौ श्रुते ससंभ्रमं कस्+अपि महातपा मुनिस्+ विनिर्ययौ रत्न-शिला-गॄहात्+बहिस्+ तमाल-भासस्+तरणिस्+घनात्+इव PNc_13.52 अनेन केन+अपि तव+आश्रमे बलात्+ इदं हि तात+आभरणं हॄतं मम इति क्रुधं तत्-वचसा सस्+आददे हविस्-निषेकेण शिखाम् इव+अनलस्+ PNc_13.53 शाप-वर्णनम् निबद्ध-भीम-भ्रुकुटिस्+विलोकयन् दॄशा तदा+उल्का-कपिश-उग्र-तारया सस्+तीव्र-कोप-स्फुरित-अधरस्+अवदत्+ वचस्+मम+आक्षिप्य कॄतानतेस्+इति PNc_13.54 प्रसूनम् अपि+अत्र न जातु वीरुधां हरति+अयं नस्+पवनस्+तपस्-वने त्वया तु संप्रति+अबला-विभूषणे शठ-आत्म-नाशाय करस्+प्रसारितस्+ PNc_13.55 अकारि कापेयम् इदं त्वया+ÅdÌÓaæ yat+adya sadyas+kapis+eva tat+bhava tatas+sas+माम् इति+अशपत् कमण्डलोस्+ अपस्+समादाय दवानल-उपमस्+ PNc_13.56 कोप-शान्तिस्+ अथ+अस्य कोपस्+प्रशशाम मानसे शनैस्+कॄपा सानुशये प्रसीदति अपां कणस्+तिष्ठति वीचि-कम्पिते न पद्मिनी-पत्र-पुट-उदरे चिरम् PNc_13.57 इह+अनुतापस्+भगवन्+विमुच्यताम् इयं मदीया भवितव्यता+ÅdÌÓÅ tat+उच्यतां शाप-निशा-मुख-उद्गतं कदा मम+इदं तिमिरं व्यरंस्यति PNc_13.58 मया+एवम् उक्तस्+सस्+तदा+एवम् ऊचिवान् यदा+पुरस्+वङ्कु-मुनेस्+इह+आगतस्+ करे तव+आधास्यति वत्स कङ्कणं सस्+नार्मदं सीयक-राज-नन्दनस्+ PNc_13.59 ततस्+प्रभॄति+एव वली-मुख-आकॄतेस्+ समास्+सहस्रं वसतस्+रसातले अनेन मे संप्रति पार्थिव-इन्दुना तव+आश्रमे शाप-तमस्+तिरस्कॄतम् PNc_13.60 प्रतिक्रिया-करण-इच्छा कॄतं यत्+एतेन मुनि-इन्द्र लीलया प्रतिक्रियां तत्र न कर्तुम् अस्मि+अलम् हिम-त्विषस्+प्रत्युपकार-गोचरस्+ मरीचि-lŬha-क्रशिमा किम् अंशुमान् PNc_13.61 तथा+अपि+अयं देव निज-प्रयोजने लघीयसि क्व+अपि नियोज्यतं जनस्+ अनूरुम् उर्वी-तल-रत्न-दीपकस्+ किम् आर्यमा न+आधित सूत-कर्मणि PNc_13.62 तेन+एवम् उक्तस्+प्रणय-उन्मुखेन न्र्पस्+त्रपा-नम्र-मुखस्+बभूव अतादॄशानां स्तुतयस्+प्रकॄत्या मदं यत्+उद्दीपयितुं यतन्ते PNc_13.63 निज-वॄत्त-कथनम् एवं सुधा-रस-समॄद्धि-मनोहरेण श्लाघ्येन तेन शशिखण्ड-समागमेन काम् अपि+अवापत्+उमया घटितस्य लक्ष्मीं सस्+क्ष्मा-पतिस्+झटिति जूटस्+इव+अष्टमूर्तेस्- PNc_13.64 tena+atha sÆnÌta-vacas-Órutaye sas+pÌ«Âas+ पॄथ्वी-तल-आगमन-हेतुम् अजानता+इव आख्यातवान्+स्मित-सुधा-स्नपित-ओष्ठ-बिम्बस्+ तस्मै निज-व्यतिकरं नर-लोक-पालस्+ PNc_13.65 विद्याधरस्+तत्+अनु सस्+प्रहितस्+अपि राज्ञा न+एव स्व-धाम-गमन-अभिमुखस्+बभूव पूर्व-उपकारिणि जने+अनुपकॄत्य किं चित्+ यान्तस्+यत्+उन्नत-धियस्+किम् अपि त्रपन्ते PNc_13.66 देव प्रसीद समितिस्+क्रियताम् इदानीं भॄत्यस्+स्व-पाद-रजसाम् अयम् अग्र-यायी तस्य+इति वल्गु वचनं वचसा महर्षेस्+ सम्राट्+ततस्+सस्+कथम् अपि+उररीचकार PNc_13.67 विद्याधर-सैन्य-आगमनम् Ã-मन्द्र-शङ्ख-पटह-स्वन-सूचितं प्राक्- सैन्यं क्षणात्+निजम् अथ स्मॄत-मात्रम् एव धौत-असि-पत्र-बहुल-अंशु-लता-upagƬhaæ पाताल-संतमसम् अस्य पुरस्+बभूव PNc_13.68 प्रस्थानम् तेन+उपपादितम् अथो रथम् उत्पातकम् अध्यास्य कार्मुक-स-नाथ-करस्+नरेन्द्रस्+ वज्राङ्कुशं प्रति सस्+वङ्कु-मुनि-प्रयुक्तस्+ प्रस्थान-मङ्गल-विधिस्+मसॄणं प्रतस्थे PNc_13.69 लग्नेन+अङ्गे युगपत्+उटज-द्वार-देशात्+अदूरे पश्यन्तीनां muni-mÌga-dÌÓÃæ locana-अंशु-उत्करेण उद्दाम-आजि-क्रतु-मख-विधेस्+दीक्षया सस्+क्षिति-ईशस्+\var{#vidher\lem \k; #mahÃ# \ed} मेध्याम् एण-त्वचम् इव दधन् सस्+क्षणं लक्ष्यते स्म PNc_13.70 चलित-यति-समाधि त्रस्त-सारङ्ग-शावं nibhÌta-शुक-भॄत-उच्चैस्+नडिम् उड्डीन-बर्हि [[नलिम्?]] हरिण-मिथुन-मुक्त-अन्योन्य-कण्डूयनं तत्+ मुनि-वनम् अभितस्+अभूत्+सैन्य-कोलाहलेन PNc_13.71 अथ पथि नवसाहसाङ्कस्+सस्+विद्याधरैस्+वन्दितस्+ प्रमुदित-मुनि-कन्यका-मुक्त-nÅvÃralÃjäjalis+ श्रियम् अधित रमाङ्गदेन+अन्वितस्+तूर्य-घोष-ऊर्मिभिस्+ कुल-गिरि-कुहर-प्रतिध्वानं दीर्घैस्+निरुन्धन् दिशस्+ PNc_13.72 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये विद्याधर-अधिप-समागमस्+नाम+त्रयोदशस्+ सर्गस्+ ************************************************ चतुर्दशस्+सर्गस्+ आकाश-आरोहणम् अथ+आश्रम-उपान्त-महीं विहाय नेमि-स्वन-उत्कण्ठित-नील-कण्ठाम् रथस्+अस्य विद्याधर-मन्त्र-शक्त्या रथाङ्गपणेस्+पदम् आरुरोह PNc_14.1 स-संभ्रम-उत्तंभित-कर्ण-तालम् आकर्णितस्+दिक्-करिभिस्+स-कंपैस्+ आध्मात-शङ्ख-स्वन-मांसलस्+अग्रे तस्य+उदगान् मङ्गल-तूर्य-घोषस्+ PNc_14.2 उदस्य वक्त्राणि नभ-स्थलेन यान्तं तम् ऐक्षन्त तपस्वि-कन्यास्+ आकर्ण-विस्तारित-मुग्ध-नेत्रास्+ पत्र-अन्तरैस्+आश्रम-पादपानाम् PNc_14.3 व्रजन् सस्+विद्याधर-वाहिनीनां मध्ये बभौ मध्यम-लोक-पालस्+ अनल्प-सौन्दर्य-सुधा-एक-सूतिस्+ शशी+इव नक्षत्र-परम्पराणाम् PNc_14.4 कुतूहल-उल्लोल-असित-पक्ष-लेखानि+ आकॄष्ट-कर्ण-उत्पल-विभ्रमाणि तस्मिन्+अमुञ्च्यन्त नितम्बिनीभिस्+ अपाङ्ग-वल्गीनि विलोचनानि PNc_14.5 रमाङ्गद-कॄतं वर्णनम् अथ+अन्तिकस्थेन सस्+च+अभ्यधायि रमाङ्गदेन+इत्थम् अवन्ति-नाथस्+ सहस्रशस्+खे चलितानि पश्यन् विद्याधराणां पुरतस्+बलानि PNc_14.6 हैमं नॄप स्यन्दनम् उत्पताकम् आकम्पि रत्न-अङ्कित-केतुम् एते सहस्ररश्मेस्+इव वालखिल्यास्+ विध्याधरास्+ते परिवारयन्ति PNc_14.7 व्रजन्+अमर्त्य-प्रमदा-विमुक्त- मन्दार-माला-जटिल-अंस-कुटस्+ कुन्द-च्छटा-पाण्डु-सटाकलापस्+ कात्यायनी-सिंहस्+इव+अवभासि PNc_14.8 प्रयाण-तूर्य-ध्वनिस्+एष किं ते पाताल-कुक्षि-प्रतिनाद-सान्द्रस्+ रवस्+प्रसर्पति+उत भैरवस्+अयम् अकाल-कल्प-अन्त-पयोधराणाम् PNc_14.9 मूले भुवस्+कज्जल-धूलि-कल्पम् आलक्ष्यते पश्य निलीनम् एतत् नीरन्ध्र-विद्याधर-मौलि-रत्न- प्रभाङ्कुर-प्राशितम् अन्धकारम् PNc_14.10 आयामि-माला-मणि-कान्ति-दण्डैस्+ उत्सारयन्तस्+परितस्+तमांसि अमी मरुत्-नर्तित-चामरास्+ते खम् उल्लिखन्ति+इव खुरैस्+तुरङ्गास्+ PNc_14.11 विहस्य विद्याधर-बालिकाभिस्+ समं विमुक्तास्+नयन-त्रिभागैस्+ प्रस्थान-lÃjäjalayas+तव+एते रथे पताकास्खलितास्+पतन्ति PNc_14.12 नरेन्द्र विद्याधर-पुङ्गवानाम् एते पुरस्+पश्य कॄपाण-पट्टास्+ काल-अञ्जन-श्यामतया+आश्रयन्ते तरङ्गतां व्योम-महा-अर्णवस्य PNc_14.13 वाचालयन्त्यस्+ककुभां मुखानि नादेन जाम्बूनद-किङ्किणीनाम् इमास्+विमान-आवलयस्+कथं चित्+ अन्योन्य-रुद्ध-प्रसरास्+प्रयान्ति PNc_14.14 वात-वर्णनम् आधूत-कार्तस्वर-केतु-यष्तिस्+ एनानि+अशोक-स्तबक-अरुणानि आनर्तयति+एष पताकिनीनां वातस्+पताक-अंशुक-पल्लवानि PNc_14.15 नभश्-चराणां व्रजताम् अमीषाम् अन्योन्य-पीन-अंस-विघर्षणेन उल्लासितस्+कुङ्कुम-पांसु-पूरस्+ पिशङ्गयति+एष दिशां मुखानि PNc_14.16 प्रेक्षक-स्त्री-वर्णनम् स-रत्न-käcÅ-वलयैस्+विलास- सिंहासनैस्+मन्मथ-पार्थिवस्य इतस्+नितम्बैस्+असित-ईक्षणानां व्याप्त-अन्तरं व्योम समाप्तिम् एति PNc_14.17 अन्योन्य-सङ्घट्ट-विसूत्रितानि कुमुद्वती-कान्त-कर-उपमानि एतानि पश्य+अम्बरतस्+पतन्ति विमान-मुक्ताफल-जालकानि PNc_14.18 एतास्+प्रयान्त्यस्+पुरतस्+विमानैस्+ विवर्त्य बाला मुख-पङ्कजानि अपाङ्ग-विश्रान्त-विलोल-तारैस्+ त्वां नाथ नेत्र-अञ्जलिभिस्+पिबन्ति PNc_14.19 आसाम् इतस्+सत्वर-गामिनीनां गतागताभ्यां मणि-कुण्डलानि भिन्दन्ति विद्याधर-कामिनीनां कपोल-कालागुरु-पत्त्रकानि PNc_14.20 इतस्+मिथस्+पार्श्व-विघट्टितेषु जवात्+विमानेषु समापतत्सु आसाम् इतस्+प्रेङ्खित-मध्य-रत्न- विसूत्रितास्+हार-लतास्+स्फुटन्ति PNc_14.21 एते गति-क्षोभ-वशात्+वधूनां पश्य+उन्मयूखास्+मणि-कर्ण-पूरास्+ इतस्+तले सञ्चरताम् अहीनां निपत्य cƬÃmaïi«u स्वनन्ति PNc_14.22 पातालम् एतत्+नयन-उत्सवेन विचिन्त्य शून्यं ÓaÓalächanena इह+अङ्गनाभिस्+स्व-मुख-छलेन कॄतस्+अम्बरे चन्द्र-मयी+इव सॄष्टिस्+ PNc_14.23 इतस्+रसं पल्लवयन्ति वीरं विद्याधराणां करवाल-वल्ल्यस्+\var{#vallya÷\em; #vallaya÷ \ed \unmetrical} एतास्+च शॄङ्गारम् इतस्+अङ्गनानां दॄशस्+नव-इन्दीवर-दाम-दीर्घास् PNc_14.24 झटिति+अवाप्त-प्रतिबिम्बम् एतत् सैन्यं विलोक्य स्फटिक-अङ्गणेषु स-विस्मयं नाग-पुर-अङ्ग-नाभिस्+ इतस्+क्रियन्ते नयन-उत्पलानि PNc_14.25 नरेन्द्र तस्मात्+गगन-अवहगाहि- त्वत्-दर्शन-व्यग्र-तपस्वि-पङ्क्तेस्+ दूरं हविस्+धूम-सुगन्धि-सीम्नस्+ स्थानात्+वयं वङ्कु-munes+pravÌttÃs+ PNc_14.26 वनवर्णनम् यथा+अयम् अभ्येति पुरस्+नभस्वान् आकॄष्ट-नानाविध-पुष्प-गन्धस्+ अग्रे तथा+अभ्रंलिह-भूरुहं नस्+ शङ्के वनं दॄक्-पथम् एष्यति+इति PNc_14.27 एभिस्+महीपाल विमान-रत्नैस्+ अग्रेसरैस्+सम्भ्रम-मुक्त-मार्गस्+ निष्कम्प-केतुस्+महता+आस्पदेन रथस्+तव+अयं वियति प्रयाति PNc_14.28 सित-प्रसून-स्तबकैस्+तरूणाम् एषा पुरस्-तारिकान्तरिक्षा झटिति+अशेषा+एव निमेष-मात्रात्+ उन्मीलिता पश्य वन-अन्त-लेखा PNc_14.29 यदि+ईश विद्याधर-वाहिनी+इयम् आकाशतस्+किञ्-चिद्-अधस्+प्रवॄत्ता अवैमि चित्ते निहितं