Padmagupta (alias Parimala): Navasahasankacarita Based on the edition by Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) Input by Somadeva Vasudeva, 2001 TEXT IN PAUSA + indicates sentence - indicates word sandhi ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Padmagupta (alias Parimala): Navasāhasāīkacarita ************************************************ prathamas+sargas+ avyāt sas+vas+yasya+nisarga-vakras+ spé÷ati+adhijya-smara-cāpa-lãlām jaņā-pinaddha-uraga-rāja-ratna- marãci-lãķha-ubhaya-koņis+indus+ PNc_1.1 jaņā-ahi-ratna-dyuti-pāņalas+avyāt sas+vas+÷a÷ã ÷aīkara-mauli-ratnam ÷rutau+a÷oka-aīkura-kautukena yam+kartum+icchati+acala-indra-kanyā PNc_1.2 kumbha-sthalã rakųatu vas+vikãrõa- sindåra-reõus+dvirada-ānanasya pra÷āntaye vighna-tamas-chaņānām+ niųņhyåta-bāla-ātapa-pallavā+iva PNc_1.3 cakųus+tat+unmeųi sadā mukhe vas- sārasvataü ÷ā÷vatam+āvis+astu pa÷yanti yena-avahitās+kavi-indrās+ triviųņapa-abhyantara-varti vastu PNc_1.4 prācãnakavivarõanam tattva-spé÷as+te kavayas+purāõās+ ÷rã-bhartémeõņha-pramukhās+jayanti / nistéü÷a-dhārā-sadé÷ena yeųāü vaidarbha-mārgeõa giras+pravéttās+ PNc_1.5 pårõa-indu-bimbāt+api sundarāõi teųām adåre puratas+ya÷āüsi/ ye bhartémeõņha-ādi-kavi-indra-såkti- vyakta-upadiųņena pathā prayānti PNc_1.6 Sarasvatã-kalpalatā-eka-kandaü vandāmahe vākpatirāja-devam / yasya prasādāt+vayam api+ananya- kavi-indra-cãrõe pathi sa¤carāmas+ PNc_1.7 divaü yiyāsus+mama vāci mudrām adatta yāü vākpatirāja-devas+/ tasya+anujanmā kavi-bāndhavasya bhinatti tāü saüprati sindhurājas+ PNc_1.8 kaveū ÷ālãnatādi na+ete kavi-indrās+kati kāvya-bandhe tat+eųa rāj¤ā kim ahaü niyuktas+/ kiü vāluka-aparvatake dharā+iyam āropyate satsu kula-acaleųu PNc_1.9 aho mahat-sāhasam etad eva yad varõaõãyas+nava-sāhasa-aīkaū / dåre pariccheda-kathā hi satyam etat-guõānām udadher apāü ca PNc_1.10 bhaktyā+athavā+asya+eva mama prabandhe såkųmaū+ayam unmãlati ÷akti-le÷as+ ullaīghitas+yat kapinā payodhis+ sevā-anubhavas+sa raghu-udvahasya PNc_1.11 sa-matsare cetasi durjanānāü na jātu-cit såkti-guõas+guõāya nisarga-kéųõa-indra-vadhå-kapole nirarthakas+kuīkuma-pattra-bhaīgas+ PNc_1.12 kim anyat+asyās+caritais+népasya muktāvadātais+kéta-maõķanāyās+ madãya-såktes+mukulãbhavantu svabhāva-÷uddhāni satāü manāüsi PNc_1.13 namas+astu sāhitya-rasāya tasmai niųiktam antas+péųatā+api yasya suvarõatāü vaktram upaiti sadhos+ durvarõatāü yāti ca durjanasya PNc_1.14 ÷rã-sāhasa-aīka-ujjvala-kãrti-garbhās+ mama+athavā kaü na haranti vācas+ kasya+atra lobhāya na ÷uktayas tās+ muktās+hi yāsām udare sphuranti PNc_1.15 pratij¤ā etāni+avanti-ã÷vara-pārijāta- jātāni tārā-pati-pāõķurāõi samprati+ahaü pa÷yata! dig-vadhånāü ya÷as-prasånāni+avataüsayāmi PNc_1.16 atha ujjayinãvarõanam asti kųitau+ujjayinã+iti nāmnā purã vihāyasi+amarāvatã+iva babandha yasyāü padam indra-kalpas+ ÷rã-vikramādityas+iti kųiti-ã÷as+ PNc_1.17 ā-ma¤ju-gu¤jat-kalahaüsa-paīkti- vikasvara-ambhoja-rajas-pi÷aīgā ābhāti yasyās+parikhā nitambe sa-÷abda-jambå-nada-mekhalā+iva PNc_1.18 prākāra-vapra-cchalatas+÷arãram āvartya lãlā-÷ayanaü murāres+ yatra+antara-sthāyi-nidhāna-rakųāü vidhātum unmagnas+iva+uraga-indras+ PNc_1.19 pade pade sāndra-sudhā-ujjvalāni géhāõi yā nāka-sadāü bibharti abhyudgatāni-iva phaõi-indra-lokam āpårya tat-bhåmi-bhétāü ya÷āüsi PNc_1.20 hima-cchaņā-hāribhis+aü÷u-jālais+ prālambi-muktāphala-jālakāni vilāsinã-vibhrama-mandirāõi yasyāü hasanti+iva parasparasya PNc_1.21 géhāõi yasyāü sa-vara-aīganāni vara-aīganās+råpa-puraskéta-aīgyaū råpaü samunmãlita-sat-vilāsam astraü vilāsāū kusumāyudhasya //\testim{\cit kāvyaprakā÷a 10.131a} PNc_1.22 yatra+ānanais+eõā-dé÷ām abhikhyāü sita-a÷ma-vāta-āyana-paīktis+eti ambhas-ruhais+ujjvala-hema-këptais+ ākā÷a-gaīgā-jala-veõikā+iva PNc_1.23 vidhåyamānāū pavanena yasyāü nãla-a÷ma-ve÷ma-aruõa-vaijayantyas+ bhinna-a¤jana-÷yāma-ghana-udgatānāü taķit-latānāü dyutim āvahanti PNc_1.24 udeti kāntā-maõi-mekhalānāü géhe géhe yatra muhur ninādaū āyāti yas+anaīga-jaya-dvipasya mada-avatāra-utsava-ķiõķimatvam PNc_1.25 mukha-indubhis+paura-vilāsinãnāü kapola-kāntyā kéta-saüvibhāgas+ na yāti kār÷yaü bahule+api yatra vātāyana-āsanna-taras+÷a÷a-aīkaū PNc_1.26 na pakųa-pātena vadāmi satyam uųassu yasyāü bhavana-aīganebhyas+ sammarjanãbhis+paratas+kriyante visåtrita-eka-āvali-mauktikāni PNc_1.27 yasyām asaīkųipta-dé÷āü stana-aīke kastårikā-pattra-latā cakāsti ÷ara-āsana-ābhyāsa-vidhau samāpte muktā+iva godhā makara-dhvajena PNc_1.28 vilāsinã-sadma-lasat-patākā- paņa-a¤cale kā¤cana-kiīkiõãnām nirantarais+yā raõitais+ajasram āj¤ām iva+udghoųayati smarasya PNc_1.29 pratikųaõaü yā galita-aü÷ukānām anaīga-lãlā-kalaha-utsaveųu an-alpa-kéųõa-āguru-dhåma-bhaīgyā vāma-bhruvām arpayati+iva vāsas+ PNc_1.30 yatra+aųņamã-candram upeyivāüsam ālambya saudheųu+ a-samagra-kāntim ke÷a-āhétais+ ketaka-garbha-barhais+ āpårayanti+ardham arāla-ke÷yas+ PNc_1.31 lãlā-kaņa-akųe madirā-ãkųaõānāü sammohana-astra-sphuritaü nive÷ya Ratyā saha kéãķati puųpa-dhanvā yasyām a÷oka-druma-vãthikāsu PNc_1.32 jāne jagan-mohana-kautukena vidhāya kåja-āmiųam+ anya-puųņaiū ahas-ni÷aü cåta-vaneųu yasyām adhãyate mānmatham astra-vedam PNc_1.33 dik-cakra-saücāri-marãci-daõķa= cchalena cāmãkara-toraõānām avaimi dik-pāla-purãs+vijitya yā hema-vetra-grahaõe niyuīkte PNc_1.34 ullāsiųu svarõa-gava-akųa-paīktes+ yā ra÷mi-daõķeųu vighårõamānais+ bhāti+agra-vedi-sphaņika-aü÷u-jālais+ dodhåyamāna-ujjvala-cāmarā+iva PNc_1.35 yasyāü géha-prāīgana-padma-rāga- ra÷mi-cchaņā-pāņalam antarikųam āliīgitaü kiü÷uka-÷oõa-bhāsā sandhyā-ātapena+iva sadā vibhāti PNc_1.36 avāpya yasyāü géha-dãrghika-accha- vaiķårya-sopāna-mayåkha-sakhyam hārãta-÷aīkāü kalahaüsa-÷āvā vāma-bhruvāü pratyaham arpayanti PNc_1.37 nikāmam acchaiū pramadā-kapolais+ yatra+indu-bimba-ākétibhis+kriyante sva-vaktra-saundarya-vilokaneųu vilāsino darpaõa-nirvyapekųās+ PNc_1.38 parāīmukhãnām api ratna-bhittau prasādavat tat-vadanaü vilokya yasyāü yuvānas+hariõa-ãkųaõānām alãka-kopaü sahasā vidanti PNc_1.39 kurvanti yasyāü kusuma-iųu-keli- ÷rama-unmiųat-sveda-lavās+taruõyas+ kapola-kāla-āguru-pattra-vallã- kalmāųam ambhas+géha-dãrghikāsu PNc_1.40 yasyāü samunmãlati sundarãõāü sā kā+api saubhāgya-vi÷eųa-lakųmãs+ vilāsa-muktā-guõa-vad yat+āsāü sadā priyas+tiųņhati kaõņha-lagnas+ PNc_1.41 avaimi gãtena héte kuraīge purandhribhis+saudha-tala-sthitābhis+ ÷yāmāsu yasyāü labhate tat-accha= kapola-bimba-anukétiü mégāīkas+ PNc_1.42 durgā+iti sarvatra gatā prasiddhiü naga-indra-kanyā+iva sa-nãla-kaõņhā yā lagna-kā¤cã-viųayeõa kāntiü siühāsanena+atitarāü bibharti PNc_1.43 véntāt+apāstais+marutā vikãrõais+ sugandhibhis+tãra-taru-prasånais+ ÷iprā-sarit+kåla-tamāla-nãlā vibhāti yasyās+kabarã-latā+iva PNc_1.44 dhåmena yā na-eka-mukha-ugatena saüveųņyamāõā paritas+cakāsti mat-ātta-ratnā+iti sa-matsareõa kéta-uparodhā+iva mahā-arõaveõa PNc_1.45 vilaīghayanti ÷ruti-vartma yasyāü lãlāvatãnāü nayana-utpalāni bibharti yasyām api vakrimāõam eko mahā-kāla-jaņā-ardha-candraū PNc_1.46 dhvaja-agra-lagnena vilambatā kham aneka-ratna-aü÷u-kadambakena yasyāü sa caõķã-pati-maõķapas+api bibharti māyåram iva+ātapattram PNc_1.47 purā kila brahma-kamaõķalos+yat āpåritaü puõyatamābhis+adbhis+ dhatte+atra yā tat tripura-antakasya taķāgam ādar÷am iva+aīkade÷e PNc_1.48 yasyām aneka-amara-ve÷ma-rājis+ maõi-dhvaja-agra-ucchalitais+mayåkhais+ likhati+amartya-pramadā-kuceųu vicitra-varõās+iva patra-lekhās+ PNc_1.49 yasyāü visåtra-ujjhita-mekhalāni tathā ÷uka-āvartita-sãtkétāni ÷aüsanti saüketam uųassu yånāü ÷iprā-taņa-udyāna-latā-géhāõi PNc_1.50 manoharais+kāmi-janasya yasyāü nãrandhra-niryat-méga-nābhi-gandhais+ sa-candanais+kā¤cana-keli-÷ailais+ kucais+iva+udyāna-bhuvas+vibhānti PNc_1.51 gatāsu tãraü timi-ghaņņanena sa-saübhramaü paura-vilāsinãųu yatra+ullasat-phena-tati-cchalena mukta-ardrahāsā+iva vibhāti ÷iprā PNc_1.52 saüsargam āsādya vilāsinãnāü vilāsa-ve÷ma-āguru-dhåpa-dhåmais+ baddha-āspadās+saudha-÷ikhāsu yasyāü sugandhi toyaü jaladās+vamanti PNc_1.53 sat-puųkara-uddyoti-taraīga-÷obhi- ni+amandam ārabdha-médaīga-vādye udyāna-vāpã-payasi+iva yasyām eõã-dé÷as+lāsya-géhe ramante PNc_1.54 māõikya-vātāyana-kānti-jāla- vilupta-rathyā-timira-utkarāsu ÷yāmāsu yasyāü pramadāū kathaü cit saīketam utkampi-kucās+prayānti PNc_1.55 nava-ambu-vāha-pratibimbavatyāü yatra+ucca-harmya-aruõa-ratna-bhåmau vyaktiü labhante sura-sundarãõāü sa-alaktakās+prāvéųi pāda-mudrās+ PNc_1.56 kéta-avadhāna-ati÷ayena manye yā vedhasā madhyama-loka-ratnam sva-÷ilpa-vij¤āna-para-prakarųa- prakā÷anāya+atra vinirmitā+iva PNc_1.57 atha nāyaka-varõanam rājā+asti tasyāü sa kula-acala-indra- niku¤ja-vi÷rānta-ya÷as-taraīgas+ bhāsvān grahāõām iva bhåpatãnām avāpta-saükhyas+dhuri sindhurājas+ PNc_1.58 nirvyåķha-nānā-adbhuta-sāhasaü ca raõe vétaü ca svayam eva lakųmyā nāmnā yam eke nava-sāhasa-aīkaü Kumāra-nārāyaõam āhus+ anye PNc_1.59 sa-helam abhyuddharatā dharitrãü magnāü dviųat-vāri-nidhau+agādhe yena+atra nãtā péthu-vikrameõa vyaktiü jagati+ādi-varāha-lãlā PNc_1.60 uddāma-dugdha-abdhi-taraīga-hāse\var{#hāse\lem \conj; #bhāso \ed, #hāso \k} yasya+ari-kāntā-kuca-maõķalāni hārās+patat-sa-a¤jana-bāųpa-paīka- kalaīka-bhãtyā+ iva parityajanti PNc_1.61 sadyas+kara-spar÷am avāpya citraü raõe raõe yasya képāõa-lekhā tamāla-nãlā ÷arat-indu-pāõķu ya÷as+triloka-ābharaõaü prasåte PNc_1.62 parāīmukhena+api sadā parasve patyā bhuvas+sāgara-mekhalāyās+ aho ya÷as+pårva-mahã-patãnām an-āvilaü yena balāt+viluptam PNc_1.63 cittaü prasādas+ca manasvitā ca bhujaü pratāpas+ca vasundharā ca adhyāsate yasya mukha-aravindaü dve eva satyaü ca sarasvatã ca PNc_1.64 yasya+apsarobhis+parigãyamānam ākarõya bāhvos+vijaya-prapa¤cam ÷acã-kuca-spar÷am iva+āpya dhatte roma-udgama-adhyāsitam aīgam indras+ PNc_1.65 prasādhitā yena ca bālye+eva caturbhis+utsāhavatā catasras+ ÷rutena buddhis+prabhutā nayena tyāgena lakųmãs+vasudhā balena PNc_1.66 raõe raõe mukta-képas+képāõaü yas+÷āta-dhāraü kétavān kéta-astraū aneka-rājanya-ghaņā-kirãņa- māõikya-÷āõa-upala-paņņikāsu PNc_1.67 bhareõa bhåmes+sphuņam+ā namantyās+ pāüsu-cchaņās+÷eųa-phaõā-maõãnām nyamãlayan+yat-vijaya-prayāõe nāga-aīganānāü nayana-utpalāni PNc_1.68 anyonya-saü÷leųa-vi÷ãrõa-hāra- cyutena sevā-avasare népāõām kãrõāsu muktā-nikareõa yasya kakųyāsu vāra-pramadās+skhalanti PNc_1.69 ākųipya hārān nija-vikrama-agni- sphuliīga-÷aīkām anusandadhanti yena+ari-kāntā-kuca-maõķaleųu gu¤jā-phalāni+ābharaõãkétāni PNc_1.70 képāõa-pātais+dalatām arāti- kari-indra-kumbha-sthala-mauktikānām dhåli-cchaņās+māüsalayanti yasya samudgatāni+āji-mukhe ya÷āüsi PNc_1.71 indu-dyutis+kunda-sitān dadhānā guõān anaīga-utsava-vaijayantã yena dviųāü dåram anāyi kaõņhāt+ eka-āvalã vāma-vilocanā ca PNc_1.72 yasmin+vahati+ambudhi-nemim urvãm maurvã-kiõa-÷yāmala-dãrgha-doųõi vibhāvyate paura-vara-aīganānām madhyaü paraü dhāma daridratāyāū PNc_1.73 ākrānta-dik-maõķala-kuntala-indra- sāndra-andha-kāra-antaritaü raõe yaū sva-rājyam astra-aruõa-maõķala-agras+ géhãtavān dãdhitimān iva+ahas+ PNc_1.74 ākampitānāü marutā+iva yasya doųõā+āji-bhåmau+atidakųiõena ajāyata+ari-pramadā-latānāü bāųpa-uda-bindu-utkara-puųpa-mokųas+ PNc_1.75 vipakųa-hét-bhaīga-kétā nitāntam bhrå-lekhayā+āku¤citayā+ullasantyā na+ākāra-mātreõa parantapasya yasya+anvakāri kriyayā+api cāpam PNc_1.76 dos-candana-anokaham āpya yasya samullasat-sāndra-ya÷as-prasånā gatā+ativéddhiü lavalã-latā+iva nibaddha-målā paramāra-lakųmãs+ PNc_1.77 kéta-ānatibhyaū sahasā dadāti yaū sāmparāyeųu+abhayaü ripubhyaū ya÷as+ca géhõāti tuųāra-hāra- méõāla-karpåra-parāga-pāõķu PNc_1.78 prakā÷ita-ā÷aü paritaū prajānāü yasya+udayaü dhāma-nidhes+vadanti mukta-a¤jana-dhvānta-parigrahāõi netrāõi ÷atru-pramadā-janasya PNc_1.79 yasya prayāõe pétanā-bhareõa pariskhalat-sapta-samudra-mudrā paraspara-kųoda-samākulāsu dolāyate bhås+phaõa-bhét-phaõāsu PNc_1.80 vibhinna-mānaü kamala-ãkųaõānāü vyakta-anubhāvaü bhuvana-traye+api āhus+janās+dãrgha-guõa-abhirāmaü yam eka-cāpaü kusuma-āyudhasya PNc_1.81 asaü÷ayaü prāk+aséjat+vidhātā yam ekam eva tri-jagat-vadānyam kalpa-drumādãn atha tais+tadãya- nirmāõa-÷eųais+paramāõu-le÷ais+ PNc_1.82 akétrima-tyāga-samudgatāni vipakva-tālã-dala-pāõķurāõi ā÷ā-latānāü valayeųu bhartus+ ya÷āüsi yasya stabakãbhavanti PNc_1.83 yatra pratāpa-årjita-rāja-cakra- kirãņa-ratna-dyuti-cumbita-aīghrau yathā-arthatāü yāti yayāti-pāõķu- Dilãpa-tulya-ojasi rāja-÷abdas+ PNc_1.84 ucchindatas+kųmā-sarasãü vigāhya dharma-kriyā-paīkajinã-vanāni svaira-pracāras+kali-ku¤jarasya\var{kaliku¤jarasya\lem \ed; hyaghaku¤jarasya \k (agha must be masc.)} yena+aīku÷ena+iva balāt+ niruddhas+ PNc_1.85 ciraü vibhinnās+kumuda-indu-kunda- bhāsas+samagrās+api yatra te te anyonyam ekatra nivāsa-saukhya- kutåhalena+iva guõās+ghaņante PNc_1.86 kāntyā+anuliptāni vilocanānām ā pāņalānām atirodanena sa-kuīkumāni+iva punas+bhavanti yasya+ari-nārã-kuca-maõķalāni PNc_1.87 ÷riyi pratāpe ya÷asi kųamāyāü tyāge vilāse vinaye mahimni kim anyat+ārohati yasya sāmyaü na ranti-devas+na péthus+na pārthas+ PNc_1.88 saciva-varõanam sāmrājya-bhāra-udvahana-pragalbhas+ Ya÷obhaņa-ākhyas+sacivas+asti yasya sva-såkti-caryāsu+apareõa nāmnā Ramāīgadaü yaü kavayas+vadanti PNc_1.89 kula-rāja-dhānã-varõanam vijitya laīkām api vartate yā yasyās+ca na+āyāti+alakā+api sāmyam jetus+purã sā+api+aparā+asti tasya\var{tasya\lem \k\b; yasya \ed} Dhārā+iti nāmnā kula-rāja-dhānã PNc_1.90 tasyāü sa sāhasa-jita-avani-pāla-mauli- ratna-aü÷u-pallavita-kā¤cana-pāda-pãņhas+ devas+kųamā-valayam etad uda¤cita-eka- lãlā-ātapatra-sulabha-ābharaõaü bhunakti\var{#sulabha#\lem \k; #lalilta# \ed} PNc_1.91 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye nagarã-nara-indra-varõanas+nāma prathamas+sargas+ ************************************************ dvitãyas+sargas+ kadā cit+locana-atithyam āptena+ālekhya-ve÷mani sa mégavya-avinodena paspé÷e pārthivas+bhé÷am\var{bhé÷am\lem \k; hédi \ed} PNc_2.1 udagra-turaga-āråķhas+ sa samaü rāja-sånubhis+ gires+agacchat+vipinam Vindhyasya+avandhya-÷asanas+ PNc_2.2 hāreõa+amalaka-sthåla- muktena+amukta-kuntalas+ phaõi-indra-baddha-jåņasya ÷riyam āpa sa dhårjaņes+ PNc_2.3 devas+sa vāra-bāõena nalinã-patra-bandhunā ÷yāma-jãmåta-sannaddhas+ kā¤cana-adris+iva+ābabhau PNc_2.4 tasya+upari vibhos+nãlam ātapatraü vyarājata vāridhes+iva pãta-ambhas- ÷yāmalaü megha-maõķalam PNc_2.5 vyādhåti-mukta-marutā \var{vyādhåti#\lem \ed (not attested)} vyarucat+cāmareõa saū bandi-géhāt+niū÷vasatā \var{#géhāt\lem \ed; #grahāt \em?} ya÷asā+iva+ādi-bhå-bhujām PNc_2.6 vyadhāt+ iva+udgatais+dåraü cåķā-ratna-ra÷mibhis+ ni÷ākara-kuraīgasya pā÷am ākā÷a-vartmani PNc_2.7 tasya+aüsayos+né-siühasya hāra-kānti-saņā-bharas+ uvāha kaõņha-lagna-÷rã- vilāsa-hasita-÷riyam PNc_2.8 puras+pade pade tasya nānā-ratna-aīgada-tviųas+ racayanti sma sa¤cāri cāpaü prācãna-barhiųas+ PNc_2.9 bhāti sma kaõņha-ābharaõa- padma-rāga-prabhā-vétas+ rājanya-asra-saras-snātas+ sa bhārgavas+iva+aparas+ PNc_2.10 ruruce sa puras-tvaīgat- sita-cchatra-paramparas+ velā-anila-samuddhåta- pheõas+patis+iva+arõasām PNc_2.11 upāyanãkéta-unnidra- padma-ki¤jalka-saurabhas+ tam asevata samrājaü Vindhya-dåtas+iva+anilas+ PNc_2.12 tat-a÷vãya-khura-utkhātais+ pāüsu-kåņais+ajāyata punas+prasabha-vardhiųõu- Vindhya-÷aīkā-ākulaü jagat PNc_2.13 sa-hema-÷éīkhalās+÷vānas+ ÷vetās+tasya+agratas+yayus+ vahantas+sa-taķit-dāma- ÷āradā-ambu-dhara-÷riyam PNc_2.14 tatas+turaga-heųābhis+ patti-kolāhalena ca ajāyanta bhaya-udbhrānta- ÷vāpadā vindhya-bhåmayas+ PNc_2.15 rabhasā+ākéųņa-kodaõķaü karõapårãkéta-ãkųaõās+ tam anaīgam iva+apa÷yan vana-ante vana-devatās+ PNc_2.16 mayi goptari coras+ayam abalā-locana-÷riyas+ iti+iva mumuce tena kéųõa-sāre ÷ilã-mukhas+ PNc_2.17 sa citra-varõa-vicchitti- hāriõos+avanã-patis+ ÷rãharųas+iva saüghaņņaü cakre bāõa-mayårayos+ PNc_2.18 camarãõāü ÷ara-utkéttais+ sa vāladhibhis+ujjvalam paritas+vyadhita+araõyaü sva-ya÷as-stabakais+iva PNc_2.19 ā-hutas+iva sāņopaü lāīgåla-sphoņa-niūsvanais+ abhyadhāvat+abhivyāghrān+ āgratas+kautukena sas+ PNc_2.20 vidhitsus+ātmanas+÷auryam asāmānyam iva+ādadhe sa ÷arān puõķarãkeųu puõķarãka-āyata-ãkųaõas+ PNc_2.21 tais+tasya bāhu-vãryeõa déųņena vrãķitais+iva tatyaje vikrama-spardhā puras+pa÷cāt tu jãvitam PNc_2.22 kųites+eka-ātapatrāyās+ sa patis+matsarāt+iva udagra-puõķarãkatvaü na sehe vindhya-bhå-bhétas+ PNc_2.23 araõya-mahiųais+dåraü tasmāt+sāyaka-varųiõas+ apasasre vikãrõa-aü÷os+ tamobhis+iva bhāsvatas+ PNc_2.24 mahā-mahiųa-niųpeųa-kelis+ pāram agāt+dvayos+ rāj¤as+tasya+aticaõķasya caõķikā-caraõasya ca PNc_2.25 ÷aradi+iva prasarpantyāü tasya kodaõķa-ņāīkétau vinidra-jémbhita-haris+ Vindhya-udadhis+ajāyata PNc_2.26 a÷eųa-bhuvana-khyāta- vikrame+avyakta-vikramais+ darpāt+mumucire tasmin tiryak+kesaribhis+dé÷as+ PNc_2.27 sa teųāü sahaja-udagra- ÷aurya-sa¤cāra-vãthiųu matta-ibha-mauktika-uttaüsān+ na sehe nakha-÷uktiųu PNc_2.28 yåthe mahā-varāhāõāü gate tat-bāõa-gocaram cirāt+palvala-mustānāü santānas+svastimān+abhåt PNc_2.29 sa-mada-kroķa-daüųņrābhis+ kéttābhis+kautukena sas+ sthalãs+vyadhita vindhyasya vikãrõa-indu-kalās+iva PNc_2.30 a-sairibham a-sāraīgam a-vārāham a-kesari kųaõāt+vanam+a-÷ārdålam ātta-cāpas+cakāra sas+ PNc_2.31 {\lq}alaü prahétya bhå-pāla sattveųu+an-aparādhiųu{\rq} iti+iva sas+khaga-ārāvais+ nyaųedhi vana-rājibhis+ PNc_2.32 asevanta samãrās+tam+ an-asta-mégayā-÷ramam surata-÷rānta-÷abarã- kabarã-mālya-cumbinas+ PNc_2.33 saciva-varõanam atha+indra-cāpa-lalitaü sa¤carantam itas tatas+ a-manda-mégayā-āsaīgas+ sas+kuraīgam alokata PNc_2.34 sas+api taü valita-grãvas- kųaõaü sthitvā dadar÷a ca nirantara-latā-pu¤jaü Vindhya-ku¤jaü vive÷a ca PNc_2.35 tatas+turagam utséjya viséjya+anuplavān api tam anviyāya sāraīgaü sāraīga-āyata-locanas+ PNc_2.36 devas+ramāīgadena+atha sas+÷riyā+iva+anvagamyata chāyā nivartate jātu na tu tasya+eųa bhå-pates+ PNc_2.37 méga-anusārã vicarann ātta-cāpas+vane vane lãlāü kirāta-veųasya sas+prapede pinākinas+ PNc_2.38 dårāt+eva sa tena+atha ÷aravyatvam anãyata sva-nāma-dheyasya cihnasya hema-puīkhasya patriõas+ PNc_2.39 ÷ilā-bheda-kųamena+api\var{÷ilābheda#\lem \ed; sirābheda \em?} kim api ÷latha-muųņinā abhåt+viddhas+sas+sāraīgas+ tena tvaci ca marmaõi PNc_2.40 sas+÷ara-āpāta-bhãtena manasas+api+atiraühasā atidåraü kuraīgeõa ninye rāmas+iva+aparas- PNc_2.41 tena vindhya-aņavã-madhye dhāvan nãrandhra-vãrudhi utpatann utpatann eva sa kevalam alakųyata PNc_2.42 dé÷ās+vana-sthalãs+kurvan vikãrõa-indãvarās+iva javāt+dåram atikrāntaü taü kųitã÷as+tadā+aikųata PNc_2.43 tatas+tirohite tasminn a-samāpta-kutåhalas+ sva-bāõas+iva sa prāpa péthivãü durvilakųatām PNc_2.44 da÷ana-jyotsnayā kurvan\var{#jyotsnayā\lem \em; #jotsnayā \ed} latās+stabakitās+iva iti pār÷va-gataü smitvā sas+jagāda ramāīgadam PNc_2.45 ramāīgadāya méga-varõanam ayaü tulita-paulomã- kānta-kāmuka-vigrahas+ mégas+dék-gocaraü kac-cit- gatas tava ramāīgada! PNc_2.46 tat-vadhå-sva-kara-nyasta- citra-patra-latā-aīkitas+ asau vihāra-hariõas+ kiü syāt+anala-sārathes+ PNc_2.47 api déųņā tvayā+etasya kaõņhe kanaka-÷éīkhalā? churitasya+indra-cāpena meghasya+iva taķit-latā PNc_2.48 méga-jātis+a-pårvā+iyaü sarvathā vasudhā-tale sambhavati+amara-adrau vā bhuvane vā phaõā-bhétām PNc_2.49 asya+ākhaõķala-kodaõķa- kānti carma+ati-pāvanam gaja-péųņhe nidhāsyāmi mahā-samara-parvasu PNc_2.50 yat+nimajjati mat-cetas+ kutåhala-rasa-årmiųu mārgam anveųņum etasya tat+ehi prayatāvahe PNc_2.51 iti+uktvā virate tasmin+ Paramāra-mahã-bhéti åce ramāīgadena+evam avāpya+avasaraü vacas+ PNc_2.52 ramāīgada-kétas+méga-anusaraõa-niųedhas+ krudhā+iva+adhijya-cāpena varõa-saīkara-dar÷inā tvayā+eųa citra-sāraīgas+ deva dåram anudruta PNc_2.53 s a-÷ånyās+sura-gandharva- siddha-vidyādhara-uragais+ imās+nava-nava-ā÷carya- nidhayas+vindhya-bhåmayas+ PNc_2.54 virama+atyādaras+kas+ayaü kuraīga-anveųaõe tava na dhāvanti+artha-riktāsu kriyāsu tvādé÷āü dhiyas+ PNc_2.55 mégayā-āsakta-cittasya tava+atra vicariųyatas- pathi locanayos+eųa punas+api+āpatiųyati PNc_2.56 ÷aras+saühriyatām eųa dhanus+api+avatāryatām ÷eųā ca svastimatã+astu deva ÷vāpada-santatis+ PNc_2.57 da÷ā dinasya tãvrā+iyaü yat+ayaü bhagavān ravis+ kéųõasya+urasi puųõāti nabhasas+kaustubha-÷riyam PNc_2.58 nihateųu tvayā deva sattveųu vyathitās+iva etās+vahanti santāpam atãva+araõya-bhåmayas+ PNc_2.59 amãbhis+bāla-vānãra- viņapeųu+a-gata-klamais+ kapi¤jalais+itas+pa÷ya sahasā+eva nilãyate PNc_2.60 arka-aü÷u-glapitais+ ebhis+itas+api+ālikhitais+iva rāja-jambå-niku¤jeųu pa÷ya puüs-kokilais+sthitam PNc_2.61 āhlāda-hetus+snigdhā+iyam itas+vanyena dantinā pa÷ya nãpa-taros+chāyā sa-va÷ena niųevyate PNc_2.62 nava-ambu-dhara-nãlas+ayaü dāva-dhåma-latā-udgamas+ nãla-kaõņhais+itas+tarųāt+ sa-utkaõņhais+avalokyate PNc_2.63 anayā vidruma-stamba- bhaīga-piīgalayā dé÷ā itas+palvala-paīka-antas+\var{#paīka#\lem \em; #paīkta# \ed} vyaktim abhyeti sairibhas+ PNc_2.64 kaņhora-ātapa-taptasya rājahaüsasya samprati nara-indra nalinã-patram ātapatrãbhavati+adas+ PNc_2.65 mukham a÷va-raja-channa- kapola-phalaka-dyuti deva danturayanti+ete tava+api sveda-bindavas+ PNc_2.66 tat+atra kusuma-smere niūsvanat-sa-mada-ālini vinãyatāü latā-ku¤je tvayā+eųa mégayā-÷ramas+ PNc_2.67 api svaccha-jalā deva kalahaüsa-aīka-saikatā varāha-utkhāta-métsnā+iyaü puras+puųkariõã tava PNc_2.68 tvām iva+arka-kara-klāntam ākārayitum etayā ayam ādhåta-kahlāra- kalikas+preųitas+anilas+ PNc_2.69 latā-puųpa-utkarais+kãrõas+ mārgas+ayam avagāhyatām itas+vanya-ibha-muktābhis+ imās+÷arkarilās+bhuvas+ PNc_2.70 iti+ukte maséõaü tena népasya padam ādadhe smitaü sarasvatã-ratna- paryaīke danta-vāsasi PNc_2.71 Ya÷obhaņa-upadiųņena gatvā ki¤-cit+iva+adhvanā prāpa puųkariõã-tãram Avanti-tilakas+atha sas- PNc_2.72 karāt+anucaras+tasya sāndra-sveda-jala-aīguleū madhus+manobhavasya+iva sa-÷araü cāpam ādade PNc_2.73 atha snāna-ādi-varõanam tatas+snāna-icchayā spéųņas+ viséųņa-÷yāma-ka¤cukas+ sa reje megha-nirmuktas+ paryāptas+iva candramas+ PNc_2.74 praméųta-mégayā-reõu tat-mukhaü pār÷va-vartinā ruruce māruta-ākųipta- parāgam iva paīkajam PNc_2.75 nisarga-lalitā tasya vimukta-alaīkétis+tanus+ latā+iva pārijātasya paryasta-stabakā+abhavat PNc_2.76 sveda-nunna-aīga-varõasya sarasãm avagāhataū vanyasya+iva+abhavat tasya ÷rãs+paryanta-visarpiõã\var{only in \k; \ed reads: svedabhinnāīgarāgaū sa sarasãü tām agāhata madasiktataņāghātadhålir vanya iva dvipaū} PNc_2.77 sa tasyāü dåra-vikųipta- vihaga-÷reõi-mekhalas+ vijahāra yathā-kāmaü vilāsa-kusumāyudhas+ PNc_2.78 uvāha visphuran-nāla- kaõņaka-cchadmanā+api sā tat-aīga-yaųņi-spar÷ena roma¤cam iva padminã PNc_2.79 tatas+taraīga-nirdhautam adhyāsya sa ÷ilā-talam ya÷as-snapita-dik-sãmā devas+sasnau yathā-vidhi PNc_2.80 tasya+a-virala-matta-ali- niūsvanat-chadmanā vane agãyata+iva devasya latābhis+snāna-kautukam\var{#kautukam\lem \k; #maīgalam \ed} PNc_2.81 sas+dåra-udasta-paryasta- sa-puųpa-salila-a¤jalis+ jagat-tamas-apahaü jyotis+ trayã-mayam upasthitas+ PNc_2.82 tam ānarca sa rāja-indus+ maulau yasya+indu-lekhayā kriyate svar-dhunã-bāla- méõāla-÷akala-bhramas+ PNc_2.83 dhanyās+hi tās+vana-latās+ yat-phalāni+ajahāra sas+ kāryatas+sadé÷ã tāsāü samudra-ra÷anā mahã PNc_2.84 nipãya nikhila-vyakta- rāja-cihnena pāõinā upāspé÷at+sa ca+ambhoja- ki¤jalka-kapi÷aü payas+ PNc_2.85 nãla-ātapatra-mitreõa patreõa+ambujinã-bhuvā nivārita-uųõas+sa-÷rãkaü latā-ku¤jaü jagāma sas+ PNc_2.86 sa-parāge vi÷a÷rāma kusuma-prastare ca sas+ Lakųmã-kuca-aīga-rāgeõa bhinne ÷eųe+iva+acyutas- PNc_2.87 Ramāīgadas+api nirvartya tvarayā kiü cit+āhnikam avāpta-seva-avasaras+ paryupāsta vi÷ām-patim PNc_2.88 sas+bhéīga-dhvaninā suptas+ vipa¤cã-nāda-bandhunā tamāla-pallavais+tena kiü cit+kiü cit+avãjyata PNc_2.89 nidrā-géhãta-nirmukta- locanas+atha jahāra sas+ ghana-chāyā-āvéta-vyakta- bhāsvatas+nabhasas+÷riyam PNc_2.90 pãna-aüsa-taņa-saü÷liųņa- puųpa-kesara-÷obhinā uųas-sa-ākalpakena-iva ÷ayanãyam amucyate PNc_2.91 punar mégayā-vihāras+ cakāra ca padaü citras+ sas+mégas+tasya cetasi lagnaü hi kim api kva+api kécchrāt+ākéųyate manas+ PNc_2.92 prasāda-hédya-alaīkārais+ tena mårtis+abhåųyata atyujjvalais+kavi-indreõa Kālidāsena vāk+iva PNc_2.93 jagāhe sa mahā-araõyam aüsa-āsakta-dhanus-latas+ upoķha-÷a÷abhét-lekhas+ sāyam abdhim iva+aryamā PNc_2.94 tasmin+kusuma-kirmãra- tale ca vicacāra sas+ sphuran-nakųatra-÷abale nabhasi+iva ni÷ākaras+ PNc_2.95 méga-anugama-nirbandhas+ na jagāma+asya mandatām Maithilã-ramaõasya+iva vipine péthivã-pates+ PNc_2.96 ni÷ā-atikramaõam tatas+papāta jaladhau virocana-phaõā-maõis+ dina-ahes+nãyamānasya balāt-kāra-garutmatā PNc_2.97 ÷anais+÷anais+atha vyomni méga-aīkas+padam ādadhe sa-÷aīkas+iva bhå-pālāt+ mégayā-āsakta-cetasas+ PNc_2.98 Ramāīgada-āstéta-snigdha- pallava-prastare tatas+ vane rāja-indunā ninye tena+indu-tilakā ni÷ā PNc_2.99 atha mukhara-khaga-apanãta-nidras+ kva-cit+api padma-sarasi+upāsya sandhyām punas+api tam avekųituü ni÷ā-ante \var{ni÷ānte\lem \k; vanānte \ed} népatis+iyeųņa mégaü méga-indra-kalpas+ PNc_2.100 pa¤ca+ekena smaras+iva ÷arān pāõinā hema-puīkhān anyena+årvã-vijayi ca dhanus+sāhasa-aīkaü dadhānas+ devas+sas+atha vyavaharat+ariųu nyasta-pādas+pikālã- nãķa-nya¤can-nicula-nicaya-÷yāmalāsu sthalãųu PNc_2.101 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye citra-méga-avalokanas+ nāma dvitãyas+sargas+ ************************************************ tritãyas+sargas+ atha bahu caratas+asya cāpa-pāões+ cakita-valan-méga-yåtha-vãkųitasya vana-bhuvi sulabhas+pari÷ramas+abhåt+ na tu hariõas+sas+héta-indra-cāpa-÷obhas+ PNc_3.1 dhanuųi tanu-bharaü nidhāya kiü+cit taruõa-tamāla-vane vinãta-khedas+ méga-rudhira-kalaīkitena devas+\var{#kalaīkitena\lem \k\b; #lavāīkitena \ed} sama-viųameõa pathā puras+pratasthe PNc_3.2 vindhya-kandara-prave÷as+ atha sa caņula-ųaņpada-upagãtaü vana-gaja-dāna-sugandhi-gandha-vāham parisaram abhinétta-nãlakaõņhaü nyavi÷ata vindhya-naga-indra-kandarasya PNc_3.3 caņula-kéta-kaca-grahas+sa gacchan\var{caņula#\lem \ed; catura# \ed} vana-latayā parihāsa-lolayā+iva nara-patis+ava÷as+kétas+sa kāmaü viyati mukha-indum uda¤cayāü+cakāra PNc_3.4 namat+avani-patis+patis+prajānām ayi! capale nu vikéųyate kaceųu virama muhus+iti+iva manyu-gu¤jad-\var{manyu#\lem \conj; ma¤ju# \ed}\var{gu¤jad\lem \k; mukta \ed} dhvanibhis+asau+alibhis+latā+abhyadhāyi PNc_3.5 kati-cit-ali-nipãta-dhåpa-gandhān an-ati-vilambi-parārdhya-mauli-ratnān tvaritam atha ramāīgadas+asya ke÷ān vipina-latā-viņapa-antarāt+cakarųa PNc_3.6 haüsa-dar÷anam népatis+atha tadā+unmukhas+carantaü jhaņiti sita-cchadam ambare dadar÷a dadhatam adhigatāü kutas+api ca¤cvā bisa-latikām iva tāra-hāra-lekhām PNc_3.7 vikasita-kumuda-cchada-avadāte tata-nibhéte patatāü tatã dadhānam viracayitum upāyanaü népa-indos+ nava-ghaņite iva danta-patra-lekhe PNc_3.8 citam a-tanu visarpatā samantāt kiraõa-latā-nikareõa hāra-yaųņes+ sita-maõi-maya-såci-nirmitasya sthitam iva jaīgama-pa¤jarasya madhye PNc_3.9 tarala-maõi-rucā+āvétaü prakétyā