Padmagupta (alias Parimala):
Navasahasankacarita

Based on the edition by Vamanasastri Islampurakara,
Bombay : Govt. Central Book Depot
(Bombay Sanskrit Series, 53)

Input by Somadeva Vasudeva, 2001

PADA-INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Padmagupta (alias Parimala):
Navasāhasāṅkacarita



akaṅkaṇam akeyūram Pnc_11.90a
akaroc ca kilāruṇāṅgulir Pnc_12.78c
akarot padaṃ pṛthunitamba- Pnc_15.31a
akalaṅkākṛtes tasya Pnc_6.25a
akāri kāpeyam idaṃ tvayedṛśaṃ Pnc_13.56a
akāri yajvanā yena Pnc_11.78c
akālakalpātyayayaśāṅkitāni Pnc_17.10c
akālakalpāntapayodharāṇām Pnc_14.9d
akṛtātithyam etasya Pnc_11.106a
akṛtrimatyāgasamudgatāni Pnc_1.83a
akṛtrimapraśrayapeśalaṃ vacaḥ Pnc_13.15c
akṛtrimaśrīnilayena rāgiṇā Pnc_13.22a
akṛtrimo 'yaṃ guṇavatsu jāne Pnc_9.10a
akṛtvā bhavataḥ praśnaṃ Pnc_11.45a
akṣamālāṃ dadhat kare Pnc_11.34b
akṣasūtrāṅkitaḥ karaḥ Pnc_11.97d
akṣipat taṭaśilāviṭaṅkataḥ Pnc_8.38a
akhaṇḍamaṇḍalenāpya Pnc_11.87a
akhilabhuvanakośarājalakṣmyā Pnc_3.62c
agamat trayasya samam eva Pnc_15.58a
agalan kusumavyājāt Pnc_11.7a
agād anaṅgasya śaśiprābhāṃ prati Pnc_4.36d
agādhapātālatalāvagāhibhiḥ Pnc_13.38b
agādhapātālatalodgatāni Pnc_9.62a
agādhalāvaṇyasarit sumadhyamā Pnc_7.5d
agīyateva devasya Pnc_2.81c
agrajo 'syāgraṇīḥ satām Pnc_11.92b
agraṇīr agarudhūpagandhinā Pnc_8.48b
agrataś cakitam uktavartmabhiḥ Pnc_8.43b
agrataḥ kṛtapayodharaśriyā Pnc_8.18a
agrataḥ saś ca yaśobhaṭo 'viśat Pnc_8.65a
agrato 'tha bilakalpavin nṛpaḥ Pnc_8.58b
agrahīc ca saśaraṃ kareṇa tad Pnc_8.33c
agre tathābhraṃlihabhūruhaṃ naḥ Pnc_14.27c
agre dadarśa maṇimandiram indumauleḥ Pnc_18.14d
agre babhūva puruṣo 'sya sahemavetraḥ Pnc_18.41d
agre 'bhavat tasya sa ratnacūḍaḥ Pnc_17.45d
agresaraiḥ sambhramamuktamārgaḥ Pnc_14.28b
aṅkād apāsya sahasā maṇivallakīṃ ca Pnc_18.3b
aṅgād asiprāsapṛṣatkabhinnāt- Pnc_17.21a
aṅgena puṣpaśarabhaṅgitaraṅgitena Pnc_18.48b
aṅgeṣu sāraṅgadṛśām ṛtuśrīḥ Pnc_14.70d
Acalendraguhāsu līyate Pnc_12.55c
Acalendrasutāsmitacchavi- Pnc_12.48c
acale vicayaḥ patatriṇo 'yaṃ Pnc_5.41a
acāmaro 'py eṣa sateva vījyate Pnc_4.31c
acintayat seti ca pāṭalādharaḥ Pnc_4.28a
acetaneva śūnyeva Pnc_6.48c
acchinnadānaniṣyandam Pnc_16.62c
ajātapākasya navātapādhikāṃ Pnc_13.23a
ajāyatāntaḥkaraṇena tāmyatā Pnc_13.9a
ajāyatāmbhojadṛśā viyogo Pnc_9.9c
ajāyatāripramadālatānāṃ Pnc_1.75c
ajāyatendīvarapatranetrā Pnc_9.36b
ajāyanta bhayodbhrānta- Pnc_2.15c
ajñātasvaparāntare Pnc_16.106b
ajñānam asmin viṣaye kim anyat Pnc_9.34a
atasīkusumopamaṃ mukhe Pnc_12.41a
atas tadāsyai kathitaḥ savistaraṃ Pnc_7.63c
ataḥ kim etat pihitaṃ prakāśyatām Pnc_7.53c
ataḥ kim evaṃ pratipattimūḍhatāṃ Pnc_7.46c
ataḥ sakhībhāvagatasya gopanaṃ Pnc_7.61c
ataḥ saṃprati vīkṣante Pnc_11.28a
atādṛśānāṃ stutayaḥ prakṛtyā Pnc_13.63c
atikampam ūrmikuṭilabhru Pnc_15.30a
atikāntaguṇābhirāmamūrtir Pnc_5.17a
atikāntāyatahāramaṇḍalām Pnc_12.14b
atikramyaiva pāṭalām Pnc_6.101b
atigāḍhadinoṣṇajanmabhiḥ Pnc_12.47c
atigūḍhaṃ yathā yathā Pnc_6.65b
atitāmradyuti kāladantinā Pnc_12.25b
atithir nāma pārthivaḥ Pnc_11.35d
atidurlabhasūryabhāsi yasmiṃs Pnc_5.8a
atidūrato dṛśyate 'yaṃ Pnc_5.55a
atidūravikṛṣṭanāgakanyā- Pnc_5.36c
atidūraṃ kuraṅgeṇa Pnc_2.41c
atidṛḍham anuraktayā vitīrṇaṃ Pnc_3.59a
atipāṭalādharam avāñcitaṃ hriyā Pnc_10.56a
atibhāsuraratnakuṇḍalām Pnc_12.14a
atimātram upoḍhasaukumārye Pnc_5.3a
atimātravismayarasārdramānasaḥ Pnc_10.1b
atiraktam āyatatareṇa Pnc_15.57a
atirāgiṇi praṇayiṇīva Pnc_15.54a
ativatsalayā samaṃ sakhībhir Pnc_5.28a
ativācālavihaṅganūpuram Pnc_12.37d
ativitataguṇaikadhāmni tasmin Pnc_3.51a
ativitataruciṃ vahantam antas Pnc_3.56a
ativelam uttaradigantavartinā Pnc_10.20a
atiśuddham iva āśayam Pnc_6.109d
atisāndrakāñcanamarīcipiṅgalaṃ Pnc_10.11a
atisvādhīnanīvāra- Pnc_11.64a
atīte vikramāditye Pnc_11.93a
atīvāraṇyabhūmayaḥ Pnc_2.59d
ato varo 'yaṃ yuvayoḥ samāgamaḥ Pnc_7.67a
atyacchadaśanodgacchat- Pnc_11.79a
atyacchaṃ pārthivasya ca Pnc_16.6d
atyadbhutaṃ nṛttam ivārabhanta Pnc_17.11c
atyādarāgatajitorjitavairilakṣmī- Pnc_17.71c
atyādarānatasurāsuramauliratna- Pnc_18.17a
atyāyatakutūhalā Pnc_6.62d
atyujjvalaiḥ kavīndreṇa Pnc_2.93c
atyutsukā bhaṅgamalīmasāni Pnc_17.42d
atyunnate mūrdhni mahāsurasya Pnc_17.58b
atyunmanās tadavalokanakautukena Pnc_18.3c
atra yat tava sambhramaḥ Pnc_6.57d
atrāntare jhaṭiti cittam ivāccham ambhaḥ Pnc_7.80a
atrāntare nabhaḥsindhu- Pnc_16.1a
atrāntare pramadaloladṛśā nṛpeṇa Pnc_18.33a
atrāntare samāyāntī Pnc_6.98a
atrābjapatranayane nayane nimīlya Pnc_10.69b
atretivṛttaṃ kathayāmy aśeṣaṃ Pnc_9.35c
atrer iva niśākaraḥ Pnc_11.91d
atrorvītilake dṛṣṭim Pnc_6.73a
atha kanakamṛṇālikāyugasya Pnc_3.48a
atha kamalasarastaraṅgadolā- Pnc_3.44a
atha kām api nirvṛtiṃ tayā Pnc_12.75c
atha kinnararājendra- Pnc_6.87a
atha kramonmīlitasauhṛdāsu Pnc_11.120a
atha ca sthitim ātmanā vidhatse Pnc_5.71c
atha tasya babhūva yatnavān Pnc_12.4c
atha tā gṛhītaśaradindu- Pnc_15.35a
atha tābhir ekatapanīya- Pnc_15.33a
atha tām aṅkagatāṃ vyalokayat Pnc_12.8d
atha tāṃ śithilīkṛtatrapām Pnc_12.72a
atha dvayenāvanipākaśāsanaḥ Pnc_13.26a
atha dvāḥsthaniveditaḥ Pnc_16.71d
atha dvirephasya mukhābjapātino Pnc_7.71a
atha nabhasi piśaṅgasāndhyarāga- Pnc_3.52a
atha nyaṣīdannavapallavāsane Pnc_7.33c
atha pathi navasāhasāṅkaḥ sa vidyādharair vanditaḥ Pnc_13.72a
atha pārśvacareṇa sādaraṃ Pnc_12.7a
atha pratasthe navasāhasāṅkaḥ Pnc_17.43d
atha pravālād api pāṭalacchavir Pnc_4.52c
atha pravālādharabimbacumbi- Pnc_14.79a
atha bahu carato 'sya cāpapāṇeś Pnc_3.1a
atha bālatamālamāṃsalaṃ Pnc_12.41c
atha bibhrat sarāgeṇa Pnc_11.1a
atha madagajalīlākhelagāmī saḥ kṛtvā Pnc_5.82a
atha mantharalocanaṃ hriyā Pnc_12.69a
atha mānavamīnalakṣmaṇo Pnc_12.1a
atha mālyavatī nāma Pnc_6.20a
atha mukharakhagāpanītanidraḥ Pnc_2.100a
atha mekalācalasutātirohitau Pnc_10.1a
atha rdhimatyā paravaty asi striyā Pnc_4.57a
atha vadati śanaiḥ sametya tasminn Pnc_16.120a
atha vallabhārpitakarāgra- Pnc_15.8a
athavā parato 'stu narma nāsyāṃ Pnc_5.73a
atha vā mṛgabhaṅginopanīte Pnc_5.44a
atha vā mṛgayiṣyate na hāraṃ Pnc_5.54a
athavā subhaṭaiḥ sārdham Pnc_16.117a
athavāsyāsti śaktiś cet Pnc_16.102a
atha vidrumatāmrauṣṭha- Pnc_16.14a
athavaika eva vibhur asy arer vadhe Pnc_10.37a
atha śuci paṭhatā śukena sāma Pnc_12.80a
atha sa caṭulaṣaṭpadopagītaṃ Pnc_3.3a
atha satrapayā dhṛtāṃśukāṃ Pnc_12.77a
atha samamasunāthais tāḥ salīlaṃ niṣeduḥ Pnc_15.70c
atha samuditatrāsā meghasvanān nanu bhūpater Pnc_7.82a
atha sambhramād anucareṇa Pnc_3.73a
atha sasmitam āttavepathuḥ Pnc_12.15a
atha sānṛjuvādinī vidhāya Pnc_5.80a
atha sāndragharmajalabindu- Pnc_15.1a
atha sā vadane navendukānti- Pnc_5.1a
atha sā siddhatanayā Pnc_6.30a
atha sutanur alolatārake sā Pnc_6.118a
atha svabimbādharapāṭalacchadaṃ Pnc_7.29a
atha svareṇāṅgaṇadīrghikāṇāṃ Pnc_9.1a
atha haṃsam itas tato vicetuṃ Pnc_5.37c
atha hāram anādareṇa kaṇṭhāt Pnc_5.63a
atha hāralatāvikṛṣṭadṛṣṭiḥ Pnc_5.67a
athātharvavidām ādyaḥ Pnc_11.67a
athādadhad vaktra ivāmśukāñcalaṃ Pnc_13.15a
athādūre sukhāsīnaḥ Pnc_11.39a
athādhigantuṃ kila tasya patriṇo Pnc_4.40a
athānaṅgavatī nāma Pnc_6.52a
athānubhavena nideśiteva sā Pnc_4.46c
athāntikasthena saś cābhyadhāyi Pnc_14.6a
athārpitaṃ tena phalaṃ tadādade Pnc_13.21a
athāvataṃsīkṛtalocanotpalaṃ Pnc_7.37a
athāśramopāntamahīṃ vihāya Pnc_14.1a
athāsurendradviradena vegād Pnc_17.53a
athāsya kopaḥ praśaśāma mānase Pnc_13.57a
athāsya sīdanmaṇibandhanāt karād Pnc_13.24a
athāhividyādhararājasainyair Pnc_17.1a
atheti bāṣpodgamagadgadaiḥ padair Pnc_13.51c
athettham amlānamanorathodgamo Pnc_7.3c
athedaṃ ratnavalayaṃ Pnc_11.111a
athendracāpalalitaṃ Pnc_2.34a
athaitena gṛhīteyaṃ Pnc_11.112a
athaiṣa dīrghā darśanārciṣaḥ kiran Pnc_4.10a
atho rathenājimahīṃ viveśa Pnc_17.27d
adatta yāṃ vākpatirājadevaḥ Pnc_1.8b
adaḥ sugandhīkuru matprasūnaṃ Pnc_14.60a
adurlabhām indumukhīm amanyata Pnc_4.8d
adṛśyata cchatram ivāntakasya Pnc_17.23d
adṛśyataikā viśatī tapovanaṃ Pnc_13.49c
adṛśyatoddāmabhujāspadasya Pnc_17.59c
adṛśyam etad yadi manyase tataḥ Pnc_7.54a
adṛśyair atha sā nāgair Pnc_11.104a
adṛṣṭe 'py utsukā rājñi Pnc_6.14a
adbhir jagatyastamitopasarge Pnc_9.30b
adbhutaṃ pathi bibhīṣikāvaham Pnc_8.57b
adya naḥ puṇyabījena Pnc_11.40a
adya naḥ saphalaṃ cakṣuś Pnc_6.55a
adyāpi tūrṇam amunā svabhujārjitena Pnc_18.40b
adyaiṣa kasyāpi mayā śubhasya Pnc_9.4a
adrakṣam aham ekadā Pnc_6.22b
adharāgracumbanam avāpya Pnc_15.59a
adharitamurajadhvanīni muñcan Pnc_7.81c
adhas taruṇām amunā vinīyate Pnc_4.33c
adhastālīvanāsitaḥ Pnc_11.58b
adhaḥkṛtāḥ satyam adhīralocane Pnc_7.48a
adhaḥ praviṣṭoddhṛtakacchapoddhṛtair Pnc_13.42c
adhaḥsaṃnaddhamedheṣu Pnc_11.55a
adhaḥsthalīnirgatajahnukanyako Pnc_13.18c
adhaḥsthitoḍḍāmaravairipatti- Pnc_17.61a
adhikarṇam udgatamayūkha- Pnc_15.39a
adhikādhikajātalajjayā Pnc_12.75a
adhirohati yatra vaṃśamuktā- Pnc_5.16a
adhirohati svayam acintitāpy aho Pnc_10.2a
adhītya kautukenātha Pnc_6.13a
adhīyate mānmatham astravedam Pnc_1.33d
adhīratāṃ dakṣiṇamātariśvanā Pnc_4.11c
adhunā kim induvadanā ca vakti sā Pnc_10.61b
adhunā timirair vigāhyate Pnc_12.43c
adhunā tu nītinihitena cetasā Pnc_10.24c
adhunāpi deva muralāṅganājanais Pnc_10.16a
adhunā puno 'tra vindhyapade Pnc_5.27a
adhunāpy ālikhiteva nūnam āste Pnc_5.44d
adhunā manmahe vayam Pnc_11.114d
adhunā hṛdaye 'py eṣa Pnc_6.60c
adhunaiva te 'tra nijatāṃ vrajanti vā Pnc_10.35a
adhyāsate kām api kāntim āsām Pnc_14.57a
adhyāsate yasya mukhāravindaṃ Pnc_1.64c
adhyāsta ratnasadanaṃ parito vitāna- Pnc_11.121c
adhyāsta sādarajaratphaṇikalpitāśīs Pnc_18.29c
adhyāsya kārmukasanāthakaro narendraḥ Pnc_13.69b
adhyāsya sa śilātalam Pnc_2.80b
anaṅgakalpadrumamañjarīṇām Pnc_14.75a
Anaṅgakodaṇḍalatām ivaikṣata Pnc_7.1d
Anaṅgacaṇḍātapataptayos tadā Pnc_4.7a
anaṅgatāpavaty asyā Pnc_16.39a
Anaṅgadīpanaṃ tasyai Pnc_6.106c
Anaṅgadurvāraśarādhidaivataṃ Pnc_7.48c
Anaṅganṛpasāmrājya- Pnc_6.71c
anaṅgamattadvipakumbhalakṣmīḥ Pnc_14.54d
Anaṅgaratnākaravelayā manaḥ Pnc_7.2d
anaṅgalīlākalahotsaveṣu Pnc_1.30b
anaṅgalīlāsu kṛtī bhuvaḥpatiḥ Pnc_4.34b
anaṅgavatyāḥ kamalaṃ jahāra sā Pnc_7.28d
anaṅgavidhunā yāvad Pnc_16.46c
Anaṅgasāmrājyavilāsacāmare Pnc_7.12a
Anaṅgasyāyam utsavaḥ Pnc_6.90b
Anaṅgasyaikarājye 'smin Pnc_6.76c
anativilambiparārdhyamauliratnān Pnc_3.6b
anabhijñāḥ kalāpinaḥ Pnc_11.55d
anayadyūthapatir vaśām iva Pnc_12.72d
anayan sahaiva śithilatvam Pnc_15.65a
anayā vidrumastamba- Pnc_2.64a
anayā sāma gāyantyā Pnc_11.21a
anayaiṣa samāgatas tathā Pnc_12.61c
anayoḥ kim api tvayā vilāsin Pnc_5.74a
anayoḥ pannagalokakaumudi Pnc_12.60b
anarghyam arghyaṃ jagadekacakṣuṣe Pnc_13.36c
anarpaṇaṃ mahīpāle Pnc_16.112a
analpakṛṣṇāgurudhūmabhaṅgyā Pnc_1.30c
analpalāvaṇyatiraskṛtopamaṃ Pnc_4.37c
analpalāvaṇyavilāsajanmabhūr Pnc_4.44a
analpasaṅkalpavikalpajāla- Pnc_10.68a
analpasaundaryasudhaikasūtiḥ Pnc_14.4c
anavadyam itaḥ puraḥ sthitaṃ Pnc_12.51a
anavadyāṅgi pataṅgamaṇḍalam Pnc_12.33d
anastamṛgayāśramam Pnc_2.33b
anātapatro 'yam atra lakṣyate Pnc_4.31a
anāmayam ivāpṛcchat Pnc_11.8c
anārdratām indumarīcisakhye Pnc_9.32c
anāvilaṃ yena balād viluptam Pnc_1.63d
anidritāpi yat sābhūt Pnc_6.49c
animittasmitena sā Pnc_6.45d
anivāritakelikautukā sā Pnc_5.26a
anukartuṃ kalayāpi dhārṣṭyam eti Pnc_5.24b
anu kṣitīśaṃ nalinīdalāsane Pnc_7.34a
anugamanena yato 'sya hāralābhaḥ Pnc_3.30b
anuguṇapadavīvinirgatāsu Pnc_3.58a
anupamamauktikanirgatair mayūkhaiḥ Pnc_3.29b
anupādhir upāhṛto vikāsaḥ Pnc_5.14a
anupuñjitapiṅgadīdhiti- Pnc_12.33a
anurevā pulinaṃ gṛhāṇa yātrām Pnc_5.78b
anulimpati rodasī yathenduḥ Pnc_5.9a
anūpuram amekhalam Pnc_11.90b
anūrum urvītalaratnadīpakaḥ Pnc_13.62c
anekapuṣpaṃ nṛpa śaknuvanti Pnc_14.76b
anekaratnāṃśukadambakena Pnc_1.47b
anekarājanyaghaṭākirīṭa- Pnc_1.67c
anekarūpālikhanapragalbhayā Pnc_4.6a
anena kenāpi tavāśrame balād Pnc_13.53a
anena khelanmadadantinā vada Pnc_4.60a
anena guṇinā sārdhaṃ Pnc_11.47a
anena ced yogam upaiti daivataḥ Pnc_4.37a
anena tāvad dadṛśe puraḥsthito Pnc_13.18a
anena tu dvitīyena Pnc_6.61c
anena te saśramavāribindunā Pnc_7.51a
anena te sundari darśanena vā Pnc_7.47a
anena pīnastanakampadāyinā Pnc_4.52a
anena me ko 'pi hṛdi praharṣas Pnc_9.32a
anena me saṃprati pārthivendunā Pnc_13.60c
anena rūpātiśayena līlayā Pnc_4.22a
anena līlākamalaṃ yad ujjhitam Pnc_7.52d
anena vindhyādrivihārajanmanā Pnc_4.49a
anena vihitāny atra Pnc_11.102a
anena hā dhiṅ muṣitāsmi dasyunā Pnc_13.51b
anenāstaḥ kapoleṣu Pnc_11.100a
anenecchasi cet kartuṃ Pnc_16.89a
antaraṅgaḥ paricchadaḥ Pnc_6.44d
antarāhitanidhānayā bhuvā Pnc_8.44d
antarjatāpihitasomasurāpagāya Pnc_18.16a
antarniveśitaharinmaṇivedi valgan- Pnc_18.24c
antaḥ praveśayām āsa Pnc_16.5a
antaḥsphuṭaikaśivarūpam ahīśvareṇa Pnc_18.53b
antike kanakamādhavīlatā Pnc_8.66d
andhakāranikaro 'tha rodasī Pnc_8.4d
anyatra vīravṛtter yad Pnc_11.109c
anyathā hi gṛhaṃ santaḥ Pnc_16.79c
anyā payodharabhare pulakaṃ babhāra Pnc_18.7d
anyenorvīvijayi ca dhanuḥ sāhasāṅkaṃ dadhānaḥ Pnc_2.101b
anyonyakṛttāstarasā bhaṭānāṃ Pnc_17.20a
anyonyapallavitatadvijayapraśaṃsaḥ Pnc_18.26a
anyonyapīnāṃsavigharṣaṇena Pnc_14.16b
anyonyam āvartata saṃparāyaḥ Pnc_17.47d
anyonyam ekatra nivāsasaukhya- Pnc_1.86c
anyonyaruddhaprasarāḥ prayānti Pnc_14.14d
anyonyasaṅghaṭṭavaśena teṣām Pnc_17.2a
anyonyasaṅghaṭṭavisūtritāni Pnc_14.18a
anyonyasaṃśleṣaviśīrṇahāra- Pnc_1.69a
anyonyārpitanetrābhir Pnc_16.57c
anyo 'py agādhajalamālavajahnukanyā- Pnc_18.66c
anvagacchad atha taṃ ramāṅgadaḥ Pnc_8.41b
anvāgatādaranivartitapannagendraḥ Pnc_18.55c
apakartum atra samaye tavāttabhīr Pnc_10.14a
apakṣamapātastimite vilocane Pnc_4.15b
apaṭhac cārubimbauṣṭha- Pnc_6.12c
apatat phaṇirājakanyakā Pnc_12.1c
apathe caratāṃ yānti Pnc_16.111c
apadārpitavaitaneyaśaṅkaḥ Pnc_5.35c
apade yad udyamakathāvirodhinī Pnc_10.44c
apayātu khagaḥ sas tena kṛtyaṃ Pnc_5.51a
aparasyāmayamānato diśi Pnc_12.28b
aparaṃ kṛtam arthavat tad asyāḥ Pnc_5.23c
aparāntapārthivavadhūmukhendavaḥ Pnc_10.19d
aparisphuṭoktilalitāsu Pnc_15.68a
apaviddhanayā na yasya dṛṣṭer Pnc_5.73c
apaśyato hetum ihopapannaṃ Pnc_9.33c
apaśyat phaṇikanyakā Pnc_6.99b
apaśyad atravāsare vilāsinīṃ Pnc_4.9c
apaśyad indīvaradāmadīrghayā Pnc_7.72c
apaśyad gaganollekhi Pnc_16.2c
apasarpanty atha khecarāḥ kim anye Pnc_5.73d
apasasre vikīrṇāṃśos Pnc_2.24c
apahartum agās tvam eva hāraṃ Pnc_5.69a
apahṛtam iva lolapatrajālaṃ Pnc_3.16c
apaḥ samādāya davānalopamaḥ Pnc_13.56d
apāṅgaprativeśitam Pnc_6.63b
apāṅgavalgīni vilocanāni Pnc_14.5d
apāṅgaviśrāntavilolatārais Pnc_14.19c
apāṅgasañcāritadīrghanetrayā Pnc_7.31b
apāṅgasaṃvardhitaśoṇakāntinā Pnc_7.16a
apāsya vāmetarakarṇabhūṣaṇaṃ Pnc_13.4a
apāharaṃ manmatharatnapāduke Pnc_13.50d
apāṃ kaṇas tiṣṭhati vīcikampite Pnc_13.57c
api kṛtanayanotsavena tanvī Pnc_3.71a
api kośagṛhodare durāpaṃ Pnc_5.64a
api cintāmaṇayaḥ pade luṭhanti Pnc_5.18d
api jāyate dhṛtiviparyayo harer Pnc_10.33c
api dattakutūhalāḥ surāṇām Pnc_5.19a
api dṛṣṭā tvayaitasya Pnc_2.48a
api nāma mṛdūni vetsi vaktuṃ Pnc_5.60a
api nirviṣayā manorathānām Pnc_5.19c
api patitam ivāntarikṣapīlor Pnc_3.17c
api manasijo dhairyaṃ lumpaty aho bata sāhasam Pnc_12.81d
api yatra kumudvatībhir astaḥ Pnc_5.14c
api vāñcchāpadam ekapiṅgalasya Pnc_5.19b
api vismayaṃ param avāpa pārthivaḥ Pnc_10.51b
api śrameṇāyatamārgajanmanā Pnc_13.14a
api svacchajalā deva Pnc_2.68a
apūryatā iyaṃ brahmāṇḍa- Pnc_11.95c
apṛcchad acchannakutūhalā sā Pnc_8.80b
apy acirāvāsitapuṣpaketunā Pnc_12.11b
apy apākṛtarayaḥ sa narmadā- Pnc_8.15a
apy asty ahipure 'smākaṃ Pnc_16.16c
apy ādāya svayam eva tatprativacaḥ pārśvaṃ mamābhyeṣyasi Pnc_10.70d
apsu kuvalayadṛśāṃ pratimāḥ Pnc_15.7c
aphalguratnopalakarkaśāsu Pnc_17.15b
aphalgur vīryaḥ phaṇabhṛtkumāro 'py Pnc_17.45c
abalājanasya nunude pariśramaḥ Pnc_15.3d
abalālocanaśriyaḥ Pnc_2.17b
abalāsu kuṇḍalitakārmukaḥ smaraḥ Pnc_15.31d
abhavat sa mālavakuraṅgalāñchanaḥ Pnc_10.45b
abhavad dvayam eva bhūpateḥ Pnc_12.5a
abhāṣatorvītilakaṃ ramāṅgadaḥ Pnc_7.76d
abhikān abhisartum udyataḥ san Pnc_5.15a
abhikāntam apāṅgapātinā Pnc_12.9a
abhigamya eva sas tavādhunā ripur Pnc_10.26a
abhijāteyam ākṛtiḥ Pnc_11.41b
abhito 'ṅganāmukhamṛgāṅkam Pnc_15.20a
abhidhāya pramadāṃ priyaṃvadaḥ Pnc_12.66b
abhidhehi lavaḥ kutūhalasya Pnc_5.6a
abhinavabisaśaṅkayāpahṛtya Pnc_3.15a
abhinavalikhitām iva praśatiṃ Pnc_3.66a
abhilāṣaṃ babandha sā Pnc_6.1d
abhisarati vanasthalīm ivaitāṃ Pnc_3.37a
abhugnabhujakaṇḍūtir Pnc_16.105c
abhūt paraṃ manmathatāpaśāntaye Pnc_13.8c
abhūt paryākulā sā ca Pnc_6.108a
abhūt pravṛttaḥ samaro mahāhi- Pnc_17.9c
abhūd viddhaḥ saḥ sāraṅgas Pnc_2.40c
abhūd vyathā kāpi śaraiḥ pareṣām Pnc_17.50b
abhedam indunā nītaḥ Pnc_6.18a
abhedamūḍhastabakābhir āvṛtā Pnc_4.18a
abhyadhāvad abhivyāghrān Pnc_2.20c
abhyāgataṃ nṛpatim udgatagāḍhaharṣaḥ Pnc_18.1b
abhyāgatāyāḥ sahasāmunāsyāḥ Pnc_14.55a
abhyutthitenodgatadānadhāram Pnc_17.53b
abhyutsukas tad anu bhogavatīṃ pratasthe Pnc_17.75d
abhyudgatānīva phaṇīndralokam Pnc_1.20c
abhyudgatā bhartur arātibāṇa- Pnc_17.59a
abhyudgatārcir analojjhitadhūmarāji- Pnc_18.47a
abhyudgato ratnabhuvāṃ parāgaḥ Pnc_17.17b
amandam aspandata cāsya dakṣiṇaḥ Pnc_13.9d
amandamārutākṣepa- Pnc_11.6a
amandamṛgayāsaṅgaḥ Pnc_2.34c
amarapuradhunīsamuddhṛtena Pnc_3.61c
amararipor vacanāni tānitāni Pnc_16.120b
amartyamithunakrīḍā Pnc_11.60c
amarṣapāvakasyābhūd Pnc_11.66c
amānti pātālatale prasasruḥ Pnc_17.16a
amībhir bālavānīra- Pnc_2.60a
amī marunnartitacāmarās te Pnc_14.11c
amī muhuḥ kuṅkumakesarāruṇā Pnc_7.14c
amīṣv aṅkasthakandarpa- Pnc_6.81a
amī sarojapratime mukhe muhus Pnc_4.50a
amī sahante mama tāta na śramaṃ Pnc_13.16a
amucyanteva pallavāḥ Pnc_6.10d
amunā bhavatīva cakṣuṣā Pnc_12.44c
amunā śatapatrabandhunā Pnc_12.29a
amūni puṣpāṇi mahīruhāṇām Pnc_14.35a
amṛtamarīciruceva tasya kāntyā Pnc_3.50b
amṛtāṃśumarīciluptanidre Pnc_5.32c
amṛtāṃśusūtir iyam āpadāpagā Pnc_10.2d
amṛtendukalāsahodarāsyāḥ Pnc_5.56a
amoghamantraṃ kusumāyudhasya Pnc_14.75b
amoghaṃ darśanaṃ tava Pnc_11.110d
amocyatāstadaityena Pnc_11.74c
ambhasas tadavapātatāḍitād Pnc_8.40a
ambhojam iva padminī Pnc_6.6d
ambhoruhair ujjvalahemakḷptair Pnc_1.23c
ayam atiguruhārabhārajātāṃ Pnc_3.31c
ayam aticapalo nisargaraktāṃ Pnc_3.35c
ayam atithir vanapalvalasya jātaḥ Pnc_3.38b
ayam abhinavakarṇikārayaṣṭiṃ Pnc_3.35a
ayam aranadīyamunātither ghanasya Pnc_3.57d
ayam aravindavanād ivojjihīte Pnc_3.38d
ayam astagirer niṣīdati Pnc_12.30c
ayam ādhūtakahlāra- Pnc_2.69c
ayam āyāti bhūpatiḥ Pnc_16.117d
ayam iti me na paricchinatti cetaḥ Pnc_3.23d
ayam indumukhi tvayā yathā Pnc_12.61a
ayam iha hi latām upaiti kaundīṃ Pnc_3.36a
ayam ucitataraḥ phaṇistriyo vā Pnc_3.24a
ayam ucchvasati smaraḥ Pnc_6.65d
ayam utpalaḥpatralocane Pnc_12.20a
ayam upasarpati nīlasinduvāram Pnc_3.34b
ayam ullikhati dhruvaṃ karair Pnc_12.54a
ayam ekāntamatsarī Pnc_11.109d
ayaskāntasya yogyatā Pnc_16.110d
ayaṃ tarjayatīva tvāṃ Pnc_6.73c
ayaṃ tulitapaulomī- Pnc_2.46a
ayaṃ netrotsavas tasmāj Pnc_11.91a
ayaṃ madhyamalokenduḥ Pnc_6.53c
ayaṃ mukulitaḥ kiṃcid Pnc_6.75c
ayaṃ yayātimandhātṛ- Pnc_11.99c
ayaṃ sa na syān navasāhasāṅka ity Pnc_4.34a
ayaṃ sa no hāra ivāsya dṛśyate Pnc_4.35a
ayaṃ sphuratkāñcanapadmasodaraḥ Pnc_4.23c
ayaṃ hi pāṇigrahaṇocitas tava Pnc_7.28b
ayācito 'py arpita eva te śaraḥ Pnc_7.69a
ayi! kathaya sitacchadaḥ kva cāyaṃ Pnc_3.22a
ayi! capale nu vikṛṣyate kaceṣu Pnc_3.5b
ayi! yad ayam avāmanasya bhūmir Pnc_3.25 ac
ayi cakravadhūr iyaṃ puraḥ Pnc_12.65a
ayi tvāṃ mlāpayaty eṣa Pnc_6.89a
ayi nīlapayodhalekhayā Pnc_12.16c
ayi bhāti yayā indradiṅmukhe Pnc_12.49c
ayi mekalādritanayāpuraḥkṛte Pnc_10.4a
ayi maunam etad avanīndra, mucyatāṃ Pnc_10.50a
ayi ratnacūḍa mama dūyate manaḥ Pnc_10.52b
ayi sāyam imāḥ payodharair Pnc_12.36c
araṇyamahiṣair dūraṃ Pnc_2.24a
araṇyasañcāraparā iyam ekikā Pnc_4.22c
araṇyahariṇīdṛśaḥ Pnc_11.9d
araṇyānī kveyaṃ dhṛtakanasūtraḥ kva sa mṛgaḥ Pnc_5.81a
aratitvam avāpyāmbhaḥ- Pnc_16.31a
arater āyatanaṃ vyadhīyata Pnc_12.2d
aravindakareṇa lohitaṃ Pnc_12.22a
aravindadalatviṣā kareṇa Pnc_5.31a
aravindadaladyutau kare Pnc_12.50c
aravindamukhakroḍa- Pnc_11.8a
arātibhyaś ca sahasā Pnc_11.96c
arātimukteṣu tatas tanutrād Pnc_17.57a
arātisenānalinīvanaika- Pnc_17.44c
arātisainye raṇadhīravīrān Pnc_17.28c
arālakeśīyam anena bhāti te Pnc_7.9a
arucad atha kare sa tasya bibhrad Pnc_3.60a
aruṇāṅgulīdalaniruddha- Pnc_15.50a
aruṇitasitodarāḥ karāt Pnc_15.66b
aruṇo yad andhatamasaṃ niṣedhati Pnc_10.40c
arkāṃśuglapitair Pnc_2.61a
arkopalastambhaśatāni bhūmeḥ Pnc_14.82d
arghyaḥ satāṃ sa bahir eva niveśya sainyam Pnc_18.2b
arthināṃ vyarthatām eti Pnc_16.83c
arthī karo 'syāḥ sumanaḥsu yasya Pnc_14.63c
ardhacandram atha tajjighāṃsayā Pnc_8.51a
ardhanimīlitalocanotpalaḥ Pnc_8.27c
arpayām āsa pāṭalā Pnc_6.109b
arpayām āsa pāṭalā Pnc_16.19d
arpitaṃ praṇayinā tam apy asau Pnc_8.34c
alakacyutamandāra- Pnc_11.60a
alakāntas tilakād apāsyata Pnc_12.71d
alakṣyasaṃdhānavimokṣapātān Pnc_17.36a
alaghum atha vāruṇīṃ prati Pnc_15.48b
alaṅkāro navaṃ vayaḥ Pnc_11.29d
alaṅkṛtaḥ kasya vadānvayas tvayā Pnc_13.30a
alaṅkṛtā bhūmir iyaṃ tvayeti Pnc_8.80d
alaṅkṛto jahnumaharṣikanyayā Pnc_13.37c
alaṃ prahṛtya bhūpāla Pnc_2.32a
alaṃ viṣādena ghanādhirūḍhā Pnc_9.11a
alaṃ hriyaivaṃ samupekṣya gṛhyatām Pnc_7.28a
alinoḥ śrotum ivāsphuṭaṃ vacaḥ Pnc_12.45b
alipaṭalena latām imāṃ vinā me Pnc_3.20b
alīkakopaṃ sahasā vidanti Pnc_1.39d
alekhi citre katamaḥ kṛśodari Pnc_7.54d
alaukikaṃ rūpam avekṣituṃ rateḥ Pnc_7.5b
avakṛṣya salīlam uttarīyāt Pnc_5.65a
avaṭe kim iti kṣeptum Pnc_16.99c
avataṃsitalocanotpalāṃ Pnc_12.77c
avataṃsitahemapaṅkajām Pnc_12.8c
avadac ca pañjaram ivāsya kalpayan Pnc_10.51c
avadac ca vācāṃsi pārthivaṃ sā Pnc_5.68c
avadac ca vihasya pārthivendraḥ Pnc_5.59a
avadad atha vibuddhapuṇḍarīka- Pnc_3.19a
avadad atha saḥ sāhasonmukhas tām Pnc_9.67a
avadhāraya pāṭaleti nāmnā Pnc_5.40c
avadhūtamānamadhupāna- Pnc_15.63a
avanamadunnamayantam uttamāṅgam Pnc_3.12b
avanitalamṛgāṅka! yad vanāntaś Pnc_3.32c
avanipatikalatrakaṇṭhayogyaḥ Pnc_3.22c
avanipatir apaśyad akṣarāṇāṃ Pnc_3.65c
avanipateḥ pathi locane mumoca Pnc_6.118d
avanihariṇalakṣmā sāhasopārjitaśrīr Pnc_5.82c
avanītilaka tvayi prarūḍhaṃ Pnc_5.47c
avanīpurandara, karaḥ prasāryate Pnc_10.8d
avanīvalaye tvam āttadaṇḍaḥ Pnc_5.71a
avanau yad anena rakṣitāyāṃ Pnc_5.50c
Avantitilako 'tha saḥ Pnc_2.72d
Avantitilakodantam Pnc_6.106a
avantitilako nṛpaḥ Pnc_6.21b
Avantināthaṃ ca mitho ramāṅgadaḥ Pnc_7.79d
Avantimṛgalāñchanaḥ Pnc_6.55d
avalīḍhaviśvatamasaḥ puro raver Pnc_10.6c
avalokaya kartum īhate Pnc_12.20c
avalokaya bhīru samprati Pnc_12.24a
avalokayāmi śakunaṃ yathā tathā Pnc_10.38a
avalokitam etayātha tasmin Pnc_5.31c
avalokitāny atha mayā padāni te Pnc_10.59c
avalokyaiva punaś camatkṛtā iva Pnc_5.45b
avaśas tathāpi kathayāmi kiṃ cana Pnc_10.7b
avaśā sābhavac citraṃ Pnc_6.3a
avaśyambhāvinī tatra Pnc_11.115a
avaśyaṃ tanvi cinvānā Pnc_6.92a
avāñcataḥ kampavisūtritāṅguleḥ Pnc_13.24b
avāñcitaṃ kiṃ cana mātariśvanā Pnc_7.24c
avāpa tāpiccharucir jayaśrī- Pnc_17.51c
avāpad anyonyanibaddhabhāvayos Pnc_7.43c
avāpa devaḥ śriyam antikasthayā Pnc_4.45a
avāpa paryāptaśaśāṅkadarśanaḥ Pnc_7.23c
avāpi kvāpi saṃvādas Pnc_6.27c
avāptapāraḥspṛhaṇīyatāyāḥ Pnc_14.63b
avāptavaty ātmaguṇaprakarṣam Pnc_14.61b
avāptasaṃkhyo dhuri sindhurājaḥ Pnc_1.58d
avāptasevāvasaraḥ Pnc_2.88c
avāpya yasyāṃ gṛhadīrghikāccha- Pnc_1.37a
avāpyāvasaraṃ vacaḥ Pnc_2.52d
avārāham akesari Pnc_2.31b
aviratam aravindavṛndapītān Pnc_3.13c
aviralamaṇidīpoddyotadūrāpasarpat- Pnc_15.70a
aviralam asakṛnnivāsalagnaṃ Pnc_3.56c
aviralamauktikadāmaraśmijālaiḥ Pnc_3.14b
aviśan naranātha nāma pūrvaṃ Pnc_5.32a
aviśan mārutapītapadmagandhām Pnc_5.36b
aviśaṃ tava anupadam eva sudnari Pnc_10.54d
avekṣituṃ hāram iheyam āgatā Pnc_4.24c
avetya paryutsukalocanām iva Pnc_7.65b
avepata samunmīlat- Pnc_6.15a
avaimi gītena hṛte kuraṅge Pnc_1.42a
avaimi citte nihitaṃ tad asyāḥ Pnc_14.30c
avaimi dikpālapurīr vijitya Pnc_1.34c
avaimi pātālam avāptasandhinā Pnc_7.49c
avaimi lokatrayakaṇṭakasya Pnc_9.58c
avaimi saiveyam amogham āyudhaṃ Pnc_7.4a
avyaktam īśa kila tad dadhate namas te Pnc_18.23d
avyāt sa vo yasya nisargavakraḥ Pnc_1.1a
aśiśiramahaso visāriṇā khe Pnc_3.48c
aśūnyāḥ suragandharva- Pnc_2.54a
aśeṣabhuvanakhyāta- Pnc_2.27a
aśokapuṣpagrathitāṃ dadhānā Pnc_9.20a
aśokayaṣṭistabake Pnc_6.2c
aśokaskandhalagneyaṃ Pnc_6.79a
aśmabhāvam upayānty asūrayaḥ Pnc_8.58d
aśrūyata smitamukhena ramāṅgadena Pnc_12.79d
asaṅgatāyā api dīrghacakṣuṣaḥ Pnc_4.4c
asatām asuhṛn na lajjate 'yaṃ Pnc_5.50a
asatkaver vāg iva vītasauṣṭhavaṃ Pnc_4.13a
asatyam etāsu rucā vitanvatī Pnc_4.29c
asantam apy amba mayi prasannā Pnc_9.31a
asamagranakhāṅgamaṇḍita- Pnc_12.74c
asamapremahṛtaḥ kileśvaraḥ Pnc_12.72b
asamāptakutūhalaḥ Pnc_2.44b
asamāpteṣuvilokanotsavo 'pi Pnc_5.37b
Asameṣor adhidevatām iva Pnc_12.14d
asaṃśayaṃ prāg asṛjad vidhātā Pnc_1.82a
asāmānyam ivādadhe Pnc_2.21b
asāv anekaskhalitaiḥ samākulā Pnc_4.13c
asāv aśokaiḥ kṣaṇam āśritaiḥ śramāt Pnc_4.17c
asāv itaḥ pārthiva dantapatram Pnc_14.47a
asikāntijālajaṭilāgrabāhunā Pnc_10.15a
asitanalināvataṃsakām Pnc_15.64b
asitāñjanāṅkam abhijāta- Pnc_15.22a
asipatrapātrapatitaṃ tvayā yaśaḥ Pnc_10.20d
asīmasaundaryasudhāvilāsabhūr Pnc_7.73c
asurapativināśakālarātrim- Pnc_16.120c
asurasya tasya kathitā narendra te Pnc_10.25c
asuraṃ nihatya sahasaiva tatkṣaṇād Pnc_10.39c
asurādhipatiṃ sāmnā Pnc_16.65a
asurendra na śakyase Pnc_16.110b
asurendras tam abravīt Pnc_16.78d
asurendrasya doḥkaṇḍu- Pnc_16.71a
asureṣu kaiva gaṇanā tapasviṣu Pnc_10.33d
asūcayat prasaṅgena Pnc_11.108a
asūcyatāgrataś caitat- Pnc_11.110c
asūta līlāgṛhadīrghikeha Pnc_9.43c
asūyayevātha vimuñcatī dṛśaṃ Pnc_7.44a
asṛkpravāheṣu bhṛśaṃ vahatsu Pnc_17.21b
asevanta samīrās tam Pnc_2.33a
asairibham asāraṅgam Pnc_2.31a
asau parādhīnatayāspadīkṛtā Pnc_4.23a
asau vihārahariṇaḥ Pnc_2.47c
astācalavyāyatavaprapāti- Pnc_17.24c
asti kṣitaūjjayinīti nāmnā Pnc_1.17a
asty eva bhakteṣv ativatsalatvāt Pnc_9.31c
astraṃ vilāsāḥ kusumāyudhasya Pnc_1.22d
asyantīṃ tilakaḥ krudhā Pnc_6.73b
asya pārśvād anīyata Pnc_11.104b
asyākhaṇḍalakodaṇḍa- Pnc_2.50a
asyā latākṣepavisūtritasya Pnc_14.45a
asyāḥ karotīva saḥ karṇikāraḥ Pnc_14.60d
asyāḥ kusumakomale Pnc_16.33b
asyāḥ kṣamāpāla vanāntarājer Pnc_14.32a
asyāḥ pitreti devena Pnc_16.88c
asyāḥ śrutau campakam ādadhatyāḥ Pnc_14.65a
asyāḥ sakālāgarupatralekhe Pnc_14.61c
asyāḥ samagraṃ sukumāratāyāḥ Pnc_14.64b
asyāḥ saratnatviṣi karṇapāśe Pnc_14.44c
asyāḥ stanataṭe bhāraḥ Pnc_16.42c
asyāḥ stanābhyām adhunā dhṛteyam Pnc_14.54c
asyāḥ smarāgnisantaptaṃ Pnc_16.32a
asrāruṇasyākṛtim aṅkuśasya Pnc_14.54b
ahaṅkārasya jīvitam Pnc_16.76b
ahamahamikayā kṛtapraveśaṃ Pnc_3.54c
aham āgato na mṛgadīrghalocane Pnc_10.55b
aham ānayāmi tapanīyapaṅkajam Pnc_10.39d
aharniśaṃ cūtavaneṣu yasyām Pnc_1.33c
aharmukhākṛṣṭapataṅgamaṇḍalaḥ Pnc_13.19c
ahaṃ tad asyā makarāṅkite balād Pnc_13.50c
ahāri lolaṃ nṛpates tayā balāt Pnc_7.2c
ahiparivṛḍhakanyālokanāya pratasthe Pnc_5.82d
ahimarucaḥ kiraṇān ivotkṣipantam Pnc_3.12d
ahimāṃśor iva bhāsuro mayūkhaḥ Pnc_5.30d
ahirājasutānideśato 'smin Pnc_5.37a
ahirājasute vilokyatām Pnc_12.49a
ahirājendrasutopasarpaṇaṃ te Pnc_5.77b
ahetukas tanvi ka eṣa matsaraḥ Pnc_7.53d
aho kim api kalyāṇam Pnc_16.79a
aho kim api dṛpyase Pnc_16.105d
aho guṇena rājendra Pnc_16.13a
aho dūrasthitenāpi Pnc_6.64a
aho na kasya bhindanti Pnc_6.77a
aho purāṇarājārṣi- Pnc_11.114a
aho bata tvam etasminn Pnc_6.62c
aho bata vidagdho 'pi Pnc_16.93a
aho mahatsāhasam etad eva Pnc_1.10a
aho yaśaḥ pūrvamahīpatīnām Pnc_1.63c
aṃśaḥ purāṇapuruṣasya sa nirjagāma Pnc_18.56b
aṃśukena śaradindubandhunā Pnc_8.68a
aṃśulekhātaraṅgibhiḥ Pnc_11.79b
aṃsavinihitamṛṇālalatā- Pnc_15.26c
aṃsaḥ savalkalagranthiḥ Pnc_11.97a
aṃsāvakīrṇāṃ kabarīṃ vahantī Pnc_9.15b
aṃsāvalambinīr bibhrat Pnc_11.32a
aṃsāsaktadhanurlataḥ Pnc_2.94b
aṃse bibhartīva tamālanīlaṃ Pnc_14.52c
ākampitānāṃ maruteva yasya Pnc_1.75a
ākampi ratnāṅkitaketum ete Pnc_14.7b
ākarṇakṛṣṭakodaṇḍas- Pnc_16.35a
ākarṇakṛṣtād dhanuṣaḥ patadbhir Pnc_17.28a
ākarṇayann iti saḥ paurajanasya vācaḥ Pnc_18.14b
ākarṇavistāritamugdhanetrāḥ Pnc_14.3c
ākarṇito dikkaribhiḥ sakaṃpaiḥ Pnc_14.2b
ākarṇya bāhvor vijayaprapañcam Pnc_1.65b
ākalpakam idaṃ tava Pnc_6.68b
ākalpapallavīphalavac carantu Pnc_9.62d
ākāram ardhavanitāvapuṣaḥ purārer Pnc_18.51c
ākārayitum etayā Pnc_2.69b
ākāśagaṅgājalaveṇikeva Pnc_1.23d
ākāśataḥ kiñcidadhaḥ pravṛttā Pnc_14.30b
ākṛtis tasya sā mude Pnc_11.37d
ākṛṣṭakarṇotpalavibhramāṇi Pnc_14.5b
ākṛṣṭanānāvidhapuṣpagandhaḥ Pnc_14.27b
ākṛṣya bhartum ānītam Pnc_6.109c
ākṛṣyamāṇasya śarāsanasya Pnc_17.55b
ākrāntadiṅmaṇḍalakuntalendra- Pnc_1.74a
ākṣipya muktāḥ kapayaḥ kṣipanti Pnc_14.45d
ākṣipya hārān nijavikramāgni- Pnc_1.70a
ākhyātavān smitasudhāsnapitauṣṭhabimbas Pnc_13.65c
āgrataḥ kautukena sa Pnc_2.20d
āghrātarāmāmukhapadmagandhaḥ Pnc_14.41b
ācumbatī pāṇḍukapolalekhaṃ Pnc_9.21c
ājānubāhum avalokya narendracandram Pnc_18.7b
ājñām ivodghoṣayati smarasya Pnc_1.29d
ājñā vilaṅghyate tāta Pnc_11.119c
ājñaiva hetur iha te śayanīkṛtogra- Pnc_gp.4c
ātapatraṃ ca bhūtale Pnc_11.71d
ātapatraṃ vyarājata Pnc_2.5b
ātapatrībhavaty adaḥ Pnc_2.65d
ātithyam akṣṇoḥ katham anyathaivam Pnc_9.4c
ātithyam attithipriyaḥ Pnc_11.38d
ātithyam eṣa kurute param aṅgalekhā- Pnc_4.62c
āttacāpaś cakāra sa Pnc_2.31d
āttacāpo vane vane Pnc_2.38b
āttadaṇḍas tapasyati Pnc_11.30d
āttaprasādhanam anaṅgavilāsaveśma Pnc_18.36a
ātmanaḥ phalitām iva Pnc_11.34d
ātmānam iva vāraṇam Pnc_16.62d
ātmānaṃ yūyam udyatāḥ Pnc_16.99d
ādade munir apy udyat- Pnc_11.113c
ādātum avataṃsāya Pnc_11.51a
ādātum īpsitamahīndrasuteti ratnam Pnc_17.75c
ādāya tat kanakakokanadaṃ narendraḥ Pnc_17.75b
ādāya niṣpratimapauruṣavaijayantīm Pnc_18.55b
ādāya sādaraphaṇīśvaradattam arghyam Pnc_18.2a
ādāyaiva vinirmitām Pnc_16.66b
ādāsyate nṛpatir adya śaśiprabhāyāḥ Pnc_18.13d
ādirājān manor iva Pnc_11.75b
ādhūtakārtasvaraketuyaṣtir Pnc_14.15a
ādhmātaśaṅkhasvanamāṃsalo 'gre Pnc_14.2c
ānanena lalitākṣipakṣmaṇā Pnc_8.71a
ānandakandalīcittam Pnc_16.6c
ānandabāṣpasalilārdradṛśo 'rdhamārge Pnc_18.60a
ānandāśrulavā iva Pnc_11.7d
ānandāśrulavāṅkitaḥ Pnc_11.70b
ānayāmy adhunaiva tam Pnc_6.70b
ānarca kalpaviṭapiprabhavaiḥ prasūnaiḥ Pnc_18.15b
ānartayaty eṣa patākinīnāṃ Pnc_14.15c
ānītayā jhaṭiti rūpam adṛṣṭapūrvam Pnc_18.48a
ānīya, bhūśakra, śaśiprabhāyāḥ Pnc_9.60d
ānīya tad yo duhitur mamāsyāḥ Pnc_9.44a