तत्+अस्यास्+ पदं वन-आलोकन-कौतुकेन PNc_14.30 एषा तमाल-आवलि-नील-कान्तेस्+ उपोढ-रामा-मुख-हेम-पद्मा सेना वनस्य+अभिमुखं प्रयाति पश्य+अम्बुरासेस्+इव जह्नु-कन्या PNc_14.31 अस्यास्+क्षमा-पाल वन-अन्त-राजेस्+ विमान-पङ्क्तिस्+पुरतस्-स्थिता+इयम् आलम्बते रत्न-किरीट-लक्ष्मीं मणि-प्रभा-उद्गीर्ण-महेन्द्र-चापा PNc_14.32 एते ख-लीन-क्षत-शोणित-अक्तास्+ पश्य+इन्द्रगोप-श्रियम् उद्वहन्तस्+ तुरङ्ग-लाला-जल-बिन्दवस्+ते लुठन्ति हेम-द्रुम-पल्लवेषु PNc_14.33 मन्द-अनिल-अन्दोलित-पल्लव-अग्रास्+ समग्र-पुष्प-आहरण-उद्यताभ्यस्+ इतस्+लतास्+पार्थिव संरभन्ते लावण्यम् आदातुम् इव+अङ्गनाभ्यस्+ PNc_14.34 अमूनि पुष्पाणि महीरुहाणाम् आभान्ति लीन-भ्रमर-उदराणि विद्याधरी-विभ्रम-दर्शन-अर्थम् उत्तानितानि+इव विलोचनानि PNc_14.35 पश्य+अग्र-वातायनम् एतत्+एत्य लता-अग्र-पुष्पाणि+अचिन्वतीनाम् नॄप+अतिभारेण नितम्बिनीनां विमान-रत्नानि पुरस्+नमन्ति PNc_14.36 शाखा-अग्र-लग्नासु महा-तरूणां विटङ्क-रत्न-द्युति-श्र्ङ्खलासु विलम्बमानैस्+इव चिम्बिता+इयम् इतस्+विमानैस्+मणि-पञ्जर-श्रीस्+ PNc_14.37 इमास्+समं प्राण-समैस्+वने+अस्मिन्+ सर्व-ॠतुस्+लक्ष्मी-निबिड-upagƬhe नभस्-स्थितास्+एव नरेन्द्र पश्य पुष्प-uccaye lola-dÌÓas+pravÌttÃs+ PNc_14.38 etÃs+karais+käcana-पद्म-गौरैस्+ विलासवत्यस्+स-निबन्धनानि हरन्ति पुष्पाणि महीरुहाणां मॄदूनि यूनाम् इव मानसानि PNc_14.39 आसां लता-अग्र-स्तबक-उत्थितानि शिखण्ड-रत्न-द्युति-चुम्बितानि पश्य+उपरिष्टात्+अलि-मण्डलानि नील-आतपत्र-भ्रमम् आरभन्ते PNc_14.40 मुञ्चति+अलिस्+पुष्प-लताम् इतस्+अयम् आघ्रात-रामा-मुख-पद्म-गन्धस्+ गुण-प्रकर्षे हि सदा मनांसि गुण-अन्तर-ज्ञावतां रमन्ते PNc_14.41 लता+एतया चूत-तरोस्+स-लीलम् आनीयमाना नतिम् आनत-अङ्ग्या पश्य+उत्पतत्-पुष्प-शिलीमुखा+इयम् आभाति कन्दर्प-धनुस्-लता+इव PNc_14.42 भ्रमत्-द्विरेफ-आवलि-लोल-दॄष्टिस्+ लीला-अवतंस-क्रियया+उन्मुखानि विचेतुम् एषा कुसुमानि नालं तरोस्तनालिङ्गन-दोहदस्य PNc_14.43 प्रिय-अर्पितस्+कान्त-निपीत-मुक्त- पुरन्ध्रि-बिम्ब-अधर-कान्ति-चोरस्+ अस्यास्+स-रत्न-त्विषि कर्ण-पाशे किम् अपि+अशोक-स्तबकस्+चकास्ति PNc_14.44 अस्यास्+लता-आक्षेप-विसूत्रितस्य हारस्य लग्न-स्तन-कुङ्कुमस्य भ्रष्टास्+क्षितौ dìima-बीज-मोहात्+ आक्षिप्य मुक्तास्+कपयस्+क्षिपन्ति PNc_14.45 निदाघ-लक्ष्मी-हसित-छटा+इयं पर्याप्त-कॄष्ण-आगुरु-धूम-गन्धे बन्धे कचाना नवमल्लिका+अस्यास्+ पश्य+अलि-नीले परिभागम् एति PNc_14.46 असौ+इतस्+पार्थिव दन्त-पत्रम् आपास्य हंस-छद-पाण्डु बाला करोति कर्णे नव-कर्णिका-आरम् उत्तापित-अष्टापद-रत्न-शोभि PNc_14.47 स्थितस्+अयम् अन्तस्+नव-पल्लवानां प्रवाल-ताम्र-अङ्गुलिस्+आयत-अक्ष्यास्+ व्यक्तिं शरत्-चन्द्र-कर-उज्ज्वलाभिस्+ नख-अंशु-रेखाभिस्+इतस्+प्रयाति PNc_14.48 धावत्-करा कर्ण-शिरीष-लोभात्+ इतस्+ततस्+सम्पतति द्विरेफे krŬÃm इव व्याकुल-दॄष्टि-पाता बाला+iyam abhyasyati kandukasya PNc_14.49 prÃvÌÂ-विलास-स्मितम् उद्वहन्ती कर्णे नवं केतक-बर्हम् एषा प्रिय-अवतंसीकॄत-चन्द्र-लेखा चकास्ति कन्या+इव हिम-अचलस्य PNc_14.50 विलोकित-आलेख्य-कपोल-भागात् प्लवङ्ग-शावे+अधिगते विमानम् इतस्+कदम्बात्+अनिवॄत्त-हस्तम् आस्ते भयात्+आलिखिता+इव तन्वी PNc_14.51 पुष्पाणि चिन्वती+अतिमुक्तकस्य पश्य श्लथं केश-कलापम् एषा अंसे बिभर्ति+इव तमाल-नीलं विलास-वाल-व्यजनं स्मरस्य PNc_14.52 विमुञ्चती चक्षुषि पुष्प-धूलिम् एषा गते तं प्रति वल्लभस्य चित्रं झटिति+अश्रु-लव-अवकीर्णे दॄशौ सपत्न्यास्+कलुषीकरोति PNc_14.53 मध्य-च्युते बिभ्रति किंशुके+अस्मिन्+ अस्र-अरुणस्य+आकॄतिम् अङ्कुशस्य अस्यास्+स्तनाभ्याम् अधुना धॄता+इयम्\var{asyÃ÷\lem \em; asyÃ# \ed} अनङ्ग-मत्त-द्विप-कुम्भ-लक्ष्मीस्+ PNc_14.54 अभ्यागतायास्+सहसा+अमुना+अस्यास्+ कन्दर्प-साम्राज्य-धुर-उद्वहेन सुगन्धिभिस्+पाटलि-पादपेन पुष्पैस्+इतस्+कल्पितम् आतिथेयम् PNc_14.55 आर्द्रागसा+इयं गमिता प्रसादं कॄत-प्रणाम-अञ्जलिना प्रियेण प्रमॄष्ट-bëpà सुमुखी नखाभ्यां चूत-अङ्कुरं मानम् इव+उच्छिनत्ति PNc_14.56 अध्यासते काम् अपि कान्तिम् आसाम् एते स-कुन्दास्+कबरी-कलापास्+ कुमुद्वती-कान्त-कर-अनुविद्धास्+ तमस्-प्रतानास्+इव यामिनीनाम् PNc_14.57 पुष्पाणि नानाविध-वर्ण-bhäji विमान-वातायनतस्+विचित्य युवा+अयम् इन्द्रायुध-वर्ण-कान्तम् उत्तंसम् अस्यास्+सदॄशस्+करोति PNc_14.58 पश्य+इयम् उद्बाहु-लता+आहित-श्रीस्+ मध्येन नश्यत्-त्रिवली लता+इव विमानतस्+कोमलम् उच्चिनोति वधूस्+मधूकं स्व-कपोल-कान्ति PNc_14.59 अदस्+सुगन्धीकुरु मत्-प्रसूनं मुख-अब्ज-सौगन्ध्य-कण-अर्पणेन इति+अञ्चल-आसक्त-लतस्+न yäcÃm अस्यास्+करोति+इव सस्+कर्णिका-आरस्+ PNc_14.60 तथा न चूते नव-मञ्जरी+इयम् अवाप्तवती+आत्म-गुण-प्रकर्षम् अस्यास्+स-कालागरु-पत्र-लेखे यथा कपोले कमल-ईक्षणायास्+ PNc_14.61 वहति+अशोकस्+अयम् अमर्त्य-कान्ता- पद-आहतस्+कान्तम् अलक्तक-अङ्गम् कॄत्वा जगति+अस्खलितां निज-आज्ञां स्कन्धे+अर्पितं तूणाम् इव स्मरेण PNc_14.62 चिरेण मन्ये बकुल-द्रुमस्+अयम् अवाप्त-पारस्-स्पॄहणीयतायास्+ अर्थी करस्+अस्यास्+सुमनःसु यस्य जातस्+जित-अमर्त्य-तरु-प्रवालस्+ PNc_14.63 फलं शिरीषेण चिरात्+अवाप्तम् अस्यास्+समग्रं सुकुमारतायास्+ निरस्य गीर्वाण-तरु-प्रसूनां यत्+एतत्+उत्तंसितम् आयात-अक्ष्या PNc_14.64 अस्यास्+श्रुतौ चम्पकम् आदधत्यास्+ करेण मुक्ता-वलय-अङ्कितेन एष+द्विजस्+स्वस्ति-अयनं विरावैस्+ न+अस्यास्+करोति+इति न मञ्जु-कण्ठस्+ PNc_14.65 विन्यस्त-बन्धूक-दली मुखे+अस्यास्+ स्वेद-आर्द्र-कालागरु-पत्र-वल्ली चकास्ति संध्या-आतप-लेश-शङ्कि कलङ्क-लेखा शशलक्ष्मनि+इव PNc_14.66 एतास्+मिथस्+रुद्ध-विमान-मार्गास्+ लता-अग्र-जं पुष्पम् अनाप्नुवन्त्यस्+ भवन्ति भारा-नमित-अङ्गकेषु बद्ध-अभ्यसूयास्+स्तन-मण्डलेषु PNc_14.67 एतानि कान्तैस्+प्रमदा-जनस्य नव-प्रवालानि+अवतंसितानि पश्यन्ति पश्य स्वम् इव+आप्त-कान्तिं कपोल-पाली-मणि-दर्पणेषु PNc_14.68 यत्+यत्+वने+अभूत्+कुसुमं सुगन्धि वधू-जनैस्+तत्+तत्+इतस्+गॄहीतम् कॄत्स्न-त्रिलोकी-विजय-अवतंसं निर्मातुम् इष्वासम् इव स्मरस्य PNc_14.69 कर्ण-अवतंसीकॄत-पल्लवानां विचित्र-पुष्प-आभरण-उज्ज्वलेषु पश्य+अभितस्+पल्लविता+इयम् आसाम् अङ्गेषु सारङ्ग-दॄशाम् ॠतु-श्रीस्+ PNc_14.70 स्वेद-उदबिन्दु-छलतस्+कपोले वितीर्ण-मुक्त-अर्घस्+इव स्मरस्य एणी-दॄशां कान्तस्+इव प्रवॄत्तस्+ श्रमस्+अयम् आलिङ्गितुम् अङ्ग-लेखाम् PNc_14.71 आसां पॄथु-स्वेद-कण-अङ्कितानि वक्त्राणि नेत्र-उत्सवम् अर्पयन्ति प्रत्युप्त-मुक्ताफल-दन्तुराणि हिरण्य-मयानि+इव सरोरुहाणि PNc_14.72 एतानि पश्य च्युत-पुष्प-धूलि- व्यालुप्त-पक्ष्म-आवलि-सौष्ठवानि \var{sau«ÂhavÃni\lem \em; sau«ÂavÃni \ed} श्रमेण किं चित्+मुकुलीभवन्ति सीमन्तिनीनां नयन-उत्पलानि PNc_14.73 एतासु सीदन्-मणिबन्ध-मूल- निलीन-लीला-मणि-कङ्कणासु विलोक्यतां व्यक्तिम् उपैति खेदस्+ विद्याधर-स्त्री-जन-दोस्-लतासु PNc_14.74 अनङ्ग-कल्पद्रुम-मञ्जरीणाम्+ अमोघ-मन्त्रं कुसुमायुधस्य भॄशम् यथा पुष्पमयी विभूषा न+आसां तथा रत्नमयी विभाति PNc_14.75 वन-अन्तम् एता वनिता न मुक्तुम् अनेक-पुष्पं नॄप शक्नुवन्ति विमुच्यते केन नाम सस्+देशस्+ यत्र+अस्ति सान्द्रस्+सुमनस्-प्रचारस्- PNc_14.76 इति-उज्ज्वले तस्य वचस्-प्रसूने नीते+अपि कर्ण-अतिथितां विहस्य नॄपस्+बभूव+अस्तमनास्+ सचित्रं स्मॄत-अहि-राजेन्द्र-सुता-विलासस्+ PNc_14.77 पुष्प-प्रवाल-अङ्कुर-मण्डलं तत्+ क्वणत्-विमान-आवलि-हेम-घण्टम् वनं विहाय+अथ समग्रम् अग्रे चचाल विद्याधर-राज-सैन्यम् PNc_14.78 गङ्गा-वर्णनम्- अथ प्रवाल-अधरबिम्ब-चुम्बि- परिस्फुरत्-फेन-विलास-हासा वाचाल-हंस-Ãvalikäci-दाम- सनाथ-तीर-ऊरु-नितम्बबिम्बा PNc_14.79 समीर-वेल्लत्-तट-हेमवल्लि- लोल-प्रभा-पिञ्जरित-ऊर्मि-लेखा विलास-मज्जत्-फणिराज-कन्या- सङ्क्रान्त-कान्त-स्तन-कुङ्कुमा+इव PNc_14.80 निमग्न-दिङ्नाग-कपोल-भित्ति- सन्तान-निर्यन्-मद-वेणि-kÌ«ïà tÌtÅya-netra-anala-धूम-वल्लि- कलङ्किता+इव त्रिपुर-अन्तकस्य PNc_14.81 भारा-नमद्-भोगि-फण-आस्थितायास्+ स्थल-उच्छलत्-वीचि-चयत्-छलेन उत्तम्-भयन्ती+इव तले सतर्कम् अर्कोपल-स्तम्भ-शतानि भूमेस्+ PNc_14.82 तट-उद्गत-प्रांशु तमाल-राजि- छाया-घन-श्यामलित-अर्ध-भागा मूर्तिस्+तुषार-अचल-तुल्य-कान्तिस्+ उमापति-श्रीधरयोस्+इव+एका PNc_14.83 कादम्ब-चञ्चु-उद्धॄत-चक्रवाकी- पारिप्लव-व्यक्त-मॄणाल-काण्डा चण्डीधव-उन्नद्ध-जटा-विटङ्क- कॄष्ट-इन्दु-लेखा-अङ्कुर-दन्तुरा+इव PNc_14.84 तरङ्ग-भङ्ग-उज्ज्वल-चामर-श्रीस्+ उद्दण्ड-हेम-अम्बुरुह-आतपत्रा पुण्या पुरस्+दूरतस्+एव तेन त्रि-मार्ग-गा+अदॄश्यत पार्थिवेन कुलक PNc_14.85 तस्यास्+तटे+अथ कुसुम-अवचय-श्रम-आर्त- सीमन्तिनी-निवह-सस्मित-वीक्षितायास्+ विद्याधरेण विदधे धवल-ऊर्मि-धौत- पर्यन्त-हेम-सिकते पॄतना-निवेशस्+ PNc_14.86 तत्+अनु पुलिने सद्यस्+विद्याधरैस्+परिकल्पितं न्र्पतिस्+अविशत्+लीला-अगारं सस्+sÃhasalächanas+ भ्रमम् अजनयन्+नेत्र-उत्कीर्णास्+इति प्रतिबिम्बितास्+ सित-मणि-maye yasmin+antas+bahis+ca mÌgÅdÌÓas+ PNc_14.87 iti श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये पाताल-अवलोकनस्+नाम+चतुर्दशस्+ सर्गस्+ ************************************************ पञ्चदशस्+सर्गस्+ अथ सान्द्र-घर्म-जल-बिन्दु- लुलित-तिलकस्+प्रचक्रमे हेम-कमल-सुभगे सरितस्+ सलिले निमङ्क्तुम् असित-ईक्षणा-जनस्+ PNc_15.1 श्रमम् एत्य मुञ्चत मत्-अम्बु- रभस-परिरम्भ-लीलया एवम् अवदत्+इव दीर्घ-दॄशस्+ कलहंस-यूथ-निनदेन जाह्नवी PNc_15.2 मरुता+अवधूत-कल-धौत- कमल-मकरन्द-गन्धिना ऊर्मि-दलन-शिशिरेण बलात्+ अबला-जनस्य नुनुदे परिश्रमस्+ PNc_15.3 परिविद्ध-रेखम् अधितीर- विरचित-पदे वधू-जने कान्तिम् उदवहत्+अमर्त्य-सरित्+ तट-rƬha-käcana-लता+इव कां चन PNc_15.4 सित-चक्षुषाम् असित-रत्न- रुचि-मुषि मॄणालिनी-दले स्थूल-जल-लव-निभेन दधे नव-मौक्तिक-अर्धे+इव जाह्नु-कन्यया PNc_15.5 उदित-त्रपास्+इव विलास- मसॄण-गमनेन सुब्र्हुवाम् जग्मुस्+अमर-सरितस्+पुलिनं सहसा विहाय कलहंस-पङ्क्तयस्+ PNc_15.6 धवल-अभ्रक-छुरित-भित्ति- लिखित-ललित-अङ्गना-लिपिम् अप्सु कुवलय-दॄशां प्रतिमास्+ सित-रत्न-दर्पण-निभासु लेभिरे PNc_15.7 अथ वल्लभ-अर्पित-कर-अग्र- निहित-निज-पाणि-पल्लवास्+ वारि-विकच-कनक-अब्ज-रजस्- कपिश-ऊर्मि-मालम् अबला जगाहिरे PNc_15.8 सुदॄशां निमज्ज्य सुर-सिन्धु- पयसि नियम-स्थितैस्+इव ऊर्मि-तरलित-मयूख-शिखैस्+ मणि-नूपुरैस्+सपदि मौनम् आददे PNc_15.9 कुच-लुप्त-पत्र-लतया+अथ विगलित-विसूत्र-हारया प्रापि रति-रमण-विलास-तुला ललित-भ्रुवां जल-विहार-लीलया PNc_15.10 नव-कुङ्कुम-अरुण-पुरन्ध्रि- कुच-कलश-tìitaæ पयस्+ रागम् अभजत न कस्य भवेत् सुलभ-अङ्ग-खेलत्+अबलस्य विक्रिया PNc_15.11 विकिरन् विहस्य मणि-शॄङ्ग- धॄतम् उदकम् एत्य पॄष्ठतस्+\var{pÌ«Âhata÷\lem \em; pÌ«Âata÷ \ed} साचि-mukulita-dÌÓà dadÌÓe dayitas+muhus+valita-कण्ठम् एकया PNc_15.12 परिणाहवत्+कुच-निषिद्ध- करण-वलन-उत्क-दोस्-लतम् लोल-मुखर-मणि-कङ्कणया विदधे जले मुरज-वाद्यमन्यया PNc_15.13 हरिणी-दॄशस्+हॄत-पुरन्ध्रि- कुच-कलश-कुङ्कुम-अङ्किता क्षिप्रम् अधिजघनम् ऊर्मि-लता शिथिला+इव हेम-रशना विदिद्युते PNc_15.14 सलिलं किरन्तम् अवलोक्य रमणम् अपर-अङ्गना-मुखे चित्रम् अविरल-धॄत-अश्रु-लवे निमिमील का चित्+अबला विलोचने PNc_15.15 द्रुतम् अत्रुटत्+विबुध-सिन्धु- निबिड-लहरी-कर-आहतम् हार-वलयम् अरविन्द-दॄशां कुशलं कुतस्+अस्ति गुणिनां जड-अन्तरे PNc_15.16 शुशुभे कया+अपि कर-यन्त्र- निहित-शुचि-वारि-धारया मुक्त-सित-कुसुम-सायकया मकर-अङ्क-चाप-लतया+इव बालया PNc_15.17 परिवेष-विभ्रम-निवेशि- मनसि-ज-तुषार-दीधितेस्+ कस्+अपि कर-किसलये कमिता विदधे मॄणाल-वलयं mÌgÅ-dÌÓas+ PNc_15.18 हॄदय-ईश-मुक्त-जल-धौत- मलय-ज-विलेपनैस्+ह्रिया लक्ष्य-नव-नख-पदौ+अपरा नलिनी-दलेन पिदधे पयोधरौ PNc_15.19 अभितस्+अङ्गना-मुख-मॄगाङ्कम् उडु-निकर-कान्तिम् आददे केलि-तरल-तरुणी-निबिड- स्तन-tìite पयसि बुद्बुद-उतकरस्+ PNc_15.20 विदधे वधूस्+निज-कर-अग्र- गलित-मणि-कङ्कण-अङ्किते मेघ-शकलस्+इव स-इन्द्रधनुस्+ वलय-उदरे नयनम् अब्जिनी-दले PNc_15.21 असित-अञ्जन-अङ्कम् अभिजात- kuvalaya-dÌÓÃæ dÌÓas+antarÃt nÅramahÌta na hi शुद्धिमतां तट-वॄत्तिस्+आश्रित-कलङ्क-मार्जने PNc_15.22 तरल-ऊर्मि-लङ्घित-नितम्ब- फलक-लुलित-अच्छ-वासस्+ फेन-पटलम् असित-अब्ज-दॄशस्+ क्षणम् एकम् अंशुक-विलासम् आददे PNc_15.23 सुदॄशस्+स्फुटं नव-नख-अङ्कम् उरसि जल-धत-कुङ्कुमे कान्त-निहित-नयनं पिदधे पॄथु-हार-तार-तरल-अंशु-पल्लवस्+ PNc_15.24 लुलित-अञ्जनस्य नयनस्य सह-भुवम् इव+ईक्षितुं श्रियम् लग्न-जल-सरलितैस्+अलकैस्+ लुलुठे ललाट-तट-सीम्नि सुभ्रुवस्+ PNc_15.25 दधती+इव का+अपि रुचिम् आप मनसिज-विलास-वल्लकीम् अंस-विनिहित-मॄणाल-लता- तल-वर्ती+अलाबु-परिवर्तुल-स्तनी PNc_15.26 सलिल-आहति-त्रुटित-हार- परिगलित-मौक्तिक-भ्रमात् मुग्ध-युवतिस्+अपरा निदधे दॄशम् अब्जिनी-दल-पुट-उदबिन्दुषु PNc_15.27 धवल-उदरैस्+भय-वशेन तरल-वलितैस्+विलोचनैस्+ नील-नलिन-दल-दाम-दॄशां शफरैस्+समं सुचिरम् अप्सु बभ्रमे PNc_15.28 गलित-अङ्गदा गुरु-तरङ्ग- दलित-मणि-कर्ण-पूरकास्+ स्रस्त-कनक-वलयास्+सुदॄशस्+ श्लथ-बन्ध-रत्न-रशनास्+चकाशिरे PNc_15.29 अतिकम्पम् ऊर्मि-कुटिल-भ्रु बहल-नव-कुङ्कुम-अरुणम् स्त्रैण-कर-तल-निरस्तम् अभूत्+ उपजात-कोपम् इव जाह्नवी-जलम् PNc_15.30 अकरोत्+पदं पॄथु-नितम्ब- विलुलित-जल-आर्द्र-वेणिषु नीर-लव-शबल-गण्ड-तलासु+ अबलासु कुण्डलित-कार्मुकस्+स्मरस्+ PNc_15.31 च्युत-रत्न-भूषण-मरीचि- रचित-सुर-चाप-मण्डलम् केश-कुसुम-शबलम् शुशुभे सुदॄशाम् अनङ्ग-मद-दीपनं payas+[misnumbered 33] PNc_15.32 atha ताभिस्+एक-तपनीय- सरसिज-स-नाथ-पाणिभिस्+ श्रीभिस्+इव समुदतारि ततस्+ पुनरुक्त-चाटु-पटुभिस्+प्रियैस्+सह PNc_15.33 स-जल-अंशु-कान्ति-विशद-अङ्ग- जनित-निबिड-त्रपा-आकुलास्+ व्यक्त-नव-नख-पद-आभरणास्+ प्रिय-लोचनानि+aramayan mÌgÅ-dÌÓas+ PNc_15.34 atha tà गॄहीत-शरत्-इन्दु- धवल-सिचयास्+प्रसाधनाम् चक्रुस्+अधिवपुस्+अमर्त्य-सरित्- पुलिन-स्थली-कनक-वल्लि-धामसु PNc_15.35 तिलक-अङ्कितास्+प्रचुर-पुष्प- parimala-mucas+mÌgÅ-dÌÓas+ Ƭha-नव-ललित-पत्र-लता दधुस्+अङ्गज-उपवन-राजि-विभ्रमम् PNc_15.36 न चिरात्+अलङ्कॄति-विशेष- विहित-रुचयस्+अतिपेशलास्+ लक्ष्य-नव-नव-रसास्+ शुचयस्+ कवि-पुङ्गव-उक्तयस्+इव+अङ्गनास्+ बभुस्+ PNc_15.37 वहति स्म निर्मल-कपोल- लिखित-मॄगनाभि-patrakam kÃ+api nibhÌta-madhupa-आवलिमत् कल-धौत+कोक-नद-कान्तम् आननम् PNc_15.38 अधिकर्णम् उद्गत-मयूख- मरकत-मनोहर-उदरम् बालम् इव मदन-कल्पतरोस्+ दलम् एकया कनक-पत्रम् आददे PNc_15.39 धॄत-यावकाङ्कम् अपि कान्त- वदन-परिचुम्बन-उचिते राग-मधुर-रुचके निदधे दयिते च का चन चकोर-लोचना PNc_15.40 हरिण-अङ्क-सुन्दरम् अनेक- विशद-गुण-गुम्फित-आकॄतिम् हारम् अवहत्+अपरा न परं हॄदि कान्तम् अपि+असमबाण-दीपनम् PNc_15.41 इतरा पदाङ्कम् इव मत्त- मदन-करिणस्+अलिक-उदरे सान्द्र-मॄग-मदन-मषी-रचितं तिलकं कुरङ्ग-तिलक-आनना दधे PNc_15.42 हॄत-सुप्त-हेम-शत-पत्र- रुचि-मुकुलित-अङ्गुली-दले का चित्+इतर-कर-सङ्घटितं निदधे विलास-मणि-कङ्कणं करे PNc_15.43 उदितासु käci-गुण-मध्य- मरकत-मरीचि-सूचिषु व्यक्तिम् अलभत न रोमलता स्मर-दीप-कज्जल-शिखा मॄगी-दॄशाम् PNc_15.44 सरसागसा+इव रमणेन चरण-नलिना+अनुषङ्गिणा पुष्प-शर-तरलिता दधिरे मणि-नूपुरेण मॄग-लोचना रुचिम् PNc_15.45 दधतीभिस्+इन्दु-कर-जाल- शबल-तिमिर-ऊर्मि-विभ्रमम् Ƭha-धवल-कुसुमाभिस्+अलं कबरी-लताभिस्+अबलास्+चकाशिरे PNc_15.46 प्रिय-पाणि-पङ्कज-धॄतेषु सकल-शशि-बिम्ब-बन्धुषु वक्त्र-कमलम् अविलोल-दॄशस्+ मणि-दर्पणेषु dadÌÓus+purandhrayas+ PNc_15.47 प्रकटं दधत्+झटिति रागम् अलघुम् अथ वारुणीं प्रति कान्ति-निकरस्+इव तिग्म-रुचेस्+ वनिता-जनस्+अभिमुखतां समाददे PNc_15.48 उदियाय मान-तिमिर-औघ- विघटन-पटुस्+मनस्-अम्बरे बाल-कुवलय-दॄशां विशदे शनकैस्+मनोभुव-कुरङ्ग-lächanas+ PNc_15.49 अरुण-अङ्गुली-दल-निरुद्ध- नव-कनक-कोश-कर्णिकैस्+ सान्द्र-मधु-परिमलैस्+रुरुचे कर-पङ्कजैस्+अथ चकोर-चक्षुषाम् PNc_15.50 मणि-शुक्तिषु क्षणम् उपोढ- कुवलय-सुगन्धि-सीधुषु न्यस्यत्+असम-शर-यन्त्रम् इव [[श्लेष]] भ्रमति स्म भॄङ्ग-कुलम् उत्सुक-उत्सुकम् PNc_15.51 रुरुचे+अलि-मण्डलम् उदंशु- कमल-चषक-उपरि स्थितम् \var{kamala#\lem \em; kamaka# \ed} एकम् इव रतिपतेस्+उदितं तपनीय-दण्डम् असित-उष्ण-वारणम् PNc_15.52 विधॄता करे प्रियतमेन कतिपय-शिलीमुख-अन्विता चित्तम् अकॄत विवशं सुदॄशां कुसुम-इषु-कार्मुक-लता+इव वारुणी [[श्लेष]] PNc_15.53 अतिरागिणि प्रणयिणि+इव मधुनि परिचुम्बित-आनने व्यक्तिम् अलभत मदस्+हॄदये पुलकस्+कपोल-फलके च सुभ्रुवाम् PNc_15.54 प्रतिमा-गत-इन्दु-कर-जाल- धवलितम् इव श्रियं दधे पान-नमित-मुख-मुग्ध-वधू- विगलत्-विलास-हसित-छटं मधु PNc_15.55 मधु का+अपि पाटल-कपोल- तरल-कलधौत-कुण्डला लोल-निज-मुख-तुषार-कर- प्रतिबिम्ब-गर्भम् अभिक-अर्पितं पपौ PNc_15.56 अतिरक्तम् आयत-तरेण विलसत्-असित-उत्पल-श्रिया कामम् अपिबत्-अपर-इन्दु-मुखी चषकेण सीधु, नयनेन वल्लभम् PNc_15.57 अगमत्+त्रयस्य समम् एव परिमल-रस-ज्ञताम् अलिस्+ कल्प-विटपि-मधुनस्+प्रमदा+ मुख-मारुतस्य विकच-उत्पलस्य PNc_15.58 अधर-अग्र-चुम्बनम् अवाप्य कमल-दल-दीर्घ-चक्षुषाम् श्वास-तरलम् अजनिष्ट मुदा मुहुर-आत्त-लास्यम् इव कापिशायनम् PNc_15.59 मदम् आसवेन रमेण नख-पदम् इव+अर्पितं हॄदि न+अतिविशद-पद-बन्धमथो नवसाहसाङ्कचरितं जगुस्+स्त्रियस्+ PNc_15.60 मदिरा-अर्पित-अधर-दलेन