Padmagupta (alias Parimala): Navasahasankacarita Based on the edition by Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) Input by Somadeva Vasudeva, 2001 PADA-INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Padmagupta (alias Parimala): नवसाहसाङ्कचरित अकङ्कणम् अकेयूरम् Pnc_11.90a अकरोच् च किलारुणाङ्गुलिर् Pnc_12.78c अकरोत् पदं पृथुनितम्ब- Pnc_15.31a अकलङ्काकृतेस् तस्य Pnc_6.25a अकारि कापेयम् इदं त्वयेदृशं Pnc_13.56a अकारि यज्वना येन Pnc_11.78c अकालकल्पात्यययशाङ्कितानि Pnc_17.10c अकालकल्पान्तपयोधराणाम् Pnc_14.9d अकृतातिथ्यम् एतस्य Pnc_11.106a अकृत्रिमत्यागसमुद्गतानि Pnc_1.83a अकृत्रिमप्रश्रयपेशलं वचः Pnc_13.15c अकृत्रिमश्रीनिलयेन रागिणा Pnc_13.22a अकृत्रिमो ऽयं गुणवत्सु जाने Pnc_9.10a अकृत्वा भवतः प्रश्नं Pnc_11.45a अक्षमालां दधत् करे Pnc_11.34b अक्षसूत्राङ्कितः करः Pnc_11.97d अक्षिपत् तटशिलाविटङ्कतः Pnc_8.38a अखण्डमण्डलेनाप्य Pnc_11.87a अखिलभुवनकोशराजलक्ष्म्या Pnc_3.62c अगमत् त्रयस्य समम् एव Pnc_15.58a अगलन् कुसुमव्याजात् Pnc_11.7a अगाद् अनङ्गस्य शशिप्राभां प्रति Pnc_4.36d अगाधपातालतलावगाहिभिः Pnc_13.38b अगाधपातालतलोद्गतानि Pnc_9.62a अगाधलावण्यसरित् सुमध्यमा Pnc_7.5d अगीयतेव देवस्य Pnc_2.81c अग्रजो ऽस्याग्रणीः सताम् Pnc_11.92b अग्रणीर् अगरुधूपगन्धिना Pnc_8.48b अग्रतश् चकितम् उक्तवर्त्मभिः Pnc_8.43b अग्रतः कृतपयोधरश्रिया Pnc_8.18a अग्रतः सश् च यशोभटो ऽविशत् Pnc_8.65a अग्रतो ऽथ बिलकल्पविन् नृपः Pnc_8.58b अग्रहीच् च सशरं करेण तद् Pnc_8.33c अग्रे तथाभ्रंलिहभूरुहं नः Pnc_14.27c अग्रे ददर्श मणिमन्दिरम् इन्दुमौलेः Pnc_18.14d अग्रे बभूव पुरुषो ऽस्य सहेमवेत्रः Pnc_18.41d अग्रे ऽभवत् तस्य स रत्नचूडः Pnc_17.45d अग्रेसरैः सम्भ्रममुक्तमार्गः Pnc_14.28b अङ्काद् अपास्य सहसा मणिवल्लकीं च Pnc_18.3b अङ्गाद् असिप्रासपृषत्कभिन्नात्- Pnc_17.21a अङ्गेन पुष्पशरभङ्गितरङ्गितेन Pnc_18.48b अङ्गेषु सारङ्गदृशाम् ऋतुश्रीः Pnc_14.70d अचलेन्द्रगुहासु लीयते Pnc_12.55c अचलेन्द्रसुतास्मितच्छवि- Pnc_12.48c अचले विचयः पतत्रिणो ऽयं Pnc_5.41a अचामरो ऽप्य् एष सतेव वीज्यते Pnc_4.31c अचिन्तयत् सेति च पाटलाधरः Pnc_4.28a अचेतनेव शून्येव Pnc_6.48c अच्छिन्नदाननिष्यन्दम् Pnc_16.62c अजातपाकस्य नवातपाधिकां Pnc_13.23a अजायतान्तःकरणेन ताम्यता Pnc_13.9a अजायताम्भोजदृशा वियोगो Pnc_9.9c अजायतारिप्रमदालतानां Pnc_1.75c अजायतेन्दीवरपत्रनेत्रा Pnc_9.36b अजायन्त भयोद्भ्रान्त- Pnc_2.15c अज्ञातस्वपरान्तरे Pnc_16.106b अज्ञानम् अस्मिन् विषये किम् अन्यत् Pnc_9.34a अतसीकुसुमोपमं मुखे Pnc_12.41a अतस् तदास्यै कथितः सविस्तरं Pnc_7.63c अतः किम् एतत् पिहितं प्रकाश्यताम् Pnc_7.53c अतः किम् एवं प्रतिपत्तिमूढतां Pnc_7.46c अतः सखीभावगतस्य गोपनं Pnc_7.61c अतः संप्रति वीक्षन्ते Pnc_11.28a अतादृशानां स्तुतयः प्रकृत्या Pnc_13.63c अतिकम्पम् ऊर्मिकुटिलभ्रु Pnc_15.30a अतिकान्तगुणाभिराममूर्तिर् Pnc_5.17a अतिकान्तायतहारमण्डलाम् Pnc_12.14b अतिक्रम्यैव पाटलाम् Pnc_6.101b अतिगाढदिनोष्णजन्मभिः Pnc_12.47c अतिगूढं यथा यथा Pnc_6.65b अतिताम्रद्युति कालदन्तिना Pnc_12.25b अतिथिर् नाम पार्थिवः Pnc_11.35d अतिदुर्लभसूर्यभासि यस्मिंस् Pnc_5.8a अतिदूरतो दृश्यते ऽयं Pnc_5.55a अतिदूरविकृष्टनागकन्या- Pnc_5.36c अतिदूरं कुरङ्गेण Pnc_2.41c अतिदृढम् अनुरक्तया वितीर्णं Pnc_3.59a अतिपाटलाधरम् अवाञ्चितं ह्रिया Pnc_10.56a अतिभासुररत्नकुण्डलाम् Pnc_12.14a अतिमात्रम् उपोढसौकुमार्ये Pnc_5.3a अतिमात्रविस्मयरसार्द्रमानसः Pnc_10.1b अतिरक्तम् आयततरेण Pnc_15.57a अतिरागिणि प्रणयिणीव Pnc_15.54a अतिवत्सलया समं सखीभिर् Pnc_5.28a अतिवाचालविहङ्गनूपुरम् Pnc_12.37d अतिविततगुणैकधाम्नि तस्मिन् Pnc_3.51a अतिविततरुचिं वहन्तम् अन्तस् Pnc_3.56a अतिवेलम् उत्तरदिगन्तवर्तिना Pnc_10.20a अतिशुद्धम् इव आशयम् Pnc_6.109d अतिसान्द्रकाञ्चनमरीचिपिङ्गलं Pnc_10.11a अतिस्वाधीननीवार- Pnc_11.64a अतीते विक्रमादित्ये Pnc_11.93a अतीवारण्यभूमयः Pnc_2.59d अतो वरो ऽयं युवयोः समागमः Pnc_7.67a अत्यच्छदशनोद्गच्छत्- Pnc_11.79a अत्यच्छं पार्थिवस्य च Pnc_16.6d अत्यद्भुतं नृत्तम् इवारभन्त Pnc_17.11c अत्यादरागतजितोर्जितवैरिलक्ष्मी- Pnc_17.71c अत्यादरानतसुरासुरमौलिरत्न- Pnc_18.17a अत्यायतकुतूहला Pnc_6.62d अत्युज्ज्वलैः कवीन्द्रेण Pnc_2.93c अत्युत्सुका भङ्गमलीमसानि Pnc_17.42d अत्युन्नते मूर्ध्नि महासुरस्य Pnc_17.58b अत्युन्मनास् तदवलोकनकौतुकेन Pnc_18.3c अत्र यत् तव सम्भ्रमः Pnc_6.57d अत्रान्तरे झटिति चित्तम् इवाच्छम् अम्भः Pnc_7.80a अत्रान्तरे नभःसिन्धु- Pnc_16.1a अत्रान्तरे प्रमदलोलदृशा नृपेण Pnc_18.33a अत्रान्तरे समायान्ती Pnc_6.98a अत्राब्जपत्रनयने नयने निमील्य Pnc_10.69b अत्रेतिवृत्तं कथयाम्य् अशेषं Pnc_9.35c अत्रेर् इव निशाकरः Pnc_11.91d अत्रोर्वीतिलके दृष्टिम् Pnc_6.73a अथ कनकमृणालिकायुगस्य Pnc_3.48a अथ कमलसरस्तरङ्गदोला- Pnc_3.44a अथ काम् अपि निर्वृतिं तया Pnc_12.75c अथ किन्नरराजेन्द्र- Pnc_6.87a अथ क्रमोन्मीलितसौहृदासु Pnc_11.120a अथ च स्थितिम् आत्मना विधत्से Pnc_5.71c अथ तस्य बभूव यत्नवान् Pnc_12.4c अथ ता गृहीतशरदिन्दु- Pnc_15.35a अथ ताभिर् एकतपनीय- Pnc_15.33a अथ ताम् अङ्कगतां व्यलोकयत् Pnc_12.8d अथ तां शिथिलीकृतत्रपाम् Pnc_12.72a अथ द्वयेनावनिपाकशासनः Pnc_13.26a अथ द्वाःस्थनिवेदितः Pnc_16.71d अथ द्विरेफस्य मुखाब्जपातिनो Pnc_7.71a अथ नभसि पिशङ्गसान्ध्यराग- Pnc_3.52a अथ न्यषीदन्नवपल्लवासने Pnc_7.33c अथ पथि नवसाहसाङ्कः स विद्याधरैर् वन्दितः Pnc_13.72a अथ पार्श्वचरेण सादरं Pnc_12.7a अथ प्रतस्थे नवसाहसाङ्कः Pnc_17.43d अथ प्रवालाद् अपि पाटलच्छविर् Pnc_4.52c अथ प्रवालाधरबिम्बचुम्बि- Pnc_14.79a अथ बहु चरतो ऽस्य चापपाणेश् Pnc_3.1a अथ बालतमालमांसलं Pnc_12.41c अथ बिभ्रत् सरागेण Pnc_11.1a अथ मदगजलीलाखेलगामी सः कृत्वा Pnc_5.82a अथ मन्थरलोचनं ह्रिया Pnc_12.69a अथ मानवमीनलक्ष्मणो Pnc_12.1a अथ माल्यवती नाम Pnc_6.20a अथ मुखरखगापनीतनिद्रः Pnc_2.100a अथ मेकलाचलसुतातिरोहितौ Pnc_10.1a अथ र्धिमत्या परवत्य् असि स्त्रिया Pnc_4.57a अथ वदति शनैः समेत्य तस्मिन्न् Pnc_16.120a अथ वल्लभार्पितकराग्र- Pnc_15.8a अथवा परतो ऽस्तु नर्म नास्यां Pnc_5.73a अथ वा मृगभङ्गिनोपनीते Pnc_5.44a अथ वा मृगयिष्यते न हारं Pnc_5.54a अथवा सुभटैः सार्धम् Pnc_16.117a अथवास्यास्ति शक्तिश् चेत् Pnc_16.102a अथ विद्रुमताम्रौष्ठ- Pnc_16.14a अथवैक एव विभुर् अस्य् अरेर् वधे Pnc_10.37a अथ शुचि पठता शुकेन साम Pnc_12.80a अथ स चटुलषट्पदोपगीतं Pnc_3.3a अथ सत्रपया धृतांशुकां Pnc_12.77a अथ सममसुनाथैस् ताः सलीलं निषेदुः Pnc_15.70c अथ समुदितत्रासा मेघस्वनान् ननु भूपतेर् Pnc_7.82a अथ सम्भ्रमाद् अनुचरेण Pnc_3.73a अथ सस्मितम् आत्तवेपथुः Pnc_12.15a अथ सानृजुवादिनी विधाय Pnc_5.80a अथ सान्द्रघर्मजलबिन्दु- Pnc_15.1a अथ सा वदने नवेन्दुकान्ति- Pnc_5.1a अथ सा सिद्धतनया Pnc_6.30a अथ सुतनुर् अलोलतारके सा Pnc_6.118a अथ स्वबिम्बाधरपाटलच्छदं Pnc_7.29a अथ स्वरेणाङ्गणदीर्घिकाणां Pnc_9.1a अथ हंसम् इतस् ततो विचेतुं Pnc_5.37c अथ हारम् अनादरेण कण्ठात् Pnc_5.63a अथ हारलताविकृष्टदृष्टिः Pnc_5.67a अथाथर्वविदाम् आद्यः Pnc_11.67a अथादधद् वक्त्र इवाम्शुकाञ्चलं Pnc_13.15a अथादूरे सुखासीनः Pnc_11.39a अथाधिगन्तुं किल तस्य पत्रिणो Pnc_4.40a अथानङ्गवती नाम Pnc_6.52a अथानुभवेन निदेशितेव सा Pnc_4.46c अथान्तिकस्थेन सश् चाभ्यधायि Pnc_14.6a अथार्पितं तेन फलं तदाददे Pnc_13.21a अथावतंसीकृतलोचनोत्पलं Pnc_7.37a अथाश्रमोपान्तमहीं विहाय Pnc_14.1a अथासुरेन्द्रद्विरदेन वेगाद् Pnc_17.53a अथास्य कोपः प्रशशाम मानसे Pnc_13.57a अथास्य सीदन्मणिबन्धनात् कराद् Pnc_13.24a अथाहिविद्याधरराजसैन्यैर् Pnc_17.1a अथेति बाष्पोद्गमगद्गदैः पदैर् Pnc_13.51c अथेत्थम् अम्लानमनोरथोद्गमो Pnc_7.3c अथेदं रत्नवलयं Pnc_11.111a अथेन्द्रचापललितं Pnc_2.34a अथैतेन गृहीतेयं Pnc_11.112a अथैष दीर्घा दर्शनार्चिषः किरन् Pnc_4.10a अथो रथेनाजिमहीं विवेश Pnc_17.27d अदत्त यां वाक्पतिराजदेवः Pnc_1.8b अदः सुगन्धीकुरु मत्प्रसूनं Pnc_14.60a अदुर्लभाम् इन्दुमुखीम् अमन्यत Pnc_4.8d अदृश्यत च्छत्रम् इवान्तकस्य Pnc_17.23d अदृश्यतैका विशती तपोवनं Pnc_13.49c अदृश्यतोद्दामभुजास्पदस्य Pnc_17.59c अदृश्यम् एतद् यदि मन्यसे ततः Pnc_7.54a अदृश्यैर् अथ सा नागैर् Pnc_11.104a अदृष्टे ऽप्य् उत्सुका राज्ञि Pnc_6.14a अद्भिर् जगत्यस्तमितोपसर्गे Pnc_9.30b अद्भुतं पथि बिभीषिकावहम् Pnc_8.57b अद्य नः पुण्यबीजेन Pnc_11.40a अद्य नः सफलं चक्षुश् Pnc_6.55a अद्यापि तूर्णम् अमुना स्वभुजार्जितेन Pnc_18.40b अद्यैष कस्यापि मया शुभस्य Pnc_9.4a अद्रक्षम् अहम् एकदा Pnc_6.22b अधराग्रचुम्बनम् अवाप्य Pnc_15.59a अधरितमुरजध्वनीनि मुञ्चन् Pnc_7.81c अधस् तरुणाम् अमुना विनीयते Pnc_4.33c अधस्तालीवनासितः Pnc_11.58b अधःकृताः सत्यम् अधीरलोचने Pnc_7.48a अधः प्रविष्टोद्धृतकच्छपोद्धृतैर् Pnc_13.42c अधःसंनद्धमेधेषु Pnc_11.55a अधःस्थलीनिर्गतजह्नुकन्यको Pnc_13.18c अधःस्थितोड्डामरवैरिपत्ति- Pnc_17.61a अधिकर्णम् उद्गतमयूख- Pnc_15.39a अधिकाधिकजातलज्जया Pnc_12.75a अधिरोहति यत्र वंशमुक्ता- Pnc_5.16a अधिरोहति स्वयम् अचिन्तिताप्य् अहो Pnc_10.2a अधीत्य कौतुकेनाथ Pnc_6.13a अधीयते मान्मथम् अस्त्रवेदम् Pnc_1.33d अधीरतां दक्षिणमातरिश्वना Pnc_4.11c अधुना किम् इन्दुवदना च वक्ति सा Pnc_10.61b अधुना तिमिरैर् विगाह्यते Pnc_12.43c अधुना तु नीतिनिहितेन चेतसा Pnc_10.24c अधुनापि देव मुरलाङ्गनाजनैस् Pnc_10.16a अधुना पुनो ऽत्र विन्ध्यपदे Pnc_5.27a अधुनाप्य् आलिखितेव नूनम् आस्ते Pnc_5.44d अधुना मन्महे वयम् Pnc_11.114d अधुना हृदये ऽप्य् एष Pnc_6.60c अधुनैव ते ऽत्र निजतां व्रजन्ति वा Pnc_10.35a अध्यासते काम् अपि कान्तिम् आसाम् Pnc_14.57a अध्यासते यस्य मुखारविन्दं Pnc_1.64c अध्यास्त रत्नसदनं परितो वितान- Pnc_11.121c अध्यास्त सादरजरत्फणिकल्पिताशीस् Pnc_18.29c अध्यास्य कार्मुकसनाथकरो नरेन्द्रः Pnc_13.69b अध्यास्य स शिलातलम् Pnc_2.80b अनङ्गकल्पद्रुममञ्जरीणाम् Pnc_14.75a अनङ्गकोदण्डलताम् इवैक्षत Pnc_7.1d अनङ्गचण्डातपतप्तयोस् तदा Pnc_4.7a अनङ्गतापवत्य् अस्या Pnc_16.39a अनङ्गदीपनं तस्यै Pnc_6.106c अनङ्गदुर्वारशराधिदैवतं Pnc_7.48c अनङ्गनृपसाम्राज्य- Pnc_6.71c अनङ्गमत्तद्विपकुम्भलक्ष्मीः Pnc_14.54d अनङ्गरत्नाकरवेलया मनः Pnc_7.2d अनङ्गलीलाकलहोत्सवेषु Pnc_1.30b अनङ्गलीलासु कृती भुवःपतिः Pnc_4.34b अनङ्गवत्याः कमलं जहार सा Pnc_7.28d अनङ्गविधुना यावद् Pnc_16.46c अनङ्गसाम्राज्यविलासचामरे Pnc_7.12a अनङ्गस्यायम् उत्सवः Pnc_6.90b अनङ्गस्यैकराज्ये ऽस्मिन् Pnc_6.76c अनतिविलम्बिपरार्ध्यमौलिरत्नान् Pnc_3.6b अनभिज्ञाः कलापिनः Pnc_11.55d अनयद्यूथपतिर् वशाम् इव Pnc_12.72d अनयन् सहैव शिथिलत्वम् Pnc_15.65a अनया विद्रुमस्तम्ब- Pnc_2.64a अनया साम गायन्त्या Pnc_11.21a अनयैष समागतस् तथा Pnc_12.61c अनयोः किम् अपि त्वया विलासिन् Pnc_5.74a अनयोः पन्नगलोककौमुदि Pnc_12.60b अनर्घ्यम् अर्घ्यं जगदेकचक्षुषे Pnc_13.36c अनर्पणं महीपाले Pnc_16.112a अनल्पकृष्णागुरुधूमभङ्ग्या Pnc_1.30c अनल्पलावण्यतिरस्कृतोपमं Pnc_4.37c अनल्पलावण्यविलासजन्मभूर् Pnc_4.44a अनल्पसङ्कल्पविकल्पजाल- Pnc_10.68a अनल्पसौन्दर्यसुधैकसूतिः Pnc_14.4c अनवद्यम् इतः पुरः स्थितं Pnc_12.51a अनवद्याङ्गि पतङ्गमण्डलम् Pnc_12.33d अनस्तमृगयाश्रमम् Pnc_2.33b अनातपत्रो ऽयम् अत्र लक्ष्यते Pnc_4.31a अनामयम् इवापृच्छत् Pnc_11.8c अनार्द्रताम् इन्दुमरीचिसख्ये Pnc_9.32c अनाविलं येन बलाद् विलुप्तम् Pnc_1.63d अनिद्रितापि यत् साभूत् Pnc_6.49c अनिमित्तस्मितेन सा Pnc_6.45d अनिवारितकेलिकौतुका सा Pnc_5.26a अनुकर्तुं कलयापि धार्ष्ट्यम् एति Pnc_5.24b अनु क्षितीशं नलिनीदलासने Pnc_7.34a अनुगमनेन यतो ऽस्य हारलाभः Pnc_3.30b अनुगुणपदवीविनिर्गतासु Pnc_3.58a अनुपममौक्तिकनिर्गतैर् मयूखैः Pnc_3.29b अनुपाधिर् उपाहृतो विकासः Pnc_5.14a अनुपुञ्जितपिङ्गदीधिति- Pnc_12.33a अनुरेवा पुलिनं गृहाण यात्राम् Pnc_5.78b अनुलिम्पति रोदसी यथेन्दुः Pnc_5.9a अनूपुरम् अमेखलम् Pnc_11.90b अनूरुम् उर्वीतलरत्नदीपकः Pnc_13.62c अनेकपुष्पं नृप शक्नुवन्ति Pnc_14.76b अनेकरत्नांशुकदम्बकेन Pnc_1.47b अनेकराजन्यघटाकिरीट- Pnc_1.67c अनेकरूपालिखनप्रगल्भया Pnc_4.6a अनेन केनापि तवाश्रमे बलाद् Pnc_13.53a अनेन खेलन्मददन्तिना वद Pnc_4.60a अनेन गुणिना सार्धं Pnc_11.47a अनेन चेद् योगम् उपैति दैवतः Pnc_4.37a अनेन तावद् ददृशे पुरःस्थितो Pnc_13.18a अनेन तु द्वितीयेन Pnc_6.61c अनेन ते सश्रमवारिबिन्दुना Pnc_7.51a अनेन ते सुन्दरि दर्शनेन वा Pnc_7.47a अनेन पीनस्तनकम्पदायिना Pnc_4.52a अनेन मे को ऽपि हृदि प्रहर्षस् Pnc_9.32a अनेन मे संप्रति पार्थिवेन्दुना Pnc_13.60c अनेन रूपातिशयेन लीलया Pnc_4.22a अनेन लीलाकमलं यद् उज्झितम् Pnc_7.52d अनेन विन्ध्याद्रिविहारजन्मना Pnc_4.49a अनेन विहितान्य् अत्र Pnc_11.102a अनेन हा धिङ् मुषितास्मि दस्युना Pnc_13.51b अनेनास्तः कपोलेषु Pnc_11.100a अनेनेच्छसि चेत् कर्तुं Pnc_16.89a अन्तरङ्गः परिच्छदः Pnc_6.44d अन्तराहितनिधानया भुवा Pnc_8.44d अन्तर्जतापिहितसोमसुरापगाय Pnc_18.16a अन्तर्निवेशितहरिन्मणिवेदि वल्गन्- Pnc_18.24c अन्तः प्रवेशयाम् आस Pnc_16.5a अन्तःस्फुटैकशिवरूपम् अहीश्वरेण Pnc_18.53b अन्तिके कनकमाधवीलता Pnc_8.66d अन्धकारनिकरो ऽथ रोदसी Pnc_8.4d अन्यत्र वीरवृत्तेर् यद् Pnc_11.109c अन्यथा हि गृहं सन्तः Pnc_16.79c अन्या पयोधरभरे पुलकं बभार Pnc_18.7d अन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः Pnc_2.101b अन्योन्यकृत्तास्तरसा भटानां Pnc_17.20a अन्योन्यपल्लविततद्विजयप्रशंसः Pnc_18.26a अन्योन्यपीनांसविघर्षणेन Pnc_14.16b अन्योन्यम् आवर्तत संपरायः Pnc_17.47d अन्योन्यम् एकत्र निवाससौख्य- Pnc_1.86c अन्योन्यरुद्धप्रसराः प्रयान्ति Pnc_14.14d अन्योन्यसङ्घट्टवशेन तेषाम् Pnc_17.2a अन्योन्यसङ्घट्टविसूत्रितानि Pnc_14.18a अन्योन्यसंश्लेषविशीर्णहार- Pnc_1.69a अन्योन्यार्पितनेत्राभिर् Pnc_16.57c अन्यो ऽप्य् अगाधजलमालवजह्नुकन्या- Pnc_18.66c अन्वगच्छद् अथ तं रमाङ्गदः Pnc_8.41b अन्वागतादरनिवर्तितपन्नगेन्द्रः Pnc_18.55c अपकर्तुम् अत्र समये तवात्तभीर् Pnc_10.14a अपक्षमपातस्तिमिते विलोचने Pnc_4.15b अपठच् चारुबिम्बौष्ठ- Pnc_6.12c अपतत् फणिराजकन्यका Pnc_12.1c अपथे चरतां यान्ति Pnc_16.111c अपदार्पितवैतनेयशङ्कः Pnc_5.35c अपदे यद् उद्यमकथाविरोधिनी Pnc_10.44c अपयातु खगः सस् तेन कृत्यं Pnc_5.51a अपरस्यामयमानतो दिशि Pnc_12.28b अपरं कृतम् अर्थवत् तद् अस्याः Pnc_5.23c अपरान्तपार्थिववधूमुखेन्दवः Pnc_10.19d अपरिस्फुटोक्तिललितासु Pnc_15.68a अपविद्धनया न यस्य दृष्टेर् Pnc_5.73c अपश्यतो हेतुम् इहोपपन्नं Pnc_9.33c अपश्यत् फणिकन्यका Pnc_6.99b अपश्यद् अत्रवासरे विलासिनीं Pnc_4.9c अपश्यद् इन्दीवरदामदीर्घया Pnc_7.72c अपश्यद् गगनोल्लेखि Pnc_16.2c अपसर्पन्त्य् अथ खेचराः किम् अन्ये Pnc_5.73d अपसस्रे विकीर्णांशोस् Pnc_2.24c अपहर्तुम् अगास् त्वम् एव हारं Pnc_5.69a अपहृतम् इव लोलपत्रजालं Pnc_3.16c अपः समादाय दवानलोपमः Pnc_13.56d अपाङ्गप्रतिवेशितम् Pnc_6.63b अपाङ्गवल्गीनि विलोचनानि Pnc_14.5d अपाङ्गविश्रान्तविलोलतारैस् Pnc_14.19c अपाङ्गसञ्चारितदीर्घनेत्रया Pnc_7.31b अपाङ्गसंवर्धितशोणकान्तिना Pnc_7.16a अपास्य वामेतरकर्णभूषणं Pnc_13.4a अपाहरं मन्मथरत्नपादुके Pnc_13.50d अपां कणस् तिष्ठति वीचिकम्पिते Pnc_13.57c अपि कृतनयनोत्सवेन तन्वी Pnc_3.71a अपि कोशगृहोदरे दुरापं Pnc_5.64a अपि चिन्तामणयः पदे लुठन्ति Pnc_5.18d अपि जायते धृतिविपर्ययो हरेर् Pnc_10.33c अपि दत्तकुतूहलाः सुराणाम् Pnc_5.19a अपि दृष्टा त्वयैतस्य Pnc_2.48a अपि नाम मृदूनि वेत्सि वक्तुं Pnc_5.60a अपि निर्विषया मनोरथानाम् Pnc_5.19c अपि पतितम् इवान्तरिक्षपीलोर् Pnc_3.17c अपि मनसिजो धैर्यं लुम्पत्य् अहो बत साहसम् Pnc_12.81d अपि यत्र कुमुद्वतीभिर् अस्तः Pnc_5.14c अपि वाञ्च्छापदम् एकपिङ्गलस्य Pnc_5.19b अपि विस्मयं परम् अवाप पार्थिवः Pnc_10.51b अपि श्रमेणायतमार्गजन्मना Pnc_13.14a अपि स्वच्छजला देव Pnc_2.68a अपूर्यता इयं ब्रह्माण्ड- Pnc_11.95c अपृच्छद् अच्छन्नकुतूहला सा Pnc_8.80b अप्य् अचिरावासितपुष्पकेतुना Pnc_12.11b अप्य् अपाकृतरयः स नर्मदा- Pnc_8.15a अप्य् अस्त्य् अहिपुरे ऽस्माकं Pnc_16.16c अप्य् आदाय स्वयम् एव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि Pnc_10.70d अप्सु कुवलयदृशां प्रतिमाः Pnc_15.7c अफल्गुरत्नोपलकर्कशासु Pnc_17.15b अफल्गुर् वीर्यः फणभृत्कुमारो ऽप्य् Pnc_17.45c अबलाजनस्य नुनुदे परिश्रमः Pnc_15.3d अबलालोचनश्रियः Pnc_2.17b अबलासु कुण्डलितकार्मुकः स्मरः Pnc_15.31d अभवत् स मालवकुरङ्गलाञ्छनः Pnc_10.45b अभवद् द्वयम् एव भूपतेः Pnc_12.5a अभाषतोर्वीतिलकं रमाङ्गदः Pnc_7.76d अभिकान् अभिसर्तुम् उद्यतः सन् Pnc_5.15a अभिकान्तम् अपाङ्गपातिना Pnc_12.9a अभिगम्य एव सस् तवाधुना रिपुर् Pnc_10.26a अभिजातेयम् आकृतिः Pnc_11.41b अभितो ऽङ्गनामुखमृगाङ्कम् Pnc_15.20a अभिधाय प्रमदां प्रियंवदः Pnc_12.66b अभिधेहि लवः कुतूहलस्य Pnc_5.6a अभिनवबिसशङ्कयापहृत्य Pnc_3.15a अभिनवलिखिताम् इव प्रशतिं Pnc_3.66a अभिलाषं बबन्ध सा Pnc_6.1d अभिसरति वनस्थलीम् इवैतां Pnc_3.37a अभुग्नभुजकण्डूतिर् Pnc_16.105c अभूत् परं मन्मथतापशान्तये Pnc_13.8c अभूत् पर्याकुला सा च Pnc_6.108a अभूत् प्रवृत्तः समरो महाहि- Pnc_17.9c अभूद् विद्धः सः सारङ्गस् Pnc_2.40c अभूद् व्यथा कापि शरैः परेषाम् Pnc_17.50b अभेदम् इन्दुना नीतः Pnc_6.18a अभेदमूढस्तबकाभिर् आवृता Pnc_4.18a अभ्यधावद् अभिव्याघ्रान् Pnc_2.20c अभ्यागतं नृपतिम् उद्गतगाढहर्षः Pnc_18.1b अभ्यागतायाः सहसामुनास्याः Pnc_14.55a अभ्युत्थितेनोद्गतदानधारम् Pnc_17.53b अभ्युत्सुकस् तद् अनु भोगवतीं प्रतस्थे Pnc_17.75d अभ्युद्गतानीव फणीन्द्रलोकम् Pnc_1.20c अभ्युद्गता भर्तुर् अरातिबाण- Pnc_17.59a अभ्युद्गतार्चिर् अनलोज्झितधूमराजि- Pnc_18.47a अभ्युद्गतो रत्नभुवां परागः Pnc_17.17b अमन्दम् अस्पन्दत चास्य दक्षिणः Pnc_13.9d अमन्दमारुताक्षेप- Pnc_11.6a अमन्दमृगयासङ्गः Pnc_2.34c अमरपुरधुनीसमुद्धृतेन Pnc_3.61c अमररिपोर् वचनानि तानितानि Pnc_16.120b अमर्त्यमिथुनक्रीडा Pnc_11.60c अमर्षपावकस्याभूद् Pnc_11.66c अमान्ति पातालतले प्रसस्रुः Pnc_17.16a अमीभिर् बालवानीर- Pnc_2.60a अमी मरुन्नर्तितचामरास् ते Pnc_14.11c अमी मुहुः कुङ्कुमकेसरारुणा Pnc_7.14c अमीष्व् अङ्कस्थकन्दर्प- Pnc_6.81a अमी सरोजप्रतिमे मुखे मुहुस् Pnc_4.50a अमी सहन्ते मम तात न श्रमं Pnc_13.16a अमुच्यन्तेव पल्लवाः Pnc_6.10d अमुना भवतीव चक्षुषा Pnc_12.44c अमुना शतपत्रबन्धुना Pnc_12.29a अमूनि पुष्पाणि महीरुहाणाम् Pnc_14.35a अमृतमरीचिरुचेव तस्य कान्त्या Pnc_3.50b अमृतांशुमरीचिलुप्तनिद्रे Pnc_5.32c अमृतांशुसूतिर् इयम् आपदापगा Pnc_10.2d अमृतेन्दुकलासहोदरास्याः Pnc_5.56a अमोघमन्त्रं कुसुमायुधस्य Pnc_14.75b अमोघं दर्शनं तव Pnc_11.110d अमोच्यतास्तदैत्येन Pnc_11.74c अम्भसस् तदवपातताडिताद् Pnc_8.40a अम्भोजम् इव पद्मिनी Pnc_6.6d अम्भोरुहैर् उज्ज्वलहेमकॢप्तैर् Pnc_1.23c अयम् अतिगुरुहारभारजातां Pnc_3.31c अयम् अतिचपलो निसर्गरक्तां Pnc_3.35c अयम् अतिथिर् वनपल्वलस्य जातः Pnc_3.38b अयम् अभिनवकर्णिकारयष्टिं Pnc_3.35a अयम् अरनदीयमुनातिथेर् घनस्य Pnc_3.57d अयम् अरविन्दवनाद् इवोज्जिहीते Pnc_3.38d अयम् अस्तगिरेर् निषीदति Pnc_12.30c अयम् आधूतकह्लार- Pnc_2.69c अयम् आयाति भूपतिः Pnc_16.117d अयम् इति मे न परिच्छिनत्ति चेतः Pnc_3.23d अयम् इन्दुमुखि त्वया यथा Pnc_12.61a अयम् इह हि लताम् उपैति कौन्दीं Pnc_3.36a अयम् उचिततरः फणिस्त्रियो वा Pnc_3.24a अयम् उच्छ्वसति स्मरः Pnc_6.65d अयम् उत्पलःपत्रलोचने Pnc_12.20a अयम् उपसर्पति नीलसिन्दुवारम् Pnc_3.34b अयम् उल्लिखति ध्रुवं करैर् Pnc_12.54a अयम् एकान्तमत्सरी Pnc_11.109d अयस्कान्तस्य योग्यता Pnc_16.110d अयं तर्जयतीव त्वां Pnc_6.73c अयं तुलितपौलोमी- Pnc_2.46a अयं नेत्रोत्सवस् तस्माज् Pnc_11.91a अयं मध्यमलोकेन्दुः Pnc_6.53c अयं मुकुलितः किंचिद् Pnc_6.75c अयं ययातिमन्धातृ- Pnc_11.99c अयं स न स्यान् नवसाहसाङ्क इत्य् Pnc_4.34a अयं स नो हार इवास्य दृश्यते Pnc_4.35a अयं स्फुरत्काञ्चनपद्मसोदरः Pnc_4.23c अयं हि पाणिग्रहणोचितस् तव Pnc_7.28b अयाचितो ऽप्य् अर्पित एव ते शरः Pnc_7.69a अयि! कथय सितच्छदः क्व चायं Pnc_3.22a अयि! चपले नु विकृष्यते कचेषु Pnc_3.5b अयि! यद् अयम् अवामनस्य भूमिर् Pnc_3.25 अच् अयि चक्रवधूर् इयं पुरः Pnc_12.65a अयि त्वां म्लापयत्य् एष Pnc_6.89a अयि नीलपयोधलेखया Pnc_12.16c अयि भाति यया इन्द्रदिङ्मुखे Pnc_12.49c अयि मेकलाद्रितनयापुरःकृते Pnc_10.4a अयि मौनम् एतद् अवनीन्द्र, मुच्यतां Pnc_10.50a अयि रत्नचूड मम दूयते मनः Pnc_10.52b अयि सायम् इमाः पयोधरैर् Pnc_12.36c अरण्यमहिषैर् दूरं Pnc_2.24a अरण्यसञ्चारपरा इयम् एकिका Pnc_4.22c अरण्यहरिणीदृशः Pnc_11.9d अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः Pnc_5.81a अरतित्वम् अवाप्याम्भः- Pnc_16.31a अरतेर् आयतनं व्यधीयत Pnc_12.2d अरविन्दकरेण लोहितं Pnc_12.22a अरविन्ददलत्विषा करेण Pnc_5.31a अरविन्ददलद्युतौ करे Pnc_12.50c अरविन्दमुखक्रोड- Pnc_11.8a अरातिभ्यश् च सहसा Pnc_11.96c अरातिमुक्तेषु ततस् तनुत्राद् Pnc_17.57a अरातिसेनानलिनीवनैक- Pnc_17.44c अरातिसैन्ये रणधीरवीरान् Pnc_17.28c अरालकेशीयम् अनेन भाति ते Pnc_7.9a अरुचद् अथ करे स तस्य बिभ्रद् Pnc_3.60a अरुणाङ्गुलीदलनिरुद्ध- Pnc_15.50a अरुणितसितोदराः करात् Pnc_15.66b अरुणो यद् अन्धतमसं निषेधति Pnc_10.40c अर्कांशुग्लपितैर् Pnc_2.61a अर्कोपलस्तम्भशतानि भूमेः Pnc_14.82d अर्घ्यः सतां स बहिर् एव निवेश्य सैन्यम् Pnc_18.2b अर्थिनां व्यर्थताम् एति Pnc_16.83c अर्थी करो ऽस्याः सुमनःसु यस्य Pnc_14.63c अर्धचन्द्रम् अथ तज्जिघांसया Pnc_8.51a अर्धनिमीलितलोचनोत्पलः Pnc_8.27c अर्पयाम् आस पाटला Pnc_6.109b अर्पयाम् आस पाटला Pnc_16.19d अर्पितं प्रणयिना तम् अप्य् असौ Pnc_8.34c अलकच्युतमन्दार- Pnc_11.60a अलकान्तस् तिलकाद् अपास्यत Pnc_12.71d अलक्ष्यसंधानविमोक्षपातान् Pnc_17.36a अलघुम् अथ वारुणीं प्रति Pnc_15.48b अलङ्कारो नवं वयः Pnc_11.29d अलङ्कृतः कस्य वदान्वयस् त्वया Pnc_13.30a अलङ्कृता भूमिर् इयं त्वयेति Pnc_8.80d अलङ्कृतो जह्नुमहर्षिकन्यया Pnc_13.37c अलं प्रहृत्य भूपाल Pnc_2.32a अलं विषादेन घनाधिरूढा Pnc_9.11a अलं ह्रियैवं समुपेक्ष्य गृह्यताम् Pnc_7.28a अलिनोः श्रोतुम् इवास्फुटं वचः Pnc_12.45b अलिपटलेन लताम् इमां विना मे Pnc_3.20b अलीककोपं सहसा विदन्ति Pnc_1.39d अलेखि चित्रे कतमः कृशोदरि Pnc_7.54d अलौकिकं रूपम् अवेक्षितुं रतेः Pnc_7.5b अवकृष्य सलीलम् उत्तरीयात् Pnc_5.65a अवटे किम् इति क्षेप्तुम् Pnc_16.99c अवतंसितलोचनोत्पलां Pnc_12.77c अवतंसितहेमपङ्कजाम् Pnc_12.8c अवदच् च पञ्जरम् इवास्य कल्पयन् Pnc_10.51c अवदच् च वाचांसि पार्थिवं सा Pnc_5.68c अवदच् च विहस्य पार्थिवेन्द्रः Pnc_5.59a अवदद् अथ विबुद्धपुण्डरीक- Pnc_3.19a अवदद् अथ सः साहसोन्मुखस् ताम् Pnc_9.67a अवधारय पाटलेति नाम्ना Pnc_5.40c अवधूतमानमधुपान- Pnc_15.63a अवनमदुन्नमयन्तम् उत्तमाङ्गम् Pnc_3.12b अवनितलमृगाङ्क! यद् वनान्तश् Pnc_3.32c अवनिपतिकलत्रकण्ठयोग्यः Pnc_3.22c अवनिपतिर् अपश्यद् अक्षराणां Pnc_3.65c अवनिपतेः पथि लोचने मुमोच Pnc_6.118d अवनिहरिणलक्ष्मा साहसोपार्जितश्रीर् Pnc_5.82c अवनीतिलक त्वयि प्ररूढं Pnc_5.47c अवनीपुरन्दर, करः प्रसार्यते Pnc_10.8d अवनीवलये त्वम् आत्तदण्डः Pnc_5.71a अवनौ यद् अनेन रक्षितायां Pnc_5.50c अवन्तितिलको ऽथ सः Pnc_2.72d अवन्तितिलकोदन्तम् Pnc_6.106a अवन्तितिलको नृपः Pnc_6.21b अवन्तिनाथं च मिथो रमाङ्गदः Pnc_7.79d अवन्तिमृगलाञ्छनः Pnc_6.55d अवलीढविश्वतमसः पुरो रवेर् Pnc_10.6c अवलोकय कर्तुम् ईहते Pnc_12.20c अवलोकय भीरु सम्प्रति Pnc_12.24a अवलोकयामि शकुनं यथा तथा Pnc_10.38a अवलोकितम् एतयाथ तस्मिन् Pnc_5.31c अवलोकितान्य् अथ मया पदानि ते Pnc_10.59c अवलोक्यैव पुनश् चमत्कृता इव Pnc_5.45b अवशस् तथापि कथयामि किं चन Pnc_10.7b अवशा साभवच् चित्रं Pnc_6.3a अवश्यम्भाविनी तत्र Pnc_11.115a अवश्यं तन्वि चिन्वाना Pnc_6.92a अवाञ्चतः कम्पविसूत्रिताङ्गुलेः Pnc_13.24b अवाञ्चितं किं चन मातरिश्वना Pnc_7.24c अवाप तापिच्छरुचिर् जयश्री- Pnc_17.51c अवापद् अन्योन्यनिबद्धभावयोस् Pnc_7.43c अवाप देवः श्रियम् अन्तिकस्थया Pnc_4.45a अवाप पर्याप्तशशाङ्कदर्शनः Pnc_7.23c अवापि क्वापि संवादस् Pnc_6.27c अवाप्तपारःस्पृहणीयतायाः Pnc_14.63b अवाप्तवत्य् आत्मगुणप्रकर्षम् Pnc_14.61b अवाप्तसंख्यो धुरि सिन्धुराजः Pnc_1.58d अवाप्तसेवावसरः Pnc_2.88c अवाप्य यस्यां गृहदीर्घिकाच्छ- Pnc_1.37a अवाप्यावसरं वचः Pnc_2.52d अवाराहम् अकेसरि Pnc_2.31b अविरतम् अरविन्दवृन्दपीतान् Pnc_3.13c अविरलमणिदीपोद्द्योतदूरापसर्पत्- Pnc_15.70a अविरलम् असकृन्निवासलग्नं Pnc_3.56c अविरलमौक्तिकदामरश्मिजालैः Pnc_3.14b अविशन् नरनाथ नाम पूर्वं Pnc_5.32a अविशन् मारुतपीतपद्मगन्धाम् Pnc_5.36b अविशं तव अनुपदम् एव सुद्नरि Pnc_10.54d अवेक्षितुं हारम् इहेयम् आगता Pnc_4.24c अवेत्य पर्युत्सुकलोचनाम् इव Pnc_7.65b अवेपत समुन्मीलत्- Pnc_6.15a अवैमि गीतेन हृते कुरङ्गे Pnc_1.42a अवैमि चित्ते निहितं तद् अस्याः Pnc_14.30c अवैमि दिक्पालपुरीर् विजित्य Pnc_1.34c अवैमि पातालम् अवाप्तसन्धिना Pnc_7.49c अवैमि लोकत्रयकण्टकस्य Pnc_9.58c अवैमि सैवेयम् अमोघम् आयुधं Pnc_7.4a अव्यक्तम् ईश किल तद् दधते नमस् ते Pnc_18.23d अव्यात् स वो यस्य निसर्गवक्रः Pnc_1.1a अशिशिरमहसो विसारिणा खे Pnc_3.48c अशून्याः सुरगन्धर्व- Pnc_2.54a अशेषभुवनख्यात- Pnc_2.27a अशोकपुष्पग्रथितां दधाना Pnc_9.20a अशोकयष्टिस्तबके Pnc_6.2c अशोकस्कन्धलग्नेयं Pnc_6.79a अश्मभावम् उपयान्त्य् असूरयः Pnc_8.58d अश्रूयत स्मितमुखेन रमाङ्गदेन Pnc_12.79d असङ्गताया अपि दीर्घचक्षुषः Pnc_4.4c असताम् असुहृन् न लज्जते ऽयं Pnc_5.50a असत्कवेर् वाग् इव वीतसौष्ठवं Pnc_4.13a असत्यम् एतासु रुचा वितन्वती Pnc_4.29c असन्तम् अप्य् अम्ब मयि प्रसन्ना Pnc_9.31a असमग्रनखाङ्गमण्डित- Pnc_12.74c असमप्रेमहृतः किलेश्वरः Pnc_12.72b असमाप्तकुतूहलः Pnc_2.44b असमाप्तेषुविलोकनोत्सवो ऽपि Pnc_5.37b असमेषोर् अधिदेवताम् इव Pnc_12.14d असंशयं प्राग् असृजद् विधाता Pnc_1.82a असामान्यम् इवादधे Pnc_2.21b असाव् अनेकस्खलितैः समाकुला Pnc_4.13c असाव् अशोकैः क्षणम् आश्रितैः श्रमात् Pnc_4.17c असाव् इतः पार्थिव दन्तपत्रम् Pnc_14.47a असिकान्तिजालजटिलाग्रबाहुना Pnc_10.15a असितनलिनावतंसकाम् Pnc_15.64b असिताञ्जनाङ्कम् अभिजात- Pnc_15.22a असिपत्रपात्रपतितं त्वया यशः Pnc_10.20d असीमसौन्दर्यसुधाविलासभूर् Pnc_7.73c असुरपतिविनाशकालरात्रिम्- Pnc_16.120c असुरस्य तस्य कथिता नरेन्द्र ते Pnc_10.25c असुरं निहत्य सहसैव तत्क्षणाद् Pnc_10.39c असुराधिपतिं साम्ना Pnc_16.65a असुरेन्द्र न शक्यसे Pnc_16.110b असुरेन्द्रस् तम् अब्रवीत् Pnc_16.78d असुरेन्द्रस्य दोःकण्डु- Pnc_16.71a असुरेषु कैव गणना तपस्विषु Pnc_10.33d असूचयत् प्रसङ्गेन Pnc_11.108a असूच्यताग्रतश् चैतत्- Pnc_11.110c असूत लीलागृहदीर्घिकेह Pnc_9.43c असूययेवाथ विमुञ्चती दृशं Pnc_7.44a असृक्प्रवाहेषु भृशं वहत्सु Pnc_17.21b असेवन्त समीरास् तम् Pnc_2.33a असैरिभम् असारङ्गम् Pnc_2.31a असौ पराधीनतयास्पदीकृता Pnc_4.23a असौ विहारहरिणः Pnc_2.47c अस्ताचलव्यायतवप्रपाति- Pnc_17.24c अस्ति क्षितऊज्जयिनीति नाम्ना Pnc_1.17a अस्त्य् एव भक्तेष्व् अतिवत्सलत्वात् Pnc_9.31c अस्त्रं विलासाः कुसुमायुधस्य Pnc_1.22d अस्यन्तीं तिलकः क्रुधा Pnc_6.73b अस्य पार्श्वाद् अनीयत Pnc_11.104b अस्याखण्डलकोदण्ड- Pnc_2.50a अस्या लताक्षेपविसूत्रितस्य Pnc_14.45a अस्याः करोतीव सः कर्णिकारः Pnc_14.60d अस्याः कुसुमकोमले Pnc_16.33b अस्याः क्षमापाल वनान्तराजेर् Pnc_14.32a अस्याः पित्रेति देवेन Pnc_16.88c अस्याः