ānīyatākulatvaṃ sā Pnc_6.35a
ānīyamānā natim ānatāṅgyā Pnc_14.42b
ānīya svayam arpyatām Pnc_16.89d
ānetukāmena bhavantam atra Pnc_9.48a
ānetuṃ prayatāmahe Pnc_16.49d
āpapāta saramāṅgadaḥ kṣaṇāt Pnc_8.46a
āpāṭalasyādharapallavasya Pnc_9.16d
ā pāṭalānām atirodanena Pnc_1.87b
āpāṇḍurakṣāmakapolabhitti Pnc_10.65d
āpānabhūr avasitāsavarāgadīrgha- Pnc_15.69a
āpāsya haṃsachadapāṇḍu bālā Pnc_14.47b
āpīyamānavapur uktim avantinātham Pnc_18.42d
āpūrayanty ardham arālakeśyaḥ Pnc_1.31d
āpūritaṃ puṇyatamābhir adbhiḥ Pnc_1.48b
āpūrya tadbhūmibhṛtāṃ yaśāṃsi Pnc_1.20d
āptaprayatnena tathā sa manye Pnc_9.48c
āptenālekhyaveśmani Pnc_2.1b
ābibhratī lavalipāṇḍutale kapole Pnc_18.35d
ābhāti kandarpadhanurlateva Pnc_14.42d
ābhāti yasyāḥ parikhā nitambe Pnc_1.18c
ābhānti līnabhramarodarāṇi Pnc_14.35b
āmañjuguñjatkalahaṃsapaṅkti- Pnc_1.18a
āmañjunā nūpurasiñjitena Pnc_9.13d
āmandraśaṅkhapaṭahasvanasūcitaṃ prāk- Pnc_13.68a
ā mumoca nijakaṇkaṇaṃ bhuje Pnc_9.66c
āyato 'bhimukham īrṣyayā javāt Pnc_8.52c
āyāti yo 'naṅgajayadvipasya Pnc_1.25c
āyātu svayam ādātum Pnc_16.102c
āyānti ratnāni bhavadvidhāni Pnc_9.4d
āyāmimālāmaṇikāntidaṇḍair Pnc_14.11a
āyāsyanti pataṅgatām Pnc_16.113d
āruhya candraḥ kham ivābhirāmaṃ Pnc_17.43a
āropayati puṣpeṣu Pnc_16.33c
āropitajyeva jagajjayāya Pnc_9.20c
āropitatryambakakārmukasya Pnc_9.61d
āropyate satsu kulācaleṣu Pnc_1.9d
ārohati parāṃ koṭim Pnc_6.57c
ārdratām avagāhase Pnc_6.64d
ārdravraṇāṅkasya kṛpārdracittā Pnc_9.21a
ārdrāgaseyaṃ gamitā prasādaṃ Pnc_14.56a
ālakṣyate te bata mānase 'pi Pnc_9.27d
ālakṣyate paśya nilīnam etat Pnc_14.10b
ālakṣya stanasakhyalakṣmaṇi tatas tasmin kuraṅgīdṛśo Pnc_3.74a
ālambate ratnakirīṭalakṣmīṃ Pnc_14.32c
ālambya saudheṣv asamagrakāntim Pnc_1.31b
āliṅgitaṃ kiṃśukaśoṇabhāsā Pnc_1.36c
ālokya darpaṇatale pratimāgataṃ tam Pnc_18.8a
āvartatām ūrmilatāyamāna- Pnc_17.14a
āvartya līlāśayanaṃ murāreḥ Pnc_1.19b
āvavau śabararājayoṣitāṃ Pnc_8.15c
āvṛttidattasandeśā- Pnc_16.51a
āvṛttivihitapreyaḥ- Pnc_11.12c
āśālatānāṃ valayeṣu bhartur Pnc_1.83c
āśrayaty avanimeghavāhane Pnc_8.44a
āśvāsayitum arhasi Pnc_16.49b
āsannapadmasarasā Pnc_11.3a
āsannaphalam adya naḥ Pnc_16.79b
āsannānucaradhṛtena paṅkajinyāḥ Pnc_6.119a
āsan mukhāni kakubhām abhito 'tha citra- Pnc_17.70a
āsasāda sa vilāsam iśvaraḥ Pnc_8.39b
āsām itaḥ preṅkhitamadhyaratna- Pnc_14.21c
āsām itaḥ satvaragāminīnāṃ Pnc_14.20a
āsām indīvarākṣīṇām Pnc_11.29c
āsāṃ pṛthusvedakaṇāṅkitāni Pnc_14.72a
āsāṃ latāgrastabakotthitāni Pnc_14.40a
āsāṃ sudhārasārdrāṇāṃ Pnc_16.85a
āsīt purastāt tripurāvabhaṅge Pnc_9.64a
āsīnam añjanaśyāmam Pnc_16.72a
āsūtritaṃ narapate navasāhasāṅka Pnc_gp.4b
āsta tarukusumasaṃvalite Pnc_3.73c
āsta mauktikaśilātale tataś Pnc_8.79c
āstāṃ kim anyaiḥ phaṇibhiḥ saś cintyas Pnc_9.56a
āste bhayād ālikhiteva tanvī Pnc_14.51d
āsvāditalavāṅgailā- Pnc_11.10c
āhuta iva sāṭopaṃ Pnc_2.20a
āhur janā dīrghaguṇābhirāmaṃ Pnc_1.81c
āhṛtastanavilepane dṛśā Pnc_8.28c
āhlādanaṃ nāma śaśiprabheti Pnc_9.40d
āhlādahetuḥ snigdheyam Pnc_2.62a
iṅgitajño ramāṅgadaḥ Pnc_11.48d
ita eva nivartadhvaṃ Pnc_16.99a
ita ehy ehi pāṭale Pnc_16.8b
itarā padāṅkam iva matta- Pnc_15.42a
itaś cakorākṣi vicintya sūnṛtaṃ Pnc_7.55c
itaś ca dṛṣṭeyam iti sprasūyate Pnc_4.25c
itaś cetaś ca vepate Pnc_16.37d
itas tataḥ padmavane vimuñcati Pnc_4.15d
itas tataḥ śūnyatayā skhalantī Pnc_9.14c
itas tataḥ sampatati dvirephe Pnc_14.49b
itas tale sañcaratām ahīnāṃ Pnc_14.22c
itaḥ kadambād anivṛttahastam Pnc_14.51c
itaḥ karoti kalahaṃ Pnc_11.21c
itaḥ kāñcanapaṅkajam Pnc_16.102d
itaḥ kim etasya na saikate saḥ kiṃ Pnc_4.35c
itaḥ kriyante nayanotpalāni Pnc_14.25d
itaḥ palvalapaṅkānto Pnc_2.64c
itaḥ śilotsaṅgatale niṣeduṣā Pnc_4.33a
itaḥ saś citrākṛtir īkṣato mṛgaḥ Pnc_4.25a
iti kathayati cāpam arpayitvā Pnc_3.41a
iti kiyad api yāvad eva cintā- Pnc_3.72a
iti kiṃ cid eva na tava svamaṇḍale Pnc_10.24a
iti krudhaṃ tadvacasā sa ādade Pnc_13.53c
iti kṣitīśaśrutiśuktipeyām Pnc_9.25a
iti kṣitīśeṅgitavartmadīpikām Pnc_4.48c
iti tadvacasaḥ sīmni Pnc_6.95a
iti tadvacasā smaraikadūta- Pnc_5.58a
iti tam avekṣya sa cintayāṃ cakāra Pnc_3.64d
iti tasyās tathaivābhūd Pnc_6.44c
iti tāṃ praṇayārdragirā Pnc_12.15c
iti tvayā svam evāśu Pnc_16.91c
iti nagam avagāhate sahāras Pnc_3.39c
iti nibiḍakutūhalākulas tāṃ Pnc_3.66c
iti nṛpateḥ svānte kṛtvā manomṛgavāgurāṃ Pnc_10.71a
iti pārthivena kathite dadhan manāk Pnc_10.5a
iti pārśvagataṃ smitvā Pnc_2.45c
iti pārśvavartinam udīrya maunavān Pnc_10.45a
iti pṛṣṭavate tasmai Pnc_16.19a
iti prakṛtyā madhuroktir uktavān Pnc_4.26a
iti prarohadbahumānamantharo Pnc_4.43c
iti pravādaḥ param īkṣituṃ ca tāṃ Pnc_13.33c
iti prasarpatsmitacandrikaḥ śanair Pnc_7.76c
iti priyasakhīsūkti- Pnc_6.103a
iti bhūtalavāsavaḥ sas tām Pnc_12.66a
iti me 'padiśya bhavatīṃ pravṛttayā Pnc_10.61c
iti me saḥ śāpatimirāvadhiṃ vyadhāt Pnc_10.47b
iti valgu jalpati śuke 'tha vismayād Pnc_10.51a
iti valgu vaco niśamya tasyāḥ Pnc_5.79a
iti viratavacasy udīrya tasmin Pnc_3.26a
iti śrute bhogabhṛtāṃ kulasya Pnc_9.39d
iti sābhihitā mṛgāyatākṣī Pnc_4.61a
iti sā vasudhāpater nideśād atha Pnc_5.6c
iti sā samudīrya tatpṛṣatkān Pnc_5.45a
iti sūnṛtayā vācā Pnc_11.39c
iti sphuranti sma tadaiva vācaḥ Pnc_9.36d
iti smitakṣālitadantavāsasā Pnc_7.44c
iti smitasudhārdreṇa Pnc_6.20c
iti smitāpy āyitadantadīdhitir Pnc_7.59c
itīṅgitajñe vadati priyaṃvade Pnc_7.23a
itītivṛttaṃ tadupāśrayaṃ tathā Pnc_7.70a
itīrayantyāḥ kuṭilaṃ vacaḥ karād Pnc_7.28c
itīva nirvyājam udīrya tatyaje Pnc_7.27c
itīva mattālirutena yācyate Pnc_4.17d
itīva mumuce tena Pnc_2.17c
itīva saḥ khagārāvair Pnc_2.32c
ito gātraparāvṛtti- Pnc_11.25a
ito 'dya yāntī purato mayā sā Pnc_9.12a
ito nitambair asitekṣaṇānāṃ Pnc_14.17c
ito 'py ayam ṛṣiḥ Pnc_11.26a
ito mithaḥ pārśvavighaṭṭiteṣu Pnc_14.21a
ito rasaṃ pallavayanti vīraṃ Pnc_14.24a
ito latāḥ pārthiva saṃrabhante Pnc_14.34c
ito 'vataṃsotpalalāsyadeśike Pnc_4.51a
ito vanyena dantinā Pnc_2.62b
ito vanyebhamuktābhir Pnc_2.70c
ito vānti havir dhūma- Pnc_11.18a
ito vimānair maṇipañjaraśrīḥ Pnc_14.37d
ito 'sti gavyūtiśatārdhamātraṃ Pnc_9.51a
ito hiraṇmayī bhūmis Pnc_11.19a
ity akālajaladādivaikṛte Pnc_8.16a
ity añcalāsaktalato na yāñcām Pnc_14.60c
ity abravīd uraganetraparamparābhir Pnc_18.42c
ity abhāṣyata bhūpālaḥ Pnc_6.107c
ity amandaḥ pravādo 'tra Pnc_16.12c
ity avigrahavatī nabhastalāt Pnc_8.11c
ity avocata dantāṃśu- Pnc_16.9c
ityādi vyāharantī sā Pnc_6.86a
ity āpatan madanabāṇaparamparāṇām Pnc_18.9a
ity āśvāsayatīva tvām Pnc_6.70c
ity uktavati sāmarṣa- Pnc_16.92a
ity ukte masṛṇaṃ tena Pnc_2.71a
ity ukte muninā sa atha Pnc_11.119a
ity uktvā kopataralaṃ Pnc_16.103c
ity uktvā virate tasmin Pnc_2.52a
ity uktvā virate tasmin Pnc_11.48a
ity uktvā sūkticaturo Pnc_11.113a
ityujjvale tasya vacaḥprasūne Pnc_14.77a
ity udīrya maṇikāntikandalīḥ Pnc_9.66a
ity uvāca maṇipañjare sthito Pnc_8.73c
ity ekadā saṃsadi pannagendraḥ Pnc_9.42d
ity eṣa sīyakanarendranandanaḥ Pnc_8.77d
idam aṅgadavartinā karair Pnc_12.17a
idam añjananīlam āhataṃ Pnc_12.55a
idam atrādbhutaṃ paśya Pnc_11.22a
idam ambarapalvalodarād Pnc_12.25a
idam ardhavilokitādharaṃ Pnc_12.18a
idam ātāmrakapolam ānanam Pnc_12.38d
idam āttanītipatham ādade vacaḥ Pnc_10.5c
idam ābharaṇaṃ harasy araṇye Pnc_5.70c
idam ārdrayatīva me mano Pnc_12.23c
idam ārya tat tvayi vimuktayantraṇo Pnc_10.53c
idam indīvaradāmakāntibhiḥ Pnc_12.43b
idam indrajālam iti me samutthitām Pnc_10.3a
idam udgatam indumaṇḍalaṃ Pnc_12.52a
idam uṣṇakareṇa kṛṣyate Pnc_12.22c
idam om iti gṛhyate vacas te Pnc_5.61a
idaṃ nirjitabālyasya Pnc_6.66c
idaṃ nṛpa tvām avalokya jātaṃ Pnc_9.3a
idaṃ madhyamalokendor Pnc_16.22c
idaṃ mahac citram amānuṣaṃ tvayā Pnc_4.54a
idaṃ mṛṇālad api komalaṃ vapus Pnc_7.50a
idaṃ vadāśikṣata kaitavaṃ kutas Pnc_7.52a
idaṃ hi tātābharaṇaṃ hṛtaṃ mama Pnc_13.53b
indāv eva kumudvatī Pnc_6.90d
indukāntaśileva tvam Pnc_6.64c
indudyutiḥ kundasitān dadhānā Pnc_1.72a
Indumauligalakandalāsitaṃ Pnc_8.12c
indur bhāsām ivākaraḥ Pnc_16.85d
indusūtim avanīndur ādṛtaḥ Pnc_8.78d
indusūtir vilokitā Pnc_11.105d
induḥ kaṭakamāṇikyaṃ Pnc_11.56a
indoḥ sudhānidhānatvaṃ Pnc_11.41c
indranīlakapiśīrṣakaṃ tataḥ Pnc_8.61a
indranīlapratolītaḥ Pnc_11.2a
indranīlamaṇikāntimecakaṃ Pnc_8.65c
ibhakumbhabhittidalanodyame harer Pnc_10.14c
imā navanavāścarya- Pnc_2.54c
imā vimānāvalayaḥ kathaṃ cid Pnc_14.14c
imāṃ tvadākāranirūpiṇe sakhīm Pnc_7.65a
imāḥ kva vindhyasya bhuvo 'tidurgamāḥ Pnc_4.54c
imāḥ śarkarilā bhuvaḥ Pnc_2.70d
imāḥ samaṃ prāṇasamair vane 'smin Pnc_14.38a
ime pṛṣatkā api pārthivaśriyo Pnc_4.32c
iyattayā muktam avaimi naipuṇaṃ Pnc_7.7a
iyam atyacchahṛdaye Pnc_16.36a
iyam aśrutaraṅgitāṃ dṛśaṃ Pnc_12.31a
iyam ādhiṃ dhunoti te Pnc_6.71b
iyam āpāṇḍugaṇḍena Pnc_16.27c
iyam indudyutiharaṃ Pnc_16.38a
iyam indusamudgakādito Pnc_12.56c
iyam indoḥ prathamodgatā kalā Pnc_12.49b
iyam ucchvasitā kim cit Pnc_16.45c
iyam utsannasaṅgītā Pnc_16.115c
iyaṃ kim u syād vanadevatāgatā ? Pnc_4.24a
iyaṃ kṛśāṅgī kusumāstraśaṅkayā Pnc_7.13c
iyaṃ ca manmathasyāstraṃ Pnc_6.68c
iyaṃ jagannetracakoracandrikā Pnc_7.6c
iyaṃ tavānena virājatetarāṃ Pnc_7.8a
iyaṃ triyāmāpatikāntipeśalaṃ Pnc_7.18a
iyaṃ natāṅgī jagadekasundare Pnc_7.11a
iyaṃ na yasyātithitāṃ gatā dṛśor Pnc_7.5c
iyaṃ pakṣmāgravartyaśru- Pnc_16.26c
iyaṃ patākāsya rasātalasya Pnc_9.38b
iyaṃ paribhrāntir agendrakandare Pnc_4.59a
iyaṃ puro niryatidūram āyate Pnc_7.17a
iyaṃ puro mārutanartitālakā Pnc_4.18c
iyaṃ pravālāsitaratnamauktikair Pnc_7.16c
iyaṃ bhujaṅgālayaratnadīpikā Pnc_7.6b
iyaṃ madīyā bhavitavyatedṛśī Pnc_13.58b
iyaṃ mahīpāla vilokitena te Pnc_7.21a
iyaṃ mūrtir mahārāja Pnc_16.10c
iyaṃ yadā pṛṣṭavatī sakhījanam Pnc_7.63b
iyaṃ yugena stanayor virājate Pnc_7.19b
iyaṃ vilāsorminimagnaśaiśavaṃ Pnc_7.10a
iyaṃ śanaiḥ śailanadīva ca kvacit Pnc_4.19c
iyaṃ śvasiti naḥ sakhī Pnc_16.46d
iyaṃ sudhā mugdhavilāsajanmabhūr Pnc_7.6a
iyaṃ hi bālocchvasito manobhuvas Pnc_7.67c
iṣuṃ ruṣeva pratibhoktum udyatā Pnc_7.17c
iha kiṃ pratisphurati me tavāgrato Pnc_10.6a
iha dolāyitam īkṣaṇadvaye Pnc_12.46b
iha palvalasaikateṣu yāvat Pnc_5.62c
iha paśya niśāvadhūmukhe Pnc_12.53c
iha bhānty atilohitātapa- Pnc_12.27a
iha viharanti nagendrakandareṣu Pnc_3.28d
iha saṃyogam āpsyasi Pnc_6.94b
iha sākṣitayālam āvayor Pnc_12.65c
iha hi vayaṃ vacasi sthitās taveti Pnc_9.67b
ihāṅganābhiḥ svamukhachalena Pnc_14.23c
ihānutāpo bhagavan vimucyatām Pnc_13.58a
ihaitad ālikhya śilātale śanair Pnc_7.52c
īśvareṇa ruruce na medinī Pnc_8.45b
ukte tayety akṛta kāñcanapuṣkaraṃ tad Pnc_18.41a
uktveti tām ahisutām agaman gṛhāṇi Pnc_18.67c
uktveti tūṣṇīm abhavan nṛsomaḥ Pnc_9.35a
uktveti divyakusumair avakīrya maulau Pnc_18.45c
uktvety anargham atipāvanam arpitaṃ tad Pnc_18.53a
ucitaṃ gantum ataḥ kṛpāvati Pnc_12.65d
ucitaṃ na tan mayi rahasyagopanam Pnc_10.50d
ucitaṃ nijasāyakānurodhād Pnc_5.77a
ucitā kva śaśiprabhā Pnc_16.94d
uccaiḥ sphaṭikaviṣṭare Pnc_16.72b
ucchindataḥ kṣmāsarasīṃ vigāhya Pnc_1.85a
ujjagāmāgnitaḥ ko 'pi Pnc_11.68c
Ujjayinyāṃ puri sthitaḥ Pnc_11.99b
ujjhati sma saḥ śanaiḥ samucchvasan Pnc_8.33a
ujjhitā jhaṭiti kāryagauravād Pnc_8.45a
uṭajaprāṅgaṇaṃ gobhir Pnc_11.24c
uḍunikarakāntim ādade Pnc_15.20b
uḍubhiḥ kham itas tataḥ kṣaṇād Pnc_12.47a
uta mukulitamanmathāvatāre Pnc_3.70c
utkṣipya vepathumatā karapallavena Pnc_18.4a
utkhaṇḍitānīva saroruhāṇi Pnc_17.22d
utkhyāya cotkhāya ca kautukena Pnc_9.53b
uttambhayantīva tale satarkam Pnc_14.82c
uttaṃsam asyāḥ sadṛśaḥ karoti Pnc_14.58d
uttaṃsitenduśakalāya kapālajūṭa- Pnc_18.22a
uttānitānīva vilocanāni Pnc_14.35d
uttāpitāṣṭāpadaratnaśobhi Pnc_14.47d
uttālavaivasvatatālavṛnta- Pnc_17.19c
uttiṣṭha purato bhava Pnc_16.117b
uttuṅgaratnaprāsādāṃ Pnc_16.66c
utpakṣmaṇā nirupamollasitapramoda- Pnc_18.38a
utpatan nipatad agrato muhur Pnc_8.56a
utpatann utpatann eva Pnc_2.42c
utpatākamaṇitoraṇāṅkitaṃ Pnc_8.62a
utpalasya sarasaṃ lasatspṛhā Pnc_8.17c
utpākam eṣa ca phalaṃ phaṇirājakanyā- Pnc_18.12c
utprekṣyase pannagarājaputri Pnc_10.68d
utplutya vegāt pavamānamārgaṃ Pnc_17.12a
utplutya helāhatasaṃmukhārir Pnc_17.62a
utsannalīlāsmitacandrikāni Pnc_9.54d
utsārayantaḥ paritas tamāṃsi Pnc_14.11b
utsṛjya gītam asamāpya vilāsalāsyam Pnc_18.3a
udagrakampasya kucadvayasya Pnc_9.18d
udagrakallolakadarthitagrahair Pnc_13.38a
udagraturagārūḍhaḥ Pnc_2.2a
udagradigvāraṇahastahāriṇā Pnc_4.8a
udagrapuṇḍarīkatvaṃ Pnc_2.23c
udagrabhogair ahibhiḥ parītā Pnc_9.12c
udagram asurendrasya Pnc_11.108c
udañcadindracāpāni Pnc_11.61a
udañcitavyāyatapakṣmaṇā tataḥ Pnc_7.66a
udañcitāḥ kāñcanakaṅkaṭebhyaḥ Pnc_17.2b
udaḍīyata khe mukhena bibhrad Pnc_5.35a
udadher lagnasudhālavāṃ śriyam Pnc_12.12d
udanamad atha tatkṣaṇād udañcat- Pnc_7.81a
udanvatevendukalā pinākinaḥ Pnc_7.73d
udapādi kaṇvamuniśiṣyaśāpataḥ Pnc_10.46c
udarasthitayoḥ kutūhalāt Pnc_12.45a
udarciṣaḥ puṣpaśarāsanakrudhā Pnc_13.25c
udastabhāsvatkarakāntayā śriyā Pnc_4.12c
udasthād utsukātha sā Pnc_6.117b
udasya vaktrāṇi nabhasthalena Pnc_14.3a
udaṃśulekhena mukhena kurvatī Pnc_7.4c
uditakrudhas tripuradāhaḍambare Pnc_10.37c
uditatrapā iva vilāsa- Pnc_15.6a
uditāni tamāṃsi sā ca te Pnc_12.39a
uditām iva mandarāhatāt Pnc_12.12c
uditāsu kāñciguṇamadhya- Pnc_15.44a
uditena vairitimiradruhābhitas Pnc_10.19a
udite hi virocane nalinyā Pnc_5.2c
uditair bhaṅgurakeśi bhāty adaḥ Pnc_12.47b
uditya paṅktyā śramavārivipruṣāṃ Pnc_4.53a
udiyāya mānatimiraugha- Pnc_15.49a
udīrayām āsa giraṃ ramāṅgadaḥ Pnc_4.48d
udīritaivaṃ kila pārthivena sā Pnc_7.77c
udīrya vācaṃ virarāma revā Pnc_9.25b
udūṣmaṇā niḥśvasitena kāntiṃ Pnc_10.67c
udeti kāntāmaṇimekhalānāṃ Pnc_1.25a
udghāṭiteṣv atha vilokanakautukena Pnc_18.63a
uddaṇḍahemāmburuhātapatrā Pnc_14.85b
uddaṇḍahemāmburuhāsu khelad Pnc_9.13a
uddāmadugdhābdhitaraṅgahāse Pnc_1.61a
uddāmājikratumakhavidher dīkṣayā saḥ kṣitīśo Pnc_13.70c
udbhinnamauktikanibhaśramavāribindur Pnc_17.73c
udbhinnasāndrapulakaḥ Pnc_16.47c
udbhrūlataṃ bhūpatinā niyuktaḥ Pnc_17.32b
udyatkrudhaḥ paddhatim antakasya Pnc_17.37b
udyadvivṛttakaraveṇikayā nṛpendau Pnc_18.5a
udyānavāpīpayasīva yasyām Pnc_1.54c
unnamraiḥ parito mahīṃ maṇigṛhair uttambhayantīm iva Pnc_17.76b
unnidrakundasrag ivāvabhāti Pnc_9.28b
unnidrasāndrakusumaprakarāvakīrṇa- Pnc_18.25c
unnidrahemapadmāni Pnc_11.19c
unmiṣanmadhulekhena Pnc_6.5c
unmīlati yad antar me Pnc_6.19c
unmīlitāṅgavalanaślathamekhalānām Pnc_18.9b
unmīlitā paśya vanāntalekhā Pnc_14.29d
unmuktaratnakavacaḥ khacareśvareṇa Pnc_17.73b
unmūlya saṃprati surāritamaḥ samūlaṃ Pnc_18.11c
unmocayantīm alakāgram etya Pnc_9.17a
upacāraviśeṣasaṃvidhāne Pnc_5.4c
upacāre śiśire ramāṅgadaḥ Pnc_12.4d
upajātakopam iva jāhnavījalam Pnc_15.30d
upayāti yad ekadeśasāmyaṃ Pnc_5.7c
upayuktāmṛtaspardhi- Pnc_11.10a
uparodham imaṃ na manyase ced Pnc_5.42a
upalabdhaṣaḍguṇavivekavartmabhiḥ Pnc_10.10b
upavana iva sambhavaḥ kadācin Pnc_3.28a
upaviṣṭaḥ kuśāsane Pnc_11.35b
upasṛtyātha pāṭalā Pnc_6.106b
upāgate mauktikadāmni sādaraḥ Pnc_4.2b
upāgateyaṃ nidhanāgradūtī Pnc_9.38c
upācares taṃ ca tathāvidhānāṃ Pnc_9.65c
upāttapuṣpaḥ kṣitibhartur arhaṇāṃ Pnc_7.31c
upāntaviśrāntapayodamaṇḍalair Pnc_13.40a
upāyanīkṛtonnidra- Pnc_2.12a
upāviśat sā raśanāmaṇitviṣā Pnc_4.47c
upāviśad vepitavāmanastanī Pnc_7.35c
upāspṛśat sa cāmbhoja- Pnc_2.85c
upāharantīḥ pathi tādṛśoḥ pathi Pnc_13.41b
upekṣitaṃ yat tridaśair aśaktyā Pnc_9.59b
Upendra iti sañjajñe Pnc_11.76c
upeyuṣā kāñcanapadmam aṃśunā Pnc_7.8c
upoḍhatārāpatitārahārayor Pnc_7.19a
upoḍhanānāmaṇimauktikotkaraiḥ Pnc_13.36a
upoḍharāgām udadhis taṭodare Pnc_4.1c
upoḍharāmāmukhahemapadmā Pnc_14.31b
upoḍhalāvaṇyataraṅgabhaṅgayā Pnc_7.2a
upoḍhaśaśabhṛllekhaḥ Pnc_2.94c
upoḍhahaṃsikā yasya Pnc_11.49c
ubhayam ubhayena yoṣitām Pnc_15.65b
umāpatiśrīdharayor ivaikā Pnc_14.83d
uragastrīm atah bhartur iṅgitajñaḥ Pnc_5.66b
uragāṇām adhipaḥ saḥ śaṅkhapālaḥ Pnc_5.21b
uragādhiparūpapakṣapātaṃ Pnc_5.78c
uragān yatra vibhūtayaḥ śrayante Pnc_5.19d
uragendrasutāvibhūṣaṇaṃ tan Pnc_5.67c
urasā ruddhagīrvāṇa- Pnc_16.74a
urasā sa babhāra hāram īśaḥ Pnc_5.65c
urasi jaladhatakuṅkume Pnc_15.24b
urasi narapateḥ pataṃś cakāśe Pnc_3.62a
urasi nihitabandhujīvam urvyā Pnc_3.59c
urasīva payodhirājakanyā Pnc_5.56c
urvīmakaraketunā Pnc_6.24d
urvīmarudraviniśākaravahnitoya- Pnc_18.19c
ullaṅghito yat kapinā payodhiḥ Pnc_1.11c
ullalāsa sahasā sarasvatī Pnc_8.11d
ullasatkuṭajācchāccha- Pnc_6.115a
ullasan navapayodharālasāṃ Pnc_8.3a
ullāsitaḥ kuṅkumapāṃsupūraḥ Pnc_14.16c
ullāsiṣu svarṇagavākṣapaṅkter Pnc_1.35a
uvāca tāṃ madhyamalokapālaḥ Pnc_9.25d
uvāha kaṇṭhalagnaśrī- Pnc_2.8c
uvāha mukham ujjṛmbham Pnc_6.6c
uvāha lajjānatam añcitālakaṃ Pnc_7.24a
uvāha visphurannāla- Pnc_2.79a
uṣassu yasyāṃ bhavanāṅganebhyaḥ Pnc_1.27b
uṣaḥsākalpakeneva Pnc_2.91c
uṣṇā niḥśvasitormayaḥ Pnc_16.30d
ūce tam ity adhipatiḥ phaṇinām udañcat- Pnc_18.49c
ūce ramāṅgadenaivam Pnc_2.52c
ūḍhadhavalakusumābhir alaṃ Pnc_15.46c
ūḍhanavalalitapatralatā Pnc_15.36c
ūrdhvam etya nipatatsu binduṣu Pnc_8.40b
ūrdhvavāladhir udagralocanaḥ Pnc_8.54b
ūrmitaralitamayūkhaśikhair Pnc_15.9c
ūrmidalanaśiśireṇa balād Pnc_15.3c
ṛju kvacit kvāpi anṛju pravartate Pnc_4.19a
ṛju tam atha vihāyasā vrajantam Pnc_3.42a
ṛjunā aikṣata yac citraṃ Pnc_6.51a
ṛjuvannendumukhī kilaikṣat Pnc_12.70b
ṛjuḥ prakṛtyāsi paraṃ tad amba Pnc_9.27a
ṛtavo 'py akhilāḥ sametya yatra Pnc_5.13c
ekakuṇḍalapaṭāsitaṃ tamaḥ Pnc_8.47b
ekatra tena militaḥ phaṇirājalokaḥ Pnc_18.26d
ekatra pārśve śaśikhaṇḍanāmā Pnc_17.44a
ekam iva ratipater uditaṃ Pnc_15.52c
ekas tayor agamad ambaragāmisainya- Pnc_18.66a
ekaḥ ke yūyam ucyatām ? Pnc_16.96d
ekaḥ kṣitau sāhasikas tvam eva Pnc_9.49a
ekāntakāntam asitāgarupatrabhaṅgam Pnc_18.35c
ekā māṇikyakaṭakaṃ Pnc_16.58a
ekāvalī vāmavilocanā ca Pnc_1.72d
ekena rājahaṃsena Pnc_6.61a
eko mahākālajaṭārdhacandraḥ Pnc_1.46d
eṇīdṛśāṃ kānta iva pravṛttaḥ Pnc_14.71c
eṇīdṛśāṃ viacarati sma sa rājahaṃsaḥ Pnc_18.9c
eṇīdṛśo lāsyagṛhe ramante Pnc_1.54d
etat karṇotpalaṃ lolam Pnc_6.63a
etadguṇānām udadher apāṃ ca Pnc_1.10d
etad yaśobhaṭakare kanakāmbujaṃ tal Pnc_18.13a
etad vinidrakusumadadyuti padmaguptaḥ Pnc_gp.1c
etan mayā ghaṭitam ujjvalakānti kāvya- Pnc_gp.2c
etayā sāṃprataṃ brūhi Pnc_16.81a
etāni kāntaiḥ pramadājanasya Pnc_14.68a
etāni paśya cyutapuṣpadhūli- Pnc_14.73a
etāni paśyāmbarataḥ patanti Pnc_14.18c
etāny avantīśvarapārijāta- Pnc_1.16a
etā mitho ruddhavimānamārgā Pnc_14.67a
etā vahanti santāpam Pnc_2.59c
etāś ca śṛṅgāram ito 'ṅganānāṃ Pnc_14.24c
etāsu līlāgṛhadīrghikāsu Pnc_9.13b
etāsu sīdanmaṇibandhamūla- Pnc_14.74a
etāḥ karaiḥ kāñcanapadmagaurair Pnc_14.39a
etāḥ prayāntyaḥ purato vimānair Pnc_14.19a
ete khalīnakṣataśoṇitāktāḥ Pnc_14.33a
ete gatikṣobhavaśād vadhūnāṃ Pnc_14.22a
ete puraḥ paśya kṛpāṇapaṭṭāḥ Pnc_14.13b
ete bhaṭās te na cirāt- Pnc_16.113c
ete sakundāḥ kabarīkalāpāḥ Pnc_14.57b
ete savibhramaṃ nyaste Pnc_6.56c
etya praṇidhibhir mama Pnc_16.80d
enāny aśokastabakāruṇāni Pnc_14.15b
ebhir ito 'py ālikhitair iva Pnc_2.61b
ebhir mahīpāla vimānaratnair Pnc_14.28a
elālavaṅgakaṅkola- Pnc_11.4c
evam avadad iva dīrghadṛśaḥ Pnc_15.2c
evam ākarṇya lalitaṃ Pnc_16.47a
evamādi yad abhūn mahīpater Pnc_8.57a
evam eva yad iyaṃ na labhyate Pnc_8.10c
evaṃ nisargamadhureṇa sudhārasaika- Pnc_4.63a
evaṃ pallavitoktibhiḥ Pnc_16.68b
evaṃ vacaḥ smitasudhā- Pnc_6.87c
evaṃ sudhārasasamṛddhimanohareṇa Pnc_13.64a
eṣa kva ca kukūlāgni- Pnc_16.28c
eṣa caitrotsavaś citre Pnc_6.83a
eṣa jātu na vikatthate kva cil Pnc_8.37a
eṣa te na ghaṭate manorathaḥ Pnc_8.8a
eṣa dṛṣṭas tvayety uktā Pnc_6.41a
eṣa dvijaḥ svastyayanaṃ virāvair Pnc_14.65c
eṣa praty uṭajaṃ vakti Pnc_11.27c
eṣa vajrāṅkuśasyājau Pnc_11.116a
eṣa vighnam iha sāhasotsave Pnc_8.32c
eṣa stabakito 'śokaḥ Pnc_6.72c
eṣā kamalinīpatra- Pnc_16.31c
eṣā kenāpi vastunā Pnc_16.25b
eṣā gate taṃ prati vallabhasya Pnc_14.53b
eṣā ca sukṛtair dṛṣṭā Pnc_11.112c
eṣā tamālāvalinīlakānter Pnc_14.31a
eṣā purastārikāntarikṣā Pnc_14.29b
eṣā śikheva dīpasya Pnc_16.37a
eṣāṃ dvitayam etābhiḥ Pnc_11.24a
`ātto mayaiṣa' iti kāpi kṛtotsavābhūt Pnc_18.8b
``manasijavaravīravaijantyās Pnc_3.67a
aiśvaryanirjitapurandaram āmananti Pnc_18.50d
oghena vidyādharavāhinīnām Pnc_17.5b
ka eṣa rājeti muhuḥ kutūhalād Pnc_7.63a
kakubhas tārikā ivāvabhānti Pnc_5.10d
kakṣyāsu vārapramadāḥ skhalanti Pnc_1.69d
kaccit kuśalinī tava ? Pnc_16.10d
kac cit tvayāyam ajñāyi Pnc_16.86a
kaccit prāpayya madvacaḥ Pnc_16.17b
kac cid asya pramodāya Pnc_6.53a
kaṭākṣakāntiḥ snapitāvataṃsayā Pnc_7.59b
kaṭhinaś candanapallavāvataṃsaḥ Pnc_5.3d
kaṭhorātapataptasya Pnc_2.65a
kaṇikeva vighūrṇate Pnc_16.31b
kaṇotkaras tryambakalocanād iva Pnc_13.25d
kaṇṭakacchadmanāpi sā Pnc_2.79b
kaṇṭhe kanakaśṛṅkhalā? Pnc_2.48b
kaṇḍūyata ivāsannaṃ Pnc_11.57c
katicid api latāntare dadhānaṃ Pnc_3.57a
katicidalinipītadhūpagandhān Pnc_3.6a
katipayaśilīmukhānvitā Pnc_15.53b
katham api dīrghaguṇena labdhasaṅgaḥ Pnc_3.27b
katham api vasudhādhipaḥ pramodaṃ Pnc_3.51c
katham apy udaśrupṛṣataṃ pade pade Pnc_10.60c
katham ayam avadhir na muktibhājām Pnc_3.64c
katham ayam asya mukhātithitvam āptaḥ? Pnc_3.23b
katham etāṃ praviṣṭās tvaṃ Pnc_16.11a
katham ete tvayā tanvi Pnc_6.69c
kathayaty alikūjitaiḥ Pnc_6.63d
kathaya priye nihitasāndracandana- Pnc_10.63a
kathayā na jalārdrayā Pnc_16.34d
kathaṃ cit prāṇanāthasya Pnc_16.54a
kathānubandhe śithilībhavaty atha Pnc_13.17b
kathāsudhevāsya tato vilāsinaḥ Pnc_13.8b
kathāsv anekāsu mithaḥkṛtāsu Pnc_11.120b
kadarthayantī daśanacchadasya Pnc_10.67d
kadalīdaladattamāruto Pnc_12.4a
kadalībālapallavān Pnc_11.11b
kadācit pāṭale kaccid Pnc_16.15a
kadā cid evaṃ sahasopasṛtya māṃ Pnc_13.34 >c
kadā cil locanātithyam Pnc_2.1a
kadā mamedaṃ timiraṃ vyaraṃsyati Pnc_13.58d
kanakapiśaṅgataḍillataḥ payodaḥ Pnc_7.81b
kanakaviśikhayācñāvyājam avyājakāntaḥ Pnc_5.82b
kanakaśilāvipule tadaṃśupūraḥ Pnc_3.62b
kanakasaroruhakāntinā kareṇa Pnc_3.53b
kanakasnigdhamayūkhakesaram Pnc_12.25d
kanakāravindakatakeṣu te 'sinā Pnc_10.17b
kanakāravindam aravindalocana Pnc_10.30a
kanakāravindam avataṃsayiṣyasi Pnc_10.38d
kandarpadarpaśamanāya kṛtāntahartre Pnc_18.19a
kandarpadīpanaṃ lekham Pnc_16.19c
kandarpasāmrājyadhurodvahena Pnc_14.55b
kandarpasya trilokīhaṭhavijayamahāsāhasotsāhahetur Pnc_15.74a
Kandarpādhikakānto 'yam Pnc_6.55c
kanyakāsi kim idaṃ śaśiprabhe Pnc_8.11a
kanyā tava śrīḥ śubhalakṣaṇeyam Pnc_9.37b
kanyā nāmnā kalāvatī Pnc_6.87b
kanyām aheḥ kuvalayāśva iva upayeme Pnc_18.47d
kanyā śaśiprabhā nāma Pnc_11.103c
kapayaḥ purā raghupater yathā vane Pnc_10.35c
kapiñjalair itaḥ paśya Pnc_2.60c
kapilābhir alaṅkṛtam Pnc_11.24b
kapiśormimālam abalā jagāhire Pnc_15.8d
kapolakāntyā kṛtasaṃvibhāgaḥ Pnc_1.26b
kapolakālāgurupattrakāni Pnc_14.20d
kapolakālāgurupattravallī- Pnc_1.40c
kapolataḥ kāñcanakuṇḍalārciṣi Pnc_7.17b
kapoladolāyitaratnakuṇḍalam Pnc_7.37b
kapolapatrāvalikalpanaśramam Pnc_13.6b
kapolapālīmaṇidarpaṇeṣu Pnc_14.68d
kapolaphalakadyuti Pnc_2.66b
kapolabimbānukṛtiṃ mṛgāṅkaḥ Pnc_1.42d
kapolabimbena viḍambyate śāśī Pnc_7.51d
kapolalāvaṇyasudhāṃ narādhipaḥ Pnc_7.38b
kapolavatpāṭalakānti dāḍimam Pnc_13.19b
kapolavellatkaladhautakuṇḍalaḥ Pnc_13.29d
kapolaḥ pāṇiparyaṅkāt Pnc_11.70c
kabandhakaṇṭhocchaladasravantaḥ Pnc_17.23a
kabarīkāntam idaṃ tavānanam Pnc_12.16b
kabarīmālyacumbinaḥ Pnc_2.33d
kabarīmālyacumbinaḥ Pnc_6.69b
kabarīlatābhir abalāś cakāśire Pnc_15.46d
kabarīlatāsu padam ādadhe smaraḥ Pnc_15.68d
kamanīyeṣu sa yeṣu vastuṣu Pnc_12.2b
kamalacaṣakopari sthitam Pnc_15.52b
kamaladaladīrghacakṣuṣām Pnc_15.59b
kamalamakarandagandhinā Pnc_15.3b
kamalarajaḥkapiśe dadarśa hāram Pnc_3.52d
kamalavanasthitilolayeva lakṣmyā Pnc_3.10d
kamalasya nilīya niścalaṃ Pnc_12.45c
kamalinyā dhṛtam ātapāśukam Pnc_12.22b
kamaleva mukundasya Pnc_16.109a
kamalair yatra vilāsadīrghikāsu Pnc_5.14b
kayā cid āste parivārayoṣitā Pnc_7.34b
kayā nu sāraṅgadṛśāsi kāritaḥ Pnc_13.6a
kayāpi kāsau jagadekasundarī Pnc_4.57b
karaṇavalanotkadorlatam Pnc_15.13b
karapaṅkajair atha cakoracakṣuṣām Pnc_15.50d
karapallavaśayyāsu Pnc_16.114c
karabhoru sanidrabarhiṇaṃ Pnc_12.42c
karavarti ratnavalayaṃ vilumpati Pnc_10.3d
karasthitaṃ sā jhaṭiti nyadhāt tataḥ Pnc_7.40c
karasthitenāvanipālapatriṇā Pnc_7.8b
karāgracyutam ādade Pnc_16.58b
karād anucaras tasya Pnc_2.73a
karāravindena mukhendubimbam Pnc_10.65c
karālakolāhalakātarāṇām Pnc_17.52b
karīndrakumbhasthalamauktikānām Pnc_1.71b
karīva cikṣepa kṛtāravo 'rṇavaḥ Pnc_13.48d
karuṇaṃ kūjati hā tapasvini Pnc_12.65b
karuṇārpitalocanaṃ mithaḥ Pnc_12.23a
kare cakorīva tuṣāradīdhiteḥ Pnc_7.62d
kareṇa ca dhanurlatām Pnc_11.1d
kareṇa tattatsadṛśena bibhratī Pnc_7.29b
kareṇa bibhranmadhumattakeralī- Pnc_13.19a
kareṇa muktāvalayāṅkitena Pnc_14.65b
kareṇa sāsūyam apāsya karṇataḥ Pnc_7.64a
kare tavādhāsyati vatsa kaṅkaṇaṃ Pnc_13.59c
karair ivordhvaṃ prasaradbhir ūrmibhiḥ Pnc_13.36b
karoti karṇe navakarṇikāram Pnc_14.47c
karoti nirvāsitanāyakeṣu Pnc_9.53c
karoti netre bhagavān avaimi Pnc_9.8c
karoti vaktrāṇy amarāṅganānām Pnc_9.54c
karoty ekāvalīm iva Pnc_16.26b
karodare pallavapāṭalatviṣi Pnc_4.35b
karo murārer iva śārṅgalāñchitaḥ Pnc_13.37b
karkaśo madanajvaraḥ Pnc_16.28d
karṇatāmarasam ādade 'tha sa Pnc_8.25d
karṇatālavidhutālipaṅktinā Pnc_8.53b
karṇapūrīkṛtekṣaṇāḥ Pnc_2.16b
karṇabhūṣaṇamaṇiprabhālavais Pnc_8.6a
karṇāvataṃsapraṇayīkaroti Pnc_9.44b
karṇāvataṃsīkṛtapallavānāṃ Pnc_14.70a
karṇe kariṣyati yadā navasāhasāṅkaḥ Pnc_18.44b
karṇe navaṃ ketakabarham eṣā Pnc_14.50b
karṇendīvarayā dṛśā Pnc_6.33d
kartre śubhasya bhujagādhipaveṣṭanāya Pnc_18.19b
kalaṅkabhītyeva parityajanti Pnc_1.61d
kalaṅkalekhā śaśalakṣmanīva Pnc_14.66d
kalaṅkiteva tripurāntakasya Pnc_14.81d
kalatram ardhenduvibhūṣaṇasya vā ? Pnc_4.58d
kalatram eṣā hi vasundharā tava Pnc_7.69d
kalatraṃ yasya bhūr iva Pnc_11.86d
kaladhautakokanadakāntam ānanam Pnc_15.38d
kalayāmi samprati kim apy atādṛśam Pnc_10.27b
kalaviṅkapakṣapavanena śāṅkyate Pnc_10.27d
kalahaṃsakalasvanair vibuddhā Pnc_5.29a
kalahaṃsayūthaninadena jāhnavī Pnc_15.2d
kalahaṃsāṅkasaikatā Pnc_2.68b
kalahaṃsair amum antareṇa revā Pnc_5.55d
kalikaḥ preṣito 'nilaḥ Pnc_2.69d
kaliteva natāṅgi lakṣyate Pnc_12.58c
Kalindakanyāmasṛṇorminīlāṃ Pnc_9.15c
kalisaṃtamasaṃ yena Pnc_11.87c
kalpadrumasyeva yugāntavātaḥ Pnc_17.68d
kalpadrumādīn atha tais tadīya- Pnc_1.82c
kalpayiṣyati mameti śaṅkitaḥ Pnc_8.32d
kalpaviṭapimadhunaḥ pramadā Pnc_15.58c
kalpitaṃ tridaśacāpam asya sā Pnc_9.66b
kalmāṣam ambho gṛhadīrghikāsu Pnc_1.40d
kavalitabālamṛṇālasūtralīlām Pnc_3.21d
kavipuṅgavoktaya ivāṅganā babhuḥ Pnc_15.37d
kavimitre viśaśrāma Pnc_11.93c
kavīndracīrṇe pathi sañcarāmaḥ Pnc_1.7d
kas tulāgram adhiropya jīvitaṃ Pnc_8.42a
kastūrikāpattralatā cakāsti Pnc_1.28b
kastūrilikhitākṣaram Pnc_16.21b
kastūrīpaṅkapatravyatikaraśabalavyāyatāṃse salīlam Pnc_18.68b
kas tvaṃ mṛgaḥ katham abhūr iti pārthivena Pnc_18.42a
kasya nāsi bahumānabhājanam Pnc_8.74d
kasyātra lobhāya na śuktayas tā Pnc_1.15c
kaṃ na pratārayaty eṣa Pnc_6.47c
kaḥ kumbhamuktāphalam ādadīta Pnc_9.45d
kaḥ ṣoḍaśakalaḥ śaśī Pnc_6.25d
kākapakṣāṅkamūrdhānaḥ Pnc_11.20a
kākutstham āhatasurārim ivānuyāntaṃ Pnc_18.59c
kā cit paryaṅkam ālokya Pnc_16.57a
kā cid itarakarasaṅghaṭitaṃ Pnc_15.43c
kācid urasaś ca payodharau Pnc_16.54d
kāñcanādrir ivābabhau Pnc_2.4d
kātyāyanīsiṃha ivāvabhāsi Pnc_14.8d
kādambacañcūddhṛtacakravākī- Pnc_14.84a
kāni nāmākṣarāṇi te ? Pnc_11.46d
kāntakāmukavigrahaḥ Pnc_2.46b
kāntanihitanayanaṃ pidadhe Pnc_15.24c
kāntayā gatam anena vartmanā Pnc_8.29b
kāntā tirohitā sā ca Pnc_11.111c
kāntāyaśobhaṭayutaṃ kṛśatām avāptās Pnc_18.59a
kāntāsmṛtiprasabhakaṇṭakitāṅgajāta- Pnc_8.81c
kānti carmātipāvanam Pnc_2.50b
kāntichaṭāchuritadiktaṭa eṣa devo Pnc_18.11a
kāntinikara iva tigmarucer Pnc_15.48c
kāntimatyadharanīlavāsasā Pnc_8.68c
kāntim udavahad amartyasarit Pnc_15.4c
kāntyānuliptāni vilocanānām Pnc_1.87a
kāpi nibhṛtamadhupāvalimat Pnc_15.38c
kāpi smitamukhī kānte Pnc_16.55c
Kāmadevākṛter ayam Pnc_6.11b
kām apy avāpad umayā ghaṭitasya lakṣmīṃ Pnc_13.64c
kām apy āśramabhūr iyam Pnc_11.17d
kāmam apibadaparendumukhī Pnc_15.57c
kāmasargādhisūnunā Pnc_11.65b
kāmasuhṛdi vihitaḥ praṇayaḥ Pnc_15.62c
kāmaṃ durlabham evaitac Pnc_6.88a
kāmaṃ viṣamabāṇataḥ Pnc_6.59b
kāritāsanaparigrahe puro Pnc_8.79a
Kārtavīryārjuneneva Pnc_11.65c
kārmuke sati śareṣu satsv api Pnc_8.26a
kāryataḥ sadṛśī tāsāṃ Pnc_2.84c
kāryāya kāraṇanutāya namo 'stu tubhyam Pnc_18.20d
kārśyāgrabhūmim āptāyās Pnc_16.40c
kālameghaśakalāsitatviṣaḥ Pnc_8.52b
kālaḥ kamalalocane Pnc_6.89b
kālāñjanaśyāmatayāśrayante Pnc_14.13c
Kālidāsena vāg iva Pnc_2.93d
kālena kiyatāpy atha Pnc_11.15b
kālena saṅgrāmasarontarālād Pnc_17.22c
kiṅkiṇīkam akampata Pnc_6.40d
kiñjalkakapiśaṃ payaḥ Pnc_2.85d
kitavaḥ kusumāyudhaḥ Pnc_6.47d
kim atra karavai gāḍham Pnc_6.68a
kim atra kṛtyam ity anyā Pnc_16.56c
kim adyāpi vilambate Pnc_16.102b
kim anaṅgavatī vakti Pnc_16.16a
kim anarthāya kevalam Pnc_16.98b
kim anyaj jāyatām eṣa Pnc_16.103a
kim anyat tava saṃtuṣṭyai Pnc_6.29a
kim anyat samam etena Pnc_16.118a
kim anyad atrollasitaṃ jagattraye Pnc_7.74a
kim anyad asyāś caritair nṛpasya Pnc_1.13a
kim anyad asyāḥ kṛtapāṇipīḍanaḥ Pnc_7.76a
kim anyad ārohati yasya sāmyaṃ Pnc_1.88c
kim anyad uktaṃ sudhayeva sāndrayā Pnc_7.22a
kim anyad uttiṣṭha gṛhāṇa yātrāṃ Pnc_9.60a
kim anyan ``nārthināṃ matto Pnc_16.91a
kim anyāyamalīyase Pnc_16.111b
kim aparam anugamya eṣa haṃsaḥ Pnc_3.25 aa
kim api bhaved ayam asya hetuḥ Pnc_3.30d
kim api manasijena śāsanāṅkaḥ Pnc_3.60c
kim api vyākulābhavat Pnc_16.56d
kim api ślathamuṣṭinā Pnc_2.40b
kim api spṛhaṇīya eṣa me Pnc_12.19c
kim apīpsitam ātmano vidhātur Pnc_5.75c
kim apy aśokastabakaś cakāsti Pnc_14.44d
kim apy aho vismayate mano me Pnc_9.33d
kim apy āśaṅkate manaḥ Pnc_16.18d
kim apy udañcaddaśanāṃśulekhā Pnc_9.17c
kim ayaṃ na eva janaḥ paricchadas te Pnc_5.4b
kim ayaṃ mayi saṃbhramo 'yam āstāṃ Pnc_5.4a
kim artham asi kathyatām Pnc_16.83b
kim arthyase kiṃ tv iyad eva śaṃso naḥ Pnc_7.54b
kim asi cakitā mā tvaṃ bhaiṣīr ito bhava lajjayā Pnc_7.82c
kim ākaṅkṣati vaḥ svāmī Pnc_16.81c
kim āgatāsi kiṃ caivaṃ Pnc_16.18a
kim ādidevaṃ kaṃsāriṃ Pnc_16.108c
kim āyānti bhavadvidhāḥ Pnc_16.79d
kim āryamā nādhita sūtakarmaṇi Pnc_13.62d
kim ālikhitavaty eṣā Pnc_6.84a
kim āśramaṃ śūnyam idaṃ tapodhanair Pnc_13.51a
kim itaḥ kalpitarājahaṃsarūpaḥ Pnc_5.69b
kim iti jyākiṇalāñchito bhujas te Pnc_5.50b
kim indumukhi lajjase Pnc_6.58b
kim u tat kathayāmi sammataṃ cet Pnc_5.5c