vidalita-vidruma-kanda-kā¤ci-tuõķam praõaya-nihita-pāda-yāvaka-aīkaü kamala-vana-sthiti-lolayā+iva lakųmyā PNc_3.10 caraõa-yuga-tale vibhāta-kāla- sphuņita-japā-kusuma-abhitāmra-bhāsi svayam iva nalinã-vana-prasåtes+ paricayatas+kéta-kānti-saüvibhāgam PNc_3.11 pratipadam atidãrgha-hāra-bhārāt avanamat-unnamayantam uttamāīgam ÷irasi nipatato nikāmam uųõān a-hima-rucas+kiraõān iva+utkųipantam PNc_3.12 vivéta-mukha-dhétasya niųpatadbhis+ tarala-maões+aruõasya kānti-le÷ais+ a-viratam aravinda-vénda-pãtān madhupéųatān iva bhåyasā+udvamantam PNc_3.13 parikhacitam a-yatna-pårita-ā÷ais+ a-virala-mauktika-dāma-ra÷mi-jālais+ ya÷as+iva para-bhåta-bhétāü niruddhya prasabham upāhétam ātmano ya÷obhis+ PNc_3.14 abhinava-bisa-÷aīkayā+apahétya sphaņika-mayãm a-samakųam akųa-mālām vihagam iva vimāna-haüsa-paīktes+ vighaņitam ekataraü caturmukhasya PNc_3.15 cyutam iva sita-cāmaraü maghones+ ÷rama-jaķa-vāra-vilāsinã-kara-agrāt apahétam iva lola-patra-jālaü Surasaritas+pavanena puõķarãkam PNc_3.16 Hara-hasita-sitaü divā+api kānti- stabakam iva+āpatitam sudhā-ākarasya api patitam iva+antarikųa-pãlos+ Maghavat-ibhasya vilāsa-karõa-÷aīkham kulakam PNc_3.17 sa ca pariõata-lodhra-dhåli-÷uklas+ taralam avanti-pates+cakāra cetas+ kisalayam iva bāla-candanasya stimita-gatis+malaya-acala-indra-vātas+ PNc_3.18 nāyaka-varõanam avadat+atha vibuddha-puõķarãka- pratimam upānta-care nidhāya cakųus+ da÷ana-maõi-mayåkha-bhinna-varõāü girim iti mālava-rāja-pårõa-candras+ PNc_3.19 surabhi-kusuma-cumbinā+avanamrām ali-paņalena latām imāü vinā me khagam amum upadar÷ayet ka evaü gagana-ramā-pati-pā¤ca-janyam anyas+ PNc_3.20 smara-vara-kari-hasta-÷ãkarāõām vidadhati rucayas+nava-hāra-mauktikānām vidadhati rucayas+asya canncu-koņau kavalita-bāla-méõāla-såtra-lãlām PNc_3.21 ayi! kathaya sita-cchadas+kva cāyaü vana-nalinã-pulinā+anta-baddha-vāsas+ avani-pati-kalatra-kaõņha-yogyas+ kva ca ÷a÷i-bandhus+anarghas+eųa hāras+ PNc_3.22 vana-bhuvi-patitas+kutas+ayam asyāü katham ayam asya mukha-ātithitvam āptas+? guru-vibhava-padasya kasya vā syāt+ ayam iti me na paricchinatti cetas+ PNc_3.23 ayam ucitataras+phaõi-striyas+vā kuca-kala÷a-antara-martya-yoųito vā ? niyatam udadhim udram ãdé÷āni kųiti-talam ābharaõāni na spé÷anti PNc_3.24 kim aparam anugamya eųa haüsas+ ÷rama-jaķa-pakųa-tirāvayos+vana-ante ayi! yad ayam a-vāmanasya bhåmis+ mukha-dhéta-hāra-latas+kutåhalasy PNc_3.25 a ramāīgada-vākyam iti virata-vacasi+udãrya tasmin kétini népe paramāra-vaü÷a-ketau sphurat-adhara-vikãrõa-danta-kānti- prasaram idaü jagade ramāīgadena PNc_3.26 jaķa-rucis+api rocate na kasmai katham api dãrgha-guõena labdha-saīgas+ nara-vara yad anena hāra-dāmnā tava patagas+spéhaõãyas+eųa jātas- PNc_3.27 upavanas+iva sambhavas+kadācit+ népa ghaņate vipine+api hāra-yaųņes+ yat+asura-sura-nāga-rāja-kanyā iha viharanti naga-indra-kandareųu PNc_3.28 ÷akunis+ayam itas+dig-anta-lagnais+ an-upama-mauktika-nirgatais+mayåkhais+ tava viracayati+iva såtra-pātaü sukéta-nidhāna! bhaviųyatas+÷ubhasya PNc_3.29 drutam ayam anugamyatām idānãm anugamanena yatas+asya hāra-lābhas+ phalam adhikam atas+api nas+kadācit kim api bhaved ayam asya hetus+ PNc_3.30 taru-viņapa-latā-antareõa gacchan bhuvam abhajan bahu-mukta-megha-vartmā ayam ati-guru-hāra-bhāra-jātāü ÷rama-jaķa-tāmalam ātmanas+vyanakti PNc_3.31 nayana-patham ayaü yathā tava+ārāt tvam api tathā+asya sita-cchadasya yātas+ avani-tala-méga-aīka! yat+vana-antas+ cakitam iva+ayam itas+tatas+prayāti PNc_3.32 nicula-vanam atãtya vartate+ayam puratas+imām ayam abjinãm upetas+ nava-jala-dhara-÷aīkayā+iva ÷aīke taruõa-tamāla-vana-āditas+nivéttas+ PNc_3.33 kisalaya-kalita-a¤jaliü tvarāvān ayam upasarpati nãla-sindu-vāram kųaõam ayam iha bāla-cåta-maulau vicakila-mālya-vilāsam ādadhāti PNc_3.34 ayam abhinava-karõikā-āra-yaųņiü jhaņiti ghana-stabaka-stanãm upaiti ayam aticapalas+nisarga-raktāü sthala-nalinãm avadhãrya deva! yātas+ PNc_3.35 ayam iha hi latām upaiti kaundãü kusumavatãü nava-mādhavãü vilaīghya kvaõat-ali-valayāsu na+āsu tena skhalitam itas+sahakāra-ma¤jarãųu PNc_3.36 abhisarati vana-sthalãm iva+etāü madanavatã-maya-måķha-kāmi-lãlas+ sphurat-atanu-÷ilãmukhasya ca+agre vicarati karõe iva+ayam arjunasya PNc_3.37 ÷ramam apaharatas+tanu-årmi-vātais+ ayam atithis+vana-palvalasya jātas+ taru-tatiųu tirohitas+ayam etāsu+ ayam aravinda-vanāt+iva+ujjihãte PNc_3.38 kurabaka-vanatas+kadamba-rājiü vrajati tatas+mucakunda-kānanāni iti nagam avagāhate sa-hāras+ tvam iva dhrta-klamas+eųa rājahaüsas+ PNc_3.39 kuru vijayam itas+mama+arpya etat+ dhanus+adhunā sa-suvarõa-puīkha-bāõam yat+ayam ita-gatis+gatas+atidåraü jala-patagas+saha nas+kutåhalena PNc_3.40 haüsa-anugamanam iti kathayati cāpam arpayitvā samam iųubhis+sas+ramāīgade nara-indras patagam anu tam āttahāraü harati na kaü nava-vastu-saüprayogas+ PNc_3.41 éju tam atha vihāyasā vrajantam rabhasa-va÷āt+anugacchatas+népasya samajani bhé÷am āyatas+asya panthās+ taru-viņapa-avaņa-varjanena vakras+ PNc_3.42 né-patis+anuyayau vane vihaīgaü népatim abhi praõayã ramāīgadas+api ÷rutam iva vi÷adaü ÷ucis+vivekas+ kétini vivekam iva+antaras+prasādas+ PNc_3.43 atha kamala-saras-taraīga-dolā- calaya-vilola-rathāīganāma-yugmam mada-kala-kalahaüsa-nāda-kéųņas+ ÷rama-vive÷as+sas+sita-cchadas+prapede PNc_3.44 vilulita-kabarã-kalāpa-mālyā médu-nava-÷aivala-mekhalā vahantyas+ rati-raõam avasāya yatra nityaü saha ramaõais+amara-aīganā ramante PNc_3.45 salila-gata-dhiyā+atha tena dårāt sa gurus+amucyata niūsahena hāras+ jaķa-héta-hédayās+kiyat+ciraü vā guõa-mahatām iha bhāram udvahanti PNc_3.46 sa ca vitata-marãci-ca¤cu-lekhas+ vigalita-hāra-latāmiųeõa haüsas+ pariõata-bisa-kāõķa-bhaīga-pãtaü payas+iva vistéta-dhāram ujjagāra PNc_3.47 atha kanaka-méõālikā-yugasya dyuti-nicayena citaü visarpatā+adhas+ a-÷i÷ira-mahasas+visāriõā khe valayitam aü÷u-latā-kadambakena PNc_3.48 taņa-bhuvi tam apa÷yat+āpatantaü patis+avane rava-taüsita-āyata-akųas+ sitam abhinava-hema-daõķa-÷obhi sphaņika-÷alākam iva+ātapatram aindram sandānitakam PNc_3.49 sarasi dhavalite tatas+samantāt+ améta-marãci-rucā+iva tasya kāntyā vyadhita balavatã viyoga-pãķā padam apade hédayeųu cakra-nāmnām PNc_3.50 ativitata-guõa-eka-dhāmni tasmin vidhuram adhas-patite vi÷uddhi-bhāji katham api vasudhā-adhipas+pramodaü jhaņiti jagāma guõiųu+amatsaras+hi PNc_3.51 atha nabhasi pi÷aīga-sāndhya-rāga- cchuritas+iva+ambara-nimnak-ātaraīgam kiyat+api sarasas+taņe sa gatvā kamala-rajas-kapi÷e dadar÷a hāram PNc_3.52 sa ca sapadi ramāīgada-upanãtaü kanaka-saroruha-kāntinā kareõa nija-ya÷as+iva mårtam ādade taü bhuvana-tala-abhaya-dāna-dãkųitena PNc_3.53 sujanam iva guõais+upoķha-÷obhaü ÷ucitara-bāla-méõāla-såtra-dãrghais+ aham-ahamikayā kéta-prave÷aü taraõi-kara-glapitais+iva-indu-pādais+ PNc_3.54 dadhatam aruõam aīga-rāga-÷eųaü kva-cit+api yaųņiųu tāra-mauktikāsu ghaņitam iva nava-ātapena kiü-cit+ bahu-navayā ÷a÷alakųmaõas+tviųā ca PNc_3.55 ativitata-ruciü vahantam antas+ tarala-maõiü taruõa-indragopa-÷ŋbham aviralam asakét-nivāsa-lagnaü lalita-vadhå-hédayāt+iva+anurāgam PNc_3.56 kati-cit+api latā-antare dadhānam+ méga-mada-lipta-talāni mauktikāni ÷abala-jala-lavais+iva+ātta-janmāni+ ayam ara-nadã-yamunā-ātithes+ghanasya PNc_3.57 anuguõa-padavã-vinirgatāsu pratilatam āyata-mauktika-prabhāsu rajani-kara-marãci-såci-dãrghais+ bahubhis+iva grathitaü méõālasåtrais+ PNc_3.58 atidéķham anuraktayā vitãrõam+ mukhara-mahā-udadhi-mekhalāü vahantyā urasi nihita-bandhu-jãvam urvyā vicakila-mālyam iva svayaü-varāya kulakam PNc_3.59 arucat+atha kare sa tasya bibhrat+ yuvati-rada-cchada-kānti-madhya-ratnam kim api manasijena ÷āsana-aīkas+ prahita-nija-āyudha-citra-puųpa-mudras+ PNc_3.60 ÷a÷i-kara-rucā sa tena reje médu-kara-puųkara-vartinā nara-indras+ amara-pura-dhunã-samuddhétena trida÷a-karã+iva méõāla-kandalena PNc_3.61 urasi nara-pates+pataü÷ cakā÷e kanaka-÷ilā-vipule tat-aü÷u-påras+ akhila-bhuvana-ko÷a-rāja-lakųmyā nihitas+iva+adhikam utkyā kaņa-akųas-\var{kaņākųaū\lem \em; kadākųaū \ed} PNc_3.62 vikétis+udadhi-÷uktieųu cyutānāü dhruvam iyam indu-kalā-sudhā-lavānām jalada-jala-kaõa-udbhaveųu kāmaü nivasati kāntis+iyaü na mauktikeųu PNc_3.63 na kim ayam uķu-maõķala-apavādas+ kumuda-vanāni puras+asya na trapante katham ayam avadhis+na muktibhājām iti tam avekųya sa cintayāü+cakāra sandānitakam PNc_3.64 sphurat-udara-nive÷ita-indranãlāü mada-jala-rājim iva smara-dvipasya avani-patis+apa÷yat+akųarāõāü tatim atha hāra-méõālikā-antarāle PNc_3.65 abhinava-likhitām iva pra÷atiü madana-mahā-népates+sa pārthiva-indras+ iti nibiķa-kutåhala-ākulas+tāü lalita-pada-ābharaõām avācayat+ca PNc_3.66 ``manasija-vara-vãra-vaijantyās+ tri-bhuvana-durlabha-vibhrama-eka-bhåmes+ kuca-mukula-vicitra-patra-vallã- paricitas+eųa sadā ÷a÷iprabhāyās+'' PNc_3.67 kim u vipulam imaü manuųya-lokaü puram uta parvata-pakųa-÷ātanasya kim u yuvatis+iyaü bhujaīga-bhartus+ bhuvanam alaīkurute ÷a÷iprabhā+iti PNc_3.68 vadati ÷a÷i-mukhãm itas na dåre taruõa-vilepana-bhinnas+eųas+hāras+ saritam iva vana-antare samãras+ sphutita-saroruha-reõunā pi÷aīgas+ PNc_3.69 Kusuma÷ara-sakhasya kasya cit kiü samajani nāka-tala-adhidevatā+iyam [uta mukulita-manmatha-avatāre] pathi vicare+adhināka-kanyakānām PNc_3.70 api kéta-nayana-utsavena tanvã taruõa-sudhā-madhureõa dar÷anena mudam upajanet+vane kim eųā ? mama ÷arat-indu-kalā+iva kairavasya PNc_3.71 iti kiyat+api yāvat+eva cintā- va÷am agamat+sa manuųya-loka-pālas+ dhanus+api niculaü vidhāya tāvat kusuma-÷aras+asya babhåva pār÷vavartã PNc_3.72 atha sambhramāt+anucareõa nihita-tamāla-pallave āsta taru-kusuma-saüvalite sarasas+sas+saikata-÷ilā-tale népas+ PNc_3.73 ālakųya stana-sakhya-lakųmaõi tatas tasmin kuraīgã-dé÷as+ muktā-dāmni kara-udara-praõayitām āpte tuųāra-tviųi vismétyā sahasā hétaü caturayā kroķãkétaü cintayā cetas+÷rã-navasāhasāīka-népates+utkaõņhayā+ākéųyata PNc_3.74 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye ÷a÷iprabhā-hāra-lābhas+nāma tétãyas+sargas+ ************************************************ caturthas+sargas+ tatas+sas+cetasi+avanã-patis+dadhe ÷a÷iprabhā-āloka-mahā-utsava-spéhām upoķha-rāgām udadhis+taņa-udare nava-udgatāü vidruma-kandalãm iva PNc_4.1 ÷a÷iprabhā-ā÷ā-nalinã-méõālatām upāgate mauktika-dāmni sa-ādaras+ tat-āgate dåte+iva nyave÷ayat sas+dar÷ita-prema-lave vilocane PNc_4.2 punas+punas+ųaņpada-rāji-mecakāü tat-indranãla-akųara-paīktim aikųata sa tat-kųanāt+manmatha-jātavedasaü tanãyasãü dhåma-latām iva+udgatām PNc_4.3 sugandhi-hārāt+anulepanaü kare samunmiųat-sveda-lave vilumpati a-saīgatāyās+api dãrgha-cakųuųas+ payodhara-spé÷am iva+āsasāda sas+ PNc_4.4 tadãya-nāma-aīka-lipiü ÷anais+÷anais+ sa-lãlam āvartayituü pracakrame parisphurat-pallava-pāņala-adharas+ rahasya-vidyām iva manmathasya sas+ PNc_4.5 aneka-råpa-ālikhana-pragalbhayā sutãkųõayā vartikayā+iva cintayā sas+tām anāpta-ãkųaõa-saüstavāü purā lilekha citte muhus+anyathā+anyathā PNc_4.6 Anaīga-caõķa-ātapa-taptayos+tadā ÷a÷iprabhā-vibhrama-dar÷anaü prati dvayos+abhåt+utsukatā vana-antare vilāsinas+tasya ca kairavasya ca PNc_4.7 udagra-dik-vāraõa-hasta-hāriõā sas+dakųiõena sphuratā ca bahunā sthirãkéta-ā÷as+manāsā+api durlabhām a-durlabhām indu-mukhãm amanyata PNc_4.8 puras+vimu¤can-nayane yadécchayā népas+tamāla-druma-kānana-udare apa÷yat+atra-vāsare vilāsinãü payodha-madhye ÷a÷inas+kalām iva PNc_4.9 nāyaka-vākyam atha+eųa dãrghās+dar÷ana-arciųas+kiran+ mukha-améta-aü÷os+kiraõa-cchaņās+iva nirãkųya tām unmada-haüsa-gāminãü Ramāīgadaü sa-smitam iti+avocat \var{sasmitam\lem K\tr\i; saspéham \ed} PNc_4.10 ÷anais+carantã vipine tava sthitā nitambinã kat-cit+iyaü dé÷as+pathi ? a-dhãratāü dakųiõa-mātari÷vanā latā+iva nãtā maséõena mādhavã PNc_4.11 yutā sita-ābhais+sumanobhis+etayā pari÷lathā+iyaü kabarã niyamyate udasta-bhāsvat-kara-kāntayā ÷riyā dinasya tārā-÷abalā+iva ÷arvarã PNc_4.12 asat-kaves+vāk+iva vãta-sauųņhavaü nive÷ayantã padam avyavasthayā asau+aneka-skhalitais+samākulā vimucya mārgaü kim itas+pratiųņhate PNc_4.13 haņhena netuü va÷atām iva+ātmanas+ manas-abhirāmāsu vilāsa-bhaīgiųu dhéta-aü÷ukā tābhis+iyaü pade pade latābhis+ambhoja-mukhã niruddhyate PNc_4.14 vicinvatã kiü cit+iva+iyam ādarāt+ apakųama-pāta-stimite vilocane gate+avataüsa-utpala-patra-bandhutām itas+tatas+padma-vane vimu¤cati PNc_4.15 médu prayāntã+iyam animna-nimnayos+ sita-aü÷ukā kām api kāntim a÷nute jale kalā iva pratibimbita-endavã vana-anila-uda¤cat-avā¤cat-årmiõi PNc_4.16 prasādam asmākam araõya-durlabhais+ vidhehi sa-ālaktaka-pāda-tāķanais+ asau+a÷okais+kųaõam ā÷ritais+÷ramāt iti+iva matta-ali-rutena yācyate PNc_4.17 abheda-måķha-stabakābhis+āvétā latābhis+ãųat+lulita-ali-paīktibhis+ iyaü puras+māruta-nartita-alakā na lakųyate vyaktam a-vāmana-stanã PNc_4.18 éju kva-cit+kva-api anéju pravartate kva-cit+skhalati+ucca-÷ilā-tale pathi iyaü ÷anais+÷aila-nadã+iva ca kva-cit vinamra-vānãra-talena gacchati PNc_4.19 sthite pariųvajya sarojinãm imāü vane ghane+asmin kusuma-unmada-alini prayāti sāsåyam iyaü kathaü+cana sva-hasta-sãmantita-mārga-vãrudhi PNc_4.20 kva-cit kva-cit+sveda-lava-udgamas+mukhe samāhétā+iyaü kabarã yathā tathā sayaü ca kampas+kucayos+vadhås+iyaü rati-÷rama-vyākulitā+iva lakųyate PNc_4.21 anena råpa-ati÷ayena lãlayā vivikta-nepathya-parigraheõa ca araõya-sa¤cāra-parā iyam ekikā kutåhalaü me hédaye niųi¤cati PNc_4.22 asau parādhãnatayā+āspadãkétā na bālikā na pratibhāsate na mama ayaü sphurat-kā¤cana-padma-sa-udaras+ sa-cāmaras+asyās+katham-anyathā karas+ PNc_4.23 iyaü kim u syāt+vana-devatā+āgatā ? gatā dharāü vyoma-vadhås+iyaü kim u ? avekųituü hāram iha+iyam āgatā ÷a÷iprabhā-vāra-vilāsinã kim u ? PNc_4.24 itas+sas+citra-ākétis+ãkųatas+mégas+ sita-cchadāt-āptam itas+vibhåųaõam itas+ca déųņā+iyam iti sprasåyate prasaktam ā÷caryam iyaü vana-sthalã PNc_4.25 pāņalāyās+nāyaka-dar÷anam iti prakétyā madhura-uktis+uktavān tayā+āyata-akųyā dadé÷e vi÷āmpatis+ tamāla-patra-apihite ÷ilā-tale kumudvatã-kāntas+iva+ambare sthitas+ PNc_4.26 tatas+tat-ālokana-kautukena sā sthitā nimeųa-ujjhita-pakųmala-ãkųaõam vinidra-satkesara-paīkajā babhau vane nivāta-stimitā+iva padminã PNc_4.27 pāņalāyās+svagatam acintayat+sā+iti ca pāņalādharas+ sita-aravinda-cchada-dãrgha-locanas+ mukhaü sudhā-dãdhiti-sundaraü dadhan vane gatas+kas+ayam anaīga-vibhramas+ PNc_4.28 vyanakti kalyāõa-mayãyam ākétis+ mahãya-sãmasya mahā-anubhavatām asatyam etāsu rucā vitanvatã latāsu kārtasvara-pallava-udgamam PNc_4.29 bhujena citra-aīgada-ratna-÷obhinā sa-tāra-hāreõa bhuja-antareõa ca vadati+ayaü madhyama-lokapālatāü para-ardhya-cåķāmaõinā ca maulinā PNc_4.30 anātapatras+ayam atra lakųyate sita-ātapatrais+iva sarvatas+vétas+ acāmaras+api+eųa satā+iva vãjyate vilāsa-vālavyajanena kas+api ayam PNc_4.31 priyā iyam āråķha-guõā suvaü÷a-bhås+ na ca+antikaü cāpalatā+asya mu¤cati ime péųatkās+api pārthiva-÷riyas+ vilāsa-karõa-utpala-pallavās+iva PNc_4.32 itas+÷ilā-utsaīga-tale niųeduųā divas-cyutena+iva kuraīga-lakųmaõā adhas+taruõām amunā vinãyate kųaõaü mégavya-upanatas+pari÷ramas+ PNc_4.33 ayaü sa na syāt+nava-sāhasa-aīkas+iti+ Anaīga-lãlāsu kétã bhuvas-patis+ sa yena muktas+nija-nāma-lā¤chitas+ ÷a÷iprabhā-keli-kuraīgake ÷aras+ PNc_4.34 ayaü sas+na+u hāras+iva+asya dé÷yate karodare pallava-pāņalatviųi itas+kim etasya na saikate sas+kiü sita-cchadas+locana-gocaraü gatas+ PNc_4.35 suvarõa-puīkhe likhitaü ÷ilãmukhe tat+asya nāma+asti samānam ākétes+ yat+adbhutām eka-pade péųatkatām agāt+anaīgasya ÷a÷iprābhāü prati PNc_4.36 anena cet+yogam upaiti daivatas+ Phanãndra-kanyā ÷a÷inā+iva rohiõã analpa-lāvaõya-tiraskéta-upamaü vapus+tat+asyās+saphalatvam eųyati PNc_4.37 vidhātum enām aham eva vā kųamā mita-udarãm aīkatale+asya kas+vidhis+ mama+ãdé÷e yat-viųaye vimatsarās+ stuvanti sakhyas+maséõa-ukti-sauųņhavam PNc_4.38 saha+amunā kiü-cit-upānta-vartinā vadati+asau+udgata-danta-dãdhitis+ kutåhala-ākųipta-nimeųa-lāsyayā vilokayan+mām iva dãrghayā dé÷ā PNc_4.39 pāņalāyās-samãpa-gamanam atha+adhigantuü kila tasya patriõas+ gatiü vana-ante katham api+alakųitām tam abhyagāt+sā népatiü sa-cāmarā sarit+saphenā nidhim ambhasām iva PNc_4.40 samuccaran nåpura-sinncitais+padais+ yathā yathā saümukham ājagāma sā tayā+āyata-akųyā+iva tathā-tathā-ãritā dék+asya pa÷cāt+apasāram ādade PNc_4.41 ÷anais+tatas+tāü savidha-upasarpaõãü nirãkųya hāraü pidadhe narādhipas+ nija-uttarãyeõa sitena mārutas+ ÷arat-dhanena+iva ÷a÷āīka-maõķalam PNc_4.42 payodhara-utsaīga-nivāsa-lālitaü vyadhāt+imaü pannaga-rāja-kanyakā iti prarohat-bahumāna-mantharas+ babhåva tasmin+avanã-purandaras+ PNc_4.43 analpa-lāvaõya-vilāsa-janma-bhås+ vicitra-ratna-dyuti-bhāsvara-årmikā tamiddhamukta-ābharaõaü bhuvas-patiü payodhi-velā+iva suvelam āpa sā PNc_4.44 avāpa devas+÷riyam antikasthayā+ tayā sas+vālavyajana-aīka-hastayā niųevyamāõas+sphuņa-lakųya-dehayā narendra-lakųmyā+iva ya÷as-sametayā PNc_4.45 pāņalā-kétas+satkāras+ vibhinna-cårõa-alaka-bhakti kurvatã vikãrõa-cåķāmaõi-candrikaü ÷iras+ atha+anubhavena nide÷itā+iva sā nanāma māninyava÷ā vi÷āüpatim PNc_4.46 dé÷ā narendreõa nide÷ite svayaü ÷ilā-tale na-atividåra-vartini upāvi÷at sā ra÷anā-maõi-tviųā niųicyamāne+amara-cāpa-÷obhini PNc_4.47 ramāīgada-vākyam tayā+atidãrghais+da÷ana-anupātibhis+ vikéųyamāõām iva bhåųaõa-aü÷ubhis+ iti kųitã÷a-iīgita-vartma-dãpikām udãrayām āsa giraü ramāīgadas+ PNc_4.48 anena vindhya-adri-vihāra-janmanā ÷rameõa kāmaü bhavatã kadarthitā prasupta-jåņa-ahi-mukhā+anila-uųmaõā jaņā-viņaīka-indu-kalā+iva ÷ålinas+ PNc_4.49 amã saroja-pratime mukhe muhus+ tava+ātapa-ātāmra-kapola-bhittini samunmiųanti ÷rama-vāri-bindavas+ nata-aīgi lāvaõya-sudhā-lavās iva PNc_4.50 itas+avataüsa-utpala-lāsya-de÷ike nirantaraü gandha-vahe vahati+api na ghårõate khinna-lalāņa-saīginã tava+alaka-÷reõis+iyaü manāk+api PNc_4.51 anena pãna-stana-kampa-dāyinā nirāyatena+udvahatā kaduųõatām atha pravālāt+api pāņala-cchavis+ na dåyate niū÷vasitena te+adharas+ PNc_4.52 uditya paīktyā ÷rama-vāri-vipruųāü nirantara-adhyāsita-rekhayā+anayā tava+eųa kaõņhas+kuņaja-avadātayā vilāsa-muktā-latatayā+iva bhåųyate PNc_4.53 idaü mahat+citram amānuųaü tvayā vigāhyate yat+vanam advitãyayā imās+kva vindhyasya bhuvas+atidurgamās+ kva rāja-ve÷ma-ābharaõaü bhavādé÷ã PNc_4.54 nava-udgata-a÷oka-palā÷a-kāntinā nikāma-niryat-nakha-candrikeõa ca bibharųi kasya+idam anena pāõinā vadā+avadhåta-indu-marãci cāmaram PNc_4.55 népasya kasya+api paricchada-aīganā yadi tvam uccais+vibhavas+hi kas+api sas+ Marutpatis+menakayā+iva tanvi yas+ tvayā+api vālavyajanena vãjyate PNc_4.56 atha+édhimatyā paravatã+asi striyā kayā+api kā+asau jagat-eka-sundarã nata-bhru yasyās+smara-cāpa-yaųņayas+ vidheyatāü yānti bhavadvidhās+api PNc_4.57 paraspara-spardhi vilāsa-sampadāü trayaü bhavat-svāmitayā vikalpyate marutvatas+vā ramaõã ramā+atha vā kalatram ardha-indu-vibhåųaõasya vā ? PNc_4.58 iyaü paribhrāntis+aga-indra-kandare sakhi+iva te ÷aüsati kārya-gauravam bhavādé÷as+÷vāpada-dåųite+anyathā caranti+araõye kim adhãna-nãtayas+ PNc_4.59 anena khelat-mada-dantinā vada tvam āgatā caõķi kutas+duradhvanā vidhāya vi÷leųa-viųādam āvayos+ sva-kārya-niųņhe kathaya kva yāsyasi ? PNc_4.60 nāyaka-vākyam iti sā+abhihitā mégā-āyata-akųã samupoķha-praõayaü ya÷obhaņena sahasā na jagāda lajjayā nu ÷ramatas+kiü tu népas+tu tām avocat PNc_4.61 ÷rāntā+asi kautuka-hétena kadarthitā+asi pra÷nais+anena vihitas+na tava+upacāras+ ātithyam eųa kurute param aīga-lekhā- saüvāhana-eka-caturas+nicula-anilas+te PNc_4.62 evaü nisarga-madhureõa sudhā-rasa-eka- niųyandinā phaõi-vadhås+atha sā hasantã candra-aü÷unā kumudinã+iva dina-uųma-taptā vãta-klamā narapates+vacasā babhåva PNc_4.63 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye pāņalā-dar÷anaü nāma caturthas+sargas+ ************************************************ pa¤camas+sargas+ atha sā vadane nava-indu-kānti-\var{#kānti#\lem \em; #kānti# \ed} smitam aīke vinive÷ya cāmaraü ca jagatãpatim evam ā babhāųe maséõaü mårtimatã vidagdhatā+iva PNc_5.1 tvayi puõya-va÷ena déųtim āpte labhate ÷arma gata-÷ramas+mama+ātmā udite hi virocane nalinyās+ vitamas-tāmarasaü vikāsam eti PNc_5.2 atimātram upoķha-saukumārye vacasi ÷rotram upeyuųi tvadãye jhaņiti pratibhāsate mama+ayaü kaņhinas+candana-pallava-avataüsas+ PNc_5.3 kim ayaü mayi saübhramas+ayam āstāü kim ayaü na eva janas+paricchadas+te upacāra-vi÷eųa-saüvidhāne pratipat-candras+iva uditas+tvam eva PNc_5.4 bhavat-iīgita-vedinā+eva péųņā yat+anena+aham upānta-vartinā te kim u tat+kathayāmi sammataü cet+ kriyatāü me svayam āj¤ayā prasādas+ PNc_5.5 nāyaka-nide÷as+ abhidhehi lavas+kutåhalasya tvat-udanta-÷ravaõe mama+api jātas+ iti sā vasudhāpates+nide÷āt+atha pātāla-vilāsinã jagāda PNc_5.6 bhujaīga-loka-varõanam sa tava ÷rutim āptas+eva tāvat smara-lãlā-bhavanaü bhujaīga-lokas+ upayāti yat+eka-de÷a-sāmyaü na mahã nā+api purã purandarasya PNc_5.7 atidurlabha-sårya-bhāsi yasmin+ tamasām ullasatāü tiraskriyāyai phaõinas+aruõa-kāntibhis+÷irasthais+ maõibhis+bālam iva+ātapaü vahanti PNc_5.8 anulimpati rodasã yathā+indus+ prabhayā māü na tathā+iti+asåyayā+iva paņu yas+pramāda-avilāsa-hāsa- stabakais+indu-paramparās+ prasåte PNc_5.9 savilāsam udasta-hasta-muktais+ nikarais+dik-dvirada-indra-÷ãkarāõām paritas+nicitās+sadā+eva yasmin+ kakubhas tārikās+iva+avabhānti PNc_5.10 pratibhāti dadhan phaõā-kalāpe péthivãü yatra sas+÷eųa-nāga-rājas+ nabhasas+nipatan+javena bhittvā jagatãü gāīgas+iva cyutas+pravāhas+ PNc_5.11 bhogavatã-varõanam viditā khalu vāsukes+trilokyāü Hara-kaõņha-ābharaõasya bhogi-bhartus+ lalita-adbhuta-bhåmis+asti tasmin nagarã bhogavatã+iti rājadhānã PNc_5.12 maõi-harmya-talāni ratna-dãpās+ phaõi-kānta-ardha-vilokitāni vãõās+ étavas+api+akhilās+sametya yatra smara-sāmrājya-mahā-dhuraü vahanti PNc_5.13 anupādhis+upāhétas+vikāsas+ kamalais+yatra vilāsa-dãrghikāsu api yatra kumudvatãbhis+astas+ sahajas+candra-marãci-pakųa-pātas+ PNc_5.14 abhikān abhisartum udyatas+san sapadi vyāla-vilāsinã-samåhas+ bhavati sva-phaõā-maõi-pradãpe timira-utsāriõi yatra sa-abhyasåyas+ PNc_5.15 adhirohati yatra vaü÷a-muktā- paņala-smera-taņā surasravantã saritas+÷riyam ãrųyayā+iva tasyās+ suvate mauktikam eva yat+payāüsi PNc_5.16 atikānta-guõa-abhirāma-mårtis+ madhureõa dhvaninā manoharantã vidadhāti sadā+eva yatra yånāü padam aīke vanitā ca vallakã ca PNc_5.17 ÷ata÷as+vilasanti+udaü÷u-ratna- stabakās+kalpalatā yat+aīgaõeųu pratimandriram evam eva yasyām+ api cintāmaõayas+pade luņhanti PNc_5.18 api datta-kutåhalās+surāõām api vā¤cchā-padam eka-piīgalasya api nirviųayās+manorathānām uragān yatra vibhåtayas+÷rayante PNc_5.19 vasati svayam eva yatra devas+ sadā kalpita-hāņake÷vara-ākhyas+ Smaram årdhva-vilocana-arciųi+iva\var{smaram årdhva#\lem \k; smaramårdha# \ed} Tripuraü yas+÷ara-pāvake juhāva PNc_5.20 ÷aīkhapāla-varõanam nija-vaü÷a-vi÷eųakas+asti tasyām uragāõām adhipas+sas+÷aīkhapālas+ srak+asau+iti yat+phaõāsu dhatte vasudhāü vāsukinā samāna-sāras+ PNc_5.21 ÷a÷iprabhā-varõanam jagat-eka-lalāma tasya kanyā guõavatã+asti ÷a÷iprabhā nāmnā sahasā+eva phaõa-bhétāü praviųņā bhuvane rāhu-bhayāt+iva+indu-lekhā PNc_5.22 na kayā+api+ati÷ayyate+ati÷ãghraü yat+iyaü kanduka-keliųu bhramantã aparaü kétam arthavat+tat+asyās+ sutarāü nāma sakhãbhis+ā÷ugā+iti PNc_5.23 sphurat-adbhuta-råpa-sampadāü tām anukartuü kalayā+api dhārųņyam eti na ratis+na ÷acã na citralekhā na ghétācã na tilottamā na rambhā PNc_5.24 sura-kinnara-siddha-kanyakābhis+ sva-kalā-abhyāsavatãbhis+āpta-sakhyā nikhilāsu gatā paraü prakarųaü ÷ita-dhãs+÷ai÷avas eva yā kalāsu PNc_5.25 anivārita-keli-kautukā sā sutanus+sneha-vaü÷a-vadena pitrā viharati+apacãyamāna-bālyā Hara-÷aile malaye himālaye ca PNc_5.26 adhunā punas+atra vindhya-pade viharantyās+kusumāvacåķa-nāmni kva+cit+api+agamat+palāyya tasyās+ capalas+keli-mégas+méga-āyata-akųyās+ PNc_5.27 ativatsalayā samaü sakhãbhis+ vipine taü paritas+tayā vicitya puline saritas+÷a÷āīka-såtes+ ÷ramavatyā+iyam anãyata tri-yāmā PNc_5.28 kalahaüsa-kala-svanais+vibuddhā parivāra-pramadā-nide÷itaü sā nikaųā nicula-pravāla-÷ayyāü tam atha prekųitavatã+āpta-nidram PNc_5.29 tapanãya-÷ilãmukhas+tat-aīge cakitaü citra-rucau tayā ca déųņas+ jalade lalita-indracāpa-bhaktau ahimāü÷os+iva bhāsuras+mayåkhas+ PNc_5.30 aravinda-dala-tviųā kareõa svayam utpāņya sa-kautukaü géhãte avalokitam etayā+atha tasmin vijaya-aīke navasāhasāīka-nāma PNc_5.31 avi÷at+nara-nātha nāma pårvaü hédaye+asyās+sahasā+atha puųpaketus+ améta-aü÷u-marãci-lupta-nidre labhate yat kumude+antaraü dvirephas+ PNc_5.32 nava-megha-malãmasāt+yuga-ante vasudhām uddharatas+rathāīgapāões+ paritas+÷rama-vāri-bindavas+ye nirapãyanta payodha-÷ukti-yåthais+ PNc_5.33 prakétis+kila yasya te parãtā pariõāmena tat-antare+atra haüsas+ ÷ayana-anta-gataü méõāla-÷aīki shétavān hāram adhãra-locanāyās+ sandānitakam PNc_5.34 35 udaķãyata khe mukhena bibhrat+ bhujaga-indra-pratimaü tam a¤jasā sas+ apadārpita-vaitaneya-÷aīkas+ phaõi-kanyāsu muhårta-viklavāsu PNc_5. sa ca vindhya-vana-anta-rājim etām avi÷at+māruta-pãta-padma-gandhām atidåra-vikéųņa-nāga-kanyā- cakita-uda¤cita-dãrgha-netra-mālas+ PNc_5.36 ahi-rāja-sutā-nide÷atas+asmin asamāpta-iųu-vilokana-utsavas+api atha haüsam itas+tatas+vicetuü vijane nāga-vadhå-janas+pravéttas+ PNc_5.37 ÷abalāsu+iha kéųõasāra-yåthais+ sa-mada-kroķa-sa-nātha-palvalāsu gahanāsu+api tat-gaveųaõāyai vana-lekhāsu mama tvayaü prayatnas+ PNc_5.38 sa mayā na taņeųu nirjharāõāü sarasāü na+apsu na puõķarãka-ųaõķe sarasãųu+api na+āyata-årmi-lekha- antara-pāriplava-sārasāsu déųņas+ PNc_5.39 sita-cāmara-dhāraõe niyuktāü duhitas+tena bhujaīgama-adhipena avadhāraya pāņalā+iti nāmnā tanayāü mām uragasya hema-nāmnas+ PNc_5.40 acale vicayas+patatriõas+ayaü phalitas+sādhu mama+āhita-÷ramas+api yat+itas+puruųa-uttamas+asi déųņas+ vana-madhye nibiķa-÷riyā+upagåķhas+ PNc_5.41 uparodham imaü na manyase cet+ yadi vā+asmāsu tava+asti pakųa-pātas+ vada tat+caratā kva+cit+vane+asmin sas+sahāras+vihagas+tvayā nu déųņas+ PNc_5.42 na sa déųņim itas+tava+api manye tat+ahaü tat-vicayāt+itas+nivarte nanu tāmyati kāmam ātta-cintā cirayantyāü mayi sā+ahi-rāja-kanyā PNc_5.43 atha vā méga-bhaīginā+upanãte vidhinā sā navasāhasāīka-bāõe praõaya-arpita-locanā sanāmani+ adhunā+api+ālikhitā+iva nånam āste PNc_5.44 punas+api pāņalā-uktis+ iti sā samudãrya tat-péųatkān avalokya+eva punas+camatkétā iva sphuņa-keli-méga-upanãta-bāõa- smaraõa-smera-mukhã punas+jagāda PNc_5.45 sas+né-loka-÷a÷ã tvam eva manye mégayā-baddha-rucis+sas+yat-péųatkas+ bhuvana-abhaya-dāyinām amãųāü bhavatas+saüvadati+iva sāyakānām PNc_5.46 sthitam etat+ayomukheųu+amãųu sphuta-varõaü tava nāmadheya-lakųma avanã-tilaka tvayi praråķhaü mama sandeha-lavaü balāt pramārųņi PNc_5.47 samupaiti sa-nāthatāü kim anyat tritayena tritayaü narendra-candra tridivaü namucidviųā tvayā+iyaü vasudhā vāsukinā rasā-talaü ca PNc_5.48 sa-naye népatau+akhaõķita-āj¤e tvayi ÷āsati+avanãü dilãpa-kalpe vidadhãta padaü sudurnaye kas+ tam éte hāra-malimlucaü