श्रुतौ चम्पकम् आदधत्याः Pnc_14.65a अस्याः सकालागरुपत्रलेखे Pnc_14.61c अस्याः समग्रं सुकुमारतायाः Pnc_14.64b अस्याः सरत्नत्विषि कर्णपाशे Pnc_14.44c अस्याः स्तनतटे भारः Pnc_16.42c अस्याः स्तनाभ्याम् अधुना धृतेयम् Pnc_14.54c अस्याः स्मराग्निसन्तप्तं Pnc_16.32a अस्रारुणस्याकृतिम् अङ्कुशस्य Pnc_14.54b अहङ्कारस्य जीवितम् Pnc_16.76b अहमहमिकया कृतप्रवेशं Pnc_3.54c अहम् आगतो न मृगदीर्घलोचने Pnc_10.55b अहम् आनयामि तपनीयपङ्कजम् Pnc_10.39d अहर्निशं चूतवनेषु यस्याम् Pnc_1.33c अहर्मुखाकृष्टपतङ्गमण्डलः Pnc_13.19c अहं तद् अस्या मकराङ्किते बलाद् Pnc_13.50c अहारि लोलं नृपतेस् तया बलात् Pnc_7.2c अहिपरिवृढकन्यालोकनाय प्रतस्थे Pnc_5.82d अहिमरुचः किरणान् इवोत्क्षिपन्तम् Pnc_3.12d अहिमांशोर् इव भासुरो मयूखः Pnc_5.30d अहिराजसुतानिदेशतो ऽस्मिन् Pnc_5.37a अहिराजसुते विलोक्यताम् Pnc_12.49a अहिराजेन्द्रसुतोपसर्पणं ते Pnc_5.77b अहेतुकस् तन्वि क एष मत्सरः Pnc_7.53d अहो किम् अपि कल्याणम् Pnc_16.79a अहो किम् अपि दृप्यसे Pnc_16.105d अहो गुणेन राजेन्द्र Pnc_16.13a अहो दूरस्थितेनापि Pnc_6.64a अहो न कस्य भिन्दन्ति Pnc_6.77a अहो पुराणराजार्षि- Pnc_11.114a अहो बत त्वम् एतस्मिन्न् Pnc_6.62c अहो बत विदग्धो ऽपि Pnc_16.93a अहो महत्साहसम् एतद् एव Pnc_1.10a अहो यशः पूर्वमहीपतीनाम् Pnc_1.63c अंशः पुराणपुरुषस्य स निर्जगाम Pnc_18.56b अंशुकेन शरदिन्दुबन्धुना Pnc_8.68a अंशुलेखातरङ्गिभिः Pnc_11.79b अंसविनिहितमृणाललता- Pnc_15.26c अंसः सवल्कलग्रन्थिः Pnc_11.97a अंसावकीर्णां कबरीं वहन्ती Pnc_9.15b अंसावलम्बिनीर् बिभ्रत् Pnc_11.32a अंसासक्तधनुर्लतः Pnc_2.94b अंसे बिभर्तीव तमालनीलं Pnc_14.52c आकम्पितानां मरुतेव यस्य Pnc_1.75a आकम्पि रत्नाङ्कितकेतुम् एते Pnc_14.7b आकर्णकृष्टकोदण्डस्- Pnc_16.35a आकर्णकृष्ताद् धनुषः पतद्भिर् Pnc_17.28a आकर्णयन्न् इति सः पौरजनस्य वाचः Pnc_18.14b आकर्णविस्तारितमुग्धनेत्राः Pnc_14.3c आकर्णितो दिक्करिभिः सकंपैः Pnc_14.2b आकर्ण्य बाह्वोर् विजयप्रपञ्चम् Pnc_1.65b आकल्पकम् इदं तव Pnc_6.68b आकल्पपल्लवीफलवच् चरन्तु Pnc_9.62d आकारम् अर्धवनितावपुषः पुरारेर् Pnc_18.51c आकारयितुम् एतया Pnc_2.69b आकाशगङ्गाजलवेणिकेव Pnc_1.23d आकाशतः किञ्चिदधः प्रवृत्ता Pnc_14.30b आकृतिस् तस्य सा मुदे Pnc_11.37d आकृष्टकर्णोत्पलविभ्रमाणि Pnc_14.5b आकृष्टनानाविधपुष्पगन्धः Pnc_14.27b आकृष्य भर्तुम् आनीतम् Pnc_6.109c आकृष्यमाणस्य शरासनस्य Pnc_17.55b आक्रान्तदिङ्मण्डलकुन्तलेन्द्र- Pnc_1.74a आक्षिप्य मुक्ताः कपयः क्षिपन्ति Pnc_14.45d आक्षिप्य हारान् निजविक्रमाग्नि- Pnc_1.70a आख्यातवान् स्मितसुधास्नपितौष्ठबिम्बस् Pnc_13.65c आग्रतः कौतुकेन स Pnc_2.20d आघ्रातरामामुखपद्मगन्धः Pnc_14.41b आचुम्बती पाण्डुकपोललेखं Pnc_9.21c आजानुबाहुम् अवलोक्य नरेन्द्रचन्द्रम् Pnc_18.7b आज्ञाम् इवोद्घोषयति स्मरस्य Pnc_1.29d आज्ञा विलङ्घ्यते तात Pnc_11.119c आज्ञैव हेतुर् इह ते शयनीकृतोग्र- Pnc_gp.4c आतपत्रं च भूतले Pnc_11.71d आतपत्रं व्यराजत Pnc_2.5b आतपत्रीभवत्य् अदः Pnc_2.65d आतिथ्यम् अक्ष्णोः कथम् अन्यथैवम् Pnc_9.4c आतिथ्यम् अत्तिथिप्रियः Pnc_11.38d आतिथ्यम् एष कुरुते परम् अङ्गलेखा- Pnc_4.62c आत्तचापश् चकार स Pnc_2.31d आत्तचापो वने वने Pnc_2.38b आत्तदण्डस् तपस्यति Pnc_11.30d आत्तप्रसाधनम् अनङ्गविलासवेश्म Pnc_18.36a आत्मनः फलिताम् इव Pnc_11.34d आत्मानम् इव वारणम् Pnc_16.62d आत्मानं यूयम् उद्यताः Pnc_16.99d आददे मुनिर् अप्य् उद्यत्- Pnc_11.113c आदातुम् अवतंसाय Pnc_11.51a आदातुम् ईप्सितमहीन्द्रसुतेति रत्नम् Pnc_17.75c आदाय तत् कनककोकनदं नरेन्द्रः Pnc_17.75b आदाय निष्प्रतिमपौरुषवैजयन्तीम् Pnc_18.55b आदाय सादरफणीश्वरदत्तम् अर्घ्यम् Pnc_18.2a आदायैव विनिर्मिताम् Pnc_16.66b आदास्यते नृपतिर् अद्य शशिप्रभायाः Pnc_18.13d आदिराजान् मनोर् इव Pnc_11.75b आधूतकार्तस्वरकेतुयष्तिर् Pnc_14.15a आध्मातशङ्खस्वनमांसलो ऽग्रे Pnc_14.2c आननेन ललिताक्षिपक्ष्मणा Pnc_8.71a आनन्दकन्दलीचित्तम् Pnc_16.6c आनन्दबाष्पसलिलार्द्रदृशो ऽर्धमार्गे Pnc_18.60a आनन्दाश्रुलवा इव Pnc_11.7d आनन्दाश्रुलवाङ्कितः Pnc_11.70b आनयाम्य् अधुनैव तम् Pnc_6.70b आनर्च कल्पविटपिप्रभवैः प्रसूनैः Pnc_18.15b आनर्तयत्य् एष पताकिनीनां Pnc_14.15c आनीतया झटिति रूपम् अदृष्टपूर्वम् Pnc_18.48a आनीय, भूशक्र, शशिप्रभायाः Pnc_9.60d आनीय तद् यो दुहितुर् ममास्याः Pnc_9.44a आनीयताकुलत्वं सा Pnc_6.35a आनीयमाना नतिम् आनताङ्ग्या Pnc_14.42b आनीय स्वयम् अर्प्यताम् Pnc_16.89d आनेतुकामेन भवन्तम् अत्र Pnc_9.48a आनेतुं प्रयतामहे Pnc_16.49d आपपात सरमाङ्गदः क्षणात् Pnc_8.46a आपाटलस्याधरपल्लवस्य Pnc_9.16d आ पाटलानाम् अतिरोदनेन Pnc_1.87b आपाण्डुरक्षामकपोलभित्ति Pnc_10.65d आपानभूर् अवसितासवरागदीर्घ- Pnc_15.69a आपास्य हंसछदपाण्डु बाला Pnc_14.47b आपीयमानवपुर् उक्तिम् अवन्तिनाथम् Pnc_18.42d आपूरयन्त्य् अर्धम् अरालकेश्यः Pnc_1.31d आपूरितं पुण्यतमाभिर् अद्भिः Pnc_1.48b आपूर्य तद्भूमिभृतां यशांसि Pnc_1.20d आप्तप्रयत्नेन तथा स मन्ये Pnc_9.48c आप्तेनालेख्यवेश्मनि Pnc_2.1b आबिभ्रती लवलिपाण्डुतले कपोले Pnc_18.35d आभाति कन्दर्पधनुर्लतेव Pnc_14.42d आभाति यस्याः परिखा नितम्बे Pnc_1.18c आभान्ति लीनभ्रमरोदराणि Pnc_14.35b आमञ्जुगुञ्जत्कलहंसपङ्क्ति- Pnc_1.18a आमञ्जुना नूपुरसिञ्जितेन Pnc_9.13d आमन्द्रशङ्खपटहस्वनसूचितं प्राक्- Pnc_13.68a आ मुमोच निजकण्कणं भुजे Pnc_9.66c आयतो ऽभिमुखम् ईर्ष्यया जवात् Pnc_8.52c आयाति यो ऽनङ्गजयद्विपस्य Pnc_1.25c आयातु स्वयम् आदातुम् Pnc_16.102c आयान्ति रत्नानि भवद्विधानि Pnc_9.4d आयामिमालामणिकान्तिदण्डैर् Pnc_14.11a आयास्यन्ति पतङ्गताम् Pnc_16.113d आरुह्य चन्द्रः खम् इवाभिरामं Pnc_17.43a आरोपयति पुष्पेषु Pnc_16.33c आरोपितज्येव जगज्जयाय Pnc_9.20c आरोपितत्र्यम्बककार्मुकस्य Pnc_9.61d आरोप्यते सत्सु कुलाचलेषु Pnc_1.9d आरोहति परां कोटिम् Pnc_6.57c आर्द्रताम् अवगाहसे Pnc_6.64d आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता Pnc_9.21a आर्द्रागसेयं गमिता प्रसादं Pnc_14.56a आलक्ष्यते ते बत मानसे ऽपि Pnc_9.27d आलक्ष्यते पश्य निलीनम् एतत् Pnc_14.10b आलक्ष्य स्तनसख्यलक्ष्मणि ततस् तस्मिन् कुरङ्गीदृशो Pnc_3.74a आलम्बते रत्नकिरीटलक्ष्मीं Pnc_14.32c आलम्ब्य सौधेष्व् असमग्रकान्तिम् Pnc_1.31b आलिङ्गितं किंशुकशोणभासा Pnc_1.36c आलोक्य दर्पणतले प्रतिमागतं तम् Pnc_18.8a आवर्तताम् ऊर्मिलतायमान- Pnc_17.14a आवर्त्य लीलाशयनं मुरारेः Pnc_1.19b आववौ शबरराजयोषितां Pnc_8.15c आवृत्तिदत्तसन्देशा- Pnc_16.51a आवृत्तिविहितप्रेयः- Pnc_11.12c आशालतानां वलयेषु भर्तुर् Pnc_1.83c आश्रयत्य् अवनिमेघवाहने Pnc_8.44a आश्वासयितुम् अर्हसि Pnc_16.49b आसन्नपद्मसरसा Pnc_11.3a आसन्नफलम् अद्य नः Pnc_16.79b आसन्नानुचरधृतेन पङ्कजिन्याः Pnc_6.119a आसन् मुखानि ककुभाम् अभितो ऽथ चित्र- Pnc_17.70a आससाद स विलासम् इश्वरः Pnc_8.39b आसाम् इतः प्रेङ्खितमध्यरत्न- Pnc_14.21c आसाम् इतः सत्वरगामिनीनां Pnc_14.20a आसाम् इन्दीवराक्षीणाम् Pnc_11.29c आसां पृथुस्वेदकणाङ्कितानि Pnc_14.72a आसां लताग्रस्तबकोत्थितानि Pnc_14.40a आसां सुधारसार्द्राणां Pnc_16.85a आसीत् पुरस्तात् त्रिपुरावभङ्गे Pnc_9.64a आसीनम् अञ्जनश्यामम् Pnc_16.72a आसूत्रितं नरपते नवसाहसाङ्क Pnc_gp.4b आस्त तरुकुसुमसंवलिते Pnc_3.73c आस्त मौक्तिकशिलातले ततश् Pnc_8.79c आस्तां किम् अन्यैः फणिभिः सश् चिन्त्यस् Pnc_9.56a आस्ते भयाद् आलिखितेव तन्वी Pnc_14.51d आस्वादितलवाङ्गैला- Pnc_11.10c आहुत इव साटोपं Pnc_2.20a आहुर् जना दीर्घगुणाभिरामं Pnc_1.81c आहृतस्तनविलेपने दृशा Pnc_8.28c आह्लादनं नाम शशिप्रभेति Pnc_9.40d आह्लादहेतुः स्निग्धेयम् Pnc_2.62a इङ्गितज्ञो रमाङ्गदः Pnc_11.48d इत एव निवर्तध्वं Pnc_16.99a इत एह्य् एहि पाटले Pnc_16.8b इतरा पदाङ्कम् इव मत्त- Pnc_15.42a इतश् चकोराक्षि विचिन्त्य सूनृतं Pnc_7.55c इतश् च दृष्टेयम् इति स्प्रसूयते Pnc_4.25c इतश् चेतश् च वेपते Pnc_16.37d इतस् ततः पद्मवने विमुञ्चति Pnc_4.15d इतस् ततः शून्यतया स्खलन्ती Pnc_9.14c इतस् ततः सम्पतति द्विरेफे Pnc_14.49b इतस् तले सञ्चरताम् अहीनां Pnc_14.22c इतः कदम्बाद् अनिवृत्तहस्तम् Pnc_14.51c इतः करोति कलहं Pnc_11.21c इतः काञ्चनपङ्कजम् Pnc_16.102d इतः किम् एतस्य न सैकते सः किं Pnc_4.35c इतः क्रियन्ते नयनोत्पलानि Pnc_14.25d इतः पल्वलपङ्कान्तो Pnc_2.64c इतः शिलोत्सङ्गतले निषेदुषा Pnc_4.33a इतः सश् चित्राकृतिर् ईक्षतो मृगः Pnc_4.25a इति कथयति चापम् अर्पयित्वा Pnc_3.41a इति कियद् अपि यावद् एव चिन्ता- Pnc_3.72a इति किं चिद् एव न तव स्वमण्डले Pnc_10.24a इति क्रुधं तद्वचसा स आददे Pnc_13.53c इति क्षितीशश्रुतिशुक्तिपेयाम् Pnc_9.25a इति क्षितीशेङ्गितवर्त्मदीपिकाम् Pnc_4.48c इति तद्वचसः सीम्नि Pnc_6.95a इति तद्वचसा स्मरैकदूत- Pnc_5.58a इति तम् अवेक्ष्य स चिन्तयां चकार Pnc_3.64d इति तस्यास् तथैवाभूद् Pnc_6.44c इति तां प्रणयार्द्रगिरा Pnc_12.15c इति त्वया स्वम् एवाशु Pnc_16.91c इति नगम् अवगाहते सहारस् Pnc_3.39c इति निबिडकुतूहलाकुलस् तां Pnc_3.66c इति नृपतेः स्वान्ते कृत्वा मनोमृगवागुरां Pnc_10.71a इति पार्थिवेन कथिते दधन् मनाक् Pnc_10.5a इति पार्श्वगतं स्मित्वा Pnc_2.45c इति पार्श्ववर्तिनम् उदीर्य मौनवान् Pnc_10.45a इति पृष्टवते तस्मै Pnc_16.19a इति प्रकृत्या मधुरोक्तिर् उक्तवान् Pnc_4.26a इति प्ररोहद्बहुमानमन्थरो Pnc_4.43c इति प्रवादः परम् ईक्षितुं च तां Pnc_13.33c इति प्रसर्पत्स्मितचन्द्रिकः शनैर् Pnc_7.76c इति प्रियसखीसूक्ति- Pnc_6.103a इति भूतलवासवः सस् ताम् Pnc_12.66a इति मे ऽपदिश्य भवतीं प्रवृत्तया Pnc_10.61c इति मे सः शापतिमिरावधिं व्यधात् Pnc_10.47b इति वल्गु जल्पति शुके ऽथ विस्मयाद् Pnc_10.51a इति वल्गु वचो निशम्य तस्याः Pnc_5.79a इति विरतवचस्य् उदीर्य तस्मिन् Pnc_3.26a इति श्रुते भोगभृतां कुलस्य Pnc_9.39d इति साभिहिता मृगायताक्षी Pnc_4.61a इति सा वसुधापतेर् निदेशाद् अथ Pnc_5.6c इति सा समुदीर्य तत्पृषत्कान् Pnc_5.45a इति सूनृतया वाचा Pnc_11.39c इति स्फुरन्ति स्म तदैव वाचः Pnc_9.36d इति स्मितक्षालितदन्तवाससा Pnc_7.44c इति स्मितसुधार्द्रेण Pnc_6.20c इति स्मिताप्य् आयितदन्तदीधितिर् Pnc_7.59c इतीङ्गितज्ञे वदति प्रियंवदे Pnc_7.23a इतीतिवृत्तं तदुपाश्रयं तथा Pnc_7.70a इतीरयन्त्याः कुटिलं वचः कराद् Pnc_7.28c इतीव निर्व्याजम् उदीर्य तत्यजे Pnc_7.27c इतीव मत्तालिरुतेन याच्यते Pnc_4.17d इतीव मुमुचे तेन Pnc_2.17c इतीव सः खगारावैर् Pnc_2.32c इतो गात्रपरावृत्ति- Pnc_11.25a इतो ऽद्य यान्ती पुरतो मया सा Pnc_9.12a इतो नितम्बैर् असितेक्षणानां Pnc_14.17c इतो ऽप्य् अयम् ऋषिः Pnc_11.26a इतो मिथः पार्श्वविघट्टितेषु Pnc_14.21a इतो रसं पल्लवयन्ति वीरं Pnc_14.24a इतो लताः पार्थिव संरभन्ते Pnc_14.34c इतो ऽवतंसोत्पललास्यदेशिके Pnc_4.51a इतो वन्येन दन्तिना Pnc_2.62b इतो वन्येभमुक्ताभिर् Pnc_2.70c इतो वान्ति हविर् धूम- Pnc_11.18a इतो विमानैर् मणिपञ्जरश्रीः Pnc_14.37d इतो ऽस्ति गव्यूतिशतार्धमात्रं Pnc_9.51a इतो हिरण्मयी भूमिस् Pnc_11.19a इत्य् अकालजलदादिवैकृते Pnc_8.16a इत्य् अञ्चलासक्तलतो न याञ्चाम् Pnc_14.60c इत्य् अब्रवीद् उरगनेत्रपरम्पराभिर् Pnc_18.42c इत्य् अभाष्यत भूपालः Pnc_6.107c इत्य् अमन्दः प्रवादो ऽत्र Pnc_16.12c इत्य् अविग्रहवती नभस्तलात् Pnc_8.11c इत्य् अवोचत दन्तांशु- Pnc_16.9c इत्यादि व्याहरन्ती सा Pnc_6.86a इत्य् आपतन् मदनबाणपरम्पराणाम् Pnc_18.9a इत्य् आश्वासयतीव त्वाम् Pnc_6.70c इत्य् उक्तवति सामर्ष- Pnc_16.92a इत्य् उक्ते मसृणं तेन Pnc_2.71a इत्य् उक्ते मुनिना स अथ Pnc_11.119a इत्य् उक्त्वा कोपतरलं Pnc_16.103c इत्य् उक्त्वा विरते तस्मिन् Pnc_2.52a इत्य् उक्त्वा विरते तस्मिन् Pnc_11.48a इत्य् उक्त्वा सूक्तिचतुरो Pnc_11.113a इत्युज्ज्वले तस्य वचःप्रसूने Pnc_14.77a इत्य् उदीर्य मणिकान्तिकन्दलीः Pnc_9.66a इत्य् उवाच मणिपञ्जरे स्थितो Pnc_8.73c इत्य् एकदा संसदि पन्नगेन्द्रः Pnc_9.42d इत्य् एष सीयकनरेन्द्रनन्दनः Pnc_8.77d इदम् अङ्गदवर्तिना करैर् Pnc_12.17a इदम् अञ्जननीलम् आहतं Pnc_12.55a इदम् अत्राद्भुतं पश्य Pnc_11.22a इदम् अम्बरपल्वलोदराद् Pnc_12.25a इदम् अर्धविलोकिताधरं Pnc_12.18a इदम् आताम्रकपोलम् आननम् Pnc_12.38d इदम् आत्तनीतिपथम् आददे वचः Pnc_10.5c इदम् आभरणं हरस्य् अरण्ये Pnc_5.70c इदम् आर्द्रयतीव मे मनो Pnc_12.23c इदम् आर्य तत् त्वयि विमुक्तयन्त्रणो Pnc_10.53c इदम् इन्दीवरदामकान्तिभिः Pnc_12.43b इदम् इन्द्रजालम् इति मे समुत्थिताम् Pnc_10.3a इदम् उद्गतम् इन्दुमण्डलं Pnc_12.52a इदम् उष्णकरेण कृष्यते Pnc_12.22c इदम् ओम् इति गृह्यते वचस् ते Pnc_5.61a इदं निर्जितबाल्यस्य Pnc_6.66c इदं नृप त्वाम् अवलोक्य जातं Pnc_9.3a इदं मध्यमलोकेन्दोर् Pnc_16.22c इदं महच् चित्रम् अमानुषं त्वया Pnc_4.54a इदं मृणालद् अपि कोमलं वपुस् Pnc_7.50a इदं वदाशिक्षत कैतवं कुतस् Pnc_7.52a इदं हि ताताभरणं हृतं मम Pnc_13.53b इन्दाव् एव कुमुद्वती Pnc_6.90d इन्दुकान्तशिलेव त्वम् Pnc_6.64c इन्दुद्युतिः कुन्दसितान् दधाना Pnc_1.72a इन्दुमौलिगलकन्दलासितं Pnc_8.12c इन्दुर् भासाम् इवाकरः Pnc_16.85d इन्दुसूतिम् अवनीन्दुर् आदृतः Pnc_8.78d इन्दुसूतिर् विलोकिता Pnc_11.105d इन्दुः कटकमाणिक्यं Pnc_11.56a इन्दोः सुधानिधानत्वं Pnc_11.41c इन्द्रनीलकपिशीर्षकं ततः Pnc_8.61a इन्द्रनीलप्रतोलीतः Pnc_11.2a इन्द्रनीलमणिकान्तिमेचकं Pnc_8.65c इभकुम्भभित्तिदलनोद्यमे हरेर् Pnc_10.14c इमा नवनवाश्चर्य- Pnc_2.54c इमा विमानावलयः कथं चिद् Pnc_14.14c इमां त्वदाकारनिरूपिणे सखीम् Pnc_7.65a इमाः क्व विन्ध्यस्य भुवो ऽतिदुर्गमाः Pnc_4.54c इमाः शर्करिला भुवः Pnc_2.70d इमाः समं प्राणसमैर् वने ऽस्मिन् Pnc_14.38a इमे पृषत्का अपि पार्थिवश्रियो Pnc_4.32c इयत्तया मुक्तम् अवैमि नैपुणं Pnc_7.7a इयम् अत्यच्छहृदये Pnc_16.36a इयम् अश्रुतरङ्गितां दृशं Pnc_12.31a इयम् आधिं धुनोति ते Pnc_6.71b इयम् आपाण्डुगण्डेन Pnc_16.27c इयम् इन्दुद्युतिहरं Pnc_16.38a इयम् इन्दुसमुद्गकादितो Pnc_12.56c इयम् इन्दोः प्रथमोद्गता कला Pnc_12.49b इयम् उच्छ्वसिता किम् चित् Pnc_16.45c इयम् उत्सन्नसङ्गीता Pnc_16.115c इयं किम् उ स्याद् वनदेवतागता ? Pnc_4.24a इयं कृशाङ्गी कुसुमास्त्रशङ्कया Pnc_7.13c इयं च मन्मथस्यास्त्रं Pnc_6.68c इयं जगन्नेत्रचकोरचन्द्रिका Pnc_7.6c इयं तवानेन विराजतेतरां Pnc_7.8a इयं त्रियामापतिकान्तिपेशलं Pnc_7.18a इयं नताङ्गी जगदेकसुन्दरे Pnc_7.11a इयं न यस्यातिथितां गता दृशोर् Pnc_7.5c इयं पक्ष्माग्रवर्त्यश्रु- Pnc_16.26c इयं पताकास्य रसातलस्य Pnc_9.38b इयं परिभ्रान्तिर् अगेन्द्रकन्दरे Pnc_4.59a इयं पुरो निर्यतिदूरम् आयते Pnc_7.17a इयं पुरो मारुतनर्तितालका Pnc_4.18c इयं प्रवालासितरत्नमौक्तिकैर् Pnc_7.16c इयं भुजङ्गालयरत्नदीपिका Pnc_7.6b इयं मदीया भवितव्यतेदृशी Pnc_13.58b इयं महीपाल विलोकितेन ते Pnc_7.21a इयं मूर्तिर् महाराज Pnc_16.10c इयं यदा पृष्टवती सखीजनम् Pnc_7.63b इयं युगेन स्तनयोर् विराजते Pnc_7.19b इयं विलासोर्मिनिमग्नशैशवं Pnc_7.10a इयं शनैः शैलनदीव च क्वचित् Pnc_4.19c इयं श्वसिति नः सखी Pnc_16.46d इयं सुधा मुग्धविलासजन्मभूर् Pnc_7.6a इयं हि बालोच्छ्वसितो मनोभुवस् Pnc_7.67c इषुं रुषेव प्रतिभोक्तुम् उद्यता Pnc_7.17c इह किं प्रतिस्फुरति मे तवाग्रतो Pnc_10.6a इह दोलायितम् ईक्षणद्वये Pnc_12.46b इह पल्वलसैकतेषु यावत् Pnc_5.62c इह पश्य निशावधूमुखे Pnc_12.53c इह भान्त्य् अतिलोहितातप- Pnc_12.27a इह विहरन्ति नगेन्द्रकन्दरेषु Pnc_3.28d इह संयोगम् आप्स्यसि Pnc_6.94b इह साक्षितयालम् आवयोर् Pnc_12.65c इह हि वयं वचसि स्थितास् तवेति Pnc_9.67b इहाङ्गनाभिः स्वमुखछलेन Pnc_14.23c इहानुतापो भगवन् विमुच्यताम् Pnc_13.58a इहैतद् आलिख्य शिलातले शनैर् Pnc_7.52c ईश्वरेण रुरुचे न मेदिनी Pnc_8.45b उक्ते तयेत्य् अकृत काञ्चनपुष्करं तद् Pnc_18.41a उक्त्वेति ताम् अहिसुताम् अगमन् गृहाणि Pnc_18.67c उक्त्वेति तूष्णीम् अभवन् नृसोमः Pnc_9.35a उक्त्वेति दिव्यकुसुमैर् अवकीर्य मौलौ Pnc_18.45c उक्त्वेत्य् अनर्घम् अतिपावनम् अर्पितं तद् Pnc_18.53a उचितं गन्तुम् अतः कृपावति Pnc_12.65d उचितं न तन् मयि रहस्यगोपनम् Pnc_10.50d उचितं निजसायकानुरोधाद् Pnc_5.77a उचिता क्व शशिप्रभा Pnc_16.94d उच्चैः स्फटिकविष्टरे Pnc_16.72b उच्छिन्दतः क्ष्मासरसीं विगाह्य Pnc_1.85a उज्जगामाग्नितः को ऽपि Pnc_11.68c उज्जयिन्यां पुरि स्थितः Pnc_11.99b उज्झति स्म सः शनैः समुच्छ्वसन् Pnc_8.33a उज्झिता झटिति कार्यगौरवाद् Pnc_8.45a उटजप्राङ्गणं गोभिर् Pnc_11.24c उडुनिकरकान्तिम् आददे Pnc_15.20b उडुभिः खम् इतस् ततः क्षणाद् Pnc_12.47a उत मुकुलितमन्मथावतारे Pnc_3.70c उत्क्षिप्य वेपथुमता करपल्लवेन Pnc_18.4a उत्खण्डितानीव सरोरुहाणि Pnc_17.22d उत्ख्याय चोत्खाय च कौतुकेन Pnc_9.53b उत्तम्भयन्तीव तले सतर्कम् Pnc_14.82c उत्तंसम् अस्याः सदृशः करोति Pnc_14.58d उत्तंसितेन्दुशकलाय कपालजूट- Pnc_18.22a उत्तानितानीव विलोचनानि Pnc_14.35d उत्तापिताष्टापदरत्नशोभि Pnc_14.47d उत्तालवैवस्वततालवृन्त- Pnc_17.19c उत्तिष्ठ पुरतो भव Pnc_16.117b उत्तुङ्गरत्नप्रासादां Pnc_16.66c उत्पक्ष्मणा निरुपमोल्लसितप्रमोद- Pnc_18.38a उत्पतन् निपतद् अग्रतो मुहुर् Pnc_8.56a उत्पतन्न् उत्पतन्न् एव Pnc_2.42c उत्पताकमणितोरणाङ्कितं Pnc_8.62a उत्पलस्य सरसं लसत्स्पृहा Pnc_8.17c उत्पाकम् एष च फलं फणिराजकन्या- Pnc_18.12c उत्प्रेक्ष्यसे पन्नगराजपुत्रि Pnc_10.68d उत्प्लुत्य वेगात् पवमानमार्गं Pnc_17.12a उत्प्लुत्य हेलाहतसंमुखारिर् Pnc_17.62a उत्सन्नलीलास्मितचन्द्रिकानि Pnc_9.54d उत्सारयन्तः परितस् तमांसि Pnc_14.11b उत्सृज्य गीतम् असमाप्य विलासलास्यम् Pnc_18.3a उदग्रकम्पस्य कुचद्वयस्य Pnc_9.18d उदग्रकल्लोलकदर्थितग्रहैर् Pnc_13.38a उदग्रतुरगारूढः Pnc_2.2a उदग्रदिग्वारणहस्तहारिणा Pnc_4.8a उदग्रपुण्डरीकत्वं Pnc_2.23c उदग्रभोगैर् अहिभिः परीता Pnc_9.12c उदग्रम् असुरेन्द्रस्य Pnc_11.108c उदञ्चदिन्द्रचापानि Pnc_11.61a उदञ्चितव्यायतपक्ष्मणा ततः Pnc_7.66a उदञ्चिताः काञ्चनकङ्कटेभ्यः Pnc_17.2b उदडीयत खे मुखेन बिभ्रद् Pnc_5.35a उदधेर् लग्नसुधालवां श्रियम् Pnc_12.12d उदनमद् अथ तत्क्षणाद् उदञ्चत्- Pnc_7.81a उदन्वतेवेन्दुकला पिनाकिनः Pnc_7.73d उदपादि कण्वमुनिशिष्यशापतः Pnc_10.46c उदरस्थितयोः कुतूहलात् Pnc_12.45a उदर्चिषः पुष्पशरासनक्रुधा Pnc_13.25c उदस्तभास्वत्करकान्तया श्रिया Pnc_4.12c उदस्थाद् उत्सुकाथ सा Pnc_6.117b उदस्य वक्त्राणि नभस्थलेन Pnc_14.3a उदंशुलेखेन मुखेन कुर्वती Pnc_7.4c उदितक्रुधस् त्रिपुरदाहडम्बरे Pnc_10.37c उदितत्रपा इव विलास- Pnc_15.6a उदितानि तमांसि सा च ते Pnc_12.39a उदिताम् इव मन्दराहतात् Pnc_12.12c उदितासु काञ्चिगुणमध्य- Pnc_15.44a उदितेन वैरितिमिरद्रुहाभितस् Pnc_10.19a उदिते हि विरोचने नलिन्या Pnc_5.2c उदितैर् भङ्गुरकेशि भात्य् अदः Pnc_12.47b उदित्य पङ्क्त्या श्रमवारिविप्रुषां Pnc_4.53a उदियाय मानतिमिरौघ- Pnc_15.49a उदीरयाम् आस गिरं रमाङ्गदः Pnc_4.48d उदीरितैवं किल पार्थिवेन सा Pnc_7.77c उदीर्य वाचं विरराम रेवा Pnc_9.25b उदूष्मणा निःश्वसितेन कान्तिं Pnc_10.67c उदेति कान्तामणिमेखलानां Pnc_1.25a उद्घाटितेष्व् अथ विलोकनकौतुकेन Pnc_18.63a उद्दण्डहेमाम्बुरुहातपत्रा Pnc_14.85b उद्दण्डहेमाम्बुरुहासु खेलद् Pnc_9.13a उद्दामदुग्धाब्धितरङ्गहासे Pnc_1.61a उद्दामाजिक्रतुमखविधेर् दीक्षया सः क्षितीशो Pnc_13.70c उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर् Pnc_17.73c उद्भिन्नसान्द्रपुलकः Pnc_16.47c उद्भ्रूलतं भूपतिना नियुक्तः Pnc_17.32b उद्यत्क्रुधः पद्धतिम् अन्तकस्य Pnc_17.37b उद्यद्विवृत्तकरवेणिकया नृपेन्दौ Pnc_18.5a उद्यानवापीपयसीव यस्याम् Pnc_1.54c उन्नम्रैः परितो महीं मणिगृहैर् उत्तम्भयन्तीम् इव Pnc_17.76b उन्निद्रकुन्दस्रग् इवावभाति Pnc_9.28b उन्निद्रसान्द्रकुसुमप्रकरावकीर्ण- Pnc_18.25c उन्निद्रहेमपद्मानि Pnc_11.19c उन्मिषन्मधुलेखेन Pnc_6.5c उन्मीलति यद् अन्तर् मे Pnc_6.19c उन्मीलिताङ्गवलनश्लथमेखलानाम् Pnc_18.9b उन्मीलिता पश्य वनान्तलेखा Pnc_14.29d उन्मुक्तरत्नकवचः खचरेश्वरेण Pnc_17.73b उन्मूल्य संप्रति सुरारितमः समूलं Pnc_18.11c उन्मोचयन्तीम् अलकाग्रम् एत्य Pnc_9.17a उपचारविशेषसंविधाने Pnc_5.4c उपचारे शिशिरे रमाङ्गदः Pnc_12.4d उपजातकोपम् इव जाह्नवीजलम् Pnc_15.30d उपयाति यद् एकदेशसाम्यं Pnc_5.7c उपयुक्तामृतस्पर्धि- Pnc_11.10a उपरोधम् इमं न मन्यसे चेद् Pnc_5.42a उपलब्धषड्गुणविवेकवर्त्मभिः Pnc_10.10b उपवन इव सम्भवः कदाचिन् Pnc_3.28a उपविष्टः कुशासने Pnc_11.35b उपसृत्याथ पाटला Pnc_6.106b उपागते मौक्तिकदाम्नि सादरः Pnc_4.2b उपागतेयं निधनाग्रदूती Pnc_9.38c उपाचरेस् तं च तथाविधानां Pnc_9.65c उपात्तपुष्पः क्षितिभर्तुर् अर्हणां Pnc_7.31c उपान्तविश्रान्तपयोदमण्डलैर् Pnc_13.40a उपायनीकृतोन्निद्र- Pnc_2.12a उपाविशत् सा रशनामणित्विषा Pnc_4.47c उपाविशद् वेपितवामनस्तनी Pnc_7.35c उपास्पृशत् स चाम्भोज- Pnc_2.85c उपाहरन्तीः पथि तादृशोः पथि Pnc_13.41b उपेक्षितं यत् त्रिदशैर् अशक्त्या Pnc_9.59b उपेन्द्र इति सञ्जज्ञे Pnc_11.76c उपेयुषा काञ्चनपद्मम् अंशुना Pnc_7.8c उपोढतारापतितारहारयोर् Pnc_7.19a उपोढनानामणिमौक्तिकोत्करैः Pnc_13.36a उपोढरागाम् उदधिस् तटोदरे Pnc_4.1c उपोढरामामुखहेमपद्मा Pnc_14.31b उपोढलावण्यतरङ्गभङ्गया Pnc_7.2a उपोढशशभृल्लेखः Pnc_2.94c उपोढहंसिका यस्य Pnc_11.49c उभयम् उभयेन योषिताम् Pnc_15.65b उमापतिश्रीधरयोर् इवैका Pnc_14.83d उरगस्त्रीम् अतः भर्तुर् इङ्गितज्ञः Pnc_5.66b उरगाणाम् अधिपः सः शङ्खपालः Pnc_5.21b उरगाधिपरूपपक्षपातं Pnc_5.78c उरगान् यत्र विभूतयः श्रयन्ते Pnc_5.19d उरगेन्द्रसुताविभूषणं तन् Pnc_5.67c उरसा रुद्धगीर्वाण- Pnc_16.74a उरसा स बभार हारम् ईशः Pnc_5.65c उरसि जलधतकुङ्कुमे Pnc_15.24b उरसि नरपतेः पतंश् चकाशे Pnc_3.62a उरसि निहितबन्धुजीवम् उर्व्या Pnc_3.59c उरसीव पयोधिराजकन्या Pnc_5.56c उर्वीमकरकेतुना Pnc_6.24d उर्वीमरुद्रविनिशाकरवह्नितोय- Pnc_18.19c उल्लङ्घितो यत् कपिना पयोधिः Pnc_1.11c उल्ललास सहसा सरस्वती Pnc_8.11d उल्लसत्कुटजाच्छाच्छ- Pnc_6.115a उल्लसन् नवपयोधरालसां Pnc_8.3a उल्लासितः कुङ्कुमपांसुपूरः Pnc_14.16c उल्लासिषु स्वर्णगवाक्षपङ्क्तेर् Pnc_1.35a उवाच तां मध्यमलोकपालः Pnc_9.25d उवाह कण्ठलग्नश्री- Pnc_2.8c उवाह मुखम् उज्जृम्भम् Pnc_6.6c उवाह लज्जानतम् अञ्चितालकं Pnc_7.24a उवाह विस्फुरन्नाल- Pnc_2.79a उषस्सु यस्यां भवनाङ्गनेभ्यः Pnc_1.27b उषःसाकल्पकेनेव Pnc_2.91c उष्णा निःश्वसितोर्मयः Pnc_16.30d ऊचे तम् इत्य् अधिपतिः फणिनाम् उदञ्चत्- Pnc_18.49c ऊचे रमाङ्गदेनैवम् Pnc_2.52c ऊढधवलकुसुमाभिर् अलं Pnc_15.46c ऊढनवललितपत्रलता Pnc_15.36c ऊर्ध्वम् एत्य निपतत्सु बिन्दुषु Pnc_8.40b ऊर्ध्ववालधिर् उदग्रलोचनः Pnc_8.54b ऊर्मितरलितमयूखशिखैर् Pnc_15.9c ऊर्मिदलनशिशिरेण बलाद् Pnc_15.3c ऋजु क्वचित् क्वापि अनृजु प्रवर्तते Pnc_4.19a ऋजु तम् अथ विहायसा व्रजन्तम् Pnc_3.42a ऋजुना ऐक्षत यच् चित्रं Pnc_6.51a ऋजुवन्नेन्दुमुखी किलैक्षत् Pnc_12.70b ऋजुः प्रकृत्यासि परं तद् अम्ब Pnc_9.27a ऋतवो ऽप्य् अखिलाः समेत्य यत्र Pnc_5.13c एककुण्डलपटासितं तमः Pnc_8.47b एकत्र तेन मिलितः फणिराजलोकः Pnc_18.26d एकत्र पार्श्वे शशिखण्डनामा Pnc_17.44a एकम् इव रतिपतेर् उदितं Pnc_15.52c एकस् तयोर् अगमद् अम्बरगामिसैन्य- Pnc_18.66a एकः के यूयम् उच्यताम् ? Pnc_16.96d एकः क्षितौ साहसिकस् त्वम् एव Pnc_9.49a एकान्तकान्तम् असितागरुपत्रभङ्गम् Pnc_18.35c एका माणिक्यकटकं Pnc_16.58a एकावली वामविलोचना च Pnc_1.72d एकेन राजहंसेन Pnc_6.61a एको महाकालजटार्धचन्द्रः Pnc_1.46d एणीदृशां कान्त इव प्रवृत्तः Pnc_14.71c एणीदृशां विअचरति स्म स राजहंसः Pnc_18.9c एणीदृशो लास्यगृहे रमन्ते Pnc_1.54d एतत् कर्णोत्पलं लोलम् Pnc_6.63a एतद्गुणानाम् उदधेर् अपां च Pnc_1.10d एतद् यशोभटकरे कनकाम्बुजं तल् Pnc_18.13a एतद् विनिद्रकुसुमदद्युति पद्मगुप्तः Pnc_gp.1c एतन् मया घटितम् उज्ज्वलकान्ति काव्य- Pnc_gp.2c एतया सांप्रतं ब्रूहि Pnc_16.81a एतानि कान्तैः प्रमदाजनस्य Pnc_14.68a एतानि पश्य च्युतपुष्पधूलि- Pnc_14.73a एतानि पश्याम्बरतः पतन्ति Pnc_14.18c एतान्य् अवन्तीश्वरपारिजात- Pnc_1.16a एता मिथो रुद्धविमानमार्गा Pnc_14.67a एता वहन्ति सन्तापम् Pnc_2.59c एताश् च शृङ्गारम् इतो ऽङ्गनानां Pnc_14.24c एतासु लीलागृहदीर्घिकासु Pnc_9.13b एतासु सीदन्मणिबन्धमूल- Pnc_14.74a एताः करैः काञ्चनपद्मगौरैर् Pnc_14.39a एताः प्रयान्त्यः पुरतो विमानैर् Pnc_14.19a एते खलीनक्षतशोणिताक्ताः Pnc_14.33a एते गतिक्षोभवशाद् वधूनां Pnc_14.22a एते पुरः पश्य कृपाणपट्टाः Pnc_14.13b एते भटास् ते न चिरात्- Pnc_16.113c एते सकुन्दाः कबरीकलापाः Pnc_14.57b एते सविभ्रमं न्यस्ते Pnc_6.56c एत्य प्रणिधिभिर् मम Pnc_16.80d एनान्य् अशोकस्तबकारुणानि Pnc_14.15b एभिर् इतो ऽप्य् आलिखितैर् इव Pnc_2.61b एभिर् महीपाल विमानरत्नैर् Pnc_14.28a एलालवङ्गकङ्कोल- Pnc_11.4c एवम् अवदद् इव दीर्घदृशः Pnc_15.2c एवम् आकर्ण्य ललितं Pnc_16.47a एवमादि यद् अभून् महीपतेर् Pnc_8.57a एवम् एव यद् इयं न लभ्यते Pnc_8.10c एवं निसर्गमधुरेण सुधारसैक- Pnc_4.63a एवं पल्लवितोक्तिभिः Pnc_16.68b एवं वचः स्मितसुधा- Pnc_6.87c एवं सुधारससमृद्धिमनोहरेण Pnc_13.64a एष क्व च कुकूलाग्नि- Pnc_16.28c एष चैत्रोत्सवश् चित्रे Pnc_6.83a एष जातु न विकत्थते क्व चिल् Pnc_8.37a एष ते न घटते मनोरथः Pnc_8.8a एष दृष्टस् त्वयेत्य् उक्ता Pnc_6.41a एष द्विजः स्वस्त्ययनं विरावैर् Pnc_14.65c एष प्रत्य् उटजं वक्ति Pnc_11.27c एष वज्राङ्कुशस्याजौ Pnc_11.116a एष विघ्नम् इह साहसोत्सवे Pnc_8.32c एष स्तबकितो ऽशोकः Pnc_6.72c एषा कमलिनीपत्र- Pnc_16.31c एषा केनापि वस्तुना Pnc_16.25b एषा गते तं प्रति वल्लभस्य Pnc_14.53b एषा च सुकृतैर् दृष्टा Pnc_11.112c एषा तमालावलिनीलकान्तेर् Pnc_14.31a एषा पुरस्तारिकान्तरिक्षा Pnc_14.29b एषा शिखेव दीपस्य Pnc_16.37a एषां द्वितयम् एताभिः Pnc_11.24a `आत्तो मयैष' इति कापि कृतोत्सवाभूत् Pnc_18.8b ``मनसिजवरवीरवैजन्त्यास् Pnc_3.67a ऐश्वर्यनिर्जितपुरन्दरम् आमनन्ति Pnc_18.50d ओघेन विद्याधरवाहिनीनाम् Pnc_17.5b क एष राजेति मुहुः कुतूहलाद् Pnc_7.63a ककुभस् तारिका इवावभान्ति Pnc_5.10d कक्ष्यासु वारप्रमदाः स्खलन्ति Pnc_1.69d कच्चित् कुशलिनी तव ? Pnc_16.10d कच् चित् त्वयायम् अज्ञायि Pnc_16.86a कच्चित् प्रापय्य मद्वचः Pnc_16.17b कच् चिद् अस्य प्रमोदाय Pnc_6.53a कटाक्षकान्तिः स्नपितावतंसया Pnc_7.59b कठिनश् चन्दनपल्लवावतंसः Pnc_5.3d कठोरातपतप्तस्य Pnc_2.65a कणिकेव विघूर्णते Pnc_16.31b कणोत्करस् त्र्यम्बकलोचनाद् इव Pnc_13.25d कण्टकच्छद्मनापि सा Pnc_2.79b कण्ठे कनकशृङ्खला? Pnc_2.48b कण्डूयत इवासन्नं Pnc_11.57c कतिचिद् अपि लतान्तरे दधानं Pnc_3.57a कतिचिदलिनिपीतधूपगन्धान् Pnc_3.6a कतिपयशिलीमुखान्विता Pnc_15.53b कथम् अपि दीर्घगुणेन लब्धसङ्गः Pnc_3.27b कथम् अपि वसुधाधिपः प्रमोदं Pnc_3.51c कथम् अप्य् उदश्रुपृषतं पदे पदे Pnc_10.60c कथम् अयम् अवधिर् न मुक्तिभाजाम् Pnc_3.64c कथम् अयम् अस्य मुखातिथित्वम् आप्तः? Pnc_3.23b कथम् एतां प्रविष्टास् त्वं Pnc_16.11a कथम् एते त्वया तन्वि Pnc_6.69c कथयत्य् अलिकूजितैः Pnc_6.63d कथय प्रिये निहितसान्द्रचन्दन- Pnc_10.63a कथया न जलार्द्रया Pnc_16.34d कथं चित् प्राणनाथस्य Pnc_16.54a कथानुबन्धे शिथिलीभवत्य् अथ Pnc_13.17b कथासुधेवास्य ततो विलासिनः Pnc_13.8b कथास्व् अनेकासु मिथःकृतासु Pnc_11.120b कदर्थयन्ती दशनच्छदस्य Pnc_10.67d कदलीदलदत्तमारुतो Pnc_12.4a कदलीबालपल्लवान् Pnc_11.11b कदाचित् पाटले कच्चिद् Pnc_16.15a कदा चिद् एवं सहसोपसृत्य मां Pnc_13.34 >c कदा चिल् लोचनातिथ्यम् Pnc_2.1a कदा ममेदं तिमिरं व्यरंस्यति Pnc_13.58d कनकपिशङ्गतडिल्लतः पयोदः Pnc_7.81b कनकविशिखयाच्ञाव्याजम् अव्याजकान्तः Pnc_5.82b कनकशिलाविपुले