kim udgame candramasaḥ kumudvatī Pnc_7.21d
kim u na tyāgavaśaṃvadā dadāti Pnc_5.77d
kim u nirmukheṅgitavidas tadiṅgitam Pnc_10.36d
kim u yuvatir iyaṃ bhujaṅgabhartur Pnc_3.68c
kim u vipulam imaṃ manuṣyalokaṃ Pnc_3.68a
kim etayā naḥ prakṛte yatāmahe Pnc_7.57b
kim evam avatiṣṭhadhvai Pnc_6.19a
kim eṣa nāma vyatiricyate janaḥ Pnc_7.45b
kiyac ciraṃ candramaṇir bibharti Pnc_9.32d
kiyac ciraṃ candramarīcicumbite Pnc_13.16c
kiyac ciraṃ nirvacanaiva tiṣṭhasi Pnc_7.55b
kiyatāpy atha kālena Pnc_16.64a
kiyat tayā pannagarājaputryā Pnc_9.2b
kiyad api sarasas taṭe sa gatvā Pnc_3.52c
kiraṇalatānikareṇa hārayaṣṭeḥ Pnc_3.9b
kirīṭamāṇikyacayaṃ jahāra Pnc_17.68b
kirīṭaratnadyuticumbitāṅghrau Pnc_1.84b
kirīṭaratnadyutidīptabhūtalaṃ Pnc_13.12c
kirīṭī kāñcanāṅgadaḥ Pnc_11.68b
kirmīravārilaharīsuhṛdaḥ kaṭākṣāḥ Pnc_18.5d
kisalayakalitāñjaliṃ tvarāvān Pnc_3.34a
kisalayam iva bālacandanasya Pnc_3.18c
kiṃ ca kāñcanakapāṭasaṃpuṭaṃ Pnc_8.62c
kiṃ cāparam tvam etasyā Pnc_16.44a
kiṃ cit kiṃ cid avījyata Pnc_2.89d
kiṃcit trapānuviddhena Pnc_6.45a
kiṃ cid antaritamūrtibhiḥ kṣaṇād Pnc_8.41a
kiṃ cid asya purato 'tha gacchataḥ Pnc_8.53a
kiṃcid unnamayānanam Pnc_6.62b
kiṃcid vilambya dadhatī trapayā padāni Pnc_18.37d
kiṃ tāmyasi tavopāntam Pnc_6.70a
kiṃ nimagnam iha bālayā tayā Pnc_8.30a
kiṃvadantī kiyaty api Pnc_16.16d
kiṃ vālukāparvatake dhareyam Pnc_1.9c
kiṃ syād analasāratheḥ Pnc_2.47d
kīrṇāsu muktānikareṇa yasya Pnc_1.69c
kīrtibhir yasya kundendu- Pnc_11.83c
kuṅkumena dalakoṭicumbinā Pnc_8.25b
kucakalaśakuṅkumāṅkitā Pnc_15.14b
kucakalaśatāḍitaṃ payaḥ Pnc_15.11b
kucakalaśāntaramartyayoṣito vā ? Pnc_3.24b
kucamukulavicitrapatravallī- Pnc_3.67c
kucayoḥ pratibimbitaḥ samaṃ Pnc_12.59a
kucaluptapatralatayātha Pnc_15.10a
kucāṅgarāgaḥ kṛśamadhyayā tayā Pnc_13.3a
kuce kiṃ cid atudyata Pnc_6.86d
kucair ivodyānabhuvo vibhānti Pnc_1.51d
kuṇḍalīkṛtakaras tam abhyagāt Pnc_8.54c
kutas trapā tavālīṣu Pnc_6.62a
kutūhalabalād iha Pnc_11.104d
kutūhalarasormiṣu Pnc_2.51b
kutūhalaṃ me hṛdaye niṣiñcati Pnc_4.22d
kutūhalākṣiptanimeṣalāsyayā Pnc_4.39c
kutūhalādhyāsitamadhyalokayā Pnc_7.49a
kutūhaleneva guṇā ghaṭante Pnc_1.86d
kutūhalollolāsitapakṣalekhāny Pnc_14.5a
kundacchaṭāpāṇḍusaṭākalāpaḥ Pnc_14.8c
kupiteva nivartate javāt Pnc_12.37c
Kumāranārāyaṇam āhur anye Pnc_1.59d
kumudavanāni puro 'sya na trapante Pnc_3.64b
kumudasyeva cakṣuṣaḥ Pnc_6.53b
kumudāmodamucā śanair itaḥ Pnc_12.64b
kumudenaiti rucaṃ kumudvatī Pnc_12.44d
kumudeṣu tathā hi dṛśyatāṃ Pnc_12.54c
kumudvatīkānta ivāmbare sthitaḥ Pnc_4.26d
kumudvatīkāntakarānuviddhās Pnc_14.57c
kumudvatīkāntakaropamāni Pnc_14.18b
kumudvatīcandramasor ivocitaḥ Pnc_7.67b
kumudvatīm ivodañcat- Pnc_6.8c
kumbhasthalī rakṣatu vo vikīrṇa- Pnc_1.3a
kumbheṣu cakraiḥ kariṇāṃ patadbhiḥ Pnc_17.24b
kuraṅgānveṣaṇe tava Pnc_2.55b
kurabakavanataḥ kadambarājiṃ Pnc_3.39a
kuru vijayam ito mamārpya etad Pnc_3.40a
kuruṣva tāvad ātithyaṃ Pnc_16.90c
kurvatīva phaṇilokam aṅkitaṃ Pnc_8.71c
kurvanti yasyāṃ kusumeṣukeli- Pnc_1.40a
kurvan mukhāni smerāṇi Pnc_16.78a
kulagirikuharapratidhvānaṃ dīrghair nirundhan diśaḥ Pnc_13.72d
kulācalendrapracayopameyam Pnc_17.4d
kuvalayadṛśāṃ dṛśo 'ntarāt Pnc_15.22b
kuvalayasugandhisīdhuṣu Pnc_15.51b
kuśalaṃ kuto 'sti guṇināṃ jaḍāntare Pnc_15.16d
kuśalaṃ kuladevatāḥ Pnc_6.85d
kusumaprastare ca sa Pnc_2.87b
kusumavatīṃ navamādhavīṃ vilaṅghya Pnc_3.36b
Kusumaśarasakhasya kasya cit kiṃ Pnc_3.70a
kusumaśaro 'sya babhūva pārśvavartī Pnc_3.72d
kusumānamraśākhinā Pnc_11.3b
kusumeṣukārmukalateva vāruṇī Pnc_15.53d
kusumair navamādhavī Pnc_6.79b
kūjantī kokilavadhūr Pnc_6.71a
kṛcchrāt prativaco dadau Pnc_6.41d
kṛcchrād ākṛṣyate manaḥ Pnc_2.92d
kṛtacāṭuśataiḥ parasparaṃ Pnc_12.63a
kṛtanūtanārgalakapāṭasaṃpuṭāṃ Pnc_10.32a
kṛtapaṅkajakuḍmalāñjalir Pnc_12.32c
kṛtapañcamamūrcchanāḥ Pnc_6.13b
kṛtapañcānanasthitiḥ Pnc_11.54b
kṛtapraṇāmāñjalinā priyeṇa Pnc_14.56b
kṛtapraṇāmeva tavāvalokyate Pnc_7.13d
kṛtapraveśaś ca salīlam acchinan Pnc_7.42c
kṛtabhrūbhaṅgayā tayā Pnc_6.86b
kṛtam iti ca tām ūce devaḥ sa sāhasalāñcanaḥ Pnc_7.82d
kṛtasambhāṣaṇā sātha Pnc_16.9a
kṛtasmite citragataṃ praśaṃsati Pnc_7.40b
kṛtasya tasyāsya bharaṃ visoḍhuṃ Pnc_9.59c
kṛtaṃ dadhānopari pāṇipadmam Pnc_9.18c
kṛtaṃ yad etena munīndra līlayā Pnc_13.61a
kṛtāṅgadaḥ kambalakāliyābhyāṃ Pnc_9.55a
kṛtāṅgabhaṅgavalanā Pnc_6.46c
kṛtāṅguliśleṣavivartitollasat- Pnc_13.1c
kṛtānatibhyaḥ sahasā dadāti Pnc_1.78a
kṛtānatir vismitamānase munau Pnc_13.29a
kṛtārthaṃ cakṣur adya naḥ Pnc_11.43b
kṛtāvatāraṃ tadvaṃśe Pnc_16.108a
kṛtāvadhānātiśayena manye Pnc_1.57a
kṛtini nṛpe paramāravaṃśaketau Pnc_3.26b
kṛtini vivekam ivāntaraḥ prasādaḥ Pnc_3.43d
kṛtīti vārtā tava vetsi vāñchitaṃ Pnc_7.61a
kṛtī tvayāyaṃ bhujagāmbaraukasām Pnc_7.54c
kṛtī dṛśāsyāḥ sudṛśaḥ pibaty ayaṃ Pnc_7.38a
kṛtopacāro 'smi kiyat kadarthyase Pnc_7.47b
kṛtoparodheva mahārṇaveṇa Pnc_1.45d
kṛto 'mbare candramayīva sṛṣṭiḥ Pnc_14.23d
kṛttābhiḥ kautukena sa Pnc_2.30b
kṛtvā kurabako mukhe Pnc_6.78b
kṛtvā jagaty askhalitāṃ nijājñāṃ Pnc_14.62c
kṛtvāpi tasyāḥ saś ca nānvaśeta Pnc_9.46d
kṛtvā yathocitam akṛtrimam utsavānte Pnc_18.65a
kṛtsnatrilokīvijayāvataṃsaṃ Pnc_14.69c
kṛtsnāni cakre kakubhāṃ mukhāni Pnc_17.17d
kṛpāṇadharā masṛṇībabhūva Pnc_17.15c
kṛpāṇapātair dalatām arāti- Pnc_1.71a
kṛśatām aṅgake gāḍham Pnc_16.33a
kṛṣṭendulekhāṅkuradantureva Pnc_14.84d
kṛṣṇasāraḥ śaśitviṣā Pnc_11.57b
kṛṣṇasāre śilīmukhaḥ Pnc_2.17d
kṛṣṇasyorasi puṣṇāti Pnc_2.58c
kṛṣyamāṇanayano 'tha pipriye Pnc_8.6c
ketakacchadakadarthane paraṃ Pnc_8.20c
ketuyaṣṭir iva śyāma- Pnc_6.113c
kena kāryātibhāreṇa Pnc_11.47c
kena cid viracite gate śamam Pnc_8.16b
keyūrapadmarāgāṃśu- Pnc_16.73a
kelitaralataruṇīnibiḍa- Pnc_15.20c
keliratnabhavaneṣu te yaśaḥ Pnc_8.75d
kelīmṛgasya svayam eva tasya Pnc_9.21b
kevalaṃ kapilakuntalaṃ śiraḥ Pnc_8.56c
keśakusumaśabalam śuśubhe Pnc_15.32c
keśāhṛtaiḥ ketakagarbhabarhair Pnc_1.31c
keṣāṃ cid ūhuḥ kavacāni śobhāṃ Pnc_17.49a
kesarair atikarālakandharo Pnc_8.49c
Kailāsaśailavasater giriśoparodhād Pnc_18.43a
kokilo 'yaṃ kalasvanaḥ Pnc_6.70d
koṇāvasaktajalapūritaratnakumbhāṃ Pnc_18.46c
ko na vetti virocanam Pnc_16.86d
ko 'nyaḥ sakhi nṛśaṃso 'sti Pnc_6.59a
ko 'pi karakisalaye kamitā Pnc_15.18c
ko 'py ayaṃ bhavatām iti Pnc_11.27b
ko 'py ucchalatpaṭahavaṃśahuḍḍukkaśaṅkha- Pnc_18.54c
ko 'yaṃ ko 'py ayam anyonyam Pnc_16.68a
kośapratiṣṭhitanidhānaśataṃ yatas tvām Pnc_18.50c
kośeṣu vidutkapiśā muhūrtaṃ Pnc_17.54c
koṣṇaniḥśvasitavepitacchadaṃ Pnc_8.27a
kautukastimitākṣaiḥ saḥ Pnc_16.68c
kautukenātanīyasā Pnc_6.105b
kautukottānitekṣaṇāḥ Pnc_11.28b
kautūhalān madavilolavadhūvilāsa- Pnc_15.69c
kramam ity udīrya virate ramāṅgade Pnc_10.41b
kramaviśleṣagaladbisāṅkuram Pnc_12.23b
krameṇa kiṃ cit pratisārayantī Pnc_9.19c
kraśimā bhūṣaṇāyate Pnc_6.82b
krāmati sma sahasaiva meghabhūr Pnc_8.4c
kriyatāṃ me svayam ājñayā prasādaḥ Pnc_5.5d
kriyate kim atra vada kṛtyavastuni Pnc_10.4b
kriyate valayenāsyā Pnc_16.40a
kriyate svardhunībāla- Pnc_2.83c
kriyāsu tvādṛśāṃ dhiyaḥ Pnc_2.55d
krīḍanmukharaṣaṭpadā Pnc_11.8b
krīḍādurlalito bhujaḥ Pnc_16.97d
krīḍām iva vyākuladṛṣṭipātā Pnc_14.49c
krudhevādhijyacāpena Pnc_2.53 sa
kreṅkārahuṅkāra ivoccacāra Pnc_17.55d
krodhād athārdhaśaśalāñchanasodareṇa Pnc_17.69a
krośamātram agaman nareśvaraḥ Pnc_8.48d
kva ca śaśibandhur anargha eṣa hāraḥ Pnc_3.22d
kva cit kva cit patantyā yaḥ Pnc_11.57a
kvacit kvacit svedalavodgamo mukhe Pnc_4.21a
kva cit kva cil lohitapāṭalāni Pnc_17.49b
kva cit sudhāpāṇḍuni phenamaṇḍale Pnc_13.44a
kvacit skhalaty uccaśilātale pathi Pnc_4.19b
kvacid api padmasarasy upāsya sandhyām Pnc_2.100b
kvacid api yaṣṭiṣu tāramauktikāsu Pnc_3.55b
kvacid apy agamat palāyya tasyāś Pnc_5.27c
kva cid dadhānaḥ śaradindupeśalāḥ Pnc_13.41c
kva cid dadhānaḥ śukacañcupāṭalās Pnc_13.45c
kvacid vilokayiṣyanti Pnc_6.92c
kva cin maṇīnāṃ kumudodaratviṣaḥ Pnc_13.45a
kvaṇatkāñcanapallavāḥ Pnc_11.5b
kvaṇadalivalayāsu nāsu tena Pnc_3.36c
kvaṇaddvirephāvali nīlam utpalam Pnc_7.64b
kvaṇadvimānāvalihemaghaṇṭam Pnc_14.78b
kva tat kanyāratnaṃ lalitam ahibhartuḥ kva ca vayam Pnc_5.81c
kva nāma na prakāśante Pnc_6.26c
kva muktāhāro 'yaṃ kva ca saḥ patagaḥ kveyam abalā Pnc_5.81b
kva rājaveśmābharaṇaṃ bhavādṛśī Pnc_4.54d
kvāpi nūnam apahṛtya tanmano Pnc_8.17a
kvāpi mudritamayūratāṇḍavā Pnc_8.13c
kveyam āyātalocanā Pnc_16.28b
kṣaṇadābhimukhena khaṇḍitā Pnc_12.37a
kṣaṇadām adya natāṅgi neṣyati Pnc_12.34d
kṣaṇam apy aho patasi me śucismite Pnc_10.64a
kṣaṇam ayam iha bālacūtamaulau Pnc_3.34c
kṣaṇam ekam aṃśukavilāsam ādade Pnc_15.23d
kṣaṇaṃ kṛśāṅgīti sakhībhir arthitā Pnc_7.35b
kṣaṇaṃ kṛṣṇa ivābabhau Pnc_11.2d
kṣaṇaṃ puṭakinīpatra- Pnc_11.53c
kṣaṇaṃ mukulitekṣaṇā Pnc_6.49d
kṣaṇaṃ mṛgavyopanataḥ pariśramaḥ Pnc_4.33d
kṣaṇaṃ sthitvā dadarśa ca Pnc_2.35b
kṣaṇād apāṅgastimitāyatākṣayoḥ Pnc_7.43a
kṣaṇād iva kvāpi rasātalodare Pnc_13.48c
kṣaṇād vanam aśārdūlam Pnc_2.31c
kṣaṇād valanti sma tadā hatāni Pnc_17.30a
kṣiticumbitahāraṃ sā Pnc_16.7a
kṣititalam ābharaṇāni na spṛśanti Pnc_3.24d
72 kṣitipa smayase kim eṣa kelir Pnc_5.a
kṣitipālamaulimaṇiveṇikātithes Pnc_10.7c
kṣitipālaṃ purataś cacāla bālā Pnc_5.80b
kṣitibhartur upāntavartinā Pnc_12.3c
kṣitiś cetasi kāpi me Pnc_16.35d
kṣiter ayaṃ nyāyavidāṃ varaitayā Pnc_7.69b
kṣiter ekātapatrāyāḥ Pnc_2.23a
kṣitau biladvāravinirgatāni Pnc_17.16b
kṣipram adhijaghanam ūrmilatā Pnc_15.14c
kṣuṇṇendranīlāṅgadareṇurājiḥ Pnc_17.59b
kṣobhaṃ jagāma saritas tuhināṃśusūteḥ Pnc_7.80b
kṣmāpālaḥ pulinam avāpa narmadāyās Pnc_6.119d
kṣmāpālo 'tha vyadhita paritas tatpuro ratnavatyāḥ Pnc_16.121b
kṣmām atyāyatāṃ dadhan Pnc_11.88 ]b
kṣmāyāṃ babhuḥkhaḍgapṛthakkṛtāni Pnc_17.22a
khagam amum upadarśayet ka evaṃ Pnc_3.20c
khagaluptavibhūṣaṇaṃ kṣitau te Pnc_5.57c
Khagendrabhaṅgena tathā tathā ca Pnc_9.57a
khaḍgadhārātithir mama Pnc_16.103b
khaṇḍite dantavāsasi Pnc_16.56b
kham ullikhantīva khurais turaṅgāḥ Pnc_14.11d
khurāgrarugṇāvanibhiḥ saroṣaṃ Pnc_17.3c
khe payodapatalais tirohite Pnc_8.1b
khelajjayaśrīcaraṇāravinda- Pnc_17.49c
gaganaramāpatipāñcajanyam anyaḥ Pnc_3.20d
gacchan sas tatra kati cin Pnc_11.14c
gaccha vindhyavipināntadṛṣṭayā Pnc_8.8c
gajapṛṣṭhe nidhāsyāmi Pnc_2.50c
gajeṣu valgatsu turaṅgameṣu Pnc_17.10 ib
gajair jagāhe kulaparvatānām Pnc_17.21d
gaṇo nadannūpuram ambare 'tha Pnc_17.39b
gaṇḍalekhāṃ nakhāgreṇa Pnc_11.22c
gaṇḍasthalīlulitakuṅkumapatralekhāḥ Pnc_17.72b
gatas tava ramāṅgada! Pnc_2.46d
gatā kvacil locanavartmamālatī Pnc_7.47d
gatāgatābhyāṃ maṇikuṇḍalāni Pnc_14.20b
gatātivṛddhiṃ lavalīlateva Pnc_1.77c
gatā dharāṃ vyomavadhūr iyaṃ kim u ? Pnc_4.24b
gatāni sadyaḥ ślathatāṃ sakhībhir Pnc_9.19a
gatā maṇidvīpam itaḥ purastriyaḥ Pnc_13.33d
gatā śrīmanmahākāla- Pnc_6.22c
gatāsu tīraṃ timighaṭṭanena Pnc_1.52a
gatiṃ vanānte katham apy alakṣitām Pnc_4.40b
gate tadbāṇagocaram Pnc_2.29b
gate 'vataṃsotpalapatrabandhutām Pnc_4.15c
gate 'staṃ sātavāhane Pnc_11.93b
gatvā kiñcid ivādhvanā Pnc_2.72b
gatvātha dūram ahiviṣṭapataḥ sahelam Pnc_18.56a
gatvā purī ratnavatīti nāmnā Pnc_9.51b
gatvā vidyādharabhaṭacamūcakravālaiḥ sabhaṃ saḥ Pnc_16.121a
gatvaikapiṅgalagirer avataṃsayāmi Pnc_18.45b
gadgadākṣaram avyaktaṃ Pnc_6.41c
gantuṃ pravavṛte pathā Pnc_11.3d
gandharvakinnaramahoragasiddhakanyāḥ Pnc_18.67d
gandhavāhapadavīva gaṅgayā Pnc_8.70d
gamane tad ehi sahitau yatāvahe Pnc_10.44a
gamitās tvayā vaśam upāyasampadā Pnc_10.13b
gamitāḥ prabhāvalayaśūnyatāṃ jhaṭity Pnc_10.19c
galadañjanāśrupṛṣatāvalicchalāl Pnc_10.16c
galitamaṇikaṅkaṇāṅkite Pnc_15.21b
galitāṅgadā gurutaraṅga- Pnc_15.29a
gavānugamyate sāyaṃ Pnc_11.26c
gahanāsv api tadgaveṣaṇāyai Pnc_5.38c
gāṃ gataḥ śrūyate punaḥ Pnc_6.28b
giram udakamannistriṃśābhe nabhasy aśanaiḥ śukaḥ Pnc_10.71b
girāṃ tvam eko yat satyam Pnc_16.85c
girim iti mālavarājapūrṇacandraḥ Pnc_3.19d
girer agacchad vipinam Pnc_2.2c
gīteṣv ajasram iha śuśruma yad yaśāṃsi Pnc_18.10b
gīyate ketakāpāṇḍu Pnc_6.21c
gīrvāṇacāpacchavilāñchitāni Pnc_17.17c
guñjāphalāny ābharaṇīkṛtāni Pnc_1.70d
guṇaprakarṣe hi sadā manāṃsi Pnc_14.41c
guṇamahatām iha bhāram udvahanti Pnc_3.46d
guṇavaty asti śaśiprabhā nāmnā Pnc_5.22b
guṇān anaṅgotsavavaijayantī Pnc_1.72b
guṇāntarajñāvatāṃ ramante Pnc_14.41d
guṇaiḥ parītā sahajanmabhiḥ sā Pnc_9.41b
guptābhihito yat tridaśārivīrair Pnc_9.43a
gurugotraskhalitākulo raviḥ Pnc_12.28d
guruvibhavapadasya kasya vā syād Pnc_3.23c
Guhāpītapayodharā Pnc_11.54d
guhāsu nakhanirmukta- Pnc_11.59c
guhyatām ucitayā saparyayā Pnc_8.77b
gūḍhamatsaraviṣe viśeṣavān Pnc_8.46c
gṛhāṇi yasyāṃ savarāṅganāni Pnc_1.22a
gṛhāṇi yā nākasadāṃ bibharti Pnc_1.20b
gṛhītavān dīdhitimān ivāhaḥ Pnc_1.74d
gṛhītvā hemapaṅkajam Pnc_16.46b
gṛhe gṛhe yatra muhur ninādaḥ Pnc_1.25b
gehe mamātra nṛpate navasāhasāṅka ! Pnc_18.50b
gailtāni ratnavalayāni te mayā Pnc_10.60b
gopatām upāgatasya śārṅgiṇaḥ Pnc_8.39d
ghaṭitam iva navātapena kiṃcid Pnc_3.55c
ghaṭitaṃ vidher idam ajaryam āvayor Pnc_10.53a
ghanachāyāvṛtavyakta- Pnc_2.90c
ghanarājidhvanineva nīlakaṇṭhaḥ Pnc_5.58d
ghanātyayaṛtor nijam indupāṇḍure Pnc_13.27c
ghorotkaraśyāmitakaṅkaṇena Pnc_10.65b
cakampire sapta rasātalān Pnc_17.10 id
cakāra ca padaṃ citraḥ Pnc_2.92a
cakāra tasyāś caturaḥ sakhījanaḥ Pnc_7.31d
cakāra pātālabilodarāṇi Pnc_17.7d
cakāra revāmaṇikaṅkaṇaṃ kapeḥ Pnc_13.27b
cakāra veleva gatāgatāni Pnc_17.67d
cakārāmbhonidheḥ payaḥ Pnc_11.72d
cakāśire śastrabhṛtāṃ śiraḥsu Pnc_17.48a
cakāsti kanyeva himācalasya Pnc_14.50d
cakāsti saṃdhyātapaleśaśaṅki Pnc_14.66c
cakitam ivāyam itas tataḥ prayāti Pnc_3.32d
cakitavalanmṛgayūthavīkṣitasya Pnc_3.1b
cakitaṃ citrarucau tayā ca dṛṣṭaḥ Pnc_5.30b
cakitaṃ vāmakuce vilocane Pnc_12.13d
cakitena candramukhi vīkṣitāni ca Pnc_10.60d
cakitaiḥ sarasīva kṣmā Pnc_11.84c
cakitodañcitadīrghanetramālaḥ Pnc_5.36d
cakravartīty anukto 'pi Pnc_11.42c
cakravākamithune 'py ajṛmbhata Pnc_8.5d
cakravākavaniteva kesaram Pnc_8.17d
cakras tasyānilasparśa- Pnc_11.5a
cakrāṇi vidyādharavāhinīṣu Pnc_17.14d
cakrire timiracchidaḥ Pnc_16.63b
cakrire vedhasā nūnaṃ Pnc_11.94a
cakrur adhivapur amartyasarit- Pnc_15.35c
cakre padaṃ bāṣpakaṇotkareṇa Pnc_17.33c
cakre yenāhitastrīṇām Pnc_11.97c
cakre 'rdhacandrāṅkitam indraśatruḥ Pnc_17.64d
cakṣuṣā ca stanena ca Pnc_6.97d
cakṣus tad unmeṣi sadā mukhe vaḥ Pnc_1.4a
cacāla vidyādhararājasainyam Pnc_14.78d
caṭulakṛtakacagrahaḥ sa gacchan Pnc_3.4a
caṇḍikācaraṇasya ca Pnc_2.25d
Caṇḍīdhavonnaddhajaṭāviṭaṅka- Pnc_14.84c
Caṇḍīśacūḍābharaṇaṃ śaśāṅkaḥ Pnc_9.26d
caturaṃ kila dīrghacakṣuṣas Pnc_12.76c
caturaṃ locanayor acumbyata Pnc_12.7d
caturāṃ kokilām eṣa Pnc_6.78a
caturaivaṃ parihāsapeśalāni Pnc_5.68d
caturbhir utsāhavatā catasraḥ Pnc_1.66b
catuḥṣaṣṭhikalāvataḥ Pnc_6.25b
candrakāntaśilātalān Pnc_11.11d
candrātapasnapitamauktikasodarāṇāṃ Pnc_gp.3c
candrāṃśunā kumudinīva dinoṣmataptā Pnc_4.63c
capalaḥ kelimṛgo mṛgāyatākṣyāḥ Pnc_5.27d
camarīṇāṃ śarotkṛttaiḥ Pnc_2.19a
caraṇanalinānuṣaṅgiṇā Pnc_15.45b
caraṇayugatale vibhātakāla- Pnc_3.11a
caraṇas tadaiva suravairiyoṣitām Pnc_10.28b
caranty araṇye kim adhīnanītayaḥ Pnc_4.59d
caladvaṃśalatā mūrdhni Pnc_11.6c
calayavilolarathāṅganāmayugmam Pnc_3.44b
calitayatisamādhi trastasāraṅgaśāvaṃ Pnc_13.71a
calito 'si vada kva māṃ vinā Pnc_12.32a
caṣakeṇa sīdhu, nayanena vallabham Pnc_15.57d
cāpaṃ prācīnabarhiṣaḥ Pnc_2.9d
cikṣepa cakrāṇy atidīrghabāhuḥ Pnc_17.61c
cikṣepa cāsyām arapuṣpavṛṣṭim Pnc_17.39d
cikṣepa na sakhījane Pnc_6.7d
cikṣepa pṛthītilake surārir Pnc_17.66a
ciccheda gīrvāṇaripos tanūjaḥ Pnc_17.37d
ciccheda rāma iva viśravasaḥ sutasya Pnc_17.69c
citam atanu visarpatā samantāt Pnc_3.9a
cittam akṛta vivaśaṃ sudṛśāṃ Pnc_15.53c
cittaṃ prasādaś ca manasvitā ca Pnc_1.64a
citte ciraṃ kṛtapadasya manorathasya Pnc_18.12d
citte pariṇataṃ tamaḥ Pnc_16.106d
citte vacas tat kuladevatānāṃ Pnc_9.46c
cittopanītaparirambhasukhātisāndram Pnc_18.7c
citrapatralatāṅkitaḥ Pnc_2.47b
citram aviraladhṛtāśrulave Pnc_15.15c
citravartiny api nṛpe Pnc_6.42a
citrasthitānāṃ gṛhadevatānām Pnc_9.36c
citraṃ jhaṭity aśrulavāvakīrṇe Pnc_14.53c
citre caturayā tayā Pnc_6.107d
citre niveśita ivātha yaśobhaṭena Pnc_18.32c
citre mālyavatī nṛpam Pnc_6.84b
citre yad avalokitaḥ Pnc_6.55b
cintayā kim iva sā cared iti Pnc_8.19b
cintāmaṇer apy adhikaṃ Pnc_6.31c
ciram utpakṣmalekhayā Pnc_6.33b
cirayantyāṃ mayi sāhirājakanyā Pnc_5.43d
cirarūḍham api spṛhām Pnc_11.43d
ciravinihitāṃ dṛṣṭiṃ tasmān nivartya tathotsuko Pnc_10.71c
cirasya dīrghanayane Pnc_6.29c
ciraṃ nipītasatṛṣeva mugdhayā Pnc_7.66c
ciraṃ papau saḥ stimitena cakṣuṣā Pnc_7.37c
ciraṃ vibhinnāḥ kumudendukunda- Pnc_1.86a
cirāt palvalamustānāṃ Pnc_2.29c
cireṇa namucidviṣi Pnc_11.74b
cireṇa manye bakuladrumo 'yam Pnc_14.63a
cireṇa hāraś caritārthatāṃ gataḥ Pnc_7.20b
cirollasaddvīpadhiyā samīkṣitair Pnc_13.40c
cihnais tvam anumīyase Pnc_11.42d
cukūja mañjukaṇṭhas tāṃ Pnc_6.96c
cumbanakliṣṭabimbauṣṭhaṃ Pnc_16.59a
cūḍāmaṇer apacitiṃ vidhivad vidhāya Pnc_18.61b
cūḍāratnaraśmibhiḥ Pnc_2.7b
cūtāṅkuraṃ mānam ivocchinatti Pnc_14.56d
cetasīti vidadhe ramāṅgadaḥ Pnc_8.37d
cetasīva sukaveḥ sarasvatī Pnc_8.79d
cetaḥ śrīnavasāhasāṅkanṛpater utkaṇṭhayākṛṣyata Pnc_3.74d
caitraś candrāṅkitā niśāḥ Pnc_6.88b
cchadmanā vadanaśriyā Pnc_6.39b
cchalena cāmīkaratoraṇānām Pnc_1.34b
cchurita ivāmbaranimnagātaraṅgam Pnc_3.52b
cyutam iva sitacāmaraṃ maghoneḥ Pnc_3.16a
cyutaratnabhūṣaṇamarīci- Pnc_15.32a
cyutaṃ kucasparśadhiyeva vakṣasi Pnc_7.13b
cyutena sevāvasare nṛpāṇām Pnc_1.69b
chatrākṛti vilokyate Pnc_11.53d
chandānuvṛttiratisaṃvananaṃ madasya Pnc_18.67b
chalataḥ paśya divaḥkṛte 'nayā Pnc_12.56b
chalād alīkabhṛkuṭiṃ vidhāya sā Pnc_7.70c
chalitāsi manobhuvā Pnc_6.85b
chaleneva vilīyate Pnc_16.32d
chāyāghanaśyāmalitārdhabhāgā Pnc_14.83b
chāyā nivartate jātu Pnc_2.37c
churitasyendracāpena Pnc_2.48c
churitaṃ kaṇṭham umāpater iva Pnc_12.48d
jagajjayastambham ivoddhurasya Pnc_17.62c
jagatām aṅkuśaṃ tatra Pnc_16.76c
jagatīndra kosalapateḥ purandhrayaḥ Pnc_10.18d
jagatīpatim evam ā babhāṣe Pnc_5.1c
jagatīviśeṣaka tavānujīvino Pnc_10.12c
jagatīṃ gāṅga iva cyutaḥ pravāhaḥ Pnc_5.11d
jagattamo'pahaṃ jyotis Pnc_2.82c
jagattamo'paho netrād Pnc_11.91c
jagatpradīpam athavā Pnc_16.86c
jagadāhlādajanakaḥ Pnc_6.89c
jagadekalalāma tasya kanyā Pnc_5.22a
jagadekavibhramabhvā bhuvastale Pnc_10.57c
jagadekavilokanotsave Pnc_12.12a
jagadekābharaṇam smṛteḥ pathi Pnc_12.1d
jagaddruhaḥ sā kila rājadhānī Pnc_9.52b
jagadvijagayasiddhiṣu Pnc_6.81b
jagadvidheyeṣu vidhūtacintaḥ Pnc_9.8b
jagad vilīnenduvilokanaspṛham Pnc_7.4d
jagāda taṃ mālyavātī viśāmpatim Pnc_7.59d
jagādeṅgitavedinī Pnc_6.106d
jagāma jagatīpateḥ Pnc_16.119d
jagāhe sa mahāraṇyam Pnc_2.94a
jaguḥ pātālakanyakāḥ Pnc_6.13d
jagmur amarasaritaḥ pulinaṃ Pnc_15.6c
jagrāha piṇḍitam iva svayaśo narendraḥ Pnc_18.53d
jaghanaślathahemamekhalām Pnc_12.14c
jaghanasrastavisūtramekhalām Pnc_12.77b
jajñe devaḥ pitṛpriyaḥ Pnc_11.91b
jaṭāpinaddhoragarājaratna- Pnc_1.1c
jaṭābhir abhitaḥ śiraḥ Pnc_11.24d
jaṭāviṭaṅkendukaleva śūlinaḥ Pnc_4.49d
jaṭāhiratnadyutipāṭalo 'vyāt Pnc_1.2a
jaṭile jātavedasi Pnc_11.67d
jaḍarucir api rocate na kasmai Pnc_3.27a
jaḍahṛtahṛdayāḥ kiyac ciraṃ vā Pnc_3.46c
janitanibiḍatrapākulāḥ Pnc_15.34b
janitasmarasañjvarā Pnc_11.13 nd
janitotkalikāśataiḥ sas tair Pnc_12.2c
janma tasmāj janādhipaḥ Pnc_11.83b
janmabhītim iva yogavidyayā Pnc_8.59d
japāruṇaṃ mārutineva maithilī- Pnc_13.21c
Jamadagner anīyata Pnc_11.65d
jaladajalakaṇodbhaveṣu kāmaṃ Pnc_3.63c
jalade lalitendracāpabhaktau Pnc_5.30c
jaladvipaprastutavaprakelibhiḥ Pnc_13.40b
jalapatagaḥ saha naḥ kutūhalena Pnc_3.40d
jalavipuṣaś ca, nṛpa, sasyasūciṣu Pnc_10.47d
jale kalā iva pratibimbitaindavī Pnc_4.16c
javāj jagāmājipathaṃ rathena Pnc_17.32c
javād dūram atikrāntaṃ Pnc_2.43c
javād vimāneṣu samāpatatsu Pnc_14.21b
javān madāndho jaghaṭe gajendraḥ Pnc_17.53d
javaikamitreṇā yutāṃ patatriṇā Pnc_7.1b
jahre nistriṃśalekhayā Pnc_11.96d
jāgarāruṇalocanam Pnc_16.59b
jātāni tārāpatipāṇḍurāṇi Pnc_1.16b
jātā śaśiprabhāyāṃ tu Pnc_16.24c
jātīphalasugandhayaḥ Pnc_11.4d
jāto jitāmartyatarupravālaḥ Pnc_14.63d
jāto yathā samprati nāgalokaḥ Pnc_9.57d
jātyaiva te pārthiva pakṣapātaḥ Pnc_9.10b
Jānakīva janakapratijñayā Pnc_8.10d
jāne jaganmohanakautukena Pnc_1.33a
jāmbūnadalatāgulma- Pnc_11.14a
jāyate peśalam api Pnc_16.41a
jāhnavīnirjhareṇeva Pnc_11.33c
jitanīlābjadalena cakṣuṣā Pnc_12.9b
jitapravālatviṣi dantavāsasi Pnc_13.7b
jitam etena ko 'py eṣa Pnc_6.57a
jitvaraṃ jagati puṣpaketunā Pnc_8.21a
jīyājjaganti paramārakulapradīpaḥ Pnc_18.11b
jīvitaṃ tṛṇam ivāvajānate Pnc_8.31c
jetuḥ purī sāpy aparāsti tasya Pnc_1.90c
jñātatvadiṅgitaivātra Pnc_6.93a
jyākiṇāṅkakaṭhiṇīkṛtatvaci Pnc_9.66d
jyāghātalāñchitam alāñchitavikramasya Pnc_17.71b
jyāśabdahṛṣṭāsurasiṃhanāda- Pnc_17.16c
jyotsnayā yat pratīyate Pnc_11.41d
jyotsnāsitaṃ kīrtim ivāsurasya Pnc_17.60d
jyotsnāsitāmbararucisnapitānanendur Pnc_18.34a
jvālāvalīpallavitāntarikṣaḥ Pnc_17.9b
jhaṭiti gamane devo 'py asīt saḥ sāhasalāñchanaḥ Pnc_10.71d
jhaṭiti ghanastabakastanīm upaiti Pnc_3.35b
jhaṭiti jagāma guṇiṣv amatsaro hi Pnc_3.51d
jhaṭiti triviṣṭaparipoḥ purīṃ prati Pnc_10.44b
jhaṭiti pratibhāsate mamāyaṃ Pnc_5.3c
jhaṭiti praviśya hṛdaye mamātra kiṃ Pnc_10.64c
jhaṭiti vigate svapnāyātapriyānavasaṅgame Pnc_12.81a
jhaṭiti sitacchadam ambare dadarśa Pnc_3.7b
jhaṭiti sphuṭabhāvasaṅkarāṃ Pnc_12.67a
jhaṭity agādhā rudhirasravantī Pnc_17.26d
jhaṭity aṅkurito hṛdi Pnc_11.109b
jhaṭity adhiruroha sā Pnc_16.6b
jhaṭity abhūj jāgradavasthayāsya tat Pnc_13.2c
jhaṭity avāptapratibimbam etat Pnc_14.25a
jhaṭity aśeṣaiva nimeṣamātrād Pnc_14.29c
jhaṭity ālasyam āyayau Pnc_6.46d
jhaṭity uadadhiveleva Pnc_6.115c
ṭāṅkārahāri bhavanaṃ tripurāntakasya Pnc_18.60d
tac cāvataṃsīkuru hemapadmam Pnc_9.60c
taccintayaiva sacivās tam atha praṇemuḥ Pnc_18.59b
taṭabhuvi tam apaśyad āpatantaṃ Pnc_3.49a
taṭarūḍhakāñcanalateva kāṃ cana Pnc_15.4d
taṭavṛttir āśritakalaṅkamārjane Pnc_15.22d
taṭe 'ñjanaśyāmatanau mahādreḥ Pnc_17.35c
taṭeṣu muktāśabalodarāḥ śilāḥ Pnc_13.45d
taṭodgataprāṃśu tamālarāji- Pnc_14.83a
taḍāgam ādarśam ivāṅkadeśe Pnc_1.48d
taḍid iva na cirād udīritāśīḥ Pnc_9.67c
taḍillatānāṃ dyutim āvahanti Pnc_1.24d
tatanibhṛte patatāṃ tatī dadhānam Pnc_3.8b
tataś citragate tasmin Pnc_6.32a
tatas tathā pañcaśarapratāritaḥ Pnc_13.1a
tatas tadālokanakautukena sā Pnc_4.27a
tatas tadīye ruditadhvanau śrute Pnc_13.52a
tatas tam pratyamarṣo 'sya Pnc_11.109a
tatas taraṅganirdhautam Pnc_2.80a
tatas tāpasakanyābhir Pnc_11.70a
tatas tirohite tasminn Pnc_2.44a
tatas turagam utsṛjya Pnc_2.36a
tatas turagaheṣābhiḥ Pnc_2.15a
tataḥ kṛtapraṇāmasya Pnc_11.38a
tataḥ kṛtāśīr maṇivedikāstṛte Pnc_13.13a
tataḥ kṣaṇat sakodaṇḍaḥ Pnc_11.68a
tataḥ kham indīvaranīlam ekatas Pnc_13.35a
tataḥ papāta jaladhau Pnc_2.97a
tataḥ pinaddhojjvalahemavalkalaṃ Pnc_13.10a
tataḥ pṛthvīśaśāṅkena Pnc_11.31c
tataḥ prabhṛtyadbhutarūparekhā Pnc_9.46a
tataḥ prabhṛty eva valīmukhākṛteḥ Pnc_13.60a
tataḥ priyāmaulimaṇir na me 'rpitaḥ Pnc_13.50a
tataḥ phaṇikumārena Pnc_16.61a
tataḥ śithilaparyasta- Pnc_6.113a
tataḥ sa dūrād ahirājakanyakāṃ Pnc_7.1a
tataḥ samaṃ tābhir ahīndrakanyakā Pnc_7.35d
tataḥ sa mām ity aśapat kamaṇḍalor Pnc_13.56c
tataḥ sa muktāsitam ādadhat smitaṃ Pnc_13.7a
tataḥ sa mugdhendumayūkhabandhubhiḥ Pnc_13.31a
tataḥ sa romañcanipīḍitāṅgado Pnc_7.72a
tataḥ saś cetasy avanīpatir dadhe Pnc_4.1a
tataḥ sujātastabakāstamauktikā Pnc_7.78c
tataḥ sudhāsūtikarābhirāmair Pnc_9.41a
tataḥ sudhāsūtim ivojjhitākṛtir Pnc_13.28a
tataḥ snānecchayā spṛṣṭo Pnc_2.74a
tatim atha hāramṛṇālikāntarāle Pnc_3.65d
tato bhujaṅgādhipateḥ sutāmukhaṃ Pnc_7.24b
tato mayā viśvavilocanotsavas Pnc_7.65c
tato vajrāṅkuśodyāna- Pnc_11.107a
tato visūtracyutahārayaṣṭiḥ Pnc_15.72a
tato 'sya ṣaṭpadasyeva Pnc_6.93c
tat kariṣyati kim atra sāhasaṃ Pnc_8.37c
tat karṇātithitāṃ nītam Pnc_16.80c
tatkāntiśyāmatāṃ gatvā Pnc_11.2c
tat kārtasvararājīvam Pnc_16.89c
tatkālocitakartavya- Pnc_11.12a
tat ko 'py asi namo 'stu te Pnc_16.12d
tatkṣaṇasphuṭitakundaśuddhayā Pnc_8.70c
tatkṣaṇāc ca timiraṃ nyavartata Pnc_8.12d
tatkṣaṇenaiva sā citraṃ Pnc_6.47a
tattale sthitim upeyuṣā śamāt Pnc_8.67a
tattāḍitāṃsataṭapārthivadattadṛṣṭir Pnc_18.6c
tattvaspṛśas te kavayaḥ purāṇāḥ Pnc_1.5a
tattvāveśena cetasi Pnc_6.42b
tat puñjitaṃ sainyam amartyaśatror Pnc_17.5c
tat priyāvadanam unnasaṃ hṛdi Pnc_8.22d
tatpreritā vairivarūthinīṣu Pnc_17.8d
tatyaje vikramaspardhā Pnc_2.22c
tatra gopuram apaśyad īśvaraḥ Pnc_8.62d
tatra pannagapates tanūjayā Pnc_8.23b
tatra praviśya sakṛtānatir ādidevam Pnc_18.15a
tatra mīnamakarākule patan Pnc_8.39a
tatra mūrtā tataḥ sindhur Pnc_11.105c
tatra vākpatirājākhyaḥ Pnc_11.80c
tatra vaidrumagavākṣam ucchritaṃ Pnc_8.64a
tatra sphaṭikaveśma sā Pnc_16.2d
tatrāccharatnaśivaliṅgam anarghaśīlaḥ Pnc_18.64b
tatrātha diktaṭapariskhalitapravṛtta- Pnc_18.54a
tatrārṇavadhvanighanotsavatūryaghoṣe Pnc_18.62a
tatrāvatīrya rathataḥ sa ramāṅgadātta- Pnc_18.25a
tatrāsanadvayam adāpayad asya pārśve Pnc_18.30c
tatrekṣvākupurohitaḥ Pnc_11.64d
tatsakhījanakathānvayaśruter Pnc_8.76c
tatsakhī siddhakanyakā Pnc_6.20b
tat samīhitam avantivāsavas Pnc_8.32a
tat sādhv akārayad athādhigatapratiṣṭhaṃ Pnc_18.64a
tatsūtiḥ prāg abhūd bhartā Pnc_16.107c
tat sphāṭikaṃ svam iva śuddham idaṃ gṛhāṇa Pnc_18.51a
tathā kavacitaḥ śaṅke Pnc_6.67c
tathā kāryaṃ na vandhyaḥ syād Pnc_16.50a
tathā tathā tava vyaktam Pnc_6.65c
tathā taveyaṃ vidhinā upapāditā Pnc_7.75d
tathātra manye tava pakṣapātavan Pnc_7.56c
tathā tvam api mām evaṃ Pnc_16.48c
tathā na cūte navamañjarīyam Pnc_14.61a
tathāpy ayaṃ deva nijaprayojane Pnc_13.62a
tathā vidhehi na yathā Pnc_16.114a
tathā śarair enam avākirat smaraḥ Pnc_13.4b
tathā śukāvartitasītkṛtāni Pnc_1.50b
tathā savidhavartmani Pnc_11.31b
tathā sasmitam īkṣitā Pnc_6.108d
tathāsi bhūmiḥ spṛhaṇīyatāyāḥ Pnc_9.24d
tathaiva tasyopari gatvarasya me Pnc_13.46a
tathopalebhe samaronmukhasya Pnc_17.33a
tadagre nṛpanāmāṅkaṃ Pnc_6.13c
tadaṅgayaṣṭisparśena Pnc_2.79c
tad atra kusumasmere Pnc_2.67a
tad atra prahito rājñā Pnc_16.83a
tad anaṅgaṣaṣṭhaśaraṃ saṃdiśa svayaṃ Pnc_10.49a
tad anu klāntir anena cicchide Pnc_12.76d
tad anu trapayā parāṅmukhīṃ Pnc_12.68a
tad anu tvatkucacūcukadyuti Pnc_12.41b
tad anu puline sadyo vidyādharaiḥ parikalpitaṃ Pnc_14.87a
tad anena vinodayāśu tāvan Pnc_5.62a
tadantarāt kiṃśukakāntitaskaraḥ Pnc_13.25a
tad anyathā nātha na pāṭalavacaḥ Pnc_7.22b
tadanyeṣu gateṣu ca Pnc_11.80b
tadapāṅgasaṅkalitalocanotpalaṃ Pnc_10.56c
tad apāsyam evam avitarkitotthite Pnc_10.9a
tadarthaṃ prahitā vayam Pnc_16.88d
tadalaṅkāram avekṣituṃ yatiṣyate Pnc_5.62d
tad avaimi pakṣmaladṛśaḥ sabhāntare Pnc_10.38b
tadaśvīyakhurotkhātaiḥ Pnc_2.13a
tad asphutad drāg iva dāḍimīphalam Pnc_13.24d
tad asya kāryasya puraskṛtasya Pnc_9.50a
tad asya nāmāsti samānam ākṛteḥ Pnc_4.36b
tad ahaṃ tadvicayād ito nivarte Pnc_5.43b
tadāgate dūta iva nyaveśayat Pnc_4.2c
tadānanaṃ mālavamīnaketanaḥ Pnc_7.37d
tadā phaṇīndrakanyāpi Pnc_6.1a
tadālikhitabhūpālaṃ Pnc_6.31a
tadālokanajanmanā Pnc_11.16b
tadāśu līlāśatapatram ādade Pnc_7.71d
tadāśrayaivānucareṇa vardhitā Pnc_13.8a
tad itaḥ kiṃ cid ito 'valokayeti Pnc_5.66d
tad itaḥ svayam eva deva gatvā Pnc_5.57a
tad idaṃ parataḥ prakāśitam Pnc_12.57c
tadindranīladvāre sā Pnc_16.3a
tadindranīlākṣarapaṅktim aikṣata Pnc_4.3b
tadīyanāmāṅkalipiṃ śanaiḥ śanaiḥ Pnc_4.5a
tadīyam uddāmarasorminirbharaṃ Pnc_7.42a
tad ucyatāṃ śāpaniśāmukhodgataṃ Pnc_13.58c
tadupāyatattvam adhigamya dhūḥ kṣites Pnc_10.10c
tad enam abhyarthayase kathaṃ punaḥ Pnc_7.69c
tad eva dvāram āpadām Pnc_16.112d
tad eṣa rājñā kim ahaṃ niyuktaḥ Pnc_1.9b
tad ehi pata pādayoḥ Pnc_16.116b
tad ehi prayatāvahe Pnc_2.51d
tad ehi yāvaḥ kṛta eṣa te 'ñjaliḥ Pnc_13.34 >b
tadaitayābhyudgatapakṣapātayā Pnc_7.64c
tadaiveyaṃ kuraṅgīva Pnc_16.23c
tad gaccha tāṃ śaśimukhīm Pnc_16.49a
tad gaccha vinivāraya Pnc_16.101b
tadgītena babhūva sā Pnc_6.14b
taddehakāntis timiraṃ vyanaiṣīt Pnc_9.40a
tad bibheda nijasattvasampadā Pnc_8.57c
tadrūpollekhalekhayā Pnc_6.27d
tadvadhūsvakaranyasta- Pnc_2.47a
tad vāsavārivijayottham idaṃ yaśas te Pnc_18.45a
tadvikṛṣya tarasā śarāsanam Pnc_8.21b
tadvīryanirvāsitasauṣṭhavānāṃ Pnc_17.29a
tanayāṃ mām uragasya hemanāmnaḥ Pnc_5.40d
tanīyasīṃ dhūmalatām ivodgatām Pnc_4.3d
tanur mahārāja taveyam ujjhitā Pnc_13.14b
tanusandhyātapaliptam ambujam Pnc_12.38b
tannideśitam adhyāsta Pnc_16.77a
tannirīkṣaṇasavismayaṃ tataḥ Pnc_8.73a
tanniveśya vadane saḥ sādaraḥ Pnc_8.27b
tanmadhyavartikanakāsanam unnatāṃsaḥ Pnc_18.29d
tanmandirāt sahacaraiḥ saha nirjagāma Pnc_18.24b
tanmukhaṃ pārśvavartinā Pnc_2.75b
tanvānas tīrarūḍhatridaśatarulatālāsyam ālasyabhājāṃ Pnc_15.74c
tanvi tigmāṃśuneva dyaur Pnc_6.23a
tanvi pūrvam adṛśyata Pnc_6.60b
tanvī tanmayatāṃ yayau Pnc_6.47b
tanvī navānurāgeṇa Pnc_6.50c
tanvī śirīśasumanaḥsukumāramūrtir Pnc_18.33c
tapanānugamotsavāṅkitā Pnc_12.27c
tapanīyadaṇḍam asitoṣṇavāraṇam Pnc_15.52d
tapanīyaśilīmukhas tadaṅge Pnc_5.30a
tapanenāśu mahaḥ kṛśodari Pnc_12.40b
tapasāṃ tejasām iva Pnc_11.36d
tapasvibhiḥ smeramukhair adṛśyata Pnc_13.20d
tapyate sma tisṛbhiḥ kṣitīśvaraḥ Pnc_8.19d
tam atha prekṣitavaty āptanidram Pnc_5.29d
tam anaṅgam ivāpaśyan Pnc_2.16c
tam anviyāya sāraṅgaṃ Pnc_2.36c
tam abhyagāt sā nṛpatiṃ sacāmarā Pnc_4.40c
tam abhyāgatam abjinī Pnc_11.8d
tam artham aṅgīkṛtavān na ko 'pi Pnc_9.45b
tamasaḥ śataśaḥ pathi Pnc_11.23b
tamasām ullasatāṃ tiraskriyāyai Pnc_5.8b
tam asevata samrājaṃ Pnc_2.12c
tamaḥpratānā iva yāminīnām Pnc_14.57d
tam āttaṃ vācayety uktvā Pnc_16.20a
tam ānarca sa rājendur Pnc_2.83a
tam ānarceva rājendum Pnc_6.45c
tamālagulmāntarapātibhiḥ karaiḥ Pnc_7.50d
tamālanīlas taḍiteva meghaḥ Pnc_17.41d
tamālanīlā śaradindupāṇḍu Pnc_1.62c
tamālanīlena pathā payomucām Pnc_13.46b
tamālapatrāpihite śilātale Pnc_4.26c
tamālapallavais tena Pnc_2.89c
tamālabhāsas taraṇir ghanād iva Pnc_13.52d
tam ity amuktaparyaṅkaḥ Pnc_16.104c
tam ity avantīśvaram ā babhāṣe Pnc_9.1c
tam ity avocat parihāsavān atho(?) Pnc_13.6c
tam ity uktvā sabhāmadhyān Pnc_16.119a
tam ity ūce ramāṅgadaḥ Pnc_16.84d
tamiddhamuktābharaṇaṃ bhuvaḥpatiṃ Pnc_4.44c
tam udañcitapakṣmaṇā mṛgākṣī Pnc_5.64c
tam udvahantī maṇim utprabhaṃ kare Pnc_13.49b
tam ṛte hāramalimlucaṃ vihaṅgam Pnc_5.49d
tam evam āha sma savismayormiṇā Pnc_13.30c
tamobhir iva bhāsvataḥ Pnc_2.24d
tayā kaṭākṣaiḥ kuṭajair ivārcitaḥ Pnc_7.32b
tayā cintitakāmadam Pnc_6.31b
tayā tathā dṛṣṭam athāntarāntarā Pnc_7.59a