युवतिस्+अमॄत-छटा-उपमा प्रेम-रस-मॄदुषु दीर्घ-दॄशां हॄदयेषु पल्लवयति स्म मन्मथम् PNc_15.61 दयिता-हिते युव-जनेन विलसत्-अतिपाटल-द्युतौ काम-सुहॄदि विहितस्+प्रणयस्+ प्रथमं मधुनि+अधर-पल्लवे ततस्+ PNc_15.62 अवधूत-मान-मधुपान- रस-रभसतस्+प्रसन्नताम् प्रापुस्+अतिपॄथुदॄशां सहसा हॄदयानि च+अच्छ-मणि-भाजनानि च PNc_15.63 दयिताम् अनङ्ग-मद-सूतिम् असित-नलिन-अवतंसकाम् सान्द्र-रुचि-युव-जनस्+मदिरां परिचुम्बति स्म न परं वधूम् अपि PNc_15.64 अनयन् सह+एव शिथिलत्वम् उभयम् उभयेन योषिताम् vrŬam अरुण-रुचिना मधुना मणि-käci-दाम च करेण कामिनस्+ PNc_15.65 सुदॄशां मदात्+अथ परिस्रुत्+ अरुणित-सित-उदरास्+करात् पेतुस्+अमर-सरितस्+पुलिने मणि-शुक्तयस्+प्रियतमे च दॄष्टयस्+ PNc_15.66 नव-पल्लव-अरुणम् उवाह धॄत-तरुण-वारुणीमदस्+ रागम् अथ शुचिनि गण्ड-तले नयन-उदरे च मदिरा-ईक्षना-जनस्+ PNc_15.67 अपरिस्फुट-उक्ति-ललितासु मद-मुकुल-दीर्घ-दॄष्टिषु तासु शबल-कुसुम-अंस-लसत्- कबरी-लतासु पदम् आदधे स्मरस्+ PNc_15.68 आपान-भूस्+अवसित-आसव-राग-दीर्घ- स-इन्दीवर-स्फटिक-शुक्ति-शता चकासे कौतूहलात्+मद-विलोल-वधू-विलास- व्यालोकन-उन्मिषित-वक्त्र-परम्परा+इव PNc_15.69 अविरल-मणि-दीप-उद्द्योत-दूर-अपसर्पत्- तिमिरम् अमर-सिन्धोस्+कूल-कच्छं प्रविश्य अथ सममसुनाथैस्+तास्+सलीलं निषेदुस्+ सरस-कनक-जम्बू-पल्लव-प्रस्तरेषु PNc_15.70 सान्द्र-उन्मीलत्-सौरभाणि+उद्वहन्त्यस्+ विद्युत्-लेख-पिङ्गलानि+अङ्कानि लक्ष्मीं हेम-अम्भोज-मालास्+ इव+आपुस्+ सारङ्ग-अक्ष्यस्+प्रेयसां कण्ठ-लग्नास्+ PNc_15.71 ततस्+विसूत्र-च्युत-हार-यष्टिस्+ शीर्ण-अङ्गदस्+भङ्गुर-कर्ण-पूरस्+ मदेन सद्यस्+मदिरा-ईक्षणानां रत-उत्सवस्+पल्लवितस्+बभूव PNc_15.72 नाना-अङ्ग-राग-शबले श्लथ-बन्ध-लोल- धम्मिल्ल-माल्य-कुसुम-प्रकर-अवकीर्णे पुष्प-इषु-तल्पे इव वक्षसि वल्लभानां निद्राम् अवापुस्+अथ तास्+सुरत-श्रमेण PNc_15.73 कन्दर्पस्य त्रिलोकी-हठ-विजय-महा-साहस-उत्साह-हेतुस्+ धुन्वन्+तत्-पक्ष्म-धूलि-व्यतिकर-कपिशस्+käcana-अम्भोरुहाणि तन्वानस्+तीर-rƬha-त्रिदश-तरु-लता-लास्यम् आलस्य-भाजां तासां संभोग-केलि-क्लम-भरम् अहरत्-जाह्नवी-वीचि-वातस्+ PNc_15.74 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये पाताल-गङ्गा-अवगाहनस्+ नाम+पञ्चदशस्+ सर्गस्+ ************************************************ षोडशस्+सर्गस्+ अत्र+अन्तरे नभस्-सिन्धु- पुलिनं प्राप पाटला दधती+अनङ्ग-लेखेन lächitaæ पाणि-पल्लवम् PNc_16.1 मणि-प्रग्रीवक-उद्गीर्ण- शुनासीर-शरासनम् अपश्यत्+गगन-उल्लेखि तत्र स्फटिक-वेश्म सा PNc_16.2 तत्-इन्द्रनील-द्वारे सा हेम-वेत्र-आकुले बभौ श्लिष्यन्ती स-तडित्-लेखे लेखा+इव+इन्दोस्+पयोमुचि PNc_16.3 रत्न-वातायन-स्थस्य तिष्ठन् पार्श्वे महीपतेस्+ द्वाः-स्थं किम् अपि पॄच्छन्तीं ताम् ऐक्षत रमाङ्गदस्+ PNc_16.4 अन्तस्+प्रवेशयाम् आस सस्+च ताम् आत्त-संभ्रमस्+ ययौ सा च विशांपत्युस्+ लोचन-अमॄत-वर्तिताम् PNc_16.5 सित-अश्म-हर्म्यम् उत्तुङ्गं झटिति+अधिरुरोह सा आनन्द-कन्दली-चित्तम् अत्यच्छं पार्थिवस्य च PNc_16.6 क्षिति-चुम्बित-हारं सा प्रणनाम महीभुजे रमाङ्गदं कर-ग्राह- सौहार्द्ये पात्रतां नयत् PNc_16.7 नॄपेण स्वयम् उक्ता+अपि इतस्+एहि+एहि+पाटले तत्-लीला-मणि-पर्यङ्क- सविधे निषसाद सा PNc_16.8 पाटला-वाक्यम् कॄत-sambhëaïà सा+अथ तेन+अवनि-मनोभुवा इति+अवोचत दन्त-अंशु- शबल-अधर-पल्लवा PNc_16.9 मुद्रित-स्मर-सौन्दर्य- वान्ता नेत्र-अमॄत-छटा इयं मूर्तिस्+महाराज कच्चित् कुशलिनी तव ? PNc_16.10 कथम् एतां प्रविष्टास्+त्वं भूमिम् अत्यन्त-दुर्गमाम् न कस्य विस्मयाय+इयं शक्तिस्+अत्यद्भुता तव PNc_16.11 देव विद्याधरस्+कस्+अपि शापात्+निर्मोचितस्+त्वया इति+अमन्दस्+प्रवादस्+अत्र तत्+कस्+अपि+असि नमस्+अस्तु ते PNc_16.12 अहो गुणेन राज-इन्द्र येन केन+अपि गॄह्यसे यत्+एवं क्लिश्यसे तस्यास्+ फणि-इन्द्र-दुहितुस्+कॄते PNc_16.13 नायकवाक्यम् अथ विद्रुम-ताम्र-ओष्ठ- लुठत्-दशन-दीधितिस्+ स्मित्वा वसुमती-नाथस्+ ताम् इति pratyabhëata PNc_16.14 कदाचित्+पाटले कच्चित्+ भुजङ्ग-पति-कन्यका स्मरति+अस्मान् सखी-स्वैर- सङ्कथासु+अन्तर-अन्तरा PNc_16.15 किम् अनङ्गवती वक्ति ब्रूते माल्यवती च किम् अपि+अस्ति+अहि-पुरे+अस्माकं किं-वदन्ती कियति+अपि PNc_16.16 फणि-राज-सुता-कर्णं कत्-चित् प्रापय्य मत्-वचस्+ विहितस्+ratnacƬena शुक-रूप-विपर्ययस्+ PNc_16.17 किम् आगता+असि किं च+एवं परिम्लाना+इव लक्ष्यसे निवेदय द्रुतं यत्+मे किम् अपि+आशङ्कते मनस्+ PNc_16.18 लेख-अर्पणम् इति पॄष्टवते तस्मै सान्द्र-प्रेम-अर्द्र-चेतसे कन्दर्प-दीपनं लेखम् अर्पयाम् आस पाटला PNc_16.19 तम् आत्तं वाचय+इति+उक्त्वा परमार-कुल-उद्वहस्+ रमाङ्गदस्य चिक्षेप सम्भ्रम-उत्तानिते करे PNc_16.20 तं हेम-कदली-पत्र- कस्तूरि-लिखित-अक्षरम् सस्+अवधार्य+अथ तस्य+अग्रे व्यक्त-वाक्+इति+अवाअचयत् PNc_16.21 शशिप्रभा-लेखस्- स्वस्ति स्थितस्य स्वस्-सिन्धु- तीरे फणि-पुर-स्थया इदं मध्यम-लोक-इन्दोस्+ माल्यवत्या निवेद्यते PNc_16.22 यदा+एव+अस्मत्-सखी विन्ध्ये त्वया राजन् व्ययुज्यत तदा+एव+इयं कुरङ्गी+इव विद्धा हॄदि मनोभुवा PNc_16.23 दॄष्टिस्+सर्वत्र राज-इन्दोस्+ सुधा-निष्यन्दिनी तव जाता शशिप्रभायां तु सा+एव हालाहल-छटा PNc_16.24 न विनोदयितुं शक्यम् एषा केन+अपि वस्तुना विना+ईश तव कर्पूर- शीतया सङ्गम-आशया PNc_16.25 त्वत्-दर्शन-उपकारिण्यास्+ करोति+एक-आवलीम् इव इयं पक्ष्म-अग्रवर्ति-अश्रु- पॄषत-छद्मना दॄशस्+ PNc_16.26 वक्ति व्यक्त-अश्रु-लेखेन निहितेन कर-उदरे इयम् Ã-पाण्डु-गण्डेन स्मर-ताप-मुख-इन्दुना PNc_16.27 शिरीषात्+अपि मॄदु-अङ्गी क्व+इयम् आयात-लोचना एष क्व च कुकूल-अग्नि- कर्कशस्+मदन-ज्वरस्+ PNc_16.28 न+इयं प्रवाल-शय्यायां न+अपि प्रालेय-वेश्मनि न च+इन्दु-मणि-पर्यङ्के सखी निर्वॄतिम् एति नस्+ PNc_16.29 निसर्ग-रक्तम् एतस्यास्+ सखी-जनम् इव+अधरम् नयन्ति किम् अपि म्लानिम् उष्णा निःश्वसित-ऊर्मयस्+ PNc_16.30 अरतित्वम् अवाप्य+अम्भस्- कणिका+इव विघूर्णते एषा कमलिनी-पत्र- शय्यायाम् आयत-ईक्षणा PNc_16.31 अस्यास्+स्मर-अग्नि-सन्तप्तं वपुस्+शशि-कला-मॄदु नीरन्ध्र-घर्म-सलिल- छलेन+इव विलीयते PNc_16.32 कॄशताम् अङ्गके gìham अस्यास्+कुसुम-कोमले आरोपयति पुष्पेषु मौर्वीम् इव शरासने PNc_16.33 धॄतया हॄदि बाला+इयं वितीर्ण-हरि-चन्दने निर्वाणम् एति भवतस्+ कथया न जल-अर्द्रया PNc_16.34 आकर्ण-कॄष्ट-कोदण्डस्- त्वां विना निशितैस्+शरैस्+ भिनत्ति+अङ्गम् अनङ्गस्+अस्यास्+ क्षितिस्+चेतसि का+अपि मे PNc_16.35 इयम् अत्यच्छ-हॄदये दधति+अतिसुवॄत्तताम् बाला माणिक्य-मुकुरे विमुखी संमुखी त्वयि PNc_16.36 एषा शिखा+इव दीपस्य मुग्धा दग्ध-दश-आश्रया स्मर-अनिल-परामर्शात्+ इतस्+च+इतस्+च वेपते PNc_16.37 इयम् इन्दु-द्युति-हरं युक्तम् अत्यायतैस्+गुणैस्+ मॄणाल-वलयं हस्ते वहति त्वां च चेतसि PNc_16.38 अनङ्ग-तापवती+अस्यास्+ निकाम-सरसं हॄदि सङ्कुचति+अब्जिनी-पत्रं न तु त्वत्-प्रेम-पल्लवस्+ PNc_16.39 क्रियते वलयेन+अस्यास्+ मणिबन्धे गतागतम् कार्श्य-अग्र-भूमिम् आप्तायास्+ त्वयि+अन्तःकरणेन च PNc_16.40 जायते पेशलम्+अपि प्रायस्+वस्तु+अन्यथा+आपदि प्राप्तस्+मॄणाल-हारस्+अपि यत्+अस्यास्+दाह-हेतुताम् PNc_16.41 निहितास्+सास्रमालीभिस्+ लवलीपाक-पाण्डुनी अस्या[÷] स्तन-तटे भारस्+ परं वानीर-पल्लवास्+ PNc_16.42 न चन्दनेन न+उशीर- वारिणा न जल-अर्द्रया न+अस्यास्+पुटकिनी-पत्रैस्+ शमम् एति स्मर-ज्वरस्+ PNc_16.43 किं च+अपरम् त्वम् एतस्यास्+ हॄदयस्य+अधिदेवता यतस्+त्वत्-मयम् एव+एषा विश्वं विश्वेश पश्यति PNc_16.44 RatnacƬÃ-उपनीतेन सन्देशेन तव+अधुना इयम् उच्छ्वसिता किम् चित्+ सुधा-गण्डूष-बन्धुना PNc_16.45 तावत्+आगच्छ वेगेन गॄहीत्वा हेम-पङ्कजम् अनङ्ग-विधुना यावत्+ इयं श्वसिति नस्+सखी PNc_16.46 नायकस्य प्रतिसन्देशस्- एवम् आकर्ण्य ललितं लेख-अर्थम् अथ पार्थिवस्+ उद्भिन्न-सान्द्र-पुलकस्- पाटलाम् इति+अवोचत PNc_16.47 यथा सखी वस्+किम् अपि प्रपन्ना विधुरां दशाम् तथा त्वम् अपि माम् एवं पाटले किं न पश्यसि ? PNc_16.48 तत्+गच्छ तां शशि-मुखीम् आश्वासयितुम् अर्हसि वयम् एते च हेम-अब्जम् आनेतुं प्रयतामहे PNc_16.49 तथा कार्यं न वन्ध्यस्+स्यात्+ यथा मम मनोरथस्- वक्तव्या माल्यवत्या+एवं मत्-गिरा वल्गु-वादिनि PNc_16.50 पाटला-प्रयाणम् आवॄत्ति-दत्त-सन्देशा- सा ततस्+पॄथिवीभुजा फणिराजेन्द्र-नगरीं त्वरितम् पाटला ययौ PNc_16.51 प्रस्थान-शंसी सहसा तस्या+अथ पॄथिवीपतेस्- प्रलय-अम्बुधर-ध्वान- धीरं दध्वान दुन्दुभिस्+ PNc_16.52 विद्याधर-स्त्री-पुरुष-वर्णनम् नदन्+उत्कम्पि-मनसां सस्+विद्याधर-योषिताम् निन्ये प्रिय-परिष्वङ्ग- श्लथताम् अथ दोस्-लतास्+ PNc_16.53 कथं चित्+प्राण-नाथस्य मुख-अधर-पल्लवम् बाला