तदंशुपूरः Pnc_3.62b कनकसरोरुहकान्तिना करेण Pnc_3.53b कनकस्निग्धमयूखकेसरम् Pnc_12.25d कनकारविन्दकतकेषु ते ऽसिना Pnc_10.17b कनकारविन्दम् अरविन्दलोचन Pnc_10.30a कनकारविन्दम् अवतंसयिष्यसि Pnc_10.38d कन्दर्पदर्पशमनाय कृतान्तहर्त्रे Pnc_18.19a कन्दर्पदीपनं लेखम् Pnc_16.19c कन्दर्पसाम्राज्यधुरोद्वहेन Pnc_14.55b कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर् Pnc_15.74a कन्दर्पाधिककान्तो ऽयम् Pnc_6.55c कन्यकासि किम् इदं शशिप्रभे Pnc_8.11a कन्या तव श्रीः शुभलक्षणेयम् Pnc_9.37b कन्या नाम्ना कलावती Pnc_6.87b कन्याम् अहेः कुवलयाश्व इव उपयेमे Pnc_18.47d कन्या शशिप्रभा नाम Pnc_11.103c कपयः पुरा रघुपतेर् यथा वने Pnc_10.35c कपिञ्जलैर् इतः पश्य Pnc_2.60c कपिलाभिर् अलङ्कृतम् Pnc_11.24b कपिशोर्मिमालम् अबला जगाहिरे Pnc_15.8d कपोलकान्त्या कृतसंविभागः Pnc_1.26b कपोलकालागुरुपत्त्रकानि Pnc_14.20d कपोलकालागुरुपत्त्रवल्ली- Pnc_1.40c कपोलतः काञ्चनकुण्डलार्चिषि Pnc_7.17b कपोलदोलायितरत्नकुण्डलम् Pnc_7.37b कपोलपत्रावलिकल्पनश्रमम् Pnc_13.6b कपोलपालीमणिदर्पणेषु Pnc_14.68d कपोलफलकद्युति Pnc_2.66b कपोलबिम्बानुकृतिं मृगाङ्कः Pnc_1.42d कपोलबिम्बेन विडम्ब्यते शाशी Pnc_7.51d कपोललावण्यसुधां नराधिपः Pnc_7.38b कपोलवत्पाटलकान्ति दाडिमम् Pnc_13.19b कपोलवेल्लत्कलधौतकुण्डलः Pnc_13.29d कपोलः पाणिपर्यङ्कात् Pnc_11.70c कबन्धकण्ठोच्छलदस्रवन्तः Pnc_17.23a कबरीकान्तम् इदं तवाननम् Pnc_12.16b कबरीमाल्यचुम्बिनः Pnc_2.33d कबरीमाल्यचुम्बिनः Pnc_6.69b कबरीलताभिर् अबलाश् चकाशिरे Pnc_15.46d कबरीलतासु पदम् आदधे स्मरः Pnc_15.68d कमनीयेषु स येषु वस्तुषु Pnc_12.2b कमलचषकोपरि स्थितम् Pnc_15.52b कमलदलदीर्घचक्षुषाम् Pnc_15.59b कमलमकरन्दगन्धिना Pnc_15.3b कमलरजःकपिशे ददर्श हारम् Pnc_3.52d कमलवनस्थितिलोलयेव लक्ष्म्या Pnc_3.10d कमलस्य निलीय निश्चलं Pnc_12.45c कमलिन्या धृतम् आतपाशुकम् Pnc_12.22b कमलेव मुकुन्दस्य Pnc_16.109a कमलैर् यत्र विलासदीर्घिकासु Pnc_5.14b कया चिद् आस्ते परिवारयोषिता Pnc_7.34b कया नु सारङ्गदृशासि कारितः Pnc_13.6a कयापि कासौ जगदेकसुन्दरी Pnc_4.57b करणवलनोत्कदोर्लतम् Pnc_15.13b करपङ्कजैर् अथ चकोरचक्षुषाम् Pnc_15.50d करपल्लवशय्यासु Pnc_16.114c करभोरु सनिद्रबर्हिणं Pnc_12.42c करवर्ति रत्नवलयं विलुम्पति Pnc_10.3d करस्थितं सा झटिति न्यधात् ततः Pnc_7.40c करस्थितेनावनिपालपत्रिणा Pnc_7.8b कराग्रच्युतम् आददे Pnc_16.58b कराद् अनुचरस् तस्य Pnc_2.73a करारविन्देन मुखेन्दुबिम्बम् Pnc_10.65c करालकोलाहलकातराणाम् Pnc_17.52b करीन्द्रकुम्भस्थलमौक्तिकानाम् Pnc_1.71b करीव चिक्षेप कृतारवो ऽर्णवः Pnc_13.48d करुणं कूजति हा तपस्विनि Pnc_12.65b करुणार्पितलोचनं मिथः Pnc_12.23a करे चकोरीव तुषारदीधितेः Pnc_7.62d करेण च धनुर्लताम् Pnc_11.1d करेण तत्तत्सदृशेन बिभ्रती Pnc_7.29b करेण बिभ्रन्मधुमत्तकेरली- Pnc_13.19a करेण मुक्तावलयाङ्कितेन Pnc_14.65b करेण सासूयम् अपास्य कर्णतः Pnc_7.64a करे तवाधास्यति वत्स कङ्कणं Pnc_13.59c करैर् इवोर्ध्वं प्रसरद्भिर् ऊर्मिभिः Pnc_13.36b करोति कर्णे नवकर्णिकारम् Pnc_14.47c करोति निर्वासितनायकेषु Pnc_9.53c करोति नेत्रे भगवान् अवैमि Pnc_9.8c करोति वक्त्राण्य् अमराङ्गनानाम् Pnc_9.54c करोत्य् एकावलीम् इव Pnc_16.26b करोदरे पल्लवपाटलत्विषि Pnc_4.35b करो मुरारेर् इव शार्ङ्गलाञ्छितः Pnc_13.37b कर्कशो मदनज्वरः Pnc_16.28d कर्णतामरसम् आददे ऽथ स Pnc_8.25d कर्णतालविधुतालिपङ्क्तिना Pnc_8.53b कर्णपूरीकृतेक्षणाः Pnc_2.16b कर्णभूषणमणिप्रभालवैस् Pnc_8.6a कर्णावतंसप्रणयीकरोति Pnc_9.44b कर्णावतंसीकृतपल्लवानां Pnc_14.70a कर्णे करिष्यति यदा नवसाहसाङ्कः Pnc_18.44b कर्णे नवं केतकबर्हम् एषा Pnc_14.50b कर्णेन्दीवरया दृशा Pnc_6.33d कर्त्रे शुभस्य भुजगाधिपवेष्टनाय Pnc_18.19b कलङ्कभीत्येव परित्यजन्ति Pnc_1.61d कलङ्कलेखा शशलक्ष्मनीव Pnc_14.66d कलङ्कितेव त्रिपुरान्तकस्य Pnc_14.81d कलत्रम् अर्धेन्दुविभूषणस्य वा ? Pnc_4.58d कलत्रम् एषा हि वसुन्धरा तव Pnc_7.69d कलत्रं यस्य भूर् इव Pnc_11.86d कलधौतकोकनदकान्तम् आननम् Pnc_15.38d कलयामि सम्प्रति किम् अप्य् अतादृशम् Pnc_10.27b कलविङ्कपक्षपवनेन शाङ्क्यते Pnc_10.27d कलहंसकलस्वनैर् विबुद्धा Pnc_5.29a कलहंसयूथनिनदेन जाह्नवी Pnc_15.2d कलहंसाङ्कसैकता Pnc_2.68b कलहंसैर् अमुम् अन्तरेण रेवा Pnc_5.55d कलिकः प्रेषितो ऽनिलः Pnc_2.69d कलितेव नताङ्गि लक्ष्यते Pnc_12.58c कलिन्दकन्यामसृणोर्मिनीलां Pnc_9.15c कलिसंतमसं येन Pnc_11.87c कल्पद्रुमस्येव युगान्तवातः Pnc_17.68d कल्पद्रुमादीन् अथ तैस् तदीय- Pnc_1.82c कल्पयिष्यति ममेति शङ्कितः Pnc_8.32d कल्पविटपिमधुनः प्रमदा Pnc_15.58c कल्पितं त्रिदशचापम् अस्य सा Pnc_9.66b कल्माषम् अम्भो गृहदीर्घिकासु Pnc_1.40d कवलितबालमृणालसूत्रलीलाम् Pnc_3.21d कविपुङ्गवोक्तय इवाङ्गना बभुः Pnc_15.37d कविमित्रे विशश्राम Pnc_11.93c कवीन्द्रचीर्णे पथि सञ्चरामः Pnc_1.7d कस् तुलाग्रम् अधिरोप्य जीवितं Pnc_8.42a कस्तूरिकापत्त्रलता चकास्ति Pnc_1.28b कस्तूरिलिखिताक्षरम् Pnc_16.21b कस्तूरीपङ्कपत्रव्यतिकरशबलव्यायतांसे सलीलम् Pnc_18.68b कस् त्वं मृगः कथम् अभूर् इति पार्थिवेन Pnc_18.42a कस्य नासि बहुमानभाजनम् Pnc_8.74d कस्यात्र लोभाय न शुक्तयस् ता Pnc_1.15c कं न प्रतारयत्य् एष Pnc_6.47c कः कुम्भमुक्ताफलम् आददीत Pnc_9.45d कः षोडशकलः शशी Pnc_6.25d काकपक्षाङ्कमूर्धानः Pnc_11.20a काकुत्स्थम् आहतसुरारिम् इवानुयान्तं Pnc_18.59c का चित् पर्यङ्कम् आलोक्य Pnc_16.57a का चिद् इतरकरसङ्घटितं Pnc_15.43c काचिद् उरसश् च पयोधरौ Pnc_16.54d काञ्चनाद्रिर् इवाबभौ Pnc_2.4d कात्यायनीसिंह इवावभासि Pnc_14.8d कादम्बचञ्चूद्धृतचक्रवाकी- Pnc_14.84a कानि नामाक्षराणि ते ? Pnc_11.46d कान्तकामुकविग्रहः Pnc_2.46b कान्तनिहितनयनं पिदधे Pnc_15.24c कान्तया गतम् अनेन वर्त्मना Pnc_8.29b कान्ता तिरोहिता सा च Pnc_11.111c कान्तायशोभटयुतं कृशताम् अवाप्तास् Pnc_18.59a कान्तास्मृतिप्रसभकण्टकिताङ्गजात- Pnc_8.81c कान्ति चर्मातिपावनम् Pnc_2.50b कान्तिछटाछुरितदिक्तट एष देवो Pnc_18.11a कान्तिनिकर इव तिग्मरुचेर् Pnc_15.48c कान्तिमत्यधरनीलवाससा Pnc_8.68c कान्तिम् उदवहद् अमर्त्यसरित् Pnc_15.4c कान्त्यानुलिप्तानि विलोचनानाम् Pnc_1.87a कापि निभृतमधुपावलिमत् Pnc_15.38c कापि स्मितमुखी कान्ते Pnc_16.55c कामदेवाकृतेर् अयम् Pnc_6.11b काम् अप्य् अवापद् उमया घटितस्य लक्ष्मीं Pnc_13.64c काम् अप्य् आश्रमभूर् इयम् Pnc_11.17d कामम् अपिबदपरेन्दुमुखी Pnc_15.57c कामसर्गाधिसूनुना Pnc_11.65b कामसुहृदि विहितः प्रणयः Pnc_15.62c कामं दुर्लभम् एवैतच् Pnc_6.88a कामं विषमबाणतः Pnc_6.59b कारितासनपरिग्रहे पुरो Pnc_8.79a कार्तवीर्यार्जुनेनेव Pnc_11.65c कार्मुके सति शरेषु सत्स्व् अपि Pnc_8.26a कार्यतः सदृशी तासां Pnc_2.84c कार्याय कारणनुताय नमो ऽस्तु तुभ्यम् Pnc_18.20d कार्श्याग्रभूमिम् आप्तायास् Pnc_16.40c कालमेघशकलासितत्विषः Pnc_8.52b कालः कमललोचने Pnc_6.89b कालाञ्जनश्यामतयाश्रयन्ते Pnc_14.13c कालिदासेन वाग् इव Pnc_2.93d कालेन कियताप्य् अथ Pnc_11.15b कालेन सङ्ग्रामसरोन्तरालाद् Pnc_17.22c किङ्किणीकम् अकम्पत Pnc_6.40d किञ्जल्ककपिशं पयः Pnc_2.85d कितवः कुसुमायुधः Pnc_6.47d किम् अत्र करवै गाढम् Pnc_6.68a किम् अत्र कृत्यम् इत्य् अन्या Pnc_16.56c किम् अद्यापि विलम्बते Pnc_16.102b किम् अनङ्गवती वक्ति Pnc_16.16a किम् अनर्थाय केवलम् Pnc_16.98b किम् अन्यज् जायताम् एष Pnc_16.103a किम् अन्यत् तव संतुष्ट्यै Pnc_6.29a किम् अन्यत् समम् एतेन Pnc_16.118a किम् अन्यद् अत्रोल्लसितं जगत्त्रये Pnc_7.74a किम् अन्यद् अस्याश् चरितैर् नृपस्य Pnc_1.13a किम् अन्यद् अस्याः कृतपाणिपीडनः Pnc_7.76a किम् अन्यद् आरोहति यस्य साम्यं Pnc_1.88c किम् अन्यद् उक्तं सुधयेव सान्द्रया Pnc_7.22a किम् अन्यद् उत्तिष्ठ गृहाण यात्रां Pnc_9.60a किम् अन्यन् ``नार्थिनां मत्तो Pnc_16.91a किम् अन्यायमलीयसे Pnc_16.111b किम् अपरम् अनुगम्य एष हंसः Pnc_3.25 aa किम् अपि भवेद् अयम् अस्य हेतुः Pnc_3.30d किम् अपि मनसिजेन शासनाङ्कः Pnc_3.60c किम् अपि व्याकुलाभवत् Pnc_16.56d किम् अपि श्लथमुष्टिना Pnc_2.40b किम् अपि स्पृहणीय एष मे Pnc_12.19c किम् अपीप्सितम् आत्मनो विधातुर् Pnc_5.75c किम् अप्य् अशोकस्तबकश् चकास्ति Pnc_14.44d किम् अप्य् अहो विस्मयते मनो मे Pnc_9.33d किम् अप्य् आशङ्कते मनः Pnc_16.18d किम् अप्य् उदञ्चद्दशनांशुलेखा Pnc_9.17c किम् अयं न एव जनः परिच्छदस् ते Pnc_5.4b किम् अयं मयि संभ्रमो ऽयम् आस्तां Pnc_5.4a किम् अर्थम् असि कथ्यताम् Pnc_16.83b किम् अर्थ्यसे किं त्व् इयद् एव शंसो नः Pnc_7.54b किम् असि चकिता मा त्वं भैषीर् इतो भव लज्जया Pnc_7.82c किम् आकङ्क्षति वः स्वामी Pnc_16.81c किम् आगतासि किं चैवं Pnc_16.18a किम् आदिदेवं कंसारिं Pnc_16.108c किम् आयान्ति भवद्विधाः Pnc_16.79d किम् आर्यमा नाधित सूतकर्मणि Pnc_13.62d किम् आलिखितवत्य् एषा Pnc_6.84a किम् आश्रमं शून्यम् इदं तपोधनैर् Pnc_13.51a किम् इतः कल्पितराजहंसरूपः Pnc_5.69b किम् इति ज्याकिणलाञ्छितो भुजस् ते Pnc_5.50b किम् इन्दुमुखि लज्जसे Pnc_6.58b किम् उ तत् कथयामि सम्मतं चेत् Pnc_5.5c किम् उद्गमे चन्द्रमसः कुमुद्वती Pnc_7.21d किम् उ न त्यागवशंवदा ददाति Pnc_5.77d किम् उ निर्मुखेङ्गितविदस् तदिङ्गितम् Pnc_10.36d किम् उ युवतिर् इयं भुजङ्गभर्तुर् Pnc_3.68c किम् उ विपुलम् इमं मनुष्यलोकं Pnc_3.68a किम् एतया नः प्रकृते यतामहे Pnc_7.57b किम् एवम् अवतिष्ठध्वै Pnc_6.19a किम् एष नाम व्यतिरिच्यते जनः Pnc_7.45b कियच् चिरं चन्द्रमणिर् बिभर्ति Pnc_9.32d कियच् चिरं चन्द्रमरीचिचुम्बिते Pnc_13.16c कियच् चिरं निर्वचनैव तिष्ठसि Pnc_7.55b कियताप्य् अथ कालेन Pnc_16.64a कियत् तया पन्नगराजपुत्र्या Pnc_9.2b कियद् अपि सरसस् तटे स गत्वा Pnc_3.52c किरणलतानिकरेण हारयष्टेः Pnc_3.9b किरीटमाणिक्यचयं जहार Pnc_17.68b किरीटरत्नद्युतिचुम्बिताङ्घ्रौ Pnc_1.84b किरीटरत्नद्युतिदीप्तभूतलं Pnc_13.12c किरीटी काञ्चनाङ्गदः Pnc_11.68b किर्मीरवारिलहरीसुहृदः कटाक्षाः Pnc_18.5d किसलयकलिताञ्जलिं त्वरावान् Pnc_3.34a किसलयम् इव बालचन्दनस्य Pnc_3.18c किं च काञ्चनकपाटसंपुटं Pnc_8.62c किं चापरम् त्वम् एतस्या Pnc_16.44a किं चित् किं चिद् अवीज्यत Pnc_2.89d किंचित् त्रपानुविद्धेन Pnc_6.45a किं चिद् अन्तरितमूर्तिभिः क्षणाद् Pnc_8.41a किं चिद् अस्य पुरतो ऽथ गच्छतः Pnc_8.53a किंचिद् उन्नमयाननम् Pnc_6.62b किंचिद् विलम्ब्य दधती त्रपया पदानि Pnc_18.37d किं ताम्यसि तवोपान्तम् Pnc_6.70a किं निमग्नम् इह बालया तया Pnc_8.30a किंवदन्ती कियत्य् अपि Pnc_16.16d किं वालुकापर्वतके धरेयम् Pnc_1.9c किं स्याद् अनलसारथेः Pnc_2.47d कीर्णासु मुक्तानिकरेण यस्य Pnc_1.69c कीर्तिभिर् यस्य कुन्देन्दु- Pnc_11.83c कुङ्कुमेन दलकोटिचुम्बिना Pnc_8.25b कुचकलशकुङ्कुमाङ्किता Pnc_15.14b कुचकलशताडितं पयः Pnc_15.11b कुचकलशान्तरमर्त्ययोषितो वा ? Pnc_3.24b कुचमुकुलविचित्रपत्रवल्ली- Pnc_3.67c कुचयोः प्रतिबिम्बितः समं Pnc_12.59a कुचलुप्तपत्रलतयाथ Pnc_15.10a कुचाङ्गरागः कृशमध्यया तया Pnc_13.3a कुचे किं चिद् अतुद्यत Pnc_6.86d कुचैर् इवोद्यानभुवो विभान्ति Pnc_1.51d कुण्डलीकृतकरस् तम् अभ्यगात् Pnc_8.54c कुतस् त्रपा तवालीषु Pnc_6.62a कुतूहलबलाद् इह Pnc_11.104d कुतूहलरसोर्मिषु Pnc_2.51b कुतूहलं मे हृदये निषिञ्चति Pnc_4.22d कुतूहलाक्षिप्तनिमेषलास्यया Pnc_4.39c कुतूहलाध्यासितमध्यलोकया Pnc_7.49a कुतूहलेनेव गुणा घटन्ते Pnc_1.86d कुतूहलोल्लोलासितपक्षलेखान्य् Pnc_14.5a कुन्दच्छटापाण्डुसटाकलापः Pnc_14.8c कुपितेव निवर्तते जवात् Pnc_12.37c कुमारनारायणम् आहुर् अन्ये Pnc_1.59d कुमुदवनानि पुरो ऽस्य न त्रपन्ते Pnc_3.64b कुमुदस्येव चक्षुषः Pnc_6.53b कुमुदामोदमुचा शनैर् इतः Pnc_12.64b कुमुदेनैति रुचं कुमुद्वती Pnc_12.44d कुमुदेषु तथा हि दृश्यतां Pnc_12.54c कुमुद्वतीकान्त इवाम्बरे स्थितः Pnc_4.26d कुमुद्वतीकान्तकरानुविद्धास् Pnc_14.57c कुमुद्वतीकान्तकरोपमानि Pnc_14.18b कुमुद्वतीचन्द्रमसोर् इवोचितः Pnc_7.67b कुमुद्वतीम् इवोदञ्चत्- Pnc_6.8c कुम्भस्थली रक्षतु वो विकीर्ण- Pnc_1.3a कुम्भेषु चक्रैः करिणां पतद्भिः Pnc_17.24b कुरङ्गान्वेषणे तव Pnc_2.55b कुरबकवनतः कदम्बराजिं Pnc_3.39a कुरु विजयम् इतो ममार्प्य एतद् Pnc_3.40a कुरुष्व तावद् आतिथ्यं Pnc_16.90c कुर्वतीव फणिलोकम् अङ्कितं Pnc_8.71c कुर्वन्ति यस्यां कुसुमेषुकेलि- Pnc_1.40a कुर्वन् मुखानि स्मेराणि Pnc_16.78a कुलगिरिकुहरप्रतिध्वानं दीर्घैर् निरुन्धन् दिशः Pnc_13.72d कुलाचलेन्द्रप्रचयोपमेयम् Pnc_17.4d कुवलयदृशां दृशो ऽन्तरात् Pnc_15.22b कुवलयसुगन्धिसीधुषु Pnc_15.51b कुशलं कुतो ऽस्ति गुणिनां जडान्तरे Pnc_15.16d कुशलं कुलदेवताः Pnc_6.85d कुसुमप्रस्तरे च स Pnc_2.87b कुसुमवतीं नवमाधवीं विलङ्घ्य Pnc_3.36b कुसुमशरसखस्य कस्य चित् किं Pnc_3.70a कुसुमशरो ऽस्य बभूव पार्श्ववर्ती Pnc_3.72d कुसुमानम्रशाखिना Pnc_11.3b कुसुमेषुकार्मुकलतेव वारुणी Pnc_15.53d कुसुमैर् नवमाधवी Pnc_6.79b कूजन्ती कोकिलवधूर् Pnc_6.71a कृच्छ्रात् प्रतिवचो ददौ Pnc_6.41d कृच्छ्राद् आकृष्यते मनः Pnc_2.92d कृतचाटुशतैः परस्परं Pnc_12.63a कृतनूतनार्गलकपाटसंपुटां Pnc_10.32a कृतपङ्कजकुड्मलाञ्जलिर् Pnc_12.32c कृतपञ्चममूर्च्छनाः Pnc_6.13b कृतपञ्चाननस्थितिः Pnc_11.54b कृतप्रणामाञ्जलिना प्रियेण Pnc_14.56b कृतप्रणामेव तवावलोक्यते Pnc_7.13d कृतप्रवेशश् च सलीलम् अच्छिनन् Pnc_7.42c कृतभ्रूभङ्गया तया Pnc_6.86b कृतम् इति च ताम् ऊचे देवः स साहसलाञ्चनः Pnc_7.82d कृतसम्भाषणा साथ Pnc_16.9a कृतस्मिते चित्रगतं प्रशंसति Pnc_7.40b कृतस्य तस्यास्य भरं विसोढुं Pnc_9.59c कृतं दधानोपरि पाणिपद्मम् Pnc_9.18c कृतं यद् एतेन मुनीन्द्र लीलया Pnc_13.61a कृताङ्गदः कम्बलकालियाभ्यां Pnc_9.55a कृताङ्गभङ्गवलना Pnc_6.46c कृताङ्गुलिश्लेषविवर्तितोल्लसत्- Pnc_13.1c कृतानतिभ्यः सहसा ददाति Pnc_1.78a कृतानतिर् विस्मितमानसे मुनौ Pnc_13.29a कृतार्थं चक्षुर् अद्य नः Pnc_11.43b कृतावतारं तद्वंशे Pnc_16.108a कृतावधानातिशयेन मन्ये Pnc_1.57a कृतिनि नृपे परमारवंशकेतौ Pnc_3.26b कृतिनि विवेकम् इवान्तरः प्रसादः Pnc_3.43d कृतीति वार्ता तव वेत्सि वाञ्छितं Pnc_7.61a कृती त्वयायं भुजगाम्बरौकसाम् Pnc_7.54c कृती दृशास्याः सुदृशः पिबत्य् अयं Pnc_7.38a कृतोपचारो ऽस्मि कियत् कदर्थ्यसे Pnc_7.47b कृतोपरोधेव महार्णवेण Pnc_1.45d कृतो ऽम्बरे चन्द्रमयीव सृष्टिः Pnc_14.23d कृत्ताभिः कौतुकेन स Pnc_2.30b कृत्वा कुरबको मुखे Pnc_6.78b कृत्वा जगत्य् अस्खलितां निजाज्ञां Pnc_14.62c कृत्वापि तस्याः सश् च नान्वशेत Pnc_9.46d कृत्वा यथोचितम् अकृत्रिमम् उत्सवान्ते Pnc_18.65a कृत्स्नत्रिलोकीविजयावतंसं Pnc_14.69c कृत्स्नानि चक्रे ककुभां मुखानि Pnc_17.17d कृपाणधरा मसृणीबभूव Pnc_17.15c कृपाणपातैर् दलताम् अराति- Pnc_1.71a कृशताम् अङ्गके गाढम् Pnc_16.33a कृष्टेन्दुलेखाङ्कुरदन्तुरेव Pnc_14.84d कृष्णसारः शशित्विषा Pnc_11.57b कृष्णसारे शिलीमुखः Pnc_2.17d कृष्णस्योरसि पुष्णाति Pnc_2.58c कृष्यमाणनयनो ऽथ पिप्रिये Pnc_8.6c केतकच्छदकदर्थने परं Pnc_8.20c केतुयष्टिर् इव श्याम- Pnc_6.113c केन कार्यातिभारेण Pnc_11.47c केन चिद् विरचिते गते शमम् Pnc_8.16b केयूरपद्मरागांशु- Pnc_16.73a केलितरलतरुणीनिबिड- Pnc_15.20c केलिरत्नभवनेषु ते यशः Pnc_8.75d केलीमृगस्य स्वयम् एव तस्य Pnc_9.21b केवलं कपिलकुन्तलं शिरः Pnc_8.56c केशकुसुमशबलम् शुशुभे Pnc_15.32c केशाहृतैः केतकगर्भबर्हैर् Pnc_1.31c केषां चिद् ऊहुः कवचानि शोभां Pnc_17.49a केसरैर् अतिकरालकन्धरो Pnc_8.49c कैलासशैलवसतेर् गिरिशोपरोधाद् Pnc_18.43a कोकिलो ऽयं कलस्वनः Pnc_6.70d कोणावसक्तजलपूरितरत्नकुम्भां Pnc_18.46c को न वेत्ति विरोचनम् Pnc_16.86d को ऽन्यः सखि नृशंसो ऽस्ति Pnc_6.59a को ऽपि करकिसलये कमिता Pnc_15.18c को ऽप्य् अयं भवताम् इति Pnc_11.27b को ऽप्य् उच्छलत्पटहवंशहुड्डुक्कशङ्ख- Pnc_18.54c को ऽयं को ऽप्य् अयम् अन्योन्यम् Pnc_16.68a कोशप्रतिष्ठितनिधानशतं यतस् त्वाम् Pnc_18.50c कोशेषु विदुत्कपिशा मुहूर्तं Pnc_17.54c कोष्णनिःश्वसितवेपितच्छदं Pnc_8.27a कौतुकस्तिमिताक्षैः सः Pnc_16.68c कौतुकेनातनीयसा Pnc_6.105b कौतुकोत्तानितेक्षणाः Pnc_11.28b कौतूहलान् मदविलोलवधूविलास- Pnc_15.69c क्रमम् इत्य् उदीर्य विरते रमाङ्गदे Pnc_10.41b क्रमविश्लेषगलद्बिसाङ्कुरम् Pnc_12.23b क्रमेण किं चित् प्रतिसारयन्ती Pnc_9.19c क्रशिमा भूषणायते Pnc_6.82b क्रामति स्म सहसैव मेघभूर् Pnc_8.4c क्रियतां मे स्वयम् आज्ञया प्रसादः Pnc_5.5d क्रियते किम् अत्र वद कृत्यवस्तुनि Pnc_10.4b क्रियते वलयेनास्या Pnc_16.40a क्रियते स्वर्धुनीबाल- Pnc_2.83c क्रियासु त्वादृशां धियः Pnc_2.55d क्रीडन्मुखरषट्पदा Pnc_11.8b क्रीडादुर्ललितो भुजः Pnc_16.97d क्रीडाम् इव व्याकुलदृष्टिपाता Pnc_14.49c क्रुधेवाधिज्यचापेन Pnc_2.53 स क्रेङ्कारहुङ्कार इवोच्चचार Pnc_17.55d क्रोधाद् अथार्धशशलाञ्छनसोदरेण Pnc_17.69a क्रोशमात्रम् अगमन् नरेश्वरः Pnc_8.48d क्व च शशिबन्धुर् अनर्घ एष हारः Pnc_3.22d क्व चित् क्व चित् पतन्त्या यः Pnc_11.57a क्वचित् क्वचित् स्वेदलवोद्गमो मुखे Pnc_4.21a क्व चित् क्व चिल् लोहितपाटलानि Pnc_17.49b क्व चित् सुधापाण्डुनि फेनमण्डले Pnc_13.44a क्वचित् स्खलत्य् उच्चशिलातले पथि Pnc_4.19b क्वचिद् अपि पद्मसरस्य् उपास्य सन्ध्याम् Pnc_2.100b क्वचिद् अपि यष्टिषु तारमौक्तिकासु Pnc_3.55b क्वचिद् अप्य् अगमत् पलाय्य तस्याश् Pnc_5.27c क्व चिद् दधानः शरदिन्दुपेशलाः Pnc_13.41c क्व चिद् दधानः शुकचञ्चुपाटलास् Pnc_13.45c क्वचिद् विलोकयिष्यन्ति Pnc_6.92c क्व चिन् मणीनां कुमुदोदरत्विषः Pnc_13.45a क्वणत्काञ्चनपल्लवाः Pnc_11.5b क्वणदलिवलयासु नासु तेन Pnc_3.36c क्वणद्द्विरेफावलि नीलम् उत्पलम् Pnc_7.64b क्वणद्विमानावलिहेमघण्टम् Pnc_14.78b क्व तत् कन्यारत्नं ललितम् अहिभर्तुः क्व च वयम् Pnc_5.81c क्व नाम न प्रकाशन्ते Pnc_6.26c क्व मुक्ताहारो ऽयं क्व च सः पतगः क्वेयम् अबला Pnc_5.81b क्व राजवेश्माभरणं भवादृशी Pnc_4.54d क्वापि नूनम् अपहृत्य तन्मनो Pnc_8.17a क्वापि मुद्रितमयूरताण्डवा Pnc_8.13c क्वेयम् आयातलोचना Pnc_16.28b क्षणदाभिमुखेन खण्डिता Pnc_12.37a क्षणदाम् अद्य नताङ्गि नेष्यति Pnc_12.34d क्षणम् अप्य् अहो पतसि मे शुचिस्मिते Pnc_10.64a क्षणम् अयम् इह बालचूतमौलौ Pnc_3.34c क्षणम् एकम् अंशुकविलासम् आददे Pnc_15.23d क्षणं कृशाङ्गीति सखीभिर् अर्थिता Pnc_7.35b क्षणं कृष्ण इवाबभौ Pnc_11.2d क्षणं पुटकिनीपत्र- Pnc_11.53c क्षणं मुकुलितेक्षणा Pnc_6.49d क्षणं मृगव्योपनतः परिश्रमः Pnc_4.33d क्षणं स्थित्वा ददर्श च Pnc_2.35b क्षणाद् अपाङ्गस्तिमितायताक्षयोः Pnc_7.43a क्षणाद् इव क्वापि रसातलोदरे Pnc_13.48c क्षणाद् वनम् अशार्दूलम् Pnc_2.31c क्षणाद् वलन्ति स्म तदा हतानि Pnc_17.30a क्षितिचुम्बितहारं सा Pnc_16.7a क्षितितलम् आभरणानि न स्पृशन्ति Pnc_3.24d 72 क्षितिप स्मयसे किम् एष केलिर् Pnc_5.a क्षितिपालमौलिमणिवेणिकातिथेस् Pnc_10.7c क्षितिपालं पुरतश् चचाल बाला Pnc_5.80b क्षितिभर्तुर् उपान्तवर्तिना Pnc_12.3c क्षितिश् चेतसि कापि मे Pnc_16.35d क्षितेर् अयं न्यायविदां वरैतया Pnc_7.69b क्षितेर् एकातपत्रायाः Pnc_2.23a क्षितौ बिलद्वारविनिर्गतानि Pnc_17.16b क्षिप्रम् अधिजघनम् ऊर्मिलता Pnc_15.14c क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः Pnc_17.59b क्षोभं जगाम सरितस् तुहिनांशुसूतेः Pnc_7.80b क्ष्मापालः पुलिनम् अवाप नर्मदायास् Pnc_6.119d क्ष्मापालो ऽथ व्यधित परितस् तत्पुरो रत्नवत्याः Pnc_16.121b क्ष्माम् अत्यायतां दधन् Pnc_11.88 ]b क्ष्मायां बभुःखड्गपृथक्कृतानि Pnc_17.22a खगम् अमुम् उपदर्शयेत् क एवं Pnc_3.20c खगलुप्तविभूषणं क्षितौ ते Pnc_5.57c खगेन्द्रभङ्गेन तथा तथा च Pnc_9.57a खड्गधारातिथिर् मम Pnc_16.103b खण्डिते दन्तवाससि Pnc_16.56b खम् उल्लिखन्तीव खुरैस् तुरङ्गाः Pnc_14.11d खुराग्ररुग्णावनिभिः सरोषं Pnc_17.3c खे पयोदपतलैस् तिरोहिते Pnc_8.1b खेलज्जयश्रीचरणारविन्द- Pnc_17.49c गगनरमापतिपाञ्चजन्यम् अन्यः Pnc_3.20d गच्छन् सस् तत्र कति चिन् Pnc_11.14c गच्छ विन्ध्यविपिनान्तदृष्टया Pnc_8.8c गजपृष्ठे निधास्यामि Pnc_2.50c गजेषु वल्गत्सु तुरङ्गमेषु Pnc_17.10 इब् गजैर् जगाहे कुलपर्वतानाम् Pnc_17.21d गणो नदन्नूपुरम् अम्बरे ऽथ Pnc_17.39b गण्डलेखां नखाग्रेण Pnc_11.22c गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः Pnc_17.72b गतस् तव रमाङ्गद! Pnc_2.46d गता क्वचिल् लोचनवर्त्ममालती Pnc_7.47d गतागताभ्यां मणिकुण्डलानि Pnc_14.20b गतातिवृद्धिं लवलीलतेव Pnc_1.77c गता धरां व्योमवधूर् इयं किम् उ ? Pnc_4.24b गतानि सद्यः श्लथतां सखीभिर् Pnc_9.19a गता मणिद्वीपम् इतः पुरस्त्रियः Pnc_13.33d गता श्रीमन्महाकाल- Pnc_6.22c गतासु तीरं तिमिघट्टनेन Pnc_1.52a गतिं वनान्ते कथम् अप्य् अलक्षिताम् Pnc_4.40b गते तद्बाणगोचरम् Pnc_2.29b गते ऽवतंसोत्पलपत्रबन्धुताम् Pnc_4.15c गते ऽस्तं सातवाहने Pnc_11.93b गत्वा किञ्चिद् इवाध्वना Pnc_2.72b गत्वाथ दूरम् अहिविष्टपतः सहेलम् Pnc_18.56a गत्वा पुरी रत्नवतीति नाम्ना Pnc_9.51b गत्वा विद्याधरभटचमूचक्रवालैः सभं सः Pnc_16.121a गत्वैकपिङ्गलगिरेर् अवतंसयामि Pnc_18.45b गद्गदाक्षरम् अव्यक्तं Pnc_6.41c गन्तुं प्रववृते पथा Pnc_11.3d गन्धर्वकिन्नरमहोरगसिद्धकन्याः Pnc_18.67d गन्धवाहपदवीव गङ्गया Pnc_8.70d गमने तद् एहि सहितौ यतावहे Pnc_10.44a गमितास् त्वया वशम् उपायसम्पदा Pnc_10.13b गमिताः प्रभावलयशून्यतां झटित्य् Pnc_10.19c गलदञ्जनाश्रुपृषतावलिच्छलाल् Pnc_10.16c गलितमणिकङ्कणाङ्किते Pnc_15.21b गलिताङ्गदा गुरुतरङ्ग- Pnc_15.29a गवानुगम्यते सायं Pnc_11.26c गहनास्व् अपि तद्गवेषणायै Pnc_5.38c गां गतः श्रूयते पुनः Pnc_6.28b गिरम् उदकमन्निस्त्रिंशाभे नभस्य् अशनैः शुकः Pnc_10.71b गिरां त्वम् एको यत् सत्यम् Pnc_16.85c गिरिम् इति मालवराजपूर्णचन्द्रः Pnc_3.19d गिरेर् अगच्छद् विपिनम् Pnc_2.2c गीतेष्व् अजस्रम् इह शुश्रुम यद् यशांसि Pnc_18.10b गीयते केतकापाण्डु Pnc_6.21c गीर्वाणचापच्छविलाञ्छितानि Pnc_17.17c गुञ्जाफलान्य् आभरणीकृतानि Pnc_1.70d गुणप्रकर्षे हि सदा मनांसि Pnc_14.41c गुणमहताम् इह भारम् उद्वहन्ति Pnc_3.46d गुणवत्य् अस्ति शशिप्रभा नाम्ना Pnc_5.22b गुणान् अनङ्गोत्सववैजयन्ती Pnc_1.72b गुणान्तरज्ञावतां रमन्ते Pnc_14.41d गुणैः परीता सहजन्मभिः सा Pnc_9.41b गुप्ताभिहितो यत् त्रिदशारिवीरैर् Pnc_9.43a गुरुगोत्रस्खलिताकुलो रविः Pnc_12.28d गुरुविभवपदस्य कस्य वा स्याद् Pnc_3.23c गुहापीतपयोधरा Pnc_11.54d गुहासु नखनिर्मुक्त- Pnc_11.59c गुह्यताम् उचितया सपर्यया Pnc_8.77b गूढमत्सरविषे विशेषवान् Pnc_8.46c गृहाणि यस्यां सवराङ्गनानि Pnc_1.22a गृहाणि या नाकसदां बिभर्ति Pnc_1.20b गृहीतवान् दीधितिमान् इवाहः Pnc_1.74d गृहीत्वा हेमपङ्कजम् Pnc_16.46b गृहे गृहे यत्र मुहुर् निनादः Pnc_1.25b गेहे ममात्र नृपते नवसाहसाङ्क ! Pnc_18.50b गैल्तानि रत्नवलयानि ते मया Pnc_10.60b गोपताम् उपागतस्य शार्ङ्गिणः Pnc_8.39d घटितम् इव नवातपेन किंचिद् Pnc_3.55c घटितं विधेर् इदम् अजर्यम् आवयोर् Pnc_10.53a घनछायावृतव्यक्त- Pnc_2.90c घनराजिध्वनिनेव नीलकण्ठः Pnc_5.58d घनात्ययऋतोर् निजम् इन्दुपाण्डुरे Pnc_13.27c घोरोत्करश्यामितकङ्कणेन Pnc_10.65b चकम्पिरे सप्त रसातलान् Pnc_17.10 इद् चकार च पदं चित्रः Pnc_2.92a चकार तस्याश् चतुरः सखीजनः Pnc_7.31d चकार पातालबिलोदराणि Pnc_17.7d चकार रेवामणिकङ्कणं कपेः Pnc_13.27b चकार वेलेव गतागतानि Pnc_17.67d चकाराम्भोनिधेः पयः Pnc_11.72d चकाशिरे शस्त्रभृतां शिरःसु Pnc_17.48a चकास्ति कन्येव हिमाचलस्य Pnc_14.50d चकास्ति संध्यातपलेशशङ्कि Pnc_14.66c चकितम् इवायम् इतस् ततः प्रयाति Pnc_3.32d चकितवलन्मृगयूथवीक्षितस्य Pnc_3.1b चकितं चित्ररुचौ तया च दृष्टः Pnc_5.30b चकितं वामकुचे विलोचने Pnc_12.13d चकितेन चन्द्रमुखि वीक्षितानि च Pnc_10.60d चकितैः सरसीव क्ष्मा Pnc_11.84c चकितोदञ्चितदीर्घनेत्रमालः Pnc_5.36d चक्रवर्तीत्य् अनुक्तो ऽपि Pnc_11.42c चक्रवाकमिथुने ऽप्य् अजृम्भत Pnc_8.5d चक्रवाकवनितेव केसरम् Pnc_8.17d चक्रस् तस्यानिलस्पर्श- Pnc_11.5a चक्राणि विद्याधरवाहिनीषु Pnc_17.14d चक्रिरे तिमिरच्छिदः Pnc_16.63b चक्रिरे वेधसा नूनं Pnc_11.94a चक्रुर् अधिवपुर् अमर्त्यसरित्- Pnc_15.35c चक्रे पदं बाष्पकणोत्करेण Pnc_17.33c चक्रे येनाहितस्त्रीणाम् Pnc_11.97c चक्रे ऽर्धचन्द्राङ्कितम् इन्द्रशत्रुः Pnc_17.64d चक्षुषा च स्तनेन च Pnc_6.97d चक्षुस् तद् उन्मेषि सदा मुखे वः Pnc_1.4a चचाल विद्याधरराजसैन्यम् Pnc_14.78d चटुलकृतकचग्रहः स गच्छन् Pnc_3.4a चण्डिकाचरणस्य च Pnc_2.25d चण्डीधवोन्नद्धजटाविटङ्क- Pnc_14.84c चण्डीशचूडाभरणं शशाङ्कः Pnc_9.26d चतुरं किल दीर्घचक्षुषस् Pnc_12.76c चतुरं लोचनयोर् अचुम्ब्यत Pnc_12.7d चतुरां कोकिलाम् एष Pnc_6.78a चतुरैवं परिहासपेशलानि Pnc_5.68d चतुर्भिर् उत्साहवता चतस्रः Pnc_1.66b चतुःषष्ठिकलावतः Pnc_6.25b चन्द्रकान्तशिलातलान् Pnc_11.11d चन्द्रातपस्नपितमौक्तिकसोदराणां Pnc_gp.3c चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता Pnc_4.63c चपलः केलिमृगो मृगायताक्ष्याः Pnc_5.27d चमरीणां शरोत्कृत्तैः Pnc_2.19a चरणनलिनानुषङ्गिणा Pnc_15.45b चरणयुगतले विभातकाल- Pnc_3.11a चरणस् तदैव सुरवैरियोषिताम् Pnc_10.28b चरन्त्य् अरण्ये किम् अधीननीतयः Pnc_4.59d चलद्वंशलता मूर्ध्नि Pnc_11.6c चलयविलोलरथाङ्गनामयुग्मम् Pnc_3.44b चलितयतिसमाधि त्रस्तसारङ्गशावं Pnc_13.71a चलितो ऽसि वद क्व मां विना Pnc_12.32a चषकेण सीधु, नयनेन वल्लभम् Pnc_15.57d चापं प्राचीनबर्हिषः Pnc_2.9d चिक्षेप चक्राण्य् अतिदीर्घबाहुः Pnc_17.61c चिक्षेप चास्याम् अरपुष्पवृष्टिम् Pnc_17.39d चिक्षेप न सखीजने Pnc_6.7d चिक्षेप पृथीतिलके सुरारिर् Pnc_17.66a चिच्छेद गीर्वाणरिपोस् तनूजः Pnc_17.37d चिच्छेद राम इव विश्रवसः सुतस्य Pnc_17.69c चितम् अतनु विसर्पता समन्तात् Pnc_3.9a चित्तम् अकृत विवशं सुदृशां Pnc_15.53c चित्तं प्रसादश् च मनस्विता च Pnc_1.64a चित्ते चिरं कृतपदस्य मनोरथस्य Pnc_18.12d चित्ते परिणतं तमः Pnc_16.106d चित्ते वचस् तत् कुलदेवतानां Pnc_9.46c चित्तोपनीतपरिरम्भसुखातिसान्द्रम् Pnc_18.7c चित्रपत्रलताङ्कितः Pnc_2.47b चित्रम् अविरलधृताश्रुलवे Pnc_15.15c चित्रवर्तिन्य् अपि नृपे Pnc_6.42a चित्रस्थितानां गृहदेवतानाम् Pnc_9.36c चित्रं झटित्य् अश्रुलवावकीर्णे Pnc_14.53c चित्रे चतुरया तया Pnc_6.107d चित्रे निवेशित इवाथ यशोभटेन Pnc_18.32c चित्रे माल्यवती नृपम् Pnc_6.84b चित्रे यद् अवलोकितः Pnc_6.55b चिन्तया किम् इव सा चरेद् इति Pnc_8.19b चिन्तामणेर् अप्य् अधिकं Pnc_6.31c चिरम् उत्पक्ष्मलेखया Pnc_6.33b चिरयन्त्यां मयि साहिराजकन्या Pnc_5.43d चिररूढम् अपि स्पृहाम् Pnc_11.43d चिरविनिहितां दृष्टिं तस्मान् निवर्त्य तथोत्सुको Pnc_10.71c चिरस्य दीर्घनयने Pnc_6.29c चिरं निपीतसतृषेव मुग्धया Pnc_7.66c चिरं पपौ सः स्तिमितेन चक्षुषा Pnc_7.37c चिरं विभिन्नाः कुमुदेन्दुकुन्द- Pnc_1.86a चिरात् पल्वलमुस्तानां Pnc_2.29c चिरेण नमुचिद्विषि Pnc_11.74b चिरेण मन्ये बकुलद्रुमो ऽयम् Pnc_14.63a चिरेण हारश् चरितार्थतां गतः Pnc_7.20b चिरोल्लसद्द्वीपधिया समीक्षितैर् Pnc_13.40c चिह्नैस् त्वम् अनुमीयसे Pnc_11.42d चुकूज मञ्जुकण्ठस् तां Pnc_6.96c चुम्बनक्लिष्टबिम्बौष्ठं Pnc_16.59a चूडामणेर् अपचितिं विधिवद् विधाय Pnc_18.61b चूडारत्नरश्मिभिः Pnc_2.7b चूताङ्कुरं मानम् इवोच्छिनत्ति Pnc_14.56d चेतसीति विदधे रमाङ्गदः Pnc_8.37d चेतसीव सुकवेः सरस्वती Pnc_8.79d चेतः श्रीनवसाहसाङ्कनृपतेर् उत्कण्ठयाकृष्यत Pnc_3.74d चैत्रश् चन्द्राङ्किता निशाः Pnc_6.88b च्छद्मना वदनश्रिया Pnc_6.39b च्छलेन चामीकरतोरणानाम् Pnc_1.34b च्छुरित इवाम्बरनिम्नगातरङ्गम् Pnc_3.52b च्युतम् इव सितचामरं मघोनेः Pnc_3.16a च्युतरत्नभूषणमरीचि- Pnc_15.32a च्युतं कुचस्पर्शधियेव वक्षसि Pnc_7.13b च्युतेन सेवावसरे नृपाणाम् Pnc_1.69b छत्राकृति विलोक्यते Pnc_11.53d छन्दानुवृत्तिरतिसंवननं मदस्य