tayātidīrghair daśanānupātibhir Pnc_4.48a
tayāyatākṣyā dadṛśe viśāmpatiḥ Pnc_4.26b
tayāyatākṣyā sa narendrasāyakaḥ Pnc_7.27d
tayāyatākṣyeva tathātatheritā Pnc_4.41c
tayāluloke phaṇirājakanyayā Pnc_7.70d
tayā vinā cetasi tāmyasīva Pnc_9.10d
tayā sa vālavyajanāṅkahastayā Pnc_4.45b
tayā sahotpatya javena gacchataḥ Pnc_13.35b
tayā saṃmukham āpatan Pnc_6.104b
tayā saḥ pātālatalendulekhayā Pnc_7.3b
tayos tatheṣvāsaprakarṣa- Pnc_17.67a
tayos trilokaspṛhaṇīyayoḥ kapiḥ Pnc_13.20b
tayoḥ prarohaṃ hṛdi bālamanmathaḥ Pnc_7.43d
taraṅgatāṃ vyomamahārṇavasya Pnc_14.13d
taraṅgabhaṅgojjvalacāmaraśrīr Pnc_14.85a
taraṇikaraglapitair ivendupādaiḥ Pnc_3.54d
taralakaladhautakuṇḍalā Pnc_15.56b
taralamaṇirucāvṛtaṃ prakṛtyā Pnc_3.10a
taralamaṇiṃ taruṇendragopaśr̆bham Pnc_3.56b
taralamaṇer aruṇasya kāntileśaiḥ Pnc_3.13b
taralam avantipateś cakāra cetaḥ Pnc_3.18b
taralavalitair vilocanaiḥ Pnc_15.28b
tarale 'tisitāsitadyutāv Pnc_12.46a
taralormilaṅghitanitamba- Pnc_15.23a
taravo hemavalkalāḥ Pnc_11.19b
tarasā tṛṇīkṛtajagattrayā yudhi Pnc_10.12b
tarukoṭaramūkaśārikaṃ Pnc_12.42a
taruṇatamālavanādito nivṛttaḥ Pnc_3.33d
taruṇatamālavane vinītakhedaḥ Pnc_3.2b
taruṇavilepanabhinna eṣa hāraḥ Pnc_3.69b
taruṇasudhāmadhureṇa darśanena Pnc_3.71b
tarutatiṣu tirohito 'yam etāsv Pnc_3.38c
taruviṭapalatāntareṇa gacchan Pnc_3.31a
taruviṭapāvaṭavarjanena vakraḥ Pnc_3.42d
tarostanāliṅganadohadasya Pnc_14.43d
talavarty alābuparivartulastanī Pnc_15.26d
tale ca vicacāra sa Pnc_2.95b
tallīlāmaṇiparyaṅka- Pnc_16.8c
tava kalyāṇi mayeti tām uvāca Pnc_5.79d
tava kṛṣṇena hṛte vilocane Pnc_12.21d
tava kena jagadguroḥ Pnc_11.119d
tava kena śāsanam idaṃ vilaṅghyate Pnc_10.7d
tava kośam utsṛjati na kṣaṇaṃ ramā Pnc_10.11c
tava caṇḍi viḍamayaty adas Pnc_12.38a
tava candrakalāḥ kapolayoḥ Pnc_12.60c
tava nātha vikramamayūkhamālinā Pnc_10.19b
tava patagaḥ spṛhaṇīya eṣa jātaḥ Pnc_3.27d
tava prasādātiśayena jātaḥ Pnc_9.32b
tava bimbādharapāṭalacchaviḥ Pnc_12.20b
tava mantribhir nṛpa durudvahohyate Pnc_10.10d
tava muktāvalayeṣu candrikā Pnc_12.58d
tava yat sadā nayarahasyavedino Pnc_10.4c
tava yāvad atra na nṛpādhirohati Pnc_10.29b
tava rājyam uddhṛtasamastakaṇṭakam Pnc_10.9d
tava rātreś ca samprati Pnc_6.82d
tava lāvaṇyasudhāsamudgakaḥ Pnc_12.59d
tava viracayatīva sūtrapātaṃ Pnc_3.29c
tava vedmi pauruṣam ahaṃ tvayā vinā Pnc_10.43a
tava śaṃsati saubhāgyam Pnc_11.41a
tava santāpadīpanam Pnc_6.80b
tava savṛīḍavilokiteṣv iva Pnc_12.40d
tava sā vasiṣṭhamahasā purodhasā Pnc_10.22d
tava hāra eṣa hṛdi siñcatīva mām Pnc_10.62d
tava hāreṇa mano vinodayāmi Pnc_5.76b
tavāṅkam abhyeṣyati sācireṇa Pnc_9.11c
tavātapātāmrakapolabhittini Pnc_4.50b
tavātra vicariṣyataḥ Pnc_2.56b
tavāpatanti pātāla- Pnc_11.23c
tavāparigham utprekṣe Pnc_16.112c
tavāpi svedabindavaḥ Pnc_2.66d
tavālakaśreṇir iyaṃ manāg api Pnc_4.51d
tavāśrame śāpatamas tiraskṛtam Pnc_13.60d
tavāstu tat saṃyugajāmadagnya Pnc_9.64d
tavāstu nayanotsavaḥ Pnc_6.29d
taveyam ārdrapraṇayā manasvinī Pnc_7.73b
tavaitayā satkṛtipātra satkṛtaṃ Pnc_7.60a
tavaiva saubhāgyapatākayā nṛpa Pnc_7.74b
tavaiṣa kaṇṭhaḥ kuṭajāvadātayā Pnc_4.53c
tavaiṣa dūrād aravindinīpatiḥ Pnc_7.50b
tavaiṣa mugdhe saralāṅguliḥ karaḥ Pnc_7.52b
tasmāt kilādikavipāṇitalaṃ jagāma Pnc_18.52b
tasmāt sāyakavarṣiṇaḥ Pnc_2.24b
tasmin kusumakirmīra- Pnc_2.95a
tasmin gate nayanagocaram uddhṛtārau Pnc_18.27a
tasmin gate narendreṣu Pnc_11.80a
tasminn abhyarṇagāmini Pnc_11.7b
tasminn amuñcyanta nitambinībhir Pnc_14.5c
tasminn ityuktavaty eva Pnc_11.31a
tasmin pṛthupratāpo 'pi Pnc_11.76a
tasmin surārātighanoparodhe Pnc_9.63b
tasmin smarollasitajṛmbhikayā kayā cit Pnc_18.5b
tasmiṃś carācaraguror hariṇāvacūla- Pnc_18.61a
tasmiṃś cirād viśati jīva iveśvare sā Pnc_18.63c
tasmai cakāra sa mahābhijanaḥ praṇāmam Pnc_18.28d
tasmai nijavyatikaraṃ naralokapālaḥ Pnc_13.65d
tasmai samāhitamaharṣivinidrahṛdya- Pnc_18.21c
tasya kodaṇḍaṭāṅkṛtau Pnc_2.26b
tasya gām iti niśamya sasmitaḥ Pnc_8.78b
tasya taddinakarāṃśubhāsurair Pnc_8.47c
tasya tāpajananena mānasaṃ Pnc_8.20a
tasya nāvadad upāntavartinaḥ Pnc_8.32b
tasya niścitam iyaṃ vidhāsyati Pnc_8.9d
tasya praṇatabhūbhṛtaḥ Pnc_11.38b
tasya prabhāvaghaṭitair vyadhur arhaṇāṃ ca Pnc_18.64c
tasya lājān ivākiran Pnc_11.6d
tasya vartitam ivābhavat tadā Pnc_8.22c
tasya saṃmukham adhijyakārmukaḥ Pnc_8.55b
tasya sārasarutair asūcyata Pnc_8.29d
tasya haṃsaninādena valgunā Pnc_8.42c
tasyāgrataḥ kanakakuṇḍalatāḍyamāna- Pnc_17.72a
tasyāgre rājahaṃsasya Pnc_6.105c
tasyātha pṛthivīpateḥ Pnc_16.52b
tasyānujanmā kavibāndhavasya Pnc_1.8c
tasyāpi śeṣasya ca vāsukeś ca Pnc_9.56b
tasyālekhyagatasya sā Pnc_6.34b
tasyāvanipradīpasya Pnc_6.26a
tasyāviralamattāli- Pnc_2.81a
tasyāsurendrasya narādhipendra Pnc_9.52a
tasyāsurendrasya nibarhaṇāya Pnc_9.58b
tasyās taṭe 'tha kusumāvacayaśramārta- Pnc_14.86a
tasyās tatra kuraṅgaśāvakadṛśaḥ karṇāvataṃsīkuru Pnc_10.70b
tasyās traye ca tritayam Pnc_6.99a
tasyāṃ pituḥ kanakaviṣṭarabhāgabhāji Pnc_18.39b
tasyāṃ yathāvidhi sa mālavapuṣpaketuḥ Pnc_18.47c
tasyāṃsayor nṛsiṃhasya Pnc_2.8a
tasyāṃ sa sāhasajitāvanipālamauli- Pnc_1.91a
tasyāḥ kucayuge kiṃcin Pnc_6.38a
tasyāḥ samudadīpayat Pnc_6.4b
tasyāḥ svahastamunisaṃhatikalpitārghaḥ Pnc_18.57a
tasyāḥ svedalavaśreṇi- Pnc_6.39a
tasyeti valgu vacanaṃ vacasā maharṣeḥ Pnc_13.67c
tasyeyam iṣvāsabhṛtaḥ kalatraṃ Pnc_9.44c
tasyai śaśaṃsa nijam ā mṛgayāvihārād Pnc_8.81a
tasyai hāraṃ mahībhartur Pnc_6.109a
tasyodagān maṅgalatūryaghoṣaḥ Pnc_14.2d
tasyodgataḥ saṅgaratūryaghoṣaḥ Pnc_17.7b
tasyopari vibho nīlam Pnc_2.5a
taṃ kāśyapīsahasrākṣam Pnc_6.22a
taṃ kim apy ārdratāṃ ninyur Pnc_11.9c
taṃ kṣitīśas tadaikṣata Pnc_2.43d
taṃ ced drakṣyati pāṭalā Pnc_6.93b
taṃ jagāda ramāṅgadaḥ Pnc_11.16d
taṃ tvatparijanastriyaḥ Pnc_6.92d
taṃ mālavendram iti mālyavatī jagāda Pnc_18.39d
taṃ lilekha śilātale Pnc_6.30b
taṃ viśāmadhipam abhyadhāvata Pnc_8.50b
taṃ viṣṭapatritayakaṇṭakadṛṣṭasāram Pnc_18.1a
taṃ śaśaṃsa saḥ śaram patatriṣu Pnc_8.35b
taṃ saṃyugasphuṭaparīkṣitaśauryasāraṃ Pnc_17.74c
taṃ hṛdisthitam iveśam īkṣituṃ Pnc_8.7c
taṃ hemakadalīpatra- Pnc_16.21a
tāḍyate sma hṛdaye patatṛiṇā Pnc_8.21c
tādṛṅmadaṅkam evātra Pnc_16.95a
tādṛśi vyatikare vinirgataṃ Pnc_8.24c
tān ādirājān jhaṭiti smarāmi Pnc_9.6d
tām atyunnataratnatoraṇaśikhāpreṅkholamuktāphala- Pnc_17.76c
tām atha praṇamati sma nimnagām Pnc_8.78c
tām anveṣṭuṃ praviṣṭena Pnc_11.104c
tām apyatīva trijagatpratīkṣyāṃ Pnc_9.28c
tām alaṅghayad athopagūḍhayā Pnc_8.59c
tām ānandayati sma sā Pnc_6.8b
tām iti pratyabhāṣata Pnc_16.14d
tām aikṣata ramāṅgadaḥ Pnc_16.4d
tāramandram anadad yathā yathā Pnc_8.2b
tārādhipasyāhimadīdhiteś ca Pnc_9.56d
tāvat dūrāpasāreṇa Pnc_16.100c
tāvad asphuṭitakorakaṃ puro Pnc_8.51c
tāvad āgaccha vegena Pnc_16.46a
tāvad aikṣata na saḥ kva cid dvipaṃ Pnc_8.55c
tāvad vihāya mṛgarūpam udāramūrtir Pnc_18.41c
tāsāṃ saṃbhogakeliklamabharam aharajjāhnavīvīcivātaḥ Pnc_15.74d
tāsu śabalakusumāṃsalasat- Pnc_15.68c
tāṃ tāṃ jayāśām iva bāhuśālī Pnc_17.66c
tāṃ dadarśa saritaṃ sudustarām Pnc_8.58a
tāṃ niśamya sa nikāmavismitaḥ Pnc_8.12a
tāṃ haṭhenātmasātkartum Pnc_16.110a
tigmadīdhitir iva tviṣā tamaḥ Pnc_8.57d
timirachiducchalati kāntikandali Pnc_10.42d
timiram amarasindhoḥ kūlakacchaṃ praviśya Pnc_15.70b
timiraṃ mūrcchati te kapolayoḥ Pnc_12.46d
timirāñjanabhaktiśobhinā Pnc_12.44a
timirais tat tad itaḥkaṭākṣitam Pnc_12.29d
timirotsāriṇi yatra sābhyasūyaḥ Pnc_5.15d
timirau maṇikuṇḍalau Pnc_16.75b
tiryakkesaribhir dṛśaḥ Pnc_2.27d
tiryagarpitalocanā Pnc_16.55d
tilakaṃ kuraṅgatilakānanā dadhe Pnc_15.42d
tilakāṅkitāḥ pracurapuṣpa- Pnc_15.36a
tilake saṅkuciteva cāndena Pnc_12.58b
tiṣṭhan pārśve mahīpateḥ Pnc_16.4b
tīkṣṇāsipatrakrakacaiḥ śirāṃsi Pnc_17.12d
tīre phaṇipurasthayā Pnc_16.22b
tīvravrataglapitaśailasutāsvarūpa- Pnc_18.16c
tuṅgaṃ dadhatkarkaśatām abhīkaḥ Pnc_17.64a
tutoṣa kasya vā na syād Pnc_11.37c
turaṅgalālājalabindavas te Pnc_14.33c
turaṅgahastena nirundhatā nabhaḥ Pnc_13.48b
turaṅgaheṣāgajabṛṃhitāni Pnc_17.16d
tulādhirohahevāke Pnc_6.25c
tuṣārapāṇḍunā tena Pnc_6.111a
tuṣārapāṇḍuprasṛtair dvijāṃśubhiḥ Pnc_13.15b
tuhinacchaṭādhavalacāmarasmitā Pnc_10.29c
tuhinacchaṭābhir asitābjalocane Pnc_10.62b
tūryasvaneṣu vilasatsu paṭhatsv amandaṃ Pnc_18.46a
tūryasvanormi saś ca rājakulaṃ viveśa Pnc_18.61d
tṛtīyanetrānaladhūmavalli- Pnc_14.81c
te cintāmaṇayo yasya Pnc_11.94c
tejaś cirād ucchvasitaṃ tadābhūd Pnc_9.39c
tejaśchaṭājarjaritāndhakāraḥ Pnc_17.45b
tejasi sphurati tāḍite muhur Pnc_8.7a
te te naisargikā guṇāḥ Pnc_6.26b
te te yam eva kila vāṅmayasāgarasya Pnc_18.21a
tena kā cid abalā vyalokata Pnc_8.67b
tena tatra dadṛśe kutūhalād Pnc_8.66c
tena tvaci ca marmaṇi Pnc_2.40d
tena prayuktās pṛthuvikrameṇa Pnc_17.56b
tena bālaviraheṇa vivyathe Pnc_8.20b
tena mūrtir abhūṣyata Pnc_2.93b
tena vajriṇevāmarāvatī Pnc_6.23d
tena vartma mumuce na potriṇaḥ Pnc_8.52d
tena vindhyāṭavīmadhye Pnc_2.42a
tena sa aviśad avantivāsavaḥ Pnc_8.63b
tena saurabhahṛtāliniḥsvanair Pnc_8.26c
tenātigūḍhabhāvāpi Pnc_6.51c
tenātha sūnṛtavacaḥśrutaye saḥ pṛṣṭaḥ Pnc_13.65a
tenāninye muner dhenur Pnc_11.69c
tenāli nalakūbaraḥ Pnc_6.24b
tenāvanimanobhuvā Pnc_16.9b
tenāvāptatadātāmra- Pnc_6.10a
tenāsurendreṇa kadarthitasya Pnc_9.39b
tenendutilakā niśā Pnc_2.99d
tenaivam uktaḥ praṇayonmukhena Pnc_13.63a
tenaivam ukte ca tadā pareṣu Pnc_9.45a
tenopapāditam atho ratham utpātakam Pnc_13.69a
teṣām adūre purato yaśāṃsi Pnc_1.6b
teṣām idaṃ vilasitaṃ navasāhasāṅka Pnc_gp.3d
teṣāṃ purastād akṛtavyavasthām Pnc_9.42c
tais tasya bāhuvīryeṇa Pnc_2.22a
tokalakṣitakapolapatrayā Pnc_8.6b
tau muhur jalacarair adṛśyatām Pnc_8.43a
tyāgiteva yaśasāvabhāsitā Pnc_8.68b
tyāgena lakṣmīr vasudhā balena Pnc_1.66d
tyāge vilāse vinaye mahimni Pnc_1.88b
tyājito rūpajaṃ garvam Pnc_6.24c
trayaṃ bhavatsvāmitayā vikalpyate Pnc_4.58b
trayīmayam upasthitaḥ Pnc_2.82d
trijagaccamatkṛtir ahaṅkṛtiś ca sā Pnc_10.25b
tritayena tritayaṃ narendracandra Pnc_5.48b
tritayena tritayaṃ viyujyate Pnc_12.24b
tritīyena tanūdarī Pnc_6.35b
tridaśakarīva mṛṇālakandalena Pnc_3.61d
tridivaṃ namucidviṣā tvayeyaṃ Pnc_5.48c
tripuraṃ yaḥ śarapāvake juhāva Pnc_5.20d
tribhuvanadurlabhavibhramaikabhūmeḥ Pnc_3.67b
trimārgagādṛśyata pārthivena Pnc_14.85d
triviṣṭaparipor atha Pnc_11.108b
triviṣṭapābhyantaravarti vastu Pnc_1.4d
triḥsrotasaṃ puṇyatayātiśeṣe Pnc_9.28d
truṭitojjhitahāralekhayā Pnc_12.74a
tvadarśanotsavenaiva Pnc_11.43a
tvadīyaviśleṣam avāpya bālā Pnc_9.23a
tvad udantam ivaitasya Pnc_6.63c
tvadudantaśravaṇe mamāpi jātaḥ Pnc_5.6b
tvadṛte mukhāt sukhanirastasaṃśaya- Pnc_10.42a
tvaddarśanavyagratapasvipaṅkteḥ Pnc_14.26b
tvaddarśanenānumito vipākaḥ Pnc_9.4b
tvaddarśanopakāriṇyāḥ Pnc_16.26a
tvadvāpihemapadmena Pnc_16.88a
tvandataḥpurayoṣitām Pnc_16.114b
tvam atra baddhabhāveva Pnc_6.58a
tvam atra lokatritayaikasundaraḥ Pnc_7.67d
tvam anāgasi yac chaśiprabhāyāḥ Pnc_5.53c
tvam antarātmeva na kasya vā bhuvi Pnc_7.61b
tvam api tathāsya sitacchadasya yātaḥ Pnc_3.32b
tvam aphalgu neṣyasi śaśiprabhāntikaṃ Pnc_10.48a
tvam āgatā caṇḍi kuto duradhvanā Pnc_4.60b
tvam iva dhrtaklama eṣa rājahaṃsaḥ Pnc_3.39d
tvam ivācchakapolamaṇḍala- Pnc_12.52c
tvam ivābhyunnatimānino nagendraḥ Pnc_5.55b
tvam ihaiva nātha maṇidhāmni tiṣṭha vā Pnc_10.39a
tvam etām āgato bhuvam ? Pnc_11.47d
tvam eva citre likhito 'si pārthiva ! Pnc_7.65d
tvayā tu saṃpraty abalāvibhūṣaṇe Pnc_13.55c
tvayāpi vālavyajanena vījyate Pnc_4.56d
tvayā mahībhṛtām atra Pnc_11.46a
tvayā muhūrtaṃ phaṇilokakaumudi Pnc_7.49b
tvayā rājan vyayujyata Pnc_16.23b
tvayā vinīyatām eṣa Pnc_11.118c
tvayā vṛtā dharmavihāravīthiḥ Pnc_9.29b
tvayā śayo 'syāḥ kriyate sakautukaḥ Pnc_7.68d
tvayi netrapathātithitvam āpte Pnc_5.54c
tvayi puṇyavaśena dṛṣtim āpte Pnc_5.2a
tvayi me dṛḍhapraṇayavāsitaṃ manaḥ Pnc_10.43d
tvayi śāsaty avanīṃ dilīpakalpe Pnc_5.49b
tvayi sāpy alam eva sāndracetaḥ Pnc_5.76c
tvayi sthite samprati jāgarūke Pnc_9.8a
tvayaitayā madhyamalokavāsasaḥ Pnc_7.66d
tvayaiṣa citrasāraṅgo Pnc_2.53 sc
tvayaiṣa mṛgayāśramaḥ Pnc_2.67d
tvayy antaḥkaraṇena ca Pnc_16.40d
tvarayā kiṃ cid āhnikam Pnc_2.88b
tvarayāvatīrya saś ca ratnapañjarāt Pnc_10.45c
tvarāviśīrṇaślathabandhanāñcitaḥ Pnc_13.46c
tvaritam atha ramāṅgado 'sya keśān Pnc_3.6c
tvaritam pāṭalā yayau Pnc_16.51d
Tvaṣṭṛprayatnaghaṭitaṃ śivaliṅgam ekam Pnc_18.51b
tvādṛśāḥ kim upekṣante Pnc_16.101c
tvām apy avāñcitāṃ manye Pnc_6.56a
tvām indum iva paryāpta- Pnc_11.28c
tvām ivārkakaraklāntam Pnc_2.69a
tvāṃ nātha netrāñjalibhiḥ pibanti Pnc_14.19d
tvāṃ vinā niśitaiḥ śaraiḥ Pnc_16.35b
dakṣiṇena kapiñjalaḥ Pnc_6.96d
dakṣiṇena śaśipāṇḍupāṇinā Pnc_8.72b
daṇḍatvam adhirohat Pnc_11.50 id
dattāṅkapāṇir ubhayoḥ prajighāya sa atha Pnc_18.65c
dattābhayopanatapauraśatārpyamāṇa- Pnc_17.74a
dattvāsmai samam āśiṣā Pnc_11.111b
dadatā nalinīdalānilaṃ Pnc_12.76a
dadarśāsurakanyakāḥ Pnc_16.69b
dadṛśe dūratas tayā Pnc_6.98b
dadṛśe manmathas tayā Pnc_6.40b
dadhatam adhigatāṃ kuto 'pi cañcvā Pnc_3.7c
dadhatam aruṇam aṅgarāgaśeṣaṃ Pnc_3.55a
dadhatā bimbam anūrusāratheḥ Pnc_12.21b
dadhatī nūtanaprema- Pnc_6.117c
dadhatībhir indukarajāla- Pnc_15.46a
dadhatīm apavartitaṃ hriyā Pnc_12.9c
dadhatīva kāpi rucim āpa Pnc_15.26a
dadhaty atisuvṛttatām Pnc_16.36b
dadhaty anaṅgalekhena Pnc_16.1c
dadhadyajñopavītena Pnc_11.33a
dadhānaṃ dīptiparyasta- Pnc_16.75a
dadhur aṅgajopavanarājivibhramam Pnc_15.36d
dadhau vailakṣyahasitaṃ Pnc_6.43c
dantāṃśupallavitavāg upacakrame ca Pnc_18.15d
dantāṃśuśabalaṃ vacaḥ Pnc_11.113d
dantāṃśuśāritaradachadaratnakāntiḥ Pnc_18.49d
dayitā dainyam upaiti padminī Pnc_12.39b
dayitām anaṅgamadasūtim Pnc_15.64a
dayitāhite yuvajanena Pnc_15.62a
dayite ca kā cana cakoralocanā Pnc_15.40d
dayite cāndraviyogaviklave Pnc_12.31d
dayito muhur valitakaṇṭham ekayā Pnc_15.12d
darpān mumucire tasmin Pnc_2.27c
dalam ekayā kanakapatram ādade Pnc_15.39d
dalasandhiṣv avatiṣṭhate tamaḥ Pnc_12.45d
dalitamaṇikarṇapūrakāḥ Pnc_15.29b
daśanacchadam āttabimbaśobhaṃ Pnc_5.68a
daśanacchavicchuritapāṭalādharaḥ Pnc_10.1c
daśanajyotsnayā kurvan Pnc_2.45a
daśanajyotsnayā diśām Pnc_16.78b
daśanajyotsnayāraṇyaṃ Pnc_6.52c
daśanamaṇimayūkhabhinnavarṇāṃ Pnc_3.19c
daśanāṃśubhiḥ sphaṭikasūcikomalaiḥ Pnc_10.51d
daśā dinasya tīvreyaṃ Pnc_2.58a
dāvadhūmalatodgamaḥ Pnc_2.63b
dikcakrasaṃcārimarīcidaṇḍa= Pnc_1.34a
dikcakraskhalitadhvanim Pnc_16.62b
digantavāntajyotsnena Pnc_6.111c
dig iyaṃ paśya bibharti lakṣmavat Pnc_12.52b
dig iyaṃ śatamanyulāñchitā Pnc_12.26c
digupāhitapracurapatraśobhinaḥ Pnc_10.11b
diṅnāgakarapīvaraḥ Pnc_11.116d
diṅmulalīnāsu patākinīṣu Pnc_17.40b
dinabhartur itīva śaṃsituṃ Pnc_12.39c
dinalakṣmyeva padaiḥ sayāvakaiḥ Pnc_12.27d
dinaśrīr iva bhānunā Pnc_11.69d
dinasya tārāśabaleva śarvarī Pnc_4.12d
dināntasammūrcchitam andhakāraṃ Pnc_9.34c
dināher nīyamānasya Pnc_2.97c
Dilīpatulyaujasi rājaśabdaḥ Pnc_1.84d
Dilīpaduṣyantabhagīrathādīn Pnc_9.6c
Dilīpapratimaḥ pṛthvī- Pnc_11.85c
divaścyuteneva kuraṅgalakṣmaṇā Pnc_4.33b
divaṃ yiyāsur mama vāci mudrām Pnc_1.8a
divaḥkanyā madālasā Pnc_11.117d
diśo nirundhan navameghanādibhir Pnc_13.38c
dīkṣādānaṃ vyadhatta yaḥ Pnc_11.90d
dīkṣāṃ vaivāhikīm iva Pnc_6.9d
dīpamānopadeśeva Pnc_6.114c
dīrghadantamusalena dantinā Pnc_8.53d
dīrghadhvajanitaḥ śramaḥ Pnc_11.118d
dīrghekṣaṇā kim iva na trapayā cakāra Pnc_18.6d
dīrgheṇa cakṣuṣā lakṣmīṃ Pnc_11.81a
dīrghendīvaramāleti Pnc_16.98c
dīrghair yasyārinārīṇāṃ Pnc_11.79c
durātmanāṃ sādhuguṇair ivāgre Pnc_17.50c
duritaghnam idaṃ sudarśanaṃ Pnc_12.21a
durgeti sarvatra gatā prasiddhiṃ Pnc_1.43a
durjanasya manasīva sadguṇaḥ Pnc_8.46d
durmanā nṛpa, pathāmunā gatā Pnc_8.76a
durlabhaṃ yācatīva tvāṃ Pnc_6.78c
durlabho 'yam atithir mamāpi tad Pnc_8.77a
durvarṇatāṃ yāti ca durjanasya Pnc_1.14d
Duṣyantabharatopamaḥ Pnc_11.99d
Duṣyantena śakuntalā Pnc_6.94d
duhitas tena bhujaṅgamādhipena Pnc_5.40b
duhitur mīnaketanaḥ Pnc_6.30d
duḥsthānaikabhaṭākulam Pnc_16.71b
dūraṃ saṃtamaseneva Pnc_11.69a
dūraṃ havir dhūmasugandhisīmnaḥ Pnc_14.26c
dūrāt suparvārisutaṃ rathena Pnc_17.34a
dūrād adarśi phaṇirājasutābhiyāntī Pnc_18.33b
dūrād apāyi nayanāñjalinā narendraḥ Pnc_18.38d
dūrād eva sa tenātha Pnc_2.39a
dūrād dūraṃ vibhūtayaḥ Pnc_16.111d
dūre paricchedakathā hi satyam Pnc_1.10c
dṛg asya paścād apasāram ādade Pnc_4.41d
dṛśam abjinīdalapuṭodabinduṣu Pnc_15.27d
dṛśas tatas tatparivārayoṣitāṃ Pnc_7.30a
dṛśaṃ viṣādastimitām upāntage Pnc_13.5a
dṛśā tadolkākapiśogratārayā Pnc_13.54b
dṛśā narendreṇa nideśite svayaṃ Pnc_4.47a
dṛśāvataṃsāgatayaitadīyayā Pnc_7.79b
dṛśā vanasthalīḥ kurvan Pnc_2.43a
dṛśā sphaṭikaśuktyeva Pnc_6.104c
dṛśo navendīvaradāmadīrghās Pnc_14.24d
dṛśau navendīvarapatrapeśale Pnc_7.11c
dṛśau muktālate iva Pnc_6.56d
dṛśau sapatnyāḥ kaluṣīkaroti Pnc_14.53d
dṛṣṭā bhujaṅgādhipates tanūjā Pnc_9.12b
dṛṣṭā sakhībhiḥ sākūtaṃ Pnc_6.43a
dṛṣṭir udvijate tanvi Pnc_6.81c
dṛṣṭiṃ dāsyanti me sakhyaḥ Pnc_16.56a
dṛṣṭiḥ phanīndraduhitur Pnc_6.101a
dṛṣṭiḥ sarvatra rājendoḥ Pnc_16.24a
dṛṣṭena vrīḍitair iva Pnc_2.22b
dṛṣṭe śirasy utphalite svasūnor Pnc_17.40a
dṛṣṭvā narandram āyāntam Pnc_6.117a
deva danturayanty ete Pnc_2.66c
deva dūram anudruta Pnc_2.53 sd
devadviṣo 'yam aham āgata ity avehi Pnc_10.69d
deva pannagavadhūbhir ujjvalaṃ Pnc_8.75a
deva paścātsthito 'py agre Pnc_6.107a
deva prasīda samitiḥ kriyatām idānīṃ Pnc_13.67a
deva vidyādharaḥ ko 'pi Pnc_16.12a
deva śvāpadasantatiḥ Pnc_2.57d
devas tataḥ sa munikalpitam indranīla- Pnc_11.121a
devasya kārmukalateva manobhavasya Pnc_18.33d
devasya ca tridivapuṣpamayaṃ papāta Pnc_17.70c
devasya dāritamahendraripor nyaṣīdat Pnc_18.31d
devasyārpitahemābjas Pnc_16.116a
devaḥ kṣamāvalayam etad udañcitaika- Pnc_1.91c
devaḥ śrīvatsalāñchanaḥ Pnc_6.28d
devaḥ sa atha vyavaharad ariṣu nyastapādaḥ pikālī- Pnc_2.101c
devaḥ sa vārabāṇena Pnc_2.4a
devaḥ sasnau yathāvidhi Pnc_2.80d
devaḥ sāhasalāñchanaḥ Pnc_16.86b
devaḥ sāhasiko 'py amandamurajadhvānānumeyotsavām Pnc_17.76a
devātrānuśayād iva Pnc_11.30b
devena tena kati cit kavibāndhavena Pnc_gp.3b
devenātha svamantripravaraciradhṛtā sāhasāṅkena dīrghe Pnc_18.68c
devo 'pi tadvairitamo niyantum Pnc_17.43c
devo mamārja mukham aṃśukapallavena Pnc_17.73d
devo ramāṅgadenātha Pnc_2.37a
devo 'viśad vinayavān puram agrayāyi- Pnc_18.2c
dehārdhavartigirijāvihitābhyasūya- Pnc_18.17c
dodhūyamānojjvalacāmareva Pnc_1.35d
dordaṇḍakaṇḍūtim athāsya hartum Pnc_17.32a
dolām iva jayaśriyaḥ Pnc_16.74d
dolāyate bhūḥ phaṇabhṛtphaṇāsu Pnc_1.80d
doleva śokapramādāvabhūtām Pnc_17.52d
doścandanānokaham āpya yasya Pnc_1.77a
doṣṇā ca maurvīkiṇaśobhinā te Pnc_9.7d
doṣṇājibhūmāv atidakṣiṇena Pnc_1.75b
doṣṇā sattārakeṇa ca Pnc_11.81d
dyāṃ ca tāṃ ca sumukhīṃ vilokayan Pnc_8.3b
dyutinicayena citaṃ visarpatādhaḥ Pnc_3.48b
dyumaṇiḥ prabhayā, śriyāmbujaṃ Pnc_12.24c
dravaśītalojjvalakarā kucadvaye Pnc_10.63b
drāghayaty astabimbauṣṭha- Pnc_6.75a
drutam atruṭad vibudhasindhu- Pnc_15.16a
drutam ayam anugamyatām idānīm Pnc_3.30a
drutam ucyatāṃ ca kim iyaṃ mayi trapā Pnc_10.50b
drutalākṣāruṇadarpaṇopamam Pnc_12.33b
dvaye citraśīnaḥ Pnc_11.61d
dvayena deva uṣasi cakravākayoḥ Pnc_7.19c
dvayena sā kṛṣyata sundarī samaṃ Pnc_7.36c
dvayor abhūd utsukatā vanāntare Pnc_4.7c
dvayor ivārthaḥ khalu dharmakāmayos Pnc_13.20a
dvārapraveśaviniṣedhakaṣāyitena Pnc_18.43b
dvārīkṛteyam athavā Pnc_6.84c
dvāḥsthaṃ kim api pṛcchantīṃ Pnc_16.4c
dvitaye cakravadhūr vimuñcati Pnc_12.31b
dvitaye dvayena sahasojjhitas tadā Pnc_10.57a
dvipendraradakoṭinā Pnc_16.74b
dvirephasampātasamākulāpi Pnc_9.22b
dviṣadvadhārambhavidhau gabhīraḥ Pnc_17.55c
dve eva satyaṃ ca sarasvatī ca Pnc_1.64d
dhatte 'tra yā tat tripurāntakasya Pnc_1.48c
dhanur adhunā sasuvarṇapuṅkhabāṇam Pnc_3.40b
dhanur api niculaṃ vidhāya tāvat Pnc_3.72c
dhanur apy avatāryatām Pnc_2.57b
dhanuṣānucareṇa ca Pnc_11.47b
dhanuṣi kriyate 'dhirohaṇaṃ Pnc_12.62a
dhanuṣi tanubharaṃ nidhāya kiṃcit Pnc_3.2a
dhanuṣīva dīrghaguṇasaṅgate yatas Pnc_10.43c
dhanyā hi tā vanalatā Pnc_2.84a
dhammillamālyakusumaprakarāvakīrṇe Pnc_15.73b
dharmakriyāpaṅkajinīvanāni Pnc_1.85b
dhavalasicayāḥ prasādhanām Pnc_15.35b
dhavalābhrakachuritabhitti- Pnc_15.7a
dhavalitam iva śriyaṃ dadhe Pnc_15.55b
dhavalenāyatapakṣmapaṅktinā Pnc_12.44b
dhavalodarair bhayavaśena Pnc_15.28a
dhāma hiraṇmayam Pnc_11.105b
dhārāgralagnadvipakumbhamuktāḥ Pnc_17.29c
dhārācyutaḥ saṃyaticūrṇareṇuḥ Pnc_17.51b
dhārām amātyakathitāmṛgayetivṛttaḥ Pnc_18.62d
dhāreti nāmnā kularājadhānī Pnc_1.90d
dhāvatkarā karṇaśirīṣalobhād Pnc_14.49a
dhāvan nīrandhravīrudhi Pnc_2.42b
dhiṅ martya iti manyase Pnc_16.108d
dhiṅ mugdha iva lakṣyase Pnc_16.93b
dhīratāṃ mama bhindanti Pnc_11.45c
dhīraṃ dadhvāna dundubhiḥ Pnc_16.52d
dhunvaṃs tatpakṣmadhūlivyatikarakapiśaḥ kāñcanāmbhoruhāṇi Pnc_15.74b
dhūmāvalīvalayasaṃśayam arpayantam Pnc_18.35b
dhūmena yā naikamukhogatena Pnc_1.45a
dhūlicchaṭā māṃsalayanti yasya Pnc_1.71c
dhṛtataruṇavāruṇīmadaḥ Pnc_15.67b
dhṛtam udakam etya pṛṣṭhataḥ Pnc_15.12b
dhṛtam ūrmihastanivahena revayā Pnc_10.58a
dhṛtayāvakāṅkam api kānta- Pnc_15.40a
dhṛtayā hṛdi bāleyaṃ Pnc_16.34a
dhṛtasandhyātapakuṅkumair diśaḥ Pnc_12.36d
dhṛtastimitacāmarā Pnc_6.100b
dhṛtas tvadavalokanāt Pnc_6.54d
dhṛtaḥ kṣitīśa praṇayārdrayānayā Pnc_7.20c
dhṛtāṃśukā tābhir iyaṃ pade pade Pnc_4.14c
dhairyaṃ saṃvṛtakopo 'tha Pnc_16.104a
dhairyeṣu naśyatsu mahāsureṣu Pnc_17.27b
dhautataptatapanīyakāntayā Pnc_8.18b
dhautāsipatrabahulāṃśulatopagūḍhaṃ Pnc_13.68c
dhruvam iyam indukalāsudhālavānām Pnc_3.63b
dhvajāgralagnena vilambatā kham Pnc_1.47a
dhvanipeśalaṃ nṛpatir ādade vacaḥ Pnc_10.41d
dhvanibhir asāv alibhir latābhyadhāyi Pnc_3.5d
dhvāntasantatibhide rasātalaṃ Pnc_8.43c
na kapiḥ kadā cana saṭāṃ vikaṛṣati Pnc_10.14d
na kayāpy atiśayyate 'tiśīghraṃ Pnc_5.23a
na kalaṅkatrapayādhirohati Pnc_12.51d
na kasya, rājendra, mano dunoti Pnc_9.23d
na kasya cakruḥ śikhinaḥ sphulliṅgāḥ Pnc_17.2d
na kasya vismayāyeyaṃ Pnc_16.11c
na kim ayam uḍumaṇḍalāpavādaḥ Pnc_3.64a
na kim arpitāni nṛpa lāṭayoṣitā Pnc_10.17c
na kiṃ cid ikṣvākukulāvatīrṇād Pnc_9.9a
na kevalaṃ sā payasi prasaktir Pnc_9.27c
nakṣatramālābharaṇaṃ gajendram Pnc_17.43b
nakhapadam ivārpitaṃ hṛdi Pnc_15.60b
nakhāgranirlūnamayūkhapallavaḥ Pnc_13.47b
nakhāṅkavati mekhalām Pnc_16.55b
nakhāṃśurekhābhir itaḥ prayāti Pnc_14.48d
nakhāṃśurekhāvalayacchalena Pnc_9.18b
na gatāsi locanapathaṃ yadā tadā Pnc_10.54b
nagarī ca mekalanagendrakanyayā Pnc_10.25d
nagarī bhogavatīti rājadhānī Pnc_5.12d
nagarīṃ tvadāttahṛdayo 'pi bhoginām Pnc_10.55a
nagare 'sty eva hi kāmarūpavārtā Pnc_5.69d
nagendrakanyeva sanīlakaṇṭhā Pnc_1.43b
na ghūrṇate khinnalalāṭasaṅginī Pnc_4.51c
na ghṛtācī na tilottamā na rambhā Pnc_5.24d
na ca trapā tatra nṛpo 'parāddhyati Pnc_7.60d
na candanena nośīra- Pnc_16.43a
na cāntikaṃ cāpalatāsya muñcati Pnc_4.32b
na citram evaṃ kva cid asti bhūtale Pnc_7.53a
na cirād alaṅkṛtiviśeṣa- Pnc_15.37a
na cirād upoḍḥapulakena pāṇinā Pnc_10.38c
na cirād eva sudhārdrayānayā Pnc_12.50b
na cendumaṇiparyaṅke Pnc_16.29c
na jagāmāsya mandatām Pnc_2.96b
na jātucit sūktiguṇo guṇāya Pnc_1.12b
na jātu prārthanā mama Pnc_16.83d
na tad asty atra yan nāstraṃ Pnc_6.3c
natabhru yasyāḥ smaracāpayaṣṭayo Pnc_4.57c
natāṅgi lāvaṇyasudhālavās iva Pnc_4.50d
na tu tasyaiṣa bhūpateḥ Pnc_2.37d
na tu tvatpremapallavaḥ Pnc_16.39d
na tu hariṇaḥ sa hṛtendracāpaśobhaḥ Pnc_3.1d
nadann utkampimanasāṃ Pnc_16.53a
na diśanti kim atra coraluptaṃ Pnc_5.51c
na dūyate niḥśvasitena te 'dharaḥ Pnc_4.52d
na dhanūṃṣi natiṃ nṛpāḥ Pnc_11.82d
na dhāvanty arthariktāsu Pnc_2.55c
na dhiyaś caranty anayapāṃsule pathi Pnc_10.4d
na narendra bhavādṛśāḥ kadācit Pnc_5.52c
na nareṣv amareṣv atha Pnc_6.27b
nanarta vidyādharasundarīṇāṃ Pnc_17.39a
na nāgeṣu na siddheṣu Pnc_6.27a
nanāma māninyavaśā viśāṃpatim Pnc_4.46d
nanu kārmukasya tava tadvijṛmbhitam Pnc_10.23d
nanu tāmyati kāmam āttacintā Pnc_5.43c
nanu dhāma tat sphurati śārṅgiṇas tvayi Pnc_10.37b
nanu phenakānti karabhoru me patat Pnc_10.58b
nanu yāmy amunā śaśiprabhāyās Pnc_5.76a
nanu sandhyā tamasā manasvinī Pnc_12.37b
nanu saṃdiśāmi hariṇīdṛśāṃ prati Pnc_10.53d
na pakṣapātena vadāmi satyam Pnc_1.27a
na padminīpatrapuṭodare ciram Pnc_13.57d
na padminīpatramarun na candanam Pnc_13.8d
na parasvagrahaṇād iha trapante Pnc_5.d
napteva maithilībhartur Pnc_11.35c
na bālikā na pratibhāsate na mama Pnc_4.23b
na bhavaty arpaya hāram asmadīyam Pnc_5.b
na bhavanti bhāvisamarābhiśaṅkayā Pnc_10.13d
nabhaścarāṇāṃ vrajatām amīṣām Pnc_14.16a
nabhasaḥ kaustubhaśriyam Pnc_2.58d
nabhasaḥ sahasāṅkam eṣa yan Pnc_12.51c
nabhasīva niśākaraḥ Pnc_2.95d
nabhaso nipatañ javena bhittvā Pnc_5.11c
nabhaḥ prāleyapāṇḍunā Pnc_11.33d
nabhaḥsthitā eva narendra paśya Pnc_14.38c
na bhidyate candramaso yathāmbhasi Pnc_7.26b
namad avanipatiḥ patiḥ prajānām Pnc_3.5a
na mahī nāpi purī purandarasya Pnc_5.7d
namo 'stu sāhityarasāya tasmai Pnc_1.14a
nayanapatham ayaṃ yathā tavārāt Pnc_3.32a
nayanāmbubhiḥ snapitadhūsarādharāḥ Pnc_10.18a
nayanodare ca madirekṣanājanaḥ Pnc_15.67d
nayanti kim api mlānim Pnc_16.30c
nayabhinnasāhasabhuvā bhuvastale Pnc_10.21c
nayavartmagāḥ kṣitipate tavānyathā Pnc_10.13c
nayavartmajuṣo bhavādṛśāḥ kiṃ Pnc_5.c
nayaśāstranīranidhipāradṛśvanaḥ Pnc_10.6b
na yāti kārśyaṃ bahule 'pi yatra Pnc_1.26c
na yujyate nas tvayi tan niśāmyatām Pnc_7.61d
na ratir na śacī na citralekhā Pnc_5.24c
na ratnasūcim ākraṣṭum Pnc_16.110c
naradeva daivam adhikṛtya yā vipat Pnc_10.22a
na rantidevo na pṛthur na pārthaḥ Pnc_1.88d
narapatir avaśaḥ kṛtaḥ sa kāmaṃ Pnc_3.4c
na ramāṅgadān mama sakhe 'tiricyase Pnc_10.53b
naravara yad anena hāradāmnā Pnc_3.27c
narendracihnāṅkitahastaśobhinā Pnc_13.22b
narendra tasmād gaganāvahagāhi- Pnc_14.26a
narendratilake tasminn Pnc_6.1c
narendra nalinīpatram Pnc_2.65c
narendranāmāṅkalipis Pnc_6.8a
narendrabāṇapuṅkhena Pnc_6.86c
narendralakṣmyeva yaśaḥsametayā Pnc_4.45d
narendra vidyādharapuṅgavānām Pnc_14.13a
narendra satyaṃ saḥ kutūhalī bhaved Pnc_7.5a
narendrasavitus tasya Pnc_6.98c
narendraṃ durjigīṣātas Pnc_16.101a
nartitālakalataḥ samīraṇaḥ Pnc_8.15d
Narmadājalasamīpam āpa sa Pnc_8.36d
Narmadāpulinapallavasthitā Pnc_8.1c
narmadā bhagavtīyam udyatā Pnc_8.74b
Narmadormilulite tadaṃśuke Pnc_8.28a
na lakṣyate vyaktam avāmanastanī Pnc_4.18d
nalinī kāntam itīva yācate Pnc_12.32d
nalinīdalena pidadhe payodharau Pnc_15.19d
nalinīpatrabandhunā Pnc_2.4b
navakanakakośakarṇikaiḥ Pnc_15.50b
navakuṅkumalohite ravau Pnc_12.31c
navakuṅkumāruṇapurandhri- Pnc_15.11a
navaghaṭite iva dantapatralekhe Pnc_3.8d
navajaladharaśaṅkayeva śaṅke Pnc_3.33c
navajīmūtaninādasodareṇa Pnc_5.59d
navapallavakāntinā kim Pnc_12.11a
navapallavāruṇam uvāha Pnc_15.67a
na vapuḥsthitiṃ kva cana kartum utsahe Pnc_10.43b
navapravāladyutipāṭalodaraḥ Pnc_13.37a
navapravālāny avataṃsitāni Pnc_14.68b
navapravālopamam eṇacakṣuṣaḥ Pnc_13.23c
navameghamalīmasād yugānte Pnc_5.33a
navamauktikārdha iva jāhnukanyayā Pnc_15.5d
Navasāhasāṅka, na tavāsurād ahaṃ Pnc_10.27a
Navasāhasāṅkacaritaṃ jaguḥ striyaḥ Pnc_15.60d
Navasāhasāṅkanṛpater yadā vacaḥ Pnc_10.48b
navaṃ prema navotkaṇṭhā Pnc_6.44a
navāñjanaśyāmalayāṅgalekhayā Pnc_13.28b
navātapātāmranakhatviṣo 'gre Pnc_17.20b
navānurāgam aṅgena Pnc_6.16a
navāmbudharanīlo 'yaṃ Pnc_2.63a
navāmbubhārālasanīradāvalī- Pnc_13.31c
navāmbuvāhapratibimbavatyāṃ Pnc_1.56a
navās te te manorathāḥ Pnc_6.44b
na vinodayituṃ śakyam Pnc_16.25a
na vīkṣate valgu na mañju bhāṣate Pnc_7.47c
navīnapīyūṣatuṣāradanturaḥ Pnc_7.51b
navīnam iva nīradam Pnc_16.72d
Navīnasāhasāṅkasya Pnc_6.11a
Navīnasāhasāṅko 'yaṃ Pnc_11.102c
navena vayasā babhau Pnc_6.5b
nave nave paṅkajinīpalāśa- Pnc_10.66a
navodgatā vidrumakandalīr dadhan Pnc_13.43b
navodgatāśokapalāśakāntinā Pnc_4.55a
navodgatāṃ vidrumakandalīm iva Pnc_4.1d
na śekatus tasya gatiṃ niroddhuṃ Pnc_17.31a
na sa avalepo na ca sā pramāditā Pnc_7.60c
na sa dṛṣṭim itas tavāpi manye Pnc_5.43a
na samarthamitopavartituṃ Pnc_12.17c
na samutsukasya tava vismṛteḥ pathi Pnc_10.64b
na sarpayajñe janamejayasya Pnc_9.57b
na sa vetti tāvad abhiyoktum arhasi Pnc_10.31b
na sehe nakhaśuktiṣu Pnc_2.28d
na sehe vindhyabhūbhṛtaḥ Pnc_2.23d
na sthātum aham utsahe Pnc_11.45b
na hi jātu dipakaśikhā prakāśate Pnc_10.6d
na hi nāma tādṛśam idaṃ prayojanam Pnc_10.39b
na hi me hāram iha tvam eva yācyaḥ Pnc_5.51b
na hi siddhaye bhavati dīrghasūtratā Pnc_10.44d
na hemapadmāharaṇāya satvaram Pnc_13.9b
nākāramātreṇa parantapasya Pnc_1.76c
nākṛtvāntaṃ nivartitā Pnc_11.116b
nāgarājaduhitā jagāma sā Pnc_8.17b
nāgasūtir adṛśyata Pnc_11.103d
nāgāṅganaṃ saḥ phaṇirājagṛhaṃ jagāma Pnc_18.24d
nāgāṅganānāṃ nayanotpalāni Pnc_1.68d
nātiviśadapadabandhamatho Pnc_15.60c
nātisphuṭakvaṇitanūpuram ākulāni Pnc_18.37c
nāthasyāsīn navaparibhavaśyāmalāvaktralakṣmīḥ Pnc_16.121d
nādena jāmbūnadakiṅkiṇīnām Pnc_14.14b
nādena vṛddhiḥ śarajanmanāsya Pnc_17.33b
nānāṅgarāgaśabale ślathabandhalola- Pnc_15.73a
nānāmarīcikhacitāṅghrisaroruhāya Pnc_18.17b
nānāratnāṅgadatviṣaḥ Pnc_2.9b
nānāratnāṃśupallavaiḥ Pnc_11.61b
nānāratnāṃśuśabalaṃ Pnc_16.77c
nānyo 'sti rājan navasāhasāṅkaḥ Pnc_9.49b
nāpi prāleyaveśmani Pnc_16.29b
nāma dugdhodadher iva Pnc_11.101d
nāmnāpi pṛthivīpateḥ Pnc_6.3b
nāmnā yam eke navasāhasāṅkaṃ Pnc_1.59c
nārikelaphalodakān Pnc_11.10b
nārīṇāṃ diśatānandaṃ Pnc_11.81c
nālpīyasi bhavaddṛśāḥ Pnc_16.82b
nāsāṃ tathā ratnamayī vibhāti Pnc_14.75d
nāstraṃ na bhasma na jaṭā na kapāladāma Pnc_18.23a
nāsya kṣitīśopakṛtaṃ janasya Pnc_9.2a
nāsyāḥ karotīti na mañjukaṇṭhaḥ Pnc_14.65d
nāsyāḥ puṭakinīpatraiḥ Pnc_16.43c
nikaṭaṃ ca raṇotkasya Pnc_16.119c
nikarair digdviradendraśīkarāṇām Pnc_5.10b
nikaṣā niculapravālaśayyāṃ Pnc_5.29c
nikāmaniryannakhacandrikeṇa ca Pnc_4.55b
nikāmam acchaiḥ pramadākapolair Pnc_1.38a
nikāmam uktaṃ sukumāram aṅganā Pnc_7.41a
nikāmasarale tasmin Pnc_6.7a
nikāmasarasaṃ hṛdi Pnc_16.39b
nikuñjaviśrāntayaśastaraṅgaḥ Pnc_1.58b
nikuñjair yasya sūcyate Pnc_11.60d
nikṛttamattebhakaraṃ kṣaṇena Pnc_17.25b
nikṣipya kāpi navamauktikalājamuṣṭim Pnc_18.6b
nikhilāsu gatā paraṃ prakarṣaṃ Pnc_5.25c
niculavanam atītya vartate 'yam Pnc_3.33a
nijanīḍāṅkanilīnakokilam Pnc_12.42b
nijam aṅkaṃ lalanāṃ nināya ca Pnc_12.77d
nijam arthayase śilīmukhaṃ ced Pnc_5.53a
nijayaśa iva mūrtam ādade taṃ Pnc_3.53c
nijarandhragopanapaṭīyasābhitaḥ Pnc_10.21a
nijavaṃśaviśeṣako 'sti tasyām Pnc_5.21a
nijaṃ vacas tannayatā pratiṣṭhām Pnc_9.48b
nijāṅganāhāralatāntareṣu Pnc_9.53d
nijottarīyeṇa sitena mārutaḥ Pnc_4.42c
nijaughasīmantitasānukardamair Pnc_13.42a