vihaīgam PNc_5.49 asatām asuhét+na lajjate+ayaü kim iti jyā-kiõa-lā¤chitas+bhujas+te avanau yat+anena rakųitāyāü vayam asyāü måųitās+patatriõā+api PNc_5.50 apayātu khagas+sas+tena kétyaü na hi me hāram iha tvam eva yācyas+ na di÷anti kim atra cora-luptaü bata ųaųņa-aü÷a-bhujas+vasundharāyās+ PNc_5.51 pathi cet+avatiųņhase praõãte manunā nātha tat+arpyatāü sas+hāras+ na narendra bhavādé÷ās+kadā+cit padavãü nyāya-vidāü vilaīghayanti PNc_5.52 nijam arthayase ÷ilãmukhaü cet+ bhavatā yatnavatā+api kiü na labhyas+? tvam anāgasi yat+÷a÷iprabhāyās+ praharan keli-mége kéta-vyālãkas+ PNc_5.53 atha vā mégayiųyate na hāraü vi÷ikhaü dāsyati ca+uragendra-kanyā tvayi netra-patha-atithitvam āpte sulabhas+asyās+hi mahā-jana-uparodhas+ PNc_5.54 atidåratas+dé÷yate+ayaü tvam iva+abhyunnati-māninas+nagendras+ vahati praõaya-uparuddha-kålā kalahaüsais+amum antareõa revā PNc_5.55 améta-indu-kalā-sahodarā+asyās+ sutanus+tãra-tale+avatiųņhate sā urasi+iva payodhi-rāja-kanyā vana-mālā-ābharaõe rathāīgapāões+ PNc_5.56 tat+itas+svayam eva deva gatvā pulinaü soma-bhuvas+taraīgavatyās+ khaga-lupta-vibhåųaõaü kųitau te phaõi-rāja-indra-sutāü vibodhayehi PNc_5.57 c iti tat-vacasā smara-eka-dåta- prasava-ullāsa-vasanta-vāsareõa sas+népas+kam+api pramodam āpat ghana-rāji-dhvaninā+iva nãlakaõņhas+ PNc_5.58 avadat+ca vihasya pārthiva-indras+ phaõi-rāja-indra-sutā-vilāsinãü tām vacasā+utkayatā mayåra-÷āvān nava-jãmåta-nināda-sodareõa PNc_5.59 api nāma médåni vetsi vaktuü nipunaü nyāyam anujjhatã vacāüsi prasabhaü vihitās+tvayā yat+ete vayam ātma-skhalite+api sa-aparādhās+ PNc_5.60 idam om iti géhyate vacas+te saha medhāvini kas+tvayā vivādas+ yat+imās+vi÷ada-udgamās+giras+te pathi siddhānta-samãkųite caranti PNc_5.61 tat+anena vinodaya+ā÷u tāvat+ mama hāreõa manas+÷a÷iprabhāyās+ iha palvala-saikateųu yāvat+ tat-alaīkāram avekųituü yatiųyate PNc_5.62 hāra-pradānam atha hāram anādareõa kaõņhāt svayam ākéųya sas+kéųņa-candra-÷obham vihasan+aravinda-ko÷a-tāmre nidade pāõi-tale vilāsavatyās+ PNc_5.63 api ko÷a-géha-udare durāpaü phaõināü bhartus+upoķha-vismayā sā tam uda¤cita-pakųmaõā méga-akųã likhitena+eva dadar÷a locanena PNc_5.64 ÷a÷iprabhā-hāra-pradānam avakéųya salãlam uttarãyāt sita-meghāt+iva tārakā-vitānam urasā sas+babhāra hāram ã÷as+ stana-paryaīka-÷ayaü ÷a÷iprabhāyās+ PNc_5.65 vadati sma hasan ramāīgadas+tām uraga-strãm atah bhartus+iīgita-j¤as+ yadi kautukavatã+amatsaras+te tat+itas+kiü cit+itas+avalokaya+iti PNc_5.66 atha hāra-latā-vikéųņa-déųņis+ sahasā vāri-vihaīgama-avaluptam uragendra-sutā-vibhåųaõaü tat+ népates+vakųasi pāņalā dadar÷as+ PNc_5.67 punas+pāņalā-vākyam+ da÷ana-cchadam ātta-bimba-÷obhaü snapayantã sudhayā+iva hāsa-kāntyā avadat+ca vācāüsi pārthivaü sā caturā+evaü parihāsa-pe÷alāni PNc_5.68 apahartum agās+tvam eva hāraü kim itas+kalpita-rājahaüsa-råpas+ viditas+asi ghanā tava+uragāõāü nagare+asti+eva hi kāmaråpa-vārtā PNc_5.69 para-va¤cana-paõķitā matis+te yadi na+evaü katham anyathā narendra idam ābharaõaü harasi+araõye hara-hāsa-eka-sitaü ÷a÷iprabhāyās+ PNc_5.70 avanã-valaye tvam ātta-daõķas+ sahase nā+avinaya-aü÷am iti+avaimi atha ca sthitim ātmanā vidhatse viųaye dasyu-niųevite kim etat PNc_5.71 72 kųitipa smayase kim eųa kelis+ na bhavati+arpaya hāram asmadãyam naya-vartma-juųas+bhavādé÷ās+kiü na para-sva-grahaõāt+iha trapante PNc_5. athavā paratas+astu narma na+asyāü bhuvi devena samas+asti pārthivas+anyas+ apaviddhanayā na yasya déųņes+ apasarpanti+atha khecarās+kim anye PNc_5.73 anayos+kim api tvayā vilāsin parivartas+ayam akāri hārayos+yas+ vacasām avakā÷am ã÷a datte sa na kasya+anéju-cetasas+janas+? PNc_5.74 vihitas+na hi vakųasi tvayā+ayaü népa hāras+phaõi-rāja-kanyakāyās+[[the wrong necklace!]] kim api+ãpsitam ātmanas+vidhātus+ vihitaü såtram idaü manobhavena PNc_5.75 nanu yāmi+amunā ÷a÷iprabhāyās+ tava hāreõa manas+vinodayāmi tvayi sā+api+alam eva sāndra-cetas+ sutanus+sneha-rasa-ārdratām upaitu PNc_5.76 ucitaü nija-sāyaka-anurodhāt+ ahi-rāja-indra-sutopa-sarpaõaü te paratas+astu ÷aras+tvat-arthitā sā kim u na tyāga-va÷aüvadā dadāti PNc_5.77 sarasas+asya vimu¤ca tãra-lekhām anurevā pulinaü géhāõa yātrām uraga-adhipa-råpa-pakųapātaü ÷amaya vyāla-vadhå-vilocanānām PNc_5.78 ÷a÷iprabhā-dar÷ana-arthaü gamanam+ iti valgu vacas+ni÷amya tasyās+ sas+népas+pannaga-vāma-locanāyās+ sthitam atra vacasi+alaīghanãye tava kalyāõi mayā+iti tām uvāca PNc_5.79 atha sā+anéju-vādinã vidhāya kųitipālaü puratas+cacāla bālā hédayena parāmamar÷a ca+evaü vilasan-māüsala-vismayas+narendras+ PNc_5.80 araõyānã kva+iyaü dhéta-kana-såtras+kva sas+mégas+ kva muktā-hāras+ayaü kva ca sas+patagas+kva+iyam abalā kva tat+kanyā-ratnaü lalitam ahi-bhartus+kva ca vayam svam ākåtaü dhātā kim api nibhétaü pallavayati PNc_5.81 atha mada-gaja-lãlā-khela-gāmã sas+kétvā kanaka-vi÷ikha-yāc¤ā-vyājam avyāja-kāntas+ avani-hariõa-lakųmā sāhasa-upārjita-÷rãs+ ahi-parivéķha-kanyā-ālokanāya pratasthe PNc_5.82 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye ÷a÷iprabhā-avalokana-artha-prasthānaü nāma pa¤camas+sargas+ ************************************************ ųaųņhas+sargas+ nāyikā-avasthā-varõanam tadā phaõi-indra-kanyā+api bāõa-nāma-aīka-såcite narendra-tilake tasmin+ abhilāųaü babandha sā PNc_6.1 sahasā hédaye tasyā nidadhe manmathas+padam a÷oka-yaųņi-stabake sa-rāgas+iva ųaņpadas+ PNc_6.2 ava÷ā sā+abhavat+ citraü nāmnā+api péthivã-pates+ na tat+asti+atra yat+na+astraü sannaddhasya manobhuvas+ PNc_6.3 smara-agni-kaõa-meõā-akųyās+ tasyās+samudadãpayat Makara-dhvaja-sāmrājya- sacivas+malaya-anilas+ PNc_6.4 sa-ullasat-smara-lãlena navena vayasā babhau unmiųat-madhu-lekhena mukulena+iva mālatã PNc_6.5 sā+atanu-÷vasana-spéųņa- pāņala-adhara-pallavam uvāha mukham ujjémbham ambhojam iva padminã PNc_6.6 nikāma-sarale tasmin sā muhus taraledé÷au ÷are narendra-candrasya cikųepa na sakhã-jane PNc_6.7 narendra-nāma-aīka-lipis+ tām ānandayati sma sā kumudvatãm iva+uda¤cat- bāla-indu-kiraõa-cchaņā PNc_6.8 hema-puīkha-aīkite tasmin ÷are karam upeyuųi balāt+vive÷a sā bālā dãkųāü vaivāhikãm iva PNc_6.9 tena+avāpta-tat-ātāmra- pāõi-spar÷eõa patriõā sphurat-kānti-caya-vyājāt+ amucyanta+iva pallavās+ PNc_6.10 Navãnasāhasāīkasya Kāmadeva-ākétes+ayam Mālava-eka-mégāīkasya Sindhurājasya sāyakas+ PNc_6.11 punaūpunas+iti svādu népates+nāma-lakųma sā apaņhat+cāru-bimba-oųņha- luņhat-da÷ana-candrikā sandānitakam PNc_6.12 adhãtya kautukena+atha kéta-pa¤cama-mårcchanās+ tat-agre népa-nāma-aīkaü jagus+pātāla-kanyakās+ PNc_6.13 adéųņe+api+utsukā rāj¤i tat-gãtena babhåva sā prabodhe yat-anaīga-agnes+ pa¤camas+prathāmā samit PNc_6.14 avepata samunmãlat- vilāsa-kusuma-anncitā manobhava-anila-spar÷a- va÷āt+vana-latā+iva sā PNc_6.15 nava-anurāgam aīgena vyakta-tat-cihna-cumbinā vinā-vacanam ācakhyau sakhãųu caturāsu sā PNc_6.16 ÷a÷iprabhāyās+pra÷nas+ sāvahittham atha+itthaü sā sakhã-janam abhāųata sudhā-niųyanda-jaķayā ÷arat-indu-mukhã girā PNc_6.17 abhedam indunā nãtas+ sācivyaü menaketunā sakhyas+kas+sindhurājas+ayaü sāhasa-aīka-niråpyate PNc_6.18 kim evam avatiųņhadhvai maunaü mu¤cata ÷aüsata unmãlati yat+antar me balāt+kautuka-kandalã PNc_6.19 malyavatyās+uttaram atha mālyavatã nāma tat-sakhã siddha-kanyakā iti smita-sudhā-ārdreõa vacasā tām avocata PNc_6.20 sakhi sāhāsikas+sas+ayam avanti-tilakas+népas+ gãyate ketakā-pāõķu yasya+uraga-pure ya÷as+ PNc_6.21 taü kā÷yapã-sahasrākųam adrakųam aham ekadā gatā ÷rãmat-mahākāla- parvaõi+ujjayinãü purãü PNc_6.22 tanvi tigmāü÷unā+iva dyaus+ ni÷eva ÷a÷alakųmaõā sā sa-nāthā purã tena vajriõā+iva+amarāvatã PNc_6.23 Rambhā tvayā+iva yat satyaü tena+āli nalakåbaras+ tyājitas+råpajaü garvam urvã-makaraketunā PNc_6.24 akalaīka-ākétes+tasya catus-ųaųņhi-kalāvatas+ tula-adhiroha-hevāke kas+ųoķa÷a-kalas+÷a÷ã PNc_6.25 tasya+avani-pradãpasya te te naisargikā guõās+ kva nāma na prakā÷ante raves+iva marãcayas+ PNc_6.26 na nāgeųu na siddheųu na nareųu+amareųu+atha\var{amareųv atha\lem \k; amareųu ca \ed} avāpi kva+api saüvādas+ tat-råpa-ullekha-lekhayā PNc_6.27 sas+hi kena+api kétyena gāü gatas+÷råyate punas+ nihnuta-eka-bhuja-dvandvas+ devas+÷rãvatsalā¤chanas+ PNc_6.28 kim anyat tava saütuųņyai pa÷ya citre likhāmi+aham cirasya dãrgha-nayane tava+astu nayana-utsavas+ PNc_6.29 ākéti-lekhanam atha sā siddha-tanayā taü lilekha ÷ilā-tale hédi tu+uraga-rājendra- duhitus+mãnaketanas+ PNc_6.30 tadā+ālikhita-bhåpālaü tayā cintita-kāmadam cintā-maões+api+adhikaü ÷ilā-talam amāüsta sā PNc_6.31 tatas+citra-gate tasmin mahãpālas+mada-ālasās+ samam eva+ahi-kanyānāü petus+netra-paramparās+ PNc_6.32 papau ÷a÷iprabhā+api+enaü ciram utpakųmalekhayā punaruktãkéta-unnidra- karõa-indãvarayā dé÷ā PNc_6.33 råpam āsvādayām āsa tasya+ālekhya-gatasya sā bhramarã+iva+aravindasya sudhā-sahacaram madhu PNc_6.34 ānãyata+ākulatvaü sā tritãyena tanu-udarã vismayena+atisāndreõa madena madanena ca PNc_6.35 vive÷a hédaye tasyās+ sa citra-likhitas+népas+ ÷arat-prasanne saritas+ pratimā-indus+iva ambhasi PNc_6.36 stana-patra-latāü tasyās+ bibheda pulaka-udgamas+ satyaü yat-antar-aīgeõa bahis-aīgas+nirasyate PNc_6.37 tasyās+kuca-yuge kiü+cit+ ni÷vāsas+kampam ādadhe rathāīga-nāma-mithune sāyantanas+iva+anilas+ PNc_6.38 tasyās+sveda-lava-÷reõi- cchadmanā vadana-÷riyā vi÷atas+antar+anaīgasya lājā-a¤jalis+iva+ujjhitas+ PNc_6.39 ÷aīke ÷aram éjåkurvan dadé÷e manmathas+tayā yat+sā médu-kvaõat-kā¤ci- kiīkiõãkam akampata PNc_6.40 eųa déųņas+tvayā+iti+uktā sakhyā sā sādhvasā+ākulā gadgada-akųaram avyaktaü kécchrāt prativacas+dadau PNc_6.41 citra-vartini+api népe tattva-āve÷ena cetasi vrãķā-ardha-valitaü cakre mukha-indum ava÷ā+eva sā PNc_6.42 déųņā sakhãbhis+sākåtaü sā bāla-adhara-pallave dadhau vailakųya-hasitaü prasånam iva mādhavã PNc_6.43 navaü prema nava-utkaõņhā navās+te te manorathās+ iti tasyās+tathā+eva+abhåt+ antaraīgas+paricchadas+ PNc_6.44 kiü+cit+trapā-anuviddhena puõķarãka-dala-tviųā tam ānarca+iva rāja-indum animitta-smitena sā PNc_6.45 sā ca dos-÷ayita-bhuvā népeõāddhyāsitā hédi kéta-aīga-bhaīga-valanā jhaņiti+ālasyam āyayau PNc_6.46 tat-kųaõena+eva sā citraü tanvã tanmayatāü yayau kaü na pratārayati+eųa kitavas+kusumāyudhas+ PNc_6.47 stimitā+iva+avatasthe sā sāraīga-āyata-locanā acetanā+iva ÷ånyā+iva suptā+iva+ālikhitā+iva ca PNc_6.48 smareõa marmaõi kva+pai sā+avidhyata sumadhyamā anidritā+pi yat+sā+abhåt+ kųaõaü mukulita-ãkųaõā PNc_6.49 vya¤cita-anaīga-lãlena ÷éīgāra-rasa-bandhunā tanvã nava-anurāgeõa sā+anyā+eva ghaņitā+abhavat PNc_6.50 éjunā aikųata yat+citraü yat+abhåt+ca trapāvatã tena+atigåķha-bhāvā+api sā sakhãbhis+alakųyata PNc_6.51 atha+anaīgavatã nāma sakhã tām iti+avocata da÷ana-jyotsnayā+araõyaü sudhayā+iva niųi¤catã PNc_6.52 kat+cit+asya pramodāya kumudasya+iva cakųuųas+ ayaü madhyama-loka-indus+ pātāla-indu-kale tava PNc_6.53 vana-anila-āhéta-unnidra- padma-kesara-÷ālinā roma-udgamas+iva+anena dhétas+tvat-avalokanāt PNc_6.54 adya nas+saphalaü cakųus+ citre yat+avalokitas+ Kandarpa-adhika-kāntas+ayam Avanti-méga-lā¤chanas+ PNc_6.55 tvām api+avā¤citāü manye yat tvayā+etasya vakųasi ete savibhramaü nyaste dé÷au muktā-late iva PNc_6.56 jitam etena kas+api+eųa satyaü kāmas+asya kiīkaras+ ārohati parāü koņim atra yat tava sambhramas+ PNc_6.57 tvam atra baddha-bhāvā+iva kim indu-mukhi lajjase vilaīghayati+alaīghyāni smara-durlalitāni kas+ PNc_6.58 kas+anyas+sakhi né÷aüsas+ asti kāmaü viųamabāõatas+ sukumāre tava+api+aīge yena vyāpāritas+÷aras+ PNc_6.59 bimba-oųņhe eva rāgas te tanvi pårvam adé÷yata adhunā hédaye+api+eųa méga-÷āva-akųi lakųyate PNc_6.60 ekena rājahaüsena hétas+hāras+tanu-udari anena tu dvitãyena likhitena+api te manas+ PNc_6.61 kutas+trapā tava+ālãųu kiü+cit+unnamaya+ānanam aho bata tvam etasmin+ atyāyata-kutåhalā PNc_6.62 etat+karõa-utpalaü lolam apāīga-prative÷itam tvat+udantam iva+etasya kathayati+ali-kåjitais+ PNc_6.63 aho dårasthitena+api hįdi spéųņā népa-indunā indu-kānta-÷ilā+iva tvam ārdratām avagāhase PNc_6.64 nipuõe niū÷vasiųi+evam atigåķhaü yathā yathā tathā tathā tava vyaktam ayam ucchvasati smaras+ PNc_6.65 smitam etat+alola-akųi lajjā-saüvalitaü tava idaü nirjita-bālyasya yauvanasya+uditaü ya÷as+ PNc_6.66 yathā tava+iyam aratis+ yathā sutanu vepase tathā kavacitas+÷aīke niū÷aīkaü madanas+tvayi PNc_6.67 kim atra karavai gāķham ākalpakam idaü tava iyaü ca manmathasya+astraü nirgatā cåta-ma¤jarã PNc_6.68 surata-klānta-÷abarã- kabarã-mālya-cumbinas+ katham ete tvayā tanvi sahyā malaya-vāyavas+ PNc_6.69 kiü tāmyasi tava+upāntam ānayāmi+adhunā+eva tam iti+ā÷vāsayati+iva tvām kokilas+ayaü kala-svanas+ PNc_6.70 kåjantã kokila-vadhås+ iyam ādhiü dhunoti te Anaīga-népa-sāmrājya- lãlā-maīgala-gāyinã PNc_6.71 vana-anta-devatā-avāpta- pāda-nyāsa-utsavas+sphuņam eųa stabakitas+a÷okas+ suhét+kāmasya kā gatis+ PNc_6.72 atra+urvã-tilake déųņim asyantãü tilakas+krudhā ayaü tarjayati+iva tvāü vātā-dhåta-latā-aīgulis+ PNc_6.73 pathi smarasya viųame skhalitāyām itas+tvayi smita-cchaņā+iva niryāti sinduvārasya ma¤jarã PNc_6.74 drāghayati+asta-bimba-oųņha- ruci-niū÷vasitāni te ayaü mukulitas+kiü+cit+ bakulas+mukula-stani PNc_6.75 latayā karõika-arasya puras+puųpitayā+anayā Anaīgasya+eka-rājye+asmin hema-vetra-latāyitam PNc_6.76 aho na kasya bhindanti hédayaü vãkųitās+api nisarga-médavas+api+ete sahakāra-nava-aīkurās+ PNc_6.77 caturāü kokilām eųa kétvā kurabakas+mukhe durlabhaü yācati+iva tvāü lãlā-liīgana-dohadam PNc_6.78 a÷oka-skandha-lagnā+iyaü kusumais+nava-mādhavã prārthanãya-priya-spar÷āü hasati tvām iva+utsukām PNc_6.79 bhåpatau+anuraktāyās+ tava santāpa-dãpanam sthala-aravindaü sa-ãrųyā+iva såte sakhi vasundharā PNc_6.80 amãųu+aīkastha-kandarpa- jagat-vijagaya-siddhiųu déųņis+udvijate tanvi pāņalā-kuķmaleųu te PNc_6.81 sundari dvitayasya+atra kra÷imā bhåųaõāyate rājanya-ābaddha-bhāvāyās+ tava rātres+ca samprati PNc_6.82 eųa caitra-utsavas+citre népas+ayaü nåtanaü vayas+ prāpta-avakā÷as+kāmas+api patitāsyati-saīkaņe PNc_6.83 kim ālikhitavatã+eųā citre mālyavatã népam dvārãkétā+iyam athavā vāmena vidhinā tava PNc_6.84 bahunā kiü cakora-akųi chalitā+asi manobhuvā sarvathā te kariųyanti ku÷alaü kula-devatās+ PNc_6.85 iti-ādi vyāharantã sā kéta-bhrå-bhaīgayā tayā narendra-bāõa-puīkhena kuce kiü cit+atudyata PNc_6.86 kalāvatã-vacanam atha kinnara-rājendra- kanyā nāmnā kalāvatã evaü vacas+smita-sudhā- niųikta-akųaram ādade PNc_6.87 kāmaü durlabham eva+etat+ caitras+candra-aīkitās+ni÷ās+ preyān vipa¤cã-raõitaü Pa¤cabāõa-aīkitaü vayas+ PNc_6.88 ayi tvāü mlāpayati+eųa kālas+kamala-locane jagat-āhlāda-janakas+ sudhā-såtis+iva+abjinãm PNc_6.89 sthāne tava+anurāgas+ayam Anaīgasya+ayam utsavas+ sakhi snihyati nirvyājam indau+eva kumudvatã PNc_6.90 népasya+araõya-sa¤cāras+ ÷areõa+anena såcyate marutā dviradasya+iva mada-niųyanda-gandhinā PNc_6.91 ava÷yaü tanvi cinvānā vane haüsam itas+tatas+ kva+cit+vilokayiųyanti taü tvat-parijana-striyas+ PNc_6.92 j¤āta-tvat-iīgitā+eva+atra taü cet+drakųyati pāņalā tatas+asya ųaņpadasya+iva balāt+cetas+hariųyati PNc_6.93 sthirā bhava népena tvam iha saüyogam āpsyasi yathā kaõva-ā÷rame pårvaü Duųyantena ÷akuntalā PNc_6.94 iti tat-vacasas+sãmni maséõa-utkampita-stanã vyāja-sācãkéta-mukhaü ni÷a÷vāsa ÷a÷iprabhā PNc_6.95 vana-÷rã-ratna-ma¤jãras+ latā-ku¤ja-udare tatas+ cukåja ma¤ju-kaõņhas+tāü dakųiõena kapi¤jalas+ PNc_6.96 harųa-a÷ru-lava-kãrõena sat-patra-āvali-cāruõā vāmena pasphure tasyās+ cakųuųā ca stanena ca PNc_6.97 atra+antare samāyāntã dadé÷e dåratas tayā narendra-savitus+tasya puras+sandhyā+iva pāņalā PNc_6.98 tasyās+traye ca tritayam apa÷yat phaõi-kanyakā mukhe smitaü kare hāraü sitam aüse ca cāmaram PNc_6.99 sā hāra-hastā ruruce dhéta-stimita-cāmarā sarasã supta-haüsā+iva phena-adhyāsita-paīkajā PNc_6.100 déųņis+phani-indra-duhitus+ atikramya+eva pāņalām bhéīga-÷reõis+iva+a÷oke papāta+avanti-bhartari PNc_6.101 priyaü nas+sas+ayam āyāti pa÷ya pa÷ya ÷a÷iprabhe Paramāra-anvaya-udāra- hāra-madhya-maõis+népas PNc_6.102 + iti priya-sakhã-såkti- sudhā-niųyanda-lekhayā sikte tadā+abhavat+tasyās+ Smaras+pallavitas+hédi sandānitakam PNc_6.103 sudhā-rasas+iva+urvãbhét+ tayā saümukham āpatan dé÷ā sphaņika-÷uktyā+iva vāraüvāram apãyata PNc_6.104 vitene+api+ahi-kanyābhis+ kautukena+atanãyasā tasya+agre rājahaüsasya netra+indãvara-vāgurā PNc_6.105 Avanti-tilaka-udantam upasétya+atha pāņalā Anaīga-dãpanaü tasyai jagāda+iīgita-vedinã PNc_6.106 deva pa÷cāt-sthitas+api+agre prāptas+paryutsukas+bhavān iti+abhāųyata bhåpālas- citre caturayā tayā PNc_6.107 abhåt+paryākulā sā ca muhårtam asita-ãkųaõā pa÷cāt+alajjata+ālãbhis+ tathā sa-smitam ãkųitā PNc_6.108 tasyai hāraü mahãbhartus+ arpayām āsa pāņalā ākéųya bhartum ānãtam ati÷uddham iva ā÷ayam PNc_6.109 sakhãnām anurodhena sā kila+anaīga-mohitā hédi dãrgha-guõaü dadhre hāraü priyam iva+aparam PNc_6.110 tuųāra-pāõķunā tena vavédhe+asyās+manobhavas+ dik-anta-vānta-jyotsnena mahā-udadhis+iva+indunā PNc_6.111 puųpa-udgamena+iva latā prasādena+iva bhāratã sā tena reje hāreõa ya÷asā+iva narendratā PNc_6.112 tatas+÷ithila-paryasta- vilola-kabarã-latā ketu-yaųņis+iva ÷yāma- patāka-aīgā hiraõmayã PNc_6.113 vasaüta-kamala-ullāsi- matta-bhramara-niūsvanā dãpamāna-upade÷ā+iva sva-rahasye manobhuvas+ PNc_6.114 ullasat-kuņaja-acchāccha- vilāsa-hasita-cchavis- jhaņiti+uadadhi-velā+iva nirgacchat+améta-cchaņā PNc_6.115 sarojinã+iva haüsãbhis+ bhéīgãbhis+iva mālatã ÷a÷i-lekhā+iva tārābhis+ sakhãbhis+abhitas+vétā PNc_6.116 déųņvā narandram āyāntam udasthāt+utsukā+atha sā dadhatã nåtana-prema- pariõãtām adhãratām kulakam PNc_6.117 atha sutanus+alola-tārake sā suciram uda¤cita-dãrgha-pakųmamāle ÷a÷inas+iva+nava-udgatasya dårāt- avanipates+pathi locane mumoca PNc_6.118 āsanna-anucara-dhétena paīkajinyās+ patreõa sphuņa-ghaņita-ātapatra-lãlas+ sas+cchāyām atha mahasā hasan hima-aü÷os+ kųmāpālas+pulinam avāpa narmadāyās PNc_6.119 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye ÷a÷iprabhā-dar÷anas+ nāma ųaųņhas+sargas+ ************************************************ saptamas+sargas+ ÷a÷iprabhā-dar÷anam tatas+sas+dårāt+ahi-rāja-kanyakāü javā-eka-mitreõā yutāü patatriõā vi÷āmpati-dãrgha-guõa-anuųaīgiõãm Anaīga-kodaõķa-latām iva+aikųata PNc_7.1 upoķha-lāvaõya-taraīga-bhaīgayā sa-rāga-bimba-oųņha-galat-pravālayā ahāri lolaü népates+tayā balāt Anaīga-ratna-ākara-velayā manas+ PNc_7.2 ramāīgada-kétaü ÷a÷iprabhā-varõanam sa-vismayas+locana-mārgam āptayā tayā sas+pātāla-tala-indu-lekhayā atha+ittham amlāna-manoratha-udgamas+ Ramāīgadena+abhidadhe narādhipas+ PNc_7.3 avaimi sā+eva+iyam amogham āyudhaü manobhuvas+pannaga-rāja-kanyakā udaü÷u-lekhena mukhena kurvatã jagat+vilãna-indu-vilokana-spéham PNc_7.4 narendra satyaü sas+kutåhalã bhavet+ alaukikaü råpam avekųituü rates+ iyaü na yasya+atithitāü gatā dé÷os+ agādha-lāvaõya-sarit+sumadhyamā PNc_7.5 iyaü sudhā mugdha-vilāsa-janma-bhås+ iyaü bhujaīga-ālaya-ratna-dãpikā iyaü jagannetra-cakora-candrikā puras+patākā+iyam ayugma-patriõas+ PNc_7.6 iyattayā muktam avaimi naipuõaü Prajāpates+adbhuta-÷ilpa-karmaõi népa-upamānām upamānatāü gataü vinirmitaü yena hi ratnam ãdé÷am PNc_7.7 iyaü tava+anena virājatetarāü kara-sthitena+avanipāla-patriõā upeyuųā kā¤cana-padmam aü÷unā hima-itara-aü÷os+iva jahnu-kanyakā PNc_7.8 arāla-ke÷ãyam anena bhāti te ÷areõa kārtasvara-puīkha-÷obhinā nisarga-gaureõa narendra-ra÷minā sa-kajjalā dãpa-÷ikhā+iva ÷ārvarã PNc_7.9 iyaü vilāsa-årmi-nimagna-÷ai÷avaü svibhāvyamāna-stana-kuķmala-udgamam mada-eka-visrambha-géhaü vigāhate vayas+vibhakta-aīgam anaīga-dohadam PNc_7.10 iyaü nata-aīgã jagat-eka-sundare nide÷ite pāņalayā népa tvayi dé÷au nava-indãvara-patra-pe÷ale vimu¤cati ÷rãs+iva ÷ārīgadhanvani PNc_7.11 Anaīga-sāmrājya-vilāsa-cāmare vana-anila-vyākulite+aüsu-cumbini pari÷lathe saüyamana-artham etayā sa-lãlam astas+kabarã-bhare karas+ PNc_7.12 vilokayantã kusumaü kaca+agratas+ cyutaü kuca-spar÷a-dhiyā+iva vakųasi iyaü ké÷a-aīgã kusumāstra-÷aīkayā kéta-praõāmā+iva tava+avalokyate PNc_7.13 vilokaya+asyās+kųitipāla bibhratãü pradãpa-÷obhāü kabarãü ni÷ā-mukhe amã muhus+kuīkuma-kesara-aruõā lasanti sãmanta-maões+marãcayas+ PNc_7.14 virājate+asyās+tilakas+ayam a¤citas+ viku¤cita-bhrå-latikā-antare népa vijitya loka-dvitayaü divaü prati smareõa bāõas+dhanuųi+iva saühitas+ PNc_7.15 apāīga-saüvardhita-÷oõakāntinā sukéųõa-tāreõa tuųāra-pāõķunā iyaü pravāla-asita-ratna-mauktikais+ vinirmitena+iva cakāsti cakųuųā PNc_7.16 iyaü puras+niryati-dåram āyate kapolatas+kā¤cana-kuõķala-arciųi iųuü ruųā+iva pratibhoktum udyatā manobhuve mukta-÷ilãmukhe hédi PNc_7.17 iyaü triyāmā-pati-kānti-pe÷alaü vibuddha-bandhåka-dala-adhika-tviųā bibharti bimba-adhara-mudrayā mukhaü manobhirāmaü rajanã+iva sandhyayā PNc_7.18 upoķha-tārāpati-tāra-hārayos+ iyaü yugena stanayos+virājate dvayena deva uųasi cakravākayos+ sarit-géhãta-eka-méõālayos+iva PNc_7.19 surā-apagā-vãci-vipāõķus+eųa te cireõa hāras+carita-arthatāü gatas+ dhétas+kųitã÷a praõaya-ārdrayā+anayā sa-lãlam utkampini yat+kuca-dvaye PNc_7.20 iyaü mahãpāla vilokitena te vigāhate kāntam idaü da÷ā-antaram bhavati+anāråķha+vikāsa-vibhramā kim udgame candramasas+kumudvatã PNc_7.21 kim anyat+uktaü sudhayā+iva sāndrayā tat+anyathā nātha na pāņala-vacas+ sphuņā+iyam asyās+kurute yat+aīgake balāt pariųvaīgam anaīga-vikriyā PNc_7.22 ÷a÷iprabhā-samãpa-gamanam iti+iīgitaj¤e vadati priyaüvade Ramāīgadena smitam udgata-smitas+ avāpa paryāpta-÷a÷āīka-dar÷anas+ phani-indra-kanyā-savidhaü narādhipas+ PNc_7.23 nāyikā-ceųņās+ uvāha lajjā-natam a¤cita-alakaü tatas+bhujaīga-adhipates+sutā-mukhaü avā¤citaü kiü cana mātari÷vanā sa-ųaņpadaü padmam iva+aravindinã PNc_7.24 patati+adhas+kuīkuma-paīka-pāņale mayåkha-lekhā-paņale ÷ikhā-maões+ hriyā+iva rakta-aü÷uka-pallavas+tayā pidhātum ālekhya-népe nyadhãyata PNc_7.25 népasya citre madhurā+iyam ākétis+ na bhidyate candramasas+yathā+ambhasi sakhã-janas+tām iti narma-pe÷alas+ ÷anais+trapā-namra-mukhãm abhāųata PNc_7.26 yathā+asmi vaktā+asi tathā+asya bhåpates+ yadā punas+karõa-samãpam āpsyasi iti+iva nirvyājam udãrya tatyaje tayā+āyata-akųyā sas+narendra-sāyakas+ PNc_7.27 alaü hriyā+evaü samupekųya géhyatām ayaü hi pāõi-grahaõa-ucitas+tava iti+ãrayantyās+kuņilaü vacas+karāt+ anaīgavatyās+kamalaü jahāra sā PNc_7.28 atha sva-bimba-adhara-pāņala-cchadaü kareõa tattat-sadé÷ena bibhratã niųevitum bhåpatim abhyupāgatā ramā+iva rājãva-mukhã rarāja sā PNc_7.29 dé÷as+tatas+tat-parivāra-yoųitāü netra-a¤jana-÷yāmala-pakųma-rājayas+ ÷a÷iprabhe bhåmipatau sa-kautukās+ samāpatan kunde+iva-ali-paīktayas+ PNc_7.30 népa-arhaõam+ nipãyamānasya tayā ÷anais-÷anais+ apāīga-sa¤cārita-dãrgha-netrayā upātta-puųpas+kųiti-bhartus+arhaõāü cakāra tasyās+caturas+sakhã-janas+ PNc_7.31 puras+÷irasi+āhita-manmatha-āj¤ayā tayā kaņa-akųais+kuņajais+iva+arcitas+ népas+saparyāü punarukta-saüvidāü sas+tat-vayasyā-nihitau+amanyata PNc_7.32 sa-rāgavati+utkalikābhis+ākule méduni+alaü pāņalayā samarpite atha nyaųãdan-nava-pallava-āsane phanãndra-kanyā-manasi+iva pārthivas+ PNc_7.33 anu kųitã÷aü nalinã-dala-āsane kayā cit+āste parivāra-yoųitā Ramāīgadas+api+āsana-bandham ādade vasundharāyāü vinaya-eka-bandhus+ PNc_7.34 ÷rama-anurodhāt+upavi÷yatām itas+ kųaõaü ké÷a-aīgã+iti sakhãbhis+arthitā upāvi÷at+vepita-vāmana-stanã tatas+samaü tābhis+ahi-indra-kanyakā PNc_7.35 nāyikā-vilasitāni+ vivartayantã vadana-indu-maõķalaü vi÷āla-netra-anta-niųakta-tārakam dvayena sā kéųyata sundarã samaü hriyā népa-ālokana-kautukena ca PNc_7.36 atha+avataüsãkéta-locana-utpalaü kapola-dolāyita-ratna-kuõķalam ciraü papau sas+stimitena cakųuųā tat-ānanaü mālava-mãnaketanas+ PNc_7.37 kétã dé÷ā+asyās+sudé÷as+pibati+ayaü kapola-lāvaõya-sudhāü narādhipas+ mithas+sakhãnām iti sasmitaü vacas+ ni÷amya sā+abhåt+adhika-adhika-trapā PNc_7.38 manāk+iva+aüsāt+apavartita-ānanā nirãkųya taü bhåpatim arpita-ãkųaõam vihasya lajjā-mukule cakarųa sā balāt+apāīga-praséte vilocane PNc_7.39 Ya÷obhaņe råpam avanti-÷asitus+ kéta-smite citra-gataü pra÷aüsati kara-sthitaü sā jhaņiti nyadhāt tatas+ ÷ilā-tale tāmarasaü trapāvatã PNc_7.40 nikāmam uktaü sukumāram aīganā vilāsinas+tasya jahāra sā manas+ smara-eka-dåtã-sahakāra-÷ākhinas+ lasat-madhau+anya-bhétā+iva pallavam PNc_7.41 tadãyam uddāma-rasa-årmi-nirbharaü sas+rājahaüsas+api vive÷a mānasam kéta-prave÷as+ca salãlam acchinat+ manāk+méõālãm iva dhãratām atas+ PNc_7.42 kųaõāt+apāīga-stimita-āyata-akųayos+ sa-kampayos+kaõņakita-aīga-lekhayos+ avāpat+anyonya-nibaddha-bhāvayos+ tayos+prarohaü hédi bāla-manmathas+ PNc_7.43 nāyakasya nāyikāü prati+uktis+ asåyayā-iva+atha vimu¤catã dé÷aü sakhãųu sā såtrita-narma-såktiųu iti smita-kųālita-danta-vāsasā népeõa nāga-indra-sutā-abhyadhãyata PNc_7.44 vada+anavadya-aīgi sakhã-jana-ādétas+ kim eųa nāma vyatiricyate janas+ vihāya visrambha-vi÷eųam etayā yat+aīgam antas+vi÷ati+iva lajjayā PNc_7.45 sadā sadācāra-parā+iti vārtayā vayaü hétās+pannaga-rāja-putri te atas+kim evaü pratipatti-måķhatāü vigāhase+asmāsu vimucyatām iyam PNc_7.46 anena te sundari dar÷anena vā kéta-upacāras+asmi kiyat kadarthyase na vãkųate valgu na ma¤ju bhāųate gatā kva+cit+locana-vartma-mālatã PNc_7.47 adhas-kétās+satyam adhãra-locane rasātalena tridivasya bhåmayas+ Anaīga-durvāra-÷ara-adhidaivataü bhavat-vidhaü ratnam avāpyate+atra yat PNc_7.48 kutåhala-adhyāsita-madhya-lokayā tvayā muhårtaü phaõi-loka-kaumudi avaimi pātālam avāpta-sandhinā vilaīghyate santamasena samprati PNc_7.49 idaü méõālat+api komalaü vapus+ tava+eųa dårāt+aravindinã-patis+ punas+punas+saüspé÷ati+iva kautukāt tamāla-gulma-antara-pātibhis+karais+ PNc_7.50 anena te sa-÷rama-vāri-bindunā navãna-pãyåųa-tuųāra-danturas+ ÷irãųa-médu-aīgi tuųāra-pāõķunā kapola-bimbena viķambyate ÷ā÷ã PNc_7.51 idaü vada+a÷ikųata kaitavaü kutas+ tava+eųa mugdhe sarala-aīgulis+karas+ iha+etat+ālikhya ÷ilā-tale ÷anais+ anena lãlā-kamalaü yat+ujjhitam PNc_7.52 na citram evaü kva cit+asti bhå-tale mama+atra tena+asti kutåhalaü mahat atas+kim etat pihitaü prakā÷yatām ahetukas+tanvi kas+eųa matsaras+ PNc_7.53 adé÷yam etat+yadi manyase tatas+ kim arthyase kiü tu+iyat+eva ÷aüsas+nas+ kétã tvayā+ayaü bhujaga-ambara-okasām alekhi citre katamas+ké÷a-udari PNc_7.54 latā+iva sammãlita-ųaņpada-svanā kiyat+ciraü nirvacanā+eva tiųņhasi itas+cakora-akųi vicintya sånétaü mama+uttaraü kiü cana dātum arhasi PNc_7.55 56.yathā+atijihreųi yathā+ativepase yathā kapole pulakaü bibharųi ca tathā+atra manye tava pakųapātavat+ nitāntam antaūkaraõaü ké÷a-udari hriye tava+iyaü yadi kalpate kathā kim etayā nas+prakéte yatāmahe yat+artham ete vayam āgatās+svayaü sas+na+arpyate kiü karabha-åru sāyakas+ PNc_7.57 sa-lãlam evaü vadati smita-ānane népe nava-prema-sārdra-cetasi vivartayantã maõi-kaīkaõaü kare mumoca maunaü na phaõi-indra-kanyakā PNc_7.58 mālyavatã-vacanam tayā tathā déųņam atha+antara-antarā kaņākųa-kāntis+snapita-avataüsayā iti smitā+api+āyita-danta-dãdhitis+ jagāda taü mālyavātã vi÷āmpatim PNc_7.59 tava+etayā satkéti-pātra satkétaü svayaü na yat kalpitam alpa-madhyayā na sas+avalepas+na