Pnc_18.67b छलतः पश्य दिवःकृते ऽनया Pnc_12.56b छलाद् अलीकभृकुटिं विधाय सा Pnc_7.70c छलितासि मनोभुवा Pnc_6.85b छलेनेव विलीयते Pnc_16.32d छायाघनश्यामलितार्धभागा Pnc_14.83b छाया निवर्तते जातु Pnc_2.37c छुरितस्येन्द्रचापेन Pnc_2.48c छुरितं कण्ठम् उमापतेर् इव Pnc_12.48d जगज्जयस्तम्भम् इवोद्धुरस्य Pnc_17.62c जगताम् अङ्कुशं तत्र Pnc_16.76c जगतीन्द्र कोसलपतेः पुरन्ध्रयः Pnc_10.18d जगतीपतिम् एवम् आ बभाषे Pnc_5.1c जगतीविशेषक तवानुजीविनो Pnc_10.12c जगतीं गाङ्ग इव च्युतः प्रवाहः Pnc_5.11d जगत्तमोऽपहं ज्योतिस् Pnc_2.82c जगत्तमोऽपहो नेत्राद् Pnc_11.91c जगत्प्रदीपम् अथवा Pnc_16.86c जगदाह्लादजनकः Pnc_6.89c जगदेकललाम तस्य कन्या Pnc_5.22a जगदेकविभ्रमभ्वा भुवस्तले Pnc_10.57c जगदेकविलोकनोत्सवे Pnc_12.12a जगदेकाभरणम् स्मृतेः पथि Pnc_12.1d जगद्द्रुहः सा किल राजधानी Pnc_9.52b जगद्विजगयसिद्धिषु Pnc_6.81b जगद्विधेयेषु विधूतचिन्तः Pnc_9.8b जगद् विलीनेन्दुविलोकनस्पृहम् Pnc_7.4d जगाद तं माल्यवाती विशाम्पतिम् Pnc_7.59d जगादेङ्गितवेदिनी Pnc_6.106d जगाम जगतीपतेः Pnc_16.119d जगाहे स महारण्यम् Pnc_2.94a जगुः पातालकन्यकाः Pnc_6.13d जग्मुर् अमरसरितः पुलिनं Pnc_15.6c जग्राह पिण्डितम् इव स्वयशो नरेन्द्रः Pnc_18.53d जघनश्लथहेममेखलाम् Pnc_12.14c जघनस्रस्तविसूत्रमेखलाम् Pnc_12.77b जज्ञे देवः पितृप्रियः Pnc_11.91b जटापिनद्धोरगराजरत्न- Pnc_1.1c जटाभिर् अभितः शिरः Pnc_11.24d जटाविटङ्केन्दुकलेव शूलिनः Pnc_4.49d जटाहिरत्नद्युतिपाटलो ऽव्यात् Pnc_1.2a जटिले जातवेदसि Pnc_11.67d जडरुचिर् अपि रोचते न कस्मै Pnc_3.27a जडहृतहृदयाः कियच् चिरं वा Pnc_3.46c जनितनिबिडत्रपाकुलाः Pnc_15.34b जनितस्मरसञ्ज्वरा Pnc_11.13 न्द् जनितोत्कलिकाशतैः सस् तैर् Pnc_12.2c जन्म तस्माज् जनाधिपः Pnc_11.83b जन्मभीतिम् इव योगविद्यया Pnc_8.59d जपारुणं मारुतिनेव मैथिली- Pnc_13.21c जमदग्नेर् अनीयत Pnc_11.65d जलदजलकणोद्भवेषु कामं Pnc_3.63c जलदे ललितेन्द्रचापभक्तौ Pnc_5.30c जलद्विपप्रस्तुतवप्रकेलिभिः Pnc_13.40b जलपतगः सह नः कुतूहलेन Pnc_3.40d जलविपुषश् च, नृप, सस्यसूचिषु Pnc_10.47d जले कला इव प्रतिबिम्बितैन्दवी Pnc_4.16c जवाज् जगामाजिपथं रथेन Pnc_17.32c जवाद् दूरम् अतिक्रान्तं Pnc_2.43c जवाद् विमानेषु समापतत्सु Pnc_14.21b जवान् मदान्धो जघटे गजेन्द्रः Pnc_17.53d जवैकमित्रेणा युतां पतत्रिणा Pnc_7.1b जह्रे निस्त्रिंशलेखया Pnc_11.96d जागरारुणलोचनम् Pnc_16.59b जातानि तारापतिपाण्डुराणि Pnc_1.16b जाता शशिप्रभायां तु Pnc_16.24c जातीफलसुगन्धयः Pnc_11.4d जातो जितामर्त्यतरुप्रवालः Pnc_14.63d जातो यथा सम्प्रति नागलोकः Pnc_9.57d जात्यैव ते पार्थिव पक्षपातः Pnc_9.10b जानकीव जनकप्रतिज्ञया Pnc_8.10d जाने जगन्मोहनकौतुकेन Pnc_1.33a जाम्बूनदलतागुल्म- Pnc_11.14a जायते पेशलम् अपि Pnc_16.41a जाह्नवीनिर्झरेणेव Pnc_11.33c जितनीलाब्जदलेन चक्षुषा Pnc_12.9b जितप्रवालत्विषि दन्तवाससि Pnc_13.7b जितम् एतेन को ऽप्य् एष Pnc_6.57a जित्वरं जगति पुष्पकेतुना Pnc_8.21a जीयाज्जगन्ति परमारकुलप्रदीपः Pnc_18.11b जीवितं तृणम् इवावजानते Pnc_8.31c जेतुः पुरी साप्य् अपरास्ति तस्य Pnc_1.90c ज्ञातत्वदिङ्गितैवात्र Pnc_6.93a ज्याकिणाङ्ककठिणीकृतत्वचि Pnc_9.66d ज्याघातलाञ्छितम् अलाञ्छितविक्रमस्य Pnc_17.71b ज्याशब्दहृष्टासुरसिंहनाद- Pnc_17.16c ज्योत्स्नया यत् प्रतीयते Pnc_11.41d ज्योत्स्नासितं कीर्तिम् इवासुरस्य Pnc_17.60d ज्योत्स्नासिताम्बररुचिस्नपिताननेन्दुर् Pnc_18.34a ज्वालावलीपल्लवितान्तरिक्षः Pnc_17.9b झटिति गमने देवो ऽप्य् असीत् सः साहसलाञ्छनः Pnc_10.71d झटिति घनस्तबकस्तनीम् उपैति Pnc_3.35b झटिति जगाम गुणिष्व् अमत्सरो हि Pnc_3.51d झटिति त्रिविष्टपरिपोः पुरीं प्रति Pnc_10.44b झटिति प्रतिभासते ममायं Pnc_5.3c झटिति प्रविश्य हृदये ममात्र किं Pnc_10.64c झटिति विगते स्वप्नायातप्रियानवसङ्गमे Pnc_12.81a झटिति सितच्छदम् अम्बरे ददर्श Pnc_3.7b झटिति स्फुटभावसङ्करां Pnc_12.67a झटित्य् अगाधा रुधिरस्रवन्ती Pnc_17.26d झटित्य् अङ्कुरितो हृदि Pnc_11.109b झटित्य् अधिरुरोह सा Pnc_16.6b झटित्य् अभूज् जाग्रदवस्थयास्य तत् Pnc_13.2c झटित्य् अवाप्तप्रतिबिम्बम् एतत् Pnc_14.25a झटित्य् अशेषैव निमेषमात्राद् Pnc_14.29c झटित्य् आलस्यम् आययौ Pnc_6.46d झटित्य् उअदधिवेलेव Pnc_6.115c टाङ्कारहारि भवनं त्रिपुरान्तकस्य Pnc_18.60d तच् चावतंसीकुरु हेमपद्मम् Pnc_9.60c तच्चिन्तयैव सचिवास् तम् अथ प्रणेमुः Pnc_18.59b तटभुवि तम् अपश्यद् आपतन्तं Pnc_3.49a तटरूढकाञ्चनलतेव कां चन Pnc_15.4d तटवृत्तिर् आश्रितकलङ्कमार्जने Pnc_15.22d तटे ऽञ्जनश्यामतनौ महाद्रेः Pnc_17.35c तटेषु मुक्ताशबलोदराः शिलाः Pnc_13.45d तटोद्गतप्रांशु तमालराजि- Pnc_14.83a तडागम् आदर्शम् इवाङ्कदेशे Pnc_1.48d तडिद् इव न चिराद् उदीरिताशीः Pnc_9.67c तडिल्लतानां द्युतिम् आवहन्ति Pnc_1.24d ततनिभृते पततां तती दधानम् Pnc_3.8b ततश् चित्रगते तस्मिन् Pnc_6.32a ततस् तथा पञ्चशरप्रतारितः Pnc_13.1a ततस् तदालोकनकौतुकेन सा Pnc_4.27a ततस् तदीये रुदितध्वनौ श्रुते Pnc_13.52a ततस् तम् प्रत्यमर्षो ऽस्य Pnc_11.109a ततस् तरङ्गनिर्धौतम् Pnc_2.80a ततस् तापसकन्याभिर् Pnc_11.70a ततस् तिरोहिते तस्मिन्न् Pnc_2.44a ततस् तुरगम् उत्सृज्य Pnc_2.36a ततस् तुरगहेषाभिः Pnc_2.15a ततः कृतप्रणामस्य Pnc_11.38a ततः कृताशीर् मणिवेदिकास्तृते Pnc_13.13a ततः क्षणत् सकोदण्डः Pnc_11.68a ततः खम् इन्दीवरनीलम् एकतस् Pnc_13.35a ततः पपात जलधौ Pnc_2.97a ततः पिनद्धोज्ज्वलहेमवल्कलं Pnc_13.10a ततः पृथ्वीशशाङ्केन Pnc_11.31c ततः प्रभृत्यद्भुतरूपरेखा Pnc_9.46a ततः प्रभृत्य् एव वलीमुखाकृतेः Pnc_13.60a ततः प्रियामौलिमणिर् न मे ऽर्पितः Pnc_13.50a ततः फणिकुमारेन Pnc_16.61a ततः शिथिलपर्यस्त- Pnc_6.113a ततः स दूराद् अहिराजकन्यकां Pnc_7.1a ततः समं ताभिर् अहीन्द्रकन्यका Pnc_7.35d ततः स माम् इत्य् अशपत् कमण्डलोर् Pnc_13.56c ततः स मुक्तासितम् आदधत् स्मितं Pnc_13.7a ततः स मुग्धेन्दुमयूखबन्धुभिः Pnc_13.31a ततः स रोमञ्चनिपीडिताङ्गदो Pnc_7.72a ततः सश् चेतस्य् अवनीपतिर् दधे Pnc_4.1a ततः सुजातस्तबकास्तमौक्तिका Pnc_7.78c ततः सुधासूतिकराभिरामैर् Pnc_9.41a ततः सुधासूतिम् इवोज्झिताकृतिर् Pnc_13.28a ततः स्नानेच्छया स्पृष्टो Pnc_2.74a ततिम् अथ हारमृणालिकान्तराले Pnc_3.65d ततो भुजङ्गाधिपतेः सुतामुखं Pnc_7.24b ततो मया विश्वविलोचनोत्सवस् Pnc_7.65c ततो वज्राङ्कुशोद्यान- Pnc_11.107a ततो विसूत्रच्युतहारयष्टिः Pnc_15.72a ततो ऽस्य षट्पदस्येव Pnc_6.93c तत् करिष्यति किम् अत्र साहसं Pnc_8.37c तत् कर्णातिथितां नीतम् Pnc_16.80c तत्कान्तिश्यामतां गत्वा Pnc_11.2c तत् कार्तस्वरराजीवम् Pnc_16.89c तत्कालोचितकर्तव्य- Pnc_11.12a तत् को ऽप्य् असि नमो ऽस्तु ते Pnc_16.12d तत्क्षणस्फुटितकुन्दशुद्धया Pnc_8.70c तत्क्षणाच् च तिमिरं न्यवर्तत Pnc_8.12d तत्क्षणेनैव सा चित्रं Pnc_6.47a तत्तले स्थितिम् उपेयुषा शमात् Pnc_8.67a तत्ताडितांसतटपार्थिवदत्तदृष्टिर् Pnc_18.6c तत्त्वस्पृशस् ते कवयः पुराणाः Pnc_1.5a तत्त्वावेशेन चेतसि Pnc_6.42b तत् पुञ्जितं सैन्यम् अमर्त्यशत्रोर् Pnc_17.5c तत् प्रियावदनम् उन्नसं हृदि Pnc_8.22d तत्प्रेरिता वैरिवरूथिनीषु Pnc_17.8d तत्यजे विक्रमस्पर्धा Pnc_2.22c तत्र गोपुरम् अपश्यद् ईश्वरः Pnc_8.62d तत्र पन्नगपतेस् तनूजया Pnc_8.23b तत्र प्रविश्य सकृतानतिर् आदिदेवम् Pnc_18.15a तत्र मीनमकराकुले पतन् Pnc_8.39a तत्र मूर्ता ततः सिन्धुर् Pnc_11.105c तत्र वाक्पतिराजाख्यः Pnc_11.80c तत्र वैद्रुमगवाक्षम् उच्छ्रितं Pnc_8.64a तत्र स्फटिकवेश्म सा Pnc_16.2d तत्राच्छरत्नशिवलिङ्गम् अनर्घशीलः Pnc_18.64b तत्राथ दिक्तटपरिस्खलितप्रवृत्त- Pnc_18.54a तत्रार्णवध्वनिघनोत्सवतूर्यघोषे Pnc_18.62a तत्रावतीर्य रथतः स रमाङ्गदात्त- Pnc_18.25a तत्रासनद्वयम् अदापयद् अस्य पार्श्वे Pnc_18.30c तत्रेक्ष्वाकुपुरोहितः Pnc_11.64d तत्सखीजनकथान्वयश्रुतेर् Pnc_8.76c तत्सखी सिद्धकन्यका Pnc_6.20b तत् समीहितम् अवन्तिवासवस् Pnc_8.32a तत् साध्व् अकारयद् अथाधिगतप्रतिष्ठं Pnc_18.64a तत्सूतिः प्राग् अभूद् भर्ता Pnc_16.107c तत् स्फाटिकं स्वम् इव शुद्धम् इदं गृहाण Pnc_18.51a तथा कवचितः शङ्के Pnc_6.67c तथा कार्यं न वन्ध्यः स्याद् Pnc_16.50a तथा तथा तव व्यक्तम् Pnc_6.65c तथा तवेयं विधिना उपपादिता Pnc_7.75d तथात्र मन्ये तव पक्षपातवन् Pnc_7.56c तथा त्वम् अपि माम् एवं Pnc_16.48c तथा न चूते नवमञ्जरीयम् Pnc_14.61a तथाप्य् अयं देव निजप्रयोजने Pnc_13.62a तथा विधेहि न यथा Pnc_16.114a तथा शरैर् एनम् अवाकिरत् स्मरः Pnc_13.4b तथा शुकावर्तितसीत्कृतानि Pnc_1.50b तथा सविधवर्त्मनि Pnc_11.31b तथा सस्मितम् ईक्षिता Pnc_6.108d तथासि भूमिः स्पृहणीयतायाः Pnc_9.24d तथैव तस्योपरि गत्वरस्य मे Pnc_13.46a तथोपलेभे समरोन्मुखस्य Pnc_17.33a तदग्रे नृपनामाङ्कं Pnc_6.13c तदङ्गयष्टिस्पर्शेन Pnc_2.79c तद् अत्र कुसुमस्मेरे Pnc_2.67a तद् अत्र प्रहितो राज्ञा Pnc_16.83a तद् अनङ्गषष्ठशरं संदिश स्वयं Pnc_10.49a तद् अनु क्लान्तिर् अनेन चिच्छिदे Pnc_12.76d तद् अनु त्रपया पराङ्मुखीं Pnc_12.68a तद् अनु त्वत्कुचचूचुकद्युति Pnc_12.41b तद् अनु पुलिने सद्यो विद्याधरैः परिकल्पितं Pnc_14.87a तद् अनेन विनोदयाशु तावन् Pnc_5.62a तदन्तरात् किंशुककान्तितस्करः Pnc_13.25a तद् अन्यथा नाथ न पाटलवचः Pnc_7.22b तदन्येषु गतेषु च Pnc_11.80b तदपाङ्गसङ्कलितलोचनोत्पलं Pnc_10.56c तद् अपास्यम् एवम् अवितर्कितोत्थिते Pnc_10.9a तदर्थं प्रहिता वयम् Pnc_16.88d तदलङ्कारम् अवेक्षितुं यतिष्यते Pnc_5.62d तद् अवैमि पक्ष्मलदृशः सभान्तरे Pnc_10.38b तदश्वीयखुरोत्खातैः Pnc_2.13a तद् अस्फुतद् द्राग् इव दाडिमीफलम् Pnc_13.24d तद् अस्य कार्यस्य पुरस्कृतस्य Pnc_9.50a तद् अस्य नामास्ति समानम् आकृतेः Pnc_4.36b तद् अहं तद्विचयाद् इतो निवर्ते Pnc_5.43b तदागते दूत इव न्यवेशयत् Pnc_4.2c तदाननं मालवमीनकेतनः Pnc_7.37d तदा फणीन्द्रकन्यापि Pnc_6.1a तदालिखितभूपालं Pnc_6.31a तदालोकनजन्मना Pnc_11.16b तदाशु लीलाशतपत्रम् आददे Pnc_7.71d तदाश्रयैवानुचरेण वर्धिता Pnc_13.8a तद् इतः किं चिद् इतो ऽवलोकयेति Pnc_5.66d तद् इतः स्वयम् एव देव गत्वा Pnc_5.57a तद् इदं परतः प्रकाशितम् Pnc_12.57c तदिन्द्रनीलद्वारे सा Pnc_16.3a तदिन्द्रनीलाक्षरपङ्क्तिम् ऐक्षत Pnc_4.3b तदीयनामाङ्कलिपिं शनैः शनैः Pnc_4.5a तदीयम् उद्दामरसोर्मिनिर्भरं Pnc_7.42a तद् उच्यतां शापनिशामुखोद्गतं Pnc_13.58c तदुपायतत्त्वम् अधिगम्य धूः क्षितेस् Pnc_10.10c तद् एनम् अभ्यर्थयसे कथं पुनः Pnc_7.69c तद् एव द्वारम् आपदाम् Pnc_16.112d तद् एष राज्ञा किम् अहं नियुक्तः Pnc_1.9b तद् एहि पत पादयोः Pnc_16.116b तद् एहि प्रयतावहे Pnc_2.51d तद् एहि यावः कृत एष ते ऽञ्जलिः Pnc_13.34 >b तदैतयाभ्युद्गतपक्षपातया Pnc_7.64c तदैवेयं कुरङ्गीव Pnc_16.23c तद् गच्छ तां शशिमुखीम् Pnc_16.49a तद् गच्छ विनिवारय Pnc_16.101b तद्गीतेन बभूव सा Pnc_6.14b तद्देहकान्तिस् तिमिरं व्यनैषीत् Pnc_9.40a तद् बिभेद निजसत्त्वसम्पदा Pnc_8.57c तद्रूपोल्लेखलेखया Pnc_6.27d तद्वधूस्वकरन्यस्त- Pnc_2.47a तद् वासवारिविजयोत्थम् इदं यशस् ते Pnc_18.45a तद्विकृष्य तरसा शरासनम् Pnc_8.21b तद्वीर्यनिर्वासितसौष्ठवानां Pnc_17.29a तनयां माम् उरगस्य हेमनाम्नः Pnc_5.40d तनीयसीं धूमलताम् इवोद्गताम् Pnc_4.3d तनुर् महाराज तवेयम् उज्झिता Pnc_13.14b तनुसन्ध्यातपलिप्तम् अम्बुजम् Pnc_12.38b तन्निदेशितम् अध्यास्त Pnc_16.77a तन्निरीक्षणसविस्मयं ततः Pnc_8.73a तन्निवेश्य वदने सः सादरः Pnc_8.27b तन्मध्यवर्तिकनकासनम् उन्नतांसः Pnc_18.29d तन्मन्दिरात् सहचरैः सह निर्जगाम Pnc_18.24b तन्मुखं पार्श्ववर्तिना Pnc_2.75b तन्वानस् तीररूढत्रिदशतरुलतालास्यम् आलस्यभाजां Pnc_15.74c तन्वि तिग्मांशुनेव द्यौर् Pnc_6.23a तन्वि पूर्वम् अदृश्यत Pnc_6.60b तन्वी तन्मयतां ययौ Pnc_6.47b तन्वी नवानुरागेण Pnc_6.50c तन्वी शिरीशसुमनःसुकुमारमूर्तिर् Pnc_18.33c तपनानुगमोत्सवाङ्किता Pnc_12.27c तपनीयदण्डम् असितोष्णवारणम् Pnc_15.52d तपनीयशिलीमुखस् तदङ्गे Pnc_5.30a तपनेनाशु महः कृशोदरि Pnc_12.40b तपसां तेजसाम् इव Pnc_11.36d तपस्विभिः स्मेरमुखैर् अदृश्यत Pnc_13.20d तप्यते स्म तिसृभिः क्षितीश्वरः Pnc_8.19d तम् अथ प्रेक्षितवत्य् आप्तनिद्रम् Pnc_5.29d तम् अनङ्गम् इवापश्यन् Pnc_2.16c तम् अन्वियाय सारङ्गं Pnc_2.36c तम् अभ्यगात् सा नृपतिं सचामरा Pnc_4.40c तम् अभ्यागतम् अब्जिनी Pnc_11.8d तम् अर्थम् अङ्गीकृतवान् न को ऽपि Pnc_9.45b तमसः शतशः पथि Pnc_11.23b तमसाम् उल्लसतां तिरस्क्रियायै Pnc_5.8b तम् असेवत सम्राजं Pnc_2.12c तमःप्रताना इव यामिनीनाम् Pnc_14.57d तम् आत्तं वाचयेत्य् उक्त्वा Pnc_16.20a तम् आनर्च स राजेन्दुर् Pnc_2.83a तम् आनर्चेव राजेन्दुम् Pnc_6.45c तमालगुल्मान्तरपातिभिः करैः Pnc_7.50d तमालनीलस् तडितेव मेघः Pnc_17.41d तमालनीला शरदिन्दुपाण्डु Pnc_1.62c तमालनीलेन पथा पयोमुचाम् Pnc_13.46b तमालपत्रापिहिते शिलातले Pnc_4.26c तमालपल्लवैस् तेन Pnc_2.89c तमालभासस् तरणिर् घनाद् इव Pnc_13.52d तम् इत्य् अमुक्तपर्यङ्कः Pnc_16.104c तम् इत्य् अवन्तीश्वरम् आ बभाषे Pnc_9.1c तम् इत्य् अवोचत् परिहासवान् अथो(?) Pnc_13.6c तम् इत्य् उक्त्वा सभामध्यान् Pnc_16.119a तम् इत्य् ऊचे रमाङ्गदः Pnc_16.84d तमिद्धमुक्ताभरणं भुवःपतिं Pnc_4.44c तम् उदञ्चितपक्ष्मणा मृगाक्षी Pnc_5.64c तम् उद्वहन्ती मणिम् उत्प्रभं करे Pnc_13.49b तम् ऋते हारमलिम्लुचं विहङ्गम् Pnc_5.49d तम् एवम् आह स्म सविस्मयोर्मिणा Pnc_13.30c तमोभिर् इव भास्वतः Pnc_2.24d तया कटाक्षैः कुटजैर् इवार्चितः Pnc_7.32b तया चिन्तितकामदम् Pnc_6.31b तया तथा दृष्टम् अथान्तरान्तरा Pnc_7.59a तयातिदीर्घैर् दशनानुपातिभिर् Pnc_4.48a तयायताक्ष्या ददृशे विशाम्पतिः Pnc_4.26b तयायताक्ष्या स नरेन्द्रसायकः Pnc_7.27d तयायताक्ष्येव तथातथेरिता Pnc_4.41c तयालुलोके फणिराजकन्यया Pnc_7.70d तया विना चेतसि ताम्यसीव Pnc_9.10d तया स वालव्यजनाङ्कहस्तया Pnc_4.45b तया सहोत्पत्य जवेन गच्छतः Pnc_13.35b तया संमुखम् आपतन् Pnc_6.104b तया सः पातालतलेन्दुलेखया Pnc_7.3b तयोस् तथेष्वासप्रकर्ष- Pnc_17.67a तयोस् त्रिलोकस्पृहणीययोः कपिः Pnc_13.20b तयोः प्ररोहं हृदि बालमन्मथः Pnc_7.43d तरङ्गतां व्योममहार्णवस्य Pnc_14.13d तरङ्गभङ्गोज्ज्वलचामरश्रीर् Pnc_14.85a तरणिकरग्लपितैर् इवेन्दुपादैः Pnc_3.54d तरलकलधौतकुण्डला Pnc_15.56b तरलमणिरुचावृतं प्रकृत्या Pnc_3.10a तरलमणिं taruõendragopa÷¿भम् Pnc_3.56b तरलमणेर् अरुणस्य कान्तिलेशैः Pnc_3.13b तरलम् अवन्तिपतेश् चकार चेतः Pnc_3.18b तरलवलितैर् विलोचनैः Pnc_15.28b तरले ऽतिसितासितद्युताव् Pnc_12.46a तरलोर्मिलङ्घितनितम्ब- Pnc_15.23a तरवो हेमवल्कलाः Pnc_11.19b तरसा तृणीकृतजगत्त्रया युधि Pnc_10.12b तरुकोटरमूकशारिकं Pnc_12.42a तरुणतमालवनादितो निवृत्तः Pnc_3.33d तरुणतमालवने विनीतखेदः Pnc_3.2b तरुणविलेपनभिन्न एष हारः Pnc_3.69b तरुणसुधामधुरेण दर्शनेन Pnc_3.71b तरुततिषु तिरोहितो ऽयम् एतास्व् Pnc_3.38c तरुविटपलतान्तरेण गच्छन् Pnc_3.31a तरुविटपावटवर्जनेन वक्रः Pnc_3.42d तरोस्तनालिङ्गनदोहदस्य Pnc_14.43d तलवर्त्य् अलाबुपरिवर्तुलस्तनी Pnc_15.26d तले च विचचार स Pnc_2.95b तल्लीलामणिपर्यङ्क- Pnc_16.8c तव कल्याणि मयेति ताम् उवाच Pnc_5.79d तव कृष्णेन हृते विलोचने Pnc_12.21d तव केन जगद्गुरोः Pnc_11.119d तव केन शासनम् इदं विलङ्घ्यते Pnc_10.7d तव कोशम् उत्सृजति न क्षणं रमा Pnc_10.11c तव चण्डि विडमयत्य् अदस् Pnc_12.38a तव चन्द्रकलाः कपोलयोः Pnc_12.60c तव नाथ विक्रममयूखमालिना Pnc_10.19b तव पतगः स्पृहणीय एष जातः Pnc_3.27d तव प्रसादातिशयेन जातः Pnc_9.32b तव बिम्बाधरपाटलच्छविः Pnc_12.20b तव मन्त्रिभिर् नृप दुरुद्वहोह्यते Pnc_10.10d तव मुक्तावलयेषु चन्द्रिका Pnc_12.58d तव यत् सदा नयरहस्यवेदिनो Pnc_10.4c तव यावद् अत्र न नृपाधिरोहति Pnc_10.29b तव राज्यम् उद्धृतसमस्तकण्टकम् Pnc_10.9d तव रात्रेश् च सम्प्रति Pnc_6.82d तव लावण्यसुधासमुद्गकः Pnc_12.59d तव विरचयतीव सूत्रपातं Pnc_3.29c तव वेद्मि पौरुषम् अहं त्वया विना Pnc_10.43a तव शंसति सौभाग्यम् Pnc_11.41a तव सन्तापदीपनम् Pnc_6.80b तव savçãóavilokiteùv इव Pnc_12.40d तव सा वसिष्ठमहसा पुरोधसा Pnc_10.22d तव हार एष हृदि सिञ्चतीव माम् Pnc_10.62d तव हारेण मनो विनोदयामि Pnc_5.76b तवाङ्कम् अभ्येष्यति साचिरेण Pnc_9.11c तवातपाताम्रकपोलभित्तिनि Pnc_4.50b तवात्र विचरिष्यतः Pnc_2.56b तवापतन्ति पाताल- Pnc_11.23c तवापरिघम् उत्प्रेक्षे Pnc_16.112c तवापि स्वेदबिन्दवः Pnc_2.66d तवालकश्रेणिर् इयं मनाग् अपि Pnc_4.51d तवाश्रमे शापतमस् तिरस्कृतम् Pnc_13.60d तवास्तु तत् संयुगजामदग्न्य Pnc_9.64d तवास्तु नयनोत्सवः Pnc_6.29d तवेयम् आर्द्रप्रणया मनस्विनी Pnc_7.73b तवैतया सत्कृतिपात्र सत्कृतं Pnc_7.60a तवैव सौभाग्यपताकया नृप Pnc_7.74b तवैष कण्ठः कुटजावदातया Pnc_4.53c तवैष दूराद् अरविन्दिनीपतिः Pnc_7.50b तवैष मुग्धे सरलाङ्गुलिः करः Pnc_7.52b तस्मात् किलादिकविपाणितलं जगाम Pnc_18.52b तस्मात् सायकवर्षिणः Pnc_2.24b तस्मिन् कुसुमकिर्मीर- Pnc_2.95a तस्मिन् गते नयनगोचरम् उद्धृतारौ Pnc_18.27a तस्मिन् गते नरेन्द्रेषु Pnc_11.80a तस्मिन्न् अभ्यर्णगामिनि Pnc_11.7b तस्मिन्न् अमुञ्च्यन्त नितम्बिनीभिर् Pnc_14.5c तस्मिन्न् इत्युक्तवत्य् एव Pnc_11.31a तस्मिन् पृथुप्रतापो ऽपि Pnc_11.76a तस्मिन् सुरारातिघनोपरोधे Pnc_9.63b तस्मिन् स्मरोल्लसितजृम्भिकया कया चित् Pnc_18.5b तस्मिंश् चराचरगुरोर् हरिणावचूल- Pnc_18.61a तस्मिंश् चिराद् विशति जीव इवेश्वरे सा Pnc_18.63c तस्मै चकार स महाभिजनः प्रणामम् Pnc_18.28d तस्मै निजव्यतिकरं नरलोकपालः Pnc_13.65d तस्मै समाहितमहर्षिविनिद्रहृद्य- Pnc_18.21c तस्य कोदण्डटाङ्कृतौ Pnc_2.26b तस्य गाम् इति निशम्य सस्मितः Pnc_8.78b तस्य तद्दिनकरांशुभासुरैर् Pnc_8.47c तस्य तापजननेन मानसं Pnc_8.20a तस्य नावदद् उपान्तवर्तिनः Pnc_8.32b तस्य निश्चितम् इयं विधास्यति Pnc_8.9d तस्य प्रणतभूभृतः Pnc_11.38b तस्य प्रभावघटितैर् व्यधुर् अर्हणां च Pnc_18.64c तस्य लाजान् इवाकिरन् Pnc_11.6d तस्य वर्तितम् इवाभवत् तदा Pnc_8.22c तस्य संमुखम् अधिज्यकार्मुकः Pnc_8.55b तस्य सारसरुतैर् असूच्यत Pnc_8.29d तस्य हंसनिनादेन वल्गुना Pnc_8.42c तस्याग्रतः कनककुण्डलताड्यमान- Pnc_17.72a तस्याग्रे राजहंसस्य Pnc_6.105c तस्याथ पृथिवीपतेः Pnc_16.52b तस्यानुजन्मा कविबान्धवस्य Pnc_1.8c तस्यापि शेषस्य च वासुकेश् च Pnc_9.56b तस्यालेख्यगतस्य सा Pnc_6.34b तस्यावनिप्रदीपस्य Pnc_6.26a तस्याविरलमत्तालि- Pnc_2.81a तस्यासुरेन्द्रस्य नराधिपेन्द्र Pnc_9.52a तस्यासुरेन्द्रस्य निबर्हणाय Pnc_9.58b तस्यास् तटे ऽथ कुसुमावचयश्रमार्त- Pnc_14.86a तस्यास् तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु Pnc_10.70b तस्यास् त्रये च त्रितयम् Pnc_6.99a तस्यां पितुः कनकविष्टरभागभाजि Pnc_18.39b तस्यां यथाविधि स मालवपुष्पकेतुः Pnc_18.47c तस्यांसयोर् नृसिंहस्य Pnc_2.8a तस्यां स साहसजितावनिपालमौलि- Pnc_1.91a तस्याः कुचयुगे किंचिन् Pnc_6.38a तस्याः समुददीपयत् Pnc_6.4b तस्याः स्वहस्तमुनिसंहतिकल्पितार्घः Pnc_18.57a तस्याः स्वेदलवश्रेणि- Pnc_6.39a तस्येति वल्गु वचनं वचसा महर्षेः Pnc_13.67c तस्येयम् इष्वासभृतः कलत्रं Pnc_9.44c तस्यै शशंस निजम् आ मृगयाविहाराद् Pnc_8.81a तस्यै हारं महीभर्तुर् Pnc_6.109a तस्योदगान् मङ्गलतूर्यघोषः Pnc_14.2d तस्योद्गतः सङ्गरतूर्यघोषः Pnc_17.7b तस्योपरि विभो नीलम् Pnc_2.5a तं काश्यपीसहस्राक्षम् Pnc_6.22a तं किम् अप्य् आर्द्रतां निन्युर् Pnc_11.9c तं क्षितीशस् तदैक्षत Pnc_2.43d तं चेद् द्रक्ष्यति पाटला Pnc_6.93b तं जगाद रमाङ्गदः Pnc_11.16d तं त्वत्परिजनस्त्रियः Pnc_6.92d तं मालवेन्द्रम् इति माल्यवती जगाद Pnc_18.39d तं लिलेख शिलातले Pnc_6.30b तं विशामधिपम् अभ्यधावत Pnc_8.50b तं विष्टपत्रितयकण्टकदृष्टसारम् Pnc_18.1a तं शशंस सः शरम् पतत्रिषु Pnc_8.35b तं संयुगस्फुटपरीक्षितशौर्यसारं Pnc_17.74c तं हृदिस्थितम् इवेशम् ईक्षितुं Pnc_8.7c तं हेमकदलीपत्र- Pnc_16.21a ताड्यते स्म हृदये patatçiõà Pnc_8.21c तादृङ्मदङ्कम् एवात्र Pnc_16.95a तादृशि व्यतिकरे विनिर्गतं Pnc_8.24c तान् आदिराजान् झटिति स्मरामि Pnc_9.6d ताम् अत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल- Pnc_17.76c ताम् अथ प्रणमति स्म निम्नगाम् Pnc_8.78c ताम् अन्वेष्टुं प्रविष्टेन Pnc_11.104c ताम् अप्यतीव त्रिजगत्प्रतीक्ष्यां Pnc_9.28c ताम् अलङ्घयद् अथोपगूढया Pnc_8.59c ताम् आनन्दयति स्म सा Pnc_6.8b ताम् इति प्रत्यभाषत Pnc_16.14d ताम् ऐक्षत रमाङ्गदः Pnc_16.4d तारमन्द्रम् अनदद् यथा यथा Pnc_8.2b ताराधिपस्याहिमदीधितेश् च Pnc_9.56d तावत् दूरापसारेण Pnc_16.100c तावद् अस्फुटितकोरकं पुरो Pnc_8.51c तावद् आगच्छ वेगेन Pnc_16.46a तावद् ऐक्षत न सः क्व चिद् द्विपं Pnc_8.55c तावद् विहाय मृगरूपम् उदारमूर्तिर् Pnc_18.41c तासां संभोगकेलिक्लमभरम् अहरज्जाह्नवीवीचिवातः Pnc_15.74d तासु शबलकुसुमांसलसत्- Pnc_15.68c तां तां जयाशाम् इव बाहुशाली Pnc_17.66c तां ददर्श सरितं सुदुस्तराम् Pnc_8.58a तां निशम्य स निकामविस्मितः Pnc_8.12a तां हठेनात्मसात्कर्तुम् Pnc_16.110a तिग्मदीधितिर् इव त्विषा तमः Pnc_8.57d तिमिरछिदुच्छलति कान्तिकन्दलि Pnc_10.42d तिमिरम् अमरसिन्धोः कूलकच्छं प्रविश्य Pnc_15.70b तिमिरं मूर्च्छति ते कपोलयोः Pnc_12.46d तिमिराञ्जनभक्तिशोभिना Pnc_12.44a तिमिरैस् तत् तद् इतःकटाक्षितम् Pnc_12.29d तिमिरोत्सारिणि यत्र साभ्यसूयः Pnc_5.15d तिमिरौ मणिकुण्डलौ Pnc_16.75b तिर्यक्केसरिभिर् दृशः Pnc_2.27d तिर्यगर्पितलोचना Pnc_16.55d तिलकं कुरङ्गतिलकानना दधे Pnc_15.42d तिलकाङ्किताः प्रचुरपुष्प- Pnc_15.36a तिलके सङ्कुचितेव चान्देन Pnc_12.58b तिष्ठन् पार्श्वे महीपतेः Pnc_16.4b तीक्ष्णासिपत्रक्रकचैः शिरांसि Pnc_17.12d तीरे फणिपुरस्थया Pnc_16.22b तीव्रव्रतग्लपितशैलसुतास्वरूप- Pnc_18.16c तुङ्गं दधत्कर्कशताम् अभीकः Pnc_17.64a तुतोष कस्य वा न स्याद् Pnc_11.37c तुरङ्गलालाजलबिन्दवस् ते Pnc_14.33c तुरङ्गहस्तेन निरुन्धता नभः Pnc_13.48b तुरङ्गहेषागजबृंहितानि Pnc_17.16d तुलाधिरोहहेवाके Pnc_6.25c तुषारपाण्डुना तेन Pnc_6.111a तुषारपाण्डुप्रसृतैर् द्विजांशुभिः Pnc_13.15b तुहिनच्छटाधवलचामरस्मिता Pnc_10.29c तुहिनच्छटाभिर् असिताब्जलोचने Pnc_10.62b तूर्यस्वनेषु विलसत्सु पठत्स्व् अमन्दं Pnc_18.46a तूर्यस्वनोर्मि सश् च राजकुलं विवेश Pnc_18.61d तृतीयनेत्रानलधूमवल्लि- Pnc_14.81c ते चिन्तामणयो यस्य Pnc_11.94c तेजश् चिराद् उच्छ्वसितं तदाभूद् Pnc_9.39c तेजश्छटाजर्जरितान्धकारः Pnc_17.45b तेजसि स्फुरति ताडिते मुहुर् Pnc_8.7a ते ते नैसर्गिका गुणाः Pnc_6.26b ते ते यम् एव किल वाङ्मयसागरस्य Pnc_18.21a तेन का चिद् अबला व्यलोकत Pnc_8.67b तेन तत्र ददृशे कुतूहलाद् Pnc_8.66c तेन त्वचि च मर्मणि Pnc_2.40d तेन प्रयुक्तास् पृथुविक्रमेण Pnc_17.56b तेन बालविरहेण विव्यथे Pnc_8.20b तेन मूर्तिर् अभूष्यत Pnc_2.93b तेन वज्रिणेवामरावती Pnc_6.23d तेन वर्त्म मुमुचे न पोत्रिणः Pnc_8.52d तेन विन्ध्याटवीमध्ये Pnc_2.42a तेन स अविशद् अवन्तिवासवः Pnc_8.63b तेन सौरभहृतालिनिःस्वनैर् Pnc_8.26c तेनातिगूढभावापि Pnc_6.51c तेनाथ सूनृतवचःश्रुतये सः पृष्टः Pnc_13.65a तेनानिन्ये मुनेर् धेनुर् Pnc_11.69c तेनालि नलकूबरः Pnc_6.24b तेनावनिमनोभुवा Pnc_16.9b तेनावाप्ततदाताम्र- Pnc_6.10a तेनासुरेन्द्रेण कदर्थितस्य Pnc_9.39b तेनेन्दुतिलका निशा Pnc_2.99d तेनैवम् उक्तः प्रणयोन्मुखेन Pnc_13.63a तेनैवम् उक्ते च तदा परेषु Pnc_9.45a तेनोपपादितम् अथो रथम् उत्पातकम् Pnc_13.69a तेषाम् अदूरे पुरतो यशांसि Pnc_1.6b तेषाम् इदं विलसितं नवसाहसाङ्क Pnc_gp.3d तेषां पुरस्ताद् अकृतव्यवस्थाम् Pnc_9.42c तैस् तस्य बाहुवीर्येण Pnc_2.22a तोकलक्षितकपोलपत्रया Pnc_8.6b तौ मुहुर् जलचरैर् अदृश्यताम् Pnc_8.43a त्यागितेव यशसावभासिता Pnc_8.68b त्यागेन लक्ष्मीर् वसुधा बलेन Pnc_1.66d त्यागे विलासे विनये महिम्नि Pnc_1.88b त्याजितो रूपजं गर्वम् Pnc_6.24c त्रयं भवत्स्वामितया विकल्प्यते Pnc_4.58b त्रयीमयम् उपस्थितः Pnc_2.82d त्रिजगच्चमत्कृतिर् अहङ्कृतिश् च सा Pnc_10.25b त्रितयेन त्रितयं नरेन्द्रचन्द्र Pnc_5.48b त्रितयेन त्रितयं वियुज्यते Pnc_12.24b त्रितीयेन तनूदरी Pnc_6.35b त्रिदशकरीव मृणालकन्दलेन Pnc_3.61d त्रिदिवं नमुचिद्विषा त्वयेयं Pnc_5.48c त्रिपुरं यः शरपावके जुहाव Pnc_5.20d त्रिभुवनदुर्लभविभ्रमैकभूमेः Pnc_3.67b त्रिमार्गगादृश्यत पार्थिवेन Pnc_14.85d त्रिविष्टपरिपोर् अथ Pnc_11.108b त्रिविष्टपाभ्यन्तरवर्ति वस्तु Pnc_1.4d त्रिःस्रोतसं पुण्यतयातिशेषे Pnc_9.28d त्रुटितोज्झितहारलेखया Pnc_12.74a त्वदर्शनोत्सवेनैव Pnc_11.43a त्वदीयविश्लेषम् अवाप्य बाला Pnc_9.23a त्वद् उदन्तम् इवैतस्य Pnc_6.63c त्वदुदन्तश्रवणे ममापि जातः Pnc_5.6b त्वदृते मुखात् सुखनिरस्तसंशय- Pnc_10.42a त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः Pnc_14.26b त्वद्दर्शनेनानुमितो विपाकः Pnc_9.4b त्वद्दर्शनोपकारिण्याः Pnc_16.26a त्वद्वापिहेमपद्मेन Pnc_16.88a त्वन्दतःपुरयोषिताम् Pnc_16.114b त्वम् अत्र बद्धभावेव Pnc_6.58a त्वम् अत्र लोकत्रितयैकसुन्दरः Pnc_7.67d त्वम् अनागसि यच् छशिप्रभायाः Pnc_5.53c त्वम् अन्तरात्मेव न कस्य वा भुवि Pnc_7.61b त्वम् अपि तथास्य सितच्छदस्य यातः Pnc_3.32b त्वम् अफल्गु नेष्यसि शशिप्रभान्तिकं Pnc_10.48a त्वम् आगता चण्डि कुतो दुरध्वना Pnc_4.60b त्वम् इव ध्र्तक्लम एष राजहंसः Pnc_3.39d त्वम् इवाच्छकपोलमण्डल- Pnc_12.52c त्वम् इवाभ्युन्नतिमानिनो नगेन्द्रः Pnc_5.55b त्वम् इहैव नाथ मणिधाम्नि तिष्ठ वा Pnc_10.39a त्वम् एताम् आगतो भुवम् ? Pnc_11.47d त्वम् एव चित्रे लिखितो ऽसि पार्थिव ! Pnc_7.65d त्वया तु संप्रत्य् अबलाविभूषणे Pnc_13.55c त्वयापि वालव्यजनेन वीज्यते Pnc_4.56d त्वया महीभृताम् अत्र Pnc_11.46a त्वया मुहूर्तं फणिलोककौमुदि Pnc_7.49b त्वया राजन् व्ययुज्यत Pnc_16.23b त्वया विनीयताम् एष Pnc_11.118c त्वया वृता धर्मविहारवीथिः Pnc_9.29b त्वया शयो ऽस्याः क्रियते सकौतुकः Pnc_7.68d त्वयि नेत्रपथातिथित्वम् आप्ते Pnc_5.54c त्वयि पुण्यवशेन दृष्तिम् आप्ते Pnc_5.2a त्वयि मे दृढप्रणयवासितं मनः Pnc_10.43d त्वयि शासत्य् अवनीं दिलीपकल्पे Pnc_5.49b त्वयि साप्य् अलम् एव सान्द्रचेतः Pnc_5.76c त्वयि स्थिते सम्प्रति जागरूके Pnc_9.8a त्वयैतया मध्यमलोकवाससः Pnc_7.66d त्वयैष चित्रसारङ्गो Pnc_2.53 स्च् त्वयैष मृगयाश्रमः Pnc_2.67d त्वय्य् अन्तःकरणेन च Pnc_16.40d त्वरया किं चिद् आह्निकम् Pnc_2.88b त्वरयावतीर्य सश् च रत्नपञ्जरात् Pnc_10.45c त्वराविशीर्णश्लथबन्धनाञ्चितः Pnc_13.46c त्वरितम् अथ रमाङ्गदो ऽस्य केशान् Pnc_3.6c त्वरितम् पाटला ययौ Pnc_16.51d त्वष्टृप्रयत्नघटितं शिवलिङ्गम् एकम् Pnc_18.51b त्वादृशाः किम् उपेक्षन्ते Pnc_16.101c त्वाम् अप्य् अवाञ्चितां मन्ये Pnc_6.56a त्वाम् इन्दुम् इव पर्याप्त- Pnc_11.28c त्वाम् इवार्ककरक्लान्तम् Pnc_2.69a त्वां नाथ नेत्राञ्जलिभिः पिबन्ति Pnc_14.19d त्वां विना निशितैः शरैः Pnc_16.35b दक्षिणेन कपिञ्जलः Pnc_6.96d दक्षिणेन शशिपाण्डुपाणिना Pnc_8.72b दण्डत्वम् अधिरोहत् Pnc_11.50 इद् दत्ताङ्कपाणिर् उभयोः प्रजिघाय स अथ Pnc_18.65c दत्ताभयोपनतपौरशतार्प्यमाण- Pnc_17.74a दत्त्वास्मै समम् आशिषा Pnc_11.111b ददता नलिनीदलानिलं Pnc_12.76a ददर्शासुरकन्यकाः Pnc_16.69b ददृशे दूरतस् तया Pnc_6.98b ददृशे मन्मथस् तया Pnc_6.40b दधतम् अधिगतां कुतो ऽपि चञ्च्वा Pnc_3.7c दधतम् अरुणम् अङ्गरागशेषं Pnc_3.55a दधता बिम्बम् अनूरुसारथेः Pnc_12.21b दधती नूतनप्रेम- Pnc_6.117c दधतीभिर् इन्दुकरजाल- Pnc_15.46a दधतीम् अपवर्तितं ह्रिया Pnc_12.9c दधतीव कापि रुचिम् आप Pnc_15.26a दधत्य् अतिसुवृत्तताम् Pnc_16.36b दधत्य् अनङ्गलेखेन Pnc_16.1c दधद्यज्ञोपवीतेन Pnc_11.33a दधानं दीप्तिपर्यस्त- Pnc_16.75a दधुर् अङ्गजोपवनराजिविभ्रमम् Pnc_15.36d दधौ वैलक्ष्यहसितं Pnc_6.43c दन्तांशुपल्लवितवाग् उपचक्रमे च Pnc_18.15d दन्तांशुशबलं