nitambinī kaccid iyaṃ dṛśaḥ pathi? Pnc_4.11b
nitāntam antaḥkaraṇaṃ kṛśodari Pnc_7.56d
nidade pāṇitale vilāsavatyāḥ Pnc_5.63d
nidadhe manmathaḥ padam Pnc_6.2b
nidadhe vilāsamaṇikaṅkaṇaṃ kare Pnc_15.43d
nidāghalakṣmīhasitachaṭeyaṃ Pnc_14.46a
nideśite pāṭalayā nṛpa tvayi Pnc_7.11b
nidrāgṛhītanirmukta- Pnc_2.90a
nidrāti paryaṅkitapannagendraḥ Pnc_9.30d
nidrām avāpur atha tāḥ surataśrameṇa Pnc_15.73d
nidhayo vindhyabhūmayaḥ Pnc_2.54d
nidhānam ātaṅkaparamparāṇāṃ Pnc_9.57c
ninādadhīrām iti vācam āde Pnc_13.31d
ninyuḥ śirāṃsi stabdhāni Pnc_11.82c
ninye priyapariṣvaṅga- Pnc_16.53c
ninye rāma ivāparaḥ Pnc_2.41d
nipataty avantiviṣaye kathaṃ cana Pnc_10.22b
nipatanty asya lavā ivālayaḥ Pnc_12.54d
nipatya kumbheṣu mahāgajānāṃ Pnc_17.13a
nipatya cūḍāmaṇiṣu svananti Pnc_14.22d
nipīḍitāyāṃ puri ratnavatyām Pnc_17.1b
nipīya nikhilavyakta- Pnc_2.85a
nipīyamānasya tayā śanaiḥśanair Pnc_7.31a
nipīyamānaḥ paurastrī- Pnc_16.70a
nipuṇe niḥśvasiṣy evam Pnc_6.65a
nipunaṃ nyāyam anujjhatī vacāṃsi Pnc_5.60b
nibaddhatūṇīrayugo gajasthaḥ Pnc_17.6b
nibaddhabhīmabhrukuṭir vilokayan Pnc_13.54a
nibaddhamūlā paramāralakṣmīḥ Pnc_1.77d
nibiḍalaharīkarāhatam Pnc_15.16b
nibiḍāśleṣakṛśāṅgarāgayā Pnc_12.74b
nibiḍaiḥ kaṃ na haranti hāribhiḥ Pnc_12.36b
nibhṛtaśukabhṛtoccair naḍim uḍḍīnabarhi Pnc_13.71b
nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ Pnc_12.34b
nimagnadiṅnāgakapolabhitti- Pnc_14.81a
nimagnadiṅnāgamadāvilair jalaiḥ Pnc_13.38d
nimimīla kā cid abalā vilocane Pnc_15.15d
niyatam udadhim udram īdṛśāni Pnc_3.24c
niyataṃ, narendra, vidatphaṇāmaṇi- Pnc_10.34a
niyataṃ bhaviṣyati tadā kumāra te Pnc_10.48c
niyujyante nṛpeṇārthe Pnc_16.82a
nirantaralatāpuñjaṃ Pnc_2.35c
nirantaraṃ gandhavahe vahaty api Pnc_4.51b
nirantarādhyāsitarekhayānayā Pnc_4.53b
nirantarair yā raṇitair ajasram Pnc_1.29c
nirapīyanta payodhaśuktiyūthaiḥ Pnc_5.33d
nirarthakaḥ kuṅkumapattrabhaṅgaḥ Pnc_1.12d
nirasya gīrvāṇataruprasūnāṃ Pnc_14.64c
nirāyatenodvahatā kaduṣṇatām Pnc_4.52b
nirīkṣya taṃ bhūpatim arpitekṣaṇam Pnc_7.39b
nirīkṣya tām unmadahaṃsagāminīṃ Pnc_4.10c
nirīkṣya sadyo maṇimandirād bahiḥ Pnc_13.12b
nirīkṣya hāraṃ pidadhe narādhipaḥ Pnc_4.42b
nirīyur anye caturais turaṅgaiḥ Pnc_17.3d
nirgacchadaccharucinirbharam aṃśukena Pnc_18.49a
nirgacchad amṛtacchaṭā Pnc_6.115d
nirgatā cūtamañjarī Pnc_6.68d
nirgatā jhaṭiti hemaveśmataḥ Pnc_8.67c
nirjagāma ramāṅgadaḥ Pnc_16.119b
nirjagmur ākṛṣṭakṛpāṇapaṭṭāḥ Pnc_17.1d
nirdagdhadānavakulāya vipatkṣayaika- Pnc_18.20c
nirdagdhabhāskaramahāya namo 'stu tasmai Pnc_18.18d
nirmāṇaśeṣaiḥ paramāṇuleśaiḥ Pnc_1.82d
nirmāṇe paramāṇavaḥ Pnc_11.94d
nirmātum iṣvāsam iva smarasya Pnc_14.69d
nirmitaṃ maṇimayūkhapallavair Pnc_8.60c
niryatpratāpāgnikaṇachaṭeva Pnc_17.57d
niryadujjvalakapolakāntinā Pnc_8.71b
nirvāṇam eti bhavataḥ Pnc_16.34c
nirvāṇavīryavāte 'smin Pnc_16.105a
nirvāpitamahītalaḥ Pnc_11.76b
nirvṛtaiḥ padam ivojjhitāvaniḥ Pnc_8.63c
nirvyājaudāryaśālinaḥ Pnc_11.94b
nirvyūḍhanānādbhutasāhasaṃ ca Pnc_1.59a
nilīnadūrvādalanīlanīradaḥ Pnc_13.44b
nilīnalīlāmaṇikaṅkaṇāsu Pnc_14.74b
nivartate jātu kim uṣṇarāśmiḥ Pnc_9.50d
nivartamānaṃ tu haṭhād vikṛṣyatā Pnc_13.48a
nivasati kāntir iyaṃ na mauktikeṣu Pnc_3.63d
nivasanty avantiviṣaye sahasraśaḥ Pnc_10.12d
nivāraṇayoragarājakanyakā Pnc_7.71b
nivāritoṣṇaḥ saśrīkaṃ Pnc_2.86c
nivāsān vyadhitādhvani Pnc_11.14d
nivedaya drutaṃ yan me Pnc_16.18c
nivedyatāṃ mānavadeva kasmād Pnc_8.80c
niveśayantī padam avyavasthayā Pnc_4.13b
niveśya tenātha niśaśvase Pnc_13.5b
niśamyatāṃ mālavalokapālaḥ Pnc_9.35d
niśamya sābhūd adhikādhikatrapā Pnc_7.38d
niśayā paśya kuraṅgalāñchanas Pnc_12.61d
niśayā hāralateva kṛṣyate Pnc_12.56d
niśaśvāsa śaśiprabhā Pnc_6.95d
niśākarakuraṅgasya Pnc_2.7c
niśāmukhasyeva śaśāṅkalekhā Pnc_9.34d
niśeva śaśalakṣmaṇā Pnc_6.23b
niśvāsaḥ kampam ādadhe Pnc_6.38b
niṣiktam antaḥ pṛṣatāpi yasya Pnc_1.14b
niṣiktākṣaram ādade Pnc_6.87d
niṣicyamāne 'maracāpaśobhini Pnc_4.47d
niṣevitum bhūpatim abhyupāgatā Pnc_7.29c
niṣevyamāṇaḥ sphuṭalakṣyadehayā Pnc_4.45c
niṣkampaketur mahatāspadena Pnc_14.28c
niṣṭhyūtabālātapapallaveva Pnc_1.3d
niṣyandinā phaṇivadhūr atha sā hasantī Pnc_4.63b
nisargakṛṣṇendravadhūkapole Pnc_1.12c
nisargagaureṇa narendraraśminā Pnc_7.9c
nisargadurgām api bhūmim etāṃ Pnc_9.49c
nisargamṛdavo 'py ete Pnc_6.77c
nisargaraktam etasyāḥ Pnc_16.30a
nisargalalitā tasya Pnc_2.76a
nistṛṃśadhārāsadṛśena yeṣāṃ Pnc_1.5c
nistṛṃśalekhām iva manmathasya Pnc_9.15d
nistriṃśavallīvalayākulāsu Pnc_17.14b
nihateṣu tvayā deva Pnc_2.59a
nihita ivādhikam utkyā kaṭākṣaḥ Pnc_3.62d
nihitatamālapallave Pnc_3.73b
nihitanijapāṇipallavāḥ Pnc_15.8b
nihitaśucivāridhārayā Pnc_15.17b
nihitaṃ balidīpakeṣu tat Pnc_12.40a
nihitā na kiṃ mahati śokasāgare Pnc_10.18c
nihitāḥ sāsramālībhir Pnc_16.42a
nihitena karodare Pnc_16.27b
nihnutaikabhujadvandvo Pnc_6.28c
niḥśaṅkaṃ madanas tvayi Pnc_6.67d
niḥśvāsabhinnādharapallavāni Pnc_9.54b
niḥśvāsaiś cāmārayitam Pnc_11.79d
niḥsvanacchadmanā vane Pnc_2.81b
niḥsvanatsamadālini Pnc_2.67b
nīḍanyañcanniculanicayaśyāmalāsu sthalīṣu Pnc_2.101d
nītaḥ suvṛttair gurutāṃ Pnc_11.75c
nītā pṛṣṭena caitena Pnc_11.106c
nīte 'pi karṇātithitāṃ vihasya Pnc_14.77b
nīto 'si netrātithitāṃ tvam asyāḥ Pnc_9.47c
nīyate tava yathocitaṃ kuru Pnc_8.10b
nīyante śoṇatāṃ yasya Pnc_11.62c
nīrandhragharmasalila- Pnc_16.32c
nīrandhraniryanmṛganābhigandhaiḥ Pnc_1.51b
nīrandhrabhūtidhavalāya gajendrakṛtti- Pnc_18.20a
nīrandhramukteṣu paṭu kvaṇantaḥ Pnc_17.13b
nīrandhravidyādharamauliratna- Pnc_14.10c
nīrandhrasindhujalasiktakapālamukta- Pnc_18.18a
nīramahṛta na hi śuddhimatāṃ Pnc_15.22c
nīralavaśabalagaṇḍatalāsv Pnc_15.31c
Nīlakaṇṭhapriyā kāmaṃ Pnc_11.54a
nīlakaṇṭhair itas tarṣāt Pnc_2.63c
nīlachatrāvataṃsā bhujagapatisutāpāṇḍugaṇḍasthalāntaḥ- Pnc_18.68a
nīlanalinadaladāmadṛśāṃ Pnc_15.28c
nīlātapatrabhramam ārabhante Pnc_14.40d
nīlātapatramitreṇa Pnc_2.86a
nīlāśmaveśmāruṇavaijayantyaḥ Pnc_1.24b
nuhur vadantī karuṇaṃ ruroda sā Pnc_13.51d
nṛpa, ratnacūḍa iti nāgarakaḥ Pnc_10.46b
nṛpa kesarī kathaya kiṃ vilambate Pnc_10.26d
nṛpa gṛhītuṃ nayam atra ko 'py alaṃ Pnc_7.68a
nṛpa ghaṭate vipine 'pi hārayaṣṭeḥ Pnc_3.28b
nṛpacandrāś candramaṇeḥ śilātalam Pnc_13.13d
nṛpa cintyam asty uditaśaktisampadaḥ Pnc_10.24b
nṛpatim abhi praṇayī ramāṅgado 'pi Pnc_3.43b
nṛpatir atha tadonmukhaś carantaṃ Pnc_3.7a
nṛpatir anuyayau vane vihaṅgaṃ Pnc_3.43a
nṛpatir iyeṣṭa mṛgaṃ mṛgendrakalpaḥ Pnc_2.100d
nṛpater nāmalakṣma sā Pnc_6.12b
nṛpater vakṣasi pāṭalā dadarśaḥ Pnc_5.67d
nṛpates tena manaḥ kilāharat Pnc_12.70d
nṛpa vāsarāṇi nirupaplavāḥ prajāḥ Pnc_10.23a
nṛpas tamāladrumakānanodare Pnc_4.9b
nṛpasya kasyāpi paricchadāṅganā Pnc_4.56a
nṛpasya citre madhureyam ākṛtir Pnc_7.26a
nṛpasya dīpikākṛtyaṃ Pnc_16.63a
nṛpasya padam ādadhe Pnc_2.71b
nṛpasyāraṇyasañcāraḥ Pnc_6.91a
nṛpa hāraḥ phaṇirājakanyakāyāḥ Pnc_5.75b
nṛpaḥ kṣaṇād eva vicitrabhūṣaṇam Pnc_13.28c
nṛpaḥ saparyāṃ punaruktasaṃvidāṃ Pnc_7.32c
nṛpātibhāreṇa nitambinīnāṃ Pnc_14.36c
nṛpeṇa nāgendrasutābhyadhīyata Pnc_7.44d
nṛpeṇa sākūtavilokito muniḥ Pnc_13.30d
nṛpeṇa svayam uktāpi Pnc_16.8a
nṛpeṇāddhyāsitā hṛdi Pnc_6.46b
nṛpe navapremasārdracetasi Pnc_7.58b
nṛpair muktāphalair iva Pnc_11.75d
nṛpopamānām upamānatāṃ gataṃ Pnc_7.7c
nṛpo babhūvāstamanāḥ sacitraṃ Pnc_14.77c
nṛpo 'yaṃ nūtanaṃ vayaḥ Pnc_6.83b
nṛlokapātālatalāśraye mithaḥ Pnc_13.17a
netranirviṣayatām avāpa sā Pnc_8.16d
netrarodhini tayor na kevalaṃ Pnc_8.5a
netrasphaṭikaśuktibhiḥ Pnc_16.70b
netrāñjanaśyāmalapakṣmarājayaḥ Pnc_7.30b
netrāṇi śatrupramadājanasya Pnc_1.79d
netrendīvaravāgurā Pnc_6.105d
nenduḥ siddhataṭinī na phaṇīndrahāraḥ Pnc_18.23b
nepathyanīlamaṇiveśmani ratnacūḍam Pnc_18.30b
nemisvanotkaṇṭhitanīlakaṇṭhām Pnc_14.1b
neyaṃ pravālaśayyāyāṃ Pnc_16.29a
naite kavīndrāḥ kati kāvyabandhe Pnc_1.9a
naivam atra niyataṃ rasātale Pnc_8.30c
naiva svadhāmagamanābhimukho babhūva Pnc_13.66b
no kasya lokatrayasaṃmatānāṃ Pnc_9.3c
nokṣā viṣaṃ na dayitāpi na yatra rūpam Pnc_18.23c
ntarapāriplavasārasāsu dṛṣṭaḥ Pnc_5.39d
nyañcacchikhābharaṇabhāsurapadmarāga- Pnc_18.28a
nyabhād anīkaṃ kariṇāṃ ca sāndra- Pnc_17.4a
ny amandam ārabdhamṛdaṅgavādye Pnc_1.54b
nyamīlayan yadvijayaprayāṇe Pnc_1.68c
nyaviśata vindhyanagendrakandarasya Pnc_3.3d
nyaṣedhi vanarājibhiḥ Pnc_2.32d
nyastāni yāni mayi sūktisudhāpṛṣanti Pnc_gp.3a
nyasyad asamaśarayantram iva Pnc_15.51c
nrpatir aviśal līlāgāraṃ saḥ sāhasalāñchanaḥ Pnc_14.87b
nrpas trapānamramukho babhūva Pnc_13.63b
Pañcabāṇāṅkitaṃ vayaḥ Pnc_6.88d
pañcamaḥ prathāmā samit Pnc_6.14d
pañcaikena smara iva śarān pāṇinā hemapuṅkhān Pnc_2.101a
paṭalasmerataṭā surasravantī Pnc_5.16b
paṭāñcale kāñcanakiṅkiṇīnām Pnc_1.29b
paṭu yaḥ pramādāvilāsahāsa- Pnc_5.9c
paṭu vyapāṭyanta mataṅgajānāṃ Pnc_17.12c
paṭu sāndhye mahasi prasarpati Pnc_12.35d
patagam anu tam āttahāraṃ Pnc_3.41c
pataṅgabimbānukṛtir vitene Pnc_17.24d
pataty adhaḥ kuṅkumapaṅkapāṭale Pnc_7.25a
patadbhaṭaṃ nirdalitāśvavāraṃ Pnc_17.25a
patākāṅgā hiraṇmayī Pnc_6.113d
patitaṃ kukūladahane na kasya vā Pnc_10.52c
patitāsyatisaṅkaṭe Pnc_6.83d
patitāḥ sparśakutūhalād iva Pnc_12.60d
patito manmathapatriṇāṃ pathi Pnc_12.15b
patim utpathagāminam Pnc_16.101d
patir avane ravataṃsitāyatākṣaḥ Pnc_3.49b
patiṃ pṛthivyāḥ prathitaprabhāvaḥ Pnc_11.120d
patiṃ madhyamalokasya Pnc_11.16c
pattikolāhalena ca Pnc_2.15b
patyā bhuvaḥ sāgaramekhalāyāḥ Pnc_1.63b
patyā saha vanānteṣu Pnc_11.62a
patyur viśām astagirer ivārkaḥ Pnc_17.40d
patyuḥ prajānām asureśvaro 'tha Pnc_17.68a
patyuḥ prasādasmitarajjukṛṣṭā Pnc_17.42a
patrāntarair āśramapādapānām Pnc_14.3d
patrāvalī taruṇi te valitānaneti Pnc_12.79b
patreṇa sphuṭaghaṭitātapatralīlaḥ Pnc_6.119b
patreṇāmbujinībhuvā Pnc_2.86b
pathānena rathakṣuṇṇa- Pnc_16.87c
pathi ced avatiṣṭhase praṇīte Pnc_5.52a
pathi jātena pariśrameṇa sa Pnc_12.6b
pathi locanayor eṣa Pnc_2.56c
pathi vicare 'dhinākakanyakānām Pnc_3.70d
pathi siddhāntasamīkṣite caranti Pnc_5.61d
pathi smarasya viṣame Pnc_6.74a
patho jayasyātha gajān asīṃś ca Pnc_17.8b
padam aṅke vanitā ca vallakī ca Pnc_5.17d
padam apade hṛdayeṣu cakranāmnām Pnc_3.50d
padam astācalacūlake raviḥ Pnc_12.20d
padavīṃ nyāyavidāṃ vilaṅghayanti Pnc_5.52d
padaṃ kva te kiṃ ca kapir bhavān abhūt Pnc_13.30b
padaṃ nidhatte kumude dinaklamaḥ Pnc_13.16d
padaṃ nidhatse gṛhamedhināṃ dhuri Pnc_7.76b
padaṃ pathi nidhatse 'tra Pnc_16.111a
padaṃ vanālokanakautukena Pnc_14.30d
padāhataḥ kāntam alaktakāṅgam Pnc_14.62b
pade pade vatsa vilambamānā Pnc_9.22d
pade pade sāndrasudhojjvalāni Pnc_1.20a
padmakiñjalkasaurabhaḥ Pnc_2.12b
padmakesaraśālinā Pnc_6.54b
padmachadāyatadṛśā dadṛśe 'tha tasminn Pnc_18.26c
padmarāgaprabhāvṛtaḥ Pnc_2.10b
padmarāgaracitālavālakā Pnc_8.66a
panthāḥ puro 'surasyāsya Pnc_11.110a
panthāḥ śivo 'yaṃ purato 'tra gantā Pnc_9.65a
pannagendraduhituḥ kareṇa yaḥ Pnc_8.34a
pannagendrasutayā tayā nṛpaḥ Pnc_8.6d
papāta paścād iva hemakuṭṭime Pnc_13.24c
papāta me locanagocare 'rṇavaḥ Pnc_13.35d
papāta sīmantamaṇir mṛgīdṛśaḥ Pnc_13.46d
papātāvantibhartari Pnc_6.101d
papau śaśiprabhāpy enaṃ Pnc_6.33a
paya iva vistṛtadhāram ujjagāra Pnc_3.47d
payasi niyamasthitair iva Pnc_15.9b
payāṃsīva pade pade Pnc_11.19d
payodakhaṇḍe harivāḍ ivāyudham Pnc_13.27d
payodhamadhye śaśinaḥ kalām iva Pnc_4.9d
payodharadvandvam ivājilakṣmyāś Pnc_17.64c
payodharaspṛśam ivāsasāda sa Pnc_4.4d
payodharotsaṅganivāsalālitaṃ Pnc_4.43a
payodhiveleva suvelam āpa sā Pnc_4.44d
parato 'stagirer idaṃ galaty Pnc_12.33c
parato 'stu śaras tvadarthitā sā Pnc_5.77c
parabrahmopalabdhir vā Pnc_11.44c
paramajyotiṣaḥ śikhāḥ Pnc_11.32d
paramaṇḍale tad anu nītipāragair Pnc_10.8c
paramānandasampadaḥ Pnc_11.44b
paramāra iti kṣiteḥ Pnc_16.107d
paramāra iti prapāt Pnc_11.71a
Paramārakulodvahaḥ Pnc_16.20b
Paramāramahībhṛti Pnc_2.52b
Paramāravaṃśasarasīsaroruha Pnc_10.11d
Paramārānvayodāra- Pnc_6.102c
pararandhradṛṣṭipaṭucāracakṣuṣā Pnc_10.21b
paravañcanapaṇḍitā matis te Pnc_5.70a
parasparakṣodasamākulāsu Pnc_1.80c
parasparaspardhi vilāsasampadāṃ Pnc_4.58a
parasparāghaṭṭitadantakoṭi- Pnc_17.65a
parasparāpātajuṣām asīnāṃ Pnc_17.51a
parasparāpātikṛpāṇaniryat- Pnc_17.9a
paraṃ vānīrapallavāḥ Pnc_16.42d
parākramāgner iva dhūmalekhā Pnc_17.59d
parāgam iva paṅkajam Pnc_2.75d
parāṅmukhīnām api ratnabhittau Pnc_1.39a
parāṅmukhenāpi sadā parasve Pnc_1.63a
parāmamarśāṅgam anaṅgamohitaḥ Pnc_13.3d
parārdhyacūḍāmaṇinā ca maulinā Pnc_4.30d
parikhacitam ayatnapūritāśair Pnc_3.14a
parikhāyāḥ patir bhuvaḥ Pnc_11.92d
parikhārṇavam ullaṅghya Pnc_16.67c
parigalitamauktikabhramāt Pnc_15.27b
paricayataḥ kṛtakāntisaṃvibhāgam Pnc_3.11d
paricita eṣa sadā śaśiprabhāyāḥ'' Pnc_3.67d
paricumbati vāruṇīṃ diśaṃ Pnc_12.26a
paricumbati sma na paraṃ vadhūm api Pnc_15.64d
paricyutaiḥ kuñjarakarṇaśaṅkhaiḥ Pnc_17.26b
pariṇatabisakāṇḍabhaṅgapītaṃ Pnc_3.47c
pariṇāmena tadantare 'tra haṃsaḥ Pnc_5.34b
pariṇāhavat kucaniṣiddha- Pnc_15.13a
pariṇītām adhīratām Pnc_6.117d
pariṇetuṃ śaśiprabhām Pnc_16.87b
paritaḥ śramavāribindavo ye Pnc_5.33c
paritaḥ sukhātaparikhāṃ punaḥ purīṃ Pnc_10.32c
paritaḥ svadurghaṭane yatiṣyate Pnc_10.31d
paritaḥ svedalavair ivāṅkitam Pnc_12.47d
paritāpavatyaviralocchalatprabhā- Pnc_10.62a
parito nicitāḥ sadaiva yasmin Pnc_5.10c
parito vyadhitāraṇyaṃ Pnc_2.19c
paripanthinām iha vidheyavastuni Pnc_10.9b
paripiñjaritāsitāmbarair Pnc_12.36a
parimalamuco mṛgīdṛśaḥ Pnc_15.36b
parimalarasajñatām aliḥ Pnc_15.58b
parimṛjya mukhaṃ vilāsinā Pnc_12.71a
parimṛṣṭārdrakapolapatrayā Pnc_12.73b
parimlāneva lakṣyase Pnc_16.18b
parivarto 'yam akāri hārayor yaḥ Pnc_5.74b
parivārapramadānideśitaṃ sā Pnc_5.29b
parividdharekham adhitīra- Pnc_15.4a
pariveṣavibhramaniveśi- Pnc_15.18a
pariślatheyaṃ kabarī niyamyate Pnc_4.12b
pariślathe saṃyamanārtham etayā Pnc_7.12c
parisaram abhinṛttanīlakaṇṭhaṃ Pnc_3.3c
pariskhalatsaptasamudramudrā Pnc_1.80b
parisphuratkuṇḍalaghṛṣṭapuṅkhās Pnc_17.56a
parisphuratpallavapāṭalādharo Pnc_4.5c
parisphuratphenavilāsahāsā Pnc_14.79b
parisphurantyā sphaṭikākṣamālayā Pnc_13.10d
paryaṅkavat kanakavedisanāthamadhyam Pnc_11.121b
paryaṅke dantavāsasi Pnc_2.71d
paryantahemasikate pṛtanāniveśaḥ Pnc_14.86d
paryastastabakābhavat Pnc_2.76d
paryāṇaparyutsukamānaso muniḥ Pnc_13.17c
paryāpta iva candramaḥ Pnc_2.74d
paryāptakṛṣṇāgurudhūmagandhe Pnc_14.46b
paryāyajātobhayasainyabhaṅga- Pnc_17.52a
paryutsukaḥ svanagarīṃ sa nṛpaḥ pratasthe Pnc_18.55d
paryupāsta viśāmpatim Pnc_2.88d
parvaṇy ujjayinīṃ purīṃ Pnc_6.22d
pallavaprastare tataḥ Pnc_2.99b
pallavālikhitahaṃsahāriṇi Pnc_8.28b
pallavāsanam upāsya śāsanaḥ Pnc_8.33b
paścād alajjatālībhis Pnc_6.108c
paścād dṛśau ketakapatradīrghe Pnc_9.14b
paśya citre likhāmy aham Pnc_6.29b
paśya japāpāṭalayānayā Pnc_11.26b
paśya tatpadam itīva revayā Pnc_8.29c
paśyato 'sya na camatkṛtaṃ manaḥ Pnc_8.56d
paśya nīpataroś chāyā Pnc_2.62c
paśyanti paśya svam ivāptakāntiṃ Pnc_14.68c
paśyanti yenāvahitāḥ kavīndrās Pnc_1.4c
paśyantīnāṃ munimṛgadṛśāṃ locanāṃśūtkareṇa Pnc_13.70b
paśya paśya capaleyam antikāt Pnc_8.10a
paśya paśya śaśiprabhe Pnc_6.102b
paśya puṃskokilaiḥ sthitam Pnc_2.61d
paśya ślathaṃ keśakalāpam eṣā Pnc_14.52b
paśyāgravātāyanam etad etya Pnc_14.36a
paśyātra darpaṇatale likhitā mayeyaṃ Pnc_12.79a
paśyābhitaḥ pallaviteyam āsām Pnc_14.70c
paśyāmburāser iva jahnukanyā Pnc_14.31d
paśyālinīle paribhāgam eti Pnc_14.46d
paśyendragopaśriyam udvahantaḥ Pnc_14.33b
paśyeyam udbāhulatāhitaśrīr Pnc_14.59a
paśyaite guruśikṣayā Pnc_11.20b
paśyotpatatpuṣpaśilīmukheyam Pnc_14.42c
paśyonmayūkhā maṇikarṇapūrāḥ Pnc_14.22b
paśyopariṣṭād alimaṇḍalāni Pnc_14.40c
paspṛśe pārthivo bhṛśam Pnc_2.1d
pāṭalākuḍmaleṣu te Pnc_6.81d
pāṭalādharapallavam Pnc_6.6b
Pāṭalām ity avocata Pnc_16.47d
Pāṭale kiṃ na paśyasi ? Pnc_16.48d
pāṇisparśeṇa patriṇā Pnc_6.10b
pāṇiḥ samucchalitamaṅgalatūryaghoṣe Pnc_18.25b
pāṇḍimā ripuyoṣitām Pnc_11.100b
pāṇḍupakṣmaladṛśaḥ paricyutaṃ Pnc_8.24a
pāṇḍuḥ śaraddhanair ūrdhvam Pnc_11.58a
pātālakalpavṛkṣāṇām Pnc_11.7c
pātālakukṣipratinādasāndraḥ Pnc_14.9b
pātālacandrakalayā sas tayā sametya Pnc_18.48d
pātālacirasaṃvāsāc Pnc_16.106c
pātālamallam anilasya pathā jagāma Pnc_18.45d
pātālam etan nayanotsavena Pnc_14.23a
pātālavilāsinī jagāda Pnc_5.6d
pātālasaṃtamasam asya puro babhūva Pnc_13.68d
pātālendukale tava Pnc_6.53d
pātram atrir ivogrāṇāṃ Pnc_11.36c
pādanyāsotsavaḥ sphuṭam Pnc_6.72b
pādapadmadvayī tava Pnc_11.112d
pādābjayāvakaniṣaktam ivācakāśe Pnc_17.71d
pānanamitamukhamugdhavadhū- Pnc_15.55c
pāram agād dvayoḥ Pnc_2.25b
pāraṃ gatāḥ praṇavam ātmavido vadanti Pnc_18.21b
pārāvatātimadhuradhvanitachalena Pnc_18.58b
pāriplavavyaktamṛṇālakāṇḍā Pnc_14.84b
pārollasannavarasormiṣu mānaseṣu Pnc_18.9d
pārthasya pāñcālanṛpātmajeva Pnc_9.44d
pārthivaṃ janitakautukaḥ śukaḥ Pnc_8.73b
pārthivaḥ patitum aicchad ambhasi Pnc_8.31b
pārthivaḥ svam atha narmadāmbhasi Pnc_8.38b
pārthivāhipatikanyakāṃ prati Pnc_8.8b
pārthivendur ajāyata Pnc_11.80d
pārthivo hi navasāhasāṅka Pnc_8.77c
pārvatīva pinākinaḥ Pnc_16.109b
pāśam ākāśavartmani Pnc_2.7d
pāṃsukūṭair ajāyata Pnc_2.13b
pāṃsucchaṭāḥ śeṣaphaṇāmaṇīnām Pnc_1.68b
pitrā tad asyāḥ kṛtam arthayuktam Pnc_9.40c
pidhātum ālekhyanṛpe nyadhīyata Pnc_7.25d
pipeṣa vairidviṣakumbhapīṭham Pnc_17.63b
piśaṅgayaty eṣa diśāṃ mukhāni Pnc_14.16d
pihitāśaṃ tuhināṃśunā karaiḥ Pnc_12.55b
pihite puṣkarapatralocane Pnc_12.57b
pītaśītakaramūrtitānavaṃ Pnc_8.35c
pīnāṃsataṭasaṃśliṣṭa- Pnc_2.91a
pīnāṃsalolamaṇikuṇḍalam uttamāṅgam Pnc_17.69d
pīyūṣadhārāmadhurair vacobhis Pnc_9.26b
puṇḍarīkadalatviṣā Pnc_6.45b
puṇḍarīkāyatekṣaṇaḥ Pnc_2.21d
puṇyayā hṛtam ātmānam Pnc_11.114c
puṇyā puro dūrata eva tena Pnc_14.85c
puṇyās tatpādapāṃsavaḥ Pnc_16.116d
puṇyena janmāntarasambhṛtena Pnc_9.47d
puṇyair aho bata nṛpo navasāhasāṅkaḥ Pnc_18.10d
putro yayos tvaṃ naralokapālaḥ Pnc_9.5d
punaruktacāṭupaṭubhiḥ priyaiḥ saha Pnc_15.33d
punaruktīkṛtonnidra- Pnc_6.33c
punaḥpuna iti svādu Pnc_6.12a
punaḥ punas tasya vilokya śoṇatām Pnc_13.23b
punaḥ punaḥ prārthitayāpi yat tvayā Pnc_13.50b
punaḥ punaḥ ṣaṭpadarājimecakāṃ Pnc_4.3a
punaḥ punaḥ saṃspṛśatīva kautukāt Pnc_7.50c
punaḥ prasabhavardhiṣṇu- Pnc_2.13c
punaḥ samāgacchatu patralekhā Pnc_9.63d
puno 'pi tathā tatpratyāśānimīlitalocanaḥ Pnc_12.81b
puno 'pi tam avekṣituṃ niśānte Pnc_2.100c
puno 'py āpatiṣyati Pnc_2.56d
pumāṃsam agre na hariṃ tam aikṣata Pnc_13.28d
purata imām ayam abjinīm upetaḥ Pnc_3.33b
purataḥ śuko 'sya puna ity abhāṣata Pnc_10.45d
purato rāgahṛte vivasvati Pnc_12.26b
purandhribimbādharakānticoraḥ Pnc_14.44b
purandhribhiḥ saudhatalasthitābhiḥ Pnc_1.42b
puram uta parvatapakṣaśātanasya Pnc_3.68b
puraṃ kālakramāt tena Pnc_11.98a
puraḥ patākeyam ayugmapatriṇaḥ Pnc_7.6d
puraḥ pade pade tasya Pnc_2.9a
puraḥ paścāt tu jīvitam Pnc_2.22d
puraḥ puṣkariṇī tava Pnc_2.68d
puraḥ puṣpitayānayā Pnc_6.76b
puraḥ prasarpattatsainya- Pnc_16.63c
puraḥ śirasy āhitamanmathājñayā Pnc_7.32a
puraḥ sandhyeva pāṭalā Pnc_6.98d
purā kila brahmakamaṇḍalor yat Pnc_1.48a
purāṇakūrmaśeṣaṃ yaś Pnc_11.72c
purātanālekhyam ivāsphuṭaṃ hṛdi Pnc_13.2d
purī vihāyasy amarāvatīva Pnc_1.17b
purīṃ ratnavatīm prati Pnc_16.60d
purukutsasya bhūpateḥ Pnc_11.111d
puroḍāśasugandhayaḥ Pnc_11.18d
puro raṇotsekabhṛtāṃ niruddham Pnc_17.5a
puro vimuñcannayane yadṛcchayā Pnc_4.9a
pulakaḥ kapolaphalake ca subhruvām Pnc_15.54d
pulakālaṅkṛtapīvarastanīm Pnc_12.68b
pulakiny adhikaṃ vimuñcatīṃ Pnc_12.13c
pulakena cumbitakapolam ānanam Pnc_10.5b
pulinasthalīkanakavallidhāmasu Pnc_15.35d
pulinaṃ prāpa pāṭalā Pnc_16.1b
pulinaṃ somabhuvas taraṅgavatyāḥ Pnc_5.57b
Pulinādrau ca payodhavelayā Pnc_12.62d
puline saritaḥ śaśāṅkasūteḥ Pnc_5.28c
pulomakanyāpatikārmukair iva Pnc_13.39d
puṣpakesaraśobhinā Pnc_2.91b
puṣpadāma dadhatī saṣaṭpadaṃ Pnc_8.72a
puṣpapravālāṅkuramaṇḍalaṃ tat Pnc_14.78a
puṣpaśarataralitā dadhire Pnc_15.45c
puṣpāñjaliḥ saḥ puram ujjayinīṃ viveśa Pnc_18.58d
puṣpāṇi cinvaty atimuktakasya Pnc_14.52a
puṣpāṇi nānāvidhavarṇabhāñji Pnc_14.58a
Puṣpeṣutalpe iva vakṣasi vallabhānāṃ Pnc_15.73c
puṣpair itaḥ kalpitam ātitheyam Pnc_14.55d
puṣpoccaye loladṛśaḥ pravṛttāḥ Pnc_14.38d
puṣpodgameneva latā Pnc_6.112a
pustakalpita ivābhavat kṣaṇam Pnc_8.27d
puṃḥkokilakulollāpa- Pnc_11.13 nc
pūganāgalatādalān Pnc_11.10d
pūtām avabhṛtais tanum Pnc_11.78b
pūrapravṛddhārṇavapīḍitāni Pnc_17.30d
pūrṇapratijñam uragādhipatiṃ vidhehi Pnc_18.40d
pūrṇam indum iva siṃhikāsutaḥ Pnc_8.50d
pūrṇendukānti sahasā nigṛhītaśatrur Pnc_18.53c
pūrṇendubimbād api sundarāṇi Pnc_1.6a
pūrvopakāriṇi jane 'nupakṛtya kiṃ cid Pnc_13.66c
pūṣā darśa ivendunā Pnc_16.61d
pṛthag asmi deva na hi te paricchadāt Pnc_10.50c
pṛthivībhṛtaḥ prathitavikrameṇa ye Pnc_10.13a
pṛthivīṃ durvilakṣatām Pnc_2.44d
pṛthivīṃ yatra saḥ śeṣanāgarājaḥ Pnc_5.11b
pṛthupratāpaḥ savitā yathaiva Pnc_9.24a
pṛthur jaṭājūṭa ivāndhakadviṣaḥ Pnc_13.37d
pṛthuhāratārataralāṃśupallavaḥ Pnc_15.24d
pṛthvītalāgamanahetum ajānateva Pnc_13.65b
pṛthvī doṣṇi niveśitā Pnc_11.98d
pṛṣatachadmanā dṛśaḥ Pnc_16.26d
pṛṣṭaḥ sa vismayasamutsukamānasena Pnc_18.42b
petur amarasaritaḥ puline Pnc_15.66c
petur netraparamparāḥ Pnc_6.32d
peśaloktinipuṇasya pakṣiṇas Pnc_8.78a
paurastrīparidevanā Pnc_16.115b
pauraiś ciram adṛśyata Pnc_16.68d
paulastyabhujasampradā Pnc_11.58d
Paulomīramaṇasyeva Pnc_11.84a
prakaṭaṃ dadhaj jhaṭiti rāgam Pnc_15.48a
prakāśanāyātra vinirmiteva Pnc_1.57d
prakāśayantaḥ karaṇaprapanncaṃ Pnc_17.11a
prakāśayantī pṛthivīpatiṃ prati Pnc_7.70b
prakāśitāśaṃ paritaḥ prajānāṃ Pnc_1.79a
prakṛtiḥ kila yasya te parītā Pnc_5.34a
pracchannaśaraśāsanalocanāya Pnc_18.16b
Prajāpater adbhutaśilpakarmaṇi Pnc_7.7b
prajāpuṇyair mahodayam Pnc_11.87b
praṇanāma mahībhuje Pnc_16.7b
praṇayanihitapādayāvakāṅkaṃ Pnc_3.10c
praṇayārpitalocanā sanāmany Pnc_5.44c
praṇayibhyo dadau dṛśā Pnc_11.96b
praṇayena naiva saḥ samarpayiṣyati Pnc_10.30b
praṇayoktibhir munir atha prasedivān Pnc_10.47a
praṇāmam asmai saś cakāra sādaram Pnc_13.12d
praṇāmalagnās tava pādapāṃsavaḥ Pnc_13.16b
pratāpajvalanāv iva Pnc_16.73d
pratikriyāṃ tatra na kartum asmy alam Pnc_13.61b
pratikṣaṇaṃ yā galitāṃśukānām Pnc_1.30a
pratipaccandra iva uditas tvam eva Pnc_5.4d
pratipadam atidīrghahārabhārāt Pnc_3.12a
pratiprahāraṃ radajaḥ kṛṣānuḥ Pnc_17.54b
pratibaddharūkṣamalinaikaveṇayaḥ Pnc_10.18b
pratibimbagarbham abhikārpitaṃ papau Pnc_15.56d
pratibhāti kiṃ cana mamaiva tatra te Pnc_10.36c
pratibhāti dadhan phaṇākalāpe Pnc_5.11a
pratibhānti puras te 'pi Pnc_11.63a
pratimandriram evam eva yasyām Pnc_5.18c
pratimam upāntacare nidhāya cakṣuḥ Pnc_3.19b
pratimāgatendukarajāla- Pnc_15.55a
pratimendur iva ambhasi Pnc_6.36d
pratilatam āyatamauktikaprabhāsu Pnc_3.58b
prativaktuṃ pracakrame Pnc_16.104d
pratyagradāvānalalīḍhakoṭi- Pnc_17.4c
pratyabhāṣata sāvajñaṃ Pnc_16.92c
pratyuktakarṇārjunayor jayaśrīḥ Pnc_17.67b
pratyudyayāv adhipatiḥ phaṇinām anargha- Pnc_18.1c
pratyuptakalpatarupallavam eṣa pāṇim Pnc_18.13c
pratyuptamuktāphaladanturāṇi Pnc_14.72c
pratyuptaratnam abhitaḥ pramadāvakīrṇaṃ Pnc_18.29a
prathamaṃ madhuny adharapallave tataḥ Pnc_15.62d
prathamaṃ hi maṇḍalam akhaṇḍaśāktibhir Pnc_10.8a
pradīpaśobhāṃ kabarīṃ niśāmukhe Pnc_7.14b
pradhāvadaśvīyakhurāhatānām Pnc_17.17a
pradhāvamānena mayāntarāntarā Pnc_13.47a
prapannā vidhurāṃ daśām Pnc_16.48b
prapedire pūrvasurojjhitāni Pnc_17.14c
prapede kusumāśleṣa- Pnc_16.64c
prabodhe yadanaṅgāgneḥ Pnc_6.14c
prabhayā māṃ na tathety asūyayeva Pnc_5.9b
prabhavanti tatra tava pādapāṃsavaḥ Pnc_10.40b
prabhāṅkuraprāśitam andhakāram Pnc_14.10d
prabhāmaṇḍalaparyasta- Pnc_11.23a
prabhuśāktir udyamaparatvam arpita- Pnc_10.25a
prabhus tava nayajño 'pi Pnc_16.98a
pramadevārdranakhāṅkarekhayā Pnc_12.49d
pramanāḥ kelinagendrakandaram Pnc_12.66d
pramāṇīkriyatāṃ vacaḥ Pnc_16.91d
pramuditamunikanyakāmuktanīvāralājāñjaliḥ Pnc_13.72b
pramṛṣṭakāntākucapatralekhe Pnc_17.56c
pramṛṣṭabāṣpā sumukhī nakhābhyāṃ Pnc_14.56c
pramṛṣtamṛgayāreṇu Pnc_2.75a
pramodam āpteyam ito vilokite Pnc_7.62c
pramodavistaritayā dṛśā nṛpaḥ Pnc_7.72d
pramododyānam idaṃ nimīlati Pnc_12.42d
prayāṇatūryadhvanir eṣa kiṃ te Pnc_14.9a
prayāti sāsūyam iyaṃ kathaṃcana Pnc_4.20c
pralayāmbudharadhvāna- Pnc_16.52c
pravartitātivistīrṇa- Pnc_11.72a
pravālatāmrāṅgulir āyatākṣyāḥ Pnc_14.48b
pravālalīlāstaraṇe niṣaṇṇā Pnc_10.66c
praviveśa tayāsamaṃ kila Pnc_12.66c
pravṛttapatiśokārta- Pnc_16.115a
praśasti parito viśvam Pnc_11.99a
praśāntacintāsantāne Pnc_11.74a
praśāntaye vighnatamaśchaṭānāṃ Pnc_1.3c
praśnair anena vihito na tavopacāraḥ Pnc_4.62b
prasaktam āścaryam iyaṃ vanasthalī Pnc_4.25d
prasabham abhajyata pārthivasya nidrā Pnc_12.80d
prasabham upāhṛtam ātmano yaśobhiḥ Pnc_3.14d
prasabhaṃ vihitās tvayā yad ete Pnc_5.60c
prasaram idaṃ jagade ramāṅgadena Pnc_3.26d
prasareyaṃ bhāratī ullasati kasya bhāratī Pnc_10.42b
prasavollāsavasantavāsareṇa Pnc_5.58b
prasādam asmākam araṇyadurlabhair Pnc_4.17a
prasādam āptena cirād vilīne Pnc_9.63a
prasādayan dantamarīcibhir diśaḥ Pnc_13.31b
prasādavat tadvadanaṃ vilokya Pnc_1.39b
prasādahṛdyālaṅkārais Pnc_2.93a
prasādeneva bhāratī Pnc_6.112b
prasādhitā yena ca bālya eva Pnc_1.66a
prasuptajūṭāhimukhāniloṣmaṇā Pnc_4.49c
prasūnam apy atra na jātu vīrudhāṃ Pnc_13.55a
prasūnam iva mādhavī Pnc_6.43d
prasṛtaṃ saṃprati sarvatas tamaḥ Pnc_12.41d
prasṛtā iva nirgatya Pnc_11.32c
prasṛteva vilocanodare Pnc_12.58a
prasṛtair girikandarodarāt Pnc_12.43a
prastitau raviniśākarāv iva Pnc_8.43d
prasthānamaṅgalavidhir masṛṇaṃ pratasthe Pnc_13.69d
prasthānalājāñjalayas tavaite Pnc_14.12c
prasthānaśaṃsī sahasā Pnc_16.52a
prasthitas tad anu sodyamaṃ puraḥ Pnc_8.60a
prasthitenāmbikāpateḥ Pnc_11.98b
praharan kelimṛge kṛtavyālīkaḥ Pnc_5.53d
prahitanijāyudhacitrapuṣpamudraḥ Pnc_3.60d
prākāravapracchalataḥ śarīram Pnc_1.19a
prāgbhārasāgarasamuttaraṇaikapotaḥ Pnc_18.12b
prāñjaleḥ śaṃsitas tayā Pnc_11.110b
prāpa puṣkariṇītīram Pnc_2.72c
prāpa mekalasutā samānatām Pnc_8.44c
prāpa ratnavatīṃ purīm Pnc_16.66d
prāpi ratiramaṇavilāsatulā Pnc_15.10c
prāpur atipṛthudṛśāṃ sahasā Pnc_15.63c
prāptasthitir vikaṭakāñcanaviṣṭareṣu Pnc_18.26b
prāptaḥ paryutsuko bhavān Pnc_6.107b
prāptāvakāśaḥ kāmo 'pi Pnc_6.83c
prāpto mṛṇālahāro 'pi Pnc_16.41c
prāyo vastv anyathāpadi Pnc_16.41b
prārthanīyapriyasparśāṃ Pnc_6.79c
prālambamālām avalagnamadhyā Pnc_9.20b
prālambimuktāphalajālakāni Pnc_1.21b
prālambocchaladacchakāntinikarasmerām avāpat purīm Pnc_17.76d
prāvṛḍvilāsasmitam udvahantī Pnc_14.50a
prāvṛḍvilāsālāsyānām Pnc_11.55c
prāṃśu vaṃśalatayā saḥ sānugaḥ Pnc_8.59b
priyakīrtayo jayapavitritāśayās Pnc_10.12a
priyapāṇipaṅkajadhṛteṣu Pnc_15.47a
priyayā cānasūyayā Pnc_11.36b
priyayā sāśrur ayaṃ vihaṅgamaḥ Pnc_12.24d
priyalocanāny aramayan mṛgīdṛśaḥ Pnc_15.34d
priyasomaḥ sadāyuktaḥ Pnc_11.36a
priyaṃ naḥ sa ayam āyāti Pnc_6.102a
priyaṃvadatvena tavāmunā ca Pnc_9.6b
priyā iyam ārūḍhaguṇā suvaṃśabhūr Pnc_4.32a
priyā yayāce praṇipatya mālatī Pnc_13.34 >d
priyārpitaḥ kāntanipītamukta- Pnc_14.44a
priyāvataṃsīkṛtacandralekhā Pnc_14.50c
premarasamṛduṣu dīrghadṛśāṃ Pnc_15.61c
preyasī tava hṛtāntikād iti Pnc_8.26b
preyān vipañcīraṇitaṃ Pnc_6.88c
preṣitaḥ prabhuṇāviśat Pnc_16.67b
pronmīlitorunayaneva purī babhūva Pnc_18.63d
plavaṅgaśāve 'dhigate vimānam Pnc_14.51b
phaṇāratnāṃśusūcayaḥ Pnc_16.63d
phaṇāvalīṣv āpatitoragāṇām Pnc_17.15a
phaṇikanyāsu muhūrtaviklavāsu Pnc_5.35d
phaṇikanyocitā patnī Pnc_16.109c
phaṇikāntārdhavilokitāni vīṇāḥ Pnc_5.13b
phaṇinām anamramaṇitoraṇāṃ purīm Pnc_10.49d
phaṇināṃ bhartur upoḍhavismayā sā Pnc_5.64b
phaṇino 'ruṇakāntibhiḥ śirasthair Pnc_5.8c
phaṇirājasutākathān Pnc_11.12d
phaṇirājasutākarṇaṃ Pnc_16.17a
phaṇirājasutām eṣa Pnc_16.87a
phaṇirājendranagarīṃ Pnc_16.51c
phaṇirājendrasutāvilāsinīṃ tām Pnc_5.59b
phaṇirājendrasutāṃ vibodhayehi Pnc_5.57d
phaṇilokakṛtyam idam eva cintyatām Pnc_10.24d
phaṇilokakaumudi mukhaṃ smarāmi te Pnc_10.56d
phaṇilokabhūmim atidurgamām imām Pnc_10.54c
phaṇisainyam ājibhuvi te bhaviṣyati Pnc_10.34d
phaṇīndraduhituḥ kṛte Pnc_16.13d
phaṇīndraparyaṅkaśayena śārṅgiṇā Pnc_13.44d
phaṇīndrabaddhajūṭasya Pnc_2.3c
phaṇīśvareṇopakṛtaḥ prapañcaḥ Pnc_9.48d
phanīndrakanyāmanasīva pārthivaḥ Pnc_7.33d
phanīndrakanyā śaśineva rohiṇī Pnc_4.37b
phanīndrakanyāsavidhaṃ narādhipaḥ Pnc_7.23d
phalakalulitācchavāsaḥ Pnc_15.23b
phalam adhikam ato 'pi naḥ kadācit Pnc_3.30c
phalamūlasamitkuśam Pnc_11.64b
phalaṃ pāṭālayātrayā Pnc_16.81d
phalaṃ śirīṣeṇa cirād avāptam Pnc_14.64a
phalāśayā bāla ivāñjanīsutaḥ Pnc_13.19d
phalitaḥ sādhu mamāhitaśramo 'pi Pnc_5.41b
phalena saṃyogam upeyivadbhiḥ Pnc_17.50d
pheṇaḥ patir ivārṇasām Pnc_2.11d
phenapaṭalam asitābjadṛśaḥ Pnc_15.23c
phenādhyāsitapaṅkajā Pnc_6.100d
bakulo mukulastani Pnc_6.75d
baṭavaḥ khaṇḍayanty atra Pnc_11.20c
bata ṣaṣṭāṃśabhujo vasundharāyāḥ Pnc_5.51d
baddhapratiśrunti nitāntabhīmaś Pnc_17.7c
baddhāñjalir jhaṭiti pannagarājasaṃsat Pnc_18.27b
baddhābhyasūyāḥ stanamaṇḍaleṣu Pnc_14.67d
baddhāspadāḥ saudhaśikhāsu yasyāṃ Pnc_1.53c
bandigṛhān niḥśvasatā Pnc_2.6c
bandiṣv anīyata phaṇīndrapurodhasā ca Pnc_18.46b
bandīkṛtau sahaivobhau Pnc_16.75c
bandhujīvakumudachavī mukhe Pnc_8.69a
bandhūkapāṭalaruciḥ kanakācalasya Pnc_18.57d
bandhe kacānā navamallikāsyāḥ Pnc_14.46c
babandha yasyāṃ padam indrakalpaḥ Pnc_1.17c
babhūva tasminn avanīpurandaraḥ Pnc_4.43d
babhūva mūle maṇitoraṇasya Pnc_17.5d
balāc ceto hariṣyati Pnc_6.93d
balātkāragarutmatā Pnc_2.97d
balāt kautukakandalī Pnc_6.19d
balāt pariṣvaṅgam anaṅgavikriyā Pnc_7.22d
balād apāṅgaprasṛte vilocane Pnc_7.39d
balād guṇāropaṇakautukaṃ te Pnc_9.31d
balād viveśa sā bālā Pnc_6.9c
balāni vidyādharapannagānām Pnc_17.30b
balāni vidyādharapannagānām Pnc_17.46d
bahalanavakuṅkumāruṇam Pnc_15.30b
bahiraṅgo nirasyate Pnc_6.37d
bahunavayā śaśalakṣmaṇas tviṣā ca Pnc_3.55d
bahunā kiṃ cakorākṣi Pnc_6.85a
bahubhir iva grathitaṃ mṛṇālasūtraiḥ Pnc_3.58d
bāṇanāmāṅkasūcite Pnc_6.1b
bāṇamayūrayoḥ Pnc_2.18d
bāṇena vāsavaripor navasāhasāṅkaḥ Pnc_17.69b
bālakundaviṭapaṃ tam aikṣata Pnc_8.51d
bālakuvalayadṛśāṃ viśade Pnc_15.49c
bālacūtaviṭapāvalambini Pnc_8.73d
bālapravālāṅkurapāṭalasya Pnc_10.67a
bālam ātapam iva vyalokata Pnc_8.60d
bālam iva madanakalpataror Pnc_15.39c
bālaḥ kastūrikāmṛgaḥ Pnc_11.25d
bālātapachuritaharmyaviṭaṅkavarti- Pnc_18.58a
bālā māṇikyamukure Pnc_16.36c
bālā vyaghaṭayat kā cit Pnc_16.54c
bālendukiraṇacchaṭā Pnc_6.8d
bālendulekhākṛtibhiḥ pṛṣatkaiḥ Pnc_17.28b
bāleyam abhyasyati kandukasya Pnc_14.49d
bāṣpasrāvimukhendunā Pnc_11.89b
bāṣpodabindūtkarapuṣpamokṣaḥ Pnc_1.75d