व्यघटयत् का चित् काचित्+उरसस्+च पयोधरौ PNc_16.54 शनैस्+बबन्ध जघने नख-अङ्कवति मेखलाम् का+अपि स्मित-मुखी कान्ते तिर्यक्-अर्पित-लोचना PNc_16.55 दॄष्टिं दास्यन्ति मे सख्यस्+ खण्डिते दन्त-वाससि किम् अत्र कॄत्यम् इति+अन्या किम् अपि व्याकुला+अभवत् PNc_16.56 का चित्+पर्यङ्कम् आलोक्य सालक्तक-पद-अङ्कितम् अन्योन्य-अर्पित-नेत्राभिस्- वयस्याभिस्+अहस्यत PNc_16.57 एका माणिक्य-कटकं कर-अग्र-च्युतम् आददे हॄदयं पुष्पचापेन मध्ये विद्धम् इव+आत्मनस्+ PNc_16.58 चुम्बन-क्लिष्ट-बिम्ब-ओष्ठं जागर-अरुण-लोचनम् मुख-अम्भोजं दॄशा+अन्योनं विलासिभिस्+अपीयत PNc_16.59 रत्नवतीं प्रति गमनम् सस्+अथ प्रववॄते गन्तुं विद्याधर-बल-अन्वितस्+ रथेन रथिनाम् अग्र्यस्+ पुरीं रत्नवतीम् प्रति PNc_16.60 ratnacƬa-समागमस्- ततस्+फणि-कुमारेन RatnacƬena सस्+अध्वनि समगंस्त जगत्-पूज्यस्+ पूषा दर्शस्+इव+इन्दुना [[आदर्शे?]] PNc_16.61 सस्+तस्य+उपयानीचक्रे दिक्-चक्र-स्खलित-ध्वनिम् अच्छिन्न-दान-निष्यन्दम् आत्मानम् इव वारणम् PNc_16.62 नॄपस्य दीपिका-कॄत्यं चक्रिरे तिमिर-च्छिदस्+ पुरस्+प्रसर्पत्-तत्-सैन्य- फणा-रत्न-अंशु-सूचयस्+ PNc_16.63 कियता+अपि+अथ कालेन सन्ततैस्+सस्+प्रयाणकैस्+ प्रपेदे कुसुम-आश्लेष- सुगन्धि-पवनं वनम् PNc_16.64 दूत-प्रस्थापनम् असुर-अधिपतिं साम्ना याचितुं हेम-पङ्कजम् स्थित्वा सस्+तत्र पुरतस्+ विससर्ज रमाङ्गदम् PNc_16.65 सस्+च त्रि-जगतस्+सारम् आदाय+एव विनिर्मिताम् उत्तुङ्ग-रत्न-प्रासादां प्राप रत्नवतीं पुरीम् PNc_16.66 रामा-अर्थ-बद्ध-कक्षेण प्रेषितस्+प्रभुणा+अविशत् परिखा-अर्णवम् उल्लङ्घ्य सस्+तां लङ्काम् इव+अङ्गदस्+ PNc_16.67 कस्+अयं कस्+अपि+अयम् अन्योन्यम् एवं पल्लवित-उक्तिभिस्+ कौतुक-स्तिमित-अक्षैस्+सस्+ पौरैस्+चिरम् अदॄश्यत PNc_16.68 स चन्द्र-नील-हर्म्येषु ददर्श+असुर-कन्यकास्- लोलास्+तमाल-श्यामेषु मेघेषु+इव शतह्रदास्+ PNc_16.69 निपीयमानस्+पौर-स्त्री- नेत्र-स्फटिक-शुक्तिभिस्+ वैरि-द्विप-घटा-सिंहस्+ सिंह-द्वारम् अवाप सस्+ PNc_16.70 असुरेन्द्रस्य दोस्-कण्डु- दुःस्थान-एक-भट-आकुलम् वीरस्+सस्+अविशत्+आस्थानम् अथ द्वाःस्थ-निवेदितस्+ PNc_16.71 असुरेन्द्र-वर्णनम्- आसीनम् अञ्जन-श्यामम् उच्चैस्+स्फटिक-विष्टरे हिमाचल-इन्द्र-शिखरे नवीनम् इव नीरदम् PNc_16.72 केयूर-पद्मराग-अंशु- मञ्जरी-जटिलौ+उभौ भुजौ बिभ्राणम् उज्ज्वाल- प्रताप-ज्वलनौ+इव PNc_16.73 उरसा रुद्ध-गीर्वाण- द्विप-इन्द्र-रद-कोटिना हार-वल्लीं दधत्+लोलां दोलाम् इव जय-श्रियस्+ PNc_16.74 दधानं दीप्ति-पर्यस्त- तिमिरौ मणि-कुण्डलौ बन्दीकॄतौ सह+एव+उभौ सूर्याचन्द्रमसौ+इव PNc_16.75 वीर-व्रतस्य+अलङ्कारम् अहङ्कारस्य जीवितम् जगताम् अङ्कुशं तत्र सस्+वज्राङ्कुशम् ऐक्षत PNc_16.76 तत्-निदेशितम् अध्यास्त सस्+हिरण्यमयम् आसनम् नाना-रत्न-अंशु-शबलं शॄङ्गं मेरोस्-इव+आर्यमा PNc_16.77 दूतम्+प्रति प्रश्नस्- कुर्वन्+मुखानि स्मेराणि दशन-ज्योत्स्नया दिशाम् विधाय सत्क्रियाम् एवम् असुरेन्द्रस् तम् अब्रवीत् PNc_16.78 अहो किम् अपि कल्याणम् आसन्न-फलम् अद्य नस्+ अन्यथा हि गॄहं सन्तस्+ किम् आयान्ति भवद्विधास्- PNc_16.79 यत्+आश्रमे वङ्कु-मुनेस्+ युवयोस्+वॄत्तम् अद्भुतम् तत्+कर्ण-अतिथितां नीतम् एत्य प्रणिधिभिस्+मम PNc_16.80 एतया सांप्रतं ब्रूहि युतस्+विद्याधरैस्+अयम् किम् आकङ्क्षति वस्+स्वामी फलं पाटाल-यात्रया PNc_16.81 नियुज्यन्ते नॄपेण+अर्थे न+अल्पीयसि भवत्-दॄशास्+ शेषस्+धॄतेस्+भुवस्+अन्यत्र व्यापारयति किं फणान् PNc_16.82 तत्+अत्र प्रहितस्+राज्ञा किम् अर्थम् असि कथ्यताम् अर्थिनां व्यर्थताम् एति न जातु प्रार्थना मम PNc_16.83 रमाङ्गद-उक्तिस्- मार्गैस्+इव+अयतैस्+वाचां शुचिभिस्-दशन-अंशुभिस्+ सीमन्तित-अधरस्+स्मित्वा तम् इति+ऊचे रमाङ्गदस्+ PNc_16.84 आसां सुधा-रस-अर्द्राणां शुद्धानाम् असुर-अधिप गिरां त्वम् एकस्+यत्+सत्यम् इन्दुस्+भासाम् इव+आकरस्+ PNc_16.85 कत्+चित्+त्वया+अयम् अज्ञायि देवस्+साहस-lächanas+ जगत्-प्रदीपम् अथवा कस्+न वेत्ति विरोचनम् PNc_16.86 फणि-राज-सुताम् एष परिणेतुं शशिप्रभाम् पथा+अनेन रथ-क्षुण्ण- रत्न-शैलेन गच्छति PNc_16.87 त्वत्-वापि-हेम-पद्मेन शुल्क-संस्था कॄता किल अस्यास्+पित्रा+इति देवेन तत्-अर्थं प्रहितास्+वयम् PNc_16.88 अनेन+इच्छसि चेत्+कर्तुं सख्यं साहस-लक्ष्मणा तत्+कार्तस्वर-राजीवम् आनीय स्वयम् अर्प्यताम् PNc_16.89 लुम्पन्ति त्वत्-मुख-च्छायां यावत्+न+अस्य चमू-रजस्+ कुरुष्व तावत्+आतिथ्यं हेम-अब्जेन महीभुजे PNc_16.90 किम् अन्यत्+``नार्थिनां मत्तस्+ विघटन्ते मनोरथास्-'' इति त्वया स्वम् एव+आशु प्रमाणीक्रियतां वचस्+ PNc_16.91 वज्राङ्कुश-वाक्यम् इति+उक्तवति सामर्ष- भट-दॄष्टे यशोभटे pratyabhëata सावज्ञं विहस्य+असुर-कुञ्जरस्+ PNc_16.92 अहो बत विदग्धस्+अपि धिङ् मुग्धस्+इव लक्ष्यसे विदुषा+अपि त्वया किं+चित्+ यत्+उक्तम् असमञ्जसम् PNc_16.93 यूयं क्व माणुषास्+पॄथ्वी- सङ्कट-स्वामि-अदुःस्थितास्+ सा च त्रिजगतां भर्तुस्+ उचिता क्व शशिप्रभा PNc_16.94 tÃdÌÇ-mat-अङ्कम् एव+अत्र स्त्री-रत्नम् अधिरोहति रमते हि हरस्य+एव मौलौ+इन्दु-कला-अङ्कुरस्+ PNc_16.95 यत्-यत्+अस्ति+इह पाताले रत्नं क्व चन किं चन भाजनं तस्य तस्य+अहम् एकस्+के यूयम् उच्यताम् ? PNc_16.96 सहते नॄपतौ नैव हेम-तामरसार्पणम् मम+एष शक्र-विजय- krŬÃ-दुर्ललितस्+भुजस्+ PNc_16.97 प्रभुस्+तव नय-ज्ञस्+अपि किम् अनर्थाय केवलम् दीर्घ-इन्दीवर-माला+इति विकर्षति+असित-उरगम् PNc_16.98 इतस्+एव निवर्तध्वं वर्तध्वं वचने मम अवटे किम् इति क्षेप्तुम् आत्मानं यूयम् उद्यतास्+ PNc_16.99 यावत्+एते न मुञ्चन्ति मर्यादाम् असुर-अब्धयस्+ तावत् दूर-अपसारेण स्वामिनं त्रातुम् अर्हथ PNc_16.100 नरेन्द्रं दुर्जिगीषातस्+ तत्+गच्छ विनिवारय त्वादॄशास्+किम् उपेक्षन्ते पतिम् उत्पथ-गामिनम् PNc_16.101 अथवा+अस्य+अस्ति शक्तिस्+चेत्+ किम् अद्य+अपि विलम्बते आयातु स्वयम् आदातुम् इतस्+käcana-पङ्कजम् PNc_16.102 किम् अन्यत्+जायताम् एष खड्ग-धारा-अतिथिस्+मम इति+उक्त्वा कोप-तरलं विरराम+असुर+ईश्वरस्+ PNc_16.103 रमाङ्गदस्य प्रतिवचनम् धैर्यं संवॄत-कोपस्+अथ स्मयमानस्+रमाङ्गदस्+ तम् इति+अमुक्त-पर्यङ्कस्- प्रतिवक्तुं प्रचक्रमे PNc_16.104 निर्वाण-वीर्य-वाते+अस्मिन् रसातल-बिल-उदरे अभुग्न-भुज-कण्डूतिस्+ अहो किम् अपि दॄप्यसे PNc_16.105 मन्ये तव+एतत्-नीरन्ध्रम् अज्ञात-स्व-पर-अन्तरे पाताल-चिर-संवासात्+ चित्ते परिणतं तमस्+ PNc_16.106 यां हरस्य+अष्टमीम् आहुस्+ मूर्तिम् आहुति-लेहिनीम् तत्-सूतिस्+प्राक्+अभूत्+भर्ता परमारस्+इति क्षितेस्+ PNc_16.107 कॄत-अवतारं तत्-वंशे वधाय विबुध-द्विषाम् किम् आदिदेवं कंसारिं धिङ् मर्त्यस्+इति मन्यसे [[सन्दानितकम्]] PNc_16.108 कमला+इव मुकुन्दस्य पार्वती+इव पिनाकिनस्+ फणि-कन्या+उचिता पत्नी सा मही-मीन-लक्ष्मणस्- PNc_16.109 तां हठेन+आत्मसात्कर्तुम् असुरेन्द्र न शक्यसे न रत्न-सूचिम् आक्रष्टुम् अयस्कान्तस्य योग्यता PNc_16.110 पदं पथि निधत्से+अत्र किम् अन्यायमलीयसे अपथे चरतां यान्ति दूरात्+दूरं विभूतयस्+ PNc_16.111 अनर्पणं महीपाले हेम-पङ्केरुहस्य यत् तव+अपरिघम् उत्प्रेक्षे तत्+एव द्वारम् आपदाम् PNc_16.112 राजेन्द्र-दीपके तस्मिन् समराङ्गण-वर्तिनि एते भटास् ते न चिरात्- आयास्यन्ति पतङ्गताम् PNc_16.113 तथा विधेहि न यथा त्वन्दतःपुर-योषिताम् कर-पल्लव-शय्यासु शेरते वदन-इन्दवस्+ PNc_16.114 प्रवॄत्त-पति-शोक-आर्त- पौर-स्त्री-परिदेवना इयम् उत्सन्न-सङ्गीता मा भूत्+रत्नवती पुरी PNc_16.115 देवस्य+अर्पित-हेम-अब्जस्+ तत्+एहि पत पादयोस्+ शिरस्+पुनन्तु ते कामं पुण्यास्+तत्-पाद-पांसवस्+ PNc_16.116 अथवा सुभटैस्+सार्धम् उत्तिष्ठ पुरतस्+भव समं विद्याधर-अनीकैस्+ अयम् आयाति भूपतिस्+ PNc_16.117 किम् अन्यत् समम् एतेन शिरस्-तामरसेन ते हेम-कोकनदं देवस्+ स्वयम् एव ग्रहीष्यति PNc_16.118 रमाङ्गद-आगमनम् तम् इति+उक्त्वा सभा-मध्यात्+ निर्जगाम रमाङ्गदस्+ निकटं च रणोत्कस्य जगाम जगतीपतेस्+ PNc_16.119 अथ वदति शनैस्+समेत्य तस्मिन्+ अमर-रिपोस्+वचनानि तानितानि असुर-पति-विनाश-कालरात्रिम्- भॄकुटीम् उवाह मुखेन मालव-इन्द्रस्- PNc_16.120 गत्वा विद्याधर-भट-चमू-चक्रवालैस्+सभं सस्+ क्ष्मापालस्+अथ व्यधित परितस्+तत्-पुरस्+रत्नवत्यास्+ येन व्यक्त-अमर-जय-महा-साहसस्य-असुराणां नाथस्य-आसीत्+नव-परिभव-श्यामला+वक्त्र-लक्ष्मीस्+ PNc_16.121 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये कनक-अरविन्द-प्रार्थनस्+नाम षोडशस्+सर्गस्+//16 ************************************************ सप्तदशस्+सर्गस्- युद्ध-वर्णनं अथ+अहि-विद्याधर-राज-सैन्यैस्- nipŬitÃyÃæ पुरि रत्नवत्याम् भटास्+स-कोपं भुज-दर्प-भाजस्- निर्जग्मुस्+आकॄष्ट-कॄपाण-पट्टास्+ PNc_17.1 अन्योन्य-सङ्घट्ट-वशेन तेषाम् उदञ्चितास्+käcana-कङ्कटेभ्यस्+ युग-अन्त-कालानल-बीज-शङ्कां न कस्य चक्रुस्+ शिखिनस्+स्फुल्लिङ्गास्+ PNc_17.2 भालेषु भीमा bhÌkuÂÅs+vahantas+ bhÌÇga-त्विषस्+च+असि-लतास्+करेषु खुर-अग्र-रुग्ण-अवनिभिस्+सरोषं निरीयुस्+अन्ये चतुरैस्+तुरङ्गैस्+ PNc_17.3 न्यभात्+अनीकं करिणां च सान्द्र- सिन्दूर-पूर-अरुण-गण्ड-भित्ति प्रत्यग्र+दावानल-lŬha-कोटि- कुल-अचल-इन्द्र-प्रचय-उपमेयम् PNc_17.4 पुरस्+रण-उत्सेक-भॄतां निरुद्धम् ओघेन विद्याधर-वाहिनीनाम् तत्+पुञ्जितं सैन्यम् अमर्त्य-शत्रोस्+ बभूव मूले मणि-तोरणस्य PNc_17.5 साटोपम् आरोपित-चाप-yëÂis+ निबद्ध-तूणीर-युगस्+गजस्थस्+ सस्+निर्जगाम+अथ महा-असुर-इन्द्रस्+ वेगात्+अहंकारस्+इव+आत्त-देहस्+ PNc_17.6 युग-अत्यय-अम्भोधर-नाद-धीरस्+ तस्य+उद्गतस्+सङ्गर-तूर्य-घोषस्- बद्ध-प्रतिश्रुन्ति नितान्त-भीमस्+ चकार पाताल-बिल-उदराणि PNc_17.7 सत्-पुष्कर-अनञ्जन-पुञ्ज-भासस् पथो जयस्य+अथ गजान् असींश् च व्यापारयन्ति स्म रयेण वीरास्+ तत्-प्रेरितास्+वैरि-वरूथिनीषु PNc_17.8 परस्पर-आपाति-कॄपाण-निर्यत्- ज्वाल-आवली-पल्लवित-अन्तरिक्षस्+ अभूत्+प्रवॄत्तस्+समरस्+महा-अहि- विद्याधर-इन्द्र-असुर-पुङ्गवानाम् PNc_17.9 वीरेषु धावत्सु चरत्सु+अमन्दं गजेषु वल्गत्सु तुरङ्गमेषु अकाल-कल्प-अत्यय-यश-अङ्कितानि चकम्पिरे सप्त रसातलान् PNc_17.10 प्रकाशयन्तस्+करण-प्रपन्न्चं सुर-अङ्गनाभिस्+स्पॄहया+ईक्ष्यमाणास्+ अत्यद्भुतं नॄत्तम् इव+आरभन्त भटास्-ra~a-प्राङ्गण-रङ्ग-मध्ये PNc_17.11 उत्प्लुत्य वेगात् पवमान-मार्गं विद्याधरैस्+दान-जलाविलानि पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्ण-असि-पत्र-क्रकचैस्+शिरांसि PNc_17.12 निपत्य कुम्भेषु महा-गजानां नीरन्ध्र-मुक्तेषु पटु क्वणन्तस्+ भान्ति स्म विद्याधर-पुङ्गवानां मुक्त-अट्टहासास्+इव खड्ग-पट्टास्- PNc_17.13 आवर्तताम् ऊर्मि-लतायमान- निस्त्रिंश-वल्ली-वलय-आकुलासु प्रपेदिरे पूर्व-सुर-उज्झितानि चक्राणि विद्याधर-वाहिनीषु PNc_17.14 फणा-आवलीषु+आपतित-उरगाणाम् अफल्गु-रत्न-उपल-कर्कशासु कॄपाण-धरा मसॄणीबभूव महा-सुराणां न तु सङ्गर-इच्छा PNc_17.15 अमान्ति पाताल-तले प्रसस्रुस्+ क्षितौ बिल-द्वार-विनिर्गतानि ज्या-शब्द-हॄष्ट-असुर-सिंह-नाद- तुरङ्गहेषा-गज-बॄंहितानि PNc_17.16 प्रधावत्-अश्वीय-खुर-आहतानाम् अभ्युद्गतस्+रत्न-भुवां परागस्+ गीर्वाण-चाप-च्छवि-lächitÃni कॄत्स्नानि चक्रे ककुभां मुखानि PNc_17.17 भट-अस्त्र-पूर्णैस्+परितस्+गजानां स्वदान-पङ्क-उपचितैस्+पद-अङ्कैस्+ भयङ्करा+अभूत्+ तरुण-अर्क-बिम्ब- सहस्र-कीर्णा+इव रण-अङ्गण-ऊर्वी PNc_17.18 लूनास्+समूलं सुभट-असि-पत्रैस्+ सहस्रशस्+शोणित-शीकर-अर्द्रास्+ उत्ताल-वैवस्वत-तालवॄन्त- विच्छित्ति-मूहुस्+करि-कर्ण-तालास्+ PNc_17.19 अन्योन्य-कॄत्तास्तरसा भटानां नव-आतप-आताम्र-नख-त्विषस्+अग्रे भुजास्+निपेतुस्+समम् ईक्षणेन समौलि-रत्नास्+इव पन्नग-इन्द्रास्- PNc_17.20 अङ्गात्+असि-प्रास-पॄषत्क-भिन्नात्- असॄक्-प्रवाहेषु भॄशं वहत्सु लीला-गलत्-गैरिक-निर्झराणां गजैस्+जगाहे कुल-पर्वतानाम् PNc_17.21 क्ष्मायां बभुस्-खड्ग-पॄथक्-कॄतानि सहस्रशस्+शस्त्र-भॄतां शिरांसि कालेन सङ्ग्राम-सरोन्तरालात्+ उत्खण्डितानि+इव सरोरुहाणि PNc_17.22 कबन्ध-कण्ठ-उच्छलत्-अस्रवन्तस्+ समीपम् एत्य+उपरि कङ्क-यूथम् मुहूर्तम् इद्धारुण-रत्न-दण्डम् अदॄश्यत च्छत्रम् इव+अन्तकस्य PNc_17.23 मुक्तैस्+समूहेन नभस्-चराणां कुम्भेषु चक्रैस्+करिणां पतद्भिस्+ अस्त-अचल-व्यायत-वप्र-पाति- पतङ्ग-bimba-anukÌtis+vitene PNc_17.24 patat-भटं निर्दलित-अश्व-वारं निकॄत्त-मत्त-इभ-करं क्षणेन व्यधायि विद्याधर-सैनिकैस्+तत् स-नाग-वीरैस्+असुरेन्द्र-सैन्यम् PNc_17.25 हंसैस्+इव स्मेर-तटास्-समन्तात् परिच्युतैस्+कुञ्जर-कर्ण-शङ्खैस्+ वोढुं प्रवॄत्ता भवत्-उत्तरङ्गा झटिति+अगाधा रुधिर-स्रवन्ती PNc_17.26 विद्याधर-व्याल-भट-अवलुप्त- धैर्येषु नश्यत्सु महा-असुरेषु विश्वाङ्कुशस्+नाम सुर-अरि-सूनुस्- अथो रथेन+अजिमहीं विवेश PNc_17.27 आकर्ण-कॄष्तात्+धनुषस्+पतद्भिस्+ बाल-indu-lekha-ÃkÌtibhis+pÌ«atkais+ अराति-सैन्ये रण-धीर-वीरान् भीरूनिवैकस्+विमुखीचकार PNc_17.28 तत्-वीर्य-निर्वासित-सौष्ठवानां विद्याधराणाम् अपतन् करेभ्यस्+ धार-अग्र-लग्न-द्विप-कुम्भ-मुक्तास्+ स-bëpa-लेशास्+इव खड्ग-लेखास्+ PNc_17.29 क्षणात्+वलन्ति स्म तदा हतानि बलानि विद्याधर-पन्नगानाम् सरित्-पयांसि+इव निशकर-अंशु- पूर-प्रवॄद्ध-अर्णव-pŬitÃni PNc_17.30 न शेकतुस् तस्य गतिं निरोद्धुं विद्याधर-इन्द्र-उरग-राज-पुत्रौ रत्नाकरस्य+इव महेन्द्र-सह्य- अवसह्य-वेगं प्रलय-उत्थितस्य PNc_17.31 दोस्-दण्ड-कण्डूतिम् अथ+अस्य हर्तुम् उद्भ्रूलतं भूपतिना नियुक्तस्+ जवात्+जगाम+अजिपथं रथेन रमाङ्गदस्-कुण्डलितस्+अग्र-चापस्+ PNc_17.32 तथा+उपलेभे समर-उन्मुखस्य नादेन वॄद्धिस्+शर-जन्मना+अस्य चक्रे पदं bëpa-कण-उत्करेण यथा कपोलेषु+असुर-अङ्गनानाम् PNc_17.33 दूरात् सुपर्वारिसुतं रथेन सस्+रंहसा संमुखम् आपतन्तम् रुरोध तं बाण-परंपराभिस्+ यशोभटस्+कर्णम् इव+इन्द्र-सूनुस् PNc_17.34 विश्वाङ्कुशस्+सत्-कवचे मुमोच वक्षःस्थले हैमम् अथ+अस्य बाणम् तटे+अञ्जन-श्याम-तनौ महा-अद्रेस्+ शातह्रदं ज्योतिस्+इव+अम्बु-वाहस्+ PNc_17.35 अलक्ष्य-संधान-विमोक्ष-पातान् यशोभटस्य+आत्त-रुषस्+अपि रोपान् मूर्च्छा-लुठत्-सारथिस्+आहत-अश्वस्+ रथस्+शशंस+असुर-नन्दनस्य PNc_17.36 विलास-käcÅm अथ कालरात्रेस्+ उद्यत्-क्रुधस्+पद्धतिम् अन्तकस्य मौर्वीं पॄषत्केण रमाङ्गदस्य चिच्छेद गीर्वाण-रिपोस्+तनूजस्+ PNc_17.37 सन्नाभि-बिम्बेन महाजि-लक्ष्म्यास्- वीर-श्रियस्+विभ्रम-नूपुरेण संरभ्य राहोस्+इव चक्रपाणिस्+ सस्+अपि+अस्य चक्रेण शिरस्+चकर्त PNc_17.38 ननर्त विद्याधर-सुन्दरीणां गणस्+नदन्-नूपुरम् अम्बरे+अथ मौलौ शर-क्षुण्ण-शिरस्त्र-रत्ने चिक्षेप च+अस्याम् अर-पुष्प-वॄष्टिम् PNc_17.39 दॄष्टे शिरसि+उत्फलिते स्व-सूनोस्+ दिङ्-मुल-लीनासु पताकिनीषु वज्राङ्कुशास्+संमुखम् आपपात पत्युस्+विशाम् अस्त-गिरेस्+इव+अर्कस्+ PNc_17.40 मद-अम्बु-वर्षी समरे+भिधावन् रेजे गजस्+तस्य स-हेम-कक्ष्यस्+ भिन्ने+अन्तराले पवमान-नुन्नस्+ तमाल-नीलस्-तडिता+इव मेघस्+ PNc_17.41 पत्युस्+प्रसाद-स्मित-रज्जु-कॄष्टास्+ भटास्+विवॄत्य+अस्य पुरस्+बभूवुस्+ स्व-जीवितान्याजिमुखे विहातुम् अत्युत्सुकास्+भङ्ग-मलीमसानि PNc_17.42 आरुह्य चन्द्रस्+खम् इव+अभिरामं नक्षत्र-माला-भरणं गज-इन्द्रम् देवस्+अपि तत्-वैरितमस्+नियन्तुम् अथ प्रतस्थे नवसाहसाङ्कस्+ PNc_17.43 एकत्र पार्श्वे शशिखण्ड-नामा विद्याधर-indras+nÌpates+बभूव अराति-सेना-नलिनी-वन-एक- शीतांशुस्+अन्यत्र यशोभटस्+च PNc_17.44 स्फुरत्-फण-छत्र-मणि-प्रतान- तेजस्-छटा-जर्जरित-अन्धकारस्+ अफल्गुस्+वीर्यस्+फण-भॄत्-कुमारस्+ अपि+अग्रे+अभवत्+तस्य सस्+ratnacƬas- PNc_17.45 विधूत-निस्त्रिंश-तरङ्गितानि स-बाण-चक्रीकॄत-कार्मुकानि हत-अवशेषाणि पुरस्+अस्य चेलुस्+ बलानि विद्याधर-पन्नगानाम् PNc_17.46 रक्त-आसव-क्षीब-स-हस्त-ताल- वेताल-ताल-उच्छलित-अट्टहासस्- महा-भटानाम् असुनिर्व्यपेक्षम् अन्योन्यम् आवर्तत संपरायस्+ PNc_17.47 चकाशिरे शस्त्र-भॄतां शिरःसु मिथस्+पतन्त्यस्+करवाल-वल्ल्यस्- मुक्तास्+स-लीलां त्रिदश-अङ्गनाभिस्+ मालास्+इव+इन्दीवर-पत्र-मय्यस्+ PNc_17.48 केषां चित्+ऊहुस्+कवचानि शोभां+ क्व चित्+क्व चित्+लोहित-पाटलानि खेलत्-जय-श्री-चरण-आरविन्द- लाक्षा-रसेन+इव नव-अङ्कितानि PNc_17.49 हॄदिप्रविष्टैस्+अविशुद्धिमद्भिस्+ अभूत्+व्यथा का+अपि शरैस्+परेषाम् दुरात्मनां साधु-गुणैस्+इव+अग्रे फलेन संयोगम् उपेयिवद्भिस्+ PNc_17.50 परस्पर-आपात-जुषाम् असीनां धारा-च्युतस्+संयति-चूर्ण-रेणुस्+ अवाप तापिच्छ-रुचिस्+जय-श्री- विलास-काल-अञ्जन-धूलि-लीलाम् PNc_17.51 पर्याय-जात-उभय-सैन्य-भङ्ग- कराल-कोलाहल-कातराणाम् सुर-अरि-विद्याधर-सुन्दरीणां दोला+इव शोक-प्रमादावभूताम् PNc_17.52 अथ+असुरेन्द्र-द्विरदेन वेगात्+ अभ्युत्थितेन+उद्गत-दान-धारम् मध्ये-रणम्+मध्यम-लोक-भर्तुस्+ जवान् मद-अन्धस्+ जघटे गजेन्द्रस्+ PNc_17.53 महा-इभयोस् तत्र शिखा-छलेन प्रतिप्रहारम्+ radajas+kÌ«Ãnus+ कोशेषु विदुत्-कपिशा मुहूर्तम्+ व्यधात्+इव+अष्टापद-पत्र-वल्लीस्+ PNc_17.54 मुहुस्+प्रजानाम् अधिपेन gìham आकॄष्यमाणस्य शरासनस्य द्विषद्वधारम्भ-विधौ गभीरस्+ क्रेङ्कार-हुङ्कारस्+इव+उच्चचार PNc_17.55 परिस्फुरत्-कुण्डल-घॄष्ट-पुङ्खास्+ तेन प्रयुक्तास् पॄथु-विक्रमेण प्रमॄष्ट-कान्ता-कुच-पत्रलेखे लेखारि-वक्षसि+अपतन्+पॄषत्कास्+ PNc_17.56 अराति-मुक्तेषु ततस् तनुत्रात्+ वह्नि-स्फुलिङ्गेषु समुल्लसत्सु मूर्तिस्+बभासे वसुधाधिपस्य निर्यत्-प्रताप-अग्नि-कण-छटा+इव PNc_17.57 हिरण्मयी पार्थिव-बाण-पङ्क्तिस्+ अत्युन्नते मूर्ध्नि महासुरस्य रेजे तराम् अञ्जन-पर्वतस्य लग्ना+इव तिग्मांशु-मयूख-माला PNc_17.58 अभ्युद्गता भर्तुस्+अराति-बाण- क्षुण्ण-इन्द्रनील-अङ्गद-रेणु-राजिस्+ अदॄश्यता+उद्दाम-भुज-आस्पदस्य पराक्रम-अग्नेस्+इव धूम-लेखा PNc_17.59 रमाङ्गदस्+अपि+उद्भ्रुकुटिस्+कॄत-अस्त्रम्+ वीरम्+द्विषस्+पार्श्व-गतम्+निहत्य शरैस्+अलावीत्+जय-वैजयन्तीम्+ ज्योत्स्ना-सितम्+कीर्तिम् इव+असुरस्य PNc_17.60 अधस्-स्थित-उड्डामर-वैरि-पत्ति- मुक्तेषु निर्लून-शरासन-ज्यस्+ चिक्षेप चक्राणि+अतिदीर्घ-बाहुस्+ सस्+कालरात्रेस्+इव कङ्कणानि PNc_17.61 उत्प्लुत्य हेलाहत-संमुख-अरिस्+ विद्याधर-इन्द्रस्+अपि+असिना चकर्त जगत्-जय-स्तम्भम् इव+उद्धुरस्य सुर-द्विषस्+käcana-केतु-दण्डम् PNc_17.62 सस्+ratnacƬas+अपि+तथा भुशुण्ड्या पिपेष वैरि-द्विष-कुम्भ-पीठम् सित-आतपत्रत्वम् उदञ्चत्+आप यथा+अस्य मुक्ताफल-धूलि-जालम् PNc_17.63 तुङ्गं दधत्-कर्कशताम् अभीकस्+ श्री-सिन्धुराज-द्विप-कुम्भ-युग्मम् पयोधर-द्वन्द्वम् इव+अजि-लक्ष्म्यास्+ चक्रे+अर्ध-चन्द्र-अङ्कितम् इन्द्रशत्रुस्+ PNc_17.64 परस्पर-आघट्टित-दन्त-कोटि- भ्रष्ट-अग्निवेश-भ्रमम् आदधन्ति रण-अजिरे लोहित-रञ्जितानि विरेजिरे कुञ्जर-मौक्तिकानि PNc_17.65 चिक्षेप पॄथी-तिलके सुरारिस्+ याम्+याम् इषुम्+कोप-कषायित-अक्षस्+ ताम्+ताम्+जय-आशाम् इव बाहु-शाली शरैस्+सस्+तस्य+अर्ध-पथे लुलोव PNc_17.66 तयोस्+तथा+इष्वास-प्रकर्ष- प्रत्युक्त-कर्ण-अर्जुनयोस्+जय-श्रीस्+ सुवेल-रत्नाकरयोस्+उदग्रा चकार वेला+इव गत-आगतानि PNc_17.67 पत्युस्+प्रजानाम् असुरेश्वरस्+अथ किरीट-माणिक्य-चयम्+जहार मणि-प्रसून-स्तबक-प्रतानम्+ कल्प-द्रुमस्य+इव युग-अन्त-वातस्- PNc_17.68 क्रोधात्+अथ+अर्ध-शश-lächana-स-उदरेण बाणेन वासव-रिपोस्+ नवसाहसाङ्कस्+ चिच्छेद रामस्+इव विश्रवसस्+सुतस्य पीन-अंस-लोल-मणि-कुण्डलम् उत्तमाङ्गम् PNc_17.69 आसन् मुखानि ककुभाम् अभितस्+अथ चित्र- वादित्र-नाद-लहरी-मुखर-उदराणि देवस्य च त्रिदिव-पुष्प-मयं पपात माल्यं शिरसि+असुर-वैरि-पुरन्ध्रि-मुक्तम् PNc_17.70 लक्ष्मी-पतेस्+पॄथु-भुज-द्वयम् आर्द्र-सान्द्र- ज्या-घात-lächitam alächita+विक्रमस्य अत्यादर-आगत-जित-ऊर्जित-वैरि-लक्ष्मी- पाद-अब्ज-यावक-निषक्तम् इव+आचकाशे PNc_17.71 तस्य+अग्रतस्+कनक-कुण्डल-tìyamÃna- गण्ड-स्थली-लुलित-कुङ्कुम-पत्र-लेखास्+ विद्याधर-उरग-कुरङ्ग-दॄशस्+प्रमोद- सान्द्र-उच्छल-ध्वनि जगुस्+जय-मङ्गलानि PNc_17.72 स्मित्वा यशोभट-कर-अर्पित-चाप-यष्टिस्+ उन्मुक्त-रत्न-कवचस्+खचर-ईश्वरेण उद्भिन्न-मौक्तिक-निभ-श्रम-वारि-बिन्दुस्+ देवस्+ममार्ज मुखम् अंशुक-पल्लवेन PNc_17.73 दत्त-अभय-उपनत-पौर-शत-अर्प्यमाण- रत्न-उपधाम् अथ सस्+रत्नवतीम्+प्रविश्य तम्+संयुग-स्फुट-परीक्षित-शौर्य-सारम्+ राज्ये रिपोस्+फणि-कुमारकम् अभ्यषिञ्चत् PNc_17.74 मूर्तम्+मनोरथम्+इव+उपवनात्+स-कन्दम्+ आदाय तत्+कनक-कोकनदम्+नरेन्द्रस्+ आदातुम् ईप्सित-महीन्द्र-सुता+इति रत्नम्+ अभ्युत्सुकस्+तत्+अनु भोगवतीम्+प्रतस्थे PNc_17.75 देवस्+साहसिकस्+अपि+अमन्द-मुरज-ध्वानानुमेय-उत्सवाम्+ उन्नम्रैस्+परितस्+महीम्+मणि-गॄहइस्+उत्तम्भयन्तीम् इव ताम् अत्युन्नत-रत्न-तोरण-शिखा-प्रेङ्खोल-मुक्ताफल- प्रालम्ब-उच्छलत्-अच्छ-कान्ति-निकर-स्मेराम्+अवापत्+पुरीम् PNc_17.76 इति श्री-मॄगाङ्कदत्त-सूनोस्+परिमल-अपर-नाम्नस्+पद्मगुप्तस्य कॄतौ नव-साहस-अङ्क-चरिते महा-काव्ये हेम-कमल-हरणस्+ नाम+सप्तदशस्+ सर्गस्+ ************************************************ अष्टादशस्+सर्गस्+ फणि-राज-दर्शनम् तं विष्टप-त्रितय-कण्टक-दॄष्ट-सारम् अभ्यागतं नॄपतिम् उद्गत-gìha-हर्षस्+ प्रत्युद्ययौ+अधिपतिस्+फणिनाम् अनर्घ- रत्न-अर्घ-पाणि-रशनैस्+अथ शङ्खपालस्+ PNc_18.1 पुर-प्रवेशस्+ आदाय सादर-फणि-ईश्वर-दत्तम् अर्घ्यम् अर्घ्यस्+सतां सस्+बहिस्+एव निवेश्य सैन्यम् देवस्+अविशत्+विनयवान् पुरम् अग्र-यायि- विद्याधर-अधिप-रमाङ्गद-ratnacƬas+ PNc_18.2 उत्सॄज्य गीतम् असमाप्य विलास-लास्यम् अङ्कात्+अपास्य सहसा मणि-वल्लकीं च अत्युन्मनास्+तत्-अवलोकन-कौतुकेन वातायनानि+अधिरुरोह पुरन्ध्रिलोकस्+ PNc_18.3 उत्क्षिप्य वेपथुमता कर-पल्लवेन वातायन-अग्र-मणि-मौक्तिक-लाजकानि स्मित्वा+एकया सस्+विलसन् मकर-अवचूल- लीला-लव-अञ्चित-विलोचनम् आलुलोके PNc_18.4 उद्यत्-विवॄत्त-कर-वेणिकया नॄप-इन्दौ तस्मिन् स्मर-उल्लसित-जॄम्भिकया कया चित् मुक्ता मुहुस्+विबुध-सिन्धु-कलिन्द-कन्या- किर्मीर-वारिल-हरी-सुहॄदस्+कट-अक्षास्+ PNc_18.5 वाचाल-रत्न-वलया स-विलासम् अस्मिन् निक्षिप्य का+अपि नव-मौक्तिक-लाज-मुष्टिम् तत्-tìita-अंस-तट-पार्थिव-दत्त-दॄष्टिस्+ दीर्घ-ईक्षणा किम् इव न त्रपया चकार PNc_18.6 वक्षस्+दधानम् अमराद्रि-शिला-विशालम् Ã-जानु-बाहुम् अवलोक्य नरेन्द्र-चन्द्रम् चित्त-उपनीत-परिरम्भ-सुख-अतिसान्द्रम् अन्या पयोधर-भरे पुलकं बभार PNc_18.7 आलोक्य दर्पण-तले प्रतिमा-आगतं तम् `आत्तस्+मया+एषस्-' इति का+अपि कॄत-उत्सवा+अभूत् मुग्धा गते+अथ पुरतस्+अत्र तदीय-बिम्बे शून्य-आत्म-दर्श-विधुर-इन्दु-मुखी बभूव PNc_18.8 इति+आपतन्+मदन-बाण-परम्पराणाम् उन्मीलित-अङ्ग-वलन-श्लथ-मेखलानाम् एणी-दॄशां विचरति स्म सस्+राजहंसस्- पार-उल्लसत्-नव-रस-ऊर्मिषु मानसेषु PNc_18.9 नायक-वर्णनम् सङ्गीत-वेश्मनि फणि-ईश्वर-चारणानां गीतेषु+अजस्रम् इह शुश्रुम यत्+यशांसि यातस्+सस्+एव नयन-अतिथिताम् अयं नस्+ पुण्यैस्+अहो बत नॄपस्+ नवसाहसाङ्कस्+ PNc_18.10 कान्ति-छटा-छुरित-दिक्-तटस्+एषस्+देवस्+ जीयात्-जगन्ति परमार-कुल-प्रदीपस्+ उन्मूल्य संप्रति सुर-अरितमस्+स-मूलं येन+अहि-विष्टप-तले विहितस्+प्रकाशस्+ PNc_18.11 हन्त+एष पन्नग-पतेस्+अतुल-प्रतिज्ञा- प्राक्-भार-सागर-समुत्तरण-एक-पोतस्+ उत्पाकम् एष च फलं फणि-राज-कन्या- चित्ते चिरं कॄत-पदस्य मनोरथस्य PNc_18.12 एतत्+यशोभट-करे कनक-अम्बुजं तत्+ लीला-अवतंसम् अचिरात्+विरचय्य येन प्रत्युप्त-कल्प-तरु-पल्लवम् एष पाणिम् आदास्यते नॄपतिस्+अद्य शशिप्रभायास्+ PNc_18.13 हाटकेश्वर-दर्शनम् सान्द्र-अनुराग-पिशुनास्+परशुस्+परेषाम् आकर्णयन्+इति सस्+पौर-जनस्य वाचस्+ श्री-हाटकेश्वरस्+इति प्रथितस्य तुङ्गम् अग्रे ददर्श मणि-मन्दिरम् इन्दु-मौलेस्+ कुलकम् PNc_18.14 तत्र प्रविश्य सकॄत-आनतिस्+आदिदेवम् आनर्च कल्प-विटपि-प्रभवैस्+प्रसूनैस्+ स्तोतुं कॄत-अञ्जल-पुटस्+कुटज-अवदात- दन्त-अंशु-पल्लवित-वाक्+उपचक्रमे च PNc_18.15 हाटकेश्वर-स्तुतिस्+ अन्तस्-जता-पिहित-सोम-सुरापगाय प्रच्छन्न-शर-शासन-लोचनाय तीव्र-व्रत-ग्लपित-शैल-सुता-स्वरूप- विज्ञान-नर्म-पटवे बटवे नमस्+ते PNc_18.16 अत्यादर-आनत-सुर-असुर-मौलि-रत्न- नाना-मरीचि-खचित-अङ्घ्रि-सरोरुहाय देह-अर्ध-वर्ति-गिरिजा-विहित-अभ्यसूय- सन्ध्या-प्रणाम-विषम-अञ्जलये नमस्+ते PNc_18.17 नीरन्ध्र-सिन्धु-जल-सिक्त-कपाल-मुक्त- रत्न-अङ्कुरस्य करणीं विधुरातनोति मौलौ सदा+एव भवतस्+भव-भेद-कर्तुस्+ निर्दग्ध-भास्कर-महाय नमस्+अस्तु तस्मै PNc_18.18 कन्दर्प-दर्प-शमनाय कॄतान्त-हर्त्रे कर्त्रे शुभस्य भुजग-अधिप-वेष्टनाय उर्वी-मरुत्-रवि-निशाकर-वह्नि-तोय- याज्याम्बर-उच्च-वपुषे सुपुषे नमस्+ते PNc_18.19 नीरन्ध्र-भूति-धवलाय गजेन्द्र-कॄत्ति- संवीत-देह-कवलीकॄत-पन्नगाय निर्दग्ध-दानव-कुलाय विपत्-क्षय-एक- कार्याय कारण-नुताय नमस्+अस्तु तुभ्यम् PNc_18.20 ते ते यम् एव किल वाक्-मय-सागरस्य पारं गतास्+प्रणवम् आत्म-विदस्+वदन्ति तस्मै समाहित-महर्षि-विनिद्र-हॄद्य- हॄत्-पुण्डरीक-विहित-स्थितये नमस्+ते PNc_18.21 उत्तंसित-इन्दु-शकलाय कपाल-जूट- सङ्घट्टित-ऊर्मि-मुखर-अम्बर-निर्झराय भस्म-अङ्ग-राग-शुचये विकच-उपवीत- व्याल-इन्दु-मौलि-मणि-दीधितये नमस्+ते PNc_18.22 न+अस्त्रम्+न भस्म न जटा न कपाल-दाम न+इन्दुस्+सिद्ध-तटिनी न फणीन्द्र-हारस्+ न+उक्षा+विषं न दयिता+अपि न यत्र रूपम्+ अव्यक्तम् ईश किल तत्+दधते नमस्+ते PNc_18.23 नाग-राज-गमनम्+ स्तुत्वा+इति+अवन्ति-पतिस्+इन्दु-कुल-अवतंसम्+ तत्-मन्दिरात्+सहचरैस्+सह निर्जगाम अन्तस्-निवेशित-हरित्-मणि-वेदि वल्गन्- नाग-अङ्गनम्+सस्+फणि-राज-गॄहम्+जगाम PNc_18.24 तत्र+अवतीर्य रथतस्+सस्+रमाङ्गद-आत्त- पाणिस्+समुच्छलित-मङ्गल-तूर्य-घोषे उन्निद्र-सान्द्र-कुसुम-प्रकर-अवकीर्ण- माणिक्य-कुट्टिम-तले मसॄणम् विवेश PNc_18.25 अन्योन्य-पल्लवित-तत्-विजय-प्रशंसस्+ प्राप्त-स्थितिस्+विकट-käcana-विष्टरेषु पद्म-छद-आयत-दॄशास्+ददॄशे+अथ तस्मिन्+ एकत्र तेन मिलितस्+फणिराज-लोकस्+ PNc_18.26 तत्-कॄतस्+सत्कारस्- तस्मिन्+गते नयन-गोचरम् उद्धॄतारौ बद्ध-अञ्जलिस्+झटिति पन्नग-राज-संसत् मन्दाकिनी+इव परितस्+हरिण-avacƬa- व्यालोक-कुड्मलित-käcana-पङ्कजा+अभूत् PNc_18.27 न्यञ्चत्-शिखा-आभरण-भासुर-पद्मराग- रोचि-छटा-घटित-तत्-फण-रत्न-कान्तिस्+ राजन्य-मौलि-मणि-चुम्बित-पाद-पीठस्+ तस्मै चकार सस्+महा-अभिजनस्+प्रणामम् PNc_18.28 प्रत्युप्त-रत्नम् अभितस्+प्रमदा-अवकीर्णम्+ मुक्त्वा चतुष्कम् उरग-इन्द्र-निदेशितं सस्+ अध्यास्त सादर-जरत्-फणि-कल्पित-आशीस्+ तत्-मध्य-वर्ति-कनक-आसनम् उन्नत-अंसस्+ PNc_18.29 वत्साम्+व्रजनाय मम+इति शनैस्+विसॄज्य नेपथ्य-नील-मणि-वेश्मनि ratnacƬam तत्र+आसन-द्वयम् अदापयत्+अस्य पार्श्वे विद्याधर-अधिप-यशोभटयोस्+फणि-इन्द्रस्+ PNc_18.30 स्वर्ण-आसने स्वयम् अथ+अच्छ-फण-आतपत्र- रत्न-प्रदीप-शत-जर्जरित-अन्धकारस्+ लोक-त्रय-एक-तिलकस्य सस्+न+अतिदूरे देवस्य दारित-महेन्द्र-रिपोस्+न्यषीदत् PNc_18.31 स्थित्वा+एकतस्+युवति-मङ्गल-गीतिम् atra ÓÌïvan sas+vindhya-तट-दॄष्ट-चरस्+कुरङ्गस्+ चित्रे निवेशितस्+इव+अथ यशोभटेन स्मित्वा स-विस्मयम् असूच्यत पार्थिवाय PNc_18.32 शशिप्रभा-दर्शनम्- अत्र+अन्तरे प्रमद-लोल-दॄशा नॄपेण दूरात्+अदर्शि फणि-राज-सुता+अभियान्ती तन्वी शिरीश-सुमनः-सुकुमार-मूर्तिस्+ देवस्य कार्मुक-लता+इव मनोभवस्य PNc_18.33 ज्योत्स्ना-सित-अम्बर-रुचि-स्नपित-आनन-इन्दुस्+ मात्रा+अचिर-उद्गत-यव-अङ्कुर-कर्ण-पूरम् मुक्त्वा+उज्ज्वलम्+ललित-कौतुक-कङ्कणम्+च वेषं विवाह-समय-उचितम् उद्वहन्ती PNc_18.34 सख्या कया+अपि लिखितम्+मदन-अनल-एक- धूम-आवली-वलय-संशयम् अर्पयन्तम् एकान्त-कान्तम् असित-आगरु-पत्रभङ्गम् आबिभ्रती लवलि-पाण्डु-तले कपोले PNc_18.35 आत्त-प्रसाधनम् अनङ्ग-विलास-वेश्म लीला-विधानम् अवधिस्+नयन-उत्सवस्य लावण्य-संवलितम् अङ्गकम् उद्वहन्ती शॄङ्गार-दुग्ध-जलधेस्+अधिदेवता+इव PNc_18.36 सा पाटला-विधुत-चामर-मारुता+ईषत्- व्यानर्तित-अलक-लता सहिता सखीभिस्+ न+अतिस्फुट-क्वणित-नूपुरम् आकुलानि किंचित्+विलम्ब्य दधती त्रपया पदानि PNc_18.37 नायिकया नायक-दर्शनम् उत्पक्ष्मणा निरुपम-उल्लसित-प्रमोद- विस्तार-लङ्घित-विलास-सरोरुहेण सान्द्र-स्मर-ज्वर-पिपासितया तया+अपि दूरात्+अपायि नयन-अञ्जलिना नर-इन्द्रस्+ PNc_18.38 माल्यवती-वाक्यम् vrŬÃ-अवनम्र-मुख-पद्मम् उपागतायां तस्यां पितुस्+कनक-विष्टर-भाग-भाजि माल्य-आदि-कल्पित-यथा-उचित-सत्क्रिया-अन्ते तं मालव-इन्द्रम् इति माल्यवती जगाद PNc_18.39 राजन्! मही-तल-मॄगाङ्ग! विलम्बसे किम्-? अद्य+अपि तूर्णम् अमुना स्व-भुज-अर्जितेन हेम-अम्बुजेन विरचय्य वतंसम् अस्यास्+ पूर्ण-प्रतिज्ञम् उरग-अधिपतिम्+विधेहि PNc_18.40 कमल-अवतंसस्- उक्ते तया+इति+अकॄत käcana-पुष्करम्+तत्+ यावत्+सस्+कर्ण-शिखरे फणि-राज-पुत्र्यास्+ तावत्+विहाय मॄग-रूपम् उदार-मूर्तिस्+ अग्रे बभूव पुरुषस्+अस्य स-हेम-वेत्रस्+ PNc_18.41 पुरुषम्+प्रति प्रश्नस्- कस्+त्वम्+मॄगस्+कथम् अभूस्+इति पार्थिवेन pÌ«Âas+sas+vismaya-samutsuka-मानसेन इति+अब्रवीत्+उरग-नेत्र-परम्पराभिस्+ आपीयमान-वपुस्+उक्तिम् अवन्ति-नाथम् PNc_18.42 प्रतीहारस्य वॄत्तान्तस्- कैलास-शैल-वसतेस्+गिरिश-उपरोधात्+ द्वार-प्रवेश-विनिषेध-कषायितेन शप्तस्+अस्मि कण्व-मुनिना+अयम् अहम्+पितुस्+ते श्रीहर्षदेव-नॄपतेस्+प्रतिहार-पालस् PNc_18.43 + राजा फणि-इन्द्र-दुहितुस्+कनक-अरविन्दम्+ कर्णे करिष्यति यदा नवसाहसाङ्कस्+ स्वं रूपम् आप्स्यसि तदा+इति समादिदेश शाप-अन्तम् एष विहित-अनुनयस्+महर्षिस्+ PNc_18.44 तत्+वास-वारि-विजय-उत्थम् इदम्+यशस्+ते गत्वा+एक-पिङ्गल-गिरेस्+अवतंसयामि उक्त्वा+इति दिव्य-कुसुमैस्+अवकीर्य मौलौ पाताल-मल्लम् अनिलस्य पथा जगाम PNc_18.45 विवाह-विधिस्- तूर्य-स्वनेषु विलसत्सु पठत्सु+अमन्दम्+ बन्दिषु+अनीयत फणि-इन्द्र-पुरोधसा च कोण-अवसक्त-जल-पूरित-रत्न-कुम्भाम्+ वेदिं तया सह सस्+मध्यम-लोकपालस्+ PNc_18.46 abhyudgata-arcis+anala-ujjhita-धूम-राजि- श्यामीभवत्+कनक-तामरस-अवतंसाम्+ तस्याम्+यथा-विधि सस्+मालव-पुष्पकेतुस्+ कन्याम् अहेस्+कुवलय-अश्वस्+इव उपयेमे PNc_18.47 आनीतया झटिति रूपम् अदॄष्ट-पूर्वम्+ अङ्गेन पुष्प-शर-भङ्गि-तरङ्गितेन भाति स्म शन्तनुस्+इव त्रि-दिव-स्रवन्त्या पाताल-चन्द्र-कलया सस्+तया समेत्य PNc_18.48 फणि-पति-वाक्यम्- निर्गच्छत्-अच्छ-रुचि-निर्भरम् अंशुकेन संछादितम्+किम् अपि पाणि-तले दधानस्+ ऊचे तम् इति+अधिपतिस्+फणिनाम् उदञ्चत्- दन्त-अंशु-शारित-रद-छद-रत्न-कान्तिस्+ PNc_18.49 यत्+दीयते तव न तादॄशम् अस्ति किंचित्+ गेहे मम+अत्र नॄपते नवसाहसाङ्क ! कोश-प्रतिष्ठित-निधान-शतम्+यतस्+त्वाम्+ ऐश्वर्य-निर्जित-पुरन्दरम् आमनन्ति PNc_18.50 तत्+स्फाटिकम्+स्वम् इव शुद्धम् इदम्+गॄहाण त्वष्टॄ-प्रयत्न-घटितम्+शिव-लिङ्गम् एकम् आकारम् अर्ध-वनिता-वपुषस्+पुरारेस्+ yasya+antare sukÌtinas+hi vilokayanti PNc_18.51 व्यासस्+पुरा किल पुराण-मुनेस्+प्रपेदे तस्मात्+किल+आदि-कवि-पाणि-तलम्+जगाम लेभे ततस्+अपि भगवान्+कपिलस्+महर्षिस्+ स-अनुग्रहेण मम च+इदम् अदायि तेन PNc_18.52 शिव-लिङ्ग-अर्पणम्- उक्त्वा+इति+अनर्घम् अतिपावनम् अर्पितम्+तत्+ अन्तः-स्फुट-एक-शिव-रूपम् अहि-ईश्वरेण पूर्ण-इन्दु-कान्ति सहसा निगॄहीत-शत्रुस्+ जग्राह पिण्डितम् इव स्व-यशस्+नर-इन्द्रस्+ PNc_18.53 तत्र+अथ दिक्-तट-परिस्खलित-प्रवॄत्त- सीमन्तिनी-चटुल-नूपुर-käcinÃdas+ कस्+अपि+उच्छलत्-पटह-वंश-हुड्डुक्क-शङ्ख- वीणा-मॄदङ्ग-मुरज-ध्वनिस्+उत्सवस्+अभूत् PNc_18.54 स्व-नगरीम्+प्रति प्रस्थापनम्-/व्रज्य> वॄत्ते वधूम् अथ विवाह-महा-उत्सवे ताम्+ आदाय निष्प्रतिम-पौरुष-वैजयन्तीम्+ अन्वागत-आदर-निवर्तित-पन्नग-इन्द्रस्+ पर्युत्सुकस्+स्व-नगरीम्+sas+nÌpas+pratasthe PNc_18.55 गत्वा+अथ दूरम् अहि-विष्टपतस्+स-हेलम्+ अंशस्+पुराण-पुरुषस्य सस्+निर्जगाम शिप्र-अर्पितेन सहसा पुरतस्+प्रभाव- सीमन्तित-अम्बु-पटलेन पथा स-सैन्यस्+ PNc_18.56 तस्यास्+स्व-हस्त-मुनि-संहति-कल्पित-अर्घस्+ सिन्धोस्+तटे सस्+पदम् एक-पदे चकार शॄङ्गे तदा च भगवान् अरविन्द-बन्धुस्+ बन्धूक-पाटल-रुचिस्+कनक-अचलस्य PNc_18.57 उज्जयिनी-प्रवेशस्- बाल-आतप-छुरित-हर्म्य-विटङ्क-वर्ति- पारावत-अतिमधुर-ध्वनित-छलेन sambhëaïam+विदधतीम् इव पौर-मुक्त- pu«päjalis+सस्+पुरम् उज्जयिनीम्+विवेश PNc_18.58 कान्ता-यशोभट-युतम्+कॄशताम् अवाप्तास्+ तत्-चिन्तया+एव सचिवास्+तम् अथ प्रणेमुस्+ काकुत्-स्थम् आहत-सुरारिम् इव+अनुयान्तम्+ सौमित्रिणा जनक-राज-तनूजया च PNc_18.59 महाकालेश्वर-दर्शनम्- आनन्द-bëpa-सलिल-अर्द्र-दॄशस्+अर्ध-मार्गे sambhëya तान् स्मित-मुखस्+सह तैस्+जगाम विद्याधर-उरग-कर-आहत-हेम-घण्टा- टाङ्कार-हारि भवनम्+त्रिपुरान्तकस्य PNc_18.60 तस्मिन्+चर-अचर-गुरोस्+हरिण-अवचूल- cƬÃmaïes+अपचितिम्+विधिवत्+विधाय साकम्+फणि-इन्द्र-सुतया+अम्बर-रोधि-कम्बु- तूर्य-स्वन-ऊर्मि सस्+च राज-कुलम्+विवेश PNc_18.61 धारा-गमनम् तत्र+अर्णव-ध्वनि-घन-उत्सव-तूर्य-घोषे स्थित्वा दिनानि katicit+sas+nara+indra-candras+ याति स्म भूषित-कुलस्+कुल-राजधानीम्+ धाराम् अमात्य-कथितामॄगया+इतिवॄत्तस्+ PNc_18.62 उद्घाटितेषु+अथ विलोकन-कौतुकेन वातायनेषु परितस्+पुर-सुन्दरीभिस्+ तस्मिन्+चिरात्+विशति जीवस्+इव+ईश्वरे सा प्रोन्मीलित-ऊरु-नयना+इव पुरी बभूव PNc_18.63 शिव-लिङ्ग-प्रतिष्ठा तत्+साधु+अकारयत्+अथ+अधिगत-प्रतिष्ठम्+ तत्र+अच्छ-रत्न-शिव-लिङ्गम् अनर्घ-शीलस्+ तस्य प्रभाव-घटितैस्+व्यधुस्+अर्हणाम्+च विद्याधरास्+विकच-कल्पतरु-प्रसूनैस्+ PNc_18.64 अनुयायि-प्रस्थानम्- कॄत्वा यथा-उचितम्+अकॄत्रिमम् उत्सव-अन्ते सत्कारम् आयतन-निश्लथ-मौलि-रत्नौ दत्त-अङ्क-पाणिस्+उभयोस्+प्रजिघाय सस्+अथ विद्याधर-अधिप-फणि-इन्द्र-सूतौ स्व-देशम् PNc_18.65 एकस्+तयोस्+अगमत्+अम्बर-गामि-सैन्य- सीमन्तित-अभ्र-पटलस्+शशि-कान्त-शैलम् अन्यस्+अपि+अगाध-जल-मालव-जह्नु-कन्या- विश्राणित-ऊरु-सरणिस्+निज-राजधानीम्+ PNc_18.66 शशिप्रभा-सखी-गमनम्- मा+अभूस्+कदा+अपि विमुखी रमेण यत्+अस्य छन्द-अनुवॄत्ति-रति-संवननम्+मदस्य उक्त्वा+इति ताम् अहि-सुताम् अगमन् गॄहाणि गन्धर्व-किन्नर-महा-उरग-सिद्ध-कन्यास्+ PNc_18.67 साम्राज्य-लक्ष्मी-स्वीकारस्- नील-छत्र-अवतंसा भुजग-पति-सुता-पाण्डु-गण्ड-स्थल-अन्तः- कस्तूरी-पङ्क-पत्र-व्यतिकर-शबल-व्यायत-अंसे सलीलम् देवेन+अथ स्व-मन्त्रि-प्रवर-चिर-धॄता साहसाङ्केन दीर्घे रोहत्-ज्या-घात-रेखे पुनस्+अपि निदधे दोष्णि साम्राज्य-लक्ष्मीस्+ PNc_18.68 अथ ग्रन्थ-प्रशस्तिस्+ श्रीमत्-कवि-प्रिय-सुहॄत्-छलत्-अङ्क-राम- राज-इन्दु-भक्ति-अधिगत-प्रतिभा-विशेषस्- एतत्+विनिद्र-कुसुमद-द्युति पद्मगुप्तस्+ श्री-सिन्धुराज-नॄपतेस्+चरितं बबन्ध PNc_Gp.1 लक्ष्मी-लता-नव-वसन्त मही-तल-इन्द्र विद्या-विलास-मणि-दर्पण सिन्धुराज एतत्+मया घटितम् उज्ज्वल-कान्ति काव्य- माणिक्य-कुण्डलम् इह श्रवणे विदेहि PNc_Gp.2 न्यस्तानि यानि मयि सूक्ति-सुधा-पॄषन्ति देवेन तेन कति चित् कवि-बान्धवेन चन्द्र-आतप-स्नपित-मौक्तिक-सोदराणां तेषाम् इदं विलसितं नवसाहसाङ्क PNc_Gp.3 यत्+चापलं किम् अपि मन्ध-धिया मया+एवम् आसूत्रितं नरपते नवसाहसाङ्क आज्ञा+एव हेतुस्+इह ते शयनीकॄत-उग्र- राजन्य-मौलि-कुसुमास्+न कवित्व-दर्पस्- PNc_Gp.4 इति नवसाहसाङ्क-चरितं संपूर्णम्