वचः Pnc_11.113d दन्तांशुशारितरदछदरत्नकान्तिः Pnc_18.49d दयिता दैन्यम् उपैति पद्मिनी Pnc_12.39b दयिताम् अनङ्गमदसूतिम् Pnc_15.64a दयिताहिते युवजनेन Pnc_15.62a दयिते च का चन चकोरलोचना Pnc_15.40d दयिते चान्द्रवियोगविक्लवे Pnc_12.31d दयितो मुहुर् वलितकण्ठम् एकया Pnc_15.12d दर्पान् मुमुचिरे तस्मिन् Pnc_2.27c दलम् एकया कनकपत्रम् आददे Pnc_15.39d दलसन्धिष्व् अवतिष्ठते तमः Pnc_12.45d दलितमणिकर्णपूरकाः Pnc_15.29b दशनच्छदम् आत्तबिम्बशोभं Pnc_5.68a दशनच्छविच्छुरितपाटलाधरः Pnc_10.1c दशनज्योत्स्नया कुर्वन् Pnc_2.45a दशनज्योत्स्नया दिशाम् Pnc_16.78b दशनज्योत्स्नयारण्यं Pnc_6.52c दशनमणिमयूखभिन्नवर्णां Pnc_3.19c दशनांशुभिः स्फटिकसूचिकोमलैः Pnc_10.51d दशा दिनस्य तीव्रेयं Pnc_2.58a दावधूमलतोद्गमः Pnc_2.63b दिक्चक्रसंचारिमरीचिदण्ड= Pnc_1.34a दिक्चक्रस्खलितध्वनिम् Pnc_16.62b दिगन्तवान्तज्योत्स्नेन Pnc_6.111c दिग् इयं पश्य बिभर्ति लक्ष्मवत् Pnc_12.52b दिग् इयं शतमन्युलाञ्छिता Pnc_12.26c दिगुपाहितप्रचुरपत्रशोभिनः Pnc_10.11b दिङ्नागकरपीवरः Pnc_11.116d दिङ्मुललीनासु पताकिनीषु Pnc_17.40b दिनभर्तुर् इतीव शंसितुं Pnc_12.39c दिनलक्ष्म्येव पदैः सयावकैः Pnc_12.27d दिनश्रीर् इव भानुना Pnc_11.69d दिनस्य ताराशबलेव शर्वरी Pnc_4.12d दिनान्तसम्मूर्च्छितम् अन्धकारं Pnc_9.34c दिनाहेर् नीयमानस्य Pnc_2.97c दिलीपतुल्यौजसि राजशब्दः Pnc_1.84d दिलीपदुष्यन्तभगीरथादीन् Pnc_9.6c दिलीपप्रतिमः पृथ्वी- Pnc_11.85c दिवश्च्युतेनेव कुरङ्गलक्ष्मणा Pnc_4.33b दिवं यियासुर् मम वाचि मुद्राम् Pnc_1.8a दिवःकन्या मदालसा Pnc_11.117d दिशो निरुन्धन् नवमेघनादिभिर् Pnc_13.38c दीक्षादानं व्यधत्त यः Pnc_11.90d दीक्षां वैवाहिकीम् इव Pnc_6.9d दीपमानोपदेशेव Pnc_6.114c दीर्घदन्तमुसलेन दन्तिना Pnc_8.53d दीर्घध्वजनितः श्रमः Pnc_11.118d दीर्घेक्षणा किम् इव न त्रपया चकार Pnc_18.6d दीर्घेण चक्षुषा लक्ष्मीं Pnc_11.81a दीर्घेन्दीवरमालेति Pnc_16.98c दीर्घैर् यस्यारिनारीणां Pnc_11.79c दुरात्मनां साधुगुणैर् इवाग्रे Pnc_17.50c दुरितघ्नम् इदं सुदर्शनं Pnc_12.21a दुर्गेति सर्वत्र गता प्रसिद्धिं Pnc_1.43a दुर्जनस्य मनसीव सद्गुणः Pnc_8.46d दुर्मना नृप, पथामुना गता Pnc_8.76a दुर्लभं याचतीव त्वां Pnc_6.78c दुर्लभो ऽयम् अतिथिर् ममापि तद् Pnc_8.77a दुर्वर्णतां याति च दुर्जनस्य Pnc_1.14d दुष्यन्तभरतोपमः Pnc_11.99d दुष्यन्तेन शकुन्तला Pnc_6.94d दुहितस् तेन भुजङ्गमाधिपेन Pnc_5.40b दुहितुर् मीनकेतनः Pnc_6.30d दुःस्थानैकभटाकुलम् Pnc_16.71b दूरं संतमसेनेव Pnc_11.69a दूरं हविर् धूमसुगन्धिसीम्नः Pnc_14.26c दूरात् सुपर्वारिसुतं रथेन Pnc_17.34a दूराद् अदर्शि फणिराजसुताभियान्ती Pnc_18.33b दूराद् अपायि नयनाञ्जलिना नरेन्द्रः Pnc_18.38d दूराद् एव स तेनाथ Pnc_2.39a दूराद् दूरं विभूतयः Pnc_16.111d दूरे परिच्छेदकथा हि सत्यम् Pnc_1.10c दृग् अस्य पश्चाद् अपसारम् आददे Pnc_4.41d दृशम् अब्जिनीदलपुटोदबिन्दुषु Pnc_15.27d दृशस् ततस् तत्परिवारयोषितां Pnc_7.30a दृशं विषादस्तिमिताम् उपान्तगे Pnc_13.5a दृशा तदोल्काकपिशोग्रतारया Pnc_13.54b दृशा नरेन्द्रेण निदेशिते स्वयं Pnc_4.47a दृशावतंसागतयैतदीयया Pnc_7.79b दृशा वनस्थलीः कुर्वन् Pnc_2.43a दृशा स्फटिकशुक्त्येव Pnc_6.104c दृशो नवेन्दीवरदामदीर्घास् Pnc_14.24d दृशौ नवेन्दीवरपत्रपेशले Pnc_7.11c दृशौ मुक्तालते इव Pnc_6.56d दृशौ सपत्न्याः कलुषीकरोति Pnc_14.53d दृष्टा भुजङ्गाधिपतेस् तनूजा Pnc_9.12b दृष्टा सखीभिः साकूतं Pnc_6.43a दृष्टिर् उद्विजते तन्वि Pnc_6.81c दृष्टिं दास्यन्ति मे सख्यः Pnc_16.56a दृष्टिः फनीन्द्रदुहितुर् Pnc_6.101a दृष्टिः सर्वत्र राजेन्दोः Pnc_16.24a दृष्टेन व्रीडितैर् इव Pnc_2.22b दृष्टे शिरस्य् उत्फलिते स्वसूनोर् Pnc_17.40a दृष्ट्वा नरन्द्रम् आयान्तम् Pnc_6.117a देव दन्तुरयन्त्य् एते Pnc_2.66c देव दूरम् अनुद्रुत Pnc_2.53 स्द् देवद्विषो ऽयम् अहम् आगत इत्य् अवेहि Pnc_10.69d देव पन्नगवधूभिर् उज्ज्वलं Pnc_8.75a देव पश्चात्स्थितो ऽप्य् अग्रे Pnc_6.107a देव प्रसीद समितिः क्रियताम् इदानीं Pnc_13.67a देव विद्याधरः को ऽपि Pnc_16.12a देव श्वापदसन्ततिः Pnc_2.57d देवस् ततः स मुनिकल्पितम् इन्द्रनील- Pnc_11.121a देवस्य कार्मुकलतेव मनोभवस्य Pnc_18.33d देवस्य च त्रिदिवपुष्पमयं पपात Pnc_17.70c देवस्य दारितमहेन्द्ररिपोर् न्यषीदत् Pnc_18.31d देवस्यार्पितहेमाब्जस् Pnc_16.116a देवः क्षमावलयम् एतद् उदञ्चितैक- Pnc_1.91c देवः श्रीवत्सलाञ्छनः Pnc_6.28d देवः स अथ व्यवहरद् अरिषु न्यस्तपादः पिकाली- Pnc_2.101c देवः स वारबाणेन Pnc_2.4a देवः सस्नौ यथाविधि Pnc_2.80d देवः साहसलाञ्छनः Pnc_16.86b देवः साहसिको ऽप्य् अमन्दमुरजध्वानानुमेयोत्सवाम् Pnc_17.76a देवात्रानुशयाद् इव Pnc_11.30b देवेन तेन कति चित् कविबान्धवेन Pnc_gp.3b देवेनाथ स्वमन्त्रिप्रवरचिरधृता साहसाङ्केन दीर्घे Pnc_18.68c देवो ऽपि तद्वैरितमो नियन्तुम् Pnc_17.43c देवो ममार्ज मुखम् अंशुकपल्लवेन Pnc_17.73d देवो रमाङ्गदेनाथ Pnc_2.37a देवो ऽविशद् विनयवान् पुरम् अग्रयायि- Pnc_18.2c देहार्धवर्तिगिरिजाविहिताभ्यसूय- Pnc_18.17c दोधूयमानोज्ज्वलचामरेव Pnc_1.35d दोर्दण्डकण्डूतिम् अथास्य हर्तुम् Pnc_17.32a दोलाम् इव जयश्रियः Pnc_16.74d दोलायते भूः फणभृत्फणासु Pnc_1.80d दोलेव शोकप्रमादावभूताम् Pnc_17.52d दोश्चन्दनानोकहम् आप्य यस्य Pnc_1.77a दोष्णा च मौर्वीकिणशोभिना ते Pnc_9.7d दोष्णाजिभूमाव् अतिदक्षिणेन Pnc_1.75b दोष्णा सत्तारकेण च Pnc_11.81d द्यां च तां च सुमुखीं विलोकयन् Pnc_8.3b द्युतिनिचयेन चितं विसर्पताधः Pnc_3.48b द्युमणिः प्रभया, श्रियाम्बुजं Pnc_12.24c द्रवशीतलोज्ज्वलकरा कुचद्वये Pnc_10.63b द्राघयत्य् अस्तबिम्बौष्ठ- Pnc_6.75a द्रुतम् अत्रुटद् विबुधसिन्धु- Pnc_15.16a द्रुतम् अयम् अनुगम्यताम् इदानीम् Pnc_3.30a द्रुतम् उच्यतां च किम् इयं मयि त्रपा Pnc_10.50b द्रुतलाक्षारुणदर्पणोपमम् Pnc_12.33b द्वये चित्रशीनः Pnc_11.61d द्वयेन देव उषसि चक्रवाकयोः Pnc_7.19c द्वयेन सा कृष्यत सुन्दरी समं Pnc_7.36c द्वयोर् अभूद् उत्सुकता वनान्तरे Pnc_4.7c द्वयोर् इवार्थः खलु धर्मकामयोस् Pnc_13.20a द्वारप्रवेशविनिषेधकषायितेन Pnc_18.43b द्वारीकृतेयम् अथवा Pnc_6.84c द्वाःस्थं किम् अपि पृच्छन्तीं Pnc_16.4c द्वितये चक्रवधूर् विमुञ्चति Pnc_12.31b द्वितये द्वयेन सहसोज्झितस् तदा Pnc_10.57a द्विपेन्द्ररदकोटिना Pnc_16.74b द्विरेफसम्पातसमाकुलापि Pnc_9.22b द्विषद्वधारम्भविधौ गभीरः Pnc_17.55c द्वे एव सत्यं च सरस्वती च Pnc_1.64d धत्ते ऽत्र या तत् त्रिपुरान्तकस्य Pnc_1.48c धनुर् अधुना ससुवर्णपुङ्खबाणम् Pnc_3.40b धनुर् अपि निचुलं विधाय तावत् Pnc_3.72c धनुर् अप्य् अवतार्यताम् Pnc_2.57b धनुषानुचरेण च Pnc_11.47b धनुषि क्रियते ऽधिरोहणं Pnc_12.62a धनुषि तनुभरं निधाय किंचित् Pnc_3.2a धनुषीव दीर्घगुणसङ्गते यतस् Pnc_10.43c धन्या हि ता वनलता Pnc_2.84a धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे Pnc_15.73b धर्मक्रियापङ्कजिनीवनानि Pnc_1.85b धवलसिचयाः प्रसाधनाम् Pnc_15.35b धवलाभ्रकछुरितभित्ति- Pnc_15.7a धवलितम् इव श्रियं दधे Pnc_15.55b धवलेनायतपक्ष्मपङ्क्तिना Pnc_12.44b धवलोदरैर् भयवशेन Pnc_15.28a धाम हिरण्मयम् Pnc_11.105b धाराग्रलग्नद्विपकुम्भमुक्ताः Pnc_17.29c धाराच्युतः संयतिचूर्णरेणुः Pnc_17.51b धाराम् अमात्यकथितामृगयेतिवृत्तः Pnc_18.62d धारेति नाम्ना कुलराजधानी Pnc_1.90d धावत्करा कर्णशिरीषलोभाद् Pnc_14.49a धावन् नीरन्ध्रवीरुधि Pnc_2.42b धिङ् मर्त्य इति मन्यसे Pnc_16.108d धिङ् मुग्ध इव लक्ष्यसे Pnc_16.93b धीरतां मम भिन्दन्ति Pnc_11.45c धीरं दध्वान दुन्दुभिः Pnc_16.52d धुन्वंस् तत्पक्ष्मधूलिव्यतिकरकपिशः काञ्चनाम्भोरुहाणि Pnc_15.74b धूमावलीवलयसंशयम् अर्पयन्तम् Pnc_18.35b धूमेन या नैकमुखोगतेन Pnc_1.45a धूलिच्छटा मांसलयन्ति यस्य Pnc_1.71c धृततरुणवारुणीमदः Pnc_15.67b धृतम् उदकम् एत्य पृष्ठतः Pnc_15.12b धृतम् ऊर्मिहस्तनिवहेन रेवया Pnc_10.58a धृतयावकाङ्कम् अपि कान्त- Pnc_15.40a धृतया हृदि बालेयं Pnc_16.34a धृतसन्ध्यातपकुङ्कुमैर् दिशः Pnc_12.36d धृतस्तिमितचामरा Pnc_6.100b धृतस् त्वदवलोकनात् Pnc_6.54d धृतः क्षितीश प्रणयार्द्रयानया Pnc_7.20c धृतांशुका ताभिर् इयं पदे पदे Pnc_4.14c धैर्यं संवृतकोपो ऽथ Pnc_16.104a धैर्येषु नश्यत्सु महासुरेषु Pnc_17.27b धौततप्ततपनीयकान्तया Pnc_8.18b धौतासिपत्रबहुलांशुलतोपगूढं Pnc_13.68c ध्रुवम् इयम् इन्दुकलासुधालवानाम् Pnc_3.63b ध्वजाग्रलग्नेन विलम्बता खम् Pnc_1.47a ध्वनिपेशलं नृपतिर् आददे वचः Pnc_10.41d ध्वनिभिर् असाव् अलिभिर् लताभ्यधायि Pnc_3.5d ध्वान्तसन्ततिभिदे रसातलं Pnc_8.43c न कपिः कदा चन सटां विकऋषति Pnc_10.14d न कयाप्य् अतिशय्यते ऽतिशीघ्रं Pnc_5.23a न कलङ्कत्रपयाधिरोहति Pnc_12.51d न कस्य, राजेन्द्र, मनो दुनोति Pnc_9.23d न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः Pnc_17.2d न कस्य विस्मयायेयं Pnc_16.11c न किम् अयम् उडुमण्डलापवादः Pnc_3.64a न किम् अर्पितानि नृप लाटयोषिता Pnc_10.17c न किं चिद् इक्ष्वाकुकुलावतीर्णाद् Pnc_9.9a न केवलं सा पयसि प्रसक्तिर् Pnc_9.27c नक्षत्रमालाभरणं गजेन्द्रम् Pnc_17.43b नखपदम् इवार्पितं हृदि Pnc_15.60b नखाग्रनिर्लूनमयूखपल्लवः Pnc_13.47b नखाङ्कवति मेखलाम् Pnc_16.55b नखांशुरेखाभिर् इतः प्रयाति Pnc_14.48d नखांशुरेखावलयच्छलेन Pnc_9.18b न गतासि लोचनपथं यदा तदा Pnc_10.54b नगरी च मेकलनगेन्द्रकन्यया Pnc_10.25d नगरी भोगवतीति राजधानी Pnc_5.12d नगरीं त्वदात्तहृदयो ऽपि भोगिनाम् Pnc_10.55a नगरे ऽस्त्य् एव हि कामरूपवार्ता Pnc_5.69d नगेन्द्रकन्येव सनीलकण्ठा Pnc_1.43b न घूर्णते खिन्नललाटसङ्गिनी Pnc_4.51c न घृताची न तिलोत्तमा न रम्भा Pnc_5.24d न च त्रपा तत्र नृपो ऽपराद्ध्यति Pnc_7.60d न चन्दनेन नोशीर- Pnc_16.43a न चान्तिकं चापलतास्य मुञ्चति Pnc_4.32b न चित्रम् एवं क्व चिद् अस्ति भूतले Pnc_7.53a न चिराद् अलङ्कृतिविशेष- Pnc_15.37a न चिराद् उपोड्ःअपुलकेन पाणिना Pnc_10.38c न चिराद् एव सुधार्द्रयानया Pnc_12.50b न चेन्दुमणिपर्यङ्के Pnc_16.29c न जगामास्य मन्दताम् Pnc_2.96b न जातुचित् सूक्तिगुणो गुणाय Pnc_1.12b न जातु प्रार्थना मम Pnc_16.83d न तद् अस्त्य् अत्र यन् नास्त्रं Pnc_6.3c नतभ्रु यस्याः स्मरचापयष्टयो Pnc_4.57c नताङ्गि लावण्यसुधालवास् इव Pnc_4.50d न तु तस्यैष भूपतेः Pnc_2.37d न तु त्वत्प्रेमपल्लवः Pnc_16.39d न तु हरिणः स हृतेन्द्रचापशोभः Pnc_3.1d नदन्न् उत्कम्पिमनसां Pnc_16.53a न दिशन्ति किम् अत्र चोरलुप्तं Pnc_5.51c न दूयते निःश्वसितेन ते ऽधरः Pnc_4.52d न धनूंषि नतिं नृपाः Pnc_11.82d न धावन्त्य् अर्थरिक्तासु Pnc_2.55c न धियश् चरन्त्य् अनयपांसुले पथि Pnc_10.4d न नरेन्द्र भवादृशाः कदाचित् Pnc_5.52c न नरेष्व् अमरेष्व् अथ Pnc_6.27b ननर्त विद्याधरसुन्दरीणां Pnc_17.39a न नागेषु न सिद्धेषु Pnc_6.27a ननाम मानिन्यवशा विशांपतिम् Pnc_4.46d ननु कार्मुकस्य तव तद्विजृम्भितम् Pnc_10.23d ननु ताम्यति कामम् आत्तचिन्ता Pnc_5.43c ननु धाम तत् स्फुरति शार्ङ्गिणस् त्वयि Pnc_10.37b ननु फेनकान्ति करभोरु मे पतत् Pnc_10.58b ननु याम्य् अमुना शशिप्रभायास् Pnc_5.76a ननु सन्ध्या तमसा मनस्विनी Pnc_12.37b ननु संदिशामि हरिणीदृशां प्रति Pnc_10.53d न पक्षपातेन वदामि सत्यम् Pnc_1.27a न पद्मिनीपत्रपुटोदरे चिरम् Pnc_13.57d न पद्मिनीपत्रमरुन् न चन्दनम् Pnc_13.8d न परस्वग्रहणाद् इह त्रपन्ते Pnc_5.d नप्तेव मैथिलीभर्तुर् Pnc_11.35c न बालिका न प्रतिभासते न मम Pnc_4.23b न भवत्य् अर्पय हारम् अस्मदीयम् Pnc_5.b न भवन्ति भाविसमराभिशङ्कया Pnc_10.13d नभश्चराणां व्रजताम् अमीषाम् Pnc_14.16a नभसः कौस्तुभश्रियम् Pnc_2.58d नभसः सहसाङ्कम् एष यन् Pnc_12.51c नभसीव निशाकरः Pnc_2.95d नभसो निपतञ् जवेन भित्त्वा Pnc_5.11c नभः प्रालेयपाण्डुना Pnc_11.33d नभःस्थिता एव नरेन्द्र पश्य Pnc_14.38c न भिद्यते चन्द्रमसो यथाम्भसि Pnc_7.26b नमद् अवनिपतिः पतिः प्रजानाम् Pnc_3.5a न मही नापि पुरी पुरन्दरस्य Pnc_5.7d नमो ऽस्तु साहित्यरसाय तस्मै Pnc_1.14a नयनपथम् अयं यथा तवारात् Pnc_3.32a नयनाम्बुभिः स्नपितधूसराधराः Pnc_10.18a नयनोदरे च मदिरेक्षनाजनः Pnc_15.67d नयन्ति किम् अपि म्लानिम् Pnc_16.30c नयभिन्नसाहसभुवा भुवस्तले Pnc_10.21c नयवर्त्मगाः क्षितिपते तवान्यथा Pnc_10.13c नयवर्त्मजुषो भवादृशाः किं Pnc_5.c नयशास्त्रनीरनिधिपारदृश्वनः Pnc_10.6b न याति कार्श्यं बहुले ऽपि यत्र Pnc_1.26c न युज्यते नस् त्वयि तन् निशाम्यताम् Pnc_7.61d न रतिर् न शची न चित्रलेखा Pnc_5.24c न रत्नसूचिम् आक्रष्टुम् Pnc_16.110c नरदेव दैवम् अधिकृत्य या विपत् Pnc_10.22a न रन्तिदेवो न पृथुर् न पार्थः Pnc_1.88d नरपतिर् अवशः कृतः स कामं Pnc_3.4c न रमाङ्गदान् मम सखे ऽतिरिच्यसे Pnc_10.53b नरवर यद् अनेन हारदाम्ना Pnc_3.27c नरेन्द्रचिह्नाङ्कितहस्तशोभिना Pnc_13.22b नरेन्द्र तस्माद् गगनावहगाहि- Pnc_14.26a नरेन्द्रतिलके तस्मिन्न् Pnc_6.1c नरेन्द्र नलिनीपत्रम् Pnc_2.65c नरेन्द्रनामाङ्कलिपिस् Pnc_6.8a नरेन्द्रबाणपुङ्खेन Pnc_6.86c नरेन्द्रलक्ष्म्येव यशःसमेतया Pnc_4.45d नरेन्द्र विद्याधरपुङ्गवानाम् Pnc_14.13a नरेन्द्र सत्यं सः कुतूहली भवेद् Pnc_7.5a नरेन्द्रसवितुस् तस्य Pnc_6.98c नरेन्द्रं दुर्जिगीषातस् Pnc_16.101a नर्तितालकलतः समीरणः Pnc_8.15d नर्मदाजलसमीपम् आप स Pnc_8.36d नर्मदापुलिनपल्लवस्थिता Pnc_8.1c नर्मदा भगव्तीयम् उद्यता Pnc_8.74b नर्मदोर्मिलुलिते तदंशुके Pnc_8.28a न लक्ष्यते व्यक्तम् अवामनस्तनी Pnc_4.18d नलिनी कान्तम् इतीव याचते Pnc_12.32d नलिनीदलेन पिदधे पयोधरौ Pnc_15.19d नलिनीपत्रबन्धुना Pnc_2.4b नवकनककोशकर्णिकैः Pnc_15.50b नवकुङ्कुमलोहिते रवौ Pnc_12.31c नवकुङ्कुमारुणपुरन्ध्रि- Pnc_15.11a नवघटिते इव दन्तपत्रलेखे Pnc_3.8d नवजलधरशङ्कयेव शङ्के Pnc_3.33c नवजीमूतनिनादसोदरेण Pnc_5.59d नवपल्लवकान्तिना किम् Pnc_12.11a नवपल्लवारुणम् उवाह Pnc_15.67a न वपुःस्थितिं क्व चन कर्तुम् उत्सहे Pnc_10.43b नवप्रवालद्युतिपाटलोदरः Pnc_13.37a नवप्रवालान्य् अवतंसितानि Pnc_14.68b नवप्रवालोपमम् एणचक्षुषः Pnc_13.23c नवमेघमलीमसाद् युगान्ते Pnc_5.33a नवमौक्तिकार्ध इव जाह्नुकन्यया Pnc_15.5d नवसाहसाङ्क, न तवासुराद् अहं Pnc_10.27a नवसाहसाङ्कचरितं जगुः स्त्रियः Pnc_15.60d नवसाहसाङ्कनृपतेर् यदा वचः Pnc_10.48b नवं प्रेम नवोत्कण्ठा Pnc_6.44a नवाञ्जनश्यामलयाङ्गलेखया Pnc_13.28b नवातपाताम्रनखत्विषो ऽग्रे Pnc_17.20b नवानुरागम् अङ्गेन Pnc_6.16a नवाम्बुधरनीलो ऽयं Pnc_2.63a नवाम्बुभारालसनीरदावली- Pnc_13.31c नवाम्बुवाहप्रतिबिम्बवत्यां Pnc_1.56a नवास् ते ते मनोरथाः Pnc_6.44b न विनोदयितुं शक्यम् Pnc_16.25a न वीक्षते वल्गु न मञ्जु भाषते Pnc_7.47c नवीनपीयूषतुषारदन्तुरः Pnc_7.51b नवीनम् इव नीरदम् Pnc_16.72d नवीनसाहसाङ्कस्य Pnc_6.11a नवीनसाहसाङ्को ऽयं Pnc_11.102c नवेन वयसा बभौ Pnc_6.5b नवे नवे पङ्कजिनीपलाश- Pnc_10.66a नवोद्गता विद्रुमकन्दलीर् दधन् Pnc_13.43b नवोद्गताशोकपलाशकान्तिना Pnc_4.55a नवोद्गतां विद्रुमकन्दलीम् इव Pnc_4.1d न शेकतुस् तस्य गतिं निरोद्धुं Pnc_17.31a न स अवलेपो न च सा प्रमादिता Pnc_7.60c न स दृष्टिम् इतस् तवापि मन्ये Pnc_5.43a न समर्थमितोपवर्तितुं Pnc_12.17c न समुत्सुकस्य तव विस्मृतेः पथि Pnc_10.64b न सर्पयज्ञे जनमेजयस्य Pnc_9.57b न स वेत्ति तावद् अभियोक्तुम् अर्हसि Pnc_10.31b न सेहे नखशुक्तिषु Pnc_2.28d न सेहे विन्ध्यभूभृतः Pnc_2.23d न स्थातुम् अहम् उत्सहे Pnc_11.45b न हि जातु दिपकशिखा प्रकाशते Pnc_10.6d न हि नाम तादृशम् इदं प्रयोजनम् Pnc_10.39b न हि मे हारम् इह त्वम् एव याच्यः Pnc_5.51b न हि सिद्धये भवति दीर्घसूत्रता Pnc_10.44d न हेमपद्माहरणाय सत्वरम् Pnc_13.9b नाकारमात्रेण परन्तपस्य Pnc_1.76c नाकृत्वान्तं निवर्तिता Pnc_11.116b नागराजदुहिता जगाम सा Pnc_8.17b नागसूतिर् अदृश्यत Pnc_11.103d नागाङ्गनं सः फणिराजगृहं जगाम Pnc_18.24d नागाङ्गनानां नयनोत्पलानि Pnc_1.68d नातिविशदपदबन्धमथो Pnc_15.60c नातिस्फुटक्वणितनूपुरम् आकुलानि Pnc_18.37c नाथस्यासीन् नवपरिभवश्यामलावक्त्रलक्ष्मीः Pnc_16.121d नादेन जाम्बूनदकिङ्किणीनाम् Pnc_14.14b नादेन वृद्धिः शरजन्मनास्य Pnc_17.33b नानाङ्गरागशबले श्लथबन्धलोल- Pnc_15.73a नानामरीचिखचिताङ्घ्रिसरोरुहाय Pnc_18.17b नानारत्नाङ्गदत्विषः Pnc_2.9b नानारत्नांशुपल्लवैः Pnc_11.61b नानारत्नांशुशबलं Pnc_16.77c नान्यो ऽस्ति राजन् नवसाहसाङ्कः Pnc_9.49b नापि प्रालेयवेश्मनि Pnc_16.29b नाम दुग्धोदधेर् इव Pnc_11.101d नाम्नापि पृथिवीपतेः Pnc_6.3b नाम्ना यम् एके नवसाहसाङ्कं Pnc_1.59c नारिकेलफलोदकान् Pnc_11.10b नारीणां दिशतानन्दं Pnc_11.81c नाल्पीयसि भवद्दृशाः Pnc_16.82b नासां तथा रत्नमयी विभाति Pnc_14.75d नास्त्रं न भस्म न जटा न कपालदाम Pnc_18.23a नास्य क्षितीशोपकृतं जनस्य Pnc_9.2a नास्याः करोतीति न मञ्जुकण्ठः Pnc_14.65d नास्याः पुटकिनीपत्रैः Pnc_16.43c निकटं च रणोत्कस्य Pnc_16.119c निकरैर् दिग्द्विरदेन्द्रशीकराणाम् Pnc_5.10b निकषा निचुलप्रवालशय्यां Pnc_5.29c निकामनिर्यन्नखचन्द्रिकेण च Pnc_4.55b निकामम् अच्छैः प्रमदाकपोलैर् Pnc_1.38a निकामम् उक्तं सुकुमारम् अङ्गना Pnc_7.41a निकामसरले तस्मिन् Pnc_6.7a निकामसरसं हृदि Pnc_16.39b निकुञ्जविश्रान्तयशस्तरङ्गः Pnc_1.58b निकुञ्जैर् यस्य सूच्यते Pnc_11.60d निकृत्तमत्तेभकरं क्षणेन Pnc_17.25b निक्षिप्य कापि नवमौक्तिकलाजमुष्टिम् Pnc_18.6b निखिलासु गता परं प्रकर्षं Pnc_5.25c निचुलवनम् अतीत्य वर्तते ऽयम् Pnc_3.33a निजनीडाङ्कनिलीनकोकिलम् Pnc_12.42b निजम् अङ्कं ललनां निनाय च Pnc_12.77d निजम् अर्थयसे शिलीमुखं चेद् Pnc_5.53a निजयश इव मूर्तम् आददे तं Pnc_3.53c निजरन्ध्रगोपनपटीयसाभितः Pnc_10.21a निजवंशविशेषको ऽस्ति तस्याम् Pnc_5.21a निजं वचस् तन्नयता प्रतिष्ठाम् Pnc_9.48b निजाङ्गनाहारलतान्तरेषु Pnc_9.53d निजोत्तरीयेण सितेन मारुतः Pnc_4.42c निजौघसीमन्तितसानुकर्दमैर् Pnc_13.42a नितम्बिनी कच्चिद् इयं दृशः पथि? Pnc_4.11b नितान्तम् अन्तःकरणं कृशोदरि Pnc_7.56d निददे पाणितले विलासवत्याः Pnc_5.63d निदधे मन्मथः पदम् Pnc_6.2b निदधे विलासमणिकङ्कणं करे Pnc_15.43d निदाघलक्ष्मीहसितछटेयं Pnc_14.46a निदेशिते पाटलया नृप त्वयि Pnc_7.11b निद्रागृहीतनिर्मुक्त- Pnc_2.90a निद्राति पर्यङ्कितपन्नगेन्द्रः Pnc_9.30d निद्राम् अवापुर् अथ ताः सुरतश्रमेण Pnc_15.73d निधयो विन्ध्यभूमयः Pnc_2.54d निधानम् आतङ्कपरम्पराणां Pnc_9.57c निनादधीराम् इति वाचम् आदे Pnc_13.31d निन्युः शिरांसि स्तब्धानि Pnc_11.82c निन्ये प्रियपरिष्वङ्ग- Pnc_16.53c निन्ये राम इवापरः Pnc_2.41d निपतत्य् अवन्तिविषये कथं चन Pnc_10.22b निपतन्त्य् अस्य लवा इवालयः Pnc_12.54d निपत्य कुम्भेषु महागजानां Pnc_17.13a निपत्य चूडामणिषु स्वनन्ति Pnc_14.22d निपीडितायां पुरि रत्नवत्याम् Pnc_17.1b निपीय निखिलव्यक्त- Pnc_2.85a निपीयमानस्य तया शनैःशनैर् Pnc_7.31a निपीयमानः पौरस्त्री- Pnc_16.70a निपुणे निःश्वसिष्य् एवम् Pnc_6.65a निपुनं न्यायम् अनुज्झती वचांसि Pnc_5.60b निबद्धतूणीरयुगो गजस्थः Pnc_17.6b निबद्धभीमभ्रुकुटिर् विलोकयन् Pnc_13.54a निबद्धमूला परमारलक्ष्मीः Pnc_1.77d निबिडलहरीकराहतम् Pnc_15.16b निबिडाश्लेषकृशाङ्गरागया Pnc_12.74b निबिडैः कं न हरन्ति हारिभिः Pnc_12.36b निभृतशुकभृतोच्चैर् नडिम् उड्डीनबर्हि Pnc_13.71b निभृतं क्वापि गतः स भास्करः Pnc_12.34b निमग्नदिङ्नागकपोलभित्ति- Pnc_14.81a निमग्नदिङ्नागमदाविलैर् जलैः Pnc_13.38d निमिमील का चिद् अबला विलोचने Pnc_15.15d नियतम् उदधिम् उद्रम् ईदृशानि Pnc_3.24c नियतं, नरेन्द्र, विदत्फणामणि- Pnc_10.34a नियतं भविष्यति तदा कुमार ते Pnc_10.48c नियुज्यन्ते नृपेणार्थे Pnc_16.82a निरन्तरलतापुञ्जं Pnc_2.35c निरन्तरं गन्धवहे वहत्य् अपि Pnc_4.51b निरन्तराध्यासितरेखयानया Pnc_4.53b निरन्तरैर् या रणितैर् अजस्रम् Pnc_1.29c निरपीयन्त पयोधशुक्तियूथैः Pnc_5.33d निरर्थकः कुङ्कुमपत्त्रभङ्गः Pnc_1.12d निरस्य गीर्वाणतरुप्रसूनां Pnc_14.64c निरायतेनोद्वहता कदुष्णताम् Pnc_4.52b निरीक्ष्य तं भूपतिम् अर्पितेक्षणम् Pnc_7.39b निरीक्ष्य ताम् उन्मदहंसगामिनीं Pnc_4.10c निरीक्ष्य सद्यो मणिमन्दिराद् बहिः Pnc_13.12b निरीक्ष्य हारं पिदधे नराधिपः Pnc_4.42b निरीयुर् अन्ये चतुरैस् तुरङ्गैः Pnc_17.3d निर्गच्छदच्छरुचिनिर्भरम् अंशुकेन Pnc_18.49a निर्गच्छद् अमृतच्छटा Pnc_6.115d निर्गता चूतमञ्जरी Pnc_6.68d निर्गता झटिति हेमवेश्मतः Pnc_8.67c निर्जगाम रमाङ्गदः Pnc_16.119b निर्जग्मुर् आकृष्टकृपाणपट्टाः Pnc_17.1d निर्दग्धदानवकुलाय विपत्क्षयैक- Pnc_18.20c निर्दग्धभास्करमहाय नमो ऽस्तु तस्मै Pnc_18.18d निर्माणशेषैः परमाणुलेशैः Pnc_1.82d निर्माणे परमाणवः Pnc_11.94d निर्मातुम् इष्वासम् इव स्मरस्य Pnc_14.69d निर्मितं मणिमयूखपल्लवैर् Pnc_8.60c निर्यत्प्रतापाग्निकणछटेव Pnc_17.57d निर्यदुज्ज्वलकपोलकान्तिना Pnc_8.71b निर्वाणम् एति भवतः Pnc_16.34c निर्वाणवीर्यवाते ऽस्मिन् Pnc_16.105a निर्वापितमहीतलः Pnc_11.76b निर्वृतैः पदम् इवोज्झितावनिः Pnc_8.63c निर्व्याजौदार्यशालिनः Pnc_11.94b निर्व्यूढनानाद्भुतसाहसं च Pnc_1.59a निलीनदूर्वादलनीलनीरदः Pnc_13.44b निलीनलीलामणिकङ्कणासु Pnc_14.74b निवर्तते जातु किम् उष्णराश्मिः Pnc_9.50d निवर्तमानं तु हठाद् विकृष्यता Pnc_13.48a निवसति कान्तिर् इयं न मौक्तिकेषु Pnc_3.63d निवसन्त्य् अवन्तिविषये सहस्रशः Pnc_10.12d निवारणयोरगराजकन्यका Pnc_7.71b निवारितोष्णः सश्रीकं Pnc_2.86c निवासान् व्यधिताध्वनि Pnc_11.14d निवेदय द्रुतं यन् मे Pnc_16.18c निवेद्यतां मानवदेव कस्माद् Pnc_8.80c निवेशयन्ती पदम् अव्यवस्थया Pnc_4.13b निवेश्य तेनाथ निशश्वसे Pnc_13.5b निशम्यतां मालवलोकपालः Pnc_9.35d निशम्य साभूद् अधिकाधिकत्रपा Pnc_7.38d निशया पश्य कुरङ्गलाञ्छनस् Pnc_12.61d निशया हारलतेव कृष्यते Pnc_12.56d निशश्वास शशिप्रभा Pnc_6.95d निशाकरकुरङ्गस्य Pnc_2.7c निशामुखस्येव शशाङ्कलेखा Pnc_9.34d निशेव शशलक्ष्मणा Pnc_6.23b निश्वासः कम्पम् आदधे Pnc_6.38b निषिक्तम् अन्तः पृषतापि यस्य Pnc_1.14b निषिक्ताक्षरम् आददे Pnc_6.87d निषिच्यमाने ऽमरचापशोभिनि Pnc_4.47d निषेवितुम् भूपतिम् अभ्युपागता Pnc_7.29c निषेव्यमाणः स्फुटलक्ष्यदेहया Pnc_4.45c निष्कम्पकेतुर् महतास्पदेन Pnc_14.28c निष्ठ्यूतबालातपपल्लवेव Pnc_1.3d निष्यन्दिना फणिवधूर् अथ सा हसन्ती Pnc_4.63b निसर्गकृष्णेन्द्रवधूकपोले Pnc_1.12c निसर्गगौरेण नरेन्द्ररश्मिना Pnc_7.9c निसर्गदुर्गाम् अपि भूमिम् एतां Pnc_9.49c निसर्गमृदवो ऽप्य् एते Pnc_6.77c निसर्गरक्तम् एतस्याः Pnc_16.30a निसर्गललिता तस्य Pnc_2.76a निस्तृंशधारासदृशेन येषां Pnc_1.5c निस्तृंशलेखाम् इव मन्मथस्य Pnc_9.15d निस्त्रिंशवल्लीवलयाकुलासु Pnc_17.14b निहतेषु त्वया देव Pnc_2.59a निहित इवाधिकम् उत्क्या कटाक्षः Pnc_3.62d निहिततमालपल्लवे Pnc_3.73b निहितनिजपाणिपल्लवाः Pnc_15.8b निहितशुचिवारिधारया Pnc_15.17b निहितं बलिदीपकेषु तत् Pnc_12.40a निहिता न किं महति शोकसागरे Pnc_10.18c निहिताः सास्रमालीभिर् Pnc_16.42a निहितेन करोदरे Pnc_16.27b निह्नुतैकभुजद्वन्द्वो Pnc_6.28c निःशङ्कं मदनस् त्वयि Pnc_6.67d निःश्वासभिन्नाधरपल्लवानि Pnc_9.54b निःश्वासैश् चामारयितम् Pnc_11.79d निःस्वनच्छद्मना वने Pnc_2.81b निःस्वनत्समदालिनि Pnc_2.67b नीडन्यञ्चन्निचुलनिचयश्यामलासु स्थलीषु Pnc_2.101d नीतः सुवृत्तैर् गुरुतां Pnc_11.75c नीता पृष्टेन चैतेन Pnc_11.106c नीते ऽपि कर्णातिथितां विहस्य Pnc_14.77b नीतो ऽसि नेत्रातिथितां त्वम् अस्याः Pnc_9.47c नीयते तव यथोचितं कुरु Pnc_8.10b नीयन्ते शोणतां यस्य Pnc_11.62c नीरन्ध्रघर्मसलिल- Pnc_16.32c नीरन्ध्रनिर्यन्मृगनाभिगन्धैः Pnc_1.51b नीरन्ध्रभूतिधवलाय गजेन्द्रकृत्ति- Pnc_18.20a नीरन्ध्रमुक्तेषु पटु क्वणन्तः Pnc_17.13b नीरन्ध्रविद्याधरमौलिरत्न- Pnc_14.10c नीरन्ध्रसिन्धुजलसिक्तकपालमुक्त- Pnc_18.18a नीरमहृत न हि शुद्धिमतां Pnc_15.22c नीरलवशबलगण्डतलास्व् Pnc_15.31c नीलकण्ठप्रिया कामं Pnc_11.54a नीलकण्ठैर् इतस् तर्षात् Pnc_2.63c नीलछत्रावतंसा भुजगपतिसुतापाण्डुगण्डस्थलान्तः- Pnc_18.68a नीलनलिनदलदामदृशां Pnc_15.28c नीलातपत्रभ्रमम् आरभन्ते Pnc_14.40d नीलातपत्रमित्रेण Pnc_2.86a नीलाश्मवेश्मारुणवैजयन्त्यः Pnc_1.24b नुहुर् वदन्ती करुणं रुरोद सा Pnc_13.51d नृप, रत्नचूड इति नागरकः Pnc_10.46b नृप केसरी कथय किं विलम्बते Pnc_10.26d नृप गृहीतुं नयम् अत्र को ऽप्य् अलं Pnc_7.68a नृप घटते विपिने ऽपि हारयष्टेः Pnc_3.28b नृपचन्द्राश् चन्द्रमणेः शिलातलम् Pnc_13.13d नृप चिन्त्यम् अस्त्य् उदितशक्तिसम्पदः Pnc_10.24b नृपतिम् अभि प्रणयी रमाङ्गदो ऽपि Pnc_3.43b नृपतिर् अथ तदोन्मुखश् चरन्तं Pnc_3.7a नृपतिर् अनुययौ वने विहङ्गं Pnc_3.43a नृपतिर् इयेष्ट मृगं मृगेन्द्रकल्पः Pnc_2.100d नृपतेर् नामलक्ष्म सा Pnc_6.12b नृपतेर् वक्षसि पाटला ददर्शः Pnc_5.67d नृपतेस् तेन मनः किलाहरत् Pnc_12.70d नृप वासराणि निरुपप्लवाः प्रजाः Pnc_10.23a नृपस् तमालद्रुमकाननोदरे Pnc_4.9b नृपस्य कस्यापि परिच्छदाङ्गना Pnc_4.56a नृपस्य चित्रे मधुरेयम् आकृतिर् Pnc_7.26a नृपस्य दीपिकाकृत्यं Pnc_16.63a नृपस्य पदम् आदधे Pnc_2.71b नृपस्यारण्यसञ्चारः Pnc_6.91a नृप हारः फणिराजकन्यकायाः Pnc_5.75b नृपः क्षणाद् एव विचित्रभूषणम् Pnc_13.28c नृपः सपर्यां पुनरुक्तसंविदां Pnc_7.32c नृपातिभारेण नितम्बिनीनां Pnc_14.36c नृपेण नागेन्द्रसुताभ्यधीयत Pnc_7.44d नृपेण साकूतविलोकितो मुनिः Pnc_13.30d नृपेण स्वयम् उक्तापि Pnc_16.8a नृपेणाद्ध्यासिता हृदि Pnc_6.46b नृपे नवप्रेमसार्द्रचेतसि Pnc_7.58b नृपैर् मुक्ताफलैर् इव Pnc_11.75d नृपोपमानाम् उपमानतां गतं Pnc_7.7c नृपो बभूवास्तमनाः सचित्रं Pnc_14.77c नृपो ऽयं नूतनं वयः Pnc_6.83b नृलोकपातालतलाश्रये मिथः Pnc_13.17a नेत्रनिर्विषयताम् अवाप सा Pnc_8.16d नेत्ररोधिनि तयोर् न केवलं Pnc_8.5a नेत्रस्फटिकशुक्तिभिः Pnc_16.70b नेत्राञ्जनश्यामलपक्ष्मराजयः Pnc_7.30b नेत्राणि शत्रुप्रमदाजनस्य Pnc_1.79d नेत्रेन्दीवरवागुरा Pnc_6.105d नेन्दुः सिद्धतटिनी न फणीन्द्रहारः Pnc_18.23b नेपथ्यनीलमणिवेश्मनि रत्नचूडम् Pnc_18.30b नेमिस्वनोत्कण्ठितनीलकण्ठाम् Pnc_14.1b नेयं प्रवालशय्यायां Pnc_16.29a नैते कवीन्द्राः कति काव्यबन्धे Pnc_1.9a नैवम् अत्र नियतं रसातले Pnc_8.30c नैव स्वधामगमनाभिमुखो बभूव Pnc_13.66b नो कस्य लोकत्रयसंमतानां Pnc_9.3c नोक्षा विषं न दयितापि न यत्र रूपम् Pnc_18.23c न्तरपारिप्लवसारसासु दृष्टः Pnc_5.39d न्यञ्चच्छिखाभरणभासुरपद्मराग- Pnc_18.28a न्यभाद् अनीकं करिणां च सान्द्र- Pnc_17.4a न्य् अमन्दम् आरब्धमृदङ्गवाद्ये Pnc_1.54b न्यमीलयन् यद्विजयप्रयाणे Pnc_1.68c न्यविशत विन्ध्यनगेन्द्रकन्दरस्य Pnc_3.3d न्यषेधि वनराजिभिः Pnc_2.32d न्यस्तानि यानि मयि सूक्तिसुधापृषन्ति Pnc_gp.3a न्यस्यद् असमशरयन्त्रम् इव Pnc_15.51c न्र्पतिर् अविशल् लीलागारं सः साहसलाञ्छनः Pnc_14.87b न्र्पस् त्रपानम्रमुखो बभूव Pnc_13.63b पञ्चबाणाङ्कितं वयः Pnc_6.88d पञ्चमः प्रथामा समित् Pnc_6.14d पञ्चैकेन स्मर इव शरान् पाणिना हेमपुङ्खान् Pnc_2.101a पटलस्मेरतटा सुरस्रवन्ती Pnc_5.16b पटाञ्चले काञ्चनकिङ्किणीनाम् Pnc_1.29b पटु यः प्रमादाविलासहास- Pnc_5.9c पटु व्यपाट्यन्त मतङ्गजानां Pnc_17.12c पटु सान्ध्ये महसि प्रसर्पति Pnc_12.35d पतगम् अनु तम् आत्तहारं Pnc_3.41c पतङ्गबिम्बानुकृतिर् वितेने Pnc_17.24d पतत्य् अधः कुङ्कुमपङ्कपाटले Pnc_7.25a पतद्भटं निर्दलिताश्ववारं Pnc_17.25a पताकाङ्गा हिरण्मयी Pnc_6.113d पतितं कुकूलदहने न कस्य वा Pnc_10.52c पतितास्यतिसङ्कटे Pnc_6.83d पतिताः स्पर्शकुतूहलाद् इव Pnc_12.60d पतितो मन्मथपत्रिणां पथि Pnc_12.15b पतिम् उत्पथगामिनम् Pnc_16.101d पतिर् अवने रवतंसितायताक्षः Pnc_3.49b पतिं पृथिव्याः प्रथितप्रभावः Pnc_11.120d पतिं मध्यमलोकस्य Pnc_11.16c पत्तिकोलाहलेन च Pnc_2.15b पत्या भुवः सागरमेखलायाः Pnc_1.63b पत्या सह वनान्तेषु Pnc_11.62a पत्युर् विशाम् अस्तगिरेर् इवार्कः Pnc_17.40d पत्युः प्रजानाम् असुरेश्वरो ऽथ Pnc_17.68a पत्युः