ca sā pramāditā na ca trapā tatra népas+aparāddhyati PNc_7.60 kétã+iti vārtā tava vetsi vā¤chitaü tvam antara-ātmā+iva na kasya vā bhuvi atas+sakhã-bhāva-gatasya gopanaü na yujyate nas+tvayi tat+ni÷āmyatām PNc_7.61 ÷ilãmukhe+asmin+tava nāma-lā¤chite méga-upanãte méga-÷āva-locanā pramodam āptā+iyam itas+vilokite kare cakorã+iva tuųāra-dãdhites+ PNc_7.62 kas+eųa rājā+iti muhus+kutåhalāt+ iyaü yadā péųņavatã sakhã-janam atas+tadā+asyai kathitas+savistaraü mayā tvam urvã-tala-mãnalā¤chānas+ PNc_7.63 kareõa sa-āsåyam apāsya karõatas+ kvaõat-dvirepha-āvali nãlam utpalam tadā+etayā+abhyudgata-pakųa-pātayā ÷rutā guõāķhyasya béhatkathā tava PNc_7.64 imāü tvat-ākāra-niråpiõe sakhãm avetya paryutsuka-locanām iva tatas+mayā vi÷va-vilocana-utsavas+ tvam eva citre likhitas+asi pārthiva ! PNc_7.65 uda¤cita-vyāyata-pakųmaõā tatas+ sakhã-samakųaü nibhétena cakųuųā ciraü nipãta-sa-téųā+iva mugdhayā tvayā+etayā madhyama-loka-vāsasas+\var{tvayaitayā\lem \em; tvayetayā \ed} PNc_7.66 atas+varas+ayaü yuvayos+samāgamas+ kumudvatã-candramasos+iva+ucitas+ iyaü hi bāla-ucchvasitas+manobhuvas+ tvam atra loka-tritaya-eka-sundaras+ PNc_7.67 népa géhãtuü nayam atra kas+api+alaü sureųu vā pannaga-puīgaveųu vā sas+eųa paīkeruha-karõikā-médus+ tvayā ÷ayas+asyās+kriyate sakautukas+ PNc_7.68 ayācitas+api+arpitas+eva te ÷aras+ kųites+ayaü nyāya-vidāü varā+etayā [emPNc_7. kųitis ?] tat+enam abhyarthayase kathaü punas+ kalatram eųā hi vasundharā tava PNc_7.69 iti+itivéttaü tat-upā÷rayaü tathā prakā÷ayantã péthivãpatiü prati chalāt+alãka-bhékuņiü vidhāya sā tayā+aluloke phaõi-rāja-kanyayā PNc_7.70 atha dvirephasya mukha-abja-pātinas+ nivāraõayā+uraga-rāja-kanyakā ÷ilā-talāt+saübhrama-mãlita-smétis+ tadā+ā÷u lãlā-÷atapatram ādade PNc_7.71 tatas+sas+roma¤ca-nipãķita-aīgadas+ Ramāīgadaü vyakta-÷a÷iprabhā-iīgitas+ apa÷yat+indãvara-dāma-dãrghayā pramoda-vistaritayā dé÷ā népas+ PNc_7.72 ramāīgada-vacanam samarpitā pārthiva puųpaketunā tava+iyam ārdra-praõayā manasvinã asãma-saundarya-sudhā-vilāsa-bhås- udanvatā+iva+indu-kalā pinākinas+ PNc_7.73 kim anyat+atra+ullasitaü jagat-traye tava+eva saubhāgya-patākayā népa yat+āgatā manmatha-patriõām iyaü ÷ara-vyatām evam api ÷rute tvayi PNc_7.74 vadhås+dilãpasya sudakųiõā yathā yathā sunandā bharatasya bhåpates+ Raghu-udvahasya+avani-kanyakā yathā tathā tava+iyaü vidhinā upapāditā PNc_7.75 kim anyat+asyās+kéta-pāõi-pãķanas+ padaü nidhatse géha-medhināü dhuri iti prasarpat-smita-candrikas+÷anais+ abhāųata+urvã-tilakaü ramāīgadas+ kulakam PNc_7.76 vilokitaü citram alãka-bhāųiõã bhavat-sakhã+iyaü pratibhāsate mama udãritā+evaü kila pārthivena sā bhé÷am lalajje nibhétaü jahāsa ca PNc_7.77 vilokayantã tam apāīga-locanā samullasat-sveda-lava-aīkita-stanã tatas+sujāta-stabaka-asta-mauktikā latā+iva sā hema-mayã vyakampata PNc_7.78 mukhe tava+āsaktam idaü ÷a÷iprabhe dé÷ā+avataüsa-āgatayā+etadãyayā sakhã-janas+sasmitam iti+uvāca tām Avanti-nāthaü ca mithas+ramāīgadas+ PNc_7.79 atra+antare jhaņiti cittam iva+accham ambhas+ kųobhaü jagāma saritas+tuhina-aü÷u-såtes+ vāti sma ca prasabha-bhagna-tamāla-tāla- hintāla-sāla-saralas+sahasā samãras+ PNc_7.80 payoda-udayas+ udanamat+atha tat-kųaõāt+uda¤cat- kanaka-pi÷aīga-taķit-latas+payodas+ adharita-muraja-dhvanãni mu¤can vidhurita-karõa-talāni garjitāni PNc_7.81 atha samudita-trāsā megha-svanāt+nanu bhåpates+ bhuja-parighayos+antas+bālā praveųņum iyeųa sā kim asi cakitā mā tvaü bhaiųãs+itas+bhava lajjayā kétam iti ca tām åce devas+sa sāhasa-lā¤canas+ PNc_7.82 iti ÷rã-mégāīkagupta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye ÷a÷iprabhā-sa~llāpas+ nāma saptamas+sargas+samāptas+ ************************************************ aųņamas+sargas+ nāyikā-tirodhānam+ sā+apade+atha bhujaga-indra-kanyakā khe payoda-patalais+tirohite Narmadā-pulina-pallava-sthitā haüsa-paīktis+iva kampam ādade PNc_8.1 spardhayā+iva nicayas+payomucāü tāra-mandram anadat+yathā yathā sā narendra-tilakaü tam aikųata mugdha-lola-nayanā tathā tathā PNc_8.2 ullasat+nava-payodhara-ālasāü dyāü ca tāü ca sumukhãü vilokayan bhåpatis+sas+nitarām abhåt+va÷as+ vismayasya ca manobhavasya ca PNc_8.3 vāmanatvam alinatvam atyajan vya¤jita-kramas+iva trivikramas+ krāmati sma sahasā+eva meghabhås+ andhakāra-nikaras+atha rodasã [[andhaka pun?]] PNc_8.4 netra-rodhini tayos+na kevalaü mårcchite tamasi vai÷asaü hédi yāvat+āsya-vigalat-bisa-aīkure cakravāka-mithune+api+ajémbhata PNc_8.5 karõa-bhåųaõa-maõi-prabhā-lavais+ toka-lakųita-kapola-patrayā kéųyamāõa-nayanas+atha pipriye pannaga-indra-sutayā tayā népas+ PNc_8.6 tejasi sphurati tāķite muhus+ bibhyatã kanaka-bhaīga-piīgale taü hédi-sthitam iva+ã÷am ãkųituü sā+api mãlita-vilocanā+abhavat PNc_8.7 ākā÷a-vāõã eųa te na ghaņate manorathas+ pārthiva+ahi-pati-kanyakāü prati gaccha vindhya-vipina-anta-déųņayā va¤citas+asi mégatéųõayā+etayā PNc_8.8 sāhasa-udadhi-viloķane svayaü yas+aüsam aüsa-latayā+arpayiųyati ÷rãs+iva+urasi mura-dviųas+padaü tasya ni÷citam iyaü vidhāsyati PNc_8.9 pa÷ya pa÷ya capalā+iyam antikāt nãyate tava yathā-ucitaü kuru evam eva yat+iyaü na labhyate Jānakã+iva janaka-pratij¤ayā PNc_8.10 kanyakā+asi kim idaü ÷a÷iprabhe yuktam ehi pitus+antikaü vraja iti+avigrahavatã nabhas-talāt ullalāsa sahasā sarasvatã PNc_8.11 tāü ni÷amya sas+nikāma-vismitas+ sāci-kārmuka-latām alokata Indumauli-gala-kandala-asitaü tat-kųaõāt+ca timiraü nyavartata PNc_8.12 sā+acira-aü÷u-tapanãya-mekhalā ÷akracāpa-maõi-kuõķalā tatas+ kva+api mudrita-mayåra-tāõķavā saühatis+jalamucāü tirodadhe PNc_8.13 sā purātana-pathena pāvanã soma-såtis+api nimnagā vahat svādu-nirmala-rasa-årmi-nirbharā bhāratã+iva maséõaü mahā-kaves+ PNc_8.14 api+apākéta-rayas+sas+narmadā- vãci-lāsya-racanā-kutåhalã āvavau ÷abara-rāja-yoųitāü nartita-alaka-latas+samãraõas+ PNc_8.15 iti+akāla-jalada-ādi-vaikéte kena cit+viracite gate ÷amam bhåpates+÷a÷i-mukhã sakhã-yutā netra-nirviųayatām avāpa sā PNc_8.16 kva+api nånam apahétya tat-manas+ nāga-rāja-duhitā jagāma sā utpalasya sarasaü lasat-spéhā cakravāka-vanitā+iva kesaram PNc_8.17 agratas+kéta-payodhara-÷riyā dhauta-tapta-tapanãya-kāntayā vidyutā+iva sadé÷ā tayā+ākulas+ sas+abhavat+jhaņiti déųņa-naųņayā PNc_8.18 sā puras+mama hétā+iti lajjayā cintayā kim iva sā caret+iti sā punas+na sulabhā+iti+asau ÷ucā tapyate sma tisébhis+kųitã÷varas+ PNc_8.19 tasya tāpa-jananena mānasaü tena bāla-viraheõa vivyathe ketaka-cchada-kadarthane paraü yat+kaõas+api ÷i÷iras+pragalbhate PNc_8.20 jitvaraü jagati puųpaketunā tat-vikéųya tarasā ÷ara-āsanam tāķyate sma hédaye patatéiõā sas+atha mālava-kuraīga-lā¤chanas+ PNc_8.21 lajjayā valita-kaõņha-kandalaü locana-a¤cala-milat-vataüsakam tasya vartitam iva+abhavat+tadā tat+priyā-vadanam unnasaü hédi PNc_8.22 mlānim āpa sas+tayā vinā népas+ tatra pannaga-pates+tanåjayā svāü ruciü na hi kadā cit+a÷nute ÷arvarã-viraha-dhåsaras+÷a÷ã PNc_8.23 pāõķu-pakųmala-dé÷as+paricyutaü sas+atha mālya-÷akalaü vyalokata tādé÷i vyatikare vinirgataü hāsa-le÷am iva puųpadhanvanas+ PNc_8.24 ÷aüsat-ujjvala-kapola-saügataü kuīkumena dala-koņi-cumbinā sambhrameõa galitaü nata-bhruvas+ karõa-tāmarasam ādade+atha sas+ PNc_8.25 kārmuke sati ÷areųu satsu+api preyasã tava héta-antikāt+iti tena saurabha-héta-ali-niūsvanais+ vācyatā+iva népates+vyadhãyata PNc_8.26 koųõa-niū÷vasita-vepita-cchadaü tat-nive÷ya vadane sas+sādaras+ ardha-nimãlita-locana-utpalas+ pusta-kalpitas+iva+abhavat+kųaõam PNc_8.27 Narmadā-årmi-lulite tat-aü÷uke pallava-ālikhita-haüsa-hāriõi āhéta-stana-vilepane dé÷ā sas+akéta-praõayam indu-pāõķuni PNc_8.28 mā viųãda navasāhasāīka, te kāntayā gatam anena vartmanā pa÷ya tat-padam iti+iva revayā tasya sārasa-rutais+asåcyata PNc_8.29 kiü nimagnam iha bālayā tayā bhãtayā bhujaga-rāja-kanyayā na+evam atra niyataü rasātale vidyate vivaram iti-atarkayat PNc_8.30 sas+atimātra-gahane+api raühasā pārthivas+patitum aicchat+ambhasi jãvitaü téõam iva+avajānate sāhasa-vyasaninas+api tādé÷ās+ PNc_8.31 tat+samãhitam avanti-vāsavas+ tasya na+avadat+upānta-vartinas+ eųa vighnam iha sāhasa-utsave kalpayiųyati mama+iti ÷aīkitas+ PNc_8.32 ujjhati sma sas+÷anais+samucchvasan pallava-āsanam upāsya ÷āsanas+ agrahãt+ca sa-÷araü kareõa tat+ vyakta-rāja-kakudena kārmukam PNc_8.33 pannaga-indra-duhitus+kareõa yas+ sakhyam āpat+aravinda-bandhunā arpitaü praõayinā tam api+asau sāyakaü kanaka-puīkham ādade PNc_8.34 subhruvas+smara-vilāsa-de÷ikaü taü ÷a÷aüsa sas+÷aram patatriųu pãta+÷ãtakara-mårti-tānavaü bhānumān iva mayåkham aü÷uųu PNc_8.35 vyakta-tat-caraõa-lakųmaõā tatas+ srasta-ke÷a-kusuma-ākula-alinā megha-sikta-sikatenavartmanā Narmadā-jala-samãpam āpa sas+ PNc_8.36 eųa jātu na vikatthate kva cit+ lakųyate+asya phalatas+sadā kriyā tat+kariųyati kim atra sāhasaü cetasi+iti vidadhe ramāīgadas+ PNc_8.37 narmadā-prave÷as+ akųipat+taņa-÷ilā-viņaīkatas+ pārthivas+svam atha narmadā-ambhasi vāridhes+payasi vi÷va-dãpakas+ sāyam-adri-÷ikharāt+iva+āryamā PNc_8.38 tatra mãna-makara-ākule patan āsasāda sas+vilāsam i÷varas+ Yāmunā-ambhasi nipātinas+purā gopatām upāgatasya ÷ārīgiõas+ PNc_8.39 ambhasas+tat-avapāta-tāķitāt+ årdhvam etya nipatatsu binduųu sāhasena paritoųitais+surais+ mauktika-arghas+iva tasya cikųipe PNc_8.40 kiü cit+antarita-mårtibhis+kųaõāt+ anvagacchat+atha taü ramāīgadas+ yena yāti+aruõasārathis+pathā vāsaras+tam avalambate na kim ? PNc_8.41 kas+tulāgram adhiropya jãvitaü svāminaü tvam iva sevatām iti tasya haüsa-ninādena valgunā sādhu-vādam iva narmadā dadau PNc_8.42 bila-prave÷as+ tau muhus+jala-carais+adé÷yatām agratas+cakitam ukta-vartmabhis+ dhvānta-santati-bhide rasātalaü prastitau ravi-ni÷ākarau+iva PNc_8.43 ā÷rayati+avani-megha-vāhane vāri-garbham abhitas+garãyasi prāpa mekala-sutā samānatām antara-āhita-nidhānayā bhuvā PNc_8.44 ujjhitā jhaņiti kārya-gauravāt+ ã÷vareõa ruruce na medinã sa-udyamena punas+api+avaiųyatā bhānunā+iva padavã payomucām PNc_8.45 āpapāta sa-ramāīgadas+kųaõāt sarvatas+sas+tamasā+āvile bile gåķha-matsara-viųe vi÷eųavān durjanasya manasi+iva sat-guõas+ PNc_8.46 yat+babhåva puratas+asya bhåpates+ eka-kuõķala-paņa-asitaü tamas+ tasya tat-dina-kara-aü÷u-bhāsurais+ mauli-ratna-kiraõais+abhajyata PNc_8.47 sandra-hema-rajasā mahaujasām agraõãs+agaru-dhåpa-gandhinā sas+atha tena bila-vartmanā ÷anais+ kro÷a-mātram agamat+nare÷varas+ PNc_8.48 siüha-dar÷anam+ lagna-sāndra-gaja-÷oõita-cchaņais+ ÷aurya-pāvaka-÷ikhā-aīkurais+iva kesarais+atikarāla-kandharas+ mārgam asya rurudhe+atha kesarã PNc_8.49 mukta-gharghara-ravas+sas+raühasā taü vi÷āmadhipam abhyadhāvata vyātta-dãrgha-da÷ana-āsya-kandaras+ pårõam indum iva siühikā-sutas+ PNc_8.50 ardha-candram atha tat-jighāüsayā saüdadhe dhanuųi yāvat+ã÷varas+ tāvat+asphuņita-korakaü puras+ bāla-kunda-viņapaü tam aikųata PNc_8.51 bibhratas+vikaņa-daüųņram ānanaü kāla-megha-÷akala-asita-tviųas+ āyatas+abhimukham ãrųyayā javāt tena vartma mumuce na potriõas+ PNc_8.52 gaja-dar÷anam kiü cit+asya puratas+atha gacchatas+ karõa-tāla-vidhuta-ali-paīktinā ruddhyate sma sa-madena paddhatis+ dãrgha-danta-musalena dantinā PNc_8.53 mandra-kaõņha-ninadas+ativegavān årdhva-vāladhis+udagra-locanas+ kuõķalã-kéta-karas+tam abhyagāt sas+krudhā nibhéta-karõa-pallavas+ PNc_8.54 yāvat+aīkurita-matsaras+abhavat tasya saümukham adhijya-kārmukas+ tāvat+aikųata na sas+kva cit+dvipaü rāja-gandha-mada-gandha-kesarã (\ed emends ? gandhamada to gandhavaha) PNc_8.55 utpatan+nipatat+agratas+muhus+ mu¤cat+aņņahasitaü saha-arciųā kevalaü kapila-kuntalaü ÷iras+ pa÷yatas+asya na camatkétaü manas+ PNc_8.56 evam-ādi yat+abhåt+mahãpates+ adbhutaü pathi bibhãųikā-āvaham tat+bibheda nija-sattva-sampadā tigma-dãdhitis+iva tviųā tamas+ PNc_8.57 sarit-uttaraõam+ tāü dadar÷a saritaü sudustarām agratas+atha bila-kalpa-vit+népas+ spar÷atas+kila yat-ambhasāü jhaņiti+ a÷ma-bhāvam upayānti+asårayas+ PNc_8.58 mārutais+apara-pāra-nunnayā prāü÷u vaü÷a-latayā sas+sānugas+ tām alaīghayat+atha+upagåķhayā janma-bhãtim iva yoga-vidyayā PNc_8.59 nagara-dar÷anam+ prasthitas+tat+anu sa-udyamaü puras+ sas+atha sāhasavatāü puras-saras+ nirmitaü maõi-mayåkha-pallavais+ bālam ātapam iva vyalokata PNc_8.60 indranãla-kapi-÷ãrųakaü tatas+ sas+abhitas+sphaņika-sālam aikųata sāva÷eųa-jala-nãla-koņibhis+ ÷āradais+ghaņitam ambudais+iva PNc_8.61 utpatāka-maõi-toraõa-aīkitaü maõditaü kanaka-pallava-srajā kiü ca kā¤cana-kapāņa-saüpuņaü tatra gopuram apa÷yat+ã÷varas+ PNc_8.62 vismayena viųayãkétas+puraü tena sas+avi÷at+avanti-vāsavas+ nirvétais+padam iva+ujjhita-avanis+ sårya-maõķala-pathena yogavān PNc_8.63 tatra vaidruma-gavākųam ucchritaü hema-harmyam avalokate sma sas+ Meru-÷éīgam iva dhātu-tāmrayā sandhyayā kéta-padaü kva cit+kva cit PNc_8.64 agratas+sas+ca ya÷obhaņas+avi÷at sas+atha kautuka-hétas+tat-aīgaõam indranãla-maõi-kānti-mecakaü vyoma sa-aruõas+iva+uųõa-dãdhitis+ PNc_8.65 padmarāga-racita-ālavālakā vedikā-maõi-viņaīka-vistétā tena tatra dadé÷e kutåhalāt+ antike kanaka-mādhavã-latā PNc_8.66 strã-dar÷anam+ tat-tale sthitim upeyuųā ÷amāt tena kā cit+abalā vyalokata nirgatā jhaņiti hema-ve÷matas+ ÷rãs+suvarõa-kamala-udarāt+iva PNc_8.67 aü÷ukena ÷arat-indu-bandhunā tyāgitā+iva ya÷asā+avabhāsitā kāntimatã-adhara-nãla-vāsasā Yāmunena payasā+iva jāhnavã PNc_8.68 bandhu-jãva-kumuda-chavã mukhe bibhratã+iva kuruvinda-kuõķale ÷arvarã+iva sita-pakųa-parvaõas+ ÷ãtadãdhiti-pataīga-maõķale PNc_8.69 ÷obhitā kim api hāra-lekhayā bhinna-khela-lolayā+urasi tat-kųaõa-sphuņita-kunda-÷uddhayā gandha-vāha-padavã+iva gaīgayā PNc_8.70 ānanena lalita-akųi-pakųmaõā niryat-ujjvala-kapola-kāntinā kurvatã+iva phaõi-lokam aīkitaü yāminã-tilaka-bindunā+indunā PNc_8.71 puųpa-dāma dadhatã sa-ųaņpadaü dakųiõena ÷a÷i-pāõķu-pāõinā sa-akųataü sa-dadhi-dårvayā+a¤citaü hema-pātram itareõa bibhratã kulakam PNc_8.72 tat-nirãkųaõa-sa-vismayaü tatas+ pārthivaü janita-kautukas+÷ukas+ iti+uvāca maõi-pa¤jare sthitas+ bāla-cåta-viņapa-avalambini PNc_8.73 ÷uka-vākyam sat-kriyāü racayituü tava+atithes+ Narmadā bhagavtãyam udyatā ÷lāghanãya-caritas+jagat-traye kasya na+asi bahu-māna-bhājanam PNc_8.74 deva pannaga-vadhåbhis+ujjvalaü vallakã-kala-ravaü priyais+saha mallikā-dhavalam atra gãyate keli-ratna-bhavaneųu te ya÷as+ PNc_8.75 durmanā népa, pathā+amunā gatā sā vilāsa-vasatis+÷a÷iprabhā tat-sakhã-jana-kathā-anvaya-÷rutes+ yuųmat+āgamanam åhitaü mayā PNc_8.76 durlabhas+ayam atithis+mama+api tat+ guhyatām ucitayā saparyayā pārthivas+hi navasāhasāīkas+ iti+eųa sãyaka-narendra-nandanas+ PNc_8.77 pe÷ala-ukti-nipuõasya pakųiõas+ tasya gām iti ni÷amya sa-smitas+ tām atha praõamati sma nimnagām indu-såtim avani-indus+ādétas+ kulakam PNc_8.78 narmadā-kétas+satkāras+ kārita-āsana-parigrahe puras+ bhåpatau+apacitiü vidhāya sā āsta mauktika-÷ilā-tale tatas+ cetasi+iva sukaves+sarasvatã PNc_8.79 sthitvā+atha kiü cit tam avanti-nātham apécchat+acchanna-kutåhalā sā nivedyatāü mānava-deva kasmāt+ alaīkétā bhåmis+iyaü tvayā+iti PNc_8.80 tasyai ÷a÷aüsa nijam ā mégayā-vihārāt+ véttāntam anta-virasaü sas+vi÷uddha-véttis+ kāntā-sméti-prasabha-kaõņakita-aīga-jāta- lajjā-avanamra-vadanas+navasāhasāīkas+ PNc_8.81 iti parimala-apara-nāmnas+ mégāīkadatta-sånos+ padmaguptasya kétau nava-sāhasa-aīka-carite nāga-loka-avatāras+nāma+aųņamas+ sargas+samāptas+ ************************************************ navamas+sargas+ narmadā-vākyam atha svareõa+aīgaõa-dãrghikāõāü saüvāhayantã kalahaüsa+nādam tam iti+avanti-ã÷varam ā babhāųe sā mekala-kųmā-dhara-rāja-kanyā PNc_9.1 na+asya kųitã÷a-upakétaü janasya kiyat tayā pannaga-rāja-putryā yasyās+kéte samprati bhåųitā+iyaü bhåmis+tvayā bhå-÷a÷a-lā¤chanena PNc_9.2 idaü népa tvām avalokya jātaü manas+pramodena mama+asvatantram no kasya loka-traya-saümatānāü bhavet satāü saīgatam utsavāya PNc_9.3 adya+eųa kasya+api mayā ÷ubhasya tvat-dar÷anena+anumitas+vipākas+ ātithyam akųõos+katham anyathā+evam āyānti ratnāni bhavadvidhāni PNc_9.4 sas+vatsa, jāte janakas+kéta-ātmā sā puõya-mårti-jananã jagatsu mahã-kalāpa-udvahana-ādi-pātras+ putras+yayos+tvaü nara-loka-pālas+ PNc_9.5 råpeõa tejasvitayā+ārjavena priyaüvadatvena tava+amunā ca Dilãpa-duųyanta-bhagãratha-ādãn tān ādi-rājān jhaņiti smarāmi PNc_9.6 samāna-bhāvais+tribhis+eva manye samudra-nemi-vasudhā dhétā+iyam bhujaīgama-indreõa ca meruõā ca doųõā ca maurvã-kiõa-÷obhinā te PNc_9.7 tvayi sthite samprati jāgaråke jagat-vidheyeųu vidhåta-cintas+ karoti netre bhagavān avaimi sas+yoganidrā-mukule mukundas+ PNc_9.8 na kiü cit+ikųvāku-kula-avatãrõāt+ Rathāīgapāões+ parihãyate te ajāyata-ambhoja-dé÷ā viyogas+ vane yathā tasya tathā tava+api PNc_9.9 akétrimas+ayaü guõavatsu jāne jātyā+eva te pārthiva pakųa-pātas+ yat+prauķha-lāvaõya-sudhā-sravantyā tayā vinā cetasi tāmyasi+iva PNc_9.10 alaü viųādena ghana-adhiråķhā lalāma-bhåtā jagatas+akhilasya tava+aīkam abhyeųyati sā+acireõa ÷a÷iprabhā pārthiva-kairavasya PNc_9.11 itas+adya yāntã puratas+mayā sā déųņā bhujaīga-adhipates+tanåjā udagra-bhogais+ahibhis+parãtā latā+iva tanvã hari-candanasya PNc_9.12 uddaõķa-hema-amburuhāsu khelat+ etāsu lãlā-géha-dãrghikāsu samutkayantã kalahaüsa-yåtham āma¤junā nåpura-si¤jitena PNc_9.13 vyāpārayantã valita-ānana-indus+ pa÷cāt+dé÷au ketaka-patra-dãrghe itas+tatas+÷ånyatayā skhalantã same+api mārge dadatã padāni PNc_9.14 visrasta-mālyas+÷latha-bandhanatvāt+ aüsa-avakãrõāü kabarãü vahantã Kalinda-kanyā-maséõa-årmi-nãlāü nistéü÷a-lekhām iva manmathasya PNc_9.15 mukhaü ni÷ā-āghrātam iva+aravindaü viųada-vãta-prabham udvahantã vilumpatã niū÷vasitena kāntim āpāņalasya+adhara-pallavasya PNc_9.16 unmocayantãm alaka-agram etya lagnaü calat-kuõķala-ratna-koņau kim api+uda¤cat-da÷ana-aü÷u-lekhā sakhãü ÷anais+sasmitam ālapantã PNc_9.17 sudhā-sitaü kųaumam iva+āstétaü taü nakha-aü÷u-rekhā-valaya-cchalena kétaü dadhāna+upari pāõi-padmam udagra-kampasya kuca-dvayasya PNc_9.18 gatāni sadyas+÷lathatāü sakhãbhis+ vihasya sa-ākåta-vilokitāni krameõa kiü cit pratisārayantã vilajjamānā maõi-kaīkaõāni PNc_9.19 a÷oka-puųpa-grathitāü dadhānā prālamba-mālām avalagna-madhyā āropita-jyā+iva jagat-jayāya sva-cāpa-lekhā makaradhvajena PNc_9.20 ārdra-vraõa-aīkasya képā-ārdra-cittā kelã-mégasya svayam eva tasya ācumbatã pāõķu-kapola-lekhaü vataüsat-årdhva-aīkuram arpayantã PNc_9.21 mārgeųu råķhāsu niråķha-bhāvāt dvirepha-sampāta-samākulā+api latāsu puųpa-avacchaya-cchalena pade pade vatsa vilambamānā kulakam PNc_9.22 tvadãya-vi÷leųam avāpya bālā sā lakųyate kiü cit+anirvétā+iva bhavādé÷ām eka-pade viyogas+ na kasya, rājendra, manas+dunoti PNc_9.23 péthu-pratāpas+savitā yathā+eva yathā kalānāü nidhis+oųadhã÷as+ yathā vasantas+sumanas+anukålas+ tathā+asi bhåmis+spéhaõãyatāyās+ PNc_9.24 nāyaka-vākyam iti kųitã÷a-÷ruti-÷ukti-peyām udãrya vācaü virarāma revā sa ca smita-dyotita-dantam evam uvāca tāü madhyama-lokapālas+ PNc_9.25 sthāne yat+āhlādayasi prapannaü pãyåųa-dhārā-madhurais+vacobhis sudhā-eka-såtis+sas+yat-ākaras+te Caõķã÷a-cåķā-ābharaõaü ÷a÷āīkas+ PNc_9.26 éjus+prakétyā+āsi paraü tat+amba vãcã÷u paryāptam anārjavaü te na kevalaü sā payasi prasaktis+ ālakųyate te bata mānase+api PNc_9.27 yā jåņa-madhye ca ÷a÷āīka-maules+ unnidra-kunda-srak+iva+avabhāti tām api-atãva trijagat-pratãkųyāü triū-srotasaü puõyatayā+ati÷eųe PNc_9.28 yā sā+asya ÷aktis+prasara-ambu-paīke tvayā vétā dharma-vihāra-vãthis+ sa-lãlam uddhåla-kula-acalā+iyaü mahã mahā-såkara-daüųņras+eva PNc_9.29 bhavādé÷ãnāü mahatāü nadãnām adbhis+jagatã-astamita-upasarge sukhaü sadā+eva+asurajit+samudre nidrāti paryaīkita-pannaga-indras+ PNc_9.30 asantam api+amba mayi prasannā sambhāvanā-bhāra-mahas+nidhatse asti+eva bhakteųu+ativatsalatvāt balāt+guõa-āropaõa-kautukaü te PNc_9.31 anena me kas+api hédi praharųas+ tava prasāda-ati÷ayena jātas+ anārdratām indu-marãci-sakhye kiyat+ciraü candra-maõis+bibharti PNc_9.32 vidhāya tat-tādé÷am indrajālaü sā kena nãtā phaõi-rāja-kanyā apa÷yatas+hetum iha+upapannaü kim api+aho vismayate manas+me PNc_9.33 aj¤ānam asmin viųaye kim anyat mama+etat+arhasi+apanetum amba dina-anta-sammårcchitam andhakāraü ni÷ā-mukhasya+iva ÷a÷āīka-lekhā PNc_9.34 punas+narmadā-vākyam uktvā+iti tåųõãm abhavat+né-somas- sā soma-såtis+sarit+iti+uvāca atra+itivéttaü kathayāmi+a÷eųaü ni÷amyatāü mālava-loka-pālas+ PNc_9.35 géhadevatā-vācas+ yadā+eva sā tarjita-candra-kāntis+ ajāyata+indãvara-patra-netrā citra-sthitānāü géha-devatānām iti sphuranti sma tadā+eva vācas+ PNc_9.36 ratnākaratvaü, bhujaga-indra, jātaü [[read: ratnākarastvaü bhujagendra jātā? or follow \k?]] kanyā tava ÷rãs+÷ubha-lakųaõā+iyam vakųas-sthalaü madhyama-loka-bhartus+ vibhåųayitrã puruųottamasya PNc_9.37 bhujaīga-vaü÷a-arõava-kaumudãyam iyaü patākā+asya rasātalasya upāgatā+iyaü nidhana-agra-dåtã Vajrāīku÷asya+asura-puīgavasya kulakam [nb: Vajrāīku÷a is the eastern guardian of the vajradhātumaõķala!] PNc_9.38 sva-vãrya-paryasta-purandareõa tena+asura-indreõa kadarthitasya tejas+cirāt+ucchvasitaü tadā+abhåt+ iti ÷rute bhoga-bhétāü kulasya PNc_9.39 tat-deha-kāntis+timiraü vyanaiųãt yat+atra moghãkéta-ratna-dãpā pitrā tat+asyās+kétam artha-yuktam āhlādanaü nāma ÷a÷iprabhā+iti PNc_9.40 tatas+sudhā-såti-kara-abhirāmais+ guõais+parãtā saha-janmabhis+sā ÷anais+÷anais+véddhim avāpat+atra rasātale bāla-méõālokā+iva PNc_9.41 ÷a÷iprābhā-pitus+pratij¤ā yat+arthitā+abhåt+anubaddha-mānasais+ surais+ca siddhais+ca mahā-uragais+ca teųāü purastāt+akéta-vyavasthām iti+ekadā saüsadi pannaga-indras+ PNc_9.42 guptā+abhihitas+yat+trida÷a-ari-vãrais+ Vajrāīku÷a-ākhyasya mahā-asurasya asåta lãlā-géha-dãrghikā+iha haimaü hares+nābhis+iva+aravindam PNc_9.43 ānãya tat+yas+duhitus+mama+asyās+ karõa-avataüsa-praõayãkaroti tasya+iyam iųvāsa-bhétas+kalatraü pārthasya pā¤cāla-népa-ātmajā+iva kulakam PNc_9.44 tena+evam ukte ca tadā pareųu tam artham aīgãkétavān na kas+api vanya-dvipāt+udgata-dāna-rājes+ kas+kumbha-muktā-phalam ādadãta PNc_9.45 tatas+prabhéti-adbhuta-råpa-rekhā sā bālikā+abhåt+avarā varā+api citte vacas+tat kula-devatānāü kétvā+api tasyās+sas+ca na+anva÷eta PNc_9.46 samprati+avaimi prathitā yadā+atas+ svarge ca bhåmau ca bhuvas-tale ca nãtas+asi netra-atithitāü tvam asyās+ puõyena janma-antara-sambhétena PNc_9.47 ānetukāmena bhavantam atra nijaü vacas+tat-nayatā pratiųņhām āpta-prayatnena tathā sas+manye phaõi-ã÷vareõa+upakétas+prapa¤cas+ PNc_9.48 ekas+kųitau sāhasikas+tvam eva na+anyas+asti rājan+navasāhasāīkas+ nisarga-durgām api bhåmim etāü sva-udyāna-vãthãm iva yas+praviųņas+ PNc_9.49 tat+asya kāryasya puraskétasya yatasva sãmānta-vilokanāya vigāhamānas+ambaram ardha-mārgaü nivartate jātu kim uųõarā÷mis+ PNc_9.50 itas+asti gavyåti-÷ata-ardha-mātraü gatvā purã ratnavatã+iti nāmnā vinirmitā ÷ilpi-kalā-mayena Mayena yā nāka-jigãųayena [allusion to aõahilapura, capital of the solaīkis?] PNc_9.51 tasya+asura-indrasya narādhipa-indra jagat-druhas+sā kila rājadhānã sa-medhitasya+abja-bhuvā vareõa raõeųu+avadhyas+marutāü bhava+iti PNc_9.52 sas+mauli-ratnāni mahā-uragāõām utkhyāya ca+utkhāya ca kautukena karoti nirvāsita-nāyakeųu nija-aīganā-āhāra-latā-antareųu PNc_9.53 sas+bāųpa-paryākula-locanāni niū÷vāsa-bhinna-adhara-pallavāni karoti vaktrāõi+amara-aīganānām utsanna-lãlā-smita-candrikāni PNc_9.54 kéta-aīgadas+kambala-kāliyābhyāü yaj¤opavãtãkéta-÷aīkha-cåķas+ sas+takųaka-āpādita-kaõņha-bhåųas+ bibharti lãlām a÷ivas+÷ivasya PNc_9.55 āstāü kim anyais+phaõibhis+sas+cintyas+ tasya+api ÷eųasya ca vāsukes+ca Rāhus+yathā vi÷va-bhaya-eka-hetus+ tārādhipasya+ahimadãdhites+ca PNc_9.56 Khagendra-bhaīgena tathā tathā ca na sarpa-yaj¤e janamejayasya nidhānam ātaīka-paramparāõāü jātas+yathā samprati nāga-lokas+ PNc_9.57 Hares+tvam aü÷as+atra kéta-avatāras+ tasya+asura-indrasya nibarhaõāya avaimi loka-traya-kaõņakasya Laīkā-adhipasya+iva sas+maithilã-ã÷as+ PNc_9.58 ÷rãkaõņha-vaikuõņha-purandara-ādyais+ upekųitaü yat+trida÷ais+a÷aktyā kétasya tasya+asya bharaü visoķhuü sambhāvyase me népate tvam eva PNc_9.59 kim anyat+uttiųņha géhāõa yātrāü Vajrāīku÷aü pratyamita-pratāpa tat+ca+avataüsãkuru hema-padmam ānãya, bhå÷akra, ÷a÷iprabhāyās+ PNc_9.60 sā te samāpta-adbhuta-sāhasasya [[read asamāpta# ?]] vatsa+aīkam abhyetu phaõi-indra-kanyā [[vatsāīka pun?]] Sãtā yathā da÷arathes+salãlam āropita-tryambaka-kārmukasya PNc_9.61 agādha-pātāla-tala-udgatāni vinidra-kunda-cchada-sundarāni loka-dvaye samprati te ya÷āüsi ākalpa-pallavã-phalavat+carantu PNc_9.62 prasādam āptena cirāt+vilãne tasmin surārāti-ghana-uparodhe mukhendunā pannaga-sundarãõāü punas+samāgacchatu patra-lekhā PNc_9.63 āsãt purastāt tripurā-avabhaīge yat+maõķalaü bāla-mégāīka-maules+ mahā-asurais+bhāvini sāmparāye tava+astu tat saüyuga-jāmadagnya PNc_9.64 panthās+÷ivas+ayaü puratas+atra gantā Vaīkus-munis+locana-gocaraü te upācares+taü ca tathāvidhānāü bhaktiü hi gāü kāmaduhām u÷anti PNc_9.65 iti+udãrya maõi-kānti-kandalãs+ kalpitaü trida÷a-cāpam asya sā ā mumoca nija-kaõkaõaü bhuje jyā-kiõa-aīka-kaņhiõãkéta-tvaci PNc_9.66 narmadā-ukti-svãkāras+ avadat+atha sas+sāhasa-unmukhas+tām iha hi vayaü vacasi sthitās+tava+iti taķit+iva na cirāt+udãrita+ā÷ãs+ sarit+api sā+asya puras+tirobabhåva PNc_9.67 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye narmadā-saüvādas+nāma+navamas+ sargas+ ************************************************ da÷amas+sargas+ nāyakasya ramāīgadaü prati pra÷nas+ atha mekala-acala-sutā-tirohitau atimātra-vismaya-rasa-ārdra-mānasas+ da÷ana-cchavi-cchurita-pāņala-adharas+ sas+ramāīgadaü népatis+iti+avocat PNc_10.1 adhirohati svayam acintitā+api+aho ÷ubha-sampat-aīkam aparāīmukhe vidhau sa-vapus+vilocana-pathaü yadā+āvayos+ améta-aü÷u-såtis+iyam āpadā+apagā PNc_10.2 idam indrajālam iti me samutthitām matim etat+arpitam udārayā tayā vikasat-marãci-racita-indra-kārmukaü karavarti ratna-valayaü vilumpati PNc_10.3 ayi mekala-adri-tanayā-puras-kéte kriyate kim atra vada kétya-vastuni tava yat+sadā naya-rahasya-vedinas+ na dhiyas+caranti+anaya-pāüsule pathi PNc_10.4 ramāīgada-vākyam iti pārthivena kathite dadhan manāk pulakena cumbita-kapolam ānanam idam ātta-nãti-patham ādade vacas+ smita-puųpita-adhara-dalas+ramāīgadas+ PNc_10.5 iha kiü pratisphurati me tava+agratas+ naya-÷āstra-nãra-nidhi-pāra-dé÷vanas+ avalãķha-vi÷va-tamasas+puras+raves+ na hi jātu dipaka-÷ikhā prakā÷ate PNc_10.6 viųaye+atra maunam ucitaü hi mādé÷ām ava÷as+tathā+api kathayāmi kiü cana kųitipāla-mauli-maõi-veõikā-atithes+ tava kena ÷āsanam idaü vilaīghyate PNc_10.7 prathamaü hi maõķalam akhaõķa-÷āktibhis+ vijigãųubhis+svam abhitas+prasādhyate para-maõķale tat+anu nãti-pāragais+ avanã-purandara, karas+prasāryate PNc_10.8 tat+apāsyam evam avitarkita-utthite paripanthinām iha vidheya-vastuni yadi na+abhaviųyat+abhimāna-÷ālinas+ tava rājyam uddhéta-samasta-kaõņakam PNc_10.9 ÷ruta-÷akti-saīkalita-mantra-ni÷cayais+ upalabdha-ųaķguõa-viveka-vartmabhis+ tat-upāya-tattvam adhigamya dhås+kųites+ tava mantribhis+népa durudvaha+åhyate PNc_10.10 atisāndra-kā¤cana-marãci-piīgalaü dik-upāhita-pracura-patra-÷obhinas+ tava ko÷am utséjati na kųaõaü ramā