bibharti bimbādharamudrayā mukhaṃ Pnc_7.18c
bibharti māyūram ivātapattram Pnc_1.47d
bibharti yasyām api vakrimāṇam Pnc_1.46c
bibharti līlām aśivaḥ śivasya Pnc_9.55d
bibharṣi kasyedam anena pāṇinā Pnc_4.55c
bibheda pulakodgamaḥ Pnc_6.37b
bibhyatī kanakabhaṅgapiṅgale Pnc_8.7b
bibhratīva kuruvindakuṇḍale Pnc_8.69b
bibhrato vikaṭadaṃṣṭram ānanaṃ Pnc_8.52a
bimbauṣṭhe eva rāgas te Pnc_6.60a
bisalatikām iva tārahāralekhām Pnc_3.7d
bṛhaddarīpuñjitaratnarāśibhiḥ Pnc_13.42b
brahmāṇḍamaṇḍapastambhaḥ Pnc_11.49a
brūte mālyavatī ca kim Pnc_16.16b
brūmaḥ kiyan naya kathaṃ cana kālam alpam Pnc_10.69a
bhaktinamrasya sā tataḥ Pnc_11.106b
bhaktiṃ hi gāṃ kāmaduhām uśanti Pnc_9.65d
bhaktyāthavāsyaiva mama prabandhe Pnc_1.11a
bhagnāsthi puruṣetarān Pnc_11.25b
bhaṅgapiṅgalayā dṛśā Pnc_2.64b
bhaṭadṛṣṭe yaśobhaṭe Pnc_16.92b
bhaṭā raṇaprāṅgaṇaraṅgamadhye Pnc_17.11d
bhaṭā vivṛtyāsya puro babhūvuḥ Pnc_17.42b
bhaṭāstrapūrṇaiḥ parito gajānāṃ Pnc_17.18a
bhaṭāḥ sakopaṃ bhujadarpabhājo Pnc_17.1c
bhadraitad vraja ratnacūḍanibiḍapremārdram asmadvacas Pnc_10.70a
bhayaṅkarābhūt taruṇārkabimba- Pnc_17.18c
bhareṇa bhūmeḥ sphuṭam ā namantyāḥ Pnc_1.68a
bhartuḥ samid arundhatī Pnc_11.66d
bhavataḥ kuto 'pi nṛpa yāvad āgamaṃ Pnc_10.31a
bhavataḥ saṃvadatīva sāyakānām Pnc_5.46d
bhavatātra vāgaḍavadhūjanaḥ kṛto Pnc_10.15c
bhavatā yatnavatāpi kiṃ na labhyaḥ? Pnc_5.53b
bhavatā yadoccalita eṣa dakṣiṇaś Pnc_10.28a
bhavatā samaṃ kathaya ko viruddhyate Pnc_10.21d
bhavati śyāmamukhī mitodari Pnc_12.26d
bhavati svaphaṇāmaṇipradīpe Pnc_5.15c
bhavatīm ihānusaratā tanūdari Pnc_10.59b
bhavaty anārūḍhavikāsavibhramā Pnc_7.21c
bhavatsakhīyaṃ pratibhāsate mama Pnc_7.77b
bhavadiṅgitavedinaiva pṛṣṭā Pnc_5.5a
bhavadvidhaṃ ratnam avāpyate 'tra yat Pnc_7.48d
bhavanti bhārānamitāṅgakeṣu Pnc_14.67c
bhavādṛśaḥ śvāpadadūṣite 'nyathā Pnc_4.59c
bhavādṛśām ekapade viyogo Pnc_9.23c
bhavādṛśīnāṃ mahatāṃ nadīnām Pnc_9.30a
bhaviṣyati śaśiprabhā Pnc_11.117b
bhavet satāṃ saṅgatam utsavāya Pnc_9.3d
bhasmāṅgarāgaśucaye vikacopavīta- Pnc_18.22c
bhājanaṃ tasya tasyāham Pnc_16.96c
bhāti sma kaṇṭhābharaṇa- Pnc_2.10a
bhāti sma śantanur iva tridivasravantyā Pnc_18.48c
bhāty agravedisphaṭikāṃśujālair Pnc_1.35c
bhānuneva padavī payomucām Pnc_8.45d
bhānumān iva mayūkham aṃśuṣu Pnc_8.35d
bhānti sma vidyādharapuṅgavānāṃ Pnc_17.13c
bhāratīva masṛṇaṃ mahākaveḥ Pnc_8.14d
bhārānamadbhogiphaṇāsthitāyāḥ Pnc_14.82a
bhāleṣu bhīmā bhṛkuṭīr vahanto Pnc_17.3a
bhāsaḥ samagrā api yatra te te Pnc_1.86b
bhāsvato nabhasaḥ śriyam Pnc_2.90d
bhāsvān grahāṇām iva bhūpatīnām Pnc_1.58c
bhinatti tāṃ saṃprati sindhurājaḥ Pnc_1.8d
bhinatty aṅgam anaṅgo 'syāḥ Pnc_16.35c
bhindanti vidyādharakāminīnāṃ Pnc_14.20c
bhinnakhelalolayorasi Pnc_8.70b
bhinnāñjanaśyāmaghanodgatānāṃ Pnc_1.24c
bhinne 'ntarāle pavamānanunnas Pnc_17.41c
bhinne śeṣa ivācyutaḥ Pnc_2.87d
bhītayā bhujagarājakanyayā Pnc_8.30b
bhīrūnivaiko vimukhīcakāra Pnc_17.28d
bhujagendrapratimaṃ tam añjasā sa Pnc_5.35b
bhujaṅgapatikanyakā Pnc_16.15b
bhujaṅgamendreṇa ca meruṇā ca Pnc_9.7c
bhujaṅgavaṃśārṇavakaumudīyam Pnc_9.38a
bhujaparighayor anto bālā praveṣṭum iyeṣa sā Pnc_7.82b
bhujaṃ pratāpaś ca vasundharā ca Pnc_1.64b
bhujaḥ sadā rakṣaṇadīkṣitaḥ kṣiter Pnc_13.9c
bhujā nipetuḥ samam īkṣaṇena Pnc_17.20c
bhujāṃsasampīḍitakuṇḍalo nṛpaḥ Pnc_13.1d
bhujena citrāṅgadaratnaśobhinā Pnc_4.30a
bhujo bhuvanabhartus te Pnc_11.116c
bhujau bibhrāṇam ujjvāla- Pnc_16.73c
bhuvanatalābhayadānadīkṣitena Pnc_3.53d
bhuvanatrayaprathitasāhase tvayi Pnc_10.33b
bhuvanam alaṅkurute śaśiprabheti Pnc_3.68d
bhuvanaṃ padmasaraś ca dantibhiḥ Pnc_12.43d
bhuvanābhayadāyinām amīṣāṃ Pnc_5.46c
bhuvane rāhubhayād ivendulekhā Pnc_5.22d
bhuvane vā phaṇābhṛtām Pnc_2.49d
bhuvam abhajan bahumuktameghavartmā Pnc_3.31b
bhuvi devena samo 'sti pārthivo 'nyaḥ Pnc_5.73b
bhuvo bhuja ivoddhṛtaḥ Pnc_11.51d
bhuvo yasya ca kāntāyā Pnc_11.56c
bhūdattasmarasāmrājyaṃ Pnc_11.29a
bhūpatāv anuraktāyās Pnc_6.80a
bhūpatāv apacitiṃ vidhāya sā Pnc_8.79b
bhūpatiḥ sa nitarām abhūd vaśo Pnc_8.3c
bhūpateḥ śaśimukhī sakhīyutā Pnc_8.16c
bhūmim atyantadurgamām Pnc_16.11b
bhūmis tvayā bhūśaśalāñchanena Pnc_9.2d
bhūr iyaṃ yajvanā yena Pnc_11.73c
bhṛkuṭīm uvāha mukhena mālavendraḥ Pnc_16.120d
bhṛṅgatviṣaś cāsilatāḥ kareṣu Pnc_17.3b
bhṛṅgaśreṇir ivāśoke Pnc_6.101c
bhṛṅgībhir iva mālatī Pnc_6.116b
bhṛtyaḥ svapādarajasām ayam agrayāyī Pnc_13.67b
bhṛśam yathā puṣpamayī vibhūṣā Pnc_14.75c
bhṛśam lalajje nibhṛtaṃ jahāsa ca Pnc_7.77d
bheje kuvalayasya yaḥ Pnc_11.81b
bhramati sma bhṛṅgakulam utsukotsukam Pnc_15.51d
bhramaddvirephāvaliloladṛṣṭir Pnc_14.43a
bhramam ajanayan netrotkīrṇā iti pratibimbitāḥ Pnc_14.87c
bhramarīvāravindasya Pnc_6.34c
bhramaraiḥ puṣkaravāsaveśmasu Pnc_12.63d
bhraṣṭāgniveśabhramam ādadhanti Pnc_17.65b
bhraṣṭāḥ kṣitau dāḍimabījamohād Pnc_14.45c
bhrūlekhayākuñcitayollasantyā Pnc_1.76b
Makaradhvajasāmrājya- Pnc_6.4c
makarandasugandhibhiḥ Pnc_11.60b
makarandārdrarajaḥsugandhiṣu Pnc_12.63b
makarāṅkacāpalatayeva bālayā Pnc_15.17d
magnāṃ dviṣadvārinidhāv agādhe Pnc_1.60b
maghavadibhasya vilāsakarṇaśaṅkham Pnc_3.17d
mañjarījaṭilaūbhau Pnc_16.73b
maṇikāñcidāma ca kareṇa kāminaḥ Pnc_15.65d
maṇikāntiluptatimire rasātale Pnc_10.59a
maṇikuṇḍalakāntisaṅkarāt Pnc_12.38c
maṇidarpaṇeṣu dadṛśuḥ purandhrayaḥ Pnc_15.47d
maṇidhvajāgrocchalitair mayūkhaiḥ Pnc_1.49b
maṇinā ruddham iveritaṃ hriyā Pnc_12.17b
maṇinūpureṇa mṛgalocanā rucim Pnc_15.45d
maṇinūpuraiḥ sapadi maunam ādade Pnc_15.9d
maṇiparyaṅkagatasya tasya sā Pnc_12.1b
maṇipragrīvakodgīrṇa- Pnc_16.2a
maṇiprabhodgīrṇamahendracāpā Pnc_14.32d
maṇiprasūnastabakapratānaṃ Pnc_17.68c
maṇibandhe gatāgatam Pnc_16.40b
maṇibhir bālam ivātapaṃ vahanti Pnc_5.8d
maṇiśuktayaḥ priyatame ca dṛṣṭayaḥ Pnc_15.66d
maṇiśuktiṣu kṣaṇam upoḍha- Pnc_15.51a
maṇiharmyatalāni ratnadīpāḥ Pnc_5.13a
maṇḍalaṃ munikanyakāḥ Pnc_11.28d
maṇditaṃ kanakapallavasrajā Pnc_8.62b
matim etad arpitam udārayā tayā Pnc_10.3b
mattabhramaraniḥsvanā Pnc_6.114b
mattebhamauktikottaṃsān Pnc_2.28c
mattebhavadhaniḥsahāḥ Pnc_11.59b
madakalakalahaṃsanādakṛṣṭaḥ Pnc_3.44c
madaklinnaṃ gajasya yat Pnc_11.22b
madajalarājim iva smaradvipasya Pnc_3.65b
madanakariṇo 'likodare Pnc_15.42b
madanamahānṛpateḥ sa pārthivendraḥ Pnc_3.66b
madanavatīmayamūḍhakāmilīlaḥ Pnc_3.37b
madanākalpakam anvamīyata Pnc_12.3d
madanāntarito 'pi laṅghitaḥ Pnc_12.6a
madanābhitāpam apaṭūkaroti te Pnc_10.63d
madaniṣyandagandhinā Pnc_6.91d
madam āsavena rameṇa Pnc_15.60a
madamukuladīrghadṛṣṭiṣu Pnc_15.68b
madaṃ yad uddīpayituṃ yatante Pnc_13.63d
madāttaratneti samatsareṇa Pnc_1.45c
madāmbuvarṣī samare 'bhidhāvan Pnc_17.41a
madāvatārotsavaḍiṇḍimatvam Pnc_1.25d
madirākṣi puro 'valokyatām Pnc_12.28a
madirārpitādharadalena Pnc_15.61a
madīyasūkter mukulībhavantu Pnc_1.13c
madena madanena ca Pnc_6.35d
madena sadyo madirekṣaṇānāṃ Pnc_15.72c
madaikavisrambhagṛhaṃ vigāhate Pnc_7.10c
madgirā valguvādini Pnc_16.50d
madhu kāpi pāṭalakapola- Pnc_15.56a
madhuni paricumbitānane Pnc_15.54b
madhupṛṣatān iva bhūyasodvamantam Pnc_3.13d
madhurāpāṅgataraṅgitekṣaṇam Pnc_12.18b
madhurāmaṅgalatāṃ dadhānayā Pnc_12.67b
madhureṇa dhvaninā manoharantī Pnc_5.17b
madhur manobhavasyeva Pnc_2.73c
madhyacyute bibhrati kiṃśuke 'sminn Pnc_14.54a
madhyaṃ paraṃ dhāma daridratāyāḥ Pnc_1.73d
madhyena naśyattrivalī lateva Pnc_14.59b
madhye babhau madhyamalokapālaḥ Pnc_14.4b
madhyeraṇaṃ madhyamalokabhartur Pnc_17.53c
madhye viddham ivātmanaḥ Pnc_16.58d
manasā kim ālikhati kiṃ samācaraty Pnc_10.61a
manasāpi hūṇanṛpatir na vāñchati Pnc_10.14b
manasijatuṣāradīdhiteḥ Pnc_15.18b
manasijavilāsavallakīm Pnc_15.26b
manaso 'py atiraṃhasā Pnc_2.41b
manaḥ pramodena mamāsvatantram Pnc_9.3b
manāg ivāṃsād apavartitānanā Pnc_7.39a
manāṅ mṛṇālīm iva dhīratām ataḥ Pnc_7.42d
manunā nātha tad arpyatāṃ sa hāraḥ Pnc_5.52b
manobhavānilasparśa- Pnc_6.15c
manobhirāmaṃ rajanīva sandhyayā Pnc_7.18d
mano'bhirāmāsu vilāsabhaṅgiṣu Pnc_4.14b
manobhuvaḥ pannagarājakanyakā Pnc_7.4b
manobhuve muktaśilīmukhe hṛdi Pnc_7.17d
manoharaiḥ kāmijanasya yasyāṃ Pnc_1.51a
mandākinīva parito hariṇāvacūḍa- Pnc_18.27c
mandānilāndolitapallavāgrāḥ Pnc_14.34a
mandāramālājaṭilāṃsakuṭaḥ Pnc_14.8b
mandrakaṇṭhaninado 'tivegavān Pnc_8.54a
manye tavaitannīrandhram Pnc_16.106a
mama śaradindukaleva kairavasya Pnc_3.71d
mama sandehalavaṃ balāt pramārṣṭi Pnc_5.47d
mama hārayaṣṭir api sā sakhīva kiṃ Pnc_10.63c
mama hāreṇa manaḥ śaśiprabhāyāḥ Pnc_5.62b
mamātra tenāsti kutūhalaṃ mahat Pnc_7.53b
mamāthavā kaṃ na haranti vācaḥ Pnc_1.15b
mamādhivāsaḥ śaśikāntaparvate Pnc_13.32d
mamāpi tasyām adhikaṃ kutūhalaṃ Pnc_13.34 >a
mamedṛśe yadviṣaye vimatsarāḥ Pnc_4.38c
mamaitad arhasy apanetum amba Pnc_9.34b
mamaiṣa śakravijaya- Pnc_16.97c
mamottaraṃ kiṃ cana dātum arhasi Pnc_7.55d
mayā tvam urvītalamīnalāñchānaḥ Pnc_7.63d
mayātha tatra bhramatā savismayaṃ Pnc_13.49a
mayi goptari coro 'yam Pnc_2.17a
mayi dhruvaṃ saṅkramito bhaved iti Pnc_13.3b
mayūkhalekhāpaṭale śikhāmaṇeḥ Pnc_7.25b
Mayena yā nākajigīṣayena Pnc_9.51d
mayaivam uktaḥ sas tadaivam ūcivān Pnc_13.59a
marakatamanoharodaram Pnc_15.39b
marakatamarīcisūciṣu Pnc_15.44b
marīcilīḍhakraśimā kim aṃśumān Pnc_13.61d
marīcilīḍhobhayakoṭir induḥ Pnc_1.1d
marutaḥ pāvanāḥ pakva- Pnc_11.18c
marutā dviradasyeva Pnc_6.91c
marutām udāranijakāryasiddhaye Pnc_10.26b
marutāvadhūtakaladhauta- Pnc_15.3a
marutā suhṛdeva vījitaṃ Pnc_12.64a
Marutpatir menakayeva tanvi yas Pnc_4.56c
marutvato vā ramaṇī ramātha vā Pnc_4.58c
marudāsannadivāntaśītalaḥ Pnc_12.19d
maryādām asurābdhayaḥ Pnc_16.100b
malayajavilepanair hriyā Pnc_15.19b
mallikādhavalam atra gīyate Pnc_8.75c
masṛṇagamanena subrhuvām Pnc_15.6b
masṛṇaṃ mūrtimatī vidagdhateva Pnc_5.1d
masṛṇoktipallavitanītivikrama- Pnc_10.41a
masṛṇotkampitastanī Pnc_6.95b
masṛṇollasadaṃśumaṇḍala- Pnc_12.56a
mahācalair ullikhitāmbaraḥ kva cit Pnc_13.42d
mahābhaṭānām asunirvyapekṣam Pnc_17.47c
mahāmahiṣaniṣpeṣakeliḥ Pnc_2.25a
mahāsamaraparvasu Pnc_2.50d
mahāsurāṇāṃ na tu saṅgarecchā Pnc_17.15d
mahāsurair bhāvini sāmparāye Pnc_9.64c
mahīkalāpodvahanādipātraḥ Pnc_9.5c
mahīpālo madālasāḥ Pnc_6.32b
mahī mahāsūkaradaṃṣṭra eva Pnc_9.29d
mahīyasīmasya mahānubhavatām Pnc_4.29b
Mahendramalayādayaḥ Pnc_11.63d
mahebhayos tatra śikhāchalena Pnc_17.54a
mahodadhir ivendunā Pnc_6.111d
māṇikyakuṭṭimatale masṛṇam viveśa Pnc_18.25d
māṇikyakuṇḍalam iha śravaṇe videhi Pnc_gp.2d
māṇikyavātāyanakāntijāla- Pnc_1.55a
māṇikyaśāṇopalapaṭṭikāsu Pnc_1.67d
mātrācirodgatayavāṅkurakarṇapūram Pnc_18.34b
mā bhūd ratnavatī purī Pnc_16.115d
mābhūḥ kadāpi vimukhī rameṇa yad asya Pnc_18.67a
mārutair aparapāranunnayā Pnc_8.59a
mārgam anveṣṭum etasya Pnc_2.51c
mārgam asya rurudhe 'tha kesarī Pnc_8.49d
mārgeṣu rūḍhāsu nirūḍhabhāvāt Pnc_9.22a
mārgair ivāyatair vācāṃ Pnc_16.84a
mārgo 'yam avagāhyatām Pnc_2.70b
Mālavaikamṛgāṅkasya Pnc_6.11c
mālā ivendīvarapatramayyaḥ Pnc_17.48d
mālyavatyā nivedyate Pnc_16.22d
mālyaṃ śirasy asuravairipurandhrimuktam Pnc_17.70d
mālyādikalpitayathocitasatkriyānte Pnc_18.39c
mā viṣīda navasāhasāṅka, te Pnc_8.29a
mitodarīm aṅkatale 'sya ko vidhiḥ Pnc_4.38b
mithaḥ patantyaḥ karavālavallyaḥ Pnc_17.48b
mithaḥ sakhīnām iti sasmitaṃ vaco Pnc_7.38c
mithunaṃ mānini cakravākayoḥ Pnc_12.23d
mithunaṃ mānini rājahaṃsayoḥ Pnc_12.64d
militas tava gaṇḍalekhayā Pnc_12.19a
mīlitānyanṛpacchatram Pnc_11.71c
mukuleneva mālatī Pnc_6.5d
muktagharghararavaḥ sa raṃhasā Pnc_8.50a
muktamuktāphalacchalāt Pnc_11.6b
muktasitakusumasāyakayā Pnc_15.17c
muktāñjanadhvāntaparigrahāṇi Pnc_1.79c
muktāṭṭahāsā iva khaḍgapaṭṭāḥ Pnc_17.13d
muktādanturabhūmiṣu Pnc_11.59d
muktādāmni karodarapraṇayitām āpte tuṣāratviṣi Pnc_3.74b
muktāprālambamālibhiḥ Pnc_11.73b
muktā muhur vibudhasindhukalindakanyā- Pnc_18.5c
muktārdrahāseva vibhāti śiprā Pnc_1.52d
muktāvadātaiḥ kṛtamaṇḍanāyāḥ Pnc_1.13b
muktāstraḥ strīṣu kandarpo Pnc_11.30a
muktā hi yāsām udare sphuranti Pnc_1.15d
muktāḥ salīlāṃ tridaśāṅganābhir Pnc_17.48c
muktenāmuktakuntalaḥ Pnc_2.3b
mukteva godhā makaradhvajena Pnc_1.28d
mukteṣu nirlūnaśarāsanajyaḥ Pnc_17.61b
muktaiḥ samūhena nabhaścarāṇāṃ Pnc_17.24a
mukto yat satyam aṅkuraḥ Pnc_11.40b
muktvā catuṣkam uragendranideśitaṃ sa Pnc_18.29b
muktvojjvalaṃ lalitakautukakaṅkaṇaṃ ca Pnc_18.34c
mukhacandrāṃśusaṭāṃ smitacchaṭām Pnc_12.11d
mukhadhṛtahāralataḥ kutūhalasy Pnc_3.25 ad
mukham aśvarajachanna- Pnc_2.66a
mukham āpāṇḍukapolamaṇḍalam Pnc_12.9d
mukhamārutasya vikacotpalasya Pnc_15.58d
mukharamahodadhimekhalāṃ vahantyā Pnc_3.59b
mukhaśrītarjitendu ca Pnc_11.29b
mukhaṃ niśāghrātam ivāravindaṃ Pnc_9.16a
mukhaṃ sudhādīdhitisundaraṃ dadhan Pnc_4.28c
mukhādharapallavam Pnc_16.54b
mukhābjasaugandhyakaṇārpaṇena Pnc_14.60b
mukhāmṛtāṃśoḥ kiraṇacchaṭā iva Pnc_4.10b
mukhāmbhojaṃ dṛśānyonaṃ Pnc_16.59c
mukhe tavāsaktam idaṃ śaśiprabhe Pnc_7.79a
mukhendunā pannagasundarīṇāṃ Pnc_9.63c
mukhendubhiḥ pauravilāsinīnāṃ Pnc_1.26a
mukhendum avaśaiva sā Pnc_6.42d
mukhe smitaṃ kare hāraṃ Pnc_6.99c
mugdhayuvatir aparā nidadhe Pnc_15.27c
mugdhalolanayanā tathā tathā Pnc_8.2d
mugdhā gate 'tha purato 'tra tadīyabimbe Pnc_18.8c
mugdhā dagdhadaśāśrayā Pnc_16.37b
muñcaty aliḥ puṣpalatām ito 'yam Pnc_14.41a
muñcad aṭṭahasitaṃ sahārciṣā Pnc_8.56b
mudam upajaned vane kim eṣā ? Pnc_3.71c
mudritasmarasaundarya- Pnc_16.10a
munindra vidyādharaśāsituḥ sutaḥ Pnc_13.32b
munir nyaṣīdat sakuraṅgacarmaṇi Pnc_13.13b
munivanam abhito 'bhūt sainyakolāhalena Pnc_13.71d
munis tapovanaṃ cakre Pnc_11.64c
muniḥ praharṣeṇa kṛtārhaṇas tadā Pnc_13.14c
munīndrabhūcandramasoḥ sthito 'ntare Pnc_13.20c
muneḥ śayyākuśān atti Pnc_11.25c
mumoca maunaṃ na phaṇīndrakanyakā Pnc_7.58d
muhur aṅgalatāvivartanaiḥ Pnc_12.3a
muhur ākṣipatīm alakṣitam Pnc_12.10c
muhurāttalāsyam iva kāpiśāyanam Pnc_15.59d
muhuḥ prajānām adhipena gāḍham Pnc_17.55a
muhūrtam asitekṣaṇā Pnc_6.108b
muhūrtam iddhāruṇaratnadaṇḍam Pnc_17.23c
mūrcchāluṭhatsārathir āhatāśvo Pnc_17.36c
mūrcchite tamasi vaiśasaṃ hṛdi Pnc_8.5b
mūrtaṃ manoratham ivopavanāt sakandam Pnc_17.75a
mūrtāṃ tīvratapaḥsiddhim Pnc_11.34c
mūrtim āhutilehinīm Pnc_16.107b
mūrtir babhāse vasudhādhipasya Pnc_17.57c
mūrtis tuṣārācalatulyakāntir Pnc_14.83c
mūle bhuvaḥ kajjaladhūlikalpam Pnc_14.10a
mṛgajātir apūrveyaṃ Pnc_2.49a
mṛgamadaliptatalāni mauktikāni Pnc_3.57b
mṛgayābaddharuciḥ sa yatpṛṣatkaḥ Pnc_5.46b
mṛgayāsaktacittasya Pnc_2.56a
mṛgayāsaktacetasaḥ Pnc_2.98d
mṛgayāsaktacetasā Pnc_11.103b
mṛgarudhirakalaṅkitena devaḥ Pnc_3.2c
mṛgaśāvākṣi lakṣyate Pnc_6.60d
mṛgāṅkaḥ padam ādadhe Pnc_2.98b
mṛgānugamanirbandho Pnc_2.96a
mṛgānusārī vicarann Pnc_2.38a
mṛgo dṛggocaraṃ kaccit- Pnc_2.46c
mṛgopanīte mṛgaśāvalocanā Pnc_7.62b
mṛṇālakarpūraparāgapāṇḍu Pnc_1.78d
mṛṇālanalinīdalān Pnc_11.13 nb
mṛṇālavalayaṃ haste Pnc_16.38c
mṛṇālaśakalabhramaḥ Pnc_2.83d
mṛṇālahārādisanāthapārśve Pnc_10.66b
mṛdukarapuṣkaravartinā narendraḥ Pnc_3.61b
mṛdunavaśaivalamekhalā vahantyaḥ Pnc_3.45b
mṛduny alaṃ pāṭalayā samarpite Pnc_7.33b
mṛdu prayāntīyam animnanimnayoḥ Pnc_4.16a
mṛdumālatīmukulamālyamādhaye Pnc_10.52d
mṛdumīlannayanatribhāgayā Pnc_12.75b
mṛdu līlāvalayaṃ karomi te Pnc_12.50d
mṛdusaṃvāhitapādapallavaḥ Pnc_12.7b
mṛdūni yūnām iva mānasāni Pnc_14.39d
mekhalāmaṇir aṃśumān Pnc_11.56d
meghaśakala iva sendradhanur Pnc_15.21c
meghasiktasikatenavartmanā Pnc_8.36c
meghasyeva taḍillatā Pnc_2.48d
megheṣv iva śatahradāḥ Pnc_16.69d
medhyām eṇatvacam iva dadhan saḥ kṣaṇaṃ lakṣyate sma Pnc_13.70d
Meruśṛṅgam iva dhātutāmrayā Pnc_8.64c
Maithilīramaṇasyeva Pnc_2.96c
Maithilīva śriyaṃ dhatte Pnc_11.17c
mauktikastabakasmerā Pnc_11.5c
mauktikārgha iva tasya cikṣipe Pnc_8.40d
maunaṃ muñcata śaṃsata Pnc_6.19b
maurvīkiṇaśyāmaladīrghadoṣṇi Pnc_1.73b
maurvīkiṇāṅkavaty asya Pnc_11.98c
maurvīm iva śarāsane Pnc_16.33d
maurvīṃ pṛṣatkeṇa ramāṅgadasya Pnc_17.37c
maulāv indukalāṅkuraḥ Pnc_16.95d
mauliratnakiraṇair abhajyata Pnc_8.47d
maulau yasyendulekhayā Pnc_2.83b
maulau śarakṣuṇṇaśirastraratne Pnc_17.39c
maulau sadaiva bhavato bhavabhedakartur Pnc_18.18c
mlānim āpa sas tayā vinā nṛpas Pnc_8.23a
yaṅku vaṅkutapovanam Pnc_11.15d
yac cāpalaṃ kim api mandhadhiyā mayaivam Pnc_gp.4a
yajñopavītīkṛtaśaṅkhacūḍaḥ Pnc_9.55b
yatas tvanmayam evaiṣā Pnc_16.44c
yatasva sīmāntavilokanāya Pnc_9.50b
yat kaṇo 'pi śiśiraḥ pragalbhate Pnc_8.20d
yat kautukarasormayaḥ Pnc_11.45d
yat tvayaitasya vakṣasi Pnc_6.56b
yat prauḍhalāvaṇyasudhāsravantyā Pnc_9.10c
yatphalāny ajahāra sa Pnc_2.84b
yatra pratāporjitarājacakra- Pnc_1.84a
yatrānanair eṇādṛśām abhikhyāṃ Pnc_1.23a
yatrāntarasthāyinidhānarakṣāṃ Pnc_1.19c
yatrāṣṭamīcandram upeyivāṃsam Pnc_1.31a
yatrāsti sāndraḥ sumanaḥpracāraḥ Pnc_14.76d
yatrendubimbākṛtibhiḥ kriyante Pnc_1.38b
yatroccaharmyāruṇaratnabhūmau Pnc_1.56b
yatrollasatphenataticchalena Pnc_1.52c
yat sā mṛdukvaṇatkāñci- Pnc_6.40c
yat sāhasaśatāny ataḥ Pnc_11.102b
yathā kaṇvāśrame pūrvaṃ Pnc_6.94c
yathā kapole kamalekṣaṇāyāḥ Pnc_14.61d
yathā kapole pulakaṃ bibharṣi ca Pnc_7.56b
yathā kapoleṣv asurāṅganānām Pnc_17.33d
yathā kalānāṃ nidhir oṣadhīśaḥ Pnc_9.24b
yathā kuvalayāśvasya Pnc_11.117c
yathā taveyam aratir Pnc_6.67a
yathātijihreṣi yathātivepase Pnc_7.56a
yathā pradeśam āyātair Pnc_11.42a
yathā mama manorathaḥ Pnc_16.50b
yathā muhuḥ śyāmalatāṃ jagāhire Pnc_13.5c
yathā yathā saṃmukham ājagāma sā Pnc_4.41b
yathāyam abhyeti puro nabhasvān Pnc_14.27a
yathārthatāṃ yāti yayātipāṇḍu- Pnc_1.84c
yathā vasantaḥ sumano 'nukūlas Pnc_9.24c
yathā sakhī vaḥ kim api Pnc_16.48a
yathā sutanu vepase Pnc_6.67b
yathā sunandā bharatasya bhūpateḥ Pnc_7.75b
yathāsmi vaktāsi tathāsya bhūpater Pnc_7.27a
yathāsya dhairyaṃ galati sma mānasāt Pnc_13.4c
yathāsya muktāphaladhūlijālam Pnc_17.63d
yad aṅgam anto viśatīva lajjayā Pnc_7.45d
yad atra moghīkṛtaratnadīpā Pnc_9.40b
yad adbhutām ekapade pṛṣatkatām Pnc_4.36c
yad adya sadyaḥ kapir eva tad bhava Pnc_13.56b
yad anenāham upāntavartinā te Pnc_5.5b
yad abhūc ca trapāvatī Pnc_6.51b
yad abhūt tamasā jagat tathā Pnc_12.57a
yad ayam itagatir gato 'tidūraṃ Pnc_3.40c
yad ayaṃ bhagavān raviḥ Pnc_2.58b
yad artham ete vayam āgatāḥ svayaṃ Pnc_7.57c
yad arthitābhūd anubaddhamānasaiḥ Pnc_9.42a
yad alaṃ kila mānavaty abhūd Pnc_12.70a
yad asurasuranāgarājakanyā Pnc_3.28c
yad asyā dāhahetutām Pnc_16.41d
yad āgatā manmathapatriṇām iyaṃ Pnc_7.74c
yadā punaḥ karṇasamīpam āpsyasi Pnc_7.27b
yadā puro vaṅkumuner ihāgataḥ Pnc_13.59b
yad āśrame vaṅkumuner Pnc_16.80a
yadi kautukam āyatekṣane Pnc_12.50a
yadi kautukavaty amatsaras te Pnc_5.66c
yad itaḥ puruṣottamo 'si dṛṣṭo Pnc_5.41c
yadi tvam uccair vibhavo hi ko 'pi sa Pnc_4.56b
yadi nābhaviṣyad abhimānaśālinas Pnc_10.9c
yadi naivaṃ katham anyathā narendra Pnc_5.70b
yad imā viśadodgamā giras te Pnc_5.61c
yad iyaṃ kandukakeliṣu bhramantī Pnc_5.23b
yadi vāsmāsu tavāsti pakṣapātaḥ Pnc_5.42b
yadīśa vidyādharavāhinīyam Pnc_14.30a
yad uktam asamañjasam Pnc_16.93d
yad udīritaś ca purukutsakāntayā Pnc_10.36a
yad etad uttaṃsitam āyātākṣyā Pnc_14.64d
yad evaṃ kliśyase tasyāḥ Pnc_16.13c
yadaiva sā tarjitacandrakāntir Pnc_9.36a
yadaivāsmatsakhī vindhye Pnc_16.23a
yad dīyate tava na tādṛśam asti kiṃcid Pnc_18.50a
yad babhūva purato 'sya bhūpater Pnc_8.47a
yadyad astīha pātāle Pnc_16.96a
yad yad vane 'bhūt kusumaṃ sugandhi Pnc_14.69a
yad varṇaṇīyo navasāhasāṅkaḥ Pnc_1.10b
yan nimajjati maccetaḥ Pnc_2.51a
yan maṇḍalaṃ bālamṛgāṅkamauleḥ Pnc_9.64b
yam ekacāpaṃ kusumāyudhasya Pnc_1.81d
yam ekam eva trijagadvadānyam Pnc_1.82b
Yayātipratime nṛpe Pnc_11.37b
yayau sā ca viśāṃpatyur Pnc_16.5c
yaśa iva parabhūtabhṛtāṃ niruddhya Pnc_3.14c
yaśaś ca gṛhṇāti tuṣārahāra- Pnc_1.78c
yaśasām udabhūt tataḥ Pnc_11.85b
yaśaseva narendratā Pnc_6.112d
yaśasevādibhūbhujām Pnc_2.6d
yaśaso bāhuśalinā Pnc_11.100d
yaśas trilokābharaṇaṃ prasūte Pnc_1.62d
yaśaḥprasūnāny avataṃsayāmi Pnc_1.16d
yaśaḥsnapitadiksīmā Pnc_2.80c
yaśāṃsi yasya stabakībhavanti Pnc_1.83d
Yaśobhaṭasyāttaruṣo 'pi ropān Pnc_17.36b
yaśobhaṭaḥ karṇam ivendrasūnus Pnc_17.34d
Yaśobhaṭākhyaḥ sacivo 'sti yasya Pnc_1.89b
Yaśobhaṭe rūpam avantiśasituḥ Pnc_7.40a
Yaśobhaṭopadiṣṭena Pnc_2.72a
yaśobhis induśucibhir Pnc_11.95a
yasmin koponnatabhruvi Pnc_11.82b
yasmin devī sarasvatī Pnc_11.93d
yasmin vahaty ambudhinemim urvīm Pnc_1.73a
yasya cāpe vilokite Pnc_11.84b
yasya tuṅgasya bhūbhṛtaḥ Pnc_11.56b
yasya prayāṇe pṛtanābhareṇa Pnc_1.80a
yasya prasādād vayam apy ananya- Pnc_1.7c
yasya valmīkavāmanāḥ Pnc_11.63b
yasya śṛṅgendranīlāṃśu- Pnc_11.53a
yasyāgrabhūmir gaurīva Pnc_11.54c
yasyācchataravārijaiḥ Pnc_11.95b
yasyāntare sukṛtino hi vilokayanti Pnc_18.51d
yasyānvakāri kriyayāpi cāpam Pnc_1.76d
yasyāpsarobhiḥ parigīyamānam Pnc_1.65a
yasyām anekāmaraveśmarājir Pnc_1.49a
yasyām aśokadrumavīthikāsu Pnc_1.32d
yasyām asaṅkṣiptadṛśāṃ stanāṅke Pnc_1.28a
yasyārikāntākucamaṇḍalāni Pnc_1.61b
yasyārinārīkucamaṇḍalāni Pnc_1.87d
yasyālaṅghyata sāgaraḥ Pnc_11.77d
yasyāś ca nāyāty alakāpi sāmyam Pnc_1.90b
yasyāṃ gṛhaprāṅganapadmarāga- Pnc_1.36a
yasyāṃ yuvāno hariṇekṣaṇānām Pnc_1.39c
yasyāṃ visūtrojjhitamekhalāni Pnc_1.50a
yasyāṃ sa caṇḍīpatimaṇḍapo 'pi Pnc_1.47c
yasyāṃ samunmīlati sundarīṇāṃ Pnc_1.41a
yasyāṃ hasantīva parasparasya Pnc_1.21d
yasyāḥ kṛte samprati bhūṣiteyaṃ Pnc_9.2c
yasyodayaṃ dhāmanidher vadanti Pnc_1.79b
yasyoragapure yaśaḥ Pnc_6.21d
yaṃ kartum icchaty acalendrakanyā Pnc_1.2d
yaḥ kailāsa ivāśliṣṭaḥ Pnc_11.58c
yaḥ śātadhāraṃ kṛtavān kṛtāstraḥ Pnc_1.67b
yaḥ sāmparāyeṣv abhayaṃ ripubhyaḥ Pnc_1.78b
yaḥ sūryāṃśuśalākasya Pnc_11.50a
yaḥ sendranīlakaṭako Pnc_11.51c
yācituṃ hemapaṅkajam Pnc_16.65b
yā jūṭamadhye ca śaśāṅkamauler Pnc_9.28a
yājyāmbaroccavapuṣe supuṣe namas te Pnc_18.19d
yātaḥ sa eva nayanātithitām ayaṃ naḥ Pnc_18.10c
yāti sma bhūṣitakulaḥ kularājadhānīṃ Pnc_18.62c
yātrā vajrāṅkuśaṃ prati Pnc_11.112b
yāntam ekāntaśiśirāḥ Pnc_11.4a
yāntaṃ tam aikṣanta tapasvikanyāḥ Pnc_14.3b
yānto yad unnatadhiyaḥ kim api trapante Pnc_13.66d
yāminītilakabindunendunā Pnc_8.71d
Yāmunāmbhasi nipātinaḥ purā Pnc_8.39c
Yāmunena payaseva jāhnavī Pnc_8.68d
yā raśmidaṇḍeṣu vighūrṇamānaiḥ Pnc_1.35b
yā lagnakāñcīviṣayeṇa kāntiṃ Pnc_1.43c
yāvat saḥ karṇaśikhare phaṇirājaputryāḥ Pnc_18.41b
yāvad aṅkuritamatsaro 'bhavat Pnc_8.55a
yāvad āsyavigaladbisāṅkure Pnc_8.5c
yāvad ete na muñcanti Pnc_16.100a
yāvan nāsya camūrajaḥ Pnc_16.90b
yā vedhasā madhyamalokaratnam Pnc_1.57b
yā sāsya śaktiḥ prasarāmbupaṅke Pnc_9.29a
yā hemavetragrahaṇe niyuṅkte Pnc_1.34d
yāṃ yām iṣuṃ kopakaṣāyitākṣaḥ Pnc_17.66b
yāṃ harasyāṣṭamīm āhur Pnc_16.107a
yuktam atyāyatair guṇaiḥ Pnc_16.38b
yuktam ehi pitur antikaṃ vraja Pnc_8.11b
yugātyayāmbhodharanādadhīras Pnc_17.7a
yugāntakālānalabījaśaṅkāṃ Pnc_17.2c
yugāntajīmūtaśatodayārpitaiḥ Pnc_13.39c
yutā sitābhaiḥ sumanobhir etayā Pnc_4.12a
yuto vidyādharair ayam Pnc_16.81b
yuvatiradacchadakāntimadhyaratnam Pnc_3.60b
yuvatir amṛtachaṭopamā Pnc_15.61b
yuvayor vṛttam adbhutam Pnc_16.80b
yuvāyam indrāyudhavarṇakāntam Pnc_14.58c
yuṣmad āgamanam ūhitaṃ mayā Pnc_8.76d
yūthe mahāvarāhāṇāṃ Pnc_2.29a
yūyaṃ kva māṇuṣāḥ pṛthvī- Pnc_16.94a
yena kenāpi gṛhyase Pnc_16.13b
yena tvam avalokitaḥ Pnc_11.40d
yena dviṣāṃ dūram anāyi kaṇṭhād Pnc_1.72c
yena yāty aruṇasārathiḥ pathā Pnc_8.41c
yena vyaktāmarajayamahāsāhasasyāsurāṇāṃ Pnc_16.121c
yena vyāpāritaḥ śaraḥ Pnc_6.59d
yenāṅkuśeneva balān niruddhaḥ Pnc_1.85d
yenātra nītā pṛthuvikrameṇa Pnc_1.60c
yenārikāntākucamaṇḍaleṣu Pnc_1.70c
yenāhiviṣṭapatale vihitaḥ prakāśaḥ Pnc_18.11d
yenerṣyākalahaṃ śacī Pnc_11.74d
ye bhartṛmeṇṭhādikavīndrasūkti- Pnc_1.6c
yogakṣemopapattyartham Pnc_11.35a
yo 'ṃsam aṃsalatayārpayiṣyati Pnc_8.9b
yauvanasyoditaṃ yaśaḥ Pnc_6.66d
raktāsavakṣībasahastatāla- Pnc_17.47a
Raghūdvahasyāvanikanyakā yathā Pnc_7.75c
racayanti sma sañcāri Pnc_2.9c
racitasuracāpamaṇḍalam Pnc_15.32b
racitaikadurgam apathāṃ vidhāsyati Pnc_10.32d
rajanikaramarīcisūcidīrghair Pnc_3.58c
raṇasīmni nātha nihateṣu bhartṛṣu Pnc_10.15b
raṇājire lohitarañjitāni Pnc_17.65c
raṇe raṇe muktakṛpaḥ kṛpāṇaṃ Pnc_1.67a
raṇe raṇe yasya kṛpāṇalekhā Pnc_1.62b
raṇe vṛtaṃ ca svayam eva lakṣmyā Pnc_1.59b
raṇeṣv avadhyo marutāṃ bhaveti Pnc_9.52d
ratiraṇam avasāya yatra nityaṃ Pnc_3.45c
ratiśramavyākuliteva lakṣyate Pnc_4.21d
ratisandhivigrahakathāparāṅmukhaḥ Pnc_10.15d
ratotsavaḥ pallavito babhūva Pnc_15.72d
Ratnacūḍena sa adhvani Pnc_16.61b
Ratnacūḍopanītena Pnc_16.45a
ratnapradīpaśatajarjaritāndhakāraḥ Pnc_18.31b
ratnavātāyanasthasya Pnc_16.4a
ratnaśailena gacchati Pnc_16.87d
ratnaṃ kva cana kiṃ cana Pnc_16.96b
ratnākaratvaṃ, bhujagendra jātaṃ Pnc_9.37a
ratnākarasyeva mahendrasahyā Pnc_17.31c
ratnāṅkurasya karaṇīṃ vidhurātanoti Pnc_18.18b
ratnārghapāṇiraśanair atha śaṅkhapālaḥ Pnc_18.1d
ratnāṃśupallavitakāñcanapādapīṭhaḥ Pnc_1.91b
ratnopadhām atha sa ratnavatīṃ praviśya Pnc_17.74b
Ratyā saha kṛīḍati puṣpadhanvā Pnc_1.32c
rathas tavāyaṃ viyati prayāti Pnc_14.28d
rathaḥ śaśaṃsāsuranandanasya Pnc_17.36d
rathāṅganāmamithune Pnc_6.38c
Rathāṅgapaṇeḥ padam āruroha Pnc_14.1d
rathāṅgapāṇeḥ parihīyate te Pnc_9.9b
Rathāṅgapāṇeḥ pratimā samudrataḥ Pnc_13.33a
rathena rathinām agryaḥ Pnc_16.60c
rathe patākāskhalitāḥ patanti Pnc_14.12d
ratho 'sya vidyādharamantraśaktyā Pnc_14.1c
rabhasaparirambhalīlayā Pnc_15.2b
rabhasavaśād anugacchato nṛpasya Pnc_3.42b
rabhasākṛṣṭakodaṇḍaṃ Pnc_2.16a
rabhasād apāsya maṇikaṅkaṇāvalīḥ Pnc_10.17a
ramaṇam aparāṅganāmukhe Pnc_15.15b
ramate hi harasyaiva Pnc_16.95c
Ramāṅgadasya cikṣepa Pnc_16.20c
Ramāṅgadaṃ karagrāha- Pnc_16.7c
Ramāṅgadaṃ yaṃ kavayo vadanti Pnc_1.89d
ramāṅgadaṃ vyaktaśaśiprabheṅgitaḥ Pnc_7.72b
ramāṅgadaṃ sasmitam ity avocat Pnc_4.10d
Ramāṅgadaḥ kiṃcid iva ślathāṅgadam Pnc_13.6d
Ramāṅgadaḥkuṇḍalito 'gracāpaḥ Pnc_17.32d
Ramāṅgadāstṛtasnigdha- Pnc_2.99a
Ramāṅgadena smitam udgatasmitaḥ Pnc_7.23b
ramāṅgadenābhidadhe narādhipaḥ Pnc_7.3d
Ramāṅgadenettham avantināthaḥ Pnc_14.6b
Ramāṅgade sādaramuktalocanaḥ Pnc_13.29b
Ramāṅgado 'pi nirvartya Pnc_2.88a
Ramāṅgado 'py āsanabandham ādade Pnc_7.34c
Ramāṅgado 'py udbhrukuṭiḥ kṛtāstraṃ Pnc_17.60a
rameva rājīvamukhī rarāja sā Pnc_7.29d
Rambhā tvayeva yat satyaṃ Pnc_6.24a
ravayo 'mī maharṣayaḥ Pnc_11.23d
ravaḥ prasarpaty uta bhairavo 'yam Pnc_14.9c
ravivāriruhaṃ nirasyate Pnc_12.25c
raver iva marīcayaḥ Pnc_6.26d
raśmicchaṭāpāṭalam antarikṣam Pnc_1.36b
rasarabhasataḥ prasannatām Pnc_15.63b
rasātalabilodare Pnc_16.105b
rasātalena tridivasya bhūmayaḥ Pnc_7.48b
rasātale bālamṛṇālokeva Pnc_9.41d
rahasyavidyām iva manmathasya sa Pnc_4.5d
rāgam atha śucini gaṇḍatale Pnc_15.67c
rāgamadhurarucake nidadhe Pnc_15.40c
rāgam abhajata na kasya bhavet Pnc_15.11c
rājagandhamadagandhakesarī (/ed emends ? gandhamada to gandhavaha) Pnc_8.55d
rājacihnena pāṇinā Pnc_2.85b
rājajambūnikuñjeṣu Pnc_2.61c
rājan! mahītalamṛgāṅga! vilambase kim? Pnc_18.40a
rājanyamaulikusumā na kavitvadarpaḥ Pnc_gp.4d
rājanyamaulimaṇicumbitapādapīṭhas Pnc_18.28c
rājanyābaddhabhāvāyās Pnc_6.82c
rājanyāsrasaraḥsnātaḥ Pnc_2.10c
rājahaṃsasya samprati Pnc_2.65b
rājahaṃsair amucyata Pnc_11.84d
rājā phaṇīndraduhituḥ kanakāravindaṃ Pnc_18.44a
rājārṣiḥ kuśacīvaraḥ Pnc_11.88 ]d
rājā sūryendusaṃnibhaḥ Pnc_11.76d
rājāsti tasyāṃ sa kulācalendra- Pnc_1.58a
rājendubhaktyadhigatapratibhāviśeṣaḥ Pnc_gp.1b
rājendur idam abravīt Pnc_11.119b
rājendradīpake tasmin Pnc_16.113a
rājñas tasyāticaṇḍasya Pnc_2.25c
rājñā sasmitam īkṣitaḥ Pnc_11.48b
rājyāśramam alaṃcakre Pnc_11.88 ]c
rājye ripoḥ phaṇikumārakam abhyaṣiñcat Pnc_17.74d
rāmārthabaddhakakṣeṇa Pnc_16.67a
Rāhur yathā viśvabhayaikahetus Pnc_9.56c
ruciniḥśvasitāni te Pnc_6.75b
rucimukulitāṅgulīdale Pnc_15.43b
rucimuṣi mṛṇālinīdale Pnc_15.5b
ruddhyate sma samadena paddhatir Pnc_8.53c
Rudrapāṭīpatistriyaḥ Pnc_11.89d
ruruce mārutākṣipta- Pnc_2.75c
ruruce 'limaṇḍalam udaṃśu- Pnc_15.52a
ruruce sa purastvaṅgat- Pnc_2.11a
rurodha taṃ bāṇaparaṃparābhir Pnc_17.34c
rūpam āsvādayām āsa Pnc_6.34a
rūpaṃ samunmīlitasadvilāsam Pnc_1.22c
rūpeṇa tejasvitayārjavena Pnc_9.6a
reje gajas tasya sahemakakṣyaḥ Pnc_17.41b
reje tarām añjanaparvatasya Pnc_17.58c
rocichaṭāghaṭitatatphaṇaratnakāntiḥ Pnc_18.28b
romañcam iva padminī Pnc_2.79d
romodgama ivānena Pnc_6.54c
romodgamādhyāsitam aṅgam indraḥ Pnc_1.65d
rohajjyāghātarekhe puno 'pi nidadhe doṣṇi sāmrājyalakṣmīḥ Pnc_18.68d
Lakṣmīkucāṅgarāgeṇa Pnc_2.87c
Lakṣmīkulagṛhasya ca Pnc_11.101b
lakṣmīpateḥ pṛthubhujadvayam ārdrasāndra- Pnc_17.71a
Lakṣmīr adhokṣajasyeva Pnc_11.86a
lakṣmīlatānavavasanta mahītalendra Pnc_gp.2a
lakṣmīṃ hemāmbhojamālā ivāpuḥ Pnc_15.71c
lakṣyate yaḥ pratikṣapam Pnc_11.52b
lakṣyate 'sya phalataḥ sadā kriyā Pnc_8.37b
lakṣyanavanakhapadāv aparā Pnc_15.19c
lakṣyanavanavarasāḥ śucayaḥ Pnc_15.37c
lagnajalasaralitair alakair Pnc_15.25c
lagnasāndragajaśoṇitacchaṭaiḥ Pnc_8.49a
lagnaṃ calatkuṇḍalaratnakoṭau Pnc_9.17b
lagnaṃ hi kim api kvāpi Pnc_2.92c
lagnenāṅge yugapad uṭajadvāradeśād adūre Pnc_13.70a
lagneva tigmāṃśumayūkhamālā Pnc_17.58d
laghīyasi kvāpi niyojyataṃ janaḥ Pnc_13.62b
Laṅkādhipasyeva sa maithilīśaḥ Pnc_9.58d
lajjayā valitakaṇṭhakandalaṃ Pnc_8.22a
lajjāvanamravadano navasāhasāṅkaḥ Pnc_8.81d
lajjāsaṃvalitaṃ tava Pnc_6.66b
latayā karṇikārasya Pnc_6.76a
latākuñjaṃ jagāma sa Pnc_2.86d
latākuñjodare tataḥ Pnc_6.96b
latāgrajaṃ puṣpam anāpnuvantyaḥ Pnc_14.67b
latāgrapuṣpāṇy acinvatīnām Pnc_14.36b
latāpuṣpotkaraiḥ kīrṇo Pnc_2.70a
latābhir ambhojamukhī niruddhyate Pnc_4.14d
latābhir īṣal lulitālipaṅktibhiḥ Pnc_4.18b
latābhiḥ snānakautukam Pnc_2.81d
latālasyapradā ime Pnc_11.18b
latāsu kārtasvarapallavodgamam Pnc_4.29d
latāsu puṣpāvacchayacchalena Pnc_9.22c
latāḥ stabakitā iva Pnc_2.45b
lateva tanvī haricandanasya Pnc_9.12d
lateva nītā masṛṇena mādhavī Pnc_4.11d
lateva pārijātasya Pnc_2.76c
lateva sammīlitaṣaṭpadasvanā Pnc_7.55a
lateva sā hemamayī vyakampata Pnc_7.78d
lataitayā cūtataroḥ salīlam Pnc_14.42a
labhate na sāma kila tādṛśaṃ hṛdi Pnc_10.30d
labhate yat kumude 'ntaraṃ dvirephaḥ Pnc_5.32d
labhate śarma gataśramo mamātmā Pnc_5.2b
lalāmabhūtā jagato 'khilasya Pnc_9.11b
lalāma lokatritaye Pnc_11.40c
lalitapadābharaṇām avācayac ca Pnc_3.66d
lalitabhruvāṃ jalavihāralīlayā Pnc_15.10d
lalitavadhūhṛdayād ivānurāgam Pnc_3.56d
lalitādbhutabhūmir asti tasmin Pnc_5.12c
lalitām adhareṇa bibhratīṃ Pnc_12.11c
lalitāvartanakuñcitān kacān Pnc_12.78d
lavalīpākapāṇḍunī Pnc_16.42b
lasadindupāṇḍuṣu kapolabhittiṣu Pnc_10.16d
lasanti sīmantamaṇer marīcayaḥ Pnc_7.14d
lasanmadhāv anyabhṛteva pallavam Pnc_7.41d
lākṣāraseneva navāṅkitāni Pnc_17.49d
lāṅgūlasphoṭaniḥsvanaiḥ Pnc_2.20b
lājāñjalir ivojjhitaḥ Pnc_6.39d