प्रसादस्मितरज्जुकृष्टा Pnc_17.42a पत्रान्तरैर् आश्रमपादपानाम् Pnc_14.3d पत्रावली तरुणि ते वलिताननेति Pnc_12.79b पत्रेण स्फुटघटितातपत्रलीलः Pnc_6.119b पत्रेणाम्बुजिनीभुवा Pnc_2.86b पथानेन रथक्षुण्ण- Pnc_16.87c पथि चेद् अवतिष्ठसे प्रणीते Pnc_5.52a पथि जातेन परिश्रमेण स Pnc_12.6b पथि लोचनयोर् एष Pnc_2.56c पथि विचरे ऽधिनाककन्यकानाम् Pnc_3.70d पथि सिद्धान्तसमीक्षिते चरन्ति Pnc_5.61d पथि स्मरस्य विषमे Pnc_6.74a पथो जयस्याथ गजान् असींश् च Pnc_17.8b पदम् अङ्के वनिता च वल्लकी च Pnc_5.17d पदम् अपदे हृदयेषु चक्रनाम्नाम् Pnc_3.50d पदम् अस्ताचलचूलके रविः Pnc_12.20d पदवीं न्यायविदां विलङ्घयन्ति Pnc_5.52d पदं क्व ते किं च कपिर् भवान् अभूत् Pnc_13.30b पदं निधत्ते कुमुदे दिनक्लमः Pnc_13.16d पदं निधत्से गृहमेधिनां धुरि Pnc_7.76b पदं पथि निधत्से ऽत्र Pnc_16.111a पदं वनालोकनकौतुकेन Pnc_14.30d पदाहतः कान्तम् अलक्तकाङ्गम् Pnc_14.62b पदे पदे वत्स विलम्बमाना Pnc_9.22d पदे पदे सान्द्रसुधोज्ज्वलानि Pnc_1.20a पद्मकिञ्जल्कसौरभः Pnc_2.12b पद्मकेसरशालिना Pnc_6.54b पद्मछदायतदृशा ददृशे ऽथ तस्मिन्न् Pnc_18.26c पद्मरागप्रभावृतः Pnc_2.10b पद्मरागरचितालवालका Pnc_8.66a पन्थाः पुरो ऽसुरस्यास्य Pnc_11.110a पन्थाः शिवो ऽयं पुरतो ऽत्र गन्ता Pnc_9.65a पन्नगेन्द्रदुहितुः करेण यः Pnc_8.34a पन्नगेन्द्रसुतया तया नृपः Pnc_8.6d पपात पश्चाद् इव हेमकुट्टिमे Pnc_13.24c पपात मे लोचनगोचरे ऽर्णवः Pnc_13.35d पपात सीमन्तमणिर् मृगीदृशः Pnc_13.46d पपातावन्तिभर्तरि Pnc_6.101d पपौ शशिप्रभाप्य् एनं Pnc_6.33a पय इव विस्तृतधारम् उज्जगार Pnc_3.47d पयसि नियमस्थितैर् इव Pnc_15.9b पयांसीव पदे पदे Pnc_11.19d पयोदखण्डे हरिवाड् इवायुधम् Pnc_13.27d पयोधमध्ये शशिनः कलाम् इव Pnc_4.9d पयोधरद्वन्द्वम् इवाजिलक्ष्म्याश् Pnc_17.64c पयोधरस्पृशम् इवाससाद स Pnc_4.4d पयोधरोत्सङ्गनिवासलालितं Pnc_4.43a पयोधिवेलेव सुवेलम् आप सा Pnc_4.44d परतो ऽस्तगिरेर् इदं गलत्य् Pnc_12.33c परतो ऽस्तु शरस् त्वदर्थिता सा Pnc_5.77c परब्रह्मोपलब्धिर् वा Pnc_11.44c परमज्योतिषः शिखाः Pnc_11.32d परमण्डले तद् अनु नीतिपारगैर् Pnc_10.8c परमानन्दसम्पदः Pnc_11.44b परमार इति क्षितेः Pnc_16.107d परमार इति प्रपात् Pnc_11.71a परमारकुलोद्वहः Pnc_16.20b परमारमहीभृति Pnc_2.52b परमारवंशसरसीसरोरुह Pnc_10.11d परमारान्वयोदार- Pnc_6.102c पररन्ध्रदृष्टिपटुचारचक्षुषा Pnc_10.21b परवञ्चनपण्डिता मतिस् ते Pnc_5.70a परस्परक्षोदसमाकुलासु Pnc_1.80c परस्परस्पर्धि विलाससम्पदां Pnc_4.58a परस्पराघट्टितदन्तकोटि- Pnc_17.65a परस्परापातजुषाम् असीनां Pnc_17.51a परस्परापातिकृपाणनिर्यत्- Pnc_17.9a परं वानीरपल्लवाः Pnc_16.42d पराक्रमाग्नेर् इव धूमलेखा Pnc_17.59d परागम् इव पङ्कजम् Pnc_2.75d पराङ्मुखीनाम् अपि रत्नभित्तौ Pnc_1.39a पराङ्मुखेनापि सदा परस्वे Pnc_1.63a पराममर्शाङ्गम् अनङ्गमोहितः Pnc_13.3d परार्ध्यचूडामणिना च मौलिना Pnc_4.30d परिखचितम् अयत्नपूरिताशैर् Pnc_3.14a परिखायाः पतिर् भुवः Pnc_11.92d परिखार्णवम् उल्लङ्घ्य Pnc_16.67c परिगलितमौक्तिकभ्रमात् Pnc_15.27b परिचयतः कृतकान्तिसंविभागम् Pnc_3.11d परिचित एष सदा शशिप्रभायाः'' Pnc_3.67d परिचुम्बति वारुणीं दिशं Pnc_12.26a परिचुम्बति स्म न परं वधूम् अपि Pnc_15.64d परिच्युतैः कुञ्जरकर्णशङ्खैः Pnc_17.26b परिणतबिसकाण्डभङ्गपीतं Pnc_3.47c परिणामेन तदन्तरे ऽत्र हंसः Pnc_5.34b परिणाहवत् कुचनिषिद्ध- Pnc_15.13a परिणीताम् अधीरताम् Pnc_6.117d परिणेतुं शशिप्रभाम् Pnc_16.87b परितः श्रमवारिबिन्दवो ये Pnc_5.33c परितः सुखातपरिखां पुनः पुरीं Pnc_10.32c परितः स्वदुर्घटने यतिष्यते Pnc_10.31d परितः स्वेदलवैर् इवाङ्कितम् Pnc_12.47d परितापवत्यविरलोच्छलत्प्रभा- Pnc_10.62a परितो निचिताः सदैव यस्मिन् Pnc_5.10c परितो व्यधितारण्यं Pnc_2.19c परिपन्थिनाम् इह विधेयवस्तुनि Pnc_10.9b परिपिञ्जरितासिताम्बरैर् Pnc_12.36a परिमलमुचो मृगीदृशः Pnc_15.36b परिमलरसज्ञताम् अलिः Pnc_15.58b परिमृज्य मुखं विलासिना Pnc_12.71a परिमृष्टार्द्रकपोलपत्रया Pnc_12.73b परिम्लानेव लक्ष्यसे Pnc_16.18b परिवर्तो ऽयम् अकारि हारयोर् यः Pnc_5.74b परिवारप्रमदानिदेशितं सा Pnc_5.29b परिविद्धरेखम् अधितीर- Pnc_15.4a परिवेषविभ्रमनिवेशि- Pnc_15.18a परिश्लथेयं कबरी नियम्यते Pnc_4.12b परिश्लथे संयमनार्थम् एतया Pnc_7.12c परिसरम् अभिनृत्तनीलकण्ठं Pnc_3.3c परिस्खलत्सप्तसमुद्रमुद्रा Pnc_1.80b परिस्फुरत्कुण्डलघृष्टपुङ्खास् Pnc_17.56a परिस्फुरत्पल्लवपाटलाधरो Pnc_4.5c परिस्फुरत्फेनविलासहासा Pnc_14.79b परिस्फुरन्त्या स्फटिकाक्षमालया Pnc_13.10d पर्यङ्कवत् कनकवेदिसनाथमध्यम् Pnc_11.121b पर्यङ्के दन्तवाससि Pnc_2.71d पर्यन्तहेमसिकते पृतनानिवेशः Pnc_14.86d पर्यस्तस्तबकाभवत् Pnc_2.76d पर्याणपर्युत्सुकमानसो मुनिः Pnc_13.17c पर्याप्त इव चन्द्रमः Pnc_2.74d पर्याप्तकृष्णागुरुधूमगन्धे Pnc_14.46b पर्यायजातोभयसैन्यभङ्ग- Pnc_17.52a पर्युत्सुकः स्वनगरीं स नृपः प्रतस्थे Pnc_18.55d पर्युपास्त विशाम्पतिम् Pnc_2.88d पर्वण्य् उज्जयिनीं पुरीं Pnc_6.22d पल्लवप्रस्तरे ततः Pnc_2.99b पल्लवालिखितहंसहारिणि Pnc_8.28b पल्लवासनम् उपास्य शासनः Pnc_8.33b पश्चाद् अलज्जतालीभिस् Pnc_6.108c पश्चाद् दृशौ केतकपत्रदीर्घे Pnc_9.14b पश्य चित्रे लिखाम्य् अहम् Pnc_6.29b पश्य जपापाटलयानया Pnc_11.26b पश्य तत्पदम् इतीव रेवया Pnc_8.29c पश्यतो ऽस्य न चमत्कृतं मनः Pnc_8.56d पश्य नीपतरोश् छाया Pnc_2.62c पश्यन्ति पश्य स्वम् इवाप्तकान्तिं Pnc_14.68c पश्यन्ति येनावहिताः कवीन्द्रास् Pnc_1.4c पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण Pnc_13.70b पश्य पश्य चपलेयम् अन्तिकात् Pnc_8.10a पश्य पश्य शशिप्रभे Pnc_6.102b पश्य पुंस्कोकिलैः स्थितम् Pnc_2.61d पश्य श्लथं केशकलापम् एषा Pnc_14.52b पश्याग्रवातायनम् एतद् एत्य Pnc_14.36a पश्यात्र दर्पणतले लिखिता मयेयं Pnc_12.79a पश्याभितः पल्लवितेयम् आसाम् Pnc_14.70c पश्याम्बुरासेर् इव जह्नुकन्या Pnc_14.31d पश्यालिनीले परिभागम् एति Pnc_14.46d पश्येन्द्रगोपश्रियम् उद्वहन्तः Pnc_14.33b पश्येयम् उद्बाहुलताहितश्रीर् Pnc_14.59a पश्यैते गुरुशिक्षया Pnc_11.20b पश्योत्पतत्पुष्पशिलीमुखेयम् Pnc_14.42c पश्योन्मयूखा मणिकर्णपूराः Pnc_14.22b पश्योपरिष्टाद् अलिमण्डलानि Pnc_14.40c पस्पृशे पार्थिवो भृशम् Pnc_2.1d पाटलाकुड्मलेषु ते Pnc_6.81d पाटलाधरपल्लवम् Pnc_6.6b पाटलाम् इत्य् अवोचत Pnc_16.47d पाटले किं न पश्यसि ? Pnc_16.48d पाणिस्पर्शेण पत्रिणा Pnc_6.10b पाणिः समुच्छलितमङ्गलतूर्यघोषे Pnc_18.25b पाण्डिमा रिपुयोषिताम् Pnc_11.100b पाण्डुपक्ष्मलदृशः परिच्युतं Pnc_8.24a पाण्डुः शरद्धनैर् ऊर्ध्वम् Pnc_11.58a पातालकल्पवृक्षाणाम् Pnc_11.7c पातालकुक्षिप्रतिनादसान्द्रः Pnc_14.9b पातालचन्द्रकलया सस् तया समेत्य Pnc_18.48d पातालचिरसंवासाच् Pnc_16.106c पातालमल्लम् अनिलस्य पथा जगाम Pnc_18.45d पातालम् एतन् नयनोत्सवेन Pnc_14.23a पातालविलासिनी जगाद Pnc_5.6d पातालसंतमसम् अस्य पुरो बभूव Pnc_13.68d पातालेन्दुकले तव Pnc_6.53d पात्रम् अत्रिर् इवोग्राणां Pnc_11.36c पादन्यासोत्सवः स्फुटम् Pnc_6.72b पादपद्मद्वयी तव Pnc_11.112d पादाब्जयावकनिषक्तम् इवाचकाशे Pnc_17.71d पाननमितमुखमुग्धवधू- Pnc_15.55c पारम् अगाद् द्वयोः Pnc_2.25b पारं गताः प्रणवम् आत्मविदो वदन्ति Pnc_18.21b पारावतातिमधुरध्वनितछलेन Pnc_18.58b पारिप्लवव्यक्तमृणालकाण्डा Pnc_14.84b पारोल्लसन्नवरसोर्मिषु मानसेषु Pnc_18.9d पार्थस्य पाञ्चालनृपात्मजेव Pnc_9.44d पार्थिवं जनितकौतुकः शुकः Pnc_8.73b पार्थिवः पतितुम् ऐच्छद् अम्भसि Pnc_8.31b पार्थिवः स्वम् अथ नर्मदाम्भसि Pnc_8.38b पार्थिवाहिपतिकन्यकां प्रति Pnc_8.8b पार्थिवेन्दुर् अजायत Pnc_11.80d पार्थिवो हि नवसाहसाङ्क Pnc_8.77c पार्वतीव पिनाकिनः Pnc_16.109b पाशम् आकाशवर्त्मनि Pnc_2.7d पांसुकूटैर् अजायत Pnc_2.13b पांसुच्छटाः शेषफणामणीनाम् Pnc_1.68b पित्रा तद् अस्याः कृतम् अर्थयुक्तम् Pnc_9.40c पिधातुम् आलेख्यनृपे न्यधीयत Pnc_7.25d पिपेष वैरिद्विषकुम्भपीठम् Pnc_17.63b पिशङ्गयत्य् एष दिशां मुखानि Pnc_14.16d पिहिताशं तुहिनांशुना करैः Pnc_12.55b पिहिते पुष्करपत्रलोचने Pnc_12.57b पीतशीतकरमूर्तितानवं Pnc_8.35c पीनांसतटसंश्लिष्ट- Pnc_2.91a पीनांसलोलमणिकुण्डलम् उत्तमाङ्गम् Pnc_17.69d पीयूषधारामधुरैर् वचोभिस् Pnc_9.26b पुण्डरीकदलत्विषा Pnc_6.45b पुण्डरीकायतेक्षणः Pnc_2.21d पुण्यया हृतम् आत्मानम् Pnc_11.114c पुण्या पुरो दूरत एव तेन Pnc_14.85c पुण्यास् तत्पादपांसवः Pnc_16.116d पुण्येन जन्मान्तरसम्भृतेन Pnc_9.47d पुण्यैर् अहो बत नृपो नवसाहसाङ्कः Pnc_18.10d पुत्रो ययोस् त्वं नरलोकपालः Pnc_9.5d पुनरुक्तचाटुपटुभिः प्रियैः सह Pnc_15.33d पुनरुक्तीकृतोन्निद्र- Pnc_6.33c पुनःपुन इति स्वादु Pnc_6.12a पुनः पुनस् तस्य विलोक्य शोणताम् Pnc_13.23b पुनः पुनः प्रार्थितयापि यत् त्वया Pnc_13.50b पुनः पुनः षट्पदराजिमेचकां Pnc_4.3a पुनः पुनः संस्पृशतीव कौतुकात् Pnc_7.50c पुनः प्रसभवर्धिष्णु- Pnc_2.13c पुनः समागच्छतु पत्रलेखा Pnc_9.63d पुनो ऽपि तथा तत्प्रत्याशानिमीलितलोचनः Pnc_12.81b पुनो ऽपि तम् अवेक्षितुं निशान्ते Pnc_2.100c पुनो ऽप्य् आपतिष्यति Pnc_2.56d पुमांसम् अग्रे न हरिं तम् ऐक्षत Pnc_13.28d पुरत इमाम् अयम् अब्जिनीम् उपेतः Pnc_3.33b पुरतः शुको ऽस्य पुन इत्य् अभाषत Pnc_10.45d पुरतो रागहृते विवस्वति Pnc_12.26b पुरन्ध्रिबिम्बाधरकान्तिचोरः Pnc_14.44b पुरन्ध्रिभिः सौधतलस्थिताभिः Pnc_1.42b पुरम् उत पर्वतपक्षशातनस्य Pnc_3.68b पुरं कालक्रमात् तेन Pnc_11.98a पुरः पताकेयम् अयुग्मपत्रिणः Pnc_7.6d पुरः पदे पदे तस्य Pnc_2.9a पुरः पश्चात् तु जीवितम् Pnc_2.22d पुरः पुष्करिणी तव Pnc_2.68d पुरः पुष्पितयानया Pnc_6.76b पुरः प्रसर्पत्तत्सैन्य- Pnc_16.63c पुरः शिरस्य् आहितमन्मथाज्ञया Pnc_7.32a पुरः सन्ध्येव पाटला Pnc_6.98d पुरा किल ब्रह्मकमण्डलोर् यत् Pnc_1.48a पुराणकूर्मशेषं यश् Pnc_11.72c पुरातनालेख्यम् इवास्फुटं हृदि Pnc_13.2d पुरी विहायस्य् अमरावतीव Pnc_1.17b पुरीं रत्नवतीम् प्रति Pnc_16.60d पुरुकुत्सस्य भूपतेः Pnc_11.111d पुरोडाशसुगन्धयः Pnc_11.18d पुरो रणोत्सेकभृतां निरुद्धम् Pnc_17.5a पुरो विमुञ्चन्नयने यदृच्छया Pnc_4.9a पुलकः कपोलफलके च सुभ्रुवाम् Pnc_15.54d पुलकालङ्कृतपीवरस्तनीम् Pnc_12.68b पुलकिन्य् अधिकं विमुञ्चतीं Pnc_12.13c पुलकेन चुम्बितकपोलम् आननम् Pnc_10.5b पुलिनस्थलीकनकवल्लिधामसु Pnc_15.35d पुलिनं प्राप पाटला Pnc_16.1b पुलिनं सोमभुवस् तरङ्गवत्याः Pnc_5.57b पुलिनाद्रौ च पयोधवेलया Pnc_12.62d पुलिने सरितः शशाङ्कसूतेः Pnc_5.28c पुलोमकन्यापतिकार्मुकैर् इव Pnc_13.39d पुष्पकेसरशोभिना Pnc_2.91b पुष्पदाम दधती सषट्पदं Pnc_8.72a पुष्पप्रवालाङ्कुरमण्डलं तत् Pnc_14.78a पुष्पशरतरलिता दधिरे Pnc_15.45c पुष्पाञ्जलिः सः पुरम् उज्जयिनीं विवेश Pnc_18.58d पुष्पाणि चिन्वत्य् अतिमुक्तकस्य Pnc_14.52a पुष्पाणि नानाविधवर्णभाञ्जि Pnc_14.58a पुष्पेषुतल्पे इव वक्षसि वल्लभानां Pnc_15.73c पुष्पैर् इतः कल्पितम् आतिथेयम् Pnc_14.55d पुष्पोच्चये लोलदृशः प्रवृत्ताः Pnc_14.38d पुष्पोद्गमेनेव लता Pnc_6.112a पुस्तकल्पित इवाभवत् क्षणम् Pnc_8.27d पुंःकोकिलकुलोल्लाप- Pnc_11.13 न्च् पूगनागलतादलान् Pnc_11.10d पूताम् अवभृतैस् तनुम् Pnc_11.78b पूरप्रवृद्धार्णवपीडितानि Pnc_17.30d पूर्णप्रतिज्ञम् उरगाधिपतिं विधेहि Pnc_18.40d पूर्णम् इन्दुम् इव सिंहिकासुतः Pnc_8.50d पूर्णेन्दुकान्ति सहसा निगृहीतशत्रुर् Pnc_18.53c पूर्णेन्दुबिम्बाद् अपि सुन्दराणि Pnc_1.6a पूर्वोपकारिणि जने ऽनुपकृत्य किं चिद् Pnc_13.66c पूषा दर्श इवेन्दुना Pnc_16.61d पृथग् अस्मि देव न हि ते परिच्छदात् Pnc_10.50c पृथिवीभृतः प्रथितविक्रमेण ये Pnc_10.13a पृथिवीं दुर्विलक्षताम् Pnc_2.44d पृथिवीं यत्र सः शेषनागराजः Pnc_5.11b पृथुप्रतापः सविता यथैव Pnc_9.24a पृथुर् जटाजूट इवान्धकद्विषः Pnc_13.37d पृथुहारतारतरलांशुपल्लवः Pnc_15.24d पृथ्वीतलागमनहेतुम् अजानतेव Pnc_13.65b पृथ्वी दोष्णि निवेशिता Pnc_11.98d पृषतछद्मना दृशः Pnc_16.26d पृष्टः स विस्मयसमुत्सुकमानसेन Pnc_18.42b पेतुर् अमरसरितः पुलिने Pnc_15.66c पेतुर् नेत्रपरम्पराः Pnc_6.32d पेशलोक्तिनिपुणस्य पक्षिणस् Pnc_8.78a पौरस्त्रीपरिदेवना Pnc_16.115b पौरैश् चिरम् अदृश्यत Pnc_16.68d पौलस्त्यभुजसम्प्रदा Pnc_11.58d पौलोमीरमणस्येव Pnc_11.84a प्रकटं दधज् झटिति रागम् Pnc_15.48a प्रकाशनायात्र विनिर्मितेव Pnc_1.57d प्रकाशयन्तः करणप्रपन्न्चं Pnc_17.11a प्रकाशयन्ती पृथिवीपतिं प्रति Pnc_7.70b प्रकाशिताशं परितः प्रजानां Pnc_1.79a प्रकृतिः किल यस्य ते परीता Pnc_5.34a प्रच्छन्नशरशासनलोचनाय Pnc_18.16b प्रजापतेर् अद्भुतशिल्पकर्मणि Pnc_7.7b प्रजापुण्यैर् महोदयम् Pnc_11.87b प्रणनाम महीभुजे Pnc_16.7b प्रणयनिहितपादयावकाङ्कं Pnc_3.10c प्रणयार्पितलोचना सनामन्य् Pnc_5.44c प्रणयिभ्यो ददौ दृशा Pnc_11.96b प्रणयेन नैव सः समर्पयिष्यति Pnc_10.30b प्रणयोक्तिभिर् मुनिर् अथ प्रसेदिवान् Pnc_10.47a प्रणामम् अस्मै सश् चकार सादरम् Pnc_13.12d प्रणामलग्नास् तव पादपांसवः Pnc_13.16b प्रतापज्वलनाव् इव Pnc_16.73d प्रतिक्रियां तत्र न कर्तुम् अस्म्य् अलम् Pnc_13.61b प्रतिक्षणं या गलितांशुकानाम् Pnc_1.30a प्रतिपच्चन्द्र इव उदितस् त्वम् एव Pnc_5.4d प्रतिपदम् अतिदीर्घहारभारात् Pnc_3.12a प्रतिप्रहारं रदजः कृषानुः Pnc_17.54b प्रतिबद्धरूक्षमलिनैकवेणयः Pnc_10.18b प्रतिबिम्बगर्भम् अभिकार्पितं पपौ Pnc_15.56d प्रतिभाति किं चन ममैव तत्र ते Pnc_10.36c प्रतिभाति दधन् फणाकलापे Pnc_5.11a प्रतिभान्ति पुरस् ते ऽपि Pnc_11.63a प्रतिमन्द्रिरम् एवम् एव यस्याम् Pnc_5.18c प्रतिमम् उपान्तचरे निधाय चक्षुः Pnc_3.19b प्रतिमागतेन्दुकरजाल- Pnc_15.55a प्रतिमेन्दुर् इव अम्भसि Pnc_6.36d प्रतिलतम् आयतमौक्तिकप्रभासु Pnc_3.58b प्रतिवक्तुं प्रचक्रमे Pnc_16.104d प्रत्यग्रदावानललीढकोटि- Pnc_17.4c प्रत्यभाषत सावज्ञं Pnc_16.92c प्रत्युक्तकर्णार्जुनयोर् जयश्रीः Pnc_17.67b प्रत्युद्ययाव् अधिपतिः फणिनाम् अनर्घ- Pnc_18.1c प्रत्युप्तकल्पतरुपल्लवम् एष पाणिम् Pnc_18.13c प्रत्युप्तमुक्ताफलदन्तुराणि Pnc_14.72c प्रत्युप्तरत्नम् अभितः प्रमदावकीर्णं Pnc_18.29a प्रथमं मधुन्य् अधरपल्लवे ततः Pnc_15.62d प्रथमं हि मण्डलम् अखण्डशाक्तिभिर् Pnc_10.8a प्रदीपशोभां कबरीं निशामुखे Pnc_7.14b प्रधावदश्वीयखुराहतानाम् Pnc_17.17a प्रधावमानेन मयान्तरान्तरा Pnc_13.47a प्रपन्ना विधुरां दशाम् Pnc_16.48b प्रपेदिरे पूर्वसुरोज्झितानि Pnc_17.14c प्रपेदे कुसुमाश्लेष- Pnc_16.64c प्रबोधे यदनङ्गाग्नेः Pnc_6.14c प्रभया मां न तथेत्य् असूययेव Pnc_5.9b प्रभवन्ति तत्र तव पादपांसवः Pnc_10.40b प्रभाङ्कुरप्राशितम् अन्धकारम् Pnc_14.10d प्रभामण्डलपर्यस्त- Pnc_11.23a प्रभुशाक्तिर् उद्यमपरत्वम् अर्पित- Pnc_10.25a प्रभुस् तव नयज्ञो ऽपि Pnc_16.98a प्रमदेवार्द्रनखाङ्करेखया Pnc_12.49d प्रमनाः केलिनगेन्द्रकन्दरम् Pnc_12.66d प्रमाणीक्रियतां वचः Pnc_16.91d प्रमुदितमुनिकन्यकामुक्तनीवारलाजाञ्जलिः Pnc_13.72b प्रमृष्टकान्ताकुचपत्रलेखे Pnc_17.56c प्रमृष्टबाष्पा सुमुखी नखाभ्यां Pnc_14.56c प्रमृष्तमृगयारेणु Pnc_2.75a प्रमोदम् आप्तेयम् इतो विलोकिते Pnc_7.62c प्रमोदविस्तरितया दृशा नृपः Pnc_7.72d प्रमोदोद्यानम् इदं निमीलति Pnc_12.42d प्रयाणतूर्यध्वनिर् एष किं ते Pnc_14.9a प्रयाति सासूयम् इयं कथंचन Pnc_4.20c प्रलयाम्बुधरध्वान- Pnc_16.52c प्रवर्तितातिविस्तीर्ण- Pnc_11.72a प्रवालताम्राङ्गुलिर् आयताक्ष्याः Pnc_14.48b प्रवाललीलास्तरणे निषण्णा Pnc_10.66c प्रविवेश तयासमं किल Pnc_12.66c प्रवृत्तपतिशोकार्त- Pnc_16.115a प्रशस्ति परितो विश्वम् Pnc_11.99a प्रशान्तचिन्तासन्ताने Pnc_11.74a प्रशान्तये विघ्नतमश्छटानां Pnc_1.3c प्रश्नैर् अनेन विहितो न तवोपचारः Pnc_4.62b प्रसक्तम् आश्चर्यम् इयं वनस्थली Pnc_4.25d प्रसभम् अभज्यत पार्थिवस्य निद्रा Pnc_12.80d प्रसभम् उपाहृतम् आत्मनो यशोभिः Pnc_3.14d प्रसभं विहितास् त्वया यद् एते Pnc_5.60c प्रसरम् इदं जगदे रमाङ्गदेन Pnc_3.26d प्रसरेयं भारती उल्लसति कस्य भारती Pnc_10.42b प्रसवोल्लासवसन्तवासरेण Pnc_5.58b प्रसादम् अस्माकम् अरण्यदुर्लभैर् Pnc_4.17a प्रसादम् आप्तेन चिराद् विलीने Pnc_9.63a प्रसादयन् दन्तमरीचिभिर् दिशः Pnc_13.31b प्रसादवत् तद्वदनं विलोक्य Pnc_1.39b प्रसादहृद्यालङ्कारैस् Pnc_2.93a प्रसादेनेव भारती Pnc_6.112b प्रसाधिता येन च बाल्य एव Pnc_1.66a प्रसुप्तजूटाहिमुखानिलोष्मणा Pnc_4.49c प्रसूनम् अप्य् अत्र न जातु वीरुधां Pnc_13.55a प्रसूनम् इव माधवी Pnc_6.43d प्रसृतं संप्रति सर्वतस् तमः Pnc_12.41d प्रसृता इव निर्गत्य Pnc_11.32c प्रसृतेव विलोचनोदरे Pnc_12.58a प्रसृतैर् गिरिकन्दरोदरात् Pnc_12.43a प्रस्तितौ रविनिशाकराव् इव Pnc_8.43d प्रस्थानमङ्गलविधिर् मसृणं प्रतस्थे Pnc_13.69d प्रस्थानलाजाञ्जलयस् तवैते Pnc_14.12c प्रस्थानशंसी सहसा Pnc_16.52a प्रस्थितस् तद् अनु सोद्यमं पुरः Pnc_8.60a प्रस्थितेनाम्बिकापतेः Pnc_11.98b प्रहरन् केलिमृगे कृतव्यालीकः Pnc_5.53d प्रहितनिजायुधचित्रपुष्पमुद्रः Pnc_3.60d प्राकारवप्रच्छलतः शरीरम् Pnc_1.19a प्राग्भारसागरसमुत्तरणैकपोतः Pnc_18.12b प्राञ्जलेः शंसितस् तया Pnc_11.110b प्राप पुष्करिणीतीरम् Pnc_2.72c प्राप मेकलसुता समानताम् Pnc_8.44c प्राप रत्नवतीं पुरीम् Pnc_16.66d प्रापि रतिरमणविलासतुला Pnc_15.10c प्रापुर् अतिपृथुदृशां सहसा Pnc_15.63c प्राप्तस्थितिर् विकटकाञ्चनविष्टरेषु Pnc_18.26b प्राप्तः पर्युत्सुको भवान् Pnc_6.107b प्राप्तावकाशः कामो ऽपि Pnc_6.83c प्राप्तो मृणालहारो ऽपि Pnc_16.41c प्रायो वस्त्व् अन्यथापदि Pnc_16.41b प्रार्थनीयप्रियस्पर्शां Pnc_6.79c प्रालम्बमालाम् अवलग्नमध्या Pnc_9.20b प्रालम्बिमुक्ताफलजालकानि Pnc_1.21b प्रालम्बोच्छलदच्छकान्तिनिकरस्मेराम् अवापत् पुरीम् Pnc_17.76d प्रावृड्विलासस्मितम् उद्वहन्ती Pnc_14.50a प्रावृड्विलासालास्यानाम् Pnc_11.55c प्रांशु वंशलतया सः सानुगः Pnc_8.59b प्रियकीर्तयो जयपवित्रिताशयास् Pnc_10.12a प्रियपाणिपङ्कजधृतेषु Pnc_15.47a प्रियया चानसूयया Pnc_11.36b प्रियया साश्रुर् अयं विहङ्गमः Pnc_12.24d प्रियलोचनान्य् अरमयन् मृगीदृशः Pnc_15.34d प्रियसोमः सदायुक्तः Pnc_11.36a प्रियं नः स अयम् आयाति Pnc_6.102a प्रियंवदत्वेन तवामुना च Pnc_9.6b प्रिया इयम् आरूढगुणा सुवंशभूर् Pnc_4.32a प्रिया ययाचे प्रणिपत्य मालती Pnc_13.34 >d प्रियार्पितः कान्तनिपीतमुक्त- Pnc_14.44a प्रियावतंसीकृतचन्द्रलेखा Pnc_14.50c प्रेमरसमृदुषु दीर्घदृशां Pnc_15.61c प्रेयसी तव हृतान्तिकाद् इति Pnc_8.26b प्रेयान् विपञ्चीरणितं Pnc_6.88c प्रेषितः प्रभुणाविशत् Pnc_16.67b प्रोन्मीलितोरुनयनेव पुरी बभूव Pnc_18.63d प्लवङ्गशावे ऽधिगते विमानम् Pnc_14.51b फणारत्नांशुसूचयः Pnc_16.63d फणावलीष्व् आपतितोरगाणाम् Pnc_17.15a फणिकन्यासु मुहूर्तविक्लवासु Pnc_5.35d फणिकन्योचिता पत्नी Pnc_16.109c फणिकान्तार्धविलोकितानि वीणाः Pnc_5.13b फणिनाम् अनम्रमणितोरणां पुरीम् Pnc_10.49d फणिनां भर्तुर् उपोढविस्मया सा Pnc_5.64b फणिनो ऽरुणकान्तिभिः शिरस्थैर् Pnc_5.8c फणिराजसुताकथान् Pnc_11.12d फणिराजसुताकर्णं Pnc_16.17a फणिराजसुताम् एष Pnc_16.87a फणिराजेन्द्रनगरीं Pnc_16.51c फणिराजेन्द्रसुताविलासिनीं ताम् Pnc_5.59b फणिराजेन्द्रसुतां विबोधयेहि Pnc_5.57d फणिलोककृत्यम् इदम् एव चिन्त्यताम् Pnc_10.24d फणिलोककौमुदि मुखं स्मरामि ते Pnc_10.56d फणिलोकभूमिम् अतिदुर्गमाम् इमाम् Pnc_10.54c फणिसैन्यम् आजिभुवि ते भविष्यति Pnc_10.34d फणीन्द्रदुहितुः कृते Pnc_16.13d फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा Pnc_13.44d फणीन्द्रबद्धजूटस्य Pnc_2.3c फणीश्वरेणोपकृतः प्रपञ्चः Pnc_9.48d फनीन्द्रकन्यामनसीव पार्थिवः Pnc_7.33d फनीन्द्रकन्या शशिनेव रोहिणी Pnc_4.37b फनीन्द्रकन्यासविधं नराधिपः Pnc_7.23d फलकलुलिताच्छवासः Pnc_15.23b फलम् अधिकम् अतो ऽपि नः कदाचित् Pnc_3.30c फलमूलसमित्कुशम् Pnc_11.64b फलं पाटालयात्रया Pnc_16.81d फलं शिरीषेण चिराद् अवाप्तम् Pnc_14.64a फलाशया बाल इवाञ्जनीसुतः Pnc_13.19d फलितः साधु ममाहितश्रमो ऽपि Pnc_5.41b फलेन संयोगम् उपेयिवद्भिः Pnc_17.50d फेणः पतिर् इवार्णसाम् Pnc_2.11d फेनपटलम् असिताब्जदृशः Pnc_15.23c फेनाध्यासितपङ्कजा Pnc_6.100d बकुलो मुकुलस्तनि Pnc_6.75d बटवः खण्डयन्त्य् अत्र Pnc_11.20c बत षष्टांशभुजो वसुन्धरायाः Pnc_5.51d बद्धप्रतिश्रुन्ति नितान्तभीमश् Pnc_17.7c बद्धाञ्जलिर् झटिति पन्नगराजसंसत् Pnc_18.27b बद्धाभ्यसूयाः स्तनमण्डलेषु Pnc_14.67d बद्धास्पदाः सौधशिखासु यस्यां Pnc_1.53c बन्दिगृहान् निःश्वसता Pnc_2.6c बन्दिष्व् अनीयत फणीन्द्रपुरोधसा च Pnc_18.46b बन्दीकृतौ सहैवोभौ Pnc_16.75c बन्धुजीवकुमुदछवी मुखे Pnc_8.69a बन्धूकपाटलरुचिः कनकाचलस्य Pnc_18.57d बन्धे कचाना नवमल्लिकास्याः Pnc_14.46c बबन्ध यस्यां पदम् इन्द्रकल्पः Pnc_1.17c बभूव तस्मिन्न् अवनीपुरन्दरः Pnc_4.43d बभूव मूले मणितोरणस्य Pnc_17.5d बलाच् चेतो हरिष्यति Pnc_6.93d बलात्कारगरुत्मता Pnc_2.97d बलात् कौतुककन्दली Pnc_6.19d बलात् परिष्वङ्गम् अनङ्गविक्रिया Pnc_7.22d बलाद् अपाङ्गप्रसृते विलोचने Pnc_7.39d बलाद् गुणारोपणकौतुकं ते Pnc_9.31d बलाद् विवेश सा बाला Pnc_6.9c बलानि विद्याधरपन्नगानाम् Pnc_17.30b बलानि विद्याधरपन्नगानाम् Pnc_17.46d बहलनवकुङ्कुमारुणम् Pnc_15.30b बहिरङ्गो निरस्यते Pnc_6.37d बहुनवया शशलक्ष्मणस् त्विषा च Pnc_3.55d बहुना किं चकोराक्षि Pnc_6.85a बहुभिर् इव ग्रथितं मृणालसूत्रैः Pnc_3.58d बाणनामाङ्कसूचिते Pnc_6.1b बाणमयूरयोः Pnc_2.18d बाणेन वासवरिपोर् नवसाहसाङ्कः Pnc_17.69b बालकुन्दविटपं तम् ऐक्षत Pnc_8.51d बालकुवलयदृशां विशदे Pnc_15.49c बालचूतविटपावलम्बिनि Pnc_8.73d बालप्रवालाङ्कुरपाटलस्य Pnc_10.67a बालम् आतपम् इव व्यलोकत Pnc_8.60d बालम् इव मदनकल्पतरोर् Pnc_15.39c बालः कस्तूरिकामृगः Pnc_11.25d बालातपछुरितहर्म्यविटङ्कवर्ति- Pnc_18.58a बाला माणिक्यमुकुरे Pnc_16.36c बाला व्यघटयत् का चित् Pnc_16.54c बालेन्दुकिरणच्छटा Pnc_6.8d बालेन्दुलेखाकृतिभिः पृषत्कैः Pnc_17.28b बालेयम् अभ्यस्यति कन्दुकस्य Pnc_14.49d बाष्पस्राविमुखेन्दुना Pnc_11.89b बाष्पोदबिन्दूत्करपुष्पमोक्षः Pnc_1.75d बिभर्ति बिम्बाधरमुद्रया मुखं Pnc_7.18c बिभर्ति मायूरम् इवातपत्त्रम् Pnc_1.47d बिभर्ति यस्याम् अपि वक्रिमाणम् Pnc_1.46c बिभर्ति लीलाम् अशिवः शिवस्य Pnc_9.55d बिभर्षि कस्येदम् अनेन पाणिना Pnc_4.55c बिभेद पुलकोद्गमः Pnc_6.37b बिभ्यती कनकभङ्गपिङ्गले Pnc_8.7b बिभ्रतीव कुरुविन्दकुण्डले Pnc_8.69b बिभ्रतो विकटदंष्ट्रम् आननं Pnc_8.52a बिम्बौष्ठे एव रागस् ते Pnc_6.60a बिसलतिकाम् इव तारहारलेखाम् Pnc_3.7d बृहद्दरीपुञ्जितरत्नराशिभिः Pnc_13.42b ब्रह्माण्डमण्डपस्तम्भः Pnc_11.49a ब्रूते माल्यवती च किम् Pnc_16.16b ब्रूमः कियन् नय कथं चन कालम् अल्पम् Pnc_10.69a भक्तिनम्रस्य सा ततः Pnc_11.106b भक्तिं हि गां कामदुहाम् उशन्ति Pnc_9.65d भक्त्याथवास्यैव मम प्रबन्धे Pnc_1.11a भग्नास्थि पुरुषेतरान् Pnc_11.25b भङ्गपिङ्गलया दृशा Pnc_2.64b भटदृष्टे यशोभटे Pnc_16.92b भटा रणप्राङ्गणरङ्गमध्ये Pnc_17.11d भटा विवृत्यास्य पुरो बभूवुः Pnc_17.42b भटास्त्रपूर्णैः परितो गजानां Pnc_17.18a भटाः सकोपं भुजदर्पभाजो Pnc_17.1c भद्रैतद् व्रज रत्नचूडनिबिडप्रेमार्द्रम् अस्मद्वचस् Pnc_10.70a भयङ्कराभूत् तरुणार्कबिम्ब- Pnc_17.18c भरेण भूमेः स्फुटम् आ नमन्त्याः Pnc_1.68a भर्तुः समिद् अरुन्धती Pnc_11.66d भवतः कुतो ऽपि नृप यावद् आगमं Pnc_10.31a भवतः संवदतीव सायकानाम् Pnc_5.46d भवतात्र वागडवधूजनः कृतो Pnc_10.15c भवता यत्नवतापि किं न लभ्यः? Pnc_5.53b भवता यदोच्चलित एष दक्षिणश् Pnc_10.28a भवता समं कथय को विरुद्ध्यते Pnc_10.21d भवति श्याममुखी मितोदरि Pnc_12.26d भवति स्वफणामणिप्रदीपे Pnc_5.15c भवतीम् इहानुसरता तनूदरि Pnc_10.59b भवत्य् अनारूढविकासविभ्रमा Pnc_7.21c भवत्सखीयं प्रतिभासते मम Pnc_7.77b भवदिङ्गितवेदिनैव पृष्टा Pnc_5.5a भवद्विधं रत्नम् अवाप्यते ऽत्र यत् Pnc_7.48d भवन्ति भारानमिताङ्गकेषु Pnc_14.67c भवादृशः श्वापददूषिते ऽन्यथा Pnc_4.59c भवादृशाम् एकपदे वियोगो Pnc_9.23c भवादृशीनां महतां नदीनाम् Pnc_9.30a भविष्यति शशिप्रभा Pnc_11.117b भवेत् सतां सङ्गतम् उत्सवाय Pnc_9.3d भस्माङ्गरागशुचये विकचोपवीत- Pnc_18.22c भाजनं तस्य तस्याहम् Pnc_16.96c भाति स्म कण्ठाभरण- Pnc_2.10a भाति स्म शन्तनुर् इव त्रिदिवस्रवन्त्या Pnc_18.48c भात्य् अग्रवेदिस्फटिकांशुजालैर् Pnc_1.35c भानुनेव पदवी पयोमुचाम् Pnc_8.45d भानुमान् इव मयूखम् अंशुषु Pnc_8.35d भान्ति स्म विद्याधरपुङ्गवानां Pnc_17.13c भारतीव मसृणं महाकवेः Pnc_8.14d भारानमद्भोगिफणास्थितायाः Pnc_14.82a भालेषु भीमा भृकुटीर् वहन्तो Pnc_17.3a भासः समग्रा अपि यत्र ते ते Pnc_1.86b भास्वतो नभसः श्रियम् Pnc_2.90d भास्वान् ग्रहाणाम् इव भूपतीनाम् Pnc_1.58c भिनत्ति तां संप्रति सिन्धुराजः Pnc_1.8d भिनत्त्य् अङ्गम् अनङ्गो ऽस्याः Pnc_16.35c भिन्दन्ति विद्याधरकामिनीनां Pnc_14.20c भिन्नखेललोलयोरसि Pnc_8.70b भिन्नाञ्जनश्यामघनोद्गतानां Pnc_1.24c भिन्ने ऽन्तराले पवमाननुन्नस् Pnc_17.41c भिन्ने शेष इवाच्युतः Pnc_2.87d भीतया भुजगराजकन्यया Pnc_8.30b भीरूनिवैको विमुखीचकार Pnc_17.28d भुजगेन्द्रप्रतिमं तम् अञ्जसा स Pnc_5.35b भुजङ्गपतिकन्यका Pnc_16.15b भुजङ्गमेन्द्रेण च मेरुणा च Pnc_9.7c भुजङ्गवंशार्णवकौमुदीयम् Pnc_9.38a भुजपरिघयोर् अन्तो बाला प्रवेष्टुम् इयेष सा Pnc_7.82b भुजं प्रतापश् च वसुन्धरा च Pnc_1.64b भुजः सदा रक्षणदीक्षितः क्षितेर् Pnc_13.9c भुजा निपेतुः समम् ईक्षणेन Pnc_17.20c भुजांससम्पीडितकुण्डलो नृपः Pnc_13.1d भुजेन चित्राङ्गदरत्नशोभिना Pnc_4.30a भुजो भुवनभर्तुस् ते Pnc_11.116c भुजौ बिभ्राणम् उज्ज्वाल- Pnc_16.73c भुवनतलाभयदानदीक्षितेन Pnc_3.53d भुवनत्रयप्रथितसाहसे त्वयि Pnc_10.33b भुवनम् अलङ्कुरुते शशिप्रभेति Pnc_3.68d भुवनं पद्मसरश् च दन्तिभिः Pnc_12.43d भुवनाभयदायिनाम् अमीषां Pnc_5.46c भुवने राहुभयाद् इवेन्दुलेखा Pnc_5.22d भुवने वा फणाभृताम् Pnc_2.49d भुवम् अभजन् बहुमुक्तमेघवर्त्मा Pnc_3.31b भुवि देवेन समो ऽस्ति पार्थिवो ऽन्यः Pnc_5.73b भुवो भुज इवोद्धृतः Pnc_11.51d भुवो यस्य च कान्ताया Pnc_11.56c भूदत्तस्मरसाम्राज्यं Pnc_11.29a भूपताव् अनुरक्तायास् Pnc_6.80a भूपताव् अपचितिं विधाय सा Pnc_8.79b भूपतिः स नितराम् अभूद् वशो Pnc_8.3c भूपतेः शशिमुखी सखीयुता Pnc_8.16c भूमिम् अत्यन्तदुर्गमाम् Pnc_16.11b भूमिस् त्वया भूशशलाञ्छनेन Pnc_9.2d भूर् इयं यज्वना येन Pnc_11.73c भृकुटीम् उवाह मुखेन मालवेन्द्रः Pnc_16.120d भृङ्गत्विषश् चासिलताः करेषु Pnc_17.3b भृङ्गश्रेणिर् इवाशोके Pnc_6.101c भृङ्गीभिर् इव मालती Pnc_6.116b भृत्यः स्वपादरजसाम् अयम् अग्रयायी Pnc_13.67b भृशम् यथा पुष्पमयी विभूषा Pnc_14.75c भृशम् ललज्जे निभृतं जहास च Pnc_7.77d भेजे कुवलयस्य यः Pnc_11.81b भ्रमति स्म भृङ्गकुलम् उत्सुकोत्सुकम् Pnc_15.51d भ्रमद्द्विरेफावलिलोलदृष्टिर् Pnc_14.43a भ्रमम् अजनयन् नेत्रोत्कीर्णा इति प्रतिबिम्बिताः Pnc_14.87c भ्रमरीवारविन्दस्य Pnc_6.34c भ्रमरैः पुष्करवासवेश्मसु Pnc_12.63d भ्रष्टाग्निवेशभ्रमम् आदधन्ति Pnc_17.65b भ्रष्टाः क्षितौ दाडिमबीजमोहाद् Pnc_14.45c भ्रूलेखयाकुञ्चितयोल्लसन्त्या Pnc_1.76b मकरध्वजसाम्राज्य- Pnc_6.4c मकरन्दसुगन्धिभिः Pnc_11.60b मकरन्दार्द्ररजःसुगन्धिषु Pnc_12.63b मकराङ्कचापलतयेव बालया Pnc_15.17d मग्नां द्विषद्वारिनिधाव् अगाधे Pnc_1.60b मघवदिभस्य विलासकर्णशङ्खम् Pnc_3.17d मञ्जरीजटिलऊभौ Pnc_16.73b मणिकाञ्चिदाम च करेण कामिनः Pnc_15.65d मणिकान्तिलुप्ततिमिरे रसातले Pnc_10.59a मणिकुण्डलकान्तिसङ्करात् Pnc_12.38c मणिदर्पणेषु ददृशुः पुरन्ध्रयः Pnc_15.47d मणिध्वजाग्रोच्छलितैर् मयूखैः Pnc_1.49b मणिना रुद्धम् इवेरितं ह्रिया Pnc_12.17b मणिनूपुरेण मृगलोचना रुचिम् Pnc_15.45d मणिनूपुरैः सपदि मौनम् आददे Pnc_15.9d मणिपर्यङ्कगतस्य तस्य सा Pnc_12.1b