Paramāra-vaü÷a-sarasã-saroruha PNc_10.11 priya-kãrtayas+jaya-pavitrita-ā÷ayās+ tarasā téõãkéta-jagat-trayā yudhi jagatã-vi÷eųaka tava+anujãvinas+ nivasanti+avanti-viųaye sahasra÷as+ PNc_10.12 péthivã-bhétas+prathita-vikrameõa ye gamitās+tvayā va÷am upāya-sampadā naya-vartma-gās+kųitipate tava+anyathā na bhavanti bhāvi-samara-abhi÷aīkayā PNc_10.13 apakartum atra samaye tava+ātta-bhãs+ manasā+api håõa-népatis+na vā¤chati ibha-kumbha-bhitti-dalana-udyame hares+ na kapis+kadā cana saņāü vikaéųati PNc_10.14 asi-kānti-jāla-jaņila-agra-bāhunā raõa-sãmni nātha nihateųu bhartéųu bhavatā+atra vāgaķa-vadhå-janas+kétas+ rati-sandhivigraha-kathā-parāīmukhas+ PNc_10.15 adhunā+api deva muralā-aīganā-janais vijaya-pra÷astis+iva likhyate tava galat-a¤jana-a÷ru-péųata-āvalicchalāt+ lasat-indu-pāõķuųu kapola-bhittiųu PNc_10.16 rabhasāt+apāsya maõi-kaīkaõa-āvalãs+ kanaka-aravinda-katakeųu te+asinā na kim arpitāni népa Lāņa-yoųitā sphaņika-akųasåtra-valayāni pāõiųu PNc_10.17 nayana-ambubhis+snapita-dhåsara-adharās+ pratibaddha-råkųa-malina-eka-veõayas+ nihitā na kiü mahati ÷oka-sāgare jagatã-indra kosala-pates+purandhrayas+ PNc_10.18 uditena vairi-timira-druhā+abhitas+ tava nātha vikrama-mayåkha-mālinā gamitās+prabhā-valaya-÷ånyatāü jhaņiti+ Aparānta-pārthiva-vadhå-mukhendavas+ PNc_10.19 ativelam uttara-dik-anta-vartinā samara-÷rama-abhyudita-gharma-bindunā ÷arat-indu-nirmalam apāyi bhåbhétām asi-patra-pātra-patitaü tvayā ya÷as+ PNc_10.20 nija-randhra-gopana-paņãyasā+abhitas+ para-randhra-déųņi-paņu-cāra-cakųuųā naya-bhinna-sāhasa-bhuvā bhuvas-tale bhavatā samaü kathaya kas+viruddhyate PNc_10.21 nara-deva daivam adhikétya yā vipat nipatati+avanti-viųaye kathaü cana ÷ikhi-mukta-mantra-haviųā vihanyate tava sā vasiųņha-mahasā purodhasā PNc_10.22 népa vāsarāõi nirupaplavās+prajās+ sukham ātma-karmaõi ratā nayanti yat vijayaü jaya-eka-suhédas+asya sarvadā nanu kārmukasya tava tat-vijémbhitam PNc_10.23 iti kiü cit+eva na tava sva-maõķale népa cintyam asti+udita-÷akti-sampadas+ adhunā tu nãti-nihitena cetasā phaõi-loka-kétyam idam eva cintyatām PNc_10.24 prabhu-÷āktis+udyama-paratvam arpita- trijagat-camatkétis+ahaīkétis+ca sā asurasya tasya kathitā narendra te nagarã ca mekala-nagendra-kanyayā PNc_10.25 abhigamyas+eva sas+tava+adhunā ripus+ marutām udāra-nija-kārya-siddhaye ÷ruti-lagna-gandha-gaja-béühitas+kųaõaü népa kesarã kathaya kiü vilambate PNc_10.26 Navasāhasāīka, na tava+asurāt+ahaü kalayāmi samprati kim api+atādé÷am vidhutis+kadā cana vibho na bhåbhétas+ kalaviīka-pakųa-pavanena ÷āīkyate PNc_10.27 bhavatā yadā+uccalitas+eųa dakųiõas+ caraõas+tadā+eva sura-vairi-yoųitām vigalanti deva nayana-udabindavas+ ÷arat-indu-pāõķuni kapola-maõķale PNc_10.28 vijaya-eka-sadmani guõas+÷arāsane tava yāvat+atra na népa-adhirohati tuhina-cchaņā-dhavala-cāmara-smitā vilasanti tāvat+asura-ālaye ÷riyas+ PNc_10.29 kanaka-aravindam aravinda-locana praõayena na+eva sas+samarpayiųyati sura-nirjaya-arjita-mada-āvéte+antaraü labhate na sāma kila tādé÷aü hédi PNc_10.30 bhavatas+kutas+api népa yāvat+āgamaü na sas+vetti tāvat+abhiyoktum arhasi sahasā+anyathā rahasi mantri-bodhitas+ paritas+sva-durghaņane yatiųyate PNc_10.31 kéta-nåtana-argala-kapāņa-saüpuņāü subhaņais+udāyudha-karais+adhiųņhitām paritas+sukhāta-parikhāü punas+purãü racita-eka-durgam apathāü vidhāsyati PNc_10.32 valite+api kiü cana dhanus-parigrahe bhuvana-traya-prathita-sāhase tvayi api jāyate dhéti-viparyayas+hares+ asureųu kā+eva gaõanā tapasviųu PNc_10.33 niyataü, narendra, vidat-phaõā-maõi- sphurat-aü÷u-såtrita-nava-ātapaü nabhas+ sura-vairi-vãrya-déķha-matsaraü puras+ phaõi-sainyam āji-bhuvi te bhaviųyati PNc_10.34 adhunā+eva te+atra nijatāü vrajanti vā subhaņās+svayaü vidhi-va÷ena ke cana kapayas+purā raghupates+yathā vane Hanumat-pataīga-tanaya-aīgada-ādayas+ PNc_10.35 yat+udãritas+ca puru-kutsa-kāntayā saritā+asi vaīku-muni-dar÷anaü prati pratibhāti kiü cana mama+eva tatra te kim u nirmukha-iīgita-vidas+tat-iīgitam PNc_10.36 athavā+ekas+eva vibhus+asi+ares+vadhe nanu dhāma tat+sphurati ÷ārīgiõas+tvayi udita-krudhas+tripura-dāha-ķambare ÷aratām avāpa kila yat+pinākinas+ PNc_10.37 avalokayāmi ÷akunaü yathā tathā tat+avaimi pakųmala-dé÷as+sabhā-antare na cirāt+upoķūa-pulakena pāõinā kanaka-aravindam avataüsayiųyasi PNc_10.38 tvam iha+eva nātha maõi-dhāmni tiųņha vā na hi nāma tādé÷am idaü prayojanam asuraü nihatya sahasā+eva tat-kųaõāt+ aham ānayāmi tapanãya-paīkajam PNc_10.39 vijayã yat+asmi smareųu jitvarās+ prabhavanti tatra tava pāda-pāüsavas+ aruõas+yat+andhatamasaü niųedhati sphuritaü narādhipa tat+arka-tejasām PNc_10.40 nāyaka-vākyam maséõa-ukti-pallavita-nãti-vikrama- kramam iti+udãrya virate ramāīgade sas+sarasvatã-mukhara-ratna-nåpura- dhvani-pe÷alaü népatis+ādade vacas+ PNc_10.41 tvat-éte mukhāt+sukha-nirasta-saü÷aya- prasarā+iyaü bhāratã ullasati kasya bhāratã ÷a÷alakųmaõas+parama-kharva-÷arvarã- timira-chid+ucchalati kānti-kandali PNc_10.42 tava vedmi pauruųam ahaü tvayā vinā na vapus-sthitiü kva cana kartum utsahe dhanuųi+iva dãrgha-guõa-saīgate yatas+ tvayi me déķha-praõaya-vāsitaü manas+ PNc_10.43 gamane tat+ehi sahitau yatāvahe jhaņiti triviųņapa-ripos+purãü prati apade yat+udyama-kathā-virodhinã na hi siddhaye bhavati dãrgha-såtratā PNc_10.44 ÷uka-vākyam iti pār÷vavartinam udãrya maunavān abhavat sas+mālava-kuraīga-lā¤chanas+ tvarayā+avatãrya sas+ca ratna-pa¤jarāt puratas+÷ukas+asya punas+iti+abhāųata PNc_10.45 ÷éõu ÷aīkhacåķa-÷uci-vaü÷a-bhås+ahaü népa, ratnacåķas+iti nāgarakas+ udapādi kaõva-muni-÷iųya-÷āpatas+ ÷ukatā mama-iyam animãlita-smétis+ PNc_10.46 praõaya-uktibhis+munis+atha prasedivān iti me sas+÷āpa-timira-avadhiü vyadhāt va÷ināü ruųas+matiųu na-āsate ciraü jala-vipuųas+ca, népa, sasya-såciųu PNc_10.47 tvam aphalgu neųyasi ÷a÷iprabhā-antikaü Navasāhasāīka-népates+yadā vacas+ niyataü bhaviųyati tadā kumāra te ÷uka-råpa-råpa-parivartana-utsavas+ PNc_10.48 tat+anaīga-ųaųņha-÷araü saüdi÷a svayaü\var{#÷araü\lem \em; #÷ara \ed} ÷anakais+kim api+uraga-bālikāü prati hédi yat+nidhāya sahasā+eva yāmi+ahaü phaõinām anamra-maõi-toraõāü purãm PNc_10.49 ayi maunam etat+avanãndra, mucyatāü drutam ucyatāü ca kim iyaü mayi trapā péthak+asmi deva na hi te paricchadāt ucitaü na tat+mayi rahasya-gopanam PNc_10.50 nāyaka-vākyam iti valgu jalpati ÷uke+atha vismayāt+ api vismayaü param avāpa pārthivas+ avadat+ca pa¤jaram iva+asya kalpayan da÷ana-aü÷ubhis+sphaņika-såci-komalais+ PNc_10.51 vipadaü vilokya tava duūsahām imām ayi ratnacåķa mama dåyate manas+ patitaü kukåla-dahane na kasya vā médu-mālatã-mukula-mālya-mādhaye PNc_10.52 nāyikāü prati saüde÷as+ ghaņitaü vidhes+idam ajaryam āvayos+ na ramāīgadāt+mama sakhe+atiricyase idam ārya tat+tvayi vimukta-yantraõas+ nanu saüdi÷āmi hariõã-dé÷āü prati PNc_10.53 virate+api megha-timire nata-aīgi me na gatā+asi locana-pathaü yadā tadā phaõi-loka-bhåmim atidurgamām imām avi÷aü tava anupadam eva sudnari PNc_10.54 nagarãü tvat-ātta-hédayas+api bhoginām aham āgatas+na méga-dãrgha-locane ÷rutayā+indu-såti-saritā+anyatas+hétas+ sahasā+eva hema-÷ata-patra-vārtayā PNc_10.55 atipāņala-adharam avā¤citaü hriyā smita-kāntimat stimita-ratna-kuõķalam tat-apāīga-saīkalita-locana-utpalaü phaõi-loka-kaumudi mukhaü smarāmi te PNc_10.56 dvitaye dvayena sahasā-ujjhitas+tadā ÷a÷i-såti-sindhu-pulina-udare ÷aras+ jagat-eka-vibhrama-bhvā bhuvas-tale sutanu tvayā mayi ca puųpadhanvanā PNc_10.57 dhétam årmi-hasta-nivahena revayā nanu phena-kānti karabha-åru me patat viųaye dé÷os+upada÷aü manaū÷ilā- likhita-eka-haüsa-mithunaü tava+aü÷ukam PNc_10.58 maõi-kānti-lupta-timire rasātale bhavatãm iha+anusaratā tanu-udari avalokitāni+atha mayā padāni te sahasā suvarõa-sikata-aīkite pathi PNc_10.59 sarale jaņhiti+udita-kār÷ya-dos-latā- gailtāni ratna-valayāni te mayā katham api+uda÷rupéųataü pade pade cakitena candra-mukhi vãkųitāni ca PNc_10.60 manasā kim ālikhati kiü samācarati+ adhunā kim indu-vadanā ca vakti sā iti me+apadi÷ya bhavatãü pravéttayā hédayaü sa÷alyam iva hanta cintayā PNc_10.61 paritāpavatã-avirala-ucchalat-prabhā- tuhina-cchaņābhis+asita-abja-locane ÷arat-indu-dãdhiti-kalāpa-sundaras+ tava hāras+eųa hédi si¤cati+iva mām PNc_10.62 kathaya priye nihita-sāndra-candana- drava-÷ãtala-ujjvala-karā kuca-dvaye mama hāra-yaųņis+api sā sakhã+iva kiü madana-abhitāpam apaņåkaroti te PNc_10.63 kųaõam api+aho patasi me ÷uci-smite na samutsukasya tava vismétes+pathi jhaņiti pravi÷ya hédaye mama+atra kiü likhitā+asi padma-mukhi puųpaketunā PNc_10.64 samudvahantã sravat-a¤jana-a÷ru- ghora-utkara-÷yāmita-kaīkaõena kara-aravindena mukha-indu-bimbam āpāõķura-kųāma-kapola-bhitti PNc_10.65 nave nave paīkajinã-palā÷a- méõāla-hāra-ādi-sanātha-pār÷ve pravāla-lãlā-āstaraõe niųaõõā siühāsane manmatha-pārthivasya PNc_10.66 bāla-pravāla-aīkura-pāņalasya lāvaõya-ratna-ākara-kaustubhasya udåųmaõā niū÷vasitena kāntiü kadarthayantã da÷ana-cchadasya PNc_10.67 analpa-saīkalpa-vikalpa-jāla- viloķanais+na svam api smarantã sa-sādhvasena+avirataü mayā tvam utprekųyase pannaga-rāja-putri kalāpakas PNc_10.68 bråmas+kiyat+naya kathaü cana kālam alpam atra+abja-patra-nayane nayane nimãlya hema-ambujaü taruõi tat+tarasā+apahétya deva-dviųas+ayam aham āgatas+iti+avehi PNc_10.69 bhadrā+etat+vraja ratnacåķa-nibiķa-prema-ārdram asmat-vacas tasyās tatra kuraīga-÷āvaka-dé÷as+karõa-avataüsãkuru ÷āpa-ante bata vismariųyasi bhrātas+tat+ekaü kim api+ādāya svayam eva tat-prativacas+pār÷vaü mama+abhyeųyasi PNc_10.70 iti népates+svānte kétvā manoméga-vāgurāü giram udakamat-nistriü÷a-ābhe nabhasi+a÷anais+÷ukas+ cira-vinihitāü déųņiü tasmāt+nivartya tathā+utsukas+ jhaņiti gamane devas+api+asãt+sas+sāhasa-lā¤chanas+ PNc_10.71 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye ratnacåķa-saüpreųaõas+nāma+da÷amas+ sargas+ ************************************************ ekāda÷as+sargas+ ÷atru-jaya-arthaü prasthānam atha bibhrat+sa-rāgeõa hédayena ké÷a-udarãm sas+pratasthe mahã-nāthas+ kareõa ca dhanus-latām PNc_11.1 indranãla-pratolãtas+ sas+nirgacchan patis+÷riyas+ tat-kānti-÷yāmatāü gatvā kųaõaü kéųõas+iva+ābabhau PNc_11.2 āsanna-padma-sarasā kusuma-ānamra-÷ākhinā sas+narmadā-upadiųņena gantuü pravavéte pathā PNc_11.3 yāntam ekānta-÷i÷irās+ samãrās+taü siųevire elā-lavaīga-kaīkola- jātã-phala-sugandhayas- PNc_11.4 cakras+tasya+anila-spar÷a- kvaõat-kā¤cana-pallavās+ mauktika-stabaka-smerās+ vismayaü ratna-vãrudhas+ PNc_11.5 amanda-māruta-ākųepa- mukta-muktāphala-cchalāt calat-vaü÷a-latā mårdhni tasya lājān iva+ākiran PNc_11.6 agalan kusuma-vyājāt+ tasmin+abhyarõa-gāmini pātāla-kalpavékųāõām ānanda-a÷rulavās+iva PNc_11.7 aravinda-mukha-kroķa- krãķan-mukhara-ųaņpadā anāmayam iva+apécchat+ tam abhyāgatam abjinã PNc_11.8 ÷a÷iprabhā-akųi-vistāra- saüvādinyas+pade pade taü kim api+ārdratāü ninyus+ araõya-hariõã-dé÷as+ PNc_11.9 upayukta-améta-spardhi- nārikela-phala-udakān āsvādita-lavāīga-elā-- påga-nāgalatā-dalān PNc_11.10 ÷ayyãkéta-atanu-svarõa- kadalã-bāla-pallavān viųņarãkéta-vistãrõa- candrakānta-÷ilā-talān PNc_11.11 tat-kāla-ucita-kartavya- vyāvétta-eka-ramāīgadān āvétti-vihita-preyas- phaõi-rāja-sutā-kathān PNc_11.12 hédaya-nyasta-karpåra- méõāla-nalinã-dalān puüs-kokila-kula-ullāpa- janita-smara-sa¤jvarā PNc_11.13 n jāmbånada-latā-gulma- vihita-ā÷raya-sauhédān gacchan sas+tatra kati cit+ nivāsān vyadhita+adhvani kulakam PNc_11.14 vaīkumuni-ā÷rama-prāptis+ saüprāpa péthivãpālas+ kālena kiyatā+api+atha sas+kåla-upānta-vicaran- yaīku vaīku-tapovanam [[? Check]] PNc_11.15 ā÷rama-varõanam+ hétaü kutåhalena+alaü tat-ālokana-janmanā patiü madhyama-lokasya taü jagāda ramāīgadas+ PNc_11.16 sãmā sa-tãti-÷abdasya sa-ku÷a-aīka-alpa-pallavā Maithilã+iva ÷riyaü dhatte kām api+ā÷rama-bhås+iyam PNc_11.17 itas+vānti havis+dhåma- latā-ālasya-pradā ime marutas+pāvanās+pakva- puroķā÷a-sugandhayas+ PNc_11.18 itas+hiraõmayã bhåmis+ taravas+hema-valkalās+ unnidra-hema-padmāni payāüsi+iva pade pade PNc_11.19 kāka-pakųa-aīka-mårdhānas+ pa÷ya+ete guru-÷ikųayā baņavas+khaõķayanti+atra samidhas+ca padāni ca PNc_11.20 anayā sāma gāyantyā svara-saü÷ayavān ayam itas+karoti kalahaü ÷ukas+sārikayā samam PNc_11.21 idam atra+adbhutaü pa÷ya mada-klinnaü gajasya yat gaõķa-lekhāü nakha-agreõa ÷anais+kaõķåyate haris+ PNc_11.22 prabhā-maõķala-paryasta- tamasas+÷ata÷as+pathi tava+āpatanti pātāla- ravayas+amã maharųayas+ PNc_11.23 eųāü dvitayam etābhis+ kapilābhis+alaīkétam uņaja-prāīgaõaü gobhis+ jaņābhis+abhitas+÷iras+ PNc_11.24 itas+gātra-parāvétti- bhagna-asthi puruųa-itarān munes+÷ayyā-ku÷ān atti bālas+kastårikā-mégas+ PNc_11.25 itas+api+ayam éųis+ pa÷ya japā-pāņalayā+anayā gavā+anugamyate sāyaü saüdhyā+iva divākaras+ PNc_11.26 sahasā+eva+atithis+prāptas+ kas+api+ayaü bhavatām iti eųa prati+uņajaü vakti sa-saübhramam ayaü ÷ukas+ PNc_11.27 atas+saüprati vãkųante kautuka-uttānita-ãkųaõās+ tvām indum iva paryāpta- maõķalaü muni-kanyakās+ PNc_11.28 bhå-datta-smara-sāmrājyaü mukha-÷rã-tarjita-indu ca āsām indãvara-akųãõām alaīkāras+navaü vayas+ PNc_11.29 mukta-astras+strãųu kandarpas+ deva+atra+anu÷ayāt+iva ÷aīke saütyajya kodaõķam ātta-daõķas+tapasyati PNc_11.30 vaīkumuni-dar÷anam tasmin+iti-uktavati+eva tathā savidha-vartmani tatas+péthvã-÷a÷āīkena Vaīku-munis+adé÷yata PNc_11.31 aüsa-avalambinãs+bibhrat+ sandhyā-abhra-kapi÷ās+jaņās+ prasétās+iva nirgatya parama-jyotiųas+÷ikhās+ PNc_11.32 dadhat-yaj¤opavãtena sãmantitam uras-sthalam jāhnavã-nirjhareõa+iva nabhas+prāleya-pāõķunā PNc_11.33 ÷uddha-eka-guõa-saüpéktām akųa-mālāü dadhat kare mårtāü tãvra-tapas-siddhim ātmanas+phalitām iva PNc_11.34 yoga-kųema-upapatti-artham upaviųņas+ku÷a-āsane naptā+iva maithilã-bhartus+ atithis+nāma pārthivas+ PNc_11.35 priya-somas+sadā-yuktas+ priyayā ca+anasåyayā pātram atris+iva+ugrāõāü tapasāü tejasām iva PNc_11.36 sas+déųņi-patham āyāti Yayāti-pratime népe tutoųa kasya vā na syāt+ ākétis+tasya sā mude PNc_11.37 tatas+kéta-praõāmasya tasya praõata-bhåbhétas+ vidadhe sas+vi÷āmpatyus+ ātithyam attithi-priyas+ PNc_11.38 atha+adåre sukha-āsãnas+ sukha-āsãne mahãbhéti iti sånétayā vācā sas+vaktum upacakrame PNc_11.39 adya nas+puõya-bãjena muktas+yat satyam aīkuras+ lalāma loka-tritaye yena tvam avalokitas+ PNc_11.40 tava ÷aüsati saubhāgyam abhijātā+iyam ākétis+ indos+sudhā-nidhānatvaü jyotsnayā yat pratãyate PNc_11.41 yathā prade÷am āyātais+ vyaktiü vajrāīku÷a-ādibhis+ cakravartã+iti+anuktas+api+ cihnais+tvam anumãyase PNc_11.42 tva-dar÷ana-utsavena-eva kéta-arthaü cakųus+adya nas+ vimu¤cati ÷arat-candre cira-råķham api spéhām PNc_11.43 hetu-dvitayam eva+atra parama-ānanda-sampadas+ para-brahma-upalabdhis+vā saīgataü vā bhavādé÷ām PNc_11.44 akétvā bhavatas+pra÷naü na sthātum aham utsahe dhãratāü mama bhindanti yat+kautuka-rasa-årmayas+ PNc_11.45 tvayā mahãbhétām atra vaü÷as+keųām alaīkétas+? ÷rotra-pãyåųa-gaõķåųas+ kāni nāma+akųarāõi te ? PNc_11.46 anena guõinā sārdhaü dhanuųā+anucareõa ca kena kārya-atibhāreõa tvam etām āgatas+bhuvam ? PNc_11.47 ramāīgada-vākyam iti+uktvā virate tasmin rāj¤ā sa-smitam ãkųitas+ sthitvā kųaõam uvāca+idam iīgita-j¤as+ramāīgadas+ PNc_11.48 arbudācala-varõanam brahmāõķa-maõķapa-stambhas+ ÷rãmān asti+abudas+giris+ upoķha-haüsikā yasya saritas+sālabha¤jikā PNc_11.49 yas+sårya-aü÷u-÷alākasya vi÷vasya+upari tiųņhatas+ vyoma-nãla-ātapatrasya daõķatvam adhirohat PNc_11.50 ādātum avataüsāya Svarõadã-hema-puųkaram yas+sa-indranãla-kaņakas- bhuvas+bhujas+iva+uddhétas+ PNc_11.51 ÷ikhara-āsanna-nakųatras+ lakųyate yas+pratikųapam sa-÷ãkaras+iva+udastas+ hastas+pātāla-dantinā PNc_11.52 yasya ÷éīga-indranãla-aü÷u- ÷yāmam āditya-maõķalam kųaõaü puņakinã-patra- chatra-ākéti vilokyate PNc_11.53 Nãlakaõņha-priyā kāmaü kéta-pa¤cānana-sthitis+ yasya+agra-bhåmis+gaurã+iva Guhā-pãta-payodharā PNc_11.54 adhas-saünaddha-medheųu sthitā yasya+agra-sānuųu prāvéņ-vilāsa-ālāsyānām anabhij¤ās+kalāpinas+ PNc_11.55 indus+kaņaka-māõikyaü yasya tuīgasya bhåbhétas+ bhuvas+yasya ca kāntāyās+ mekhalā-maõis+aü÷umān PNc_11.56 kva cit kva cit+patantyā yas+ kéųõasāras+÷a÷i-tviųā kaõķåyate+iva+āsannaü ÷éīgeõa hi mégãü ni÷i PNc_11.57 pāõķus+÷araddhanais+årdhvam adhastālãvanāsitas+ yas+kailāsas+iva+ā÷liųņas+ Paulastya-bhuja-sampradā PNc_11.58 harayas+÷erate yasya matta-ibha-vadha-niūsahās+ guhāsu nakha-nirmukta- muktā-dantura-bhåmiųu PNc_11.59 alaka-cyuta-mandāra- makaranda-sugandhibhis+ amartya-mithuna-krãķā niku¤jais+yasya såcyate PNc_11.60 uda¤cat-indracāpāni nānā-ratna-aü÷u-pallavais- sānåni yasya sevante dvaye citra-÷ãnas+ PNc_11.61 patyā saha vana-anteųu viharantyā+adri-kanyayā nãyante ÷oõatāü yasya ÷ilās+sālaktakais+padais+ PNc_11.62 pratibhānti puras+te+api yasya valmãka-vāmanās+ ÷ailās+suvela-kailāsa- Mahendra-malaya-ādayas+ PNc_11.63 vasiųņha-ā÷rama-varõanam ati-svādhãna-nãvāra- phala-måla-samit-ku÷am munis+tapo-vanaü cakre tatra-ikųvāku-purohitas+ PNc_11.64 hétā tasya-ekadā dhenus-\var{hétā\lem \ed; hétvā \buh} kāma-sarga-adhisånunā\var{-sarga+\buh#\lem -sårga+\ed; } Kārtavãryārjunena-iva Jamadagnes+anãyata PNc_11.65 sthåla-a÷ru-dhārā-saütāna- snapita-stana-valkalā amarųa-pāvakasya+abhåt+ bhartus+samit+arundhatã PNc_11.66 atha+atharvavidām ādyas+ sa-mantrām āhutiü dadau vikasat-vikaņa-jvālā-\var{-vikaņa-\lem \ed; -vikala+\buh} jaņile jātavedasi PNc_11.67 tatas+kųaõat sa-kodaõķas+ kirãņã kā¤cana-aīgadas+ ujjagāma+agnitas+kas+api sa-hema-kavacas+pumān PNc_11.68 dåraü saütamasena+iva Vi÷vāmitreõa sā hétā tena-āninye munes+dhenus+ dina-÷rãs+iva bhānunā PNc_11.69 tatas tāpasa-kanyābhis+ ānanda-a÷ru-lava-aīkitas+ kapolas+pāõi-paryaīkāt sa-a÷ru-lekhāt+apāsyata\var{sa-a÷ru-lekhāt-\lem \ed; sādhu-påjyāt+ \buh} PNc_11.70 paramāra-vaü÷a-varõanam Paramāras+iti prapāt sas|+munes+nāma ca-arthavat mãlita-anya-népa-cchatram ātapatraü ca bhå-tale\var{ātapatraü\lem \ed; adhipatyaü \buh} PNc_11.71 pravartita-ativistãrõa- sapta-tantu-paramparas+ purāõa-kårma-÷eųaü yas+ cakāra+ambhonidhes+payas+ PNc_11.72 sthāpitais+maõi-pãņheųu muktā-prālamba-mālibhis+ bhås+iyaü yajvanā yena hema-yåpais+apåryata PNc_11.73 pra÷ānta-cintā-santāne cireõa namuci-dviųi amocyatāsta-daityena yena+ãrųyā-kalahaü ÷acã PNc_11.74 vaü÷as+pravaéte tasmāt+ ādi-rājāt+manos+iva nãtas+suvéttais+gurutāü népais+muktāphalais+iva PNc_11.75 tasmin péthu-pratāpas+api nirvāpita-mahã-talas+ Upendras+iti sa¤jaj¤e rājā sårya-indu-saünibhas+ PNc_11.76 sadāgati-pravéttena Sãtā-ucchvasita-hetunā Hanumatā+iva ya÷asā yasya+alaīghyata sāgaras+ PNc_11.77 ÷aīkita-indreõa dadhatā påtām avabhétais+tanum akāri yajvanā yena hema-yåpa-aīkitā mahã PNc_11.78 atyaccha-da÷ana-udgacchat- aü÷u-lekhā-taraīgibhis+ dãrghais+yasya+ari-nārãõāü niū÷vāsais+cāmārayitam PNc_11.79 tasmin gate narendreųu tat-anyeųu gateųu ca tatra vākpatirāja-ākhyas+ pārthiva-indus+ajāyata PNc_11.80 dãrgheõa cakųuųā lakųmãü bheje kuvalayasya yas+ nārãõāü di÷atā+ānandaü doųõā sattārakeõa ca PNc_11.81 ÷ithilãkéta-jãva-ā÷ā yasmin kopa-unnata-bhruvi ninyus+÷irāüsi stabdhāni na dhanåüųi natiü népās+ PNc_11.82 Vairisiühas+iti prāpat+ janma tasmāt+jana-adhipas+ kãrtibhis+yasya kunda-indu- vi÷adābhis+saņāyitam PNc_11.83 Paulomã-ramaõasya+iva yasya cāpe vilokite cakitais+sarasi+iva kųmā rājahaüsais+amucyata PNc_11.84 ÷rã-sãyakas+iti kųetraü ya÷asām udabhåt+tatas+ Dilãpa-pratimas+péthvã- ÷ukti-muktāphalaü népas+ PNc_11.85 Lakųmãs+adhokųajasya+iva ÷a÷imaules+iva+ambikā Vaķajā+iti+abhavat+devã kalatraü yasya bhås+iva PNc_11.86 akhaõķa-maõķalena+āpya prajā-puõyais+mahodayam kali-saütamasaü yena vyanãyata népa-indunā PNc_11.87 va÷ãkéta-akųamālas+yas+ kųmām atyāyatāü dadhan rājya-ā÷ramam alaücakre rājārųis+ku÷a-cãvaras+[=name? PNc_11.88 ] smita-jyotsnā-daridreõa bāųpa-srāvi-mukha-indunā ÷a÷aüsus+vijayaü yasya Rudra-pāņã-pati-striyas+[?] PNc_11.89 akaīkaõam akeyåram anåpuram amekhalam Håõa-avarodha-vaidhavya- dãkųā-dānaü vyadhatta yas+ PNc_11.90 nāyaka-varõanam ayaü netra-utsavas+tasmāt+ jaj¤e devas+pité-priyas+ jagat-tamas-apahas+netrāt+ Atres+iva ni÷ākaras+ PNc_11.91 ÷rãmat-vākapatirājas+abhåt- agrajas+asya+agraõãs+satām sagara-āpatya-datta-abdhi- parikhāyās+patis+bhuvas+ PNc_11.92 atãte vikramāditye gate+astaü sātavāhane kavi-mitre vi÷a÷rāma yasmin devã sarasvatã PNc_11.93 cakrire vedhasā nånaü nirvyāja-audārya-÷ālinas+ te cintā-maõayas+yasya nirmāõe paramāõavas+ PNc_11.94 ya÷obhis indu-÷ucibhis+ yasya+acchatara-vārijais+ apåryatā iyaü brahmāõķa- ÷uktis+muktāphalais+iva PNc_11.95 ÷riyaü nãla-abja-kāntyā yas+ praõayibhyas+dadau dé÷ā arātibhyas+ca sahasā jahre nistriü÷a-lekhayā PNc_11.96 aüsas+sa-valkala-granthis+ sa-jaņā-pallavaü ÷iras+ cakre yena+ahita-strãõām akųa-såtra-aīkitas+karas+ PNc_11.97 puraü kāla-kramāt+tena prasthitena+ambikāpates+ maurvã-kiõa-aīkavati+asya péthvã doųõi nive÷itā PNc_11.98 pra÷asti paritas+vi÷vam Ujjayinyāü puri sthitas+ ayaü yayāti-mandhāté- Duųyanta-bharata-upamas+ PNc_11.99 anena+astas+kapoleųu pāõķimā ripu-yoųitām samāhétya+iva tat-bharté- ya÷asas+bāhu-÷alinā PNc_11.100 sadā sama-karasya+asya Lakųmã-kula-géhasya ca Sindhurājas+iti vyaktaü nāma dugdha-udadhes+iva PNc_11.101 anena vihitāni+atra yat+sāhasa-÷atāni+atas+ Navãna-sāhasa-aīkas+ayaü vãra-goųņhãųu gãyate PNc_11.102 Vindhyā-antas+caratā+anena mégayā-āsakta-cetasā kanyā ÷a÷iprabhā nāma nāga-såtis+adé÷yata PNc_11.103 adé÷yais+atha sā nāgais+ asya pār÷vāt+anãyata tām anveųņuü praviųņena kutåhala-balāt+iha PNc_11.104 sa-maõi-stambham agre+atha dhāma hiraõmayam tatra mårtā tatas+sindhus+ indu-såtis+ vilokitā PNc_11.105 akéta-atithyam etasya bhakti-namrasya sā tatas+ nãtā péųņena ca+etena sva-vārtāyām abhij¤atām PNc_11.106 tatas+vajrāīku÷a-udyāna- hema-abja-āhéti-sāhasam hetus+÷a÷iprabhā-avāptes+ vivétya+āveditas+tayā PNc_11.107 asåcayat prasaīgena triviųņapa-ripos+atha udagram asura-indrasya vãryaü vajrāīku÷asya sā PNc_11.108 tatas+tam pratyamarųas+asya jhaņiti+aīkuritas+hédi anyatra vãra-véttes+yat+ ayam ekānta-matsarã PNc_11.109 panthās+puras+asurasya+asya prā¤jales+÷aüsitas+tayā asåcyata+agratas+ca+etat- amoghaü dar÷anaü tava PNc_11.110 atha+idaü ratna-valayaü dattvā+asmai samam ā÷iųā kāntā tirohitā sā ca purukutsasya bhåpates- PNc_11.111 atha+etena géhãtā+iyaü yātrā vajrāīku÷aü prati eųā ca sukétais+déųņā pāda-padma-dvayã tava PNc_11.112 vaīkumuni-vākyam iti+uktvā såkti-caturas+ virarāma ramāīgadas+ ādade munis+api+udyat- danta-aü÷u-÷abalaü vacas+ PNc_11.113 aho purāõa-rājārųi- santāna-kathayā+etayā puõyayā hétam ātmānam adhunā manmahe vayam PNc_11.114 ava÷yam-bhāvinã tatra siddhis+ sāhasikasya te ÷alyaü triviųņapasya+asya hédayāt+uddhariųyasi PNc_11.115 eųa vajrāīku÷asya+ājau na+akétvā+antaü nivartitā bhujas+bhuvana-bhartus+te diīnāga-kara-pãvaras+ PNc_11.116 vadhås+tava+acireõa+atra bhaviųyati ÷a÷iprabhā yathā kuvalayā÷vasya divas-kanyā madālasā PNc_11.117 sthiras+bhava mitaü kālaü sthitvā+asmin nas+tapovane tvayā vinãyatām eųa dãrgh-adhva-janitas+÷ramas+ PNc_11.118 sindhurāja-vākyam iti+ukte muninā sas+atha rāja-indus+idam abravãt āj¤ā vilaīghyate tāta tava kena jagat-guros+ PNc_11.119 atha krama-unmãlita-sauhédāsu kathāsu+anekāsu mithas-kétāsu vi÷ramyatām iti+avadat+maharųis+ patiü péthivyās+prathita-prabhāvas+ PNc_11.120 devas+tatas+sas+muni-kalpitam indranãla- paryaīkavat+kanaka-vedi-sanātha-madhyam adhyāsta ratna-sadanaü paritas+vitāna- vyālambita-mauktika-lataü navasāhasāīkas+ PNc_11.121 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite Vaīku-maharųi-dar÷anaü nāma+da÷amas+ sargas+ ************************************************ dvāda÷as+sargas+ atha mānava-mãnalakųmaõas+ maõi-paryaīka-gatasya tasya sā apatat+phaõi-rāja-kanyakā jagat-ekābharaõam smétes+pathi PNc_12.1 vyadhita praõayaü dé÷āü puras+ kamanãyeųu sas+yeųu vastuųu janita-utkalikā-÷atais+sas+tais+ arates+āyatanaü vyadhãyata PNc_12.2 muhus+aīga-latā-vivartanais+ ÷vasitais+÷ånya-vilokanena ca kųiti-bhartus+upānta-vartinā madanākalpakam anvamãyata PNc_12.3 kadalã-dala-datta-mārutas+ hédaya-nyasta-méõāla-kandalas+ atha tasya babhåva yatnavān upacāre ÷i÷ire ramāīgadas+ PNc_12.4 abhavat+dvayam eva bhåpates+ smara-taptasya manas-vinodanam sudé÷as+sas+kara-atithis+÷aras+ sas+ca hāras+stana-candana-aīkitas+ PNc_12.5 madana-antaritas+api laīghitas+ pathi jātena pari÷rameõa sas+ stimitas+kųaõam āsta kaumudã- vi÷ada-kųauma-tirohita-ānanas+ PNc_12.6 atha pār÷va-careõa sādaraü médu-saüvāhita-pāda-pallavas+ sas+kuraīga-dé÷ā+iva nidrayā caturaü locanayos+acumbyata PNc_12.7 sva-pura-upavane samutsukas+ sumukhãü svapna-prathena pārthivas+ avataüsita-hema-paīkajām atha tām aīka-gatāü vyalokayat PNc_12.8 abhikāntam apāīga-pātinā jita-nãla-abja-dalena cakųuųā dadhatãm apavartitaü hriyā mukham āpāõķu-kapola-maõķalam PNc_12.9 ÷arat-indu-marãci-nirmalaü vigalat-vepathunā stana-aü÷ukam muhus+ākųipatãm alakųitam ÷latha-muktā-valayena pāõinā PNc_12.10 nava-pallava-kāntinā kim api+acira-avāsita-puųpa-ketunā lalitām adhareõa bibhratãü mukha-candra-aü÷u-saņāü smita-cchaņām PNc_12.11 jagat-eka-vilokana-utsave vapuųi sveda-kaõais+alaīkétām uditām iva mandara-āhatāt udadhes+lagna-sudhā-lavāü ÷riyam PNc_12.12 valita-āhita-niūsaha-aīguli- sva-kara-÷leųa-vi÷eųa-kampini pulakini+adhikaü vimu¤catãü cakitaü vāma-kuce vilocane PNc_12.13 atibhāsura-ratna-kuõķalām atikānta-āyata-hāra-maõķalām jaghana-÷latha-hema-mekhalām Asameųos+adhidevatām iva kulakam PNc_12.14 nāyaka-uktis+ atha sasmitam ātta-vepathus+ patitas+manmatha-patriõāü pathi iti tāü praõaya-ārdra-girā sas+kila+ambhoja-mukhãm avocat PNc_12.15 valitaü na vibhāti péųņhatas+ kabarã-kāntam idaü tava+ānanam ayi nãla-payodha-lekhayā sas+pariųvaīgam iva+indu-maõķalam PNc_12.16 idam aīgada-vartinā karais+ maõinā ruddham iva+ãritaü hriyā na samarthamitopavartituü vadanaü te lalita-aīgi kā gatis+ PNc_12.17 idam ardha-vilokita-adharaü madhura-apāīga-taraīgita-ãkųaõam ÷riyam ātanute sita-asitaü sutanu tri-a÷ru-vilokitaü tava PNc_12.18 militas+tava gaõķa-lekhayā sudati sveda-lava-ārdra-patrayā kim api spéhaõãyas+eųa me marut-āsanna-diva-anta-÷ãtalas+ PNc_12.19 ayam utpalas-patra-locane tava bimba-adhara-pāņala-cchavis+ avalokaya kartum ãhate padam asta-acala-cålake ravis+ PNc_12.20 durita-ghnam idaü sudar÷anaü dadhatā bimbam anåru-sārathes+ smara-lakųmi vihāyasā+amunā tava kéųõena héte vilocane PNc_12.21 aravinda-kareõa lohitaü kamalinyā dhétam ātapa-ā÷ukam idam uųõakareõa kéųyate valitena+apara-dik-vadhåü prati PNc_12.22 karuõā-arpita-locanaü mithas+ krama-vi÷leųa-galat-bisa-aīkuram idam ārdrayati+iva me manas+ mithunaü mānini cakravākayos+ PNc_12.23 avalokaya bhãru samprati tritayena tritayaü viyujyate dyumaõis+prabhayā, ÷riyā+ambujaü priyayā sa-a÷rus+ayaü vihaīgamas+ PNc_12.24 idam ambara-palvala-udarāt+ atitāmra-dyuti kāla-dantinā ravi-vāriruhaü nirasyate kanaka-snigdha-mayåkha-kesaram PNc_12.25 paricumbati vāruõãü di÷aü puratas+rāga-héte vivasvati dik+iyaü ÷atamanyu-lā¤chitā bhavati ÷yāma-mukhã mita-udari PNc_12.26 iha bhānti+atilohita-ātapa- stabakās+pa÷ya vana-anta-bhåmayas+ tapana-anugama-utsava-aīkitās+ dina-lakųmyā+iva padais+sayāvakais+ PNc_12.27 madirā-akųi puras+avalokyatām aparasya+āmaya-mānatas+di÷i stimitām avagāhate gatiü guru-gotra-skhalita-ākulas+ravis+ PNc_12.28 amunā ÷atapatra-bandhunā sahasā sundari yat+yat+ujjhitam samam adri-guhā-mukha-sthitais+ timirais+tat+tat+itas-kaņākųitam PNc_12.29 viramannayi pallava-adhare sura-vãthã-pathikas+virocanas+ ayam asta-gires+niųãdati sva-kara-āméųņa-÷ilā-tale tale PNc_12.30 iyam a÷ru-taraīgitāü dé÷aü dvitaye cakra-vadhås+vimu¤cati nava-kuīkuma-lohite ravau dayite cāndra-viyoga-viklave PNc_12.31 calitas+asi vada kva māü vinā virahaü soķhum ahaü na te kųamā kéta-paīkaja-kuķmala-a¤jalis+ nalinã kāntam iti+iva yācate PNc_12.32 anupu¤jita-piīga-dãdhiti- druta-lākųā-aruõa-darpaõa-upamam paratas+asta-gires+idaü galati+ anavadya-aīgi pataīga-maõķalam PNc_12.33 sarale saha vārija-÷riyā nibhétaü kva+api gatas+sas+bhāskaras+ vada tena vinā+abjinã kathaü kųaõadām adya nata-aīgi neųyati PNc_12.34 sphuņa-vidruma-rājinā+ekatas+ sadé÷aü jātam uda¤catā nabhas+ sudati tvat-apāīga-paņale paņu sāndhye mahasi prasarpati PNc_12.35 paripi¤jarita-asita-ambarais+ nibiķais+kaü na haranti hāribhis+ ayi sāyam imās+payodharais+ dhéta-sandhyā-ātapa-kuīkumais+di÷as+ PNc_12.36 kųaõadā-abhimukhena khaõķitā nanu sandhyā tamasā manasvinã kupitā+iva nivartate javāt ativācāla-vihaīga-nåpuram PNc_12.37 tava caõķi viķamayati+adas+ tanu-sandhyā-ātapa-liptam ambujam maõi-kuõķala-kānti-saīkarāt idam ātāmra-kapolam ānanam PNc_12.38 uditāni tamāüsi sā ca te dayitā dainyam upaiti padminã dina-bhartus+iti+iva ÷aüsituü sahasā sundari sandhyayā gatam PNc_12.39 nihitaü bali-dãpakeųu tat+ tapanena+ā÷u mahas+ké÷a-udari sva-÷ara-sphuritaü manobhuvā tava sa-véãķa-vilokiteųu+iva PNc_12.40 atasã-kusuma-upamaü mukhe tat+anu tvat-kuca-cåcuka-dyuti atha bāla-tamāla-māüsalaü prasétaü saüprati sarvatas+tamas+ PNc_12.41 taru-koņara-måka-÷ārikaü nija-nãķa-aīka-nilãna-kokilam karabha-åru sa-nidra-barhiõaü pramoda-udyānam idaü nimãlati PNc_12.42 prasétais+giri-kandara-udarāt idam indãvara-dāma-kāntibhis+ adhunā timirais+vigāhyate bhuvanaü padma-saras+ca dantibhis+ PNc_12.43 timira-a¤jana-bhakti-÷obhinā dhavalena+āyata-pakųma-paīktinā amunā bhavatã+iva cakųuųā kumudena+eti rucaü kumudvatã PNc_12.44 udara-sthitayos+kutåhalāt alinos+÷rotum iva+asphuņaü vacas+ kamalasya nilãya ni÷calaü dala-sandhiųu+avatiųņhate tamas+ PNc_12.45 tarale+atisita-asita-dyutau+ iha dolāyitam ãkųaõa-dvaye likhita-agaru-patra-lekhayos+ timiraü mårcchati te kapolayos+ PNc_12.46 uķubhis+kham itas+tatas+kųaõāt+ uditais+bhaīgura-ke÷i bhāti+adas+ atigāķha-dina-uųõa-janmabhis+ paritas+sveda-lavais+iva+aīkitam PNc_12.47 ÷abalaü ÷a÷alā¤chana-tviųā sa-tamas+pa÷ya Mahendra-dik-mukham Acalendrasutā-smita-cchavi- churitaü kaõņham umāpates+iva PNc_12.48 ahi-rāja-sute vilokyatām iyam indos+prathama-udgatā kalā ayi bhāti yayā indra-dik-mukhe pramadā+iva+ārdra-nakha-aīka-rekhayā PNc_12.49 yadi kautukam āyata-ãkųane na cirāt+eva sudhā-ārdrayā+anayā aravinda-dala-dyutau kare médu lãlā-valayaü karomi te PNc_12.50 anavadyam itas+puras+sthitaü viditaü kiü ÷a÷inā tava+ānanam nabhasas+sahasā+aīkam eųa yat+ na kalaīka-trapayā+adhirohati PNc_12.51 idam udgatam indu-maõķalaü dik+iyaü pa÷ya bibharti lakųmavat tvam iva+accha-kapola-maõķala- sphuņa-kāla-agaru-patram ānanam PNc_12.52 vigalat-timira-aü÷uke ÷anais+ spé÷ati vyaktim ādhãra-tārake iha pa÷ya ni÷ā-vadhå-mukhe sphurati ÷veta-marãci-kuõķalam PNc_12.53 ayam ullikhati dhruvaü karais+ vidhus+indãvara-locane tamas+ kumudeųu tathā hi dé÷yatāü nipatanti+asya lavās+iva+alayas+ PNc_12.54 idam a¤jana-nãlam āhataü pihita-ā÷aü tuhina-aü÷unā karais+ Acalendra-guhāsu lãyate ÷anakais+saükucitaü punastanas+[[?]] PNc_12.55 maséõa-ullasat-aü÷u-maõķala- chalatas+pa÷ya divas-kéte+anayā iyam indu-samudgaka-āditas+ ni÷ayā hāra-latā+iva kéųyate PNc_12.56 yat+abhåt+tamasā jagat+tathā pihite puųkara-patra-locane tat+idaü paratas+prakā÷itam ÷a÷inā kuīkuma-kanda-pāõķunā PNc_12.57 prasétā+iva vilocana-udare tilake saīkucitā+iva cāndena kalitā+iva nata-aīgi lakųyate tava muktā-valayeųu candrikā PNc_12.58 kucayos+pratibimbitas+samaü vidhus+ekas+api bhavati+ayaü dvidhā vidhinā+iva vibhinna-saüpuņas+ tava lāvaõya-sudhā-samudgakas+ PNc_12.59 héta-mugdha-madhåka-÷obhayos+ anayos+pannaga-loka-kaumudi tava candra-kalās+kapolayos+ patitās+spar÷a-kutåhalāt+iva PNc_12.60 ayam indu-mukhi tvayā yathā samupaiti spéhaõãyatāü janas+ anayā+eųa samāgatas+tathā ni÷ayā pa÷ya kuraīga-lā¤chanas PNc_12.61 dhanuųi kriyate+adhirohaõaü smara-maurvã-latayā tanu-udari ÷a÷inā+ãritayā samucchrite Pulina-adrau ca payodha-velayā PNc_12.62 kéta-cāņu-÷atais+parasparaü makaranda-ārdra-rajas-sugandhiųu sthitam antaramãųu sāüprataü bhramarais+puųkara-vāsa-ve÷masu PNc_12.63 marutā suhédā+iva vãjitaü kumuda-āmoda-mucā ÷anais+itas+ svapiti praõaya-ārdrayos+idaü mithunaü mānini rājahaüsayos+ PNc_12.64 ayi cakra-vadhås+iyaü puras+ karuõaü kåjati hā tapasvini iha sākųitayā+alam āvayos+ ucitaü gantum atas+képāvati PNc_12.65 iti bhå-tala-vāsavas+sas+tām abhidhāya pramadāü priyaüvadas+ pravive÷a tayā+asamaü kila pramanās+keli-nagendra-kandaram PNc_12.66 jhaņiti sphuņa-bhāva-saīkarāü madhurā-maīgalatāü dadhānayā ÷a÷i-kānta-÷ilā-talaü tatas+ sas+kila+adhyāsta+tayā yuvā+anvitas+ PNc_12.67 tat+anu trapayā parāīmukhãü pulaka-alaīkéta-pãvara-stanãm sas+kila+a¤cita-cāņus+ānayat sumukhãü tām anukåla-véttitām PNc_12.68 atha manthara-locanaü hriyā vinamat-smera-mukhas+smita-anncitam sas+dadar÷a kila+ praje÷varas+ sudé÷as+svinna-kapolam ānanam PNc_12.69 yat+alaü kila mānavaty abhåt+ éjuvannendumukhã kila+aikųat likhitā+iva kila+āsta yat paraü népates+tena manas+kila+āharat PNc_12.70 pariméjya mukhaü vilāsinā ÷ravaõa-indãvara-reõu-råųitam sudé÷as+÷ama-vāri-paīkilāt alakāntas+tilakāt+apāsyata PNc_12.71 atha tāü ÷ithilãkéta-trapām asama-prema-hétas+kila+ã÷varas+ smara-keli-kalā-rasa-j¤atām anayat-yåtha-patis+va÷ām iva PNc_12.72 ÷ithila-ākula-ke÷a-pā÷ayā pariméųņa-ārdra-kapola-patrayā virala-adhara-ratna-rāgayā sulabha-sveda-mukha-indu-bimbayā PNc_12.73 truņita-ujjhita-hāra-lekhayā nibiķa-ā÷leųa-ké÷a-aīga-rāgayā asamagra-nakha-aīga-maõķita- stana-vinyasta-sa-kampa-hastayā PNc_12.74 adhika-adhika-jāta-lajjayā médu-mãlan-nayana-tribhāgayā atha kām api nirvétiü tayā sas+kila+āpat+phaõi-rāja-kanyayā kulakam PNc_12.75 dadatā nalinã-dala-anilaü vikasat-sveda-kaõe kuca-dvaye caturaü kila dãrgha-cakųuųas+ tat+anu klāntis+anena cit-chide PNc_12.76 atha sa-trapayā dhéta-aü÷ukāü jaghana-srasta-visåtra-mekhalām avataüsita-locana-utpalāü nijam aīkaü lalanāü nināya ca PNc_12.77 sudé÷as+sas+kila-anyata÷cutaü [[?]] sva-pade mauli-maõiü nyave÷ayat akarot+ca kila+aruõa-aīgulis+ lalita-āvartana-ku¤citān kacān PNc_12.78 pa÷ya+atra darpaõa-tale likhitā mayā+iyaü patra-āvalã taruõi te valita-ānanā+iti svapna-antara-praõaya-jalpitam ātma-bhartus+ a÷råyata smita-mukhena ramāīgadena PNc_12.79 atha ÷uci paņhatā ÷ukena sāma sphuņam uņaja-aīgaõa-pādapa-sthitena viracita-dayitā-samāgamasya prasabham abhajyata pārthivasya nidrā PNc_12.80 jhaņiti vigate svapna-āyāta-priyā-nava-saīgame punas+api tathā tat-pratyā÷ā-nimãlita-locanas+ likhitas+iva sas+kųmāpālas+abhåt+kųaõaü nanu tādé÷ām api manasijas+dhairyaü lumpati+aho bata sāhasam PNc_12.81 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye phaõi-rāja-sutā-svapna-samāgamas+nāma+dvāda÷as+ sargas+ ************************************************ trayoda÷as+sargas+ tatas+tathā pa¤ca÷ara-pratāritas+ sa-jémbham unmãlayati sma locane kéta-aīguli-÷leųa-vivartita-ullasat- bhuja-aüsa-sampãķita-kuõķalas+népas+ PNc_13.1 sas+saīgataü yat+méga-÷āva-cakųuųas+ ÷rama-āpta-nidras+sphuņam anvabhåt+iva jhaņiti+abhåt+jāgrat-avasthayā+asya tat+ purātana-ālekhyam iva+asphuņaü hédi PNc_13.2 kuca-aīga-rāgas+ké÷a-madhyayā tayā mayi dhruvaü saīkramitas+bhavet+iti ÷anais+sas+nidrā-kaluųeõa cakųuųā parāmamar÷a+aīgam anaīga-mohitas+ PNc_13.3 apāsya vāma-itara-karõa-bhåųaõaü tathā ÷arais+enam avākirat+smaras+ yathā+asya dhairyaü galati sma mānasāt sa-vikriyaü ÷ukti-puņāt+iva udakam PNc_13.4 dé÷aü viųāda-stimitām upāntage nive÷ya tena+atha ni÷a÷vase yathā muhus+÷yāmalatāü jagāhire vitāna-muktā-phala-jālaka-srajas+ PNc_13.5 ramāīgada-vākyam kayā nu sāraīga-dé÷ā+asi kāritas+ kapola-patra-āvali-kalpana-÷ramam tam iti+avocat+parihāsavān atho [?] Ramāīgadas+kiü+cit+iva ÷latha-aīgadam PNc_13.6 tatas+sas+muktā-sitam ādadhat+smitaü jita-pravāla-tviųi danta-vāsasi ÷a÷aüsa tasmai bhujaga-indra-kanyakā- samāgamaü svapnajam abja-locanas+ PNc_13.7 tat-ā÷rayā+eva+anucareõa vardhitā kathā-sudhā+iva+asya tatas+vilāsinas+ abhåt paraü manmatha-tāpa-÷āntaye na padminã-patra-marut+na candanam PNc_13.8 ajāyata+antaūkaraõena tāmyatā na hema-padma-āharaõāya satvaram bhujas+sadā rakųaõa-dãkųitas+kųites+ amandam aspandata ca+asya dakųiõas+ PNc_13.9 vaīku-munes+āgamanam tatas+pinaddha-ujjvala-hema-valkalaü vahantam aüsa-ardha-vilambinãs+jaņās+ sa-nātha-vāma-itara-pāõi-paīkajaü parisphurantyā sphaņika-akųamālayā PNc_13.10 vi÷āla-netra-ābharaõais+anudrutaü sadā+eva darbha-aīkura-lālitais+mégais+ sa-÷iųyam abhyāgatam aīganā-antike vi÷āmpatis+vaīku-maharųim aikųata PNc_13.11 vimukta-paryaīka-talas+sa-saübhramaü nirãkųya sadyas+maõi-mandirāt+bahis+ kirãņa-ratna-dyuti-dãpta-bhå-talaü praõāmam asmai sas+cakāra sādaram PNc_13.12 tatas+kéta-ā÷ãs+maõi-vedikā-āstéte munis+nyaųãdat+sa-kuraīga-carmaõi sas+ca+āsanatvaü tat-anuj¤ayā+ānayat+ népa-candrās+candramaões+÷ilā-talam PNc_13.13 muni-pra÷nas+ api ÷rameõa+āyata-mārga-janmanā tanus+mahārāja tava+iyam ujjhitā munis+praharųeõa kéta-arhaõas+tadā sas+rāja-cåķāmaõim iti+apécchata PNc_13.14 bhåpati-vākyam atha+adadhat+vaktre+iva+am÷uka-a¤calaü tuųāra-pāõķu-prasétais+dvija-aü÷ubhis+ akétrima-pra÷raya-pe÷alaü vacas+ sas+bhåpatis+vaktum iti pracakrame PNc_13.15 amã sahante mama tāta na ÷ramaü praõāma-lagnās+tava pāda-pāüsavas+ kiyat+ciraü candra-marãci-cumbite padaü nidhatte kumude dina-klamas+ PNc_13.16 kapi-dar÷anam né-loka-pātāla-tala-ā÷raye mithas+ kathā-anubandhe ÷ithilãbhavati+atha paryāõa-paryutsuka-mānasas+munis+ sas+yāvat+āpraųņum iyeųa pārthivas+ PNc_13.17 anena tāvat+dadé÷e puras-sthitas+ vi÷āla-lāīgåla-latas+valã-mukhas- adhas-sthalã-nirgata-jahnu-kanyakas+ hima-ujjvalas+pādas+iva+ambikā-guros+ PNc_13.18 kareõa bibhrat-madhu-matta-keralã- kapolavat-pāņala-kānti dāķimam ahar-mukha-ākéųņa-pataīga-maõķalas+ phala-ā÷ayā bālas+iva+a¤janãsutas+ sandānitakam PNc_13.19 phala-arpaõam dvayos+iva+arthas+khalu dharma-kāmayos+ tayos+triloka-spéhaõãyayos+kapis+ muni-indra-bhå-candramasos+sthitas+antare tapasvibhis+smera-mukhais+adé÷yata PNc_13.20 atha+arpitaü tena phalaü tadā+ādade sas+vismitas+madhyama-loka-vāsavas+ japā-aruõaü mārutinā+iva maithilã- ÷ikhaõķa-ratnaü da÷akaõņha-÷āsanas+ PNc_13.21 akétrima-÷rã-nilayena rāgiõā narendra-cihna-aīkita-hasta-÷obhinā suvéttatām udvahatā svabhāvatas+ sas+tena reje bhé÷am ātmanā yathā PNc_13.22 ajāta-pākasya nava-ātapa-adhikāü punas+punas+tasya vilokya ÷oõatām nava-pravāla-upamam eõa-cakųuųas+ smaran sas+bimboųņūam avāpa ÷ånyatām PNc_13.23 atha+asya sãdat-maõibandhanāt+karāt+ avā¤catas+kampa-visåtrita-aīgules+ papāta pa÷cāt+iva hema-kuņņime tat+asphutat+drāk+iva dāķimã-phalam PNc_13.24 tat-antarāt+kiü÷uka-kānti-taskaras+ sphurat-maõãnāü nikaras+atha niryayau udarciųas+puųpa-÷arāsana-krudhā kaõa-utkaras+tryambaka-locanāt+iva PNc_13.25 atha dvayena+avani-pāka-÷āsanas+ sas+vismayasya+agra-mahãm anãyata vana-okasā+tena vinãta-véttinā vikãrõa-bhāsā maõi-dāķimena ca PNc_13.26 sas+ca+adbhuta-prābhéta-toųitas+kare cakāra revā-maõi-kaīkaõaü kapes+ ghana-atyaya-étos+nijam indu-pāõķure payoda-khaõķe harivāķ+iva+āyudham PNc_13.27 tatas+sudhā-såtim iva+ujjhita-ākétis+ nava-a¤jana-÷yāmalayā+aīga-lekhayā népas+kųaõāt+eva vicitra-bhåųaõam pumāüsam agre na hariü tam aikųata PNc_13.28 kéta-ānatis+vismita-mānase munau Ramāīgade sādara-mukta-locanas+ vyadhāt+praõāmaü sas+kéta-a¤jalis+népe kapola-vellat-kaladhauta-kuõķalas- PNc_13.29 muni-kétas+pra÷nas+ alaīkétas+kasya vada+anvayas+tvayā padaü kva te kiü ca kapis+bhavān abhåt tam evam āha sma sa-vismaya-årmiõā\com{āha past tense; see dominic's article} népeõa sākåta-vilokitas+munis+ PNc_13.30 ÷a÷ikhaõķa-vākyam tatas+sas+mugdha-indu-mayåkha-bandhubhis+ prasādayan+danta-marãcibhis+di÷as+ nava-ambu-bhāra-ālasa-nãrada-āvalã- nināda-dhãrām iti vācam āde PNc_13.31 ÷ikhaõķa-ketos+÷a÷ikhaõķas+iti+ahaü mun-indra vidyādhara-÷āsitus+sutas+ sura-aīganā-adhyāsita-ratna-kandhare mama+adhivāsas+÷a÷ikānta-parvate PNc_13.32 Rathāīgapāões+pratimā samudratas+ svayaü mahānãla-mayã vinirgatā iti pravādas+param ãkųituü ca tāü gatā maõidvãpam itas+purastriyas+ PNc_13.33 mama+api tasyām adhikaü kutåhalaü tat+ehi yāvas+kétas+eųa te+a¤jalis+ kadā cit+evaü sahasā+upasétya māü priyā yayāce praõipatya mālatã sandānitaka tatas+kham indãvara-nãlam ekatas+ tayā saha+utpatya javena gacchatas+ sas+tāta ÷ailendra-bhara-kųamas+kųaõāt papāta me locana-gocare+arõavas+ PNc_13.35 upoķha-nānā-maõi-mauktika-utkarais+ karais+iva+årdhvaü prasaradbhis+årmibhis+ anarghyam arghyaü jagat-eka-cakųuųe samudyatas+dātum iva+aü÷u-māline PNc_13.36 nava-pravāla-dyuti-pāņala-udaras+ karas+murāres+iva ÷ārīga-lā¤chitas+ alaīkétas+jahnu-maharųi-kanyayā péthus+jaņā-jåņas+iva+andhaka-dviųas+ PNc_13.37 udagra-kallola-kadarthita-grahais+ agādha-pātāla-tala-avagāhibhis+ di÷as+nirundhan nava-megha-nādibhis+ nimagna-diīnāga-mada-āvilais+jalais+ PNc_13.38 samedhita-÷rãs+abhitas+tala-utthitais+ sphurat-maõi-stoma-mayåkha-dāmabhis+ yuga-anta-jãmåta-÷ata-udaya-arpitais+ Puloma-kanyā-pati-kārmukais+iva PNc_13.39 upānta-vi÷rānta-payoda-maõķalais+ jala-dvipa-prastuta-vapra-kelibhis+ cira-ullasat-dvãpa-dhiyā samãkųitais+ vi÷āla-netrais+timibhis+kéta-adbhutas+ PNc_13.40 sujāta-kāņhiõya-payodharās+spéhām upāharantãs+pathi tādé÷os+pathi kva cit+dadhānas+÷arat-indu-pe÷alās+ ÷ilāsu ÷uktãs+jala-mānuųãs+iva PNc_13.41 nija-ogha-sãmantita-sānu-kardamais+ béhat-darã-pu¤jita-ratna-rā÷ibhis+ adhas+praviųņa-uddhéta-kacchapa-uddhétais- mahā-acalais+ullikhita-ambaras+kva cit PNc_13.42 sa-vega-velā-anila-vellitās+kva cit+ nava-udgatās+ vidruma-kandalãs+dadhan ÷ikhās+iva-årdhvaü taruõa-arka-lohitās+ vinirgatās+vāķava-jātavedasas+ PNc_13.43 kva cit sudhā-pāõķuni phena-maõķale nilãna-dårvā-dala-nãla-nãradas+ sa-nāthatāü nãtas+iva+upari sphuņam phaõi-indra-paryaīka-÷ayena ÷ārīgiõā PNc_13.44 kva cit+maõãnāü kumuda-udara-tviųas+ sita-itara-indãvara-mecakās+kva cit kva cit+dadhānas+÷uka-ca¤cu-pāņalās+ taņeųu muktā-÷abala-udarās+÷ilās+ kulakam PNc_13.45 tathā+eva tasya+upari gatvarasya me [[pāõini 3.2.164]] tamāla-nãlena pathā payomucām tvara-avi÷ãrõa-÷latha-bandhana-a¤citas+ papāta sãmanta-maõis+mégã-dé÷as- PNc_13.46 pradhāvamānena mayā+antarāntarā nakha-agra-nirlåna-mayåkha-pallavas+ sas+ca+antaraü dãdhitimān iva+udadhes+ vive÷a ko÷a-āmra-taru-cchaņā-aruõas+ PNc_13.47 nivartamānaü tu haņhāt+vikéųyatā turaīga-hastena nirundhatā nabhas+ kųaõāt+iva kva+api rasātala-udare karã+iva cikųepa kéta-āravas+arõavas+ PNc_13.48 strã-dar÷anam mayā+atha tatra bhramatā sa-vismayaü tam udvahantã maõim utprabhaü kare adé÷yata+ekā vi÷atã tapas-vanaü smarasya mårtā mamatā+iva kanyakā PNc_13.49 tatas+priyā-mauli-maõis+na me+arpitas+ punas+punas+prārthitayā+api yat+tvayā ahaü tat+asyā makara-aīkite balāt+ apāharaü manmatha-ratna-pāduke PNc_13.50 kim ā÷ramaü ÷ånyam idaü tapas-dhanais+ anena hā dhik+muųitā+asmi dasyunā atha+iti bāųpa-udgama-gadgadais+padais+ nuhus+vadantã karuõaü ruroda sā PNc_13.51 muni-dar÷anam tatas+tadãye rudita-dhvanau ÷rute sasaübhramaü kas+api mahātapā munis+ viniryayau ratna-÷ilā-géhāt+bahis+ tamāla-bhāsas+taraõis+ghanāt+iva PNc_13.52 anena kena+api tava+ā÷rame balāt+ idaü hi tāta+ābharaõaü hétaü mama iti krudhaü tat-vacasā sas+ādade havis-niųekeõa ÷ikhām iva+analas+ PNc_13.53 ÷āpa-varõanam nibaddha-bhãma-bhrukuņis+vilokayan dé÷ā tadā+ulkā-kapi÷a-ugra-tārayā sas+tãvra-kopa-sphurita-adharas+avadat+ vacas+mama+ākųipya kétānates+iti PNc_13.54 prasånam api+atra na jātu vãrudhāü harati+ayaü nas+pavanas+tapas-vane tvayā tu saüprati+abalā-vibhåųaõe ÷aņha-ātma-nā÷āya karas+prasāritas+ PNc_13.55 akāri kāpeyam idaü tvayā+ãdé÷aü yat+adya sadyas+kapis+eva tat+bhava tatas+sas+mām iti+a÷apat kamaõķalos+ apas+samādāya davānala-upamas+ PNc_13.56 kopa-÷āntis+ atha+asya kopas+pra÷a÷āma mānase ÷anais+képā sānu÷aye prasãdati apāü kaõas+tiųņhati vãci-kampite na padminã-patra-puņa-udare ciram PNc_13.57 iha+anutāpas+bhagavan+vimucyatām iyaü madãyā bhavitavyatā+ãdé÷ã tat+ucyatāü ÷āpa-ni÷ā-mukha-udgataü kadā mama+idaü timiraü vyaraüsyati PNc_13.58 mayā+evam uktas+sas+tadā+evam åcivān yadā+puras+vaīku-munes+iha+āgatas+ kare tava+ādhāsyati vatsa kaīkaõaü sas+nārmadaü sãyaka-rāja-nandanas+ PNc_13.59 tatas+prabhéti+eva valã-mukha-ākétes+ samās+sahasraü vasatas+rasātale anena me saüprati pārthiva-indunā tava+ā÷rame ÷āpa-tamas+tiraskétam PNc_13.60 pratikriyā-karaõa-icchā kétaü yat+etena muni-indra lãlayā pratikriyāü tatra na kartum asmi+alam hima-tviųas+pratyupakāra-gocaras+ marãci-lãķha-kra÷imā kim aü÷umān PNc_13.61 tathā+api+ayaü deva nija-prayojane laghãyasi kva+api niyojyataü janas+ anårum urvã-tala-ratna-dãpakas+ kim āryamā na+ādhita såta-karmaõi PNc_13.62 tena+evam uktas+praõaya-unmukhena nrpas+trapā-namra-mukhas+babhåva atādé÷ānāü stutayas+prakétyā madaü yat+uddãpayituü yatante PNc_13.63 nija-vétta-kathanam evaü sudhā-rasa-saméddhi-manohareõa ÷lāghyena tena ÷a÷ikhaõķa-samāgamena kām api+avāpat+umayā ghaņitasya lakųmãü sas+kųmā-patis+jhaņiti jåņas+iva+aųņamårtes- PNc_13.64 tena+atha sånéta-vacas-÷rutaye sas+péųņas+ péthvã-tala-āgamana-hetum ajānatā+iva ākhyātavān+smita-sudhā-snapita-oųņha-bimbas+ tasmai nija-vyatikaraü nara-loka-pālas+ PNc_13.65 vidyādharas+tat+anu sas+prahitas+api rāj¤ā na+eva sva-dhāma-gamana-abhimukhas+babhåva pårva-upakāriõi jane+anupakétya kiü cit+ yāntas+yat+unnata-dhiyas+kim api trapante PNc_13.66 deva prasãda samitis+kriyatām idānãü bhétyas+sva-pāda-rajasām ayam agra-yāyã tasya+iti valgu vacanaü vacasā maharųes+ samrāņ+tatas+sas+katham api+urarãcakāra PNc_13.67 vidyādhara-sainya-āgamanam ā-mandra-÷aīkha-paņaha-svana-såcitaü prāk- sainyaü kųaõāt+nijam atha sméta-mātram eva dhauta-asi-patra-bahula-aü÷u-latā-upagåķhaü pātāla-saütamasam asya puras+babhåva PNc_13.68 prasthānam tena+upapāditam atho ratham utpātakam adhyāsya kārmuka-sa-nātha-karas+narendras+ vajrāīku÷aü prati sas+vaīku-muni-prayuktas+ prasthāna-maīgala-vidhis+maséõaü pratasthe PNc_13.69 lagnena+aīge yugapat+uņaja-dvāra-de÷āt+adåre pa÷yantãnāü muni-méga-dé÷āü locana-aü÷u-utkareõa uddāma-āji-kratu-makha-vidhes+dãkųayā sas+kųiti-ã÷as+\var{#vidher\lem \k; #mahā# \ed} medhyām eõa-tvacam iva dadhan sas+kųaõaü lakųyate sma PNc_13.70 calita-yati-samādhi trasta-sāraīga-÷āvaü nibhéta-÷uka-bhéta-uccais+naķim uķķãna-barhi [[nalim?]] hariõa-mithuna-mukta-anyonya-kaõķåyanaü tat+ muni-vanam abhitas+abhåt+sainya-kolāhalena PNc_13.71 atha pathi navasāhasāīkas+sas+vidyādharais+vanditas+ pramudita-muni-kanyakā-mukta-nãvāralājā¤jalis+ ÷riyam adhita ramāīgadena+anvitas+tårya-ghoųa-årmibhis+ kula-giri-kuhara-pratidhvānaü dãrghais+nirundhan di÷as+ PNc_13.72 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye vidyādhara-adhipa-samāgamas+nāma+trayoda÷as+ sargas+ ************************************************ caturda÷as+sargas+ ākā÷a-ārohaõam atha+ā÷rama-upānta-mahãü vihāya nemi-svana-utkaõņhita-nãla-kaõņhām rathas+asya vidyādhara-mantra-÷aktyā Rathāīgapaões+padam āruroha PNc_14.1 sa-saübhrama-uttaübhita-karõa-tālam ākarõitas+dik-karibhis+sa-kaüpais+ ādhmāta-÷aīkha-svana-māüsalas+agre tasya+udagān maīgala-tårya-ghoųas+ PNc_14.2 udasya vaktrāõi nabha-sthalena yāntaü tam aikųanta tapasvi-kanyās+ ākarõa-vistārita-mugdha-netrās+ patra-antarais+ā÷rama-pādapānām PNc_14.3 vrajan sas+vidyādhara-vāhinãnāü madhye babhau madhyama-loka-pālas+ analpa-saundarya-sudhā-eka-såtis+ ÷a÷ã+iva nakųatra-paramparāõām PNc_14.4 kutåhala-ullola-asita-pakųa-lekhāni+ ākéųņa-karõa-utpala-vibhramāõi tasmin+amu¤cyanta nitambinãbhis+ apāīga-valgãni vilocanāni PNc_14.5 ramāīgada-kétaü varõanam atha+antikasthena sas+ca+abhyadhāyi Ramāīgadena+ittham avanti-nāthas+ sahasra÷as+khe calitāni pa÷yan vidyādharāõāü puratas+balāni PNc_14.6 haimaü népa syandanam utpatākam ākampi ratna-aīkita-ketum ete sahasrara÷mes+iva vālakhilyās+ vidhyādharās+te parivārayanti PNc_14.7 vrajan+amartya-pramadā-vimukta- mandāra-mālā-jaņila-aüsa-kuņas+ kunda-cchaņā-pāõķu-saņākalāpas+ Kātyāyanã-siühas+iva+avabhāsi PNc_14.8 prayāõa-tårya-dhvanis+eųa kiü te pātāla-kukųi-pratināda-sāndras+ ravas+prasarpati+uta bhairavas+ayam akāla-kalpa-anta-payodharāõām PNc_14.9 måle bhuvas+kajjala-dhåli-kalpam ālakųyate pa÷ya nilãnam etat nãrandhra-vidyādhara-mauli-ratna- prabhāīkura-prā÷itam andhakāram PNc_14.10 āyāmi-mālā-maõi-kānti-daõķais+ utsārayantas+paritas+tamāüsi amã marut-nartita-cāmarās+te kham ullikhanti+iva khurais+turaīgās+ PNc_14.11 vihasya vidyādhara-bālikābhis+ samaü vimuktās+nayana-tribhāgais+ prasthāna-lājā¤jalayas+tava+ete rathe patākāskhalitās+patanti PNc_14.12 narendra vidyādhara-puīgavānām ete puras+pa÷ya képāõa-paņņās+ kāla-a¤jana-÷yāmatayā+ā÷rayante taraīgatāü vyoma-mahā-arõavasya PNc_14.13 vācālayantyas+kakubhāü mukhāni nādena jāmbånada-kiīkiõãnām imās+vimāna-āvalayas+kathaü cit+ anyonya-ruddha-prasarās+prayānti PNc_14.14 vāta-varõanam ādhåta-kārtasvara-ketu-yaųtis+ enāni+a÷oka-stabaka-aruõāni ānartayati+eųa patākinãnāü vātas+patāka-aü÷uka-pallavāni PNc_14.15 nabha÷-carāõāü vrajatām amãųām anyonya-pãna-aüsa-vigharųaõena ullāsitas+kuīkuma-pāüsu-påras+ pi÷aīgayati+eųa di÷āü mukhāni PNc_14.16 prekųaka-strã-varõanam sa-ratna-kā¤cã-valayais+vilāsa- siühāsanais+manmatha-pārthivasya itas+nitambais+asita-ãkųaõānāü vyāpta-antaraü vyoma samāptim eti PNc_14.17 anyonya-saīghaņņa-visåtritāni kumudvatã-kānta-kara-upamāni etāni pa÷ya+ambaratas+patanti vimāna-muktāphala-jālakāni PNc_14.18 etās+prayāntyas+puratas+vimānais+ vivartya bālā mukha-paīkajāni apāīga-vi÷rānta-vilola-tārais+ tvāü nātha netra-a¤jalibhis+pibanti PNc_14.19 āsām itas+satvara-gāminãnāü gatāgatābhyāü maõi-kuõķalāni bhindanti vidyādhara-kāminãnāü kapola-kālāguru-pattrakāni PNc_14.20 itas+mithas+pār÷va-vighaņņiteųu javāt+vimāneųu samāpatatsu āsām itas+preīkhita-madhya-ratna- visåtritās+hāra-latās+sphuņanti PNc_14.21 ete gati-kųobha-va÷āt+vadhånāü pa÷ya+unmayåkhās+maõi-karõa-pårās+ itas+tale sa¤caratām ahãnāü nipatya cåķāmaõiųu svananti PNc_14.22 pātālam etat+nayana-utsavena vicintya ÷ånyaü ÷a÷alā¤chanena iha+aīganābhis+sva-mukha-chalena kétas+ambare candra-mayã+iva séųņis+ PNc_14.23 itas+rasaü pallavayanti vãraü vidyādharāõāü karavāla-vallyas+\var{#vallyaū\em; #vallayaū \ed \unmetrical} etās+ca ÷éīgāram itas+aīganānāü dé÷as+nava-indãvara-dāma-dãrghās PNc_14.24 jhaņiti+avāpta-pratibimbam etat sainyaü vilokya sphaņika-aīgaõeųu sa-vismayaü nāga-pura-aīga-nābhis+ itas+kriyante nayana-utpalāni PNc_14.25 narendra tasmāt+gagana-avahagāhi- tvat-dar÷ana-vyagra-tapasvi-paīktes+ dåraü havis+dhåma-sugandhi-sãmnas+ sthānāt+vayaü vaīku-munes+pravéttās+ PNc_14.26 vanavarõanam yathā+ayam abhyeti puras+nabhasvān ākéųņa-nānāvidha-puųpa-gandhas+ agre tathā+abhraüliha-bhåruhaü nas+ ÷aīke vanaü dék-patham eųyati+iti PNc_14.27 ebhis+mahãpāla vimāna-ratnais+ agresarais+sambhrama-mukta-mārgas+ niųkampa-ketus+mahatā+āspadena rathas+tava+ayaü viyati prayāti PNc_14.28 sita-prasåna-stabakais+taråõām eųā puras-tārikāntarikųā jhaņiti+a÷eųā+eva nimeųa-mātrāt+ unmãlitā pa÷ya vana-anta-lekhā PNc_14.29 yadi+ã÷a vidyādhara-vāhinã+iyam ākā÷atas+ki¤-cid-adhas+pravéttā avaimi citte nihitaü tat+asyās+ padaü vana-ālokana-kautukena PNc_14.30 eųā tamāla-āvali-nãla-kāntes+ upoķha-rāmā-mukha-hema-padmā senā vanasya+abhimukhaü prayāti pa÷ya+amburāses+iva jahnu-kanyā PNc_14.31 asyās+kųamā-pāla vana-anta-rājes+ vimāna-paīktis+puratas-sthitā+iyam ālambate ratna-kirãņa-lakųmãü maõi-prabhā-udgãrõa-mahendra-cāpā PNc_14.32 ete kha-lãna-kųata-÷oõita-aktās+ pa÷ya+indragopa-÷riyam udvahantas+ turaīga-lālā-jala-bindavas+te luņhanti hema-druma-pallaveųu PNc_14.33 manda-anila-andolita-pallava-agrās+ samagra-puųpa-āharaõa-udyatābhyas+ itas+latās+pārthiva saürabhante lāvaõyam ādātum iva+aīganābhyas+ PNc_14.34 amåni puųpāõi mahãruhāõām ābhānti lãna-bhramara-udarāõi vidyādharã-vibhrama-dar÷ana-artham uttānitāni+iva vilocanāni PNc_14.35 pa÷ya+agra-vātāyanam etat+etya latā-agra-puųpāõi+acinvatãnām népa+atibhāreõa nitambinãnāü vimāna-ratnāni puras+namanti PNc_14.36 ÷ākhā-agra-lagnāsu mahā-taråõāü viņaīka-ratna-dyuti-÷rīkhalāsu vilambamānais+iva cimbitā+iyam itas+vimānais+maõi-pa¤jara-÷rãs+ PNc_14.37 imās+samaü prāõa-samais+vane+asmin+ sarva-étus+lakųmã-nibiķa-upagåķhe nabhas-sthitās+eva narendra pa÷ya puųpa-uccaye lola-dé÷as+pravéttās+ PNc_14.38 etās+karais+kā¤cana-padma-gaurais+ vilāsavatyas+sa-nibandhanāni haranti puųpāõi mahãruhāõāü médåni yånām iva mānasāni PNc_14.39 āsāü latā-agra-stabaka-utthitāni ÷ikhaõķa-ratna-dyuti-cumbitāni pa÷ya+upariųņāt+ali-maõķalāni nãla-ātapatra-bhramam ārabhante PNc_14.40 mu¤cati+alis+puųpa-latām itas+ayam āghrāta-rāmā-mukha-padma-gandhas+ guõa-prakarųe hi sadā manāüsi guõa-antara-j¤āvatāü ramante PNc_14.41 latā+etayā cåta-taros+sa-lãlam ānãyamānā natim ānata-aīgyā pa÷ya+utpatat-puųpa-÷ilãmukhā+iyam ābhāti kandarpa-dhanus-latā+iva PNc_14.42 bhramat-dvirepha-āvali-lola-déųņis+ lãlā-avataüsa-kriyayā+unmukhāni vicetum eųā kusumāni nālaü tarostanāliīgana-dohadasya PNc_14.43 priya-arpitas+kānta-nipãta-mukta- purandhri-bimba-adhara-kānti-coras+ asyās+sa-ratna-tviųi karõa-pā÷e kim api+a÷oka-stabakas+cakāsti PNc_14.44 asyās+latā-ākųepa-visåtritasya hārasya lagna-stana-kuīkumasya bhraųņās+kųitau dāķima-bãja-mohāt+ ākųipya muktās+kapayas+kųipanti PNc_14.45 nidāgha-lakųmã-hasita-chaņā+iyaü paryāpta-kéųõa-āguru-dhåma-gandhe bandhe kacānā navamallikā+asyās+ pa÷ya+ali-nãle paribhāgam eti PNc_14.46 asau+itas+pārthiva danta-patram āpāsya haüsa-chada-pāõķu bālā karoti karõe nava-karõikā-āram uttāpita-aųņāpada-ratna-÷obhi PNc_14.47 sthitas+ayam antas+nava-pallavānāü pravāla-tāmra-aīgulis+āyata-akųyās+ vyaktiü ÷arat-candra-kara-ujjvalābhis+ nakha-aü÷u-rekhābhis+itas+prayāti PNc_14.48 dhāvat-karā karõa-÷irãųa-lobhāt+ itas+tatas+sampatati dvirephe krãķām iva vyākula-déųņi-pātā bālā+iyam abhyasyati kandukasya PNc_14.49 prāvéņ-vilāsa-smitam udvahantã karõe navaü ketaka-barham eųā priya-avataüsãkéta-candra-lekhā cakāsti kanyā+iva hima-acalasya PNc_14.50 vilokita-ālekhya-kapola-bhāgāt plavaīga-÷āve+adhigate vimānam itas+kadambāt+anivétta-hastam āste bhayāt+ālikhitā+iva tanvã PNc_14.51 puųpāõi cinvatã+atimuktakasya pa÷ya ÷lathaü ke÷a-kalāpam eųā aüse bibharti+iva tamāla-nãlaü vilāsa-vāla-vyajanaü smarasya PNc_14.52 vimu¤catã cakųuųi puųpa-dhålim eųā gate taü prati vallabhasya citraü