lāñchitaṃ pāṇipallavam Pnc_16.1d
lāvaṇyam ādātum ivāṅganābhyaḥ Pnc_14.34d
lāvaṇyaratnākarakaustubhasya Pnc_10.67b
lāvaṇyasaṃvalitam aṅgakam udvahantī Pnc_18.36c
likhaty amartyapramadākuceṣu Pnc_1.49c
likhita iva saḥ kṣmāpālo 'bhūt kṣaṇaṃ nanu tādṛśām Pnc_12.81c
likhitamṛganābhipatrakam Pnc_15.38b
likhitalalitāṅganālipim Pnc_15.7b
likhitāgarupatralekhayos Pnc_12.46c
likhitāsi padmamukhi puṣpaketunā Pnc_10.64d
likhitenāpi te manaḥ Pnc_6.61d
likhitenaiva dadarśa locanena Pnc_5.64d
likhiteva kilāsta yat paraṃ Pnc_12.70c
likhitaikahaṃsamithunaṃ tavāṃśukam Pnc_10.58d
lilekha citte muhur anyathānyathā Pnc_4.6d
līlākaṭākṣe madirekṣaṇānāṃ Pnc_1.32a
līlāgaladgairikanirjharāṇāṃ Pnc_17.21c
līlātapatrasulabhābharaṇaṃ bhunakti Pnc_1.91d
līlāmaṅgalagāyinī Pnc_6.71d
līlālavāñcitavilocanam āluloke Pnc_18.4d
līlāliṅganadohadam Pnc_6.78d
līlāvataṃsakriyayonmukhāni Pnc_14.43b
līlāvataṃsam acirād viracayya yena Pnc_18.13b
līlāvatīnāṃ nayanotpalāni Pnc_1.46b
līlāvidhānam avadhir nayanotsavasya Pnc_18.36b
līlāṃ kirātaveṣasya Pnc_2.38c
luṭhaddaśanacandrikā Pnc_6.12d
luṭhaddaśanadīdhitiḥ Pnc_16.14b
luṭhanti hemadrumapallaveṣu Pnc_14.33d
lumpanti tvanmukhacchāyāṃ Pnc_16.90a
lulitatilakaḥ pracakrame Pnc_15.1b
lulitāñjanasya nayanasya Pnc_15.25a
luluṭhe lalāṭataṭasīmni subhruvaḥ Pnc_15.25d
lūnāḥ samūlaṃ subhaṭāsipatraiḥ Pnc_17.19a
lekhārivakṣasy apatan pṛṣatkāḥ Pnc_17.56d
lekhārtham atha pārthivaḥ Pnc_16.47b
lekhevendoḥ payomuci Pnc_16.3d
lebhe tato 'pi bhagavān kapilo maharṣiḥ Pnc_18.52c
lokatrayaikatilakasya sa nātidūre Pnc_18.31c
lokadvaye samprati te yaśāṃsi Pnc_9.62c
locanāñcalamiladvataṃsakam Pnc_8.22b
locanāmṛtavartitām Pnc_16.5d
locano 'tha jahāra sa Pnc_2.90b
lolanijamukhatuṣārakara- Pnc_15.56c
lolaprabhāpiñjaritormilekhā Pnc_14.80b
lolamukharamaṇikaṅkaṇayā Pnc_15.13c
lolās tamālaśyāmeṣu Pnc_16.69c
vaktavyā mālyavatyaivaṃ Pnc_16.50c
vakti vyaktāśrulekhena Pnc_16.27a
vaktrakamalam aviloladṛśo Pnc_15.47c
vaktrāṇi netrotsavam arpayanti Pnc_14.72b
vakṣaḥsthalaṃ madhyamalokabhartur Pnc_9.37c
vakṣaḥsthale haimam athāsya bāṇam Pnc_17.35b
vakṣo dadhānam amarādriśilāviśālam Pnc_18.7a
Vaṅkumunir adṛśyata Pnc_11.31d
vaṅkurmunir locanagocaraṃ te Pnc_9.65b
vacasā tām avocata Pnc_6.20d
vacasām avakāśam īśa datte Pnc_5.74c
vacasi śrotram upeyuṣi tvadīye Pnc_5.3b
vacasotkayatā mayūraśāvān Pnc_5.59c
vaco mamākṣipya kṛtānater iti Pnc_13.54d
Vajrāṅkuśasyāsurapuṅgavasya Pnc_9.38d
vajrāṅkuśaṃ prati sa vaṅkumuniprayuktaḥ Pnc_13.69c
Vajrāṅkuśaṃ pratyamitapratāpa Pnc_9.60b
vajrāṅkuśākhyasya mahāsurasya Pnc_9.43b
Vajrāṅkuśāḥ saṃmukham āpapāta Pnc_17.40c
vañcito 'si mṛgatṛṣṇayaitayā Pnc_8.8d
Vaḍajety abhavad devī Pnc_11.86c
vataṃsadūrdhvāṅkuram arpayantī Pnc_9.21d
vatsāṅkam abhyetu phaṇīndrakanyā [[vatsāṅka pun?]] Pnc_9.61b
vatsāṃ vrajanāya mameti śanair visṛjya Pnc_18.30a
vada tac caratā kvacid vane 'smin Pnc_5.42c
vadati śaśimukhīm itas na dūre Pnc_3.69a
vadati sma hasan ramāṅgadas tām Pnc_5.66a
vada tena vinābjinī kathaṃ Pnc_12.34c
vadaty ayaṃ madhyamalokapālatāṃ Pnc_4.30c
vadaty asaūdgatadantadīdhitiḥ Pnc_4.39b
vadanaparicumbanocite Pnc_15.40b
vadanaṃ te lalitāṅgi kā gatiḥ Pnc_12.17d
vadānavadyāṅgi sakhījanādṛtaḥ Pnc_7.45a
vadāvadhūtendumarīci cāmaram Pnc_4.55d
vadhāya vibudhadviṣām Pnc_16.108b
vadhūjanais tat tad ito gṛhītam Pnc_14.69b
vadhūr dilīpasya sudakṣiṇā yathā Pnc_7.75a
vadhūr madhūkaṃ svakapolakānti Pnc_14.59d
vadhūs tavācireṇātra Pnc_11.117a
vanagajadānasugandhigandhavāham Pnc_3.3b
vananalinīpulināntabaddhavāsaḥ Pnc_3.22b
vanabhuvipatitaḥ kuto 'yam asyāṃ Pnc_3.23a
vanabhuvi sulabhaḥ pariśramo 'bhūn Pnc_3.1c
vanamadhye nibiḍaśriyopagūḍhaḥ Pnc_5.41d
vanamālābharaṇe rathāṅgapāṇeḥ Pnc_5.56d
vanalatayā parihāsalolayeva Pnc_3.4b
vanalekhāsu mama tvayaṃ prayatnaḥ Pnc_5.38d
vanaśrīratnamañjīro Pnc_6.96a
vanaṃ vihāyātha samagram agre Pnc_14.78c
vanānilavyākulite 'ṃsucumbini Pnc_7.12b
vanānilāhṛtonnidra- Pnc_6.54a
vanānilodañcadavāñcadūrmiṇi Pnc_4.16d
vanāntadevatāvāpta- Pnc_6.72a
vanāntam etā vanitā na muktum Pnc_14.76a
vanānte vanadevatāḥ Pnc_2.16d
vanitājano 'bhimukhatāṃ samādade Pnc_15.48d
vane gataḥ ko 'yam anaṅgavibhramaḥ Pnc_4.28d
vane ghane 'smin kusumonmadālini Pnc_4.20b
vane nivātastimiteva padminī Pnc_4.27d
vane yathā tasya tathā tavāpi Pnc_9.9d
vane rājendunā ninye Pnc_2.99c
vane haṃsam itas tataḥ Pnc_6.92b
vanaukasā tena vinītavṛttinā Pnc_13.26c
vandāmahe vākpatirājadevam Pnc_1.7b
vanyadvipād udgatadānarājeḥ Pnc_9.45c
vanyasyevābhavat tasya Pnc_2.77c
vapuṣi svedakaṇair alaṅkṛtām Pnc_12.12b
vapus tad asyāḥ saphalatvam eṣyati Pnc_4.37d
vapuḥ śaśikalāmṛdu Pnc_16.32b
vayam asyāṃ mūṣitāḥ patatriṇāpi Pnc_5.50d
vayam ātmaskhalite 'pi sāparādhāḥ Pnc_5.60d
vayam ete ca hemābjam Pnc_16.49c
vayasyābhir ahasyata Pnc_16.57d
vayaṃ hṛtāḥ pannagarājaputri te Pnc_7.46b
vayo vibhaktāṅgam anaṅgadohadam Pnc_7.10d
varāṅganā rūpapuraskṛtāṅgyaḥ Pnc_1.22b
varāhotkhātamṛtsneyaṃ Pnc_2.68c
varṇasaṅkaradarśinā Pnc_2.53 sb
vartadhvaṃ vacane mama Pnc_16.99b
valayitam aṃśulatākadambakena Pnc_3.48d
valayodare nayanam abjinīdale Pnc_15.21d
valitaṃ na vibhāti pṛṣṭhataḥ Pnc_12.16a
valitāhitaniḥsahāṅguli- Pnc_12.13a
valitenāparadigvadhūṃ prati Pnc_12.22d
valite 'pi kiṃ cana dhanuḥparigrahe Pnc_10.33a
vallakīkalaravaṃ priyaiḥ saha Pnc_8.75b
vavṛdhe 'syā manobhavaḥ Pnc_6.111b
vaśam agamat sa manuṣyalokapālaḥ Pnc_3.72b
vaśād vanalateva sā Pnc_6.15d
vaśināṃ ruṣo matiṣu nāsate ciraṃ Pnc_10.47c
vaśīkṛtākṣamālo yaḥ Pnc_11.88 ]a
vasati svayam eva yatra devaḥ Pnc_5.20a
vasahyavegaṃ pralayotthitasya Pnc_17.31d
vasaṃtakamalollāsi- Pnc_6.114a
vasudhām uddharato rathāṅgapāṇeḥ Pnc_5.33b
vasudhā vāsukinā rasātalaṃ ca Pnc_5.48d
vasudhāṃ vāsukinā samānasāraḥ Pnc_5.21d
vasundharāyāṃ vinayaikabandhuḥ Pnc_7.34d
vahati tvāṃ ca cetasi Pnc_16.38d
vahati praṇayoparuddhakūlā Pnc_5.55c
vahati sma nirmalakapola- Pnc_15.38a
vahaty aśoko 'yam amartyakāntā- Pnc_14.62a
vahantam aṃsārdhavilambinīr jaṭāḥ Pnc_13.10b
vahantaḥ sataḍiddāma- Pnc_2.14c
vahnisphuliṅgeṣu samullasatsu Pnc_17.57b
vaṃśaḥ keṣām alaṅkṛtaḥ? Pnc_11.46b
vaṃśaḥ pravaṛte tasmād Pnc_11.75a
vācālayantyaḥ kakubhāṃ mukhāni Pnc_14.14a
vācālaratnavalayā savilāsam asmin Pnc_18.6a
vācālahaṃsāvalikāñcidāma- Pnc_14.79c
vācyateva nṛpater vyadhīyata Pnc_8.26d
vātaḥ patākāṃśukapallavāni Pnc_14.15d
vātādhūtalatāṅguliḥ Pnc_6.73d
vātāyanāgramaṇimauktikalājakāni Pnc_18.4b
vātāyanāny adhiruroha purandhrilokaḥ Pnc_18.3d
vātāyanāsannataraḥ śaśāṅkaḥ Pnc_1.26d
vātāyaneṣu paritaḥ purasundarībhiḥ Pnc_18.63b
vāti sma ca prasabhabhagnatamālatāla- Pnc_7.80c
vāditranādalaharīmukharodarāṇi Pnc_17.70b
vāntā netrāmṛtachaṭā Pnc_16.10b
vāmanatvam alinatvam atyajan Pnc_8.4a
vāmabhruvām arpayatīva vāsaḥ Pnc_1.30d
vāmabhruvāṃ pratyaham arpayanti Pnc_1.37d
vāmena pasphure tasyāś Pnc_6.97c
vāmena vidhinā tava Pnc_6.84d
vāraṃvāram apīyata Pnc_6.104d
vārigarbham abhito garīyasi Pnc_8.44b
vāriṇā na jalārdrayā Pnc_16.43b
vāridher iva pītāmbhaś- Pnc_2.5c
vāridheḥ payasi viśvadīpakaḥ Pnc_8.38c
vārivikacakanakābjarajaḥ- Pnc_15.8c
vāsaras tam avalambate na kim ? Pnc_8.41d
vikarṣaty asitoragam Pnc_16.98d
vikasatsvedakaṇe kucadvaye Pnc_12.76b
vikasadvikaṭajvālā- Pnc_11.67c
vikasanmarīciracitendrakārmukaṃ Pnc_10.3c
vikasitakumudacchadāvadāte Pnc_3.8a
vikasvarāmbhojarajaḥpiśaṅgā Pnc_1.18b
vikiran vihasya maṇiśṛṅga- Pnc_15.12a
vikīrṇacūḍāmaṇicandrikaṃ śiraḥ Pnc_4.46b
vikīrṇabhāsā maṇidāḍimena ca Pnc_13.26d
vikīrṇendīvarā iva Pnc_2.43b
vikīrṇendukalā iva Pnc_2.30d
vikuñcitabhrūlatikāntare nṛpa Pnc_7.15b
vikṛtir udadhiśuktieṣu cyutānāṃ Pnc_3.63a
vikṛṣyamāṇām iva bhūṣaṇāṃśubhiḥ Pnc_4.48b
vikrame 'vyaktavikramaiḥ Pnc_2.27b
vigalattimirāṃśuke śanaiḥ Pnc_12.53a
vigaladvilāsahasitachaṭaṃ madhu Pnc_15.55d
vigaladvepathunā stanāṃśukam Pnc_12.10b
vigalanti deva nayanodabindavaḥ Pnc_10.28c
vigalitavisūtrahārayā Pnc_15.10b
vigalitahāralatāmiṣeṇa haṃsaḥ Pnc_3.47b
vigāhate kāntam idaṃ daśāntaram Pnc_7.21b
vigāhamāno 'mbaram ardhamārgaṃ Pnc_9.50c
vigāhase 'smāsu vimucyatām iyam Pnc_7.46d
vigāhyate yad vanam advitīyayā Pnc_4.54b
vighaṭanapaṭur mano'mbare Pnc_15.49b
vighaṭante manorathāḥ'' Pnc_16.91b
vighaṭitam ekataraṃ caturmukhasya Pnc_3.15d
vicakilamālyam iva svayaṃvarāya Pnc_3.59d
vicakilamālyavilāsam ādadhāti Pnc_3.34d
vicarati karṇe ivāyam arjunasya Pnc_3.37d
vicitrapuṣpābharaṇojjvaleṣu Pnc_14.70b
vicitraratnadyutibhāsvarormikā Pnc_4.44b
vicitravarṇā iva patralekhāḥ Pnc_1.49d
vicintya śūnyaṃ śaśalāñchanena Pnc_14.23b
vicinvatī kiṃ cid iveyam ādarād Pnc_4.15a
vicetum eṣā kusumāni nālaṃ Pnc_14.43c
vicchittimūhuḥ karikarṇatālāḥ Pnc_17.19d
vijane nāgavadhūjanaḥ pravṛttaḥ Pnc_5.37d
vijayapraśastir iva likhyate tava Pnc_10.16b
vijayaṃ jayaikasuhṛdo 'sya sarvadā Pnc_10.23c
vijayāṅke navasāhasāṅkanāma Pnc_5.31d
vijayī yad asmi smareṣu jitvarāḥ Pnc_10.40a
vijayaikasadmani guṇaḥ śarāsane Pnc_10.29a
vijahāra yathākāmaṃ Pnc_2.78c
vijigīṣubhiḥ svam abhitaḥ prasādhyate Pnc_10.8b
vijitya laṅkām api vartate yā Pnc_1.90a
vijitya lokadvitayaṃ divaṃ prati Pnc_7.15c
vijñānanarmapaṭave baṭave namas te Pnc_18.16d
viṭaṅkaratnadyutiśrṅkhalāsu Pnc_14.37b
viṭapeṣv agataklamaiḥ Pnc_2.60b
vitamastāmarasaṃ vikāsam eti Pnc_5.2d
vitānamuktāphalajālakasrajaḥ Pnc_13.5d
vitīrṇamuktārgha iva smarasya Pnc_14.71b
vitīrṇaharicandane Pnc_16.34b
vitene 'py ahikanyābhiḥ Pnc_6.105a
vidadhati rucayo navahāramauktikānām Pnc_3.21b
vidadhati rucayo 'sya canncukoṭau Pnc_3.21c
vidadhāti sadaiva yatra yūnāṃ Pnc_5.17c
vidadhīta padaṃ sudurnaye kas Pnc_5.49c
vidadhe jale murajavādyamanyayā Pnc_15.13d
vidadhe mṛṇālavalayaṃ mṛgīdṛśaḥ Pnc_15.18d
vidadhe vadhūr nijakarāgra- Pnc_15.21a
vidadhe sa viśāmpatyur Pnc_11.38c
vidalitavidrumakandakāñcituṇḍam Pnc_3.10b
viditaṃ kiṃ śaśinā tavānanam Pnc_12.51b
viditā khalu vāsukes trilokyāṃ Pnc_5.12a
vidito 'si ghanā tavoragāṇāṃ Pnc_5.69c
viduṣāpi tvayā kiṃcid Pnc_16.93c
viddhā hṛdi manobhuvā Pnc_16.23d
vidyate vivaram ityatarkayat Pnc_8.30d
vidyādharabalānvitaḥ Pnc_16.60b
vidyādharavyālabhaṭāvalupta- Pnc_17.27a
vidyādharas tad anu saḥ prahito 'pi rājñā Pnc_13.66a
vidyādharastrījanadorlatāsu Pnc_14.74d
vidyādharāṇām apatan karebhyaḥ Pnc_17.29b
vidyādharāṇāṃ karavālavallyaḥ Pnc_14.24b
vidyādharāṇāṃ purato balāni Pnc_14.6d
vidyādharādhipaphaṇīndrasūtau svadeśam Pnc_18.65d
vidyādharādhipayaśobhaṭayoḥ phaṇīndraḥ Pnc_18.30d
vidyādharādhiparamāṅgadaratnacūḍaḥ Pnc_18.2d
vidyādharā vikacakalpataruprasūnaiḥ Pnc_18.64d
vidyādharīvibhramadarśanārtham Pnc_14.35c
vidyādhareṇa vidadhe dhavalormidhauta- Pnc_14.86c
vidyādharendrāsurapuṅgavānām Pnc_17.9d
vidyādharendro nṛpater babhūva Pnc_17.44b
vidyādharendro 'py asinā cakarta Pnc_17.62b
vidyādharendroragarājaputrau Pnc_17.31b
vidyādharair dānajalāvilāni Pnc_17.12b
vidyādharoragakarāhatahemaghaṇṭā- Pnc_18.60c
vidyādharoragakuraṅgadṛśaḥ pramoda- Pnc_17.72c
vidyāvilāsamaṇidarpaṇa sindhurāja Pnc_gp.2b
vidyuteva sadṛśā tayākulaḥ Pnc_8.18c
vidyullekhapiṅgalāny aṅkāni Pnc_15.71b
vidhātum unmagna ivoragendraḥ Pnc_1.19d
vidhātum enām aham eva vā kṣamā Pnc_4.38a
vidhāya kūjāmiṣam anyapuṣṭaiḥ Pnc_1.33b
vidhāya tattādṛśam indrajālaṃ Pnc_9.33a
vidhāya viśleṣaviṣādam āvayoḥ Pnc_4.60c
vidhāya satkriyām evam Pnc_16.78c
vidhitsur ātmanaḥ śauryam Pnc_2.21a
vidhinā sā navasāhasāṅkabāṇe Pnc_5.44b
vidhineva vibhinnasaṃpuṭas Pnc_12.59c
vidhutiḥ kadā cana vibho na bhūbhṛtaḥ Pnc_10.27c
vidhuram adhaḥpatite viśuddhibhāji Pnc_3.51b
vidhuritakarṇatalāni garjitāni Pnc_7.81d
vidhur indīvaralocane tamaḥ Pnc_12.54b
vidhur eko 'pi bhavaty ayaṃ dvidhā Pnc_12.59b
vidhūtanistriṃśataraṅgitāni Pnc_17.46a
vidhūyamānāḥ pavanena yasyāṃ Pnc_1.24a
vidhṛtā kare priyatamena Pnc_15.53a
vidheyatāṃ yānti bhavadvidhā api Pnc_4.57d
vidhehi sālaktakapādatāḍanaiḥ Pnc_4.17b
vidhyādharās te parivārayanti Pnc_14.7d
vinamatsmeramukhaḥ smitānncitam Pnc_12.69b
vinamravānīratalena gacchati Pnc_4.19d
vināvacanam ācakhyau Pnc_6.16c
vinidrakundacchadasundarāni Pnc_9.62b
vinidrajṛmbhitaharir Pnc_2.26c
vinidrasatkesarapaṅkajā babhau Pnc_4.27c
vinirgatā vāḍavajātavedasaḥ Pnc_13.43d
vinirmitaṃ yena hi ratnam īdṛśam Pnc_7.7d
vinirmitā śilpikalāmayena Pnc_9.51c
vinirmiteneva cakāsti cakṣuṣā Pnc_7.16d
viniryayau ratnaśilāgṛhād bahis Pnc_13.52c
vinīyatāṃ latākuñje Pnc_2.67c
vineśa tava karpūra- Pnc_16.25c
Vindhyakuñjaṃ viveśa ca Pnc_2.35d
Vindhyadūta ivānilaḥ Pnc_2.12d
Vindhyaśaṅkākulaṃ jagat Pnc_2.13d
Vindhyasyāvandhyaśasanaḥ Pnc_2.2d
Vindhyāntaś caratānena Pnc_11.103a
vindhyodadhir ajāyata Pnc_2.26d
vinyastabandhūkadalī mukhe 'syāḥ Pnc_14.66a
vipakvatālīdalapāṇḍurāṇi Pnc_1.83b
vipakṣahṛdbhaṅgakṛtā nitāntam Pnc_1.76a
vipañcīnādabandhunā Pnc_2.89b
vipadaṃ vilokya tava duḥsahām imām Pnc_10.52a
vipinalatāviṭapāntarāc cakarṣa Pnc_3.6d
vipine taṃ paritas tayā vicitya Pnc_5.28b
vipine pṛthivīpateḥ Pnc_2.96d
vibuddhabandhūkadalādhikatviṣā Pnc_7.18b
vibhāti yasyāḥ kabarīlateva Pnc_1.44d
vibhāvyate pauravarāṅganānām Pnc_1.73c
vibhinnacūrṇālakabhakti kurvatī Pnc_4.46a
vibhinnamānaṃ kamalekṣaṇānāṃ Pnc_1.81a
vibhūṣayitrī puruṣottamasya Pnc_9.37d
vimānataḥ komalam uccinoti Pnc_14.59c
vimānapaṅktiḥ purataḥsthiteyam Pnc_14.32b
vimānamuktāphalajālakāni Pnc_14.18d
vimānaratnāni puro namanti Pnc_14.36d
vimānavātāyanato vicitya Pnc_14.58b
vimuktaparyaṅkatalaḥ sasaṃbhramaṃ Pnc_13.12a
vimuktālaṅkṛtis tanuḥ Pnc_2.76b
vimukhī saṃmukhī tvayi Pnc_16.36d
vimucyate kena nāma sa deśo Pnc_14.76c
vimucya mārgaṃ kim itaḥ pratiṣṭhate Pnc_4.13d
vimuñcati śaraccandre Pnc_11.43c
vimuñcati śrīr iva śārṅgadhanvani Pnc_7.11d
vimuñcatī cakṣuṣi puṣpadhūlim Pnc_14.53a
viyati mukhendum udañcayāṃ cakāra Pnc_3.4d
viracayitum upāyanaṃ nṛpendor Pnc_3.8c
viracitadayitāsamāgamasya Pnc_12.80c
viracitapade vadhūjane Pnc_15.4b
virate 'pi meghatimire natāṅgi me Pnc_10.54a
viramannayi pallavādhare Pnc_12.30a
virama muhur itīva manyuguñjad- Pnc_3.5c
viramātyādaraḥ ko 'yaṃ Pnc_2.55a
virarāma ramāṅgadaḥ Pnc_11.113b
virarāmāsureśvaraḥ Pnc_16.103d
viralādhararatnarāgayā Pnc_12.73c
virahaṃ soḍhum ahaṃ na te kṣamā Pnc_12.32b
virājate 'syās tilako 'yam añcito Pnc_7.15a
virejire kuñjaramauktikāni Pnc_17.65d
virocanaphaṇāmaṇiḥ Pnc_2.97b
vilaṅghayaty alaṅghyāni Pnc_6.58c
vilaṅghayanti śrutivartma yasyāṃ Pnc_1.46a
vilaṅghyate santamasena samprati Pnc_7.49d
vilajjamānā maṇikaṅkaṇāni Pnc_9.19d
vilambamānair iva cimbiteyam Pnc_14.37c
vilasadatipāṭaladyutau Pnc_15.62b
vilasadasitotpalaśriyā Pnc_15.57b
vilasanti tāvad asurālaye śriyaḥ Pnc_10.29d
vilasanmāṃsalavismayo narendraḥ Pnc_5.80d
vilāsakarṇotpalapallavā iva Pnc_4.32d
vilāsakāñcīm atha kālarātrer Pnc_17.37a
vilāsakālāñjanadhūlilīlām Pnc_17.51d
vilāsakusumānncitā Pnc_6.15b
vilāsakusumāyudhaḥ Pnc_2.78d
vilāsamajjatphaṇirājakanyā- Pnc_14.80c
vilāsamuktāguṇavad yad āsāṃ Pnc_1.41c
vilāsamuktālatatayeva bhūṣyate Pnc_4.53d
vilāsavatyaḥ sanibandhanāni Pnc_14.39b
vilāsavālavyajanaṃ smarasya Pnc_14.52d
vilāsavālavyajanena ko 'pi ayam Pnc_4.31d
vilāsaveśmāgurudhūpadhūmaiḥ Pnc_1.53b
vilāsahasitacchaviḥ Pnc_6.115b
vilāsahasitaśriyam Pnc_2.8d
vilāsinas tasya ca kairavasya ca Pnc_4.7d
vilāsinas tasya jahāra sā manaḥ Pnc_7.41b
vilāsinīvibhramamandirāṇi Pnc_1.21c
vilāsinīsadmalasatpatākā- Pnc_1.29a
vilāsino darpaṇanirvyapekṣāḥ Pnc_1.38d
vilāsibhir apīyata Pnc_16.59d
viluptarathyātimirotkarāsu Pnc_1.55b
vilumpatī niḥśvasitena kāntim Pnc_9.16c
vilulitakabarīkalāpamālyā Pnc_3.45a
vilulitajalārdraveṇiṣu Pnc_15.31b
vilokayantī kusumaṃ kacāgrataś Pnc_7.13a
vilokayantī tam apāṅgalocanā Pnc_7.78a
vilokayan mām iva dīrghayā dṛśā Pnc_4.39d
vilokayāsyāḥ kṣitipāla bibhratīṃ Pnc_7.14a
vilokitaṃ citram alīkabhāṣiṇī Pnc_7.77a
vilokitālekhyakapolabhāgāt Pnc_14.51a
vilokyatāṃ vyaktim upaiti khedo Pnc_14.74c
viloḍanair na svam api smarantī Pnc_10.68b
vilolakabarīlatā Pnc_6.113b
vivartayantī maṇikaṅkaṇaṃ kare Pnc_7.58c
vivartayantī vadanendumaṇḍalaṃ Pnc_7.36a
vivartya bālā mukhapaṅkajāni Pnc_14.19b
viviktanepathyaparigraheṇa ca Pnc_4.22b
vivṛtamukhadhṛtasya niṣpatadbhis Pnc_3.13a
vivṛtyāveditas tayā Pnc_11.107d
viveśa kośāmratarucchaṭāruṇaḥ Pnc_13.47d
viveśa hṛdaye tasyāḥ Pnc_6.36a
viśato 'ntar anaṅgasya Pnc_6.39c
viśadakṣaumatirohitānanaḥ Pnc_12.6d
viśadaguṇagumphitākṛtim Pnc_15.41b
viśadābhiḥ saṭāyitam Pnc_11.83d
viśāmpatidīrghaguṇānuṣaṅgiṇīm Pnc_7.1c
viśāmpatir vaṅkumaharṣim aikṣata Pnc_13.11d
viśālanetrāntaniṣaktatārakam Pnc_7.36b
viśālanetrābharaṇair anudrutaṃ Pnc_13.11a
viśālanetrais timibhiḥ kṛtādbhutaḥ Pnc_13.40d
viśālalāṅgūlalato valīmukhaḥ Pnc_13.18b
viśikhaṃ dāsyati coragendrakanyā Pnc_5.54b
viśramyatām ity avadan maharṣiḥ Pnc_11.120c
viśrāṇitorusaraṇir nijarājadhānīm Pnc_18.66d
viśvasyopari tiṣṭhataḥ Pnc_11.50 ib
viśvaṃ viśveśa paśyati Pnc_16.44d
Viśvāṅkuśaḥ satkavace mumoca Pnc_17.35a
Viśvāṅkuśo nāma surārisūnur Pnc_17.27c
Viśvāmitreṇa sā hṛtā Pnc_11.69b
viṣadavītaprabham udvahantī Pnc_9.16b
viṣaye 'tra maunam ucitaṃ hi mādṛśām Pnc_10.7a
viṣaye dasyuniṣevite kim etat Pnc_5.71d
viṣaye dṛśor upadaśaṃ manaḥśilā- Pnc_10.58c
viṣṭarīkṛtavistīrṇa- Pnc_11.11c
visasarja ramāṅgadam Pnc_16.65d
visūtritā hāralatāḥ sphuṭanti Pnc_14.21d
visūtritaikāvalimauktikāni Pnc_1.27d
visṛjyānuplavān api Pnc_2.36b
visṛṣṭaśyāmakañcukaḥ Pnc_2.74b
vistāralaṅghitavilāsasaroruheṇa Pnc_18.38b
vismayasya ca manobhavasya ca Pnc_8.3d
vismayaṃ ratnavīrudhaḥ Pnc_11.5d
vismayena viṣayīkṛtaḥ puraṃ Pnc_8.63a
vismayenātisāndreṇa Pnc_6.35c
vismṛtyā sahasā hṛtaṃ caturayā kroḍīkṛtaṃ cintayā Pnc_3.74c
visrastamālyaḥ ślathabandhanatvād Pnc_9.15a
vihagam iva vimānahaṃsapaṅkter Pnc_3.15c
vihagaśreṇimekhalaḥ Pnc_2.78b
viharaty apacīyamānabālyā Pnc_5.26c
viharantyādrikanyayā Pnc_11.62b
viharantyāḥ kusumāvacūḍanāmni Pnc_5.27b
vihasann aravindakośatāmre Pnc_5.63c
vihasya lajjāmukule cakarṣa sā Pnc_7.39c
vihasya vidyādharabālikābhiḥ Pnc_14.12a
vihasya sākūtavilokitāni Pnc_9.19b
vihasyāsurakuñjaraḥ Pnc_16.92d
vihāya visrambhaviśeṣam etayā Pnc_7.45c
vihitarucayo 'tipeśalāḥ Pnc_15.37b
vihitaṃ sūtram idaṃ manobhavena Pnc_5.75d
vihitāśrayasauhṛdān Pnc_11.14b
vihito na hi vakṣasi tvayāyaṃ Pnc_5.75a
vihito ratnacūḍena Pnc_16.17c
vīcilāsyaracanākutūhalī Pnc_8.15b
vīcīśu paryāptam anārjavaṃ te Pnc_9.27b
vīṇāmṛdaṅgamurajadhvanir utsavo 'bhūt Pnc_18.54d
vītaklamā narapater vacasā babhūva Pnc_4.63d
vīragoṣṭhīṣu gīyate Pnc_11.102d
vīravratasyālaṅkāram Pnc_16.76a
vīraśriyo vibhramanūpureṇa Pnc_17.38b
vīraṃ dviṣaḥ pārśvagataṃ nihatya Pnc_17.60b
vīraḥ sa aviśad āsthānam Pnc_16.71c
vīreṣu dhāvatsu caratsv amandaṃ Pnc_17.10a
vīryaṃ vajrāṅkuśasya sā Pnc_11.108d
vṛttāntam antavirasaṃ sa viśuddhavṛttiḥ Pnc_8.81b
vṛtte vadhūm atha vivāhamahotsave tām Pnc_18.55a
vṛntād apāstair marutā vikīrṇaiḥ Pnc_1.44a
vegād ahaṃkāra ivāttadehaḥ Pnc_17.6d
vetālatālocchalitāṭṭahāsaḥ Pnc_17.47b
vedikāmaṇiviṭaṅkavistṛtā Pnc_8.66b
vediṃ tayā saha sa madhyamalokapālaḥ Pnc_18.46d
velānilasamuddhūta- Pnc_2.11c
veṣaṃ vivāhasamayocitam udvahantī Pnc_18.34d
vaiḍūryasopānamayūkhasakhyam Pnc_1.37b
vaidarbhamārgeṇa giraḥ pravṛttāḥ Pnc_1.5d
vairidvipaghaṭāsiṃhaḥ Pnc_16.70c
Vairisiṃha iti prāpaj Pnc_11.83a
voḍhuṃ pravṛttā bhavaduttaraṅgā Pnc_17.26c
vyaktataccaraṇalakṣmaṇā tataḥ Pnc_8.36a
vyaktataccihnacumbinā Pnc_6.16b
vyaktanavanakhapadābharaṇāḥ Pnc_15.34c
vyaktarājakakudena kārmukam Pnc_8.33d
vyaktavāg ity avāacayat Pnc_16.21d
vyaktānubhāvaṃ bhuvanatraye 'pi Pnc_1.81b
vyaktim abhyeti sairibhaḥ Pnc_2.64d
vyaktim alabhata na romalatā Pnc_15.44c
vyaktim alabhata mado hṛdaye Pnc_15.54c
vyaktiṃ jagaty ādivarāhalīlā Pnc_1.60d
vyaktiṃ labhante surasundarīṇāṃ Pnc_1.56c
vyaktiṃ vajrāṅkuśādibhiḥ Pnc_11.42b
vyaktiṃ śaraccandrakarojjvalābhir Pnc_14.48c
vyaktopadiṣṭena pathā prayānti Pnc_1.6d
vyañcitānaṅgalīlena Pnc_6.50a
vyañjitakrama iva trivikramaḥ Pnc_8.4b
vyadhāt praṇāmaṃ saḥ kṛtāñjalir nṛpe Pnc_13.29c
vyadhād imaṃ pannagarājakanyakā Pnc_4.43b
vyadhād ivāṣṭāpadapatravallīḥ Pnc_17.54d
vyadhād ivodgatair dūraṃ Pnc_2.7a
vyadhāyi vidyādharasainikais tat Pnc_17.25c
vyadhita praṇayaṃ dṛśāṃ puraḥ Pnc_12.2a
vyadhita balavatī viyogapīḍā Pnc_3.50c
vyanakti kalyāṇamayīyam ākṛtir Pnc_4.29a
vyanīyata nṛpendunā Pnc_11.87d
vyarucac cāmareṇa saḥ Pnc_2.6b
vyājasācīkṛtamukhaṃ Pnc_6.95c
vyāttadīrghadaśanāsyakandaraḥ Pnc_8.50c
vyādhūtimuktamarutā Pnc_2.6a
vyānartitālakalatā sahitā sakhībhiḥ Pnc_18.37b
vyāpārayati kiṃ phaṇān Pnc_16.82d
vyāpārayanti sma rayeṇa vīrās Pnc_17.8c
vyāpārayantī valitānanenduḥ Pnc_9.14a
vyāptāntaraṃ vyoma samāptim eti Pnc_14.17d
vyālambitamauktikalataṃ navasāhasāṅkaḥ Pnc_11.121d
vyāluptapakṣmāvalisauṣṭhavāni Pnc_14.73b
vyālendumaulimaṇidīdhitaye namas te Pnc_18.22d
vyālokakuḍmalitakāñcanapaṅkajābhūt Pnc_18.27d
vyālokanonmiṣitavaktraparampareva Pnc_15.69d
vyāvṛttaikaramāṅgadān Pnc_11.12b
Vyāsaḥ purā kila purāṇamuneḥ prapede Pnc_18.52a
vyomanīlātapatrasya Pnc_11.50c
vyoma sāruṇa ivoṣṇadīdhitiḥ Pnc_8.65d
vrajati tato mucakundakānanāni Pnc_3.39b
vrajann amartyapramadāvimukta- Pnc_14.8a
vrajan sa vidyādharavāhinīnāṃ Pnc_14.4a
vrīḍam aruṇarucinā madhunā Pnc_15.65c
vrīḍārdhavalitaṃ cakre Pnc_6.42c
vrīḍāvanamramukhapadmam upāgatāyāṃ Pnc_18.39a
śakunir ayam ito digantalagnair Pnc_3.29a
śaktir atyadbhutā tava Pnc_16.11d
śakracāpamaṇikuṇḍalā tataḥ Pnc_8.13b
śaṅkitendreṇa dadhatā Pnc_11.78a
śaṅke vanaṃ dṛkpatham eṣyatīti Pnc_14.27d
śaṅke śaram ṛjūkurvan Pnc_6.40a
śaṅke saṃtyajya kodaṇḍam Pnc_11.30c
śacīkucasparśam ivāpya dhatte Pnc_1.65c
śaṭhātmanāśāya karaḥ prasāritaḥ Pnc_13.55d
śataśo vilasanty udaṃśuratna- Pnc_5.18a
śanakair manobhuvakuraṅgalāñchanaḥ Pnc_15.49d
śanakaiḥ kim apy uragabālikāṃ prati Pnc_10.49b
śanakaiḥ saṃkucitaṃ punastanaḥ(?) Pnc_12.55d
śanair babandha jaghane Pnc_16.55a
śanaiś carantī vipine tava sthitā Pnc_4.11a
śanais tatas tāṃ savidhopasarpaṇīṃ Pnc_4.42a
śanais trapānamramukhīm abhāṣata Pnc_7.26d
śanaiḥ kaṇḍūyate hariḥ Pnc_11.22d
śanaiḥ kṛpā sānuśaye prasīdati Pnc_13.57b
śanaiḥ śanair atha vyomni Pnc_2.98a
śanaiḥ śanair vṛddhim avāpad atra Pnc_9.41c
śanaiḥ sa nidrākaluṣeṇa cakṣuṣā Pnc_13.3c
śapto 'smi kaṇvamunināyam ahaṃ pitus te Pnc_18.43c
śapharaiḥ samaṃ suciram apsu babhrame Pnc_15.28d
śabalajalalavair ivāttajanmāny Pnc_3.57c
śabalatimirormivibhramam Pnc_15.46b
śabalaṃ śaśalāñchanatviṣā Pnc_12.48a
śabalādharapallavā Pnc_16.9d
śabalāsv iha kṛṣṇasārayūthaiḥ Pnc_5.38a
śamam eti smarajvaraḥ Pnc_16.43d
śamaya vyālavadhūvilocanānām Pnc_5.78d
śayanāntagataṃ mṛṇālaśaṅki Pnc_5.34c
śayanīyam amucyate Pnc_2.91d
śayyāyām āyatekṣaṇā Pnc_16.31d
śayyīkṛtātanusvarṇa- Pnc_11.11a
śaratām avāpa kila yat pinākinaḥ Pnc_10.37d
śaratprasanne saritaḥ Pnc_6.36c
śaradindudīdhitikalāpasundaras Pnc_10.62c
śaradindunirmalam apāyi bhūbhṛtām Pnc_10.20c
śaradindupāṇḍuni kapolamaṇḍale Pnc_10.28d
śaradindumarīcinirmalaṃ Pnc_12.10a
śaradindumukhī girā Pnc_6.17d
śaradīva prasarpantyāṃ Pnc_2.26a
śaraddhaneneva śaśāṅkamaṇḍalam Pnc_4.42d
śaravyatām evam api śrute tvayi Pnc_7.74d
śaravyatvam anīyata Pnc_2.39b
śaraḥ saṃhriyatām eṣa Pnc_2.57a
śarāsanābhyāsavidhau samāpte Pnc_1.28c
śare karam upeyuṣi Pnc_6.9b
śareṇa kārtasvarapuṅkhaśobhinā Pnc_7.9b
śareṇānena sūcyate Pnc_6.91b
śare narendracandrasya Pnc_6.7c
śarair alāvīj jayavaijayantīṃ Pnc_17.60c
śaraiḥ sas tasyārdhapathe lulova Pnc_17.66d
śarvarīva sitapakṣaparvaṇaḥ Pnc_8.69c
śarvarīvirahadhūsaraḥ śaśī Pnc_8.23d
śalyaṃ triviṣṭapasyāsya Pnc_11.115c
śaśalakṣmaṇaḥ paramakharvaśarvarī- Pnc_10.42c
śaśaṃsa tasmai bhujagendrakanyakā- Pnc_13.7c
śaśaṃsur vijayaṃ yasya Pnc_11.89c
śaśikararucā sa tena reje Pnc_3.61a
śaśikāntaśilātalaṃ tataḥ Pnc_12.67c
śaśina iva navodgatasya dūrāt- Pnc_6.118c
śaśinā kuṅkumakandapāṇḍunā Pnc_12.57d
śaśineritayā samucchrite Pnc_12.62c
śaśiprabhākelikuraṅgake śaraḥ Pnc_4.34d
śaśiprabhākṣivistāra- Pnc_11.9a
śaśiprabhā pārthivakairavasya Pnc_9.11d
śaśiprabhālokamahotsavaspṛhām Pnc_4.1b
śaśiprabhāvāravilāsinī kim u ? Pnc_4.24d
śaśiprabhāvibhramadarśanaṃ prati Pnc_4.7b
śaśiprabhāśānalinīmṛṇālatām Pnc_4.2a
śaśiprabhe bhūmipatau sakautukāḥ Pnc_7.30c
śaśimauler ivāmbikā Pnc_11.86b
śaśilekheva tārābhiḥ Pnc_6.116c
śaśisūtisindhupulinodare śaraḥ Pnc_10.57b
śaśīva nakṣatraparamparāṇām Pnc_14.4d
śaṃsadujjvalakapolasaṃgataṃ Pnc_8.25a
śaṃsanti saṃketam uṣassu yūnāṃ Pnc_1.50c
śākhāgralagnāsu mahātarūṇāṃ Pnc_14.37a
śātahradaṃ jyotir ivāmbuvāhaḥ Pnc_17.35d
śāpāntam eṣa vihitānunayo maharṣiḥ Pnc_18.44d
śāpānte bata vismariṣyasi bhrātas tad ekaṃ kim Pnc_10.70c
śāpān nirmocitas tvayā Pnc_16.12b
śāradāmbudharaśriyam Pnc_2.14d
śāradair ghaṭitam ambudair iva Pnc_8.61d
śikhaṇḍaketoḥ śaśikhaṇḍa ity ahaṃ Pnc_13.32a
śikhaṇḍaratnadyuticumbitāni Pnc_14.40b
śikhaṇḍaratnaṃ daśakaṇṭhaśāsanaḥ Pnc_13.21d
śikharāsannanakṣatro Pnc_11.52a
śikhā ivordhvaṃ taruṇārkalohitā Pnc_13.43c
śikhimuktamantrahaviṣā vihanyate Pnc_10.22c
śitadhīḥ śaiśavas eva yā kalāsu Pnc_5.25d
śithilākulakeśapāśayā Pnc_12.73a
śithilīkṛtajīvāśā Pnc_11.82a
śithileva hemaraśanā vididyute Pnc_15.14d
śiprātaṭodyānalatāgṛhāṇi Pnc_1.50d
śiprārpitena sahasā purataḥ prabhāva- Pnc_18.56c
śiprāsarit kūlatamālanīlā Pnc_1.44c
śirasi nipatato nikāmam uṣṇān Pnc_3.12c
śirastāmarasena te Pnc_16.118b
śiraḥ punantu te kāmaṃ Pnc_16.116c
śirīṣamṛdvaṅgi tuṣārapāṇḍunā Pnc_7.51c
śirīṣād api mṛdvaṅgī Pnc_16.28a
śilātalam amāṃsta sā Pnc_6.31d
śilātalāt saṃbhramamīlitasmṛtis Pnc_7.71c
śilātale tāmarasaṃ trapāvatī Pnc_7.40d
śilātale nātividūravartini Pnc_4.47b
śilābhedakṣamenāpi Pnc_2.40a
śilāsu śuktīr jalamānuṣīr iva Pnc_13.41d
śilāḥ sālaktakaiḥ padaiḥ Pnc_11.62d
śilīmukhe 'smiṃs tava nāmalāñchite Pnc_7.62a
śītadīdhitipataṅgamaṇḍale Pnc_8.69d
śītayā saṅgamāśayā Pnc_16.25d
śītāṃśur anyatra yaśobhaṭaś ca Pnc_17.44d
śīrṇāṅgado bhaṅgurakarṇapūraḥ Pnc_15.72b
śukatā mameyam animīlitasmṛtiḥ Pnc_10.46d
śukarūparūpaparivartanotsavaḥ Pnc_10.48d
śukarūpaviparyayaḥ Pnc_16.17d
śukaḥ sārikayā samam Pnc_11.21d
śuktimuktāphalaṃ nṛpaḥ Pnc_11.85d
śuktir muktāphalair iva Pnc_11.95d
śucitarabālamṛṇālasūtradīrghaiḥ Pnc_3.54b
śucibhir daśanāṃśubhiḥ Pnc_16.84b
śuddhānām asurādhipa Pnc_16.85b
śuddhaikaguṇasaṃpṛktām Pnc_11.34a
śunāsīraśarāsanam Pnc_16.2b
śubhasampadaṅkam aparāṅmukhe vidhau Pnc_10.2b
śulkasaṃsthā kṛtā kila Pnc_16.88b
śuśubhe kayāpi karayantra- Pnc_15.17a
śūnyātmadarśavidhurendumukhī babhūva Pnc_18.8d
śṛṅgaṃ meror ivāryamā Pnc_16.77d
śṛṅgāradugdhajaladher adhidevateva Pnc_18.36d
śṛṅgārarasabandhunā Pnc_6.50b
śṛṅgeṇa hi mṛgīṃ niśi Pnc_11.57d
śṛṅge tadā ca bhagavān aravindabandhur Pnc_18.57c
śṛṇu śaṅkhacūḍaśucivaṃśabhūr ahaṃ Pnc_10.46a
śṛṇvan sa vindhyataṭadṛṣṭacaraḥ kuraṅgaḥ Pnc_18.32b
śerate vadanendavaḥ Pnc_16.114d
śeṣā ca svastimaty astu Pnc_2.57c
śeṣo dhṛter bhuvo 'nyatra Pnc_16.82c
śailāḥ suvelakailāsa- Pnc_11.63c
śobhitā kim api hāralekhayā Pnc_8.70a
śauryapāvakaśikhāṅkurair iva Pnc_8.49b
śauryasañcāravīthiṣu Pnc_2.28b
śyāmajīmūtasannaddhaḥ Pnc_2.4c
śyāmam ādityamaṇḍalam Pnc_11.53b
śyāmalaṃ meghamaṇḍalam Pnc_2.5d
śyāmāsu yasyāṃ pramadāḥ kathaṃ cit Pnc_1.55c
śyāmāsu yasyāṃ labhate tadaccha= Pnc_1.42c
śyāmībhavat kanakatāmarasāvataṃsām Pnc_18.47b
śramajaḍatāmalam ātmano vyanakti Pnc_3.31d
śramajaḍapakṣatirāvayor vanānte Pnc_3.25 ab
śramajaḍavāravilāsinīkarāgrāt Pnc_3.16b
śramataḥ kiṃ tu nṛpas tu tām avocat Pnc_4.61d
śramam apaharatas tanūrmivātair Pnc_3.38a
śramam etya muñcata madambu- Pnc_15.2a
śramavatyeyam anīyata triyāmā Pnc_5.28d
śramaviveśaḥ saḥ sitacchadaḥ prapede Pnc_3.44d
śramānurodhād upaviśyatām itaḥ Pnc_7.35a
śramāptanidraḥ sphuṭam anvabhūd iva Pnc_13.2b
śrameṇa kāmaṃ bhavatī kadarthitā Pnc_4.49b
śrameṇa kiṃ cin mukulībhavanti Pnc_14.73c
śramonmiṣatsvedalavās taruṇyaḥ Pnc_1.40b
śramo 'yam āliṅgitum aṅgalekhām Pnc_14.71d
śravaṇendīvarareṇurūṣitam Pnc_12.71b
śrāntāsi kautukahṛtena kadarthitāsi Pnc_4.62a
śriyam adhita ramāṅgadenānvitas tūryaghoṣormibhiḥ Pnc_13.72c
śriyam ātanute sitāsitaṃ Pnc_12.18c
śriyam āpa sa dhūrjaṭeḥ Pnc_2.3d
śriyaṃ nīlābjakāntyā yaḥ Pnc_11.96a
śriyi pratāpe yaśasi kṣamāyāṃ Pnc_1.88a
śrīkaṇṭhavaikuṇṭhapurandarādyair Pnc_9.59a
śrībhartṛmeṇṭhapramukhā jayanti Pnc_1.5b
śrībhir iva samudatāri tataḥ Pnc_15.33c
śrīmatkavipriyasuhṛcchaladaṅkarāma- Pnc_gp.1a
śrīmadvākapatirājo 'bhūt- Pnc_11.92a
śrīmān asty abudo giriḥ Pnc_11.49b
śrīr ivorasi muradviṣaḥ padaṃ Pnc_8.9c
śrīvikramāditya iti kṣitīśaḥ Pnc_1.17d
śrīsāhasāṅkojjvalakīrtigarbhā Pnc_1.15a
śrīsindhurājadvipakumbhayugmam Pnc_17.64b
śrīsindhurājanṛpateś caritaṃ babandha Pnc_gp.1d
śrīsīyaka iti kṣetraṃ Pnc_11.85a
śrīharṣa iva saṃghaṭṭaṃ cakre Pnc_2.18c
śrīharṣadevanṛpateḥ pratihārapālas Pnc_18.43d
śrīhāṭakeśvara iti prathitasya tuṅgam Pnc_18.14c
śrīḥ paryantavisarpiṇī Pnc_2.77d
śrīḥ suvarṇakamalodarād iva Pnc_8.67d
śrutam iva viśadaṃ śucir vivekaḥ Pnc_3.43c
śrutayendusūtisaritānyato hṛtaḥ Pnc_10.55c
śrutaśaktisaṅkalitamantraniścayair Pnc_10.10a
śrutā guṇāḍhyasya bṛhatkathā tava Pnc_7.64d
śrutāv aśokāṅkurakautukena Pnc_1.2c
śrutilagnagandhagajabṛṃhitaḥ kṣaṇaṃ Pnc_10.26c
śrutena buddhiḥ prabhutā nayena Pnc_1.66c
śrotrapīyūṣagaṇḍūṣaḥ Pnc_11.46c
ślathatām atha dorlatāḥ Pnc_16.53d
ślathabandharatnaraśanāś cakāśire Pnc_15.29d
ślathamuktāvalayena pāṇinā Pnc_12.10d
ślāghanīyacarito jagattraye Pnc_8.74c
ślāghyena tena śaśikhaṇḍasamāgamena Pnc_13.64b
śliṣyantī sataḍillekhe Pnc_16.3c
śvasitaiḥ śūnyavilokanena ca Pnc_12.3b
śvāpadā vindhyabhūmayaḥ Pnc_2.15d
śvāsataralam ajaniṣṭa mudā Pnc_15.59c
śvetās tasyāgrato yayuḥ Pnc_2.14b
sa atha sāhasavatāṃ puraḥsaraḥ Pnc_8.60b
sa apy asya cakreṇa śiraś cakarta Pnc_17.38d
sa abhavaj jhaṭiti dṛṣṭanaṣṭayā Pnc_8.18d
sa abhitaḥ sphaṭikasālam aikṣata Pnc_8.61b
sa eṣa paṅkeruhakarṇikāmṛdus Pnc_7.68c
sakajjalā dīpaśikheva śārvarī Pnc_7.9d
sakampayoḥ kaṇṭakitāṅgalekhayoḥ Pnc_7.43b
sakalaśaśibimbabandhuṣu Pnc_15.47b
sakuṅkumānīva puno bhavanti Pnc_1.87c
sakuśāṅkālpapallavā Pnc_11.17b
sa kevalam alakṣyata Pnc_2.42d
sakhi sāhāsikaḥ sa ayam Pnc_6.21a
sakhi snihyati nirvyājam Pnc_6.90c
sakhījanam abhāṣata Pnc_6.17b
sakhījanam ivādharam Pnc_16.30b
sakhījanas tām iti narmapeśalaḥ Pnc_7.26c
sakhījanaḥ sasmitam ity uvāca tām Pnc_7.79c
sakhī tām ity avocata Pnc_6.52b
sakhīnām anurodhena Pnc_6.110a
sakhī nirvṛtim eti naḥ Pnc_16.29d
sakhībhir abhito vṛtā Pnc_6.116d
sakhīva te śaṃsati kāryagauravam Pnc_4.59b
sakhīṣu caturāsu sā Pnc_6.16d
sakhīṣu sā sūtritanarmasūktiṣu Pnc_7.44b
sakhīsamakṣaṃ nibhṛtena cakṣuṣā Pnc_7.66b
sakhīṃ śanaiḥ sasmitam ālapantī Pnc_9.17d
sakhyam āpad aravindabandhunā Pnc_8.34b
sakhyaṃ sāhasalakṣmaṇā Pnc_16.89b
sakhyaḥ kaḥ sindhurājo 'yaṃ Pnc_6.18c