मणिप्रग्रीवकोद्गीर्ण- Pnc_16.2a मणिप्रभोद्गीर्णमहेन्द्रचापा Pnc_14.32d मणिप्रसूनस्तबकप्रतानं Pnc_17.68c मणिबन्धे गतागतम् Pnc_16.40b मणिभिर् बालम् इवातपं वहन्ति Pnc_5.8d मणिशुक्तयः प्रियतमे च दृष्टयः Pnc_15.66d मणिशुक्तिषु क्षणम् उपोढ- Pnc_15.51a मणिहर्म्यतलानि रत्नदीपाः Pnc_5.13a मण्डलं मुनिकन्यकाः Pnc_11.28d मण्दितं कनकपल्लवस्रजा Pnc_8.62b मतिम् एतद् अर्पितम् उदारया तया Pnc_10.3b मत्तभ्रमरनिःस्वना Pnc_6.114b मत्तेभमौक्तिकोत्तंसान् Pnc_2.28c मत्तेभवधनिःसहाः Pnc_11.59b मदकलकलहंसनादकृष्टः Pnc_3.44c मदक्लिन्नं गजस्य यत् Pnc_11.22b मदजलराजिम् इव स्मरद्विपस्य Pnc_3.65b मदनकरिणो ऽलिकोदरे Pnc_15.42b मदनमहानृपतेः स पार्थिवेन्द्रः Pnc_3.66b मदनवतीमयमूढकामिलीलः Pnc_3.37b मदनाकल्पकम् अन्वमीयत Pnc_12.3d मदनान्तरितो ऽपि लङ्घितः Pnc_12.6a मदनाभितापम् अपटूकरोति ते Pnc_10.63d मदनिष्यन्दगन्धिना Pnc_6.91d मदम् आसवेन रमेण Pnc_15.60a मदमुकुलदीर्घदृष्टिषु Pnc_15.68b मदं यद् उद्दीपयितुं यतन्ते Pnc_13.63d मदात्तरत्नेति समत्सरेण Pnc_1.45c मदाम्बुवर्षी समरे ऽभिधावन् Pnc_17.41a मदावतारोत्सवडिण्डिमत्वम् Pnc_1.25d मदिराक्षि पुरो ऽवलोक्यताम् Pnc_12.28a मदिरार्पिताधरदलेन Pnc_15.61a मदीयसूक्तेर् मुकुलीभवन्तु Pnc_1.13c मदेन मदनेन च Pnc_6.35d मदेन सद्यो मदिरेक्षणानां Pnc_15.72c मदैकविस्रम्भगृहं विगाहते Pnc_7.10c मद्गिरा वल्गुवादिनि Pnc_16.50d मधु कापि पाटलकपोल- Pnc_15.56a मधुनि परिचुम्बितानने Pnc_15.54b मधुपृषतान् इव भूयसोद्वमन्तम् Pnc_3.13d मधुरापाङ्गतरङ्गितेक्षणम् Pnc_12.18b मधुरामङ्गलतां दधानया Pnc_12.67b मधुरेण ध्वनिना मनोहरन्ती Pnc_5.17b मधुर् मनोभवस्येव Pnc_2.73c मध्यच्युते बिभ्रति किंशुके ऽस्मिन्न् Pnc_14.54a मध्यं परं धाम दरिद्रतायाः Pnc_1.73d मध्येन नश्यत्त्रिवली लतेव Pnc_14.59b मध्ये बभौ मध्यमलोकपालः Pnc_14.4b मध्येरणं मध्यमलोकभर्तुर् Pnc_17.53c मध्ये विद्धम् इवात्मनः Pnc_16.58d मनसा किम् आलिखति किं समाचरत्य् Pnc_10.61a मनसापि हूणनृपतिर् न वाञ्छति Pnc_10.14b मनसिजतुषारदीधितेः Pnc_15.18b मनसिजविलासवल्लकीम् Pnc_15.26b मनसो ऽप्य् अतिरंहसा Pnc_2.41b मनः प्रमोदेन ममास्वतन्त्रम् Pnc_9.3b मनाग् इवांसाद् अपवर्तितानना Pnc_7.39a मनाङ् मृणालीम् इव धीरताम् अतः Pnc_7.42d मनुना नाथ तद् अर्प्यतां स हारः Pnc_5.52b मनोभवानिलस्पर्श- Pnc_6.15c मनोभिरामं रजनीव सन्ध्यया Pnc_7.18d मनोऽभिरामासु विलासभङ्गिषु Pnc_4.14b मनोभुवः पन्नगराजकन्यका Pnc_7.4b मनोभुवे मुक्तशिलीमुखे हृदि Pnc_7.17d मनोहरैः कामिजनस्य यस्यां Pnc_1.51a मन्दाकिनीव परितो हरिणावचूड- Pnc_18.27c मन्दानिलान्दोलितपल्लवाग्राः Pnc_14.34a मन्दारमालाजटिलांसकुटः Pnc_14.8b मन्द्रकण्ठनिनदो ऽतिवेगवान् Pnc_8.54a मन्ये तवैतन्नीरन्ध्रम् Pnc_16.106a मम शरदिन्दुकलेव कैरवस्य Pnc_3.71d मम सन्देहलवं बलात् प्रमार्ष्टि Pnc_5.47d मम हारयष्टिर् अपि सा सखीव किं Pnc_10.63c मम हारेण मनः शशिप्रभायाः Pnc_5.62b ममात्र तेनास्ति कुतूहलं महत् Pnc_7.53b ममाथवा कं न हरन्ति वाचः Pnc_1.15b ममाधिवासः शशिकान्तपर्वते Pnc_13.32d ममापि तस्याम् अधिकं कुतूहलं Pnc_13.34 >a ममेदृशे यद्विषये विमत्सराः Pnc_4.38c ममैतद् अर्हस्य् अपनेतुम् अम्ब Pnc_9.34b ममैष शक्रविजय- Pnc_16.97c ममोत्तरं किं चन दातुम् अर्हसि Pnc_7.55d मया त्वम् उर्वीतलमीनलाञ्छानः Pnc_7.63d मयाथ तत्र भ्रमता सविस्मयं Pnc_13.49a मयि गोप्तरि चोरो ऽयम् Pnc_2.17a मयि ध्रुवं सङ्क्रमितो भवेद् इति Pnc_13.3b मयूखलेखापटले शिखामणेः Pnc_7.25b मयेन या नाकजिगीषयेन Pnc_9.51d मयैवम् उक्तः सस् तदैवम् ऊचिवान् Pnc_13.59a मरकतमनोहरोदरम् Pnc_15.39b मरकतमरीचिसूचिषु Pnc_15.44b मरीचिलीढक्रशिमा किम् अंशुमान् Pnc_13.61d मरीचिलीढोभयकोटिर् इन्दुः Pnc_1.1d मरुतः पावनाः पक्व- Pnc_11.18c मरुता द्विरदस्येव Pnc_6.91c मरुताम् उदारनिजकार्यसिद्धये Pnc_10.26b मरुतावधूतकलधौत- Pnc_15.3a मरुता सुहृदेव वीजितं Pnc_12.64a मरुत्पतिर् मेनकयेव तन्वि यस् Pnc_4.56c मरुत्वतो वा रमणी रमाथ वा Pnc_4.58c मरुदासन्नदिवान्तशीतलः Pnc_12.19d मर्यादाम् असुराब्धयः Pnc_16.100b मलयजविलेपनैर् ह्रिया Pnc_15.19b मल्लिकाधवलम् अत्र गीयते Pnc_8.75c मसृणगमनेन सुब्र्हुवाम् Pnc_15.6b मसृणं मूर्तिमती विदग्धतेव Pnc_5.1d मसृणोक्तिपल्लवितनीतिविक्रम- Pnc_10.41a मसृणोत्कम्पितस्तनी Pnc_6.95b मसृणोल्लसदंशुमण्डल- Pnc_12.56a महाचलैर् उल्लिखिताम्बरः क्व चित् Pnc_13.42d महाभटानाम् असुनिर्व्यपेक्षम् Pnc_17.47c महामहिषनिष्पेषकेलिः Pnc_2.25a महासमरपर्वसु Pnc_2.50d महासुराणां न तु सङ्गरेच्छा Pnc_17.15d महासुरैर् भाविनि साम्पराये Pnc_9.64c महीकलापोद्वहनादिपात्रः Pnc_9.5c महीपालो मदालसाः Pnc_6.32b मही महासूकरदंष्ट्र एव Pnc_9.29d महीयसीमस्य महानुभवताम् Pnc_4.29b महेन्द्रमलयादयः Pnc_11.63d महेभयोस् तत्र शिखाछलेन Pnc_17.54a महोदधिर् इवेन्दुना Pnc_6.111d माणिक्यकुट्टिमतले मसृणम् विवेश Pnc_18.25d माणिक्यकुण्डलम् इह श्रवणे विदेहि Pnc_gp.2d माणिक्यवातायनकान्तिजाल- Pnc_1.55a माणिक्यशाणोपलपट्टिकासु Pnc_1.67d मात्राचिरोद्गतयवाङ्कुरकर्णपूरम् Pnc_18.34b मा भूद् रत्नवती पुरी Pnc_16.115d माभूः कदापि विमुखी रमेण यद् अस्य Pnc_18.67a मारुतैर् अपरपारनुन्नया Pnc_8.59a मार्गम् अन्वेष्टुम् एतस्य Pnc_2.51c मार्गम् अस्य रुरुधे ऽथ केसरी Pnc_8.49d मार्गेषु रूढासु निरूढभावात् Pnc_9.22a मार्गैर् इवायतैर् वाचां Pnc_16.84a मार्गो ऽयम् अवगाह्यताम् Pnc_2.70b मालवैकमृगाङ्कस्य Pnc_6.11c माला इवेन्दीवरपत्रमय्यः Pnc_17.48d माल्यवत्या निवेद्यते Pnc_16.22d माल्यं शिरस्य् असुरवैरिपुरन्ध्रिमुक्तम् Pnc_17.70d माल्यादिकल्पितयथोचितसत्क्रियान्ते Pnc_18.39c मा विषीद नवसाहसाङ्क, ते Pnc_8.29a मितोदरीम् अङ्कतले ऽस्य को विधिः Pnc_4.38b मिथः पतन्त्यः करवालवल्ल्यः Pnc_17.48b मिथः सखीनाम् इति सस्मितं वचो Pnc_7.38c मिथुनं मानिनि चक्रवाकयोः Pnc_12.23d मिथुनं मानिनि राजहंसयोः Pnc_12.64d मिलितस् तव गण्डलेखया Pnc_12.19a मीलितान्यनृपच्छत्रम् Pnc_11.71c मुकुलेनेव मालती Pnc_6.5d मुक्तघर्घररवः स रंहसा Pnc_8.50a मुक्तमुक्ताफलच्छलात् Pnc_11.6b मुक्तसितकुसुमसायकया Pnc_15.17c मुक्ताञ्जनध्वान्तपरिग्रहाणि Pnc_1.79c मुक्ताट्टहासा इव खड्गपट्टाः Pnc_17.13d मुक्तादन्तुरभूमिषु Pnc_11.59d मुक्तादाम्नि करोदरप्रणयिताम् आप्ते तुषारत्विषि Pnc_3.74b मुक्ताप्रालम्बमालिभिः Pnc_11.73b मुक्ता मुहुर् विबुधसिन्धुकलिन्दकन्या- Pnc_18.5c मुक्तार्द्रहासेव विभाति शिप्रा Pnc_1.52d मुक्तावदातैः कृतमण्डनायाः Pnc_1.13b मुक्तास्त्रः स्त्रीषु कन्दर्पो Pnc_11.30a मुक्ता हि यासाम् उदरे स्फुरन्ति Pnc_1.15d मुक्ताः सलीलां त्रिदशाङ्गनाभिर् Pnc_17.48c मुक्तेनामुक्तकुन्तलः Pnc_2.3b मुक्तेव गोधा मकरध्वजेन Pnc_1.28d मुक्तेषु निर्लूनशरासनज्यः Pnc_17.61b मुक्तैः समूहेन नभश्चराणां Pnc_17.24a मुक्तो यत् सत्यम् अङ्कुरः Pnc_11.40b मुक्त्वा चतुष्कम् उरगेन्द्रनिदेशितं स Pnc_18.29b मुक्त्वोज्ज्वलं ललितकौतुककङ्कणं च Pnc_18.34c मुखचन्द्रांशुसटां स्मितच्छटाम् Pnc_12.11d मुखधृतहारलतः कुतूहलस्य् Pnc_3.25 अद् मुखम् अश्वरजछन्न- Pnc_2.66a मुखम् आपाण्डुकपोलमण्डलम् Pnc_12.9d मुखमारुतस्य विकचोत्पलस्य Pnc_15.58d मुखरमहोदधिमेखलां वहन्त्या Pnc_3.59b मुखश्रीतर्जितेन्दु च Pnc_11.29b मुखं निशाघ्रातम् इवारविन्दं Pnc_9.16a मुखं सुधादीधितिसुन्दरं दधन् Pnc_4.28c मुखाधरपल्लवम् Pnc_16.54b मुखाब्जसौगन्ध्यकणार्पणेन Pnc_14.60b मुखामृतांशोः किरणच्छटा इव Pnc_4.10b मुखाम्भोजं दृशान्योनं Pnc_16.59c मुखे तवासक्तम् इदं शशिप्रभे Pnc_7.79a मुखेन्दुना पन्नगसुन्दरीणां Pnc_9.63c मुखेन्दुभिः पौरविलासिनीनां Pnc_1.26a मुखेन्दुम् अवशैव सा Pnc_6.42d मुखे स्मितं करे हारं Pnc_6.99c मुग्धयुवतिर् अपरा निदधे Pnc_15.27c मुग्धलोलनयना तथा तथा Pnc_8.2d मुग्धा गते ऽथ पुरतो ऽत्र तदीयबिम्बे Pnc_18.8c मुग्धा दग्धदशाश्रया Pnc_16.37b मुञ्चत्य् अलिः पुष्पलताम् इतो ऽयम् Pnc_14.41a मुञ्चद् अट्टहसितं सहार्चिषा Pnc_8.56b मुदम् उपजनेद् वने किम् एषा ? Pnc_3.71c मुद्रितस्मरसौन्दर्य- Pnc_16.10a मुनिन्द्र विद्याधरशासितुः सुतः Pnc_13.32b मुनिर् न्यषीदत् सकुरङ्गचर्मणि Pnc_13.13b मुनिवनम् अभितो ऽभूत् सैन्यकोलाहलेन Pnc_13.71d मुनिस् तपोवनं चक्रे Pnc_11.64c मुनिः प्रहर्षेण कृतार्हणस् तदा Pnc_13.14c मुनीन्द्रभूचन्द्रमसोः स्थितो ऽन्तरे Pnc_13.20c मुनेः शय्याकुशान् अत्ति Pnc_11.25c मुमोच मौनं न फणीन्द्रकन्यका Pnc_7.58d मुहुर् अङ्गलताविवर्तनैः Pnc_12.3a मुहुर् आक्षिपतीम् अलक्षितम् Pnc_12.10c मुहुरात्तलास्यम् इव कापिशायनम् Pnc_15.59d मुहुः प्रजानाम् अधिपेन गाढम् Pnc_17.55a मुहूर्तम् असितेक्षणा Pnc_6.108b मुहूर्तम् इद्धारुणरत्नदण्डम् Pnc_17.23c मूर्च्छालुठत्सारथिर् आहताश्वो Pnc_17.36c मूर्च्छिते तमसि वैशसं हृदि Pnc_8.5b मूर्तं मनोरथम् इवोपवनात् सकन्दम् Pnc_17.75a मूर्तां तीव्रतपःसिद्धिम् Pnc_11.34c मूर्तिम् आहुतिलेहिनीम् Pnc_16.107b मूर्तिर् बभासे वसुधाधिपस्य Pnc_17.57c मूर्तिस् तुषाराचलतुल्यकान्तिर् Pnc_14.83c मूले भुवः कज्जलधूलिकल्पम् Pnc_14.10a मृगजातिर् अपूर्वेयं Pnc_2.49a मृगमदलिप्ततलानि मौक्तिकानि Pnc_3.57b मृगयाबद्धरुचिः स यत्पृषत्कः Pnc_5.46b मृगयासक्तचित्तस्य Pnc_2.56a मृगयासक्तचेतसः Pnc_2.98d मृगयासक्तचेतसा Pnc_11.103b मृगरुधिरकलङ्कितेन देवः Pnc_3.2c मृगशावाक्षि लक्ष्यते Pnc_6.60d मृगाङ्कः पदम् आदधे Pnc_2.98b मृगानुगमनिर्बन्धो Pnc_2.96a मृगानुसारी विचरन्न् Pnc_2.38a मृगो दृग्गोचरं कच्चित्- Pnc_2.46c मृगोपनीते मृगशावलोचना Pnc_7.62b मृणालकर्पूरपरागपाण्डु Pnc_1.78d मृणालनलिनीदलान् Pnc_11.13 न्ब् मृणालवलयं हस्ते Pnc_16.38c मृणालशकलभ्रमः Pnc_2.83d मृणालहारादिसनाथपार्श्वे Pnc_10.66b मृदुकरपुष्करवर्तिना नरेन्द्रः Pnc_3.61b मृदुनवशैवलमेखला वहन्त्यः Pnc_3.45b मृदुन्य् अलं पाटलया समर्पिते Pnc_7.33b मृदु प्रयान्तीयम् अनिम्ननिम्नयोः Pnc_4.16a मृदुमालतीमुकुलमाल्यमाधये Pnc_10.52d मृदुमीलन्नयनत्रिभागया Pnc_12.75b मृदु लीलावलयं करोमि ते Pnc_12.50d मृदुसंवाहितपादपल्लवः Pnc_12.7b मृदूनि यूनाम् इव मानसानि Pnc_14.39d मेखलामणिर् अंशुमान् Pnc_11.56d मेघशकल इव सेन्द्रधनुर् Pnc_15.21c मेघसिक्तसिकतेनवर्त्मना Pnc_8.36c मेघस्येव तडिल्लता Pnc_2.48d मेघेष्व् इव शतह्रदाः Pnc_16.69d मेध्याम् एणत्वचम् इव दधन् सः क्षणं लक्ष्यते स्म Pnc_13.70d मेरुशृङ्गम् इव धातुताम्रया Pnc_8.64c मैथिलीरमणस्येव Pnc_2.96c मैथिलीव श्रियं धत्ते Pnc_11.17c मौक्तिकस्तबकस्मेरा Pnc_11.5c मौक्तिकार्घ इव तस्य चिक्षिपे Pnc_8.40d मौनं मुञ्चत शंसत Pnc_6.19b मौर्वीकिणश्यामलदीर्घदोष्णि Pnc_1.73b मौर्वीकिणाङ्कवत्य् अस्य Pnc_11.98c मौर्वीम् इव शरासने Pnc_16.33d मौर्वीं पृषत्केण रमाङ्गदस्य Pnc_17.37c मौलाव् इन्दुकलाङ्कुरः Pnc_16.95d मौलिरत्नकिरणैर् अभज्यत Pnc_8.47d मौलौ यस्येन्दुलेखया Pnc_2.83b मौलौ शरक्षुण्णशिरस्त्ररत्ने Pnc_17.39c मौलौ सदैव भवतो भवभेदकर्तुर् Pnc_18.18c म्लानिम् आप सस् तया विना नृपस् Pnc_8.23a यङ्कु वङ्कुतपोवनम् Pnc_11.15d यच् चापलं किम् अपि मन्धधिया मयैवम् Pnc_gp.4a यज्ञोपवीतीकृतशङ्खचूडः Pnc_9.55b यतस् त्वन्मयम् एवैषा Pnc_16.44c यतस्व सीमान्तविलोकनाय Pnc_9.50b यत् कणो ऽपि शिशिरः प्रगल्भते Pnc_8.20d यत् कौतुकरसोर्मयः Pnc_11.45d यत् त्वयैतस्य वक्षसि Pnc_6.56b यत् प्रौढलावण्यसुधास्रवन्त्या Pnc_9.10c यत्फलान्य् अजहार स Pnc_2.84b यत्र प्रतापोर्जितराजचक्र- Pnc_1.84a यत्राननैर् एणादृशाम् अभिख्यां Pnc_1.23a यत्रान्तरस्थायिनिधानरक्षां Pnc_1.19c यत्राष्टमीचन्द्रम् उपेयिवांसम् Pnc_1.31a यत्रास्ति सान्द्रः सुमनःप्रचारः Pnc_14.76d यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते Pnc_1.38b यत्रोच्चहर्म्यारुणरत्नभूमौ Pnc_1.56b यत्रोल्लसत्फेनततिच्छलेन Pnc_1.52c यत् सा मृदुक्वणत्काञ्चि- Pnc_6.40c यत् साहसशतान्य् अतः Pnc_11.102b यथा कण्वाश्रमे पूर्वं Pnc_6.94c यथा कपोले कमलेक्षणायाः Pnc_14.61d यथा कपोले पुलकं बिभर्षि च Pnc_7.56b यथा कपोलेष्व् असुराङ्गनानाम् Pnc_17.33d यथा कलानां निधिर् ओषधीशः Pnc_9.24b यथा कुवलयाश्वस्य Pnc_11.117c यथा तवेयम् अरतिर् Pnc_6.67a यथातिजिह्रेषि यथातिवेपसे Pnc_7.56a यथा प्रदेशम् आयातैर् Pnc_11.42a यथा मम मनोरथः Pnc_16.50b यथा मुहुः श्यामलतां जगाहिरे Pnc_13.5c यथा यथा संमुखम् आजगाम सा Pnc_4.41b यथायम् अभ्येति पुरो नभस्वान् Pnc_14.27a यथार्थतां याति ययातिपाण्डु- Pnc_1.84c यथा वसन्तः सुमनो ऽनुकूलस् Pnc_9.24c यथा सखी वः किम् अपि Pnc_16.48a यथा सुतनु वेपसे Pnc_6.67b यथा सुनन्दा भरतस्य भूपतेः Pnc_7.75b यथास्मि वक्तासि तथास्य भूपतेर् Pnc_7.27a यथास्य धैर्यं गलति स्म मानसात् Pnc_13.4c यथास्य मुक्ताफलधूलिजालम् Pnc_17.63d यद् अङ्गम् अन्तो विशतीव लज्जया Pnc_7.45d यद् अत्र मोघीकृतरत्नदीपा Pnc_9.40b यद् अद्भुताम् एकपदे पृषत्कताम् Pnc_4.36c यद् अद्य सद्यः कपिर् एव तद् भव Pnc_13.56b यद् अनेनाहम् उपान्तवर्तिना ते Pnc_5.5b यद् अभूच् च त्रपावती Pnc_6.51b यद् अभूत् तमसा जगत् तथा Pnc_12.57a यद् अयम् इतगतिर् गतो ऽतिदूरं Pnc_3.40c यद् अयं भगवान् रविः Pnc_2.58b यद् अर्थम् एते वयम् आगताः स्वयं Pnc_7.57c यद् अर्थिताभूद् अनुबद्धमानसैः Pnc_9.42a यद् अलं किल मानवत्य् अभूद् Pnc_12.70a यद् असुरसुरनागराजकन्या Pnc_3.28c यद् अस्या दाहहेतुताम् Pnc_16.41d यद् आगता मन्मथपत्रिणाम् इयं Pnc_7.74c यदा पुनः कर्णसमीपम् आप्स्यसि Pnc_7.27b यदा पुरो वङ्कुमुनेर् इहागतः Pnc_13.59b यद् आश्रमे वङ्कुमुनेर् Pnc_16.80a यदि कौतुकम् आयतेक्षने Pnc_12.50a यदि कौतुकवत्य् अमत्सरस् ते Pnc_5.66c यद् इतः पुरुषोत्तमो ऽसि दृष्टो Pnc_5.41c यदि त्वम् उच्चैर् विभवो हि को ऽपि स Pnc_4.56b यदि नाभविष्यद् अभिमानशालिनस् Pnc_10.9c यदि नैवं कथम् अन्यथा नरेन्द्र Pnc_5.70b यद् इमा विशदोद्गमा गिरस् ते Pnc_5.61c यद् इयं कन्दुककेलिषु भ्रमन्ती Pnc_5.23b यदि वास्मासु तवास्ति पक्षपातः Pnc_5.42b यदीश विद्याधरवाहिनीयम् Pnc_14.30a यद् उक्तम् असमञ्जसम् Pnc_16.93d यद् उदीरितश् च पुरुकुत्सकान्तया Pnc_10.36a यद् एतद् उत्तंसितम् आयाताक्ष्या Pnc_14.64d यद् एवं क्लिश्यसे तस्याः Pnc_16.13c यदैव सा तर्जितचन्द्रकान्तिर् Pnc_9.36a यदैवास्मत्सखी विन्ध्ये Pnc_16.23a यद् दीयते तव न तादृशम् अस्ति किंचिद् Pnc_18.50a यद् बभूव पुरतो ऽस्य भूपतेर् Pnc_8.47a यद्यद् अस्तीह पाताले Pnc_16.96a यद् यद् वने ऽभूत् कुसुमं सुगन्धि Pnc_14.69a यद् वर्णणीयो नवसाहसाङ्कः Pnc_1.10b यन् निमज्जति मच्चेतः Pnc_2.51a यन् मण्डलं बालमृगाङ्कमौलेः Pnc_9.64b यम् एकचापं कुसुमायुधस्य Pnc_1.81d यम् एकम् एव त्रिजगद्वदान्यम् Pnc_1.82b ययातिप्रतिमे नृपे Pnc_11.37b ययौ सा च विशांपत्युर् Pnc_16.5c यश इव परभूतभृतां निरुद्ध्य Pnc_3.14c यशश् च गृह्णाति तुषारहार- Pnc_1.78c यशसाम् उदभूत् ततः Pnc_11.85b यशसेव नरेन्द्रता Pnc_6.112d यशसेवादिभूभुजाम् Pnc_2.6d यशसो बाहुशलिना Pnc_11.100d यशस् त्रिलोकाभरणं प्रसूते Pnc_1.62d यशःप्रसूनान्य् अवतंसयामि Pnc_1.16d यशःस्नपितदिक्सीमा Pnc_2.80c यशांसि यस्य स्तबकीभवन्ति Pnc_1.83d यशोभटस्यात्तरुषो ऽपि रोपान् Pnc_17.36b यशोभटः कर्णम् इवेन्द्रसूनुस् Pnc_17.34d यशोभटाख्यः सचिवो ऽस्ति यस्य Pnc_1.89b यशोभटे रूपम् अवन्तिशसितुः Pnc_7.40a यशोभटोपदिष्टेन Pnc_2.72a यशोभिस् इन्दुशुचिभिर् Pnc_11.95a यस्मिन् कोपोन्नतभ्रुवि Pnc_11.82b यस्मिन् देवी सरस्वती Pnc_11.93d यस्मिन् वहत्य् अम्बुधिनेमिम् उर्वीम् Pnc_1.73a यस्य चापे विलोकिते Pnc_11.84b यस्य तुङ्गस्य भूभृतः Pnc_11.56b यस्य प्रयाणे पृतनाभरेण Pnc_1.80a यस्य प्रसादाद् वयम् अप्य् अनन्य- Pnc_1.7c यस्य वल्मीकवामनाः Pnc_11.63b यस्य शृङ्गेन्द्रनीलांशु- Pnc_11.53a यस्याग्रभूमिर् गौरीव Pnc_11.54c यस्याच्छतरवारिजैः Pnc_11.95b यस्यान्तरे सुकृतिनो हि विलोकयन्ति Pnc_18.51d यस्यान्वकारि क्रिययापि चापम् Pnc_1.76d यस्याप्सरोभिः परिगीयमानम् Pnc_1.65a यस्याम् अनेकामरवेश्मराजिर् Pnc_1.49a यस्याम् अशोकद्रुमवीथिकासु Pnc_1.32d यस्याम् असङ्क्षिप्तदृशां स्तनाङ्के Pnc_1.28a यस्यारिकान्ताकुचमण्डलानि Pnc_1.61b यस्यारिनारीकुचमण्डलानि Pnc_1.87d यस्यालङ्घ्यत सागरः Pnc_11.77d यस्याश् च नायात्य् अलकापि साम्यम् Pnc_1.90b यस्यां गृहप्राङ्गनपद्मराग- Pnc_1.36a यस्यां युवानो हरिणेक्षणानाम् Pnc_1.39c यस्यां विसूत्रोज्झितमेखलानि Pnc_1.50a यस्यां स चण्डीपतिमण्डपो ऽपि Pnc_1.47c यस्यां समुन्मीलति सुन्दरीणां Pnc_1.41a यस्यां हसन्तीव परस्परस्य Pnc_1.21d यस्याः कृते सम्प्रति भूषितेयं Pnc_9.2c यस्योदयं धामनिधेर् वदन्ति Pnc_1.79b यस्योरगपुरे यशः Pnc_6.21d यं कर्तुम् इच्छत्य् अचलेन्द्रकन्या Pnc_1.2d यः कैलास इवाश्लिष्टः Pnc_11.58c यः शातधारं कृतवान् कृतास्त्रः Pnc_1.67b यः साम्परायेष्व् अभयं रिपुभ्यः Pnc_1.78b यः सूर्यांशुशलाकस्य Pnc_11.50a यः सेन्द्रनीलकटको Pnc_11.51c याचितुं हेमपङ्कजम् Pnc_16.65b या जूटमध्ये च शशाङ्कमौलेर् Pnc_9.28a याज्याम्बरोच्चवपुषे सुपुषे नमस् ते Pnc_18.19d यातः स एव नयनातिथिताम् अयं नः Pnc_18.10c याति स्म भूषितकुलः कुलराजधानीं Pnc_18.62c यात्रा वज्राङ्कुशं प्रति Pnc_11.112b यान्तम् एकान्तशिशिराः Pnc_11.4a यान्तं तम् ऐक्षन्त तपस्विकन्याः Pnc_14.3b यान्तो यद् उन्नतधियः किम् अपि त्रपन्ते Pnc_13.66d यामिनीतिलकबिन्दुनेन्दुना Pnc_8.71d यामुनाम्भसि निपातिनः पुरा Pnc_8.39c यामुनेन पयसेव जाह्नवी Pnc_8.68d या रश्मिदण्डेषु विघूर्णमानैः Pnc_1.35b या लग्नकाञ्चीविषयेण कान्तिं Pnc_1.43c यावत् सः कर्णशिखरे फणिराजपुत्र्याः Pnc_18.41b यावद् अङ्कुरितमत्सरो ऽभवत् Pnc_8.55a यावद् आस्यविगलद्बिसाङ्कुरे Pnc_8.5c यावद् एते न मुञ्चन्ति Pnc_16.100a यावन् नास्य चमूरजः Pnc_16.90b या वेधसा मध्यमलोकरत्नम् Pnc_1.57b या सास्य शक्तिः प्रसराम्बुपङ्के Pnc_9.29a या हेमवेत्रग्रहणे नियुङ्क्ते Pnc_1.34d यां याम् इषुं कोपकषायिताक्षः Pnc_17.66b यां हरस्याष्टमीम् आहुर् Pnc_16.107a युक्तम् अत्यायतैर् गुणैः Pnc_16.38b युक्तम् एहि पितुर् अन्तिकं व्रज Pnc_8.11b युगात्ययाम्भोधरनादधीरस् Pnc_17.7a युगान्तकालानलबीजशङ्कां Pnc_17.2c युगान्तजीमूतशतोदयार्पितैः Pnc_13.39c युता सिताभैः सुमनोभिर् एतया Pnc_4.12a युतो विद्याधरैर् अयम् Pnc_16.81b युवतिरदच्छदकान्तिमध्यरत्नम् Pnc_3.60b युवतिर् अमृतछटोपमा Pnc_15.61b युवयोर् वृत्तम् अद्भुतम् Pnc_16.80b युवायम् इन्द्रायुधवर्णकान्तम् Pnc_14.58c युष्मद् आगमनम् ऊहितं मया Pnc_8.76d यूथे महावराहाणां Pnc_2.29a यूयं क्व माणुषाः पृथ्वी- Pnc_16.94a येन केनापि गृह्यसे Pnc_16.13b येन त्वम् अवलोकितः Pnc_11.40d येन द्विषां दूरम् अनायि कण्ठाद् Pnc_1.72c येन यात्य् अरुणसारथिः पथा Pnc_8.41c येन व्यक्तामरजयमहासाहसस्यासुराणां Pnc_16.121c येन व्यापारितः शरः Pnc_6.59d येनाङ्कुशेनेव बलान् निरुद्धः Pnc_1.85d येनात्र नीता पृथुविक्रमेण Pnc_1.60c येनारिकान्ताकुचमण्डलेषु Pnc_1.70c येनाहिविष्टपतले विहितः प्रकाशः Pnc_18.11d येनेर्ष्याकलहं शची Pnc_11.74d ये भर्तृमेण्ठादिकवीन्द्रसूक्ति- Pnc_1.6c योगक्षेमोपपत्त्यर्थम् Pnc_11.35a यो ऽंसम् अंसलतयार्पयिष्यति Pnc_8.9b यौवनस्योदितं यशः Pnc_6.66d रक्तासवक्षीबसहस्तताल- Pnc_17.47a रघूद्वहस्यावनिकन्यका यथा Pnc_7.75c रचयन्ति स्म सञ्चारि Pnc_2.9c रचितसुरचापमण्डलम् Pnc_15.32b रचितैकदुर्गम् अपथां विधास्यति Pnc_10.32d रजनिकरमरीचिसूचिदीर्घैर् Pnc_3.58c रणसीम्नि नाथ निहतेषु भर्तृषु Pnc_10.15b रणाजिरे लोहितरञ्जितानि Pnc_17.65c रणे रणे मुक्तकृपः कृपाणं Pnc_1.67a रणे रणे यस्य कृपाणलेखा Pnc_1.62b रणे वृतं च स्वयम् एव लक्ष्म्या Pnc_1.59b रणेष्व् अवध्यो मरुतां भवेति Pnc_9.52d रतिरणम् अवसाय यत्र नित्यं Pnc_3.45c रतिश्रमव्याकुलितेव लक्ष्यते Pnc_4.21d रतिसन्धिविग्रहकथापराङ्मुखः Pnc_10.15d रतोत्सवः पल्लवितो बभूव Pnc_15.72d रत्नचूडेन स अध्वनि Pnc_16.61b रत्नचूडोपनीतेन Pnc_16.45a रत्नप्रदीपशतजर्जरितान्धकारः Pnc_18.31b रत्नवातायनस्थस्य Pnc_16.4a रत्नशैलेन गच्छति Pnc_16.87d रत्नं क्व चन किं चन Pnc_16.96b रत्नाकरत्वं, भुजगेन्द्र जातं Pnc_9.37a रत्नाकरस्येव महेन्द्रसह्या Pnc_17.31c रत्नाङ्कुरस्य करणीं विधुरातनोति Pnc_18.18b रत्नार्घपाणिरशनैर् अथ शङ्खपालः Pnc_18.1d रत्नांशुपल्लवितकाञ्चनपादपीठः Pnc_1.91b रत्नोपधाम् अथ स रत्नवतीं प्रविश्य Pnc_17.74b रत्या सह kçãóati पुष्पधन्वा Pnc_1.32c रथस् तवायं वियति प्रयाति Pnc_14.28d रथः शशंसासुरनन्दनस्य Pnc_17.36d रथाङ्गनाममिथुने Pnc_6.38c रथाङ्गपणेः पदम् आरुरोह Pnc_14.1d रथाङ्गपाणेः परिहीयते ते Pnc_9.9b रथाङ्गपाणेः प्रतिमा समुद्रतः Pnc_13.33a रथेन रथिनाम् अग्र्यः Pnc_16.60c रथे पताकास्खलिताः पतन्ति Pnc_14.12d रथो ऽस्य विद्याधरमन्त्रशक्त्या Pnc_14.1c रभसपरिरम्भलीलया Pnc_15.2b रभसवशाद् अनुगच्छतो नृपस्य Pnc_3.42b रभसाकृष्टकोदण्डं Pnc_2.16a रभसाद् अपास्य मणिकङ्कणावलीः Pnc_10.17a रमणम् अपराङ्गनामुखे Pnc_15.15b रमते हि हरस्यैव Pnc_16.95c रमाङ्गदस्य चिक्षेप Pnc_16.20c रमाङ्गदं करग्राह- Pnc_16.7c रमाङ्गदं यं कवयो वदन्ति Pnc_1.89d रमाङ्गदं व्यक्तशशिप्रभेङ्गितः Pnc_7.72b रमाङ्गदं सस्मितम् इत्य् अवोचत् Pnc_4.10d रमाङ्गदः किंचिद् इव श्लथाङ्गदम् Pnc_13.6d रमाङ्गदःकुण्डलितो ऽग्रचापः Pnc_17.32d रमाङ्गदास्तृतस्निग्ध- Pnc_2.99a रमाङ्गदेन स्मितम् उद्गतस्मितः Pnc_7.23b रमाङ्गदेनाभिदधे नराधिपः Pnc_7.3d रमाङ्गदेनेत्थम् अवन्तिनाथः Pnc_14.6b रमाङ्गदे सादरमुक्तलोचनः Pnc_13.29b रमाङ्गदो ऽपि निर्वर्त्य Pnc_2.88a रमाङ्गदो ऽप्य् आसनबन्धम् आददे Pnc_7.34c रमाङ्गदो ऽप्य् उद्भ्रुकुटिः कृतास्त्रं Pnc_17.60a रमेव राजीवमुखी रराज सा Pnc_7.29d रम्भा त्वयेव यत् सत्यं Pnc_6.24a रवयो ऽमी महर्षयः Pnc_11.23d रवः प्रसर्पत्य् उत भैरवो ऽयम् Pnc_14.9c रविवारिरुहं निरस्यते Pnc_12.25c रवेर् इव मरीचयः Pnc_6.26d रश्मिच्छटापाटलम् अन्तरिक्षम् Pnc_1.36b रसरभसतः प्रसन्नताम् Pnc_15.63b रसातलबिलोदरे Pnc_16.105b रसातलेन त्रिदिवस्य भूमयः Pnc_7.48b रसातले बालमृणालोकेव Pnc_9.41d रहस्यविद्याम् इव मन्मथस्य स Pnc_4.5d रागम् अथ शुचिनि गण्डतले Pnc_15.67c रागमधुररुचके निदधे Pnc_15.40c रागम् अभजत न कस्य भवेत् Pnc_15.11c राजगन्धमदगन्धकेसरी (/ed emends ? gandhamada to gandhavaha) Pnc_8.55d राजचिह्नेन पाणिना Pnc_2.85b राजजम्बूनिकुञ्जेषु Pnc_2.61c राजन्! महीतलमृगाङ्ग! विलम्बसे किम्? Pnc_18.40a राजन्यमौलिकुसुमा न कवित्वदर्पः Pnc_gp.4d राजन्यमौलिमणिचुम्बितपादपीठस् Pnc_18.28c राजन्याबद्धभावायास् Pnc_6.82c राजन्यास्रसरःस्नातः Pnc_2.10c राजहंसस्य सम्प्रति Pnc_2.65b राजहंसैर् अमुच्यत Pnc_11.84d राजा फणीन्द्रदुहितुः कनकारविन्दं Pnc_18.44a राजार्षिः कुशचीवरः Pnc_11.88 ]d राजा सूर्येन्दुसंनिभः Pnc_11.76d राजास्ति तस्यां स कुलाचलेन्द्र- Pnc_1.58a राजेन्दुभक्त्यधिगतप्रतिभाविशेषः Pnc_gp.1b राजेन्दुर् इदम् अब्रवीत् Pnc_11.119b राजेन्द्रदीपके तस्मिन् Pnc_16.113a राज्ञस् तस्यातिचण्डस्य Pnc_2.25c राज्ञा सस्मितम् ईक्षितः Pnc_11.48b राज्याश्रमम् अलंचक्रे Pnc_11.88 ]c राज्ये रिपोः फणिकुमारकम् अभ्यषिञ्चत् Pnc_17.74d रामार्थबद्धकक्षेण Pnc_16.67a राहुर् यथा विश्वभयैकहेतुस् Pnc_9.56c रुचिनिःश्वसितानि ते Pnc_6.75b रुचिमुकुलिताङ्गुलीदले Pnc_15.43b रुचिमुषि मृणालिनीदले Pnc_15.5b रुद्ध्यते स्म समदेन पद्धतिर् Pnc_8.53c रुद्रपाटीपतिस्त्रियः Pnc_11.89d रुरुचे मारुताक्षिप्त- Pnc_2.75c रुरुचे ऽलिमण्डलम् उदंशु- Pnc_15.52a रुरुचे स पुरस्त्वङ्गत्- Pnc_2.11a रुरोध तं बाणपरंपराभिर् Pnc_17.34c रूपम् आस्वादयाम् आस Pnc_6.34a रूपं समुन्मीलितसद्विलासम् Pnc_1.22c रूपेण तेजस्वितयार्जवेन Pnc_9.6a रेजे गजस् तस्य सहेमकक्ष्यः Pnc_17.41b रेजे तराम् अञ्जनपर्वतस्य Pnc_17.58c रोचिछटाघटिततत्फणरत्नकान्तिः Pnc_18.28b रोमञ्चम् इव पद्मिनी Pnc_2.79d रोमोद्गम इवानेन Pnc_6.54c रोमोद्गमाध्यासितम् अङ्गम् इन्द्रः Pnc_1.65d रोहज्ज्याघातरेखे पुनो ऽपि निदधे दोष्णि साम्राज्यलक्ष्मीः Pnc_18.68d लक्ष्मीकुचाङ्गरागेण Pnc_2.87c लक्ष्मीकुलगृहस्य च Pnc_11.101b लक्ष्मीपतेः पृथुभुजद्वयम् आर्द्रसान्द्र- Pnc_17.71a लक्ष्मीर् अधोक्षजस्येव Pnc_11.86a लक्ष्मीलतानववसन्त महीतलेन्द्र Pnc_gp.2a लक्ष्मीं हेमाम्भोजमाला इवापुः Pnc_15.71c लक्ष्यते यः प्रतिक्षपम् Pnc_11.52b लक्ष्यते ऽस्य फलतः सदा क्रिया Pnc_8.37b लक्ष्यनवनखपदाव् अपरा Pnc_15.19c लक्ष्यनवनवरसाः शुचयः Pnc_15.37c लग्नजलसरलितैर् अलकैर् Pnc_15.25c लग्नसान्द्रगजशोणितच्छटैः Pnc_8.49a लग्नं चलत्कुण्डलरत्नकोटौ Pnc_9.17b लग्नं हि किम् अपि क्वापि Pnc_2.92c लग्नेनाङ्गे युगपद् उटजद्वारदेशाद् अदूरे Pnc_13.70a लग्नेव तिग्मांशुमयूखमाला Pnc_17.58d लघीयसि क्वापि नियोज्यतं जनः Pnc_13.62b लङ्काधिपस्येव स मैथिलीशः Pnc_9.58d लज्जया वलितकण्ठकन्दलं Pnc_8.22a लज्जावनम्रवदनो नवसाहसाङ्कः Pnc_8.81d लज्जासंवलितं तव Pnc_6.66b लतया कर्णिकारस्य Pnc_6.76a लताकुञ्जं जगाम स Pnc_2.86d लताकुञ्जोदरे ततः Pnc_6.96b लताग्रजं पुष्पम् अनाप्नुवन्त्यः Pnc_14.67b लताग्रपुष्पाण्य् अचिन्वतीनाम् Pnc_14.36b लतापुष्पोत्करैः कीर्णो Pnc_2.70a लताभिर् अम्भोजमुखी निरुद्ध्यते Pnc_4.14d लताभिर् ईषल् लुलितालिपङ्क्तिभिः Pnc_4.18b लताभिः स्नानकौतुकम् Pnc_2.81d लतालस्यप्रदा इमे Pnc_11.18b लतासु कार्तस्वरपल्लवोद्गमम् Pnc_4.29d लतासु पुष्पावच्छयच्छलेन Pnc_9.22c लताः स्तबकिता इव Pnc_2.45b लतेव तन्वी हरिचन्दनस्य Pnc_9.12d लतेव नीता मसृणेन माधवी Pnc_4.11d लतेव पारिजातस्य Pnc_2.76c लतेव सम्मीलितषट्पदस्वना Pnc_7.55a लतेव सा हेममयी व्यकम्पत Pnc_7.78d लतैतया चूततरोः सलीलम् Pnc_14.42a लभते न साम किल तादृशं हृदि Pnc_10.30d लभते यत् कुमुदे ऽन्तरं द्विरेफः Pnc_5.32d लभते शर्म गतश्रमो ममात्मा Pnc_5.2b ललामभूता जगतो ऽखिलस्य Pnc_9.11b ललाम लोकत्रितये Pnc_11.40c ललितपदाभरणाम् अवाचयच् च Pnc_3.66d ललितभ्रुवां जलविहारलीलया Pnc_15.10d ललितवधूहृदयाद् इवानुरागम् Pnc_3.56d ललिताद्भुतभूमिर् अस्ति तस्मिन् Pnc_5.12c ललिताम् अधरेण बिभ्रतीं Pnc_12.11c ललितावर्तनकुञ्चितान् कचान् Pnc_12.78d लवलीपाकपाण्डुनी Pnc_16.42b लसदिन्दुपाण्डुषु कपोलभित्तिषु Pnc_10.16d लसन्ति सीमन्तमणेर् मरीचयः Pnc_7.14d लसन्मधाव् अन्यभृतेव पल्लवम् Pnc_7.41d लाक्षारसेनेव नवाङ्कितानि Pnc_17.49d लाङ्गूलस्फोटनिःस्वनैः Pnc_2.20b लाजाञ्जलिर् इवोज्झितः Pnc_6.39d लाञ्छितं पाणिपल्लवम् Pnc_16.1d लावण्यम् आदातुम् इवाङ्गनाभ्यः Pnc_14.34d लावण्यरत्नाकरकौस्तुभस्य Pnc_10.67b लावण्यसंवलितम् अङ्गकम् उद्वहन्ती Pnc_18.36c लिखत्य् अमर्त्यप्रमदाकुचेषु Pnc_1.49c लिखित इव सः क्ष्मापालो ऽभूत् क्षणं ननु तादृशाम् Pnc_12.81c लिखितमृगनाभिपत्रकम् Pnc_15.38b लिखितललिताङ्गनालिपिम् Pnc_15.7b लिखितागरुपत्रलेखयोस् Pnc_12.46c लिखितासि पद्ममुखि पुष्पकेतुना Pnc_10.64d लिखितेनापि ते मनः Pnc_6.61d लिखितेनैव ददर्श लोचनेन Pnc_5.64d लिखितेव किलास्त यत् परं Pnc_12.70c लिखितैकहंसमिथुनं तवांशुकम् Pnc_10.58d लिलेख चित्ते मुहुर् अन्यथान्यथा Pnc_4.6d लीलाकटाक्षे मदिरेक्षणानां Pnc_1.32a लीलागलद्गैरिकनिर्झराणां Pnc_17.21c लीलातपत्रसुलभाभरणं भुनक्ति Pnc_1.91d लीलामङ्गलगायिनी Pnc_6.71d लीलालवाञ्चितविलोचनम् आलुलोके Pnc_18.4d लीलालिङ्गनदोहदम् Pnc_6.78d लीलावतंसक्रिययोन्मुखानि Pnc_14.43b लीलावतंसम् अचिराद् विरचय्य येन Pnc_18.13b लीलावतीनां नयनोत्पलानि Pnc_1.46b लीलाविधानम् अवधिर् नयनोत्सवस्य Pnc_18.36b लीलां किरातवेषस्य Pnc_2.38c लुठद्दशनचन्द्रिका Pnc_6.12d लुठद्दशनदीधितिः Pnc_16.14b लुठन्ति हेमद्रुमपल्लवेषु Pnc_14.33d लुम्पन्ति त्वन्मुखच्छायां Pnc_16.90a लुलिततिलकः प्रचक्रमे Pnc_15.1b लुलिताञ्जनस्य नयनस्य Pnc_15.25a लुलुठे ललाटतटसीम्नि सुभ्रुवः Pnc_15.25d लूनाः समूलं सुभटासिपत्रैः Pnc_17.19a लेखारिवक्षस्य् अपतन् पृषत्काः Pnc_17.56d लेखार्थम् अथ पार्थिवः Pnc_16.47b लेखेवेन्दोः पयोमुचि Pnc_16.3d लेभे ततो ऽपि भगवान् कपिलो महर्षिः Pnc_18.52c लोकत्रयैकतिलकस्य