jhaņiti+a÷ru-lava-avakãrõe dé÷au sapatnyās+kaluųãkaroti PNc_14.53 madhya-cyute bibhrati kiü÷uke+asmin+ asra-aruõasya+ākétim aīku÷asya asyās+stanābhyām adhunā dhétā+iyam\var{asyāū\lem \em; asyā# \ed} anaīga-matta-dvipa-kumbha-lakųmãs+ PNc_14.54 abhyāgatāyās+sahasā+amunā+asyās+ kandarpa-sāmrājya-dhura-udvahena sugandhibhis+pāņali-pādapena puųpais+itas+kalpitam ātitheyam PNc_14.55 ārdrāgasā+iyaü gamitā prasādaü kéta-praõāma-a¤jalinā priyeõa praméųņa-bāųpā sumukhã nakhābhyāü cåta-aīkuraü mānam iva+ucchinatti PNc_14.56 adhyāsate kām api kāntim āsām ete sa-kundās+kabarã-kalāpās+ kumudvatã-kānta-kara-anuviddhās+ tamas-pratānās+iva yāminãnām PNc_14.57 puųpāõi nānāvidha-varõa-bhā¤ji vimāna-vātāyanatas+vicitya yuvā+ayam indrāyudha-varõa-kāntam uttaüsam asyās+sadé÷as+karoti PNc_14.58 pa÷ya+iyam udbāhu-latā+āhita-÷rãs+ madhyena na÷yat-trivalã latā+iva vimānatas+komalam uccinoti vadhås+madhåkaü sva-kapola-kānti PNc_14.59 adas+sugandhãkuru mat-prasånaü mukha-abja-saugandhya-kaõa-arpaõena iti+a¤cala-āsakta-latas+na yā¤cām asyās+karoti+iva sas+karõikā-āras+ PNc_14.60 tathā na cåte nava-ma¤jarã+iyam avāptavatã+ātma-guõa-prakarųam asyās+sa-kālāgaru-patra-lekhe yathā kapole kamala-ãkųaõāyās+ PNc_14.61 vahati+a÷okas+ayam amartya-kāntā- pada-āhatas+kāntam alaktaka-aīgam kétvā jagati+askhalitāü nija-āj¤āü skandhe+arpitaü tåõām iva smareõa PNc_14.62 cireõa manye bakula-drumas+ayam avāpta-pāras-spéhaõãyatāyās+ arthã karas+asyās+sumanaūsu yasya jātas+jita-amartya-taru-pravālas+ PNc_14.63 phalaü ÷irãųeõa cirāt+avāptam asyās+samagraü sukumāratāyās+ nirasya gãrvāõa-taru-prasånāü yat+etat+uttaüsitam āyāta-akųyā PNc_14.64 asyās+÷rutau campakam ādadhatyās+ kareõa muktā-valaya-aīkitena eųa+dvijas+svasti-ayanaü virāvais+ na+asyās+karoti+iti na ma¤ju-kaõņhas+ PNc_14.65 vinyasta-bandhåka-dalã mukhe+asyās+ sveda-ārdra-kālāgaru-patra-vallã cakāsti saüdhyā-ātapa-le÷a-÷aīki kalaīka-lekhā ÷a÷alakųmani+iva PNc_14.66 etās+mithas+ruddha-vimāna-mārgās+ latā-agra-jaü puųpam anāpnuvantyas+ bhavanti bhārā-namita-aīgakeųu baddha-abhyasåyās+stana-maõķaleųu PNc_14.67 etāni kāntais+pramadā-janasya nava-pravālāni+avataüsitāni pa÷yanti pa÷ya svam iva+āpta-kāntiü kapola-pālã-maõi-darpaõeųu PNc_14.68 yat+yat+vane+abhåt+kusumaü sugandhi vadhå-janais+tat+tat+itas+géhãtam kétsna-trilokã-vijaya-avataüsaü nirmātum iųvāsam iva smarasya PNc_14.69 karõa-avataüsãkéta-pallavānāü vicitra-puųpa-ābharaõa-ujjvaleųu pa÷ya+abhitas+pallavitā+iyam āsām aīgeųu sāraīga-dé÷ām étu-÷rãs+ PNc_14.70 sveda-udabindu-chalatas+kapole vitãrõa-mukta-arghas+iva smarasya eõã-dé÷āü kāntas+iva pravéttas+ ÷ramas+ayam āliīgitum aīga-lekhām PNc_14.71 āsāü péthu-sveda-kaõa-aīkitāni vaktrāõi netra-utsavam arpayanti pratyupta-muktāphala-danturāõi hiraõya-mayāni+iva saroruhāõi PNc_14.72 etāni pa÷ya cyuta-puųpa-dhåli- vyālupta-pakųma-āvali-sauųņhavāni \var{sauųņhavāni\lem \em; sauųņavāni \ed} ÷rameõa kiü cit+mukulãbhavanti sãmantinãnāü nayana-utpalāni PNc_14.73 etāsu sãdan-maõibandha-måla- nilãna-lãlā-maõi-kaīkaõāsu vilokyatāü vyaktim upaiti khedas+ vidyādhara-strã-jana-dos-latāsu PNc_14.74 anaīga-kalpadruma-ma¤jarãõām+ amogha-mantraü kusumāyudhasya bhé÷am yathā puųpamayã vibhåųā na+āsāü tathā ratnamayã vibhāti PNc_14.75 vana-antam etā vanitā na muktum aneka-puųpaü népa ÷aknuvanti vimucyate kena nāma sas+de÷as+ yatra+asti sāndras+sumanas-pracāras- PNc_14.76 iti-ujjvale tasya vacas-prasåne nãte+api karõa-atithitāü vihasya népas+babhåva+astamanās+ sacitraü sméta-ahi-rājendra-sutā-vilāsas+ PNc_14.77 puųpa-pravāla-aīkura-maõķalaü tat+ kvaõat-vimāna-āvali-hema-ghaõņam vanaü vihāya+atha samagram agre cacāla vidyādhara-rāja-sainyam PNc_14.78 gaīgā-varõanam- atha pravāla-adharabimba-cumbi- parisphurat-phena-vilāsa-hāsā vācāla-haüsa-āvalikā¤ci-dāma- sanātha-tãra-åru-nitambabimbā PNc_14.79 samãra-vellat-taņa-hemavalli- lola-prabhā-pi¤jarita-årmi-lekhā vilāsa-majjat-phaõirāja-kanyā- saīkrānta-kānta-stana-kuīkumā+iva PNc_14.80 nimagna-diīnāga-kapola-bhitti- santāna-niryan-mada-veõi-kéųõā tétãya-netra-anala-dhåma-valli- kalaīkitā+iva tripura-antakasya PNc_14.81 bhārā-namad-bhogi-phaõa-āsthitāyās+ sthala-ucchalat-vãci-cayat-chalena uttam-bhayantã+iva tale satarkam arkopala-stambha-÷atāni bhåmes+ PNc_14.82 taņa-udgata-prāü÷u tamāla-rāji- chāyā-ghana-÷yāmalita-ardha-bhāgā mårtis+tuųāra-acala-tulya-kāntis+ Umāpati-÷rãdharayos+iva+ekā PNc_14.83 kādamba-ca¤cu-uddhéta-cakravākã- pāriplava-vyakta-méõāla-kāõķā Caõķãdhava-unnaddha-jaņā-viņaīka- kéųņa-indu-lekhā-aīkura-danturā+iva PNc_14.84 taraīga-bhaīga-ujjvala-cāmara-÷rãs+ uddaõķa-hema-amburuha-ātapatrā puõyā puras+dåratas+eva tena tri-mārga-gā+adé÷yata pārthivena kulaka PNc_14.85 tasyās+taņe+atha kusuma-avacaya-÷rama-ārta- sãmantinã-nivaha-sasmita-vãkųitāyās+ vidyādhareõa vidadhe dhavala-årmi-dhauta- paryanta-hema-sikate pétanā-nive÷as+ PNc_14.86 tat+anu puline sadyas+vidyādharais+parikalpitaü nrpatis+avi÷at+lãlā-agāraü sas+sāhasalā¤chanas+ bhramam ajanayan+netra-utkãrõās+iti pratibimbitās+ sita-maõi-maye yasmin+antas+bahis+ca mégãdé÷as+ PNc_14.87 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye pātāla-avalokanas+nāma+caturda÷as+ sargas+ ************************************************ pa¤cada÷as+sargas+ atha sāndra-gharma-jala-bindu- lulita-tilakas+pracakrame hema-kamala-subhage saritas+ salile nimaīktum asita-ãkųaõā-janas+ PNc_15.1 ÷ramam etya mu¤cata mat-ambu- rabhasa-parirambha-lãlayā evam avadat+iva dãrgha-dé÷as+ kalahaüsa-yåtha-ninadena jāhnavã PNc_15.2 marutā+avadhåta-kala-dhauta- kamala-makaranda-gandhinā årmi-dalana-÷i÷ireõa balāt+ abalā-janasya nunude pari÷ramas+ PNc_15.3 parividdha-rekham adhitãra- viracita-pade vadhå-jane kāntim udavahat+amartya-sarit+ taņa-råķha-kā¤cana-latā+iva kāü cana PNc_15.4 sita-cakųuųām asita-ratna- ruci-muųi méõālinã-dale sthåla-jala-lava-nibhena dadhe nava-mauktika-ardhe+iva jāhnu-kanyayā PNc_15.5 udita-trapās+iva vilāsa- maséõa-gamanena subrhuvām jagmus+amara-saritas+pulinaü sahasā vihāya kalahaüsa-paīktayas+ PNc_15.6 dhavala-abhraka-churita-bhitti- likhita-lalita-aīganā-lipim apsu kuvalaya-dé÷āü pratimās+ sita-ratna-darpaõa-nibhāsu lebhire PNc_15.7 atha vallabha-arpita-kara-agra- nihita-nija-pāõi-pallavās+ vāri-vikaca-kanaka-abja-rajas- kapi÷a-årmi-mālam abalā jagāhire PNc_15.8 sudé÷āü nimajjya sura-sindhu- payasi niyama-sthitais+iva årmi-taralita-mayåkha-÷ikhais+ maõi-nåpurais+sapadi maunam ādade PNc_15.9 kuca-lupta-patra-latayā+atha vigalita-visåtra-hārayā prāpi rati-ramaõa-vilāsa-tulā lalita-bhruvāü jala-vihāra-lãlayā PNc_15.10 nava-kuīkuma-aruõa-purandhri- kuca-kala÷a-tāķitaü payas+ rāgam abhajata na kasya bhavet sulabha-aīga-khelat+abalasya vikriyā PNc_15.11 vikiran vihasya maõi-÷éīga- dhétam udakam etya péųņhatas+\var{péųņhataū\lem \em; péųņataū \ed} sāci-mukulita-dé÷ā dadé÷e dayitas+muhus+valita-kaõņham ekayā PNc_15.12 pariõāhavat+kuca-niųiddha- karaõa-valana-utka-dos-latam lola-mukhara-maõi-kaīkaõayā vidadhe jale muraja-vādyamanyayā PNc_15.13 hariõã-dé÷as+héta-purandhri- kuca-kala÷a-kuīkuma-aīkitā kųipram adhijaghanam årmi-latā ÷ithilā+iva hema-ra÷anā vididyute PNc_15.14 salilaü kirantam avalokya ramaõam apara-aīganā-mukhe citram avirala-dhéta-a÷ru-lave nimimãla kā cit+abalā vilocane PNc_15.15 drutam atruņat+vibudha-sindhu- nibiķa-laharã-kara-āhatam hāra-valayam aravinda-dé÷āü ku÷alaü kutas+asti guõināü jaķa-antare PNc_15.16 ÷u÷ubhe kayā+api kara-yantra- nihita-÷uci-vāri-dhārayā mukta-sita-kusuma-sāyakayā makara-aīka-cāpa-latayā+iva bālayā PNc_15.17 pariveųa-vibhrama-nive÷i- manasi-ja-tuųāra-dãdhites+ kas+api kara-kisalaye kamitā vidadhe méõāla-valayaü mégã-dé÷as+ PNc_15.18 hédaya-ã÷a-mukta-jala-dhauta- malaya-ja-vilepanais+hriyā lakųya-nava-nakha-padau+aparā nalinã-dalena pidadhe payodharau PNc_15.19 abhitas+aīganā-mukha-mégāīkam uķu-nikara-kāntim ādade keli-tarala-taruõã-nibiķa- stana-tāķite payasi budbuda-utakaras+ PNc_15.20 vidadhe vadhås+nija-kara-agra- galita-maõi-kaīkaõa-aīkite megha-÷akalas+iva sa-indradhanus+ valaya-udare nayanam abjinã-dale PNc_15.21 asita-a¤jana-aīkam abhijāta- kuvalaya-dé÷āü dé÷as+antarāt nãramahéta na hi ÷uddhimatāü taņa-véttis+ā÷rita-kalaīka-mārjane PNc_15.22 tarala-årmi-laīghita-nitamba- phalaka-lulita-accha-vāsas+ phena-paņalam asita-abja-dé÷as+ kųaõam ekam aü÷uka-vilāsam ādade PNc_15.23 sudé÷as+sphuņaü nava-nakha-aīkam urasi jala-dhata-kuīkume kānta-nihita-nayanaü pidadhe péthu-hāra-tāra-tarala-aü÷u-pallavas+ PNc_15.24 lulita-a¤janasya nayanasya saha-bhuvam iva+ãkųituü ÷riyam lagna-jala-saralitais+alakais+ luluņhe lalāņa-taņa-sãmni subhruvas+ PNc_15.25 dadhatã+iva kā+api rucim āpa manasija-vilāsa-vallakãm aüsa-vinihita-méõāla-latā- tala-vartã+alābu-parivartula-stanã PNc_15.26 salila-āhati-truņita-hāra- parigalita-mauktika-bhramāt mugdha-yuvatis+aparā nidadhe dé÷am abjinã-dala-puņa-udabinduųu PNc_15.27 dhavala-udarais+bhaya-va÷ena tarala-valitais+vilocanais+ nãla-nalina-dala-dāma-dé÷āü ÷apharais+samaü suciram apsu babhrame PNc_15.28 galita-aīgadā guru-taraīga- dalita-maõi-karõa-pårakās+ srasta-kanaka-valayās+sudé÷as+ ÷latha-bandha-ratna-ra÷anās+cakā÷ire PNc_15.29 atikampam årmi-kuņila-bhru bahala-nava-kuīkuma-aruõam straiõa-kara-tala-nirastam abhåt+ upajāta-kopam iva jāhnavã-jalam PNc_15.30 akarot+padaü péthu-nitamba- vilulita-jala-ārdra-veõiųu nãra-lava-÷abala-gaõķa-talāsu+ abalāsu kuõķalita-kārmukas+smaras+ PNc_15.31 cyuta-ratna-bhåųaõa-marãci- racita-sura-cāpa-maõķalam ke÷a-kusuma-÷abalam ÷u÷ubhe sudé÷ām anaīga-mada-dãpanaü payas+[misnumbered 33] PNc_15.32 atha tābhis+eka-tapanãya- sarasija-sa-nātha-pāõibhis+ ÷rãbhis+iva samudatāri tatas+ punarukta-cāņu-paņubhis+priyais+saha PNc_15.33 sa-jala-aü÷u-kānti-vi÷ada-aīga- janita-nibiķa-trapā-ākulās+ vyakta-nava-nakha-pada-ābharaõās+ priya-locanāni+aramayan mégã-dé÷as+ PNc_15.34 atha tā géhãta-÷arat-indu- dhavala-sicayās+prasādhanām cakrus+adhivapus+amartya-sarit- pulina-sthalã-kanaka-valli-dhāmasu PNc_15.35 tilaka-aīkitās+pracura-puųpa- parimala-mucas+mégã-dé÷as+ åķha-nava-lalita-patra-latā dadhus+aīgaja-upavana-rāji-vibhramam PNc_15.36 na cirāt+alaīkéti-vi÷eųa- vihita-rucayas+atipe÷alās+ lakųya-nava-nava-rasās+ ÷ucayas+ kavi-puīgava-uktayas+iva+aīganās+ babhus+ PNc_15.37 vahati sma nirmala-kapola- likhita-méganābhi-patrakam kā+api nibhéta-madhupa-āvalimat kala-dhauta+koka-nada-kāntam ānanam PNc_15.38 adhikarõam udgata-mayåkha- marakata-manohara-udaram bālam iva madana-kalpataros+ dalam ekayā kanaka-patram ādade PNc_15.39 dhéta-yāvakāīkam api kānta- vadana-paricumbana-ucite rāga-madhura-rucake nidadhe dayite ca kā cana cakora-locanā PNc_15.40 hariõa-aīka-sundaram aneka- vi÷ada-guõa-gumphita-ākétim hāram avahat+aparā na paraü hédi kāntam api+asamabāõa-dãpanam PNc_15.41 itarā padāīkam iva matta- madana-kariõas+alika-udare sāndra-méga-madana-maųã-racitaü tilakaü kuraīga-tilaka-ānanā dadhe PNc_15.42 héta-supta-hema-÷ata-patra- ruci-mukulita-aīgulã-dale kā cit+itara-kara-saīghaņitaü nidadhe vilāsa-maõi-kaīkaõaü kare PNc_15.43 uditāsu kā¤ci-guõa-madhya- marakata-marãci-såciųu vyaktim alabhata na romalatā smara-dãpa-kajjala-÷ikhā mégã-dé÷ām PNc_15.44 sarasāgasā+iva ramaõena caraõa-nalinā+anuųaīgiõā puųpa-÷ara-taralitā dadhire maõi-nåpureõa méga-locanā rucim PNc_15.45 dadhatãbhis+indu-kara-jāla- ÷abala-timira-årmi-vibhramam åķha-dhavala-kusumābhis+alaü kabarã-latābhis+abalās+cakā÷ire PNc_15.46 priya-pāõi-paīkaja-dhéteųu sakala-÷a÷i-bimba-bandhuųu vaktra-kamalam avilola-dé÷as+ maõi-darpaõeųu dadé÷us+purandhrayas+ PNc_15.47 prakaņaü dadhat+jhaņiti rāgam alaghum atha vāruõãü prati kānti-nikaras+iva tigma-ruces+ vanitā-janas+abhimukhatāü samādade PNc_15.48 udiyāya māna-timira-augha- vighaņana-paņus+manas-ambare bāla-kuvalaya-dé÷āü vi÷ade ÷anakais+manobhuva-kuraīga-lā¤chanas+ PNc_15.49 aruõa-aīgulã-dala-niruddha- nava-kanaka-ko÷a-karõikais+ sāndra-madhu-parimalais+ruruce kara-paīkajais+atha cakora-cakųuųām PNc_15.50 maõi-÷uktiųu kųaõam upoķha- kuvalaya-sugandhi-sãdhuųu nyasyat+asama-÷ara-yantram iva [[÷leųa]] bhramati sma bhéīga-kulam utsuka-utsukam PNc_15.51 ruruce+ali-maõķalam udaü÷u- kamala-caųaka-upari sthitam \var{kamala#\lem \em; kamaka# \ed} ekam iva ratipates+uditaü tapanãya-daõķam asita-uųõa-vāraõam PNc_15.52 vidhétā kare priyatamena katipaya-÷ilãmukha-anvitā cittam akéta viva÷aü sudé÷āü kusuma-iųu-kārmuka-latā+iva vāruõã [[÷leųa]] PNc_15.53 atirāgiõi praõayiõi+iva madhuni paricumbita-ānane vyaktim alabhata madas+hédaye pulakas+kapola-phalake ca subhruvām PNc_15.54 pratimā-gata-indu-kara-jāla- dhavalitam iva ÷riyaü dadhe pāna-namita-mukha-mugdha-vadhå- vigalat-vilāsa-hasita-chaņaü madhu PNc_15.55 madhu kā+api pāņala-kapola- tarala-kaladhauta-kuõķalā lola-nija-mukha-tuųāra-kara- pratibimba-garbham abhika-arpitaü papau PNc_15.56 atiraktam āyata-tareõa vilasat-asita-utpala-÷riyā kāmam apibat-apara-indu-mukhã caųakeõa sãdhu, nayanena vallabham PNc_15.57 agamat+trayasya samam eva parimala-rasa-j¤atām alis+ kalpa-viņapi-madhunas+pramadā+ mukha-mārutasya vikaca-utpalasya PNc_15.58 adhara-agra-cumbanam avāpya kamala-dala-dãrgha-cakųuųām ÷vāsa-taralam ajaniųņa mudā muhura-ātta-lāsyam iva kāpi÷āyanam PNc_15.59 madam āsavena rameõa nakha-padam iva+arpitaü hédi na+ativi÷ada-pada-bandhamatho Navasāhasāīkacaritaü jagus+striyas+ PNc_15.60 madirā-arpita-adhara-dalena yuvatis+améta-chaņā-upamā prema-rasa-méduųu dãrgha-dé÷āü hédayeųu pallavayati sma manmatham PNc_15.61 dayitā-hite yuva-janena vilasat-atipāņala-dyutau kāma-suhédi vihitas+praõayas+ prathamaü madhuni+adhara-pallave tatas+ PNc_15.62 avadhåta-māna-madhupāna- rasa-rabhasatas+prasannatām prāpus+atipéthudé÷āü sahasā hédayāni ca+accha-maõi-bhājanāni ca PNc_15.63 dayitām anaīga-mada-såtim asita-nalina-avataüsakām sāndra-ruci-yuva-janas+madirāü paricumbati sma na paraü vadhåm api PNc_15.64 anayan saha+eva ÷ithilatvam ubhayam ubhayena yoųitām vrãķam aruõa-rucinā madhunā maõi-kā¤ci-dāma ca kareõa kāminas+ PNc_15.65 sudé÷āü madāt+atha parisrut+ aruõita-sita-udarās+karāt petus+amara-saritas+puline maõi-÷uktayas+priyatame ca déųņayas+ PNc_15.66 nava-pallava-aruõam uvāha dhéta-taruõa-vāruõãmadas+ rāgam atha ÷ucini gaõķa-tale nayana-udare ca madirā-ãkųanā-janas+ PNc_15.67 aparisphuņa-ukti-lalitāsu mada-mukula-dãrgha-déųņiųu tāsu ÷abala-kusuma-aüsa-lasat- kabarã-latāsu padam ādadhe smaras+ PNc_15.68 āpāna-bhås+avasita-āsava-rāga-dãrgha- sa-indãvara-sphaņika-÷ukti-÷atā cakāse kautåhalāt+mada-vilola-vadhå-vilāsa- vyālokana-unmiųita-vaktra-paramparā+iva PNc_15.69 avirala-maõi-dãpa-uddyota-dåra-apasarpat- timiram amara-sindhos+kåla-kacchaü pravi÷ya atha samamasunāthais+tās+salãlaü niųedus+ sarasa-kanaka-jambå-pallava-prastareųu PNc_15.70 sāndra-unmãlat-saurabhāõi+udvahantyas+ vidyut-lekha-piīgalāni+aīkāni lakųmãü hema-ambhoja-mālās+ iva+āpus+ sāraīga-akųyas+preyasāü kaõņha-lagnās+ PNc_15.71 tatas+visåtra-cyuta-hāra-yaųņis+ ÷ãrõa-aīgadas+bhaīgura-karõa-påras+ madena sadyas+madirā-ãkųaõānāü rata-utsavas+pallavitas+babhåva PNc_15.72 nānā-aīga-rāga-÷abale ÷latha-bandha-lola- dhammilla-mālya-kusuma-prakara-avakãrõe Puųpa-iųu-talpe iva vakųasi vallabhānāü nidrām avāpus+atha tās+surata-÷rameõa PNc_15.73 kandarpasya trilokã-haņha-vijaya-mahā-sāhasa-utsāha-hetus+ dhunvan+tat-pakųma-dhåli-vyatikara-kapi÷as+kā¤cana-ambhoruhāõi tanvānas+tãra-råķha-trida÷a-taru-latā-lāsyam ālasya-bhājāü tāsāü saübhoga-keli-klama-bharam aharat-jāhnavã-vãci-vātas+ PNc_15.74 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye pātāla-gaīgā-avagāhanas+ nāma+pa¤cada÷as+ sargas+ ************************************************ ųoķa÷as+sargas+ atra+antare nabhas-sindhu- pulinaü prāpa pāņalā dadhatã+anaīga-lekhena lā¤chitaü pāõi-pallavam PNc_16.1 maõi-pragrãvaka-udgãrõa- ÷unāsãra-÷arāsanam apa÷yat+gagana-ullekhi tatra sphaņika-ve÷ma sā PNc_16.2 tat-indranãla-dvāre sā hema-vetra-ākule babhau ÷liųyantã sa-taķit-lekhe lekhā+iva+indos+payomuci PNc_16.3 ratna-vātāyana-sthasya tiųņhan pār÷ve mahãpates+ dvāū-sthaü kim api pécchantãü tām aikųata ramāīgadas+ PNc_16.4 antas+prave÷ayām āsa sas+ca tām ātta-saübhramas+ yayau sā ca vi÷āüpatyus+ locana-améta-vartitām PNc_16.5 sita-a÷ma-harmyam uttuīgaü jhaņiti+adhiruroha sā ānanda-kandalã-cittam atyacchaü pārthivasya ca PNc_16.6 kųiti-cumbita-hāraü sā praõanāma mahãbhuje Ramāīgadaü kara-grāha- sauhārdye pātratāü nayat PNc_16.7 népeõa svayam uktā+api itas+ehi+ehi+pāņale tat-lãlā-maõi-paryaīka- savidhe niųasāda sā PNc_16.8 pāņalā-vākyam kéta-sambhāųaõā sā+atha tena+avani-manobhuvā iti+avocata danta-aü÷u- ÷abala-adhara-pallavā PNc_16.9 mudrita-smara-saundarya- vāntā netra-améta-chaņā iyaü mårtis+mahārāja kaccit ku÷alinã tava ? PNc_16.10 katham etāü praviųņās+tvaü bhåmim atyanta-durgamām na kasya vismayāya+iyaü ÷aktis+atyadbhutā tava PNc_16.11 deva vidyādharas+kas+api ÷āpāt+nirmocitas+tvayā iti+amandas+pravādas+atra tat+kas+api+asi namas+astu te PNc_16.12 aho guõena rāja-indra yena kena+api géhyase yat+evaü kli÷yase tasyās+ phaõi-indra-duhitus+kéte PNc_16.13 nāyakavākyam atha vidruma-tāmra-oųņha- luņhat-da÷ana-dãdhitis+ smitvā vasumatã-nāthas+ tām iti pratyabhāųata PNc_16.14 kadācit+pāņale kaccit+ bhujaīga-pati-kanyakā smarati+asmān sakhã-svaira- saīkathāsu+antara-antarā PNc_16.15 kim anaīgavatã vakti bråte mālyavatã ca kim api+asti+ahi-pure+asmākaü kiü-vadantã kiyati+api PNc_16.16 phaõi-rāja-sutā-karõaü kat-cit prāpayya mat-vacas+ vihitas+ratnacåķena ÷uka-råpa-viparyayas+ PNc_16.17 kim āgatā+asi kiü ca+evaü parimlānā+iva lakųyase nivedaya drutaü yat+me kim api+ā÷aīkate manas+ PNc_16.18 lekha-arpaõam iti péųņavate tasmai sāndra-prema-ardra-cetase kandarpa-dãpanaü lekham arpayām āsa pāņalā PNc_16.19 tam āttaü vācaya+iti+uktvā Paramāra-kula-udvahas+ Ramāīgadasya cikųepa sambhrama-uttānite kare PNc_16.20 taü hema-kadalã-patra- kaståri-likhita-akųaram sas+avadhārya+atha tasya+agre vyakta-vāk+iti+avāacayat PNc_16.21 ÷a÷iprabhā-lekhas- svasti sthitasya svas-sindhu- tãre phaõi-pura-sthayā idaü madhyama-loka-indos+ Mālyavatyā nivedyate PNc_16.22 yadā+eva+asmat-sakhã vindhye tvayā rājan vyayujyata tadā+eva+iyaü kuraīgã+iva viddhā hédi manobhuvā PNc_16.23 déųņis+sarvatra rāja-indos+ sudhā-niųyandinã tava jātā ÷a÷iprabhāyāü tu sā+eva hālāhala-chaņā PNc_16.24 na vinodayituü ÷akyam eųā kena+api vastunā vinā+ã÷a tava karpåra- ÷ãtayā saīgama-ā÷ayā PNc_16.25 tvat-dar÷ana-upakāriõyās+ karoti+eka-āvalãm iva iyaü pakųma-agravarti-a÷ru- péųata-chadmanā dé÷as+ PNc_16.26 vakti vyakta-a÷ru-lekhena nihitena kara-udare iyam ā-pāõķu-gaõķena smara-tāpa-mukha-indunā PNc_16.27 ÷irãųāt+api médu-aīgã kva+iyam āyāta-locanā eųa kva ca kukåla-agni- karka÷as+madana-jvaras+ PNc_16.28 na+iyaü pravāla-÷ayyāyāü na+api prāleya-ve÷mani na ca+indu-maõi-paryaīke sakhã nirvétim eti nas+ PNc_16.29 nisarga-raktam etasyās+ sakhã-janam iva+adharam nayanti kim api mlānim uųõā niū÷vasita-årmayas+ PNc_16.30 aratitvam avāpya+ambhas- kaõikā+iva vighårõate eųā kamalinã-patra- ÷ayyāyām āyata-ãkųaõā PNc_16.31 asyās+smara-agni-santaptaü vapus+÷a÷i-kalā-médu nãrandhra-gharma-salila- chalena+iva vilãyate PNc_16.32 ké÷atām aīgake gāķham asyās+kusuma-komale āropayati puųpeųu maurvãm iva ÷arāsane PNc_16.33 dhétayā hédi bālā+iyaü vitãrõa-hari-candane nirvāõam eti bhavatas+ kathayā na jala-ardrayā PNc_16.34 ākarõa-kéųņa-kodaõķas- tvāü vinā ni÷itais+÷arais+ bhinatti+aīgam anaīgas+asyās+ kųitis+cetasi kā+api me PNc_16.35 iyam atyaccha-hédaye dadhati+atisuvéttatām bālā māõikya-mukure vimukhã saümukhã tvayi PNc_16.36 eųā ÷ikhā+iva dãpasya mugdhā dagdha-da÷a-ā÷rayā smara-anila-parāmar÷āt+ itas+ca+itas+ca vepate PNc_16.37 iyam indu-dyuti-haraü yuktam atyāyatais+guõais+ méõāla-valayaü haste vahati tvāü ca cetasi PNc_16.38 anaīga-tāpavatã+asyās+ nikāma-sarasaü hédi saīkucati+abjinã-patraü na tu tvat-prema-pallavas+ PNc_16.39 kriyate valayena+asyās+ maõibandhe gatāgatam kār÷ya-agra-bhåmim āptāyās+ tvayi+antaūkaraõena ca PNc_16.40 jāyate pe÷alam+api prāyas+vastu+anyathā+āpadi prāptas+méõāla-hāras+api yat+asyās+dāha-hetutām PNc_16.41 nihitās+sāsramālãbhis+ lavalãpāka-pāõķunã asyā[ū] stana-taņe bhāras+ paraü vānãra-pallavās+ PNc_16.42 na candanena na+u÷ãra- vāriõā na jala-ardrayā na+asyās+puņakinã-patrais+ ÷amam eti smara-jvaras+ PNc_16.43 kiü ca+aparam tvam etasyās+ hédayasya+adhidevatā yatas+tvat-mayam eva+eųā vi÷vaü vi÷ve÷a pa÷yati PNc_16.44 Ratnacåķā-upanãtena sande÷ena tava+adhunā iyam ucchvasitā kim cit+ sudhā-gaõķåųa-bandhunā PNc_16.45 tāvat+āgaccha vegena géhãtvā hema-paīkajam anaīga-vidhunā yāvat+ iyaü ÷vasiti nas+sakhã PNc_16.46 nāyakasya pratisande÷as- evam ākarõya lalitaü lekha-artham atha pārthivas+ udbhinna-sāndra-pulakas- Pāņalām iti+avocata PNc_16.47 yathā sakhã vas+kim api prapannā vidhurāü da÷ām tathā tvam api mām evaü Pāņale kiü na pa÷yasi ? PNc_16.48 tat+gaccha tāü ÷a÷i-mukhãm ā÷vāsayitum arhasi vayam ete ca hema-abjam ānetuü prayatāmahe PNc_16.49 tathā kāryaü na vandhyas+syāt+ yathā mama manorathas- vaktavyā mālyavatyā+evaü mat-girā valgu-vādini PNc_16.50 pāņalā-prayāõam āvétti-datta-sande÷ā- sā tatas+péthivãbhujā phaõirājendra-nagarãü tvaritam pāņalā yayau PNc_16.51 prasthāna-÷aüsã sahasā tasyā+atha péthivãpates- pralaya-ambudhara-dhvāna- dhãraü dadhvāna dundubhis+ PNc_16.52 vidyādhara-strã-puruųa-varõanam nadan+utkampi-manasāü sas+vidyādhara-yoųitām ninye priya-pariųvaīga- ÷lathatām atha dos-latās+ PNc_16.53 kathaü cit+prāõa-nāthasya mukha-adhara-pallavam bālā vyaghaņayat kā cit kācit+urasas+ca payodharau PNc_16.54 ÷anais+babandha jaghane nakha-aīkavati mekhalām kā+api smita-mukhã kānte tiryak-arpita-locanā PNc_16.55 déųņiü dāsyanti me sakhyas+ khaõķite danta-vāsasi kim atra kétyam iti+anyā kim api vyākulā+abhavat PNc_16.56 kā cit+paryaīkam ālokya sālaktaka-pada-aīkitam anyonya-arpita-netrābhis- vayasyābhis+ahasyata PNc_16.57 ekā māõikya-kaņakaü kara-agra-cyutam ādade hédayaü puųpacāpena madhye viddham iva+ātmanas+ PNc_16.58 cumbana-kliųņa-bimba-oųņhaü jāgara-aruõa-locanam mukha-ambhojaü dé÷ā+anyonaü vilāsibhis+apãyata PNc_16.59 ratnavatãü prati gamanam sas+atha pravavéte gantuü vidyādhara-bala-anvitas+ rathena rathinām agryas+ purãü ratnavatãm prati PNc_16.60 ratnacåķa-samāgamas- tatas+phaõi-kumārena Ratnacåķena sas+adhvani samagaüsta jagat-påjyas+ påųā dar÷as+iva+indunā [[ādar÷e?]] PNc_16.61 sas+tasya+upayānãcakre dik-cakra-skhalita-dhvanim acchinna-dāna-niųyandam ātmānam iva vāraõam PNc_16.62 népasya dãpikā-kétyaü cakrire timira-cchidas+ puras+prasarpat-tat-sainya- phaõā-ratna-aü÷u-såcayas+ PNc_16.63 kiyatā+api+atha kālena santatais+sas+prayāõakais+ prapede kusuma-ā÷leųa- sugandhi-pavanaü vanam PNc_16.64 dåta-prasthāpanam asura-adhipatiü sāmnā yācituü hema-paīkajam sthitvā sas+tatra puratas+ visasarja ramāīgadam PNc_16.65 sas+ca tri-jagatas+sāram ādāya+eva vinirmitām uttuīga-ratna-prāsādāü prāpa ratnavatãü purãm PNc_16.66 rāmā-artha-baddha-kakųeõa preųitas+prabhuõā+avi÷at parikhā-arõavam ullaīghya sas+tāü laīkām iva+aīgadas+ PNc_16.67 kas+ayaü kas+api+ayam anyonyam evaü pallavita-uktibhis+ kautuka-stimita-akųais+sas+ paurais+ciram adé÷yata PNc_16.68 sa candra-nãla-harmyeųu dadar÷a+asura-kanyakās- lolās+tamāla-÷yāmeųu megheųu+iva ÷atahradās+ PNc_16.69 nipãyamānas+paura-strã- netra-sphaņika-÷uktibhis+ vairi-dvipa-ghaņā-siühas+ siüha-dvāram avāpa sas+ PNc_16.70 asurendrasya dos-kaõķu- duūsthāna-eka-bhaņa-ākulam vãras+sas+avi÷at+āsthānam atha dvāūstha-niveditas+ PNc_16.71 asurendra-varõanam- āsãnam a¤jana-÷yāmam uccais+sphaņika-viųņare himācala-indra-÷ikhare navãnam iva nãradam PNc_16.72 keyåra-padmarāga-aü÷u- ma¤jarã-jaņilau+ubhau bhujau bibhrāõam ujjvāla- pratāpa-jvalanau+iva PNc_16.73 urasā ruddha-gãrvāõa- dvipa-indra-rada-koņinā hāra-vallãü dadhat+lolāü dolām iva jaya-÷riyas+ PNc_16.74 dadhānaü dãpti-paryasta- timirau maõi-kuõķalau bandãkétau saha+eva+ubhau såryācandramasau+iva PNc_16.75 vãra-vratasya+alaīkāram ahaīkārasya jãvitam jagatām aīku÷aü tatra sas+vajrāīku÷am aikųata PNc_16.76 tat-nide÷itam adhyāsta sas+hiraõyamayam āsanam nānā-ratna-aü÷u-÷abalaü ÷éīgaü meros-iva+āryamā PNc_16.77 dåtam+prati pra÷nas- kurvan+mukhāni smerāõi da÷ana-jyotsnayā di÷ām vidhāya satkriyām evam asurendras tam abravãt PNc_16.78 aho kim api kalyāõam āsanna-phalam adya nas+ anyathā hi géhaü santas+ kim āyānti bhavadvidhās- PNc_16.79 yat+ā÷rame vaīku-munes+ yuvayos+véttam adbhutam tat+karõa-atithitāü nãtam etya praõidhibhis+mama PNc_16.80 etayā sāüprataü bråhi yutas+vidyādharais+ayam kim ākaīkųati vas+svāmã phalaü pāņāla-yātrayā PNc_16.81 niyujyante népeõa+arthe na+alpãyasi bhavat-dé÷ās+ ÷eųas+dhétes+bhuvas+anyatra vyāpārayati kiü phaõān PNc_16.82 tat+atra prahitas+rāj¤ā kim artham asi kathyatām arthināü vyarthatām eti na jātu prārthanā mama PNc_16.83 ramāīgada-uktis- mārgais+iva+ayatais+vācāü ÷ucibhis-da÷ana-aü÷ubhis+ sãmantita-adharas+smitvā tam iti+åce ramāīgadas+ PNc_16.84 āsāü sudhā-rasa-ardrāõāü ÷uddhānām asura-adhipa girāü tvam ekas+yat+satyam indus+bhāsām iva+ākaras+ PNc_16.85 kat+cit+tvayā+ayam aj¤āyi devas+sāhasa-lā¤chanas+ jagat-pradãpam athavā kas+na vetti virocanam PNc_16.86 phaõi-rāja-sutām eųa pariõetuü ÷a÷iprabhām pathā+anena ratha-kųuõõa- ratna-÷ailena gacchati PNc_16.87 tvat-vāpi-hema-padmena ÷ulka-saüsthā kétā kila asyās+pitrā+iti devena tat-arthaü prahitās+vayam PNc_16.88 anena+icchasi cet+kartuü sakhyaü sāhasa-lakųmaõā tat+kārtasvara-rājãvam ānãya svayam arpyatām PNc_16.89 lumpanti tvat-mukha-cchāyāü yāvat+na+asya camå-rajas+ kuruųva tāvat+ātithyaü hema-abjena mahãbhuje PNc_16.90 kim anyat+``nārthināü mattas+ vighaņante manorathās-'' iti tvayā svam eva+ā÷u pramāõãkriyatāü vacas+ PNc_16.91 vajrāīku÷a-vākyam iti+uktavati sāmarųa- bhaņa-déųņe ya÷obhaņe pratyabhāųata sāvaj¤aü vihasya+asura-ku¤jaras+ PNc_16.92 aho bata vidagdhas+api dhiī mugdhas+iva lakųyase viduųā+api tvayā kiü+cit+ yat+uktam asama¤jasam PNc_16.93 yåyaü kva māõuųās+péthvã- saīkaņa-svāmi-aduūsthitās+ sā ca trijagatāü bhartus+ ucitā kva ÷a÷iprabhā PNc_16.94 tādéī-mat-aīkam eva+atra strã-ratnam adhirohati ramate hi harasya+eva maulau+indu-kalā-aīkuras+ PNc_16.95 yat-yat+asti+iha pātāle ratnaü kva cana kiü cana bhājanaü tasya tasya+aham ekas+ke yåyam ucyatām ? PNc_16.96 sahate népatau naiva hema-tāmarasārpaõam mama+eųa ÷akra-vijaya- krãķā-durlalitas+bhujas+ PNc_16.97 prabhus+tava naya-j¤as+api kim anarthāya kevalam dãrgha-indãvara-mālā+iti vikarųati+asita-uragam PNc_16.98 itas+eva nivartadhvaü vartadhvaü vacane mama avaņe kim iti kųeptum ātmānaü yåyam udyatās+ PNc_16.99 yāvat+ete na mu¤canti maryādām asura-abdhayas+ tāvat dåra-apasāreõa svāminaü trātum arhatha PNc_16.100 narendraü durjigãųātas+ tat+gaccha vinivāraya tvādé÷ās+kim upekųante patim utpatha-gāminam PNc_16.101 athavā+asya+asti ÷aktis+cet+ kim adya+api vilambate āyātu svayam ādātum itas+kā¤cana-paīkajam PNc_16.102 kim anyat+jāyatām eųa khaķga-dhārā-atithis+mama iti+uktvā kopa-taralaü virarāma+asura+ã÷varas+ PNc_16.103 ramāīgadasya prativacanam dhairyaü saüvéta-kopas+atha smayamānas+ramāīgadas+ tam iti+amukta-paryaīkas- prativaktuü pracakrame PNc_16.104 nirvāõa-vãrya-vāte+asmin rasātala-bila-udare abhugna-bhuja-kaõķåtis+ aho kim api dépyase PNc_16.105 manye tava+etat-nãrandhram aj¤āta-sva-para-antare pātāla-cira-saüvāsāt+ citte pariõataü tamas+ PNc_16.106 yāü harasya+aųņamãm āhus+ mårtim āhuti-lehinãm tat-såtis+prāk+abhåt+bhartā paramāras+iti kųites+ PNc_16.107 kéta-avatāraü tat-vaü÷e vadhāya vibudha-dviųām kim ādidevaü kaüsāriü dhiī martyas+iti manyase [[sandānitakam]] PNc_16.108 kamalā+iva mukundasya pārvatã+iva pinākinas+ phaõi-kanyā+ucitā patnã sā mahã-mãna-lakųmaõas- PNc_16.109 tāü haņhena+ātmasātkartum asurendra na ÷akyase na ratna-såcim ākraųņum ayaskāntasya yogyatā PNc_16.110 padaü pathi nidhatse+atra kim anyāyamalãyase apathe caratāü yānti dårāt+dåraü vibhåtayas+ PNc_16.111 anarpaõaü mahãpāle hema-paīkeruhasya yat tava+aparigham utprekųe tat+eva dvāram āpadām PNc_16.112 rājendra-dãpake tasmin samarāīgaõa-vartini ete bhaņās te na cirāt- āyāsyanti pataīgatām PNc_16.113 tathā vidhehi na yathā tvandataūpura-yoųitām kara-pallava-÷ayyāsu ÷erate vadana-indavas+ PNc_16.114 pravétta-pati-÷oka-ārta- paura-strã-paridevanā iyam utsanna-saīgãtā mā bhåt+ratnavatã purã PNc_16.115 devasya+arpita-hema-abjas+ tat+ehi pata pādayos+ ÷iras+punantu te kāmaü puõyās+tat-pāda-pāüsavas+ PNc_16.116 athavā subhaņais+sārdham uttiųņha puratas+bhava samaü vidyādhara-anãkais+ ayam āyāti bhåpatis+ PNc_16.117 kim anyat samam etena ÷iras-tāmarasena te hema-kokanadaü devas+ svayam eva grahãųyati PNc_16.118 ramāīgada-āgamanam tam iti+uktvā sabhā-madhyāt+ nirjagāma ramāīgadas+ nikaņaü ca raõotkasya jagāma jagatãpates+ PNc_16.119 atha vadati ÷anais+sametya tasmin+ amara-ripos+vacanāni tānitāni asura-pati-vinā÷a-kālarātrim- bhékuņãm uvāha mukhena mālava-indras- PNc_16.120 gatvā vidyādhara-bhaņa-camå-cakravālais+sabhaü sas+ kųmāpālas+atha vyadhita paritas+tat-puras+ratnavatyās+ yena vyakta-amara-jaya-mahā-sāhasasya-asurāõāü nāthasya-āsãt+nava-paribhava-÷yāmalā+vaktra-lakųmãs+ PNc_16.121 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye kanaka-aravinda-prārthanas+nāma ųoķa÷as+sargas+//16 ************************************************ saptada÷as+sargas- yuddha-varõanaü atha+ahi-vidyādhara-rāja-sainyais- nipãķitāyāü puri ratnavatyām bhaņās+sa-kopaü bhuja-darpa-bhājas- nirjagmus+ākéųņa-képāõa-paņņās+ PNc_17.1 anyonya-saīghaņņa-va÷ena teųām uda¤citās+kā¤cana-kaīkaņebhyas+ yuga-anta-kālānala-bãja-÷aīkāü na kasya cakrus+ ÷ikhinas+sphulliīgās+ PNc_17.2 bhāleųu bhãmā bhékuņãs+vahantas+ bhéīga-tviųas+ca+asi-latās+kareųu khura-agra-rugõa-avanibhis+saroųaü nirãyus+anye caturais+turaīgais+ PNc_17.3 nyabhāt+anãkaü kariõāü ca sāndra- sindåra-påra-aruõa-gaõķa-bhitti pratyagra+dāvānala-lãķha-koņi- kula-acala-indra-pracaya-upameyam PNc_17.4 puras+raõa-utseka-bhétāü niruddham oghena vidyādhara-vāhinãnām tat+pu¤jitaü sainyam amartya-÷atros+ babhåva måle maõi-toraõasya PNc_17.5 sāņopam āropita-cāpa-yāųņis+ nibaddha-tåõãra-yugas+gajasthas+ sas+nirjagāma+atha mahā-asura-indras+ vegāt+ahaükāras+iva+ātta-dehas+ PNc_17.6 yuga-atyaya-ambhodhara-nāda-dhãras+ tasya+udgatas+saīgara-tårya-ghoųas- baddha-prati÷runti nitānta-bhãmas+ cakāra pātāla-bila-udarāõi PNc_17.7 sat-puųkara-ana¤jana-pu¤ja-bhāsas patho jayasya+atha gajān asãü÷ ca vyāpārayanti sma rayeõa vãrās+ tat-preritās+vairi-varåthinãųu PNc_17.8 paraspara-āpāti-képāõa-niryat- jvāla-āvalã-pallavita-antarikųas+ abhåt+pravéttas+samaras+mahā-ahi- vidyādhara-indra-asura-puīgavānām PNc_17.9 vãreųu dhāvatsu caratsu+amandaü gajeųu valgatsu turaīgameųu akāla-kalpa-atyaya-ya÷a-aīkitāni cakampire sapta rasātalān PNc_17.10 prakā÷ayantas+karaõa-prapanncaü sura-aīganābhis+spéhayā+ãkųyamāõās+ atyadbhutaü néttam iva+ārabhanta bhaņās-ra~a-prāīgaõa-raīga-madhye PNc_17.11 utplutya vegāt pavamāna-mārgaü vidyādharais+dāna-jalāvilāni paņu vyapāņyanta mataīgajānāü tãkųõa-asi-patra-krakacais+÷irāüsi PNc_17.12 nipatya kumbheųu mahā-gajānāü nãrandhra-mukteųu paņu kvaõantas+ bhānti sma vidyādhara-puīgavānāü mukta-aņņahāsās+iva khaķga-paņņās- PNc_17.13 āvartatām årmi-latāyamāna- nistriü÷a-vallã-valaya-ākulāsu prapedire pårva-sura-ujjhitāni cakrāõi vidyādhara-vāhinãųu PNc_17.14 phaõā-āvalãųu+āpatita-uragāõām aphalgu-ratna-upala-karka÷āsu képāõa-dharā maséõãbabhåva mahā-surāõāü na tu saīgara-icchā PNc_17.15 amānti pātāla-tale prasasrus+ kųitau bila-dvāra-vinirgatāni jyā-÷abda-héųņa-asura-siüha-nāda- turaīgaheųā-gaja-béühitāni PNc_17.16 pradhāvat-a÷vãya-khura-āhatānām abhyudgatas+ratna-bhuvāü parāgas+ gãrvāõa-cāpa-cchavi-lā¤chitāni kétsnāni cakre kakubhāü mukhāni PNc_17.17 bhaņa-astra-pårõais+paritas+gajānāü svadāna-paīka-upacitais+pada-aīkais+ bhayaīkarā+abhåt+ taruõa-arka-bimba- sahasra-kãrõā+iva raõa-aīgaõa-årvã PNc_17.18 lånās+samålaü subhaņa-asi-patrais+ sahasra÷as+÷oõita-÷ãkara-ardrās+ uttāla-vaivasvata-tālavénta- vicchitti-måhus+kari-karõa-tālās+ PNc_17.19 anyonya-kéttāstarasā bhaņānāü nava-ātapa-ātāmra-nakha-tviųas+agre bhujās+nipetus+samam ãkųaõena samauli-ratnās+iva pannaga-indrās- PNc_17.20 aīgāt+asi-prāsa-péųatka-bhinnāt- asék-pravāheųu bhé÷aü vahatsu lãlā-galat-gairika-nirjharāõāü gajais+jagāhe kula-parvatānām PNc_17.21 kųmāyāü babhus-khaķga-péthak-kétāni sahasra÷as+÷astra-bhétāü ÷irāüsi kālena saīgrāma-sarontarālāt+ utkhaõķitāni+iva saroruhāõi PNc_17.22 kabandha-kaõņha-ucchalat-asravantas+ samãpam etya+upari kaīka-yåtham muhårtam iddhāruõa-ratna-daõķam adé÷yata cchatram iva+antakasya PNc_17.23 muktais+samåhena nabhas-carāõāü kumbheųu cakrais+kariõāü patadbhis+ asta-acala-vyāyata-vapra-pāti- pataīga-bimba-anukétis+vitene PNc_17.24 patat-bhaņaü nirdalita-a÷va-vāraü nikétta-matta-ibha-karaü kųaõena vyadhāyi vidyādhara-sainikais+tat sa-nāga-vãrais+asurendra-sainyam PNc_17.25 haüsais+iva smera-taņās-samantāt paricyutais+ku¤jara-karõa-÷aīkhais+ voķhuü pravéttā bhavat-uttaraīgā jhaņiti+agādhā rudhira-sravantã PNc_17.26 vidyādhara-vyāla-bhaņa-avalupta- dhairyeųu na÷yatsu mahā-asureųu Vi÷vāīku÷as+nāma sura-ari-sånus- atho rathena+ajimahãü vive÷a PNc_17.27 ākarõa-kéųtāt+dhanuųas+patadbhis+ bāla-indu-lekha-ākétibhis+péųatkais+ arāti-sainye raõa-dhãra-vãrān bhãrånivaikas+vimukhãcakāra PNc_17.28 tat-vãrya-nirvāsita-sauųņhavānāü vidyādharāõām apatan karebhyas+ dhāra-agra-lagna-dvipa-kumbha-muktās+ sa-bāųpa-le÷ās+iva khaķga-lekhās+ PNc_17.29 kųaõāt+valanti sma tadā hatāni balāni vidyādhara-pannagānām sarit-payāüsi+iva ni÷akara-aü÷u- påra-pravéddha-arõava-pãķitāni PNc_17.30 na ÷ekatus tasya gatiü niroddhuü vidyādhara-indra-uraga-rāja-putrau ratnākarasya+iva mahendra-sahya- avasahya-vegaü pralaya-utthitasya PNc_17.31 dos-daõķa-kaõķåtim atha+asya hartum udbhrålataü bhåpatinā niyuktas+ javāt+jagāma+ajipathaü rathena Ramāīgadas-kuõķalitas+agra-cāpas+ PNc_17.32 tathā+upalebhe samara-unmukhasya nādena véddhis+÷ara-janmanā+asya cakre padaü bāųpa-kaõa-utkareõa yathā kapoleųu+asura-aīganānām PNc_17.33 dårāt suparvārisutaü rathena sas+raühasā saümukham āpatantam rurodha taü bāõa-paraüparābhis+ Ya÷obhaņas+karõam iva+indra-sånus PNc_17.34 Vi÷vāīku÷as+sat-kavace mumoca vakųaūsthale haimam atha+asya bāõam taņe+a¤jana-÷yāma-tanau mahā-adres+ ÷ātahradaü jyotis+iva+ambu-vāhas+ PNc_17.35 alakųya-saüdhāna-vimokųa-pātān Ya÷obhaņasya+ātta-ruųas+api ropān mårcchā-luņhat-sārathis+āhata-a÷vas+ rathas+÷a÷aüsa+asura-nandanasya PNc_17.36 vilāsa-kā¤cãm atha kālarātres+ udyat-krudhas+paddhatim antakasya maurvãü péųatkeõa ramāīgadasya ciccheda gãrvāõa-ripos+tanåjas+ PNc_17.37 sannābhi-bimbena mahāji-lakųmyās- vãra-÷riyas+vibhrama-nåpureõa saürabhya rāhos+iva cakrapāõis+ sas+api+asya cakreõa ÷iras+cakarta PNc_17.38 nanarta vidyādhara-sundarãõāü gaõas+nadan-nåpuram ambare+atha maulau ÷ara-kųuõõa-÷irastra-ratne cikųepa ca+asyām ara-puųpa-véųņim PNc_17.39 déųņe ÷irasi+utphalite sva-sånos+ diī-mula-lãnāsu patākinãųu Vajrāīku÷ās+saümukham āpapāta patyus+vi÷ām asta-gires+iva+arkas+ PNc_17.40 mada-ambu-varųã samare+bhidhāvan reje gajas+tasya sa-hema-kakųyas+ bhinne+antarāle pavamāna-nunnas+ tamāla-nãlas-taķitā+iva meghas+ PNc_17.41 patyus+prasāda-smita-rajju-kéųņās+ bhaņās+vivétya+asya puras+babhåvus+ sva-jãvitānyājimukhe vihātum atyutsukās+bhaīga-malãmasāni PNc_17.42 āruhya candras+kham iva+abhirāmaü nakųatra-mālā-bharaõaü gaja-indram devas+api tat-vairitamas+niyantum atha pratasthe navasāhasāīkas+ PNc_17.43 ekatra pār÷ve ÷a÷ikhaõķa-nāmā vidyādhara-indras+népates+babhåva arāti-senā-nalinã-vana-eka- ÷ãtāü÷us+anyatra ya÷obhaņas+ca PNc_17.44 sphurat-phaõa-chatra-maõi-pratāna- tejas-chaņā-jarjarita-andhakāras+ aphalgus+vãryas+phaõa-bhét-kumāras+ api+agre+abhavat+tasya sas+ratnacåķas- PNc_17.45 vidhåta-nistriü÷a-taraīgitāni sa-bāõa-cakrãkéta-kārmukāni hata-ava÷eųāõi puras+asya celus+ balāni vidyādhara-pannagānām PNc_17.46 rakta-āsava-kųãba-sa-hasta-tāla- vetāla-tāla-ucchalita-aņņahāsas- mahā-bhaņānām asunirvyapekųam anyonyam āvartata saüparāyas+ PNc_17.47 cakā÷ire ÷astra-bhétāü ÷iraūsu mithas+patantyas+karavāla-vallyas- muktās+sa-lãlāü trida÷a-aīganābhis+ mālās+iva+indãvara-patra-mayyas+ PNc_17.48 keųāü cit+åhus+kavacāni ÷obhāü+ kva cit+kva cit+lohita-pāņalāni khelat-jaya-÷rã-caraõa-āravinda- lākųā-rasena+iva nava-aīkitāni PNc_17.49 hédipraviųņais+avi÷uddhimadbhis+ abhåt+vyathā kā+api ÷arais+pareųām durātmanāü sādhu-guõais+iva+agre phalena saüyogam upeyivadbhis+ PNc_17.50 paraspara-āpāta-juųām asãnāü dhārā-cyutas+saüyati-cårõa-reõus+ avāpa tāpiccha-rucis+jaya-÷rã- vilāsa-kāla-a¤jana-dhåli-lãlām PNc_17.51 paryāya-jāta-ubhaya-sainya-bhaīga- karāla-kolāhala-kātarāõām sura-ari-vidyādhara-sundarãõāü dolā+iva ÷oka-pramādāvabhåtām PNc_17.52 atha+asurendra-dviradena vegāt+ abhyutthitena+udgata-dāna-dhāram madhye-raõam+madhyama-loka-bhartus+ javān mada-andhas+ jaghaņe gajendras+ PNc_17.53 mahā-ibhayos tatra ÷ikhā-chalena pratiprahāram+ radajas+kéųānus+ ko÷eųu vidut-kapi÷ā muhårtam+ vyadhāt+iva+aųņāpada-patra-vallãs+ PNc_17.54 muhus+prajānām adhipena gāķham ākéųyamāõasya ÷arāsanasya dviųadvadhārambha-vidhau gabhãras+ kreīkāra-huīkāras+iva+uccacāra PNc_17.55 parisphurat-kuõķala-ghéųņa-puīkhās+ tena prayuktās péthu-vikrameõa praméųņa-kāntā-kuca-patralekhe lekhāri-vakųasi+apatan+péųatkās+ PNc_17.56 arāti-mukteųu tatas tanutrāt+ vahni-sphuliīgeųu samullasatsu mårtis+babhāse vasudhādhipasya niryat-pratāpa-agni-kaõa-chaņā+iva PNc_17.57 hiraõmayã pārthiva-bāõa-paīktis+ atyunnate mårdhni mahāsurasya reje tarām a¤jana-parvatasya lagnā+iva tigmāü÷u-mayåkha-mālā PNc_17.58 abhyudgatā bhartus+arāti-bāõa- kųuõõa-indranãla-aīgada-reõu-rājis+ adé÷yatā+uddāma-bhuja-āspadasya parākrama-agnes+iva dhåma-lekhā PNc_17.59 Ramāīgadas+api+udbhrukuņis+kéta-astram+ vãram+dviųas+pār÷va-gatam+nihatya ÷arais+alāvãt+jaya-vaijayantãm+ jyotsnā-sitam+kãrtim iva+asurasya PNc_17.60 adhas-sthita-uķķāmara-vairi-patti- mukteųu nirlåna-÷arāsana-jyas+ cikųepa cakrāõi+atidãrgha-bāhus+ sas+kālarātres+iva kaīkaõāni PNc_17.61 utplutya helāhata-saümukha-aris+ vidyādhara-indras+api+asinā cakarta jagat-jaya-stambham iva+uddhurasya sura-dviųas+kā¤cana-ketu-daõķam PNc_17.62 sas+ratnacåķas+api+tathā bhu÷uõķyā pipeųa vairi-dviųa-kumbha-pãņham sita-ātapatratvam uda¤cat+āpa yathā+asya muktāphala-dhåli-jālam PNc_17.63 tuīgaü dadhat-karka÷atām abhãkas+ ÷rã-sindhurāja-dvipa-kumbha-yugmam payodhara-dvandvam iva+aji-lakųmyās+ cakre+ardha-candra-aīkitam indra÷atrus+ PNc_17.64 paraspara-āghaņņita-danta-koņi- bhraųņa-agnive÷a-bhramam ādadhanti raõa-ajire lohita-ra¤jitāni virejire ku¤jara-mauktikāni PNc_17.65 cikųepa péthã-tilake surāris+ yām+yām iųum+kopa-kaųāyita-akųas+ tām+tām+jaya-ā÷ām iva bāhu-÷ālã ÷arais+sas+tasya+ardha-pathe lulova PNc_17.66 tayos+tathā+iųvāsa-prakarųa- pratyukta-karõa-arjunayos+jaya-÷rãs+ suvela-ratnākarayos+udagrā cakāra velā+iva gata-āgatāni PNc_17.67 patyus+prajānām asure÷varas+atha kirãņa-māõikya-cayam+jahāra maõi-prasåna-stabaka-pratānam+ kalpa-drumasya+iva yuga-anta-vātas- PNc_17.68 krodhāt+atha+ardha-÷a÷a-lā¤chana-sa-udareõa bāõena vāsava-ripos+ navasāhasāīkas+ ciccheda rāmas+iva vi÷ravasas+sutasya pãna-aüsa-lola-maõi-kuõķalam uttamāīgam PNc_17.69 āsan mukhāni kakubhām abhitas+atha citra- vāditra-nāda-laharã-mukhara-udarāõi devasya ca tridiva-puųpa-mayaü papāta mālyaü ÷irasi+asura-vairi-purandhri-muktam PNc_17.70 lakųmã-pates+péthu-bhuja-dvayam ārdra-sāndra- jyā-ghāta-lā¤chitam alā¤chita+vikramasya atyādara-āgata-jita-årjita-vairi-lakųmã- pāda-abja-yāvaka-niųaktam iva+ācakā÷e PNc_17.71 tasya+agratas+kanaka-kuõķala-tāķyamāna- gaõķa-sthalã-lulita-kuīkuma-patra-lekhās+ vidyādhara-uraga-kuraīga-dé÷as+pramoda- sāndra-ucchala-dhvani jagus+jaya-maīgalāni PNc_17.72 smitvā ya÷obhaņa-kara-arpita-cāpa-yaųņis+ unmukta-ratna-kavacas+khacara-ã÷vareõa udbhinna-mauktika-nibha-÷rama-vāri-bindus+ devas+mamārja mukham aü÷uka-pallavena PNc_17.73 datta-abhaya-upanata-paura-÷ata-arpyamāõa- ratna-upadhām atha sas+ratnavatãm+pravi÷ya tam+saüyuga-sphuņa-parãkųita-÷aurya-sāram+ rājye ripos+phaõi-kumārakam abhyaųi¤cat PNc_17.74 mårtam+manoratham+iva+upavanāt+sa-kandam+ ādāya tat+kanaka-kokanadam+narendras+ ādātum ãpsita-mahãndra-sutā+iti ratnam+ abhyutsukas+tat+anu bhogavatãm+pratasthe PNc_17.75 devas+sāhasikas+api+amanda-muraja-dhvānānumeya-utsavām+ unnamrais+paritas+mahãm+maõi-géhais+uttambhayantãm iva tām atyunnata-ratna-toraõa-÷ikhā-preīkhola-muktāphala- prālamba-ucchalat-accha-kānti-nikara-smerām+avāpat+purãm PNc_17.76 iti ÷rã-mégāīkadatta-sånos+parimala-apara-nāmnas+padmaguptasya kétau nava-sāhasa-aīka-carite mahā-kāvye hema-kamala-haraõas+ nāma+saptada÷as+ sargas+ ************************************************ aųņāda÷as+sargas+ phaõi-rāja-dar÷anam taü viųņapa-tritaya-kaõņaka-déųņa-sāram abhyāgataü népatim udgata-gāķha-harųas+ pratyudyayau+adhipatis+phaõinām anargha- ratna-argha-pāõi-ra÷anais+atha ÷aīkhapālas+ PNc_18.1 pura-prave÷as+ ādāya sādara-phaõi-ã÷vara-dattam arghyam arghyas+satāü sas+bahis+eva nive÷ya sainyam devas+avi÷at+vinayavān puram agra-yāyi- vidyādhara-adhipa-ramāīgada-ratnacåķas+ PNc_18.2 utséjya gãtam asamāpya vilāsa-lāsyam aīkāt+apāsya sahasā maõi-vallakãü ca atyunmanās+tat-avalokana-kautukena vātāyanāni+adhiruroha purandhrilokas+ PNc_18.3 utkųipya vepathumatā kara-pallavena vātāyana-agra-maõi-mauktika-lājakāni smitvā+ekayā sas+vilasan makara-avacåla- lãlā-lava-a¤cita-vilocanam āluloke PNc_18.4 udyat-vivétta-kara-veõikayā népa-indau tasmin smara-ullasita-jémbhikayā kayā cit muktā muhus+vibudha-sindhu-kalinda-kanyā- kirmãra-vārila-harã-suhédas+kaņa-akųās+ PNc_18.5 vācāla-ratna-valayā sa-vilāsam asmin nikųipya kā+api nava-mauktika-lāja-muųņim tat-tāķita-aüsa-taņa-pārthiva-datta-déųņis+ dãrgha-ãkųaõā kim iva na trapayā cakāra PNc_18.6 vakųas+dadhānam amarādri-÷ilā-vi÷ālam ā-jānu-bāhum avalokya narendra-candram citta-upanãta-parirambha-sukha-atisāndram anyā payodhara-bhare pulakaü babhāra PNc_18.7 ālokya darpaõa-tale pratimā-āgataü tam `āttas+mayā+eųas-' iti kā+api kéta-utsavā+abhåt mugdhā gate+atha puratas+atra tadãya-bimbe ÷ånya-ātma-dar÷a-vidhura-indu-mukhã babhåva PNc_18.8 iti+āpatan+madana-bāõa-paramparāõām unmãlita-aīga-valana-÷latha-mekhalānām eõã-dé÷āü vicarati sma sas+rājahaüsas- pāra-ullasat-nava-rasa-årmiųu mānaseųu PNc_18.9 nāyaka-varõanam saīgãta-ve÷mani phaõi-ã÷vara-cāraõānāü gãteųu+ajasram iha ÷u÷ruma yat+ya÷āüsi yātas+sas+eva nayana-atithitām ayaü nas+ puõyais+aho bata népas+ navasāhasāīkas+ PNc_18.10 kānti-chaņā-churita-dik-taņas+eųas+devas+ jãyāt-jaganti paramāra-kula-pradãpas+ unmålya saüprati sura-aritamas+sa-målaü yena+ahi-viųņapa-tale vihitas+prakā÷as+ PNc_18.11 hanta+eųa pannaga-pates+atula-pratij¤ā- prāk-bhāra-sāgara-samuttaraõa-eka-potas+ utpākam eųa ca phalaü phaõi-rāja-kanyā- citte ciraü kéta-padasya manorathasya PNc_18.12 etat+ya÷obhaņa-kare kanaka-ambujaü tat+ lãlā-avataüsam acirāt+viracayya yena pratyupta-kalpa-taru-pallavam eųa pāõim ādāsyate népatis+adya ÷a÷iprabhāyās+ PNc_18.13 hāņake÷vara-dar÷anam sāndra-anurāga-pi÷unās+para÷us+pareųām ākarõayan+iti sas+paura-janasya vācas+ ÷rã-hāņake÷varas+iti prathitasya tuīgam agre dadar÷a maõi-mandiram indu-maules+ kulakam PNc_18.14 tatra pravi÷ya sakéta-ānatis+ādidevam ānarca kalpa-viņapi-prabhavais+prasånais+ stotuü kéta-a¤jala-puņas+kuņaja-avadāta- danta-aü÷u-pallavita-vāk+upacakrame ca PNc_18.15 hāņake÷vara-stutis+ antas-jatā-pihita-soma-surāpagāya pracchanna-÷ara-÷āsana-locanāya tãvra-vrata-glapita-÷aila-sutā-svaråpa- vij¤āna-narma-paņave baņave namas+te PNc_18.16 atyādara-ānata-sura-asura-mauli-ratna- nānā-marãci-khacita-aīghri-saroruhāya deha-ardha-varti-girijā-vihita-abhyasåya- sandhyā-praõāma-viųama-a¤jalaye namas+te PNc_18.17 nãrandhra-sindhu-jala-sikta-kapāla-mukta- ratna-aīkurasya karaõãü vidhurātanoti maulau sadā+eva bhavatas+bhava-bheda-kartus+ nirdagdha-bhāskara-mahāya namas+astu tasmai PNc_18.18 kandarpa-darpa-÷amanāya kétānta-hartre kartre ÷ubhasya bhujaga-adhipa-veųņanāya urvã-marut-ravi-ni÷ākara-vahni-toya- yājyāmbara-ucca-vapuųe supuųe namas+te PNc_18.19 nãrandhra-bhåti-dhavalāya gajendra-kétti- saüvãta-deha-kavalãkéta-pannagāya nirdagdha-dānava-kulāya vipat-kųaya-eka- kāryāya kāraõa-nutāya namas+astu tubhyam PNc_18.20 te te yam eva kila vāk-maya-sāgarasya pāraü gatās+praõavam ātma-vidas+vadanti tasmai samāhita-maharųi-vinidra-hédya- hét-puõķarãka-vihita-sthitaye namas+te PNc_18.21 uttaüsita-indu-÷akalāya kapāla-jåņa- saīghaņņita-årmi-mukhara-ambara-nirjharāya bhasma-aīga-rāga-÷ucaye vikaca-upavãta- vyāla-indu-mauli-maõi-dãdhitaye namas+te PNc_18.22 na+astram+na bhasma na jaņā na kapāla-dāma na+indus+siddha-taņinã na phaõãndra-hāras+ na+ukųā+viųaü na dayitā+api na yatra råpam+ avyaktam ã÷a kila tat+dadhate namas+te PNc_18.23 nāga-rāja-gamanam+ stutvā+iti+avanti-patis+indu-kula-avataüsam+ tat-mandirāt+sahacarais+saha nirjagāma antas-nive÷ita-harit-maõi-vedi valgan- nāga-aīganam+sas+phaõi-rāja-géham+jagāma PNc_18.24 tatra+avatãrya rathatas+sas+ramāīgada-ātta- pāõis+samucchalita-maīgala-tårya-ghoųe unnidra-sāndra-kusuma-prakara-avakãrõa- māõikya-kuņņima-tale maséõam vive÷a PNc_18.25 anyonya-pallavita-tat-vijaya-pra÷aüsas+ prāpta-sthitis+vikaņa-kā¤cana-viųņareųu padma-chada-āyata-dé÷ās+dadé÷e+atha tasmin+ ekatra tena militas+phaõirāja-lokas+ PNc_18.26 tat-kétas+satkāras- tasmin+gate nayana-gocaram uddhétārau baddha-a¤jalis+jhaņiti pannaga-rāja-saüsat mandākinã+iva paritas+hariõa-avacåķa- vyāloka-kuķmalita-kā¤cana-paīkajā+abhåt PNc_18.27 nya¤cat-÷ikhā-ābharaõa-bhāsura-padmarāga- roci-chaņā-ghaņita-tat-phaõa-ratna-kāntis+ rājanya-mauli-maõi-cumbita-pāda-pãņhas+ tasmai cakāra sas+mahā-abhijanas+praõāmam PNc_18.28 pratyupta-ratnam abhitas+pramadā-avakãrõam+ muktvā catuųkam uraga-indra-nide÷itaü sas+ adhyāsta sādara-jarat-phaõi-kalpita-ā÷ãs+ tat-madhya-varti-kanaka-āsanam unnata-aüsas+ PNc_18.29 vatsām+vrajanāya mama+iti ÷anais+viséjya nepathya-nãla-maõi-ve÷mani ratnacåķam tatra+āsana-dvayam adāpayat+asya pār÷ve vidyādhara-adhipa-ya÷obhaņayos+phaõi-indras+ PNc_18.30 svarõa-āsane svayam atha+accha-phaõa-ātapatra- ratna-pradãpa-÷ata-jarjarita-andhakāras+ loka-traya-eka-tilakasya sas+na+atidåre devasya dārita-mahendra-ripos+nyaųãdat PNc_18.31 sthitvā+ekatas+yuvati-maīgala-gãtim atra ÷éõvan sas+vindhya-taņa-déųņa-caras+kuraīgas+ citre nive÷itas+iva+atha ya÷obhaņena smitvā sa-vismayam asåcyata pārthivāya PNc_18.32 ÷a÷iprabhā-dar÷anam- atra+antare pramada-lola-dé÷ā népeõa dårāt+adar÷i phaõi-rāja-sutā+abhiyāntã tanvã ÷irã÷a-sumanaū-sukumāra-mårtis+ devasya kārmuka-latā+iva manobhavasya PNc_18.33 jyotsnā-sita-ambara-ruci-snapita-ānana-indus+ mātrā+acira-udgata-yava-aīkura-karõa-påram muktvā+ujjvalam+lalita-kautuka-kaīkaõam+ca veųaü vivāha-samaya-ucitam udvahantã PNc_18.34 sakhyā kayā+api likhitam+madana-anala-eka- dhåma-āvalã-valaya-saü÷ayam arpayantam ekānta-kāntam asita-āgaru-patrabhaīgam ābibhratã lavali-pāõķu-tale kapole PNc_18.35 ātta-prasādhanam anaīga-vilāsa-ve÷ma lãlā-vidhānam avadhis+nayana-utsavasya lāvaõya-saüvalitam aīgakam udvahantã ÷éīgāra-dugdha-jaladhes+adhidevatā+iva PNc_18.36 sā pāņalā-vidhuta-cāmara-mārutā+ãųat- vyānartita-alaka-latā sahitā sakhãbhis+ na+atisphuņa-kvaõita-nåpuram ākulāni kiücit+vilambya dadhatã trapayā padāni PNc_18.37 nāyikayā nāyaka-dar÷anam utpakųmaõā nirupama-ullasita-pramoda- vistāra-laīghita-vilāsa-saroruheõa sāndra-smara-jvara-pipāsitayā tayā+api dårāt+apāyi nayana-a¤jalinā nara-indras+ PNc_18.38 mālyavatã-vākyam vrãķā-avanamra-mukha-padmam upāgatāyāü tasyāü pitus+kanaka-viųņara-bhāga-bhāji mālya-ādi-kalpita-yathā-ucita-satkriyā-ante taü mālava-indram iti mālyavatã jagāda PNc_18.39 rājan! mahã-tala-mégāīga! vilambase kim-? adya+api tårõam amunā sva-bhuja-arjitena hema-ambujena viracayya vataüsam asyās+ pårõa-pratij¤am uraga-adhipatim+vidhehi PNc_18.40 kamala-avataüsas- ukte tayā+iti+akéta kā¤cana-puųkaram+tat+ yāvat+sas+karõa-÷ikhare phaõi-rāja-putryās+ tāvat+vihāya méga-råpam udāra-mårtis+ agre babhåva puruųas+asya sa-hema-vetras+ PNc_18.41 puruųam+prati pra÷nas- kas+tvam+mégas+katham abhås+iti pārthivena péųņas+sas+vismaya-samutsuka-mānasena iti+abravãt+uraga-netra-paramparābhis+ āpãyamāna-vapus+uktim avanti-nātham PNc_18.42 pratãhārasya véttāntas- Kailāsa-÷aila-vasates+giri÷a-uparodhāt+ dvāra-prave÷a-viniųedha-kaųāyitena ÷aptas+asmi kaõva-muninā+ayam aham+pitus+te ÷rãharųadeva-népates+pratihāra-pālas PNc_18.43 + rājā phaõi-indra-duhitus+kanaka-aravindam+ karõe kariųyati yadā navasāhasāīkas+ svaü råpam āpsyasi tadā+iti samādide÷a ÷āpa-antam eųa vihita-anunayas+maharųis+ PNc_18.44 tat+vāsa-vāri-vijaya-uttham idam+ya÷as+te gatvā+eka-piīgala-gires+avataüsayāmi uktvā+iti divya-kusumais+avakãrya maulau pātāla-mallam anilasya pathā jagāma PNc_18.45 vivāha-vidhis- tårya-svaneųu vilasatsu paņhatsu+amandam+ bandiųu+anãyata phaõi-indra-purodhasā ca koõa-avasakta-jala-pårita-ratna-kumbhām+ vediü tayā saha sas+madhyama-lokapālas+ PNc_18.46 abhyudgata-arcis+anala-ujjhita-dhåma-rāji- ÷yāmãbhavat+kanaka-tāmarasa-avataüsām+ tasyām+yathā-vidhi sas+mālava-puųpaketus+ kanyām ahes+kuvalaya-a÷vas+iva upayeme PNc_18.47 ānãtayā jhaņiti råpam adéųņa-pårvam+ aīgena puųpa-÷ara-bhaīgi-taraīgitena bhāti sma ÷antanus+iva tri-diva-sravantyā pātāla-candra-kalayā sas+tayā sametya PNc_18.48 phaõi-pati-vākyam- nirgacchat-accha-ruci-nirbharam aü÷ukena saüchāditam+kim api pāõi-tale dadhānas+ åce tam iti+adhipatis+phaõinām uda¤cat- danta-aü÷u-÷ārita-rada-chada-ratna-kāntis+ PNc_18.49 yat+dãyate tava na tādé÷am asti kiücit+ gehe mama+atra népate navasāhasāīka ! ko÷a-pratiųņhita-nidhāna-÷atam+yatas+tvām+ ai÷varya-nirjita-purandaram āmananti PNc_18.50 tat+sphāņikam+svam iva ÷uddham idam+géhāõa Tvaųņé-prayatna-ghaņitam+÷iva-liīgam ekam ākāram ardha-vanitā-vapuųas+purāres+ yasya+antare sukétinas+hi vilokayanti PNc_18.51 Vyāsas+purā kila purāõa-munes+prapede tasmāt+kila+ādi-kavi-pāõi-talam+jagāma lebhe tatas+api bhagavān+kapilas+maharųis+ sa-anugraheõa mama ca+idam adāyi tena PNc_18.52 ÷iva-liīga-arpaõam- uktvā+iti+anargham atipāvanam arpitam+tat+ antaū-sphuņa-eka-÷iva-råpam ahi-ã÷vareõa pårõa-indu-kānti sahasā nigéhãta-÷atrus+ jagrāha piõķitam iva sva-ya÷as+nara-indras+ PNc_18.53 tatra+atha dik-taņa-pariskhalita-pravétta- sãmantinã-caņula-nåpura-kā¤cinādas+ kas+api+ucchalat-paņaha-vaü÷a-huķķukka-÷aīkha- vãõā-médaīga-muraja-dhvanis+utsavas+abhåt PNc_18.54 sva-nagarãm+prati prasthāpanam-/vrajya> vétte vadhåm atha vivāha-mahā-utsave tām+ ādāya niųpratima-pauruųa-vaijayantãm+ anvāgata-ādara-nivartita-pannaga-indras+ paryutsukas+sva-nagarãm+sas+népas+pratasthe PNc_18.55 gatvā+atha dåram ahi-viųņapatas+sa-helam+ aü÷as+purāõa-puruųasya sas+nirjagāma ÷ipra-arpitena sahasā puratas+prabhāva- sãmantita-ambu-paņalena pathā sa-sainyas+ PNc_18.56 tasyās+sva-hasta-muni-saühati-kalpita-arghas+ sindhos+taņe sas+padam eka-pade cakāra ÷éīge tadā ca bhagavān aravinda-bandhus+ bandhåka-pāņala-rucis+kanaka-acalasya PNc_18.57 ujjayinã-prave÷as- bāla-ātapa-churita-harmya-viņaīka-varti- pārāvata-atimadhura-dhvanita-chalena sambhāųaõam+vidadhatãm iva paura-mukta- puųpā¤jalis+sas+puram ujjayinãm+vive÷a PNc_18.58 kāntā-ya÷obhaņa-yutam+ké÷atām avāptās+ tat-cintayā+eva sacivās+tam atha praõemus+ kākut-stham āhata-surārim iva+anuyāntam+ saumitriõā janaka-rāja-tanåjayā ca PNc_18.59 mahākāle÷vara-dar÷anam- ānanda-bāųpa-salila-ardra-dé÷as+ardha-mārge sambhāųya tān smita-mukhas+saha tais+jagāma vidyādhara-uraga-kara-āhata-hema-ghaõņā- ņāīkāra-hāri bhavanam+tripurāntakasya PNc_18.60 tasmin+cara-acara-guros+hariõa-avacåla- cåķāmaões+apacitim+vidhivat+vidhāya sākam+phaõi-indra-sutayā+ambara-rodhi-kambu- tårya-svana-årmi sas+ca rāja-kulam+vive÷a PNc_18.61 dhārā-gamanam tatra+arõava-dhvani-ghana-utsava-tårya-ghoųe sthitvā dināni katicit+sas+nara+indra-candras+ yāti sma bhåųita-kulas+kula-rājadhānãm+ Dhārām amātya-kathitāmégayā+itivéttas+ PNc_18.62 udghāņiteųu+atha vilokana-kautukena vātāyaneųu paritas+pura-sundarãbhis+ tasmin+cirāt+vi÷ati jãvas+iva+ã÷vare sā pronmãlita-åru-nayanā+iva purã babhåva PNc_18.63 ÷iva-liīga-pratiųņhā tat+sādhu+akārayat+atha+adhigata-pratiųņham+ tatra+accha-ratna-÷iva-liīgam anargha-÷ãlas+ tasya prabhāva-ghaņitais+vyadhus+arhaõām+ca vidyādharās+vikaca-kalpataru-prasånais+ PNc_18.64 anuyāyi-prasthānam- kétvā yathā-ucitam+akétrimam utsava-ante satkāram āyatana-ni÷latha-mauli-ratnau datta-aīka-pāõis+ubhayos+prajighāya sas+atha vidyādhara-adhipa-phaõi-indra-såtau sva-de÷am PNc_18.65 ekas+tayos+agamat+ambara-gāmi-sainya- sãmantita-abhra-paņalas+÷a÷i-kānta-÷ailam anyas+api+agādha-jala-mālava-jahnu-kanyā- vi÷rāõita-åru-saraõis+nija-rājadhānãm+ PNc_18.66 ÷a÷iprabhā-sakhã-gamanam- mā+abhås+kadā+api vimukhã rameõa yat+asya chanda-anuvétti-rati-saüvananam+madasya uktvā+iti tām ahi-sutām agaman géhāõi gandharva-kinnara-mahā-uraga-siddha-kanyās+ PNc_18.67 sāmrājya-lakųmã-svãkāras- nãla-chatra-avataüsā bhujaga-pati-sutā-pāõķu-gaõķa-sthala-antaū- kastårã-paīka-patra-vyatikara-÷abala-vyāyata-aüse salãlam devena+atha sva-mantri-pravara-cira-dhétā sāhasāīkena dãrghe rohat-jyā-ghāta-rekhe punas+api nidadhe doųõi sāmrājya-lakųmãs+ PNc_18.68 atha grantha-pra÷astis+ ÷rãmat-kavi-priya-suhét-chalat-aīka-rāma- rāja-indu-bhakti-adhigata-pratibhā-vi÷eųas- etat+vinidra-kusumada-dyuti padmaguptas+ ÷rã-sindhurāja-népates+caritaü babandha PNc_Gp.1 lakųmã-latā-nava-vasanta mahã-tala-indra vidyā-vilāsa-maõi-darpaõa sindhurāja etat+mayā ghaņitam ujjvala-kānti kāvya- māõikya-kuõķalam iha ÷ravaõe videhi PNc_Gp.2 nyastāni yāni mayi såkti-sudhā-péųanti devena tena kati cit kavi-bāndhavena candra-ātapa-snapita-mauktika-sodarāõāü teųām idaü vilasitaü navasāhasāīka PNc_Gp.3 yat+cāpalaü kim api mandha-dhiyā mayā+evam āsåtritaü narapate navasāhasāīka āj¤ā+eva hetus+iha te ÷ayanãkéta-ugra- rājanya-mauli-kusumās+na kavitva-darpas- PNc_Gp.4 iti navasāhasāīka-caritaü saüpårõam