sakhyā kayāpi likhitaṃ madanānalaika- Pnc_18.35a
sakhyā sā sādhvasākulā Pnc_6.41b
sagarāpatyadattābdhi- Pnc_11.92c
sa gurur amucyata niḥsahena hāraḥ Pnc_3.46b
saṅkaṭasvāmyaduḥsthitāḥ Pnc_16.94b
saṅkathāsv antarāntarā Pnc_16.15d
saṅkucaty abjinīpatraṃ Pnc_16.39c
saṅketam utkampikucāḥ prayānti Pnc_1.55d
saṅkrāntakāntastanakuṅkumeva Pnc_14.80d
saṅgataṃ vā bhavādṛśām Pnc_11.44d
saṅgītaveśmani phaṇīśvaracāraṇānāṃ Pnc_18.10a
saṅghaṭṭitormimukharāmbaranirjharāya Pnc_18.22b
sacandanaiḥ kāñcanakeliśailaiḥ Pnc_1.51c
sa candranīlaharmyeṣu Pnc_16.69a
sa ca pariṇatalodhradhūliśuklas Pnc_3.18a
sa ca vitatamarīcicañculekho Pnc_3.47a
sa ca vindhyavanāntarājim etām Pnc_5.36a
sa ca sapadi ramāṅgadopanītaṃ Pnc_3.53a
sa ca smitadyotitadantam evam Pnc_9.25c
sacāmaro 'syāḥ kathamanyathā karaḥ Pnc_4.23d
sa citralikhito nṛpaḥ Pnc_6.36b
sa citravarṇavicchitti- Pnc_2.18a
sacivo malayānilaḥ Pnc_6.4d
sa jagāda ramāṅgadam Pnc_2.45d
sajaṭāpallavaṃ śiraḥ Pnc_11.97b
sajalāṃśukāntiviśadāṅga- Pnc_15.34a
sajṛmbham unmīlayati sma locane Pnc_13.1b
sañcarantam itas tataḥ Pnc_2.34b
sa tatkṣanān manmathajātavedasaṃ Pnc_4.3c
satamaḥ paśya mahendradiṅmukham Pnc_12.48b
sa tava śrutim āpta eva tāvat Pnc_5.7a
sa tasyāṃ dūravikṣipta- Pnc_2.78a
satārahāreṇa bhujāntareṇa ca Pnc_4.30b
sa teṣāṃ sahajodagra- Pnc_2.28a
satkāram āyatananiślathamauliratnau Pnc_18.65b
satkriyāṃ racayituṃ tavātither Pnc_8.74a
sattveṣu vyathitā iva Pnc_2.59b
sattveṣv anaparādhiṣu Pnc_2.32b
satpatrāvalicāruṇā Pnc_6.97b
satpuṣkarānañjanapuñjabhāsas Pnc_17.8a
satpuṣkaroddyotitaraṅgaśobhi- Pnc_1.54a
satyaṃ kāmo 'sya kiṅkaraḥ Pnc_6.57b
satyaṃ yadantaraṅgeṇa Pnc_6.37c
sa dakṣiṇena sphuratā ca bahunā Pnc_4.8b
sa darśitapremalave vilocane Pnc_4.2d
sadā kalpitahāṭakeśvarākhyaḥ Pnc_5.20b
sadāgatipravṛttena Pnc_11.77a
sadā priyas tiṣṭhati kaṇṭhalagnaḥ Pnc_1.41d
sadā sadācārapareti vārtayā Pnc_7.46a
sadā samakarasyāsya Pnc_11.101a
sadṛśaṃ jātam udañcatā nabhaḥ Pnc_12.35b
sadaiva darbhāṅkuralālitair mṛgaiḥ Pnc_13.11b
sadyaḥ karasparśam avāpya citraṃ Pnc_1.62a
sa na kasyānṛjucetaso janaḥ? Pnc_5.74d
sanaye nṛpatāv akhaṇḍitājñe Pnc_5.49a
sanāgavīrair asurendrasainyam Pnc_17.25d
sanāthatāṃ nīta ivopari sphuṭam Pnc_13.44c
sanāthatīrorunitambabimbā Pnc_14.79d
sanāthavāmetarapāṇipaṅkajaṃ Pnc_13.10c
sa nārpyate kiṃ karabhoru sāyakaḥ Pnc_7.57d
sa nārmadaṃ sīyakarājanandanaḥ Pnc_13.59d
sa nirgacchan patiḥ śriyaḥ Pnc_11.2b
sa nṛpaḥ pannagavāmalocanāyāḥ Pnc_5.79b
santataiḥ saḥ prayāṇakaiḥ Pnc_16.64b
santānakathayaitayā Pnc_11.114b
santānaniryanmadaveṇikṛṣṇā Pnc_14.81b
santānaḥ svastimān abhūt Pnc_2.29d
sandeśena tavādhunā Pnc_16.45b
sandrahemarajasā mahaujasām Pnc_8.48a
sandhyayā kṛtapadaṃ kva cit kva cit Pnc_8.64d
sandhyātapeneva sadā vibhāti Pnc_1.36d
sandhyāpraṇāmaviṣamāñjalaye namas te Pnc_18.17d
sandhyābhrakapiśā jaṭāḥ Pnc_11.32b
sannaddhasya manobhuvaḥ Pnc_6.3d
sannābhibimbena mahājilakṣmyā Pnc_17.38a
sa patir matsarād iva Pnc_2.23b
sapadi vyālavilāsinīsamūhaḥ Pnc_5.15b
saparāge viśaśrāma Pnc_2.87a
sapuṣpasalilāñjaliḥ Pnc_2.82b
saptatantuparamparaḥ Pnc_11.72b
sabāṇacakrīkṛtakārmukāni Pnc_17.46b
sabāṣpaleśā iva khaḍgalekhāḥ Pnc_17.29d
sa bhārgava ivāparaḥ Pnc_2.10d
sa bhūpatir vaktum iti pracakrame Pnc_13.15d
samagaṃsta jagatpūjyaḥ Pnc_16.61c
samagrapuṣpāharaṇodyatābhyaḥ Pnc_14.34b
samajani nākatalādhidevateyam Pnc_3.70b
samajani bhṛśam āyato 'sya panthās Pnc_3.42c
samaṇistambham agre 'tha Pnc_11.105a
samatsare cetasi durjanānāṃ Pnc_1.12a
samadakroḍadaṃṣṭrābhiḥ Pnc_2.30a
samadakroḍasanāthapalvalāsu Pnc_5.38b
samantrām āhutiṃ dadau Pnc_11.67b
samam adriguhāmukhasthitais Pnc_12.29c
samam iṣubhiḥ sa ramāṅgade narendras Pnc_3.41b
samam evāhikanyānāṃ Pnc_6.32c
sa mayā na taṭeṣu nirjharāṇāṃ Pnc_5.39a
samaraśramābhyuditagharmabindunā Pnc_10.20b
samarāṅgaṇavartini Pnc_16.113b
samarpitā pārthiva puṣpaketunā Pnc_7.73a
samaviṣameṇa pathā puraḥ pratasthe Pnc_3.2d
samaṃ vidyādharānīkair Pnc_16.117c
samaṃ vimuktā nayanatribhāgaiḥ Pnc_14.12b
samāgamaṃ svapnajam abjalocanaḥ Pnc_13.7d
samānabhāvais tribhir eva manye Pnc_9.7a
samāpatan kunda ivālipaṅktayaḥ Pnc_7.30d
samāhṛteyaṃ kabarī yathā tathā Pnc_4.21b
samāhṛtyeva tadbhartṛ- Pnc_11.100c
samāḥ sahasraṃ vasato rasātale Pnc_13.60b
samidhaś ca padāni ca Pnc_11.20d
samīpam etyopari kaṅkayūtham Pnc_17.23b
samīravellattaṭahemavalli- Pnc_14.80a
samīrās taṃ siṣevire Pnc_11.4b
samuccaran nūpurasinncitaiḥ padair Pnc_4.41a
samutkayantī kalahaṃsayūtham Pnc_9.13c
samudgatāny ājimukhe yaśāṃsi Pnc_1.71d
samudyato dātum ivāṃśumāline Pnc_13.36d
samudranemivasudhā dhṛteyam Pnc_9.7b
samudraraśanā mahī Pnc_2.84d
samudvahantī sravadañjanāśru- Pnc_10.65a
sa muner nāma cārthavat Pnc_11.71b
samunmiṣatsvedalave vilumpati Pnc_4.4b
samunmiṣanti śramavāribindavo Pnc_4.50c
samupaiti sanāthatāṃ kim anyat Pnc_5.48a
samupaiti spṛhaṇīyatāṃ janaḥ Pnc_12.61b
samupoḍhapraṇayaṃ yaśobhaṭena Pnc_4.61b
samullasatsāndrayaśaḥprasūnā Pnc_1.77b
samullasatsvedalavāṅkitastanī Pnc_7.78b
sa mṛgavyāvinodena Pnc_2.1c
sa mṛgas tasya cetasi Pnc_2.92b
samedhitaśrīr abhitas talotthitaiḥ Pnc_13.39a
samedhitasyābjabhuvā vareṇa Pnc_9.52c
same 'pi mārge dadatī padāni Pnc_9.14d
samauliratnā iva pannagendrāḥ Pnc_17.20d
sampraty avaimi prathitā yadātaḥ Pnc_9.47a
sampraty ahaṃ paśyata! digvadhūnāṃ Pnc_1.16c
sambhavaty amarādrau vā Pnc_2.49c
sambhāvanābhāramaho nidhatse Pnc_9.31b
sambhāvyase me nṛpate tvam eva Pnc_9.59d
sambhāṣaṇaṃ vidadhatīm iva pauramukta- Pnc_18.58c
sambhāṣya tān smitamukhaḥ saha tair jagāma Pnc_18.60b
sambhrameṇa galitaṃ natabhruvaḥ Pnc_8.25c
sambhramottānite kare Pnc_16.20d
sammarjanībhiḥ parataḥ kriyante Pnc_1.27c
sammohanāstrasphuritaṃ niveśya Pnc_1.32b
samrāṭ tataḥ saḥ katham apy urarīcakāra Pnc_13.67d
sayaṃ ca kampaḥ kucayor vadhūr iyaṃ Pnc_4.21c
sa yāvad āpraṣṭum iyeṣa pārthivaḥ Pnc_13.17d
sa yena mukto nijanāmalāñchitaḥ Pnc_4.34c
sa yoganidrāmukule mukundaḥ Pnc_9.8d
saratnakāñcīvalayair vilāsa- Pnc_14.17a
sa ramāṅgadaṃ nṛpatir ity avocat Pnc_10.1d
sarale jaṭhity uditakārśyadorlatā- Pnc_10.60a
sarale saha vārijaśriyā Pnc_12.34a
sarasakanakajambūpallavaprastareṣu Pnc_15.70d
sarasaḥ saḥ saikataśilātale nṛpaḥ Pnc_3.73d
sarasāgaseva ramaṇena Pnc_15.45a
sarasāṃ nāpsu na puṇḍarīkaṣaṇḍe Pnc_5.39b
sarasijasanāthapāṇibhiḥ Pnc_15.33b
sarasi dhavalite tataḥ samantād Pnc_3.50a
sarasīm avagāhataḥ Pnc_2.77b
sarasīṣv api nāyatormilekhā Pnc_5.39c
sarasī suptahaṃseva Pnc_6.100c
saraso 'sya vimuñca tīralekhām Pnc_5.78a
Sarasvatīkalpalataikakandaṃ Pnc_1.7a
sa raṃhasā saṃmukham āpatantam Pnc_17.34b
sarāga iva ṣaṭpadaḥ Pnc_6.2d
sarāgabimbauṣṭhagalatpravālayā Pnc_7.2b
sarāgavaty utkalikābhir ākule Pnc_7.33a
sa rājacūḍāmaṇim ity apṛcchata Pnc_13.14d
sa rājahaṃso 'pi viveśa mānasam Pnc_7.42b
saritam iva vanāntare samīraḥ Pnc_3.69c
saritaḥ śriyam īrṣyayeva tasyāḥ Pnc_5.16c
saritaḥ sālabhañjikā Pnc_11.49d
saritāsi vaṅkumunidarśanaṃ prati Pnc_10.36b
saritpayāṃsīva niśakarāṃśu- Pnc_17.30c
sarit saphenā nidhim ambhasām iva Pnc_4.40d
sarid api sāsya puras tirobabhūva Pnc_9.67d
saridgṛhītaikamṛṇālayor iva Pnc_7.19d
sa reje meghanirmuktaḥ Pnc_2.74c
sarojinīva haṃsībhir Pnc_6.116a
sarvaṛtur lakṣmīnibiḍopagūḍhe Pnc_14.38b
sarvataḥ sas tamasāvile bile Pnc_8.46b
sarvathā te kariṣyanti Pnc_6.85c
sarvathā vasudhātale Pnc_2.49b
salilagatadhiyātha tena dūrāt Pnc_3.46a
salilaṃ kirantam avalokya Pnc_15.15a
salilāhatitruṭitahāra- Pnc_15.27a
salile nimaṅktum asitekṣaṇājanaḥ Pnc_15.1d
salīlam astaḥ kabarībhare karaḥ Pnc_7.12d
salīlam āvartayituṃ pracakrame Pnc_4.5b
salīlam utkampini yat kucadvaye Pnc_7.20d
salīlam uddhūlakulācaleyaṃ Pnc_9.29c
salīlam evaṃ vadati smitānane Pnc_7.58a
sa vaktum upacakrame Pnc_11.39d
sa vajrāṅkuśam aikṣata Pnc_16.76d
savapur vilocanapathaṃ yadāvayor Pnc_10.2c
savaśena niṣevyate Pnc_2.62d
sa vaḥ śaśī śaṅkaramauliratnam Pnc_1.2b
sa vāladhibhir ujjvalam Pnc_2.19b
savikriyaṃ śuktipuṭād iva udakam Pnc_13.4d
sa vidyādharayoṣitām Pnc_16.53b
savidhe niṣasāda sā Pnc_16.8d
savilāsam udastahastamuktair Pnc_5.10a
sa vismayasyāgramahīm anīyata Pnc_13.26b
savismayaṃ nāgapurāṅganābhir Pnc_14.25c
savismayo locanamārgam āptayā Pnc_7.3a
sa vismito madhyamalokavāsavaḥ Pnc_13.21b
savegavelānilavellitāḥ kva cin Pnc_13.43a
saśaṅka iva bhūpālān Pnc_2.98c
saśabdajambūnadamekhaleva Pnc_1.18d
saśaraṃ cāpam ādade Pnc_2.73d
sa śarān puṇḍarīkeṣu Pnc_2.21c
saśiṣyam abhyāgatam aṅganāntike Pnc_13.11c
saśīkara ivodasto Pnc_11.52c
saś ca tām āttasaṃbhramaḥ Pnc_16.5b
saś ca trijagataḥ sāram Pnc_16.66a
saś ca hāraḥ stanacandanāṅkitaḥ Pnc_12.5d
saś cādbhutaprābhṛtatoṣitaḥ kare Pnc_13.27a
saś cāntaraṃ dīdhitimān ivodadher Pnc_13.47c
saś cāsanatvaṃ tadanujñayānayan Pnc_13.13c
saś cchāyām atha mahasā hasan himāṃśoḥ Pnc_6.119c
saṣaṭpadaṃ padmam ivāravindinī Pnc_7.24d
sa samaṃ rājasūnubhiḥ Pnc_2.2b
sasaṃbhramam ayaṃ śukaḥ Pnc_11.27d
sasaṃbhramaṃ ko 'pi mahātapā muniḥ Pnc_13.52b
sasaṃbhramaṃ pauravilāsinīṣu Pnc_1.52b
sasaṃbhramottaṃbhitakarṇatālam Pnc_14.2a
sasādhvasenāvirataṃ mayā tvam Pnc_10.68c
sas takṣakāpāditakaṇṭhabhūṣo Pnc_9.55c
sas tadvayasyānihitāv amanyata Pnc_7.32d
sas tasyopayānīcakre Pnc_16.62a
sas tāta śailendrabharakṣamaḥ kṣaṇāt Pnc_13.35c
sas tām anāptekṣaṇasaṃstavāṃ purā Pnc_4.6c
sas tāṃ laṅkām ivāṅgadaḥ Pnc_16.67d
sas tīvrakopasphuritādharo 'vadad Pnc_13.54c
sas tena reje bhṛśam ātmanā yathā Pnc_13.22d
sahakāranavāṅkurāḥ Pnc_6.77d
sahajaś candramarīcipakṣapātaḥ Pnc_5.14d
sahate nṛpatau naiva Pnc_16.97a
sahabhuvam ivekṣituṃ śriyam Pnc_15.25b
saha medhāvini kas tvayā vivādaḥ Pnc_5.61b
saha ramaṇair amarāṅganā ramante Pnc_3.45d
sahasā na jagāda lajjayā nu Pnc_4.61c
sahasānyathā rahasi mantribodhitaḥ Pnc_10.31c
sahasā vārivihaṅgamāvaluptam Pnc_5.67b
sahasā vihāya kalahaṃsapaṅktayaḥ Pnc_15.6d
sahasā sundari yad yad ujjhitam Pnc_12.29b
sahasā sundari sandhyayā gatam Pnc_12.39d
sahasā suvarṇasikatāṅkite pathi Pnc_10.59d
sahasā hṛdaye tasyā Pnc_6.2a
sahase nāvinayāṃśam ity avaimi Pnc_5.71b
sahasaiva nilīyate Pnc_2.60d
sahasaiva phaṇabhṛtāṃ praviṣṭā Pnc_5.22c
sahasaiva hemaśatapatravārtayā Pnc_10.55d
sahasaivātithiḥ prāptaḥ Pnc_11.27a
sahasrakīrṇeva raṇāṅgaṇorvī Pnc_17.18d
sahasraraśmer iva vālakhilyā Pnc_14.7c
sahasraśaḥ khe calitāni paśyan Pnc_14.6c
sahasraśaḥ śastrabhṛtāṃ śirāṃsi Pnc_17.22b
sahasraśaḥ śoṇitaśīkarārdrāḥ Pnc_17.19b
sahāmunā kiṃcidupāntavartinā Pnc_4.39a
sa hiraṇyamayam āsanam Pnc_16.77b
sahemakavacaḥ pumān Pnc_11.68d
sahemaśṛṅkhalāḥ śvānaḥ Pnc_2.14a
sahelam abhyuddharatā dharitrīṃ Pnc_1.60a
sahyā malayavāyavaḥ Pnc_6.69d
saṃchāditaṃ kim api pāṇitale dadhānaḥ Pnc_18.49b
saṃdadhe dhanuṣi yāvad īśvaraḥ Pnc_8.51b
saṃdhyeva divākaraḥ Pnc_11.26d
saṃprāpa pṛthivīpālaḥ Pnc_11.15a
saṃrabhya rāhor iva cakrapāṇiḥ Pnc_17.38c
saṃvādinyaḥ pade pade Pnc_11.9b
saṃvāhanaikacaturo niculānilas te Pnc_4.62d
saṃvāhayantī kalahaṃsanādam Pnc_9.1b
saṃvītadehakavalīkṛtapannagāya Pnc_18.20b
saṃveṣṭyamāṇā paritaś cakāsti Pnc_1.45b
saṃsargam āsādya vilāsinīnāṃ Pnc_1.53a
saṃhatir jalamucāṃ tirodadhe Pnc_8.13d
saḥ kālarātrer iva kaṅkaṇāni Pnc_17.61d
saḥ kilāñcitacāṭur ānayat Pnc_12.68c
saḥ kilādhyāsta tayā yuvānvitaḥ Pnc_12.67d
saḥ kilāpat phaṇirājakanyayā Pnc_12.75d
saḥ kilāmbhojamukhīm avocat Pnc_12.15d
saḥ kuraṅgadṛśeva nidrayā Pnc_12.7c
saḥ kuraṅgam alokata Pnc_2.34d
saḥ kūlopāntavicaran- Pnc_11.15c
saḥ krudhā nibhṛtakarṇapallavaḥ Pnc_8.54d
saḥ kṣmāpatir jhaṭiti jūṭa ivāṣṭamūrteḥ Pnc_13.64d
saḥ pariṣvaṅgam ivendumaṇḍalam Pnc_12.16d
saḥ pratasthe mahīnāthaḥ Pnc_11.1c
saḥ prapede pinākinaḥ Pnc_2.38d
saḥ śarāpātabhītena Pnc_2.41a
saḥ śriyevānvagamyata Pnc_2.37b
saḥ saṅgataṃ yan mṛgaśāvacakṣuṣaḥ Pnc_13.2a
saḥ sarasvatīmukhararatnanūpura- Pnc_10.41c
saḥ sahāro vihagas tvayā nu dṛṣṭaḥ Pnc_5.42d
sākaṃ phaṇīndrasutayāmbararodhikambu- Pnc_18.61c
sā kāpi saubhāgyaviśeṣalakṣmīḥ Pnc_1.41b
sā kilānaṅgamohitā Pnc_6.110b
sā kena nītā phaṇirājakanyā Pnc_9.33b
sākṣataṃ sadadhidūrvayāñcitaṃ Pnc_8.72c
sā ca trijagatāṃ bhartur Pnc_16.94c
sā ca doḥśayitabhuvā Pnc_6.46a
sācikārmukalatām alokata Pnc_8.12b
sācimukulitadṛśā dadṛśe Pnc_15.12c
sācirāṃśutapanīyamekhalā Pnc_8.13a
sācivyaṃ menaketunā Pnc_6.18b
sāṭopam āropitacāpayāṣṭir Pnc_17.6a
sā tataḥ pṛthivībhujā Pnc_16.51b
sātanuśvasanaspṛṣṭa- Pnc_6.6a
sā tena reje hāreṇa Pnc_6.112c
sā te samāptādbhutasāhasasya Pnc_9.61a
sādhuvādam iva narmadā dadau Pnc_8.42d
sā narendratilakaṃ tam aikṣata Pnc_8.2c
sānugraheṇa mama cedam adāyi tena Pnc_18.52d
sānūni yasya sevante Pnc_11.61c
sāndrapremārdracetase Pnc_16.19b
sāndramadhuparimalaī ruruce Pnc_15.50c
sāndramṛgamadanamaṣīracitaṃ Pnc_15.42c
sāndraruciyuvajano madirāṃ Pnc_15.64c
sāndrasmarajvarapipāsitayā tayāpi Pnc_18.38c
sāndrasvedajalāṅguleḥ Pnc_2.73b
sāndrānurāgapiśunāḥ paraśuḥ pareṣām Pnc_18.14a
sāndrāndhakārāntaritaṃ raṇe yaḥ Pnc_1.74b
sāndrocchaladhvani jagur jayamaṅgalāni Pnc_17.72d
sāndronmīlatsaurabhāṇy udvahantyo Pnc_15.71a
sānyaiva ghaṭitābhavat Pnc_6.50d
sāpade 'tha bhujagendrakanyakā Pnc_8.1a
sā pāṭalāvidhutacāmaramāruteṣat- Pnc_18.37a
sāpi mīlitavilocanābhavat Pnc_8.7d
sā puṇyamūrtijananī jagatsu Pnc_9.5b
sā puno na sulabhety asau śucā Pnc_8.19c
sā purātanapathena pāvanī Pnc_8.14a
sā puro mama hṛteti lajjayā Pnc_8.19a
sā bālādharapallave Pnc_6.43b
sā bālikābhūd avarā varāpi Pnc_9.46b
sā mahīmīnalakṣmaṇaḥ Pnc_16.109d
sā muhus taraledṛśau Pnc_6.7b
sā mekalakṣmādhararājakanyā Pnc_9.1d
sāmrājyabhārodvahanapragalbho Pnc_1.89a
sāyakaṃ kanakapuṅkham ādade Pnc_8.34d
sāyantana ivānilaḥ Pnc_6.38d
sāyamadriśikharād ivāryamā Pnc_8.38d
sāyam abdhim ivāryamā Pnc_2.94d
sāraṅgākṣyaḥ preyasāṃ kaṇṭhalagnāḥ Pnc_15.71d
sāraṅgāyatalocanaḥ Pnc_2.36d
sārasvataṃ śāśvatam āvir astu Pnc_1.4b
sālaktakapadāṅkitam Pnc_16.57b
sālaktakāḥ prāvṛṣi pādamudrāḥ Pnc_1.56d
sā lakṣyate kiṃ cid anirvṛteva Pnc_9.23b
sāvaśeṣajalanīlakoṭibhiḥ Pnc_8.61c
sāvahittham athetthaṃ sā Pnc_6.17a
sāvidhyata sumadhyamā Pnc_6.49b
sā vilāsavasatiḥ śaśiprabhā Pnc_8.76b
sāśrulekhād apāsyata Pnc_11.70d
sā sakhībhir alakṣyata Pnc_6.51d
sā sanāthā purī Pnc_6.23c
sā sāraṅgāyatalocanā Pnc_6.48b
sā somasūtiḥ sarid ity uvāca Pnc_9.35b
sāhasavyasanino 'pi tādṛśāḥ Pnc_8.31d
sāhasāṅkanirūpyate Pnc_6.18d
sāhasena paritoṣitaiḥ surair Pnc_8.40c
sāhasodadhiviloḍane svayaṃ Pnc_8.9a
sā hārahastā ruruce Pnc_6.100a
sikte tadābhavat tasyāḥ Pnc_6.103c
sitacakṣuṣām asitaratna- Pnc_15.5a
sitacāmaradhāraṇe niyuktāṃ Pnc_5.40a
sitacchatraparamparaḥ Pnc_2.11b
sitacchadādāptam ito vibhūṣaṇam Pnc_4.25b
sitacchado locanagocaraṃ gataḥ Pnc_4.35d
sitaprasūnastabakais tarūṇām Pnc_14.29a
sitamaṇimayasūcinirmitasya Pnc_3.9c
sitamaṇimaye yasminn anto bahiś ca mṛgīdṛśaḥ Pnc_14.87d
sitam abhinavahemadaṇḍaśobhi Pnc_3.49c
sitam aṃse ca cāmaram Pnc_6.99d
sitameghād iva tārakāvitānam Pnc_5.65b
sitaratnadarpaṇanibhāsu lebhire Pnc_15.7d
sitātapatratvam udañcad āpa Pnc_17.63c
sitātapatrair iva sarvato vṛtaḥ Pnc_4.31b
sitāravindacchadadīrghalocanaḥ Pnc_4.28b
sitāśmavātāyanapaṅktir eti Pnc_1.23b
sitāśmaharmyam uttuṅgaṃ Pnc_16.6a
sitāṃśukā kām api kāntim aśnute Pnc_4.16b
sitetarendīvaramecakāḥ kva cit Pnc_13.45b
siddhavidyādharoragaiḥ Pnc_2.54b
siddhiḥ sāhasikasya te Pnc_11.115b
sinduvārasya mañjarī Pnc_6.74d
sindūrapūrāruṇagaṇḍabhitti Pnc_17.4b
sindūrareṇur dviradānanasya Pnc_1.3b
Sindhurāja iti vyaktaṃ Pnc_11.101c
Sindhurājasya sāyakaḥ Pnc_6.11d
sindhos taṭe saḥ padam ekapade cakāra Pnc_18.57b
siṃhadvāram avāpa sa Pnc_16.70d
siṃhāsanenātitarāṃ bibharti Pnc_1.43d
siṃhāsane manmathapārthivasya Pnc_10.66d
siṃhāsanair manmathapārthivasya Pnc_14.17b
Sītā yathā daśaratheḥ salīlam Pnc_9.61c
Sītocchvasitahetunā Pnc_11.77b
sīmantitam uraḥsthalam Pnc_11.33b
sīmantitādharaḥ smitvā Pnc_16.84c
sīmantitābhrapaṭalaḥ śaśikāntaśailam Pnc_18.66b
sīmantitāmbupaṭalena pathā sasainyaḥ Pnc_18.56d
sīmantinīcaṭulanūpurakāñcinādaḥ Pnc_18.54b
sīmantinīnāṃ nayanotpalāni Pnc_14.73d
sīmantinīnivahasasmitavīkṣitāyāḥ Pnc_14.86b
sīmā satītiśabdasya Pnc_11.17a
sukumāre tavāpy aṅge Pnc_6.59c
sukṛtanidhāna! bhaviṣyataḥ śubhasya Pnc_3.29d
sukṛṣṇatāreṇa tuṣārapāṇḍunā Pnc_7.16b
sukham ātmakarmaṇi ratā nayanti yat Pnc_10.23b
sukhaṃ sadaivāsurajit samudre Pnc_9.30c
sukhāsīne mahībhṛti Pnc_11.39b
sugandhi toyaṃ jaladā vamanti Pnc_1.53d
sugandhipavanaṃ vanam Pnc_16.64d
sugandhibhis tīrataruprasūnaiḥ Pnc_1.44b
sugandhibhiḥ pāṭalipādapena Pnc_14.55c
sugandhihārād anulepanaṃ kare Pnc_4.4a
suciram udañcitadīrghapakṣmamāle Pnc_6.118b
sujanam iva guṇair upoḍhaśobhaṃ Pnc_3.54a
sujātakāṭhiṇyapayodharāḥ spṛhām Pnc_13.41a
sutanu tryaśruvilokitaṃ tava Pnc_12.18d
sutanu tvayā mayi ca puṣpadhanvanā Pnc_10.57d
sutanus tīratale 'vatiṣṭhate sā Pnc_5.56b
sutanuḥ sneharasārdratām upaitu Pnc_5.76d
sutanuḥ snehavaṃśavadena pitrā Pnc_5.26b
sutarāṃ nāma sakhībhir āśugeti Pnc_5.23d
sutīkṣṇayā vartikayeva cintayā Pnc_4.6b
sudati tvadapāṅgapaṭale Pnc_12.35c
sudati svedalavārdrapatrayā Pnc_12.19b
sudṛśaḥ śamavāripaṅkilāt Pnc_12.71c
sudṛśaḥ saḥ karātithiḥ śaraḥ Pnc_12.5c
sudṛśaḥ saḥ kilānyataścutaṃ(?) Pnc_12.78a
sudṛśaḥ sphuṭaṃ navanakhāṅkam Pnc_15.24a
sudṛśaḥ svinnakapolam ānanam Pnc_12.69d
sudṛśām anaṅgamadadīpanaṃ payaḥ Pnc_15.32d
sudṛśāṃ nimajjya surasindhu- Pnc_15.9a
sudṛśāṃ madād atha parisrud Pnc_15.66a
sudhayeva niṣiñcatī Pnc_6.52d
sudhāgaṇḍūṣabandhunā Pnc_16.45d
sudhāniṣyandajaḍayā Pnc_6.17c
sudhāniṣyandalekhayā Pnc_6.103b
sudhāniṣyandinī tava Pnc_16.24b
sudhārasa ivorvībhṛt Pnc_6.104a
sudhāsahacaram madhu Pnc_6.34d
sudhāsitaṃ kṣaumam ivāstṛtaṃ taṃ Pnc_9.18a
sudhāsūtir ivābjinīm Pnc_6.89d
sudhaikasūtiḥ sa yadākaras te Pnc_9.26c
sundari dvitayasyātra Pnc_6.82a
suptevālikhiteva ca Pnc_6.48d
subhaṭāḥ svayaṃ vidhivaśena ke cana Pnc_10.35b
subhaṭair udāyudhakarair adhiṣṭhitām Pnc_10.32b
subhruvaḥ smaravilāsadeśikaṃ Pnc_8.35a
sumukhīṃ tām anukūlavṛttitām Pnc_12.68d
sumukhīṃ svapnaprathena pārthivaḥ Pnc_12.8b
surakinnarasiddhakanyakābhiḥ Pnc_5.25a
surataklāntaśabarī- Pnc_6.69a
surataśrāntaśabarī- Pnc_2.33c
suradviṣaḥ kāñcanaketudaṇḍam Pnc_17.62d
suranirjayārjitamadāvṛte 'ntaraṃ Pnc_10.30c
surabhikusumacumbināvanamrām Pnc_3.20a
suravīthīpathiko virocanaḥ Pnc_12.30b
suravairivīryadṛḍhamatsaraṃ puraḥ Pnc_10.34c
Surasaritaḥ pavanena puṇḍarīkam Pnc_3.16d
surāṅganādhyāsitaratnakandhare Pnc_13.32c
surāṅganābhiḥ spṛhayekṣyamāṇāḥ Pnc_17.11b
surāpagāvīcivipāṇḍur eṣa te Pnc_7.20a
surārividyādharasundarīṇāṃ Pnc_17.52c
sureṣu vā pannagapuṅgaveṣu vā Pnc_7.68b
suraiś ca siddhaiś ca mahoragaiś ca Pnc_9.42b
sulabhasvedamukhendubimbayā Pnc_12.73d
sulabhāṅgakhelad abalasya vikriyā Pnc_15.11d
sulabho 'syā hi mahājanoparodhaḥ Pnc_5.54d
suvate mauktikam eva yat payāṃsi Pnc_5.16d
suvarṇatāṃ vaktram upaiti sadhor Pnc_1.14c
suvarṇapuṅkhe likhitaṃ śilīmukhe Pnc_4.36a
suvṛttatām udvahatā svabhāvataḥ Pnc_13.22c
suvelaratnākarayor udagrā Pnc_17.67c
suhṛt kāmasya kā gatiḥ Pnc_6.72d
sūkṣmo 'yam unmīlati śaktileśaḥ Pnc_1.11b
sūte sakhi vasundharā Pnc_6.80d
sūryamaṇḍalapathena yogavān Pnc_8.63d
sūryācandramasāv iva Pnc_16.75d
senā vanasyābhimukhaṃ prayāti Pnc_14.31c
sendīvarasphaṭikaśuktiśatā cakāse Pnc_15.69b
sevānubhavaḥ sa raghūdvahasya Pnc_1.11d
sainyaṃ kṣaṇān nijam atha smṛtamātram eva Pnc_13.68b
sainyaṃ vilokya sphaṭikāṅgaṇeṣu Pnc_14.25b
saiva hālāhalachaṭā Pnc_16.24d
so 'kṛtapraṇayam indupāṇḍuni Pnc_8.28d
so 'timātragahane 'pi raṃhasā Pnc_8.31a
sotkaṇṭhair avalokyate Pnc_2.63d
so 'tha kautukahṛtas tadaṅgaṇam Pnc_8.65b
so 'tha tena bilavartmanā śanaiḥ Pnc_8.48c
so 'tha pravavṛte gantuṃ Pnc_16.60a
so 'tha mālavakuraṅgalāñchanaḥ Pnc_8.21d
so 'tha mālyaśakalaṃ vyalokata Pnc_8.24b
so dadarśa kila prajeśvaraḥ Pnc_12.69c
so dūrodastaparyasta- Pnc_2.82a
so dṛṣṭipatham āyāti Pnc_11.37a
sodyamena puno 'py avaiṣyatā Pnc_8.45c
so narmadopadiṣṭena Pnc_11.3c
so nirjagāmātha mahāsurendro Pnc_17.6c
so nṛpaḥ kam api pramodam āpat Pnc_5.58c
so nṛlokaśaśī tvam eva manye Pnc_5.46a
so 'pi taṃ valitagrīvaḥ Pnc_2.35a
so bāṣpaparyākulalocanāni Pnc_9.54a
so bhṛṅgadhvaninā supto Pnc_2.89a
somasūtir api nimnagā vahat Pnc_8.14b
so mauliratnāni mahoragāṇām Pnc_9.53a
so ratnacūḍo 'pi tathā bhuśuṇḍyā Pnc_17.63a
sollasatsmaralīlena Pnc_6.5a
so vatsa, jāte janakaḥ kṛtātmā Pnc_9.5a
so 'vadhāryātha tasyāgre Pnc_16.21c
so hi kenāpi kṛtyena Pnc_6.28a
saumitriṇā janakarājatanūjayā ca Pnc_18.59d
sauhārdye pātratāṃ nayat Pnc_16.7d
skandhe 'rpitaṃ tūṇām iva smareṇa Pnc_14.62d
skhalitam itaḥ sahakāramañjarīṣu Pnc_3.36d
skhalitāyām itas tvayi Pnc_6.74b
stanatāḍite payasi budbudotakaraḥ Pnc_15.20d
stanapatralatāṃ tasyā Pnc_6.37a
stanaparyaṅkaśayaṃ śaśiprabhāyāḥ Pnc_5.65d
stanavinyastasakampahastayā Pnc_12.74d
stabakam ivāpatitam sudhākarasya Pnc_3.17b
stabakāḥ kalpalatā yad aṅgaṇeṣu Pnc_5.18b
stabakāḥ paśya vanāntabhūmayaḥ Pnc_12.27b
stabakair induparamparāḥ prasūte Pnc_5.9d
stimitagatir malayācalendravātaḥ Pnc_3.18d
stimitaḥ kṣaṇam āsta kaumudī- Pnc_12.6c
stimitām avagāhate gatiṃ Pnc_12.28c
stimitevāvatasthe Pnc_6.48a
stutvety avantipatir indukulāvataṃsaṃ Pnc_18.24a
stuvanti sakhyo masṛṇoktisauṣṭhavam Pnc_4.38d
stotuṃ kṛtāñjalipuṭaḥ kuṭajāvadāta- Pnc_18.15c
strīratnam adhirohati Pnc_16.95b
straiṇakaratalanirastam abhūd Pnc_15.30c
sthalanalinīm avadhīrya deva! yātaḥ Pnc_3.35d
sthalāravindaṃ serṣyeva Pnc_6.80c
sthalīr vyadhita vindhyasya Pnc_2.30c
sthalocchaladvīcicayacchalena Pnc_14.82b
sthānād vayaṃ vaṅkumuneḥ pravṛttāḥ Pnc_14.26d
sthāne tavānurāgo 'yam Pnc_6.90a
sthāne yad āhlādayasi prapannaṃ Pnc_9.26a
sthāpitair maṇipīṭheṣu Pnc_11.73a
sthitam atra vacasy alaṅghanīye Pnc_5.79c
sthitam antaramīṣu sāṃprataṃ Pnc_12.63c
sthitam iva jaṅgamapañjarasya madhye Pnc_3.9d
sthitam etad ayomukheṣv amīṣu Pnc_5.47a
sthitā nimeṣojjhitapakṣmalekṣaṇam Pnc_4.27b
sthitā yasyāgrasānuṣu Pnc_11.55b
sthite pariṣvajya sarojinīm imāṃ Pnc_4.20a
sthito 'yam anto navapallavānāṃ Pnc_14.48a
sthitvā kṣaṇam uvācedam Pnc_11.48c
sthitvātha kiṃ cit tam avantinātham Pnc_8.80a
sthitvā dināni katicit sa narendracandraḥ Pnc_18.62b
sthitvā sas tatra purato Pnc_16.65c
sthitvāsmin nas tapovane Pnc_11.118b
sthitvaikato yuvatimaṅgalagītim atra Pnc_18.32a
sthirā bhava nṛpena tvam Pnc_6.94a
sthirīkṛtāśo manāsāpi durlabhām Pnc_4.8c
sthiro bhava mitaṃ kālaṃ Pnc_11.118a
sthūlajalalavanibhena dadhe Pnc_15.5c
sthūlāśrudhārāsaṃtāna- Pnc_11.66a
snapayantī sudhayeva hāsakāntyā Pnc_5.68b
snapitastanavalkalā Pnc_11.66b
spardhayeva nicayaḥ payomucāṃ Pnc_8.2a
sparśataḥ kila yadambhasāṃ jhaṭity Pnc_8.58c
spṛśati vyaktim ādhīratārake Pnc_12.53b
spṛśaty adhijyasmaracāpalīlām Pnc_1.1b
sphaṭikamayīm asamakṣam akṣamālām Pnc_3.15b
sphaṭikaśalākam ivātapatram aindram Pnc_3.49d
sphaṭikākṣasūtravalayāni pāṇiṣu Pnc_10.17d
sphuṭakālāgarupatram ānanam Pnc_12.52d
sphuṭakelimṛgopanītabāṇa- Pnc_5.45c
sphuṭam uṭajāṅgaṇapādapasthitena Pnc_12.80b
sphuṭavidrumarājinaikataḥ Pnc_12.35a
sphuṭitajapākusumābhitāmrabhāsi Pnc_3.11b
sphuṭeyam asyāḥ kurute yad aṅgake Pnc_7.22c
sphutavarṇaṃ tava nāmadheyalakṣma Pnc_5.47b
sphutitasaroruhareṇunā piśaṅgaḥ Pnc_3.69d
sphurati śvetamarīcikuṇḍalam Pnc_12.53d
sphuratkānticayavyājād Pnc_6.10c
sphuratphaṇachatramaṇipratāna- Pnc_17.45a
sphuradatanuśilīmukhasya cāgre Pnc_3.37c
sphuradadbhutarūpasampadāṃ tām Pnc_5.24a
sphuradadharavikīrṇadantakānti- Pnc_3.26c
sphuradaṃśusūtritanavātapaṃ nabhaḥ Pnc_10.34b
sphuradudaraniveśitendranīlāṃ Pnc_3.65a
sphurannakṣatraśabale Pnc_2.95c
sphuranmaṇistomamayūkhadāmabhiḥ Pnc_13.39b
sphuranmaṇīnāṃ nikaro 'tha niryayau Pnc_13.25b
sphuritaṃ narādhipa tad arkatejasām Pnc_10.40d
sphuliṅgaśaṅkām anusandadhanti Pnc_1.70b
smayamāno ramāṅgadaḥ Pnc_16.104b
smarakelikalārasajñatām Pnc_12.72c
smaraṇasmeramukhī puno jagāda Pnc_5.45d
smarataptasya manovinodanam Pnc_12.5b
smaratāpamukhendunā Pnc_16.27d
smaraty asmān sakhīsvaira- Pnc_16.15c
smaradīpakajjalaśikhā mṛgīdṛśām Pnc_15.44d
smaradurlalitāni kaḥ Pnc_6.58d
smaran sa bimboṣṭḥam avāpa śūnyatām Pnc_13.23d
Smaram ūrdhvavilocanārciṣīva Pnc_5.20c
smaramaurvīlatayā tanūdari Pnc_12.62b
smaralakṣmi vihāyasāmunā Pnc_12.21c
smaralīlābhavanaṃ bhujaṅgalokaḥ Pnc_5.7b
smaravarakarihastaśīkarāṇām Pnc_3.21a
smarasāmrājyamahādhuraṃ vahanti Pnc_5.13d
smarasya mūrtā mamateva kanyakā Pnc_13.49d
smaraḥ pallavito hṛdi Pnc_6.103d
smarāgnikaṇameṇākṣyās Pnc_6.4a
smarānilaparāmarśād Pnc_16.37c
smareṇa bāṇo dhanuṣīva saṃhitaḥ Pnc_7.15d
smareṇa marmaṇi kvāpi Pnc_6.49a
smaraikadūtīsahakāraśākhino Pnc_7.41c
smitakāntimat stimitaratnakuṇḍalam Pnc_10.56b
smitacchaṭeva niryāti Pnc_6.74c
smitajyotsnādaridreṇa Pnc_11.89a
smitapuṣpitādharadalo ramāṅgadaḥ Pnc_10.5d
smitam aṅke viniveśya cāmaraṃ ca Pnc_5.1b
smitam etad alolākṣi Pnc_6.66a
smitaṃ sarasvatīratna- Pnc_2.71c
smitvā yaśobhaṭakarārpitacāpayaṣṭir Pnc_17.73a
smitvā vasumatīnāthas Pnc_16.14c
smitvā savismayam asūcyata pārthivāya Pnc_18.32d
smitvaikayā sa vilasan makarāvacūla- Pnc_18.4c
smṛtāhirājendrasutāvilāsaḥ Pnc_14.77d
srag asāv iti yat phaṇāsu dhatte Pnc_5.21c
srastakanakavalayāḥ sudṛśaḥ Pnc_15.29c
srastakeśakusumākulālinā Pnc_8.36b
svakaraśleṣaviśeṣakampini Pnc_12.13b
svakarāmṛṣṭaśilātale tale Pnc_12.30d
svakalābhyāsavatībhir āptasakhyā Pnc_5.25b
svakāryaniṣṭhe kathaya kva yāsyasi ? Pnc_4.60d
svacāpalekhā makaradhvajena Pnc_9.20d
svajīvitānyājimukhe vihātum Pnc_17.42c
svadānapaṅkopacitaiḥ padāṅkaiḥ Pnc_17.18b
svanāmadheyasya cihnasya Pnc_2.39c
svapade maulimaṇiṃ nyaveśayat Pnc_12.78b
svapiti praṇayārdrayor idaṃ Pnc_12.64c
svapuropavane samutsukaḥ Pnc_12.8a
svapnāntarapraṇayajalpitam ātmabhartur Pnc_12.79c
svabāṇa iva sa prāpa Pnc_2.44c
svabhāvaśuddhāni satāṃ manāṃsi Pnc_1.13d
svam ākūtaṃ dhātā kim api nibhṛtaṃ pallavayati Pnc_5.81d
svayam ākṛṣya saḥ kṛṣṭacandraśobham Pnc_5.63b
svayam iva nalinīvanaprasūteḥ Pnc_3.11c
svayam utpāṭya sakautukaṃ gṛhīte Pnc_5.31b
svayam eva grahīṣyati Pnc_16.118d
svayaśaḥstabakair iva Pnc_2.19d
svayaṃ na yat kalpitam alpamadhyayā Pnc_7.60b
svayaṃ mahānīlamayī vinirgatā Pnc_13.33b
svarasaṃśayavān ayam Pnc_11.21b
svarahasye manobhuvaḥ Pnc_6.114d
svarājyam astrāruṇamaṇḍalāgro Pnc_1.74c
svarge ca bhūmau ca bhuvastale ca Pnc_9.47b
Svarṇadīhemapuṣkaram Pnc_11.51b
svarṇāsane svayam athācchaphaṇātapatra- Pnc_18.31a
svavaktrasaundaryavilokaneṣu Pnc_1.38c
svavārtāyām abhijñatām Pnc_11.106d
svavīryaparyastapurandareṇa Pnc_9.39a
svaśarasphuritaṃ manobhuvā Pnc_12.40c
svaśilpavijñānaparaprakarṣa- Pnc_1.57c
svasūkticaryāsv apareṇa nāmnā Pnc_1.89c
svasti sthitasya svaḥsindhu- Pnc_16.22a
svahastasīmantitamārgavīrudhi Pnc_4.20d
svaṃ rūpam āpsyasi tadeti samādideśa Pnc_18.44c
svādunirmalarasorminirbharā Pnc_8.14c
svāminaṃ trātum arhatha Pnc_16.100d
svāminaṃ tvam iva sevatām iti Pnc_8.42b
svāṃ ruciṃ na hi kadā cid aśnute Pnc_8.23c
svibhāvyamānastanakuḍmalodgamam Pnc_7.10b
svedanunnāṅgavarṇasya Pnc_2.77a
svedārdrakālāgarupatravallī Pnc_14.66b
svedodabinduchalataḥ kapole Pnc_14.71a
svairapracāraḥ kalikuñjarasya Pnc_1.85c
svodyānavīthīm iva yaḥ praviṣṭaḥ Pnc_9.49d
shṛtavān hāram adhīralocanāyāḥ Pnc_5.34d
haṭhena netuṃ vaśatām ivātmano Pnc_4.14a
hatāvaśeṣāṇi puro 'sya celur Pnc_17.46c
Hanumateva yaśasā Pnc_11.77c
Hanumatpataṅgatanayāṅgadādayaḥ Pnc_10.35d
hantaiṣa pannagapater atulapratijñā- Pnc_18.12a
Harakaṇṭhābharaṇasya bhogibhartuḥ Pnc_5.12b
harati na kaṃ navavastusaṃprayogaḥ Pnc_3.41d
haraty ayaṃ naḥ pavanas tapovane Pnc_13.55b
haranti puṣpāṇi mahīruhāṇāṃ Pnc_14.39c
harayaḥ śerate yasya Pnc_11.59a
Haraśaile malaye himālaye ca Pnc_5.26d
Harahasitasitaṃ divāpi kānti- Pnc_3.17a
harahāsaikasitaṃ śaśiprabhāyāḥ Pnc_5.70d
hariṇamithunamuktānyonyakaṇḍūyanaṃ tan Pnc_13.71c
hariṇāṅkasundaram aneka- Pnc_15.41a
hariṇīdṛśo hṛtapurandhri- Pnc_15.14a
Hares tvam aṃśo 'tra kṛtāvatāras Pnc_9.58a
harṣāśrulavakīrṇena Pnc_6.97a
havirniṣekeṇa śikhām ivānalaḥ Pnc_13.53d
hasati tvām ivotsukām Pnc_6.79d
hastaḥ pātāladantinā Pnc_11.52d
haṃsapaṅktir iva kampam ādade Pnc_8.1d
haṃsair iva smerataṭāḥsamantāt Pnc_17.26a
hārakāntisaṭābharaḥ Pnc_2.8b
hāramadhyamaṇir nṛpas Pnc_6.102d
hāram avahad aparā na paraṃ Pnc_15.41c
hāravalayam aravindadṛśāṃ Pnc_15.16c
hāravallīṃ dadhal lolāṃ Pnc_16.74c
hārasya lagnastanakuṅkumasya Pnc_14.45b
hāraṃ priyam ivāparam Pnc_6.110d
hārāḥ patatsāñjanabāṣpapaṅka- Pnc_1.61c
hāriṇor avanīpatiḥ Pnc_2.18b
hārītaśaṅkāṃ kalahaṃsaśāvā Pnc_1.37c
hāreṇāmalakasthūla- Pnc_2.3a
hāsaleśam iva puṣpadhanvanaḥ Pnc_8.24d
hintālasālasaralaḥ sahasā samīraḥ Pnc_7.80d
himacchaṭāhāribhir aṃśujālaiḥ Pnc_1.21a
himatviṣaḥ pratyupakāragocaro Pnc_13.61c
himācalendraśikhare Pnc_16.72c
himetarāṃśor iva jahnukanyakā Pnc_7.8d
himojjvalaḥ pāda ivāmbikāguroḥ Pnc_13.18d
hiraṇmayī pārthivabāṇapaṅktir Pnc_17.58a
hiraṇyamayānīva saroruhāṇi Pnc_14.72d
Hūṇāvarodhavaidhavya- Pnc_11.90c
hṛtamugdhamadhūkaśobhayor Pnc_12.60a
hṛtasuptahemaśatapatra- Pnc_15.43a
hṛtaṃ kutūhalenālaṃ Pnc_11.16a
hṛtā tasyaikadā dhenuḥ Pnc_11.65a
hṛto hāras tanūdari Pnc_6.61b
hṛtpuṇḍarīkavihitasthitaye namas te Pnc_18.21d
hṛdayanyastakarpūra- Pnc_11.13 na
hṛdayanyastamṛṇālakandalaḥ Pnc_12.4b
hṛdayasyādhidevatā Pnc_16.44b
hṛdayaṃ puṣpacāpena Pnc_16.58c
hṛdayaṃ vīkṣitā api Pnc_6.77b
hṛdayaṃ saśalyam iva hanta cintayā Pnc_10.61d
hṛdayād uddhariṣyasi Pnc_11.115d
hṛdayāni cācchamaṇibhājanāni ca Pnc_15.63d
hṛdayena kṛśodarīm Pnc_11.1b
hṛdayena parāmamarśa caivaṃ Pnc_5.80c
hṛdayeśamuktajaladhauta- Pnc_15.19a
hṛdayeṣu pallavayati sma manmatham Pnc_15.61d
hṛdaye 'syāḥ sahasātha puṣpaketuḥ Pnc_5.32b
hṛdi kāntam apy asamabāṇadīpanam Pnc_15.41d
hṛdi tūragarājendra- Pnc_6.30c
hṛdi dīrghaguṇaṃ dadhre Pnc_6.110c
hṛdipraviṣṭair aviśuddhimadbhir Pnc_17.50a
hṛdi yan nidhāya sahasaiva yāmy ahaṃ Pnc_10.49c
hṛdi spṛṣṭā nṛpendunā Pnc_6.64b
hetudvitayam evātra Pnc_11.44a
hetuḥ śaśiprabhāvāpter Pnc_11.107c
hemakamalasubhage saritaḥ Pnc_15.1c
hemakokanadaṃ devaḥ Pnc_16.118c
hematāmarasārpaṇam Pnc_16.97b
hemapaṅkeruhasya yat Pnc_16.112b
hemapātram itareṇa bibhratī Pnc_8.72d
hemapuṅkhasya patriṇaḥ Pnc_2.39d
hemapuṅkhāṅkite tasmin Pnc_6.9a
hemayūpāṅkitā mahī Pnc_11.78d
hemayūpair apūryata Pnc_11.73d
hemavetralatāyitam Pnc_6.76d
hemavetrākule babhau Pnc_16.3b
hemaharmyam avalokate sma sa Pnc_8.64b
hemābjāhṛtisāhasam Pnc_11.107b
hemābjena mahībhuje Pnc_16.90d
hemāmbujaṃ taruṇi tat tarasāpahṛtya Pnc_10.69c
hemāmbujena viracayya vataṃsam asyāḥ Pnc_18.40c
haimaṃ nṛpa syandanam utpatākam Pnc_14.7a
haimaṃ harer nābhir ivāravindam Pnc_9.43d
hriyā nṛpālokanakautukena ca Pnc_7.36d
hriye taveyaṃ yadi kalpate kathā Pnc_7.57a
hriyeva raktāṃśukapallavas tayā Pnc_7.25c