स नातिदूरे Pnc_18.31c लोकद्वये सम्प्रति ते यशांसि Pnc_9.62c लोचनाञ्चलमिलद्वतंसकम् Pnc_8.22b लोचनामृतवर्तिताम् Pnc_16.5d लोचनो ऽथ जहार स Pnc_2.90b लोलनिजमुखतुषारकर- Pnc_15.56c लोलप्रभापिञ्जरितोर्मिलेखा Pnc_14.80b लोलमुखरमणिकङ्कणया Pnc_15.13c लोलास् तमालश्यामेषु Pnc_16.69c वक्तव्या माल्यवत्यैवं Pnc_16.50c वक्ति व्यक्ताश्रुलेखेन Pnc_16.27a वक्त्रकमलम् अविलोलदृशो Pnc_15.47c वक्त्राणि नेत्रोत्सवम् अर्पयन्ति Pnc_14.72b वक्षःस्थलं मध्यमलोकभर्तुर् Pnc_9.37c वक्षःस्थले हैमम् अथास्य बाणम् Pnc_17.35b वक्षो दधानम् अमराद्रिशिलाविशालम् Pnc_18.7a वङ्कुमुनिर् अदृश्यत Pnc_11.31d वङ्कुर्मुनिर् लोचनगोचरं ते Pnc_9.65b वचसा ताम् अवोचत Pnc_6.20d वचसाम् अवकाशम् ईश दत्ते Pnc_5.74c वचसि श्रोत्रम् उपेयुषि त्वदीये Pnc_5.3b वचसोत्कयता मयूरशावान् Pnc_5.59c वचो ममाक्षिप्य कृतानतेर् इति Pnc_13.54d वज्राङ्कुशस्यासुरपुङ्गवस्य Pnc_9.38d वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः Pnc_13.69c वज्राङ्कुशं प्रत्यमितप्रताप Pnc_9.60b वज्राङ्कुशाख्यस्य महासुरस्य Pnc_9.43b वज्राङ्कुशाः संमुखम् आपपात Pnc_17.40c वञ्चितो ऽसि मृगतृष्णयैतया Pnc_8.8d वडजेत्य् अभवद् देवी Pnc_11.86c वतंसदूर्ध्वाङ्कुरम् अर्पयन्ती Pnc_9.21d वत्साङ्कम् अभ्येतु फणीन्द्रकन्या [[वत्साङ्क पुन्?]] Pnc_9.61b वत्सां व्रजनाय ममेति शनैर् विसृज्य Pnc_18.30a वद तच् चरता क्वचिद् वने ऽस्मिन् Pnc_5.42c वदति शशिमुखीम् इतस् न दूरे Pnc_3.69a वदति स्म हसन् रमाङ्गदस् ताम् Pnc_5.66a वद तेन विनाब्जिनी कथं Pnc_12.34c वदत्य् अयं मध्यमलोकपालतां Pnc_4.30c वदत्य् असऊद्गतदन्तदीधितिः Pnc_4.39b वदनपरिचुम्बनोचिते Pnc_15.40b वदनं ते ललिताङ्गि का गतिः Pnc_12.17d वदानवद्याङ्गि सखीजनादृतः Pnc_7.45a वदावधूतेन्दुमरीचि चामरम् Pnc_4.55d वधाय विबुधद्विषाम् Pnc_16.108b वधूजनैस् तत् तद् इतो गृहीतम् Pnc_14.69b वधूर् दिलीपस्य सुदक्षिणा यथा Pnc_7.75a वधूर् मधूकं स्वकपोलकान्ति Pnc_14.59d वधूस् तवाचिरेणात्र Pnc_11.117a वनगजदानसुगन्धिगन्धवाहम् Pnc_3.3b वननलिनीपुलिनान्तबद्धवासः Pnc_3.22b वनभुविपतितः कुतो ऽयम् अस्यां Pnc_3.23a वनभुवि सुलभः परिश्रमो ऽभून् Pnc_3.1c वनमध्ये निबिडश्रियोपगूढः Pnc_5.41d वनमालाभरणे रथाङ्गपाणेः Pnc_5.56d वनलतया परिहासलोलयेव Pnc_3.4b वनलेखासु मम त्वयं प्रयत्नः Pnc_5.38d वनश्रीरत्नमञ्जीरो Pnc_6.96a वनं विहायाथ समग्रम् अग्रे Pnc_14.78c वनानिलव्याकुलिते ऽंसुचुम्बिनि Pnc_7.12b वनानिलाहृतोन्निद्र- Pnc_6.54a वनानिलोदञ्चदवाञ्चदूर्मिणि Pnc_4.16d वनान्तदेवतावाप्त- Pnc_6.72a वनान्तम् एता वनिता न मुक्तुम् Pnc_14.76a वनान्ते वनदेवताः Pnc_2.16d वनिताजनो ऽभिमुखतां समाददे Pnc_15.48d वने गतः को ऽयम् अनङ्गविभ्रमः Pnc_4.28d वने घने ऽस्मिन् कुसुमोन्मदालिनि Pnc_4.20b वने निवातस्तिमितेव पद्मिनी Pnc_4.27d वने यथा तस्य तथा तवापि Pnc_9.9d वने राजेन्दुना निन्ये Pnc_2.99c वने हंसम् इतस् ततः Pnc_6.92b वनौकसा तेन विनीतवृत्तिना Pnc_13.26c वन्दामहे वाक्पतिराजदेवम् Pnc_1.7b वन्यद्विपाद् उद्गतदानराजेः Pnc_9.45c वन्यस्येवाभवत् तस्य Pnc_2.77c वपुषि स्वेदकणैर् अलङ्कृताम् Pnc_12.12b वपुस् तद् अस्याः सफलत्वम् एष्यति Pnc_4.37d वपुः शशिकलामृदु Pnc_16.32b वयम् अस्यां मूषिताः पतत्रिणापि Pnc_5.50d वयम् आत्मस्खलिते ऽपि सापराधाः Pnc_5.60d वयम् एते च हेमाब्जम् Pnc_16.49c वयस्याभिर् अहस्यत Pnc_16.57d वयं हृताः पन्नगराजपुत्रि ते Pnc_7.46b वयो विभक्ताङ्गम् अनङ्गदोहदम् Pnc_7.10d वराङ्गना रूपपुरस्कृताङ्ग्यः Pnc_1.22b वराहोत्खातमृत्स्नेयं Pnc_2.68c वर्णसङ्करदर्शिना Pnc_2.53 स्ब् वर्तध्वं वचने मम Pnc_16.99b वलयितम् अंशुलताकदम्बकेन Pnc_3.48d वलयोदरे नयनम् अब्जिनीदले Pnc_15.21d वलितं न विभाति पृष्ठतः Pnc_12.16a वलिताहितनिःसहाङ्गुलि- Pnc_12.13a वलितेनापरदिग्वधूं प्रति Pnc_12.22d वलिते ऽपि किं चन धनुःपरिग्रहे Pnc_10.33a वल्लकीकलरवं प्रियैः सह Pnc_8.75b ववृधे ऽस्या मनोभवः Pnc_6.111b वशम् अगमत् स मनुष्यलोकपालः Pnc_3.72b वशाद् वनलतेव सा Pnc_6.15d वशिनां रुषो मतिषु नासते चिरं Pnc_10.47c वशीकृताक्षमालो यः Pnc_11.88 ]a वसति स्वयम् एव यत्र देवः Pnc_5.20a वसह्यवेगं प्रलयोत्थितस्य Pnc_17.31d वसंतकमलोल्लासि- Pnc_6.114a वसुधाम् उद्धरतो रथाङ्गपाणेः Pnc_5.33b वसुधा वासुकिना रसातलं च Pnc_5.48d वसुधां वासुकिना समानसारः Pnc_5.21d वसुन्धरायां विनयैकबन्धुः Pnc_7.34d वहति त्वां च चेतसि Pnc_16.38d वहति प्रणयोपरुद्धकूला Pnc_5.55c वहति स्म निर्मलकपोल- Pnc_15.38a वहत्य् अशोको ऽयम् अमर्त्यकान्ता- Pnc_14.62a वहन्तम् अंसार्धविलम्बिनीर् जटाः Pnc_13.10b वहन्तः सतडिद्दाम- Pnc_2.14c वह्निस्फुलिङ्गेषु समुल्लसत्सु Pnc_17.57b वंशः केषाम् अलङ्कृतः? Pnc_11.46b वंशः प्रवऋते तस्माद् Pnc_11.75a वाचालयन्त्यः ककुभां मुखानि Pnc_14.14a वाचालरत्नवलया सविलासम् अस्मिन् Pnc_18.6a वाचालहंसावलिकाञ्चिदाम- Pnc_14.79c वाच्यतेव नृपतेर् व्यधीयत Pnc_8.26d वातः पताकांशुकपल्लवानि Pnc_14.15d वाताधूतलताङ्गुलिः Pnc_6.73d वातायनाग्रमणिमौक्तिकलाजकानि Pnc_18.4b वातायनान्य् अधिरुरोह पुरन्ध्रिलोकः Pnc_18.3d वातायनासन्नतरः शशाङ्कः Pnc_1.26d वातायनेषु परितः पुरसुन्दरीभिः Pnc_18.63b वाति स्म च प्रसभभग्नतमालताल- Pnc_7.80c वादित्रनादलहरीमुखरोदराणि Pnc_17.70b वान्ता नेत्रामृतछटा Pnc_16.10b वामनत्वम् अलिनत्वम् अत्यजन् Pnc_8.4a वामभ्रुवाम् अर्पयतीव वासः Pnc_1.30d वामभ्रुवां प्रत्यहम् अर्पयन्ति Pnc_1.37d वामेन पस्फुरे तस्याश् Pnc_6.97c वामेन विधिना तव Pnc_6.84d वारंवारम् अपीयत Pnc_6.104d वारिगर्भम् अभितो गरीयसि Pnc_8.44b वारिणा न जलार्द्रया Pnc_16.43b वारिधेर् इव पीताम्भश्- Pnc_2.5c वारिधेः पयसि विश्वदीपकः Pnc_8.38c वारिविकचकनकाब्जरजः- Pnc_15.8c वासरस् तम् अवलम्बते न किम् ? Pnc_8.41d विकर्षत्य् असितोरगम् Pnc_16.98d विकसत्स्वेदकणे कुचद्वये Pnc_12.76b विकसद्विकटज्वाला- Pnc_11.67c विकसन्मरीचिरचितेन्द्रकार्मुकं Pnc_10.3c विकसितकुमुदच्छदावदाते Pnc_3.8a विकस्वराम्भोजरजःपिशङ्गा Pnc_1.18b विकिरन् विहस्य मणिशृङ्ग- Pnc_15.12a विकीर्णचूडामणिचन्द्रिकं शिरः Pnc_4.46b विकीर्णभासा मणिदाडिमेन च Pnc_13.26d विकीर्णेन्दीवरा इव Pnc_2.43b विकीर्णेन्दुकला इव Pnc_2.30d विकुञ्चितभ्रूलतिकान्तरे नृप Pnc_7.15b विकृतिर् उदधिशुक्तिएषु च्युतानां Pnc_3.63a विकृष्यमाणाम् इव भूषणांशुभिः Pnc_4.48b विक्रमे ऽव्यक्तविक्रमैः Pnc_2.27b विगलत्तिमिरांशुके शनैः Pnc_12.53a विगलद्विलासहसितछटं मधु Pnc_15.55d विगलद्वेपथुना स्तनांशुकम् Pnc_12.10b विगलन्ति देव नयनोदबिन्दवः Pnc_10.28c विगलितविसूत्रहारया Pnc_15.10b विगलितहारलतामिषेण हंसः Pnc_3.47b विगाहते कान्तम् इदं दशान्तरम् Pnc_7.21b विगाहमानो ऽम्बरम् अर्धमार्गं Pnc_9.50c विगाहसे ऽस्मासु विमुच्यताम् इयम् Pnc_7.46d विगाह्यते यद् वनम् अद्वितीयया Pnc_4.54b विघटनपटुर् मनोऽम्बरे Pnc_15.49b विघटन्ते मनोरथाः'' Pnc_16.91b विघटितम् एकतरं चतुर्मुखस्य Pnc_3.15d विचकिलमाल्यम् इव स्वयंवराय Pnc_3.59d विचकिलमाल्यविलासम् आदधाति Pnc_3.34d विचरति कर्णे इवायम् अर्जुनस्य Pnc_3.37d विचित्रपुष्पाभरणोज्ज्वलेषु Pnc_14.70b विचित्ररत्नद्युतिभास्वरोर्मिका Pnc_4.44b विचित्रवर्णा इव पत्रलेखाः Pnc_1.49d विचिन्त्य शून्यं शशलाञ्छनेन Pnc_14.23b विचिन्वती किं चिद् इवेयम् आदराद् Pnc_4.15a विचेतुम् एषा कुसुमानि नालं Pnc_14.43c विच्छित्तिमूहुः करिकर्णतालाः Pnc_17.19d विजने नागवधूजनः प्रवृत्तः Pnc_5.37d विजयप्रशस्तिर् इव लिख्यते तव Pnc_10.16b विजयं जयैकसुहृदो ऽस्य सर्वदा Pnc_10.23c विजयाङ्के नवसाहसाङ्कनाम Pnc_5.31d विजयी यद् अस्मि स्मरेषु जित्वराः Pnc_10.40a विजयैकसद्मनि गुणः शरासने Pnc_10.29a विजहार यथाकामं Pnc_2.78c विजिगीषुभिः स्वम् अभितः प्रसाध्यते Pnc_10.8b विजित्य लङ्काम् अपि वर्तते या Pnc_1.90a विजित्य लोकद्वितयं दिवं प्रति Pnc_7.15c विज्ञाननर्मपटवे बटवे नमस् ते Pnc_18.16d विटङ्करत्नद्युतिश्र्ङ्खलासु Pnc_14.37b विटपेष्व् अगतक्लमैः Pnc_2.60b वितमस्तामरसं विकासम् एति Pnc_5.2d वितानमुक्ताफलजालकस्रजः Pnc_13.5d वितीर्णमुक्तार्घ इव स्मरस्य Pnc_14.71b वितीर्णहरिचन्दने Pnc_16.34b वितेने ऽप्य् अहिकन्याभिः Pnc_6.105a विदधति रुचयो नवहारमौक्तिकानाम् Pnc_3.21b विदधति रुचयो ऽस्य चन्न्चुकोटौ Pnc_3.21c विदधाति सदैव यत्र यूनां Pnc_5.17c विदधीत पदं सुदुर्नये कस् Pnc_5.49c विदधे जले मुरजवाद्यमन्यया Pnc_15.13d विदधे मृणालवलयं मृगीदृशः Pnc_15.18d विदधे वधूर् निजकराग्र- Pnc_15.21a विदधे स विशाम्पत्युर् Pnc_11.38c विदलितविद्रुमकन्दकाञ्चितुण्डम् Pnc_3.10b विदितं किं शशिना तवाननम् Pnc_12.51b विदिता खलु वासुकेस् त्रिलोक्यां Pnc_5.12a विदितो ऽसि घना तवोरगाणां Pnc_5.69c विदुषापि त्वया किंचिद् Pnc_16.93c विद्धा हृदि मनोभुवा Pnc_16.23d विद्यते विवरम् इत्यतर्कयत् Pnc_8.30d विद्याधरबलान्वितः Pnc_16.60b विद्याधरव्यालभटावलुप्त- Pnc_17.27a विद्याधरस् तद् अनु सः प्रहितो ऽपि राज्ञा Pnc_13.66a विद्याधरस्त्रीजनदोर्लतासु Pnc_14.74d विद्याधराणाम् अपतन् करेभ्यः Pnc_17.29b विद्याधराणां करवालवल्ल्यः Pnc_14.24b विद्याधराणां पुरतो बलानि Pnc_14.6d विद्याधराधिपफणीन्द्रसूतौ स्वदेशम् Pnc_18.65d विद्याधराधिपयशोभटयोः फणीन्द्रः Pnc_18.30d विद्याधराधिपरमाङ्गदरत्नचूडः Pnc_18.2d विद्याधरा विकचकल्पतरुप्रसूनैः Pnc_18.64d विद्याधरीविभ्रमदर्शनार्थम् Pnc_14.35c विद्याधरेण विदधे धवलोर्मिधौत- Pnc_14.86c विद्याधरेन्द्रासुरपुङ्गवानाम् Pnc_17.9d विद्याधरेन्द्रो नृपतेर् बभूव Pnc_17.44b विद्याधरेन्द्रो ऽप्य् असिना चकर्त Pnc_17.62b विद्याधरेन्द्रोरगराजपुत्रौ Pnc_17.31b विद्याधरैर् दानजलाविलानि Pnc_17.12b विद्याधरोरगकराहतहेमघण्टा- Pnc_18.60c विद्याधरोरगकुरङ्गदृशः प्रमोद- Pnc_17.72c विद्याविलासमणिदर्पण सिन्धुराज Pnc_gp.2b विद्युतेव सदृशा तयाकुलः Pnc_8.18c विद्युल्लेखपिङ्गलान्य् अङ्कानि Pnc_15.71b विधातुम् उन्मग्न इवोरगेन्द्रः Pnc_1.19d विधातुम् एनाम् अहम् एव वा क्षमा Pnc_4.38a विधाय कूजामिषम् अन्यपुष्टैः Pnc_1.33b विधाय तत्तादृशम् इन्द्रजालं Pnc_9.33a विधाय विश्लेषविषादम् आवयोः Pnc_4.60c विधाय सत्क्रियाम् एवम् Pnc_16.78c विधित्सुर् आत्मनः शौर्यम् Pnc_2.21a विधिना सा नवसाहसाङ्कबाणे Pnc_5.44b विधिनेव विभिन्नसंपुटस् Pnc_12.59c विधुतिः कदा चन विभो न भूभृतः Pnc_10.27c विधुरम् अधःपतिते विशुद्धिभाजि Pnc_3.51b विधुरितकर्णतलानि गर्जितानि Pnc_7.81d विधुर् इन्दीवरलोचने तमः Pnc_12.54b विधुर् एको ऽपि भवत्य् अयं द्विधा Pnc_12.59b विधूतनिस्त्रिंशतरङ्गितानि Pnc_17.46a विधूयमानाः पवनेन यस्यां Pnc_1.24a विधृता करे प्रियतमेन Pnc_15.53a विधेयतां यान्ति भवद्विधा अपि Pnc_4.57d विधेहि सालक्तकपादताडनैः Pnc_4.17b विध्याधरास् ते परिवारयन्ति Pnc_14.7d विनमत्स्मेरमुखः स्मितान्न्चितम् Pnc_12.69b विनम्रवानीरतलेन गच्छति Pnc_4.19d विनावचनम् आचख्यौ Pnc_6.16c विनिद्रकुन्दच्छदसुन्दरानि Pnc_9.62b विनिद्रजृम्भितहरिर् Pnc_2.26c विनिद्रसत्केसरपङ्कजा बभौ Pnc_4.27c विनिर्गता वाडवजातवेदसः Pnc_13.43d विनिर्मितं येन हि रत्नम् ईदृशम् Pnc_7.7d विनिर्मिता शिल्पिकलामयेन Pnc_9.51c विनिर्मितेनेव चकास्ति चक्षुषा Pnc_7.16d विनिर्ययौ रत्नशिलागृहाद् बहिस् Pnc_13.52c विनीयतां लताकुञ्जे Pnc_2.67c विनेश तव कर्पूर- Pnc_16.25c विन्ध्यकुञ्जं विवेश च Pnc_2.35d विन्ध्यदूत इवानिलः Pnc_2.12d विन्ध्यशङ्काकुलं जगत् Pnc_2.13d विन्ध्यस्यावन्ध्यशसनः Pnc_2.2d विन्ध्यान्तश् चरतानेन Pnc_11.103a विन्ध्योदधिर् अजायत Pnc_2.26d विन्यस्तबन्धूकदली मुखे ऽस्याः Pnc_14.66a विपक्वतालीदलपाण्डुराणि Pnc_1.83b विपक्षहृद्भङ्गकृता नितान्तम् Pnc_1.76a विपञ्चीनादबन्धुना Pnc_2.89b विपदं विलोक्य तव दुःसहाम् इमाम् Pnc_10.52a विपिनलताविटपान्तराच् चकर्ष Pnc_3.6d विपिने तं परितस् तया विचित्य Pnc_5.28b विपिने पृथिवीपतेः Pnc_2.96d विबुद्धबन्धूकदलाधिकत्विषा Pnc_7.18b विभाति यस्याः कबरीलतेव Pnc_1.44d विभाव्यते पौरवराङ्गनानाम् Pnc_1.73c विभिन्नचूर्णालकभक्ति कुर्वती Pnc_4.46a विभिन्नमानं कमलेक्षणानां Pnc_1.81a विभूषयित्री पुरुषोत्तमस्य Pnc_9.37d विमानतः कोमलम् उच्चिनोति Pnc_14.59c विमानपङ्क्तिः पुरतःस्थितेयम् Pnc_14.32b विमानमुक्ताफलजालकानि Pnc_14.18d विमानरत्नानि पुरो नमन्ति Pnc_14.36d विमानवातायनतो विचित्य Pnc_14.58b विमुक्तपर्यङ्कतलः ससंभ्रमं Pnc_13.12a विमुक्तालङ्कृतिस् तनुः Pnc_2.76b विमुखी संमुखी त्वयि Pnc_16.36d विमुच्यते केन नाम स देशो Pnc_14.76c विमुच्य मार्गं किम् इतः प्रतिष्ठते Pnc_4.13d विमुञ्चति शरच्चन्द्रे Pnc_11.43c विमुञ्चति श्रीर् इव शार्ङ्गधन्वनि Pnc_7.11d विमुञ्चती चक्षुषि पुष्पधूलिम् Pnc_14.53a वियति मुखेन्दुम् उदञ्चयां चकार Pnc_3.4d विरचयितुम् उपायनं नृपेन्दोर् Pnc_3.8c विरचितदयितासमागमस्य Pnc_12.80c विरचितपदे वधूजने Pnc_15.4b विरते ऽपि मेघतिमिरे नताङ्गि मे Pnc_10.54a विरमन्नयि पल्लवाधरे Pnc_12.30a विरम मुहुर् इतीव मन्युगुञ्जद्- Pnc_3.5c विरमात्यादरः को ऽयं Pnc_2.55a विरराम रमाङ्गदः Pnc_11.113b विररामासुरेश्वरः Pnc_16.103d विरलाधररत्नरागया Pnc_12.73c विरहं सोढुम् अहं न ते क्षमा Pnc_12.32b विराजते ऽस्यास् तिलको ऽयम् अञ्चितो Pnc_7.15a विरेजिरे कुञ्जरमौक्तिकानि Pnc_17.65d विरोचनफणामणिः Pnc_2.97b विलङ्घयत्य् अलङ्घ्यानि Pnc_6.58c विलङ्घयन्ति श्रुतिवर्त्म यस्यां Pnc_1.46a विलङ्घ्यते सन्तमसेन सम्प्रति Pnc_7.49d विलज्जमाना मणिकङ्कणानि Pnc_9.19d विलम्बमानैर् इव चिम्बितेयम् Pnc_14.37c विलसदतिपाटलद्युतौ Pnc_15.62b विलसदसितोत्पलश्रिया Pnc_15.57b विलसन्ति तावद् असुरालये श्रियः Pnc_10.29d विलसन्मांसलविस्मयो नरेन्द्रः Pnc_5.80d विलासकर्णोत्पलपल्लवा इव Pnc_4.32d विलासकाञ्चीम् अथ कालरात्रेर् Pnc_17.37a विलासकालाञ्जनधूलिलीलाम् Pnc_17.51d विलासकुसुमान्न्चिता Pnc_6.15b विलासकुसुमायुधः Pnc_2.78d विलासमज्जत्फणिराजकन्या- Pnc_14.80c विलासमुक्तागुणवद् यद् आसां Pnc_1.41c विलासमुक्तालततयेव भूष्यते Pnc_4.53d विलासवत्यः सनिबन्धनानि Pnc_14.39b विलासवालव्यजनं स्मरस्य Pnc_14.52d विलासवालव्यजनेन को ऽपि अयम् Pnc_4.31d विलासवेश्मागुरुधूपधूमैः Pnc_1.53b विलासहसितच्छविः Pnc_6.115b विलासहसितश्रियम् Pnc_2.8d विलासिनस् तस्य च कैरवस्य च Pnc_4.7d विलासिनस् तस्य जहार सा मनः Pnc_7.41b विलासिनीविभ्रममन्दिराणि Pnc_1.21c विलासिनीसद्मलसत्पताका- Pnc_1.29a विलासिनो दर्पणनिर्व्यपेक्षाः Pnc_1.38d विलासिभिर् अपीयत Pnc_16.59d विलुप्तरथ्यातिमिरोत्करासु Pnc_1.55b विलुम्पती निःश्वसितेन कान्तिम् Pnc_9.16c विलुलितकबरीकलापमाल्या Pnc_3.45a विलुलितजलार्द्रवेणिषु Pnc_15.31b विलोकयन्ती कुसुमं कचाग्रतश् Pnc_7.13a विलोकयन्ती तम् अपाङ्गलोचना Pnc_7.78a विलोकयन् माम् इव दीर्घया दृशा Pnc_4.39d विलोकयास्याः क्षितिपाल बिभ्रतीं Pnc_7.14a विलोकितं चित्रम् अलीकभाषिणी Pnc_7.77a विलोकितालेख्यकपोलभागात् Pnc_14.51a विलोक्यतां व्यक्तिम् उपैति खेदो Pnc_14.74c विलोडनैर् न स्वम् अपि स्मरन्ती Pnc_10.68b विलोलकबरीलता Pnc_6.113b विवर्तयन्ती मणिकङ्कणं करे Pnc_7.58c विवर्तयन्ती वदनेन्दुमण्डलं Pnc_7.36a विवर्त्य बाला मुखपङ्कजानि Pnc_14.19b विविक्तनेपथ्यपरिग्रहेण च Pnc_4.22b विवृतमुखधृतस्य निष्पतद्भिस् Pnc_3.13a विवृत्यावेदितस् तया Pnc_11.107d विवेश कोशाम्रतरुच्छटारुणः Pnc_13.47d विवेश हृदये तस्याः Pnc_6.36a विशतो ऽन्तर् अनङ्गस्य Pnc_6.39c विशदक्षौमतिरोहिताननः Pnc_12.6d विशदगुणगुम्फिताकृतिम् Pnc_15.41b विशदाभिः सटायितम् Pnc_11.83d विशाम्पतिदीर्घगुणानुषङ्गिणीम् Pnc_7.1c विशाम्पतिर् वङ्कुमहर्षिम् ऐक्षत Pnc_13.11d विशालनेत्रान्तनिषक्ततारकम् Pnc_7.36b विशालनेत्राभरणैर् अनुद्रुतं Pnc_13.11a विशालनेत्रैस् तिमिभिः कृताद्भुतः Pnc_13.40d विशाललाङ्गूललतो वलीमुखः Pnc_13.18b विशिखं दास्यति चोरगेन्द्रकन्या Pnc_5.54b विश्रम्यताम् इत्य् अवदन् महर्षिः Pnc_11.120c विश्राणितोरुसरणिर् निजराजधानीम् Pnc_18.66d विश्वस्योपरि तिष्ठतः Pnc_11.50 इब् विश्वं विश्वेश पश्यति Pnc_16.44d विश्वाङ्कुशः सत्कवचे मुमोच Pnc_17.35a विश्वाङ्कुशो नाम सुरारिसूनुर् Pnc_17.27c विश्वामित्रेण सा हृता Pnc_11.69b विषदवीतप्रभम् उद्वहन्ती Pnc_9.16b विषये ऽत्र मौनम् उचितं हि मादृशाम् Pnc_10.7a विषये दस्युनिषेविते किम् एतत् Pnc_5.71d विषये दृशोर् उपदशं मनःशिला- Pnc_10.58c विष्टरीकृतविस्तीर्ण- Pnc_11.11c विससर्ज रमाङ्गदम् Pnc_16.65d विसूत्रिता हारलताः स्फुटन्ति Pnc_14.21d विसूत्रितैकावलिमौक्तिकानि Pnc_1.27d विसृज्यानुप्लवान् अपि Pnc_2.36b विसृष्टश्यामकञ्चुकः Pnc_2.74b विस्तारलङ्घितविलाससरोरुहेण Pnc_18.38b विस्मयस्य च मनोभवस्य च Pnc_8.3d विस्मयं रत्नवीरुधः Pnc_11.5d विस्मयेन विषयीकृतः पुरं Pnc_8.63a विस्मयेनातिसान्द्रेण Pnc_6.35c विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया Pnc_3.74c विस्रस्तमाल्यः श्लथबन्धनत्वाद् Pnc_9.15a विहगम् इव विमानहंसपङ्क्तेर् Pnc_3.15c विहगश्रेणिमेखलः Pnc_2.78b विहरत्य् अपचीयमानबाल्या Pnc_5.26c विहरन्त्याद्रिकन्यया Pnc_11.62b विहरन्त्याः कुसुमावचूडनाम्नि Pnc_5.27b विहसन्न् अरविन्दकोशताम्रे Pnc_5.63c विहस्य लज्जामुकुले चकर्ष सा Pnc_7.39c विहस्य विद्याधरबालिकाभिः Pnc_14.12a विहस्य साकूतविलोकितानि Pnc_9.19b विहस्यासुरकुञ्जरः Pnc_16.92d विहाय विस्रम्भविशेषम् एतया Pnc_7.45c विहितरुचयो ऽतिपेशलाः Pnc_15.37b विहितं सूत्रम् इदं मनोभवेन Pnc_5.75d विहिताश्रयसौहृदान् Pnc_11.14b विहितो न हि वक्षसि त्वयायं Pnc_5.75a विहितो रत्नचूडेन Pnc_16.17c वीचिलास्यरचनाकुतूहली Pnc_8.15b वीचीशु पर्याप्तम् अनार्जवं ते Pnc_9.27b वीणामृदङ्गमुरजध्वनिर् उत्सवो ऽभूत् Pnc_18.54d वीतक्लमा नरपतेर् वचसा बभूव Pnc_4.63d वीरगोष्ठीषु गीयते Pnc_11.102d वीरव्रतस्यालङ्कारम् Pnc_16.76a वीरश्रियो विभ्रमनूपुरेण Pnc_17.38b वीरं द्विषः पार्श्वगतं निहत्य Pnc_17.60b वीरः स अविशद् आस्थानम् Pnc_16.71c वीरेषु धावत्सु चरत्स्व् अमन्दं Pnc_17.10a वीर्यं वज्राङ्कुशस्य सा Pnc_11.108d वृत्तान्तम् अन्तविरसं स विशुद्धवृत्तिः Pnc_8.81b वृत्ते वधूम् अथ विवाहमहोत्सवे ताम् Pnc_18.55a वृन्ताद् अपास्तैर् मरुता विकीर्णैः Pnc_1.44a वेगाद् अहंकार इवात्तदेहः Pnc_17.6d वेतालतालोच्छलिताट्टहासः Pnc_17.47b वेदिकामणिविटङ्कविस्तृता Pnc_8.66b वेदिं तया सह स मध्यमलोकपालः Pnc_18.46d वेलानिलसमुद्धूत- Pnc_2.11c वेषं विवाहसमयोचितम् उद्वहन्ती Pnc_18.34d वैडूर्यसोपानमयूखसख्यम् Pnc_1.37b वैदर्भमार्गेण गिरः प्रवृत्ताः Pnc_1.5d वैरिद्विपघटासिंहः Pnc_16.70c वैरिसिंह इति प्रापज् Pnc_11.83a वोढुं प्रवृत्ता भवदुत्तरङ्गा Pnc_17.26c व्यक्ततच्चरणलक्ष्मणा ततः Pnc_8.36a व्यक्ततच्चिह्नचुम्बिना Pnc_6.16b व्यक्तनवनखपदाभरणाः Pnc_15.34c व्यक्तराजककुदेन कार्मुकम् Pnc_8.33d व्यक्तवाग् इत्य् अवाअचयत् Pnc_16.21d व्यक्तानुभावं भुवनत्रये ऽपि Pnc_1.81b व्यक्तिम् अभ्येति सैरिभः Pnc_2.64d व्यक्तिम् अलभत न रोमलता Pnc_15.44c व्यक्तिम् अलभत मदो हृदये Pnc_15.54c व्यक्तिं जगत्य् आदिवराहलीला Pnc_1.60d व्यक्तिं लभन्ते सुरसुन्दरीणां Pnc_1.56c व्यक्तिं वज्राङ्कुशादिभिः Pnc_11.42b व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर् Pnc_14.48c व्यक्तोपदिष्टेन पथा प्रयान्ति Pnc_1.6d व्यञ्चितानङ्गलीलेन Pnc_6.50a व्यञ्जितक्रम इव त्रिविक्रमः Pnc_8.4b व्यधात् प्रणामं सः कृताञ्जलिर् नृपे Pnc_13.29c व्यधाद् इमं पन्नगराजकन्यका Pnc_4.43b व्यधाद् इवाष्टापदपत्रवल्लीः Pnc_17.54d व्यधाद् इवोद्गतैर् दूरं Pnc_2.7a व्यधायि विद्याधरसैनिकैस् तत् Pnc_17.25c व्यधित प्रणयं दृशां पुरः Pnc_12.2a व्यधित बलवती वियोगपीडा Pnc_3.50c व्यनक्ति कल्याणमयीयम् आकृतिर् Pnc_4.29a व्यनीयत नृपेन्दुना Pnc_11.87d व्यरुचच् चामरेण सः Pnc_2.6b व्याजसाचीकृतमुखं Pnc_6.95c व्यात्तदीर्घदशनास्यकन्दरः Pnc_8.50c व्याधूतिमुक्तमरुता Pnc_2.6a व्यानर्तितालकलता सहिता सखीभिः Pnc_18.37b व्यापारयति किं फणान् Pnc_16.82d व्यापारयन्ति स्म रयेण वीरास् Pnc_17.8c व्यापारयन्ती वलिताननेन्दुः Pnc_9.14a व्याप्तान्तरं व्योम समाप्तिम् एति Pnc_14.17d व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः Pnc_11.121d व्यालुप्तपक्ष्मावलिसौष्ठवानि Pnc_14.73b व्यालेन्दुमौलिमणिदीधितये नमस् ते Pnc_18.22d व्यालोककुड्मलितकाञ्चनपङ्कजाभूत् Pnc_18.27d व्यालोकनोन्मिषितवक्त्रपरम्परेव Pnc_15.69d व्यावृत्तैकरमाङ्गदान् Pnc_11.12b व्यासः पुरा किल पुराणमुनेः प्रपेदे Pnc_18.52a व्योमनीलातपत्रस्य Pnc_11.50c व्योम सारुण इवोष्णदीधितिः Pnc_8.65d व्रजति ततो मुचकुन्दकाननानि Pnc_3.39b व्रजन्न् अमर्त्यप्रमदाविमुक्त- Pnc_14.8a व्रजन् स विद्याधरवाहिनीनां Pnc_14.4a व्रीडम् अरुणरुचिना मधुना Pnc_15.65c व्रीडार्धवलितं चक्रे Pnc_6.42c व्रीडावनम्रमुखपद्मम् उपागतायां Pnc_18.39a शकुनिर् अयम् इतो दिगन्तलग्नैर् Pnc_3.29a शक्तिर् अत्यद्भुता तव Pnc_16.11d शक्रचापमणिकुण्डला ततः Pnc_8.13b शङ्कितेन्द्रेण दधता Pnc_11.78a शङ्के वनं दृक्पथम् एष्यतीति Pnc_14.27d शङ्के शरम् ऋजूकुर्वन् Pnc_6.40a शङ्के संत्यज्य कोदण्डम् Pnc_11.30c शचीकुचस्पर्शम् इवाप्य धत्ते Pnc_1.65c शठात्मनाशाय करः प्रसारितः Pnc_13.55d शतशो विलसन्त्य् उदंशुरत्न- Pnc_5.18a शनकैर् मनोभुवकुरङ्गलाञ्छनः Pnc_15.49d शनकैः किम् अप्य् उरगबालिकां प्रति Pnc_10.49b शनकैः संकुचितं पुनस्तनः(?) Pnc_12.55d शनैर् बबन्ध जघने Pnc_16.55a शनैश् चरन्ती विपिने तव स्थिता Pnc_4.11a शनैस् ततस् तां सविधोपसर्पणीं Pnc_4.42a शनैस् त्रपानम्रमुखीम् अभाषत Pnc_7.26d शनैः कण्डूयते हरिः Pnc_11.22d शनैः कृपा सानुशये प्रसीदति Pnc_13.57b शनैः शनैर् अथ व्योम्नि Pnc_2.98a शनैः शनैर् वृद्धिम् अवापद् अत्र Pnc_9.41c शनैः स निद्राकलुषेण चक्षुषा Pnc_13.3c शप्तो ऽस्मि कण्वमुनिनायम् अहं पितुस् ते Pnc_18.43c शफरैः समं सुचिरम् अप्सु बभ्रमे Pnc_15.28d शबलजललवैर् इवात्तजन्मान्य् Pnc_3.57c शबलतिमिरोर्मिविभ्रमम् Pnc_15.46b शबलं शशलाञ्छनत्विषा Pnc_12.48a शबलाधरपल्लवा Pnc_16.9d शबलास्व् इह कृष्णसारयूथैः Pnc_5.38a शमम् एति स्मरज्वरः Pnc_16.43d शमय व्यालवधूविलोचनानाम् Pnc_5.78d शयनान्तगतं मृणालशङ्कि Pnc_5.34c शयनीयम् अमुच्यते Pnc_2.91d शय्यायाम् आयतेक्षणा Pnc_16.31d शय्यीकृतातनुस्वर्ण- Pnc_11.11a शरताम् अवाप किल यत् पिनाकिनः Pnc_10.37d शरत्प्रसन्ने सरितः Pnc_6.36c शरदिन्दुदीधितिकलापसुन्दरस् Pnc_10.62c शरदिन्दुनिर्मलम् अपायि भूभृताम् Pnc_10.20c शरदिन्दुपाण्डुनि कपोलमण्डले Pnc_10.28d शरदिन्दुमरीचिनिर्मलं Pnc_12.10a शरदिन्दुमुखी गिरा Pnc_6.17d शरदीव प्रसर्पन्त्यां Pnc_2.26a शरद्धनेनेव शशाङ्कमण्डलम् Pnc_4.42d शरव्यताम् एवम् अपि श्रुते त्वयि Pnc_7.74d शरव्यत्वम् अनीयत Pnc_2.39b शरः संह्रियताम् एष Pnc_2.57a शरासनाभ्यासविधौ समाप्ते Pnc_1.28c शरे करम् उपेयुषि Pnc_6.9b शरेण कार्तस्वरपुङ्खशोभिना Pnc_7.9b शरेणानेन सूच्यते Pnc_6.91b शरे नरेन्द्रचन्द्रस्य Pnc_6.7c शरैर् अलावीज् जयवैजयन्तीं Pnc_17.60c शरैः सस् तस्यार्धपथे लुलोव Pnc_17.66d शर्वरीव सितपक्षपर्वणः Pnc_8.69c शर्वरीविरहधूसरः शशी Pnc_8.23d शल्यं त्रिविष्टपस्यास्य Pnc_11.115c शशलक्ष्मणः परमखर्वशर्वरी- Pnc_10.42c शशंस तस्मै भुजगेन्द्रकन्यका- Pnc_13.7c शशंसुर् विजयं यस्य Pnc_11.89c शशिकररुचा स तेन रेजे Pnc_3.61a शशिकान्तशिलातलं ततः Pnc_12.67c शशिन इव नवोद्गतस्य दूरात्- Pnc_6.118c शशिना कुङ्कुमकन्दपाण्डुना Pnc_12.57d शशिनेरितया समुच्छ्रिते Pnc_12.62c शशिप्रभाकेलिकुरङ्गके शरः Pnc_4.34d शशिप्रभाक्षिविस्तार- Pnc_11.9a शशिप्रभा पार्थिवकैरवस्य Pnc_9.11d शशिप्रभालोकमहोत्सवस्पृहाम् Pnc_4.1b शशिप्रभावारविलासिनी किम् उ ? Pnc_4.24d शशिप्रभाविभ्रमदर्शनं प्रति Pnc_4.7b शशिप्रभाशानलिनीमृणालताम् Pnc_4.2a शशिप्रभे भूमिपतौ सकौतुकाः Pnc_7.30c शशिमौलेर् इवाम्बिका Pnc_11.86b शशिलेखेव ताराभिः Pnc_6.116c शशिसूतिसिन्धुपुलिनोदरे शरः Pnc_10.57b शशीव नक्षत्रपरम्पराणाम् Pnc_14.4d शंसदुज्ज्वलकपोलसंगतं Pnc_8.25a शंसन्ति संकेतम् उषस्सु यूनां Pnc_1.50c शाखाग्रलग्नासु महातरूणां Pnc_14.37a शातह्रदं ज्योतिर् इवाम्बुवाहः Pnc_17.35d शापान्तम् एष विहितानुनयो महर्षिः Pnc_18.44d शापान्ते बत विस्मरिष्यसि भ्रातस् तद् एकं किम् Pnc_10.70c शापान् निर्मोचितस् त्वया Pnc_16.12b शारदाम्बुधरश्रियम् Pnc_2.14d शारदैर् घटितम् अम्बुदैर् इव Pnc_8.61d शिखण्डकेतोः शशिखण्ड इत्य् अहं Pnc_13.32a शिखण्डरत्नद्युतिचुम्बितानि Pnc_14.40b शिखण्डरत्नं दशकण्ठशासनः Pnc_13.21d शिखरासन्ननक्षत्रो Pnc_11.52a शिखा इवोर्ध्वं तरुणार्कलोहिता Pnc_13.43c शिखिमुक्तमन्त्रहविषा विहन्यते Pnc_10.22c शितधीः शैशवस् एव या कलासु Pnc_5.25d शिथिलाकुलकेशपाशया Pnc_12.73a शिथिलीकृतजीवाशा Pnc_11.82a शिथिलेव हेमरशना विदिद्युते Pnc_15.14d शिप्रातटोद्यानलतागृहाणि Pnc_1.50d शिप्रार्पितेन सहसा पुरतः प्रभाव- Pnc_18.56c शिप्रासरित् कूलतमालनीला Pnc_1.44c शिरसि निपततो निकामम् उष्णान् Pnc_3.12c शिरस्तामरसेन ते Pnc_16.118b शिरः पुनन्तु ते कामं Pnc_16.116c शिरीषमृद्वङ्गि तुषारपाण्डुना Pnc_7.51c शिरीषाद् अपि मृद्वङ्गी Pnc_16.28a शिलातलम् अमांस्त सा Pnc_6.31d शिलातलात् संभ्रममीलितस्मृतिस् Pnc_7.71c शिलातले तामरसं त्रपावती Pnc_7.40d शिलातले नातिविदूरवर्तिनि Pnc_4.47b शिलाभेदक्षमेनापि Pnc_2.40a शिलासु शुक्तीर् जलमानुषीर् इव Pnc_13.41d शिलाः सालक्तकैः पदैः Pnc_11.62d शिलीमुखे ऽस्मिंस् तव नामलाञ्छिते Pnc_7.62a शीतदीधितिपतङ्गमण्डले Pnc_8.69d शीतया सङ्गमाशया Pnc_16.25d शीतांशुर् अन्यत्र यशोभटश् च Pnc_17.44d शीर्णाङ्गदो भङ्गुरकर्णपूरः Pnc_15.72b शुकता ममेयम् अनिमीलितस्मृतिः Pnc_10.46d शुकरूपरूपपरिवर्तनोत्सवः Pnc_10.48d शुकरूपविपर्ययः Pnc_16.17d शुकः सारिकया समम् Pnc_11.21d शुक्तिमुक्ताफलं नृपः Pnc_11.85d शुक्तिर् मुक्ताफलैर् इव Pnc_11.95d शुचितरबालमृणालसूत्रदीर्घैः Pnc_3.54b शुचिभिर् दशनांशुभिः Pnc_16.84b शुद्धानाम् असुराधिप Pnc_16.85b शुद्धैकगुणसंपृक्ताम् Pnc_11.34a शुनासीरशरासनम् Pnc_16.2b शुभसम्पदङ्कम् अपराङ्मुखे विधौ Pnc_10.2b शुल्कसंस्था कृता किल Pnc_16.88b शुशुभे कयापि करयन्त्र- Pnc_15.17a शून्यात्मदर्शविधुरेन्दुमुखी बभूव Pnc_18.8d शृङ्गं मेरोर् इवार्यमा Pnc_16.77d शृङ्गारदुग्धजलधेर् अधिदेवतेव Pnc_18.36d शृङ्गाररसबन्धुना Pnc_6.50b शृङ्गेण हि मृगीं निशि Pnc_11.57d शृङ्गे तदा च भगवान् अरविन्दबन्धुर् Pnc_18.57c शृणु शङ्खचूडशुचिवंशभूर् अहं Pnc_10.46a शृण्वन् स विन्ध्यतटदृष्टचरः कुरङ्गः Pnc_18.32b शेरते वदनेन्दवः Pnc_16.114d शेषा च स्वस्तिमत्य् अस्तु Pnc_2.57c शेषो धृतेर् भुवो ऽन्यत्र Pnc_16.82c शैलाः सुवेलकैलास- Pnc_11.63c शोभिता किम् अपि हारलेखया Pnc_8.70a शौर्यपावकशिखाङ्कुरैर् इव Pnc_8.49b शौर्यसञ्चारवीथिषु Pnc_2.28b श्यामजीमूतसन्नद्धः Pnc_2.4c श्यामम् आदित्यमण्डलम् Pnc_11.53b श्यामलं मेघमण्डलम् Pnc_2.5d श्यामासु यस्यां प्रमदाः कथं चित् Pnc_1.55c श्यामासु यस्यां लभते तदच्छ= Pnc_1.42c श्यामीभवत् कनकतामरसावतंसाम् Pnc_18.47b श्रमजडतामलम् आत्मनो व्यनक्ति Pnc_3.31d श्रमजडपक्षतिरावयोर् वनान्ते Pnc_3.25 अब् श्रमजडवारविलासिनीकराग्रात् Pnc_3.16b श्रमतः किं तु नृपस् तु ताम् अवोचत् Pnc_4.61d श्रमम् अपहरतस् तनूर्मिवातैर् Pnc_3.38a श्रमम् एत्य मुञ्चत मदम्बु- Pnc_15.2a श्रमवत्येयम् अनीयत त्रियामा Pnc_5.28d श्रमविवेशः सः सितच्छदः प्रपेदे Pnc_3.44d श्रमानुरोधाद् उपविश्यताम् इतः Pnc_7.35a श्रमाप्तनिद्रः स्फुटम् अन्वभूद् इव Pnc_13.2b श्रमेण कामं भवती कदर्थिता Pnc_4.49b श्रमेण किं चिन् मुकुलीभवन्ति Pnc_14.73c श्रमोन्मिषत्स्वेदलवास् तरुण्यः Pnc_1.40b श्रमो ऽयम् आलिङ्गितुम् अङ्गलेखाम् Pnc_14.71d श्रवणेन्दीवररेणुरूषितम् Pnc_12.71b श्रान्तासि कौतुकहृतेन कदर्थितासि Pnc_4.62a श्रियम् अधित रमाङ्गदेनान्वितस् तूर्यघोषोर्मिभिः Pnc_13.72c श्रियम् आतनुते सितासितं Pnc_12.18c श्रियम् आप स धूर्जटेः Pnc_2.3d श्रियं नीलाब्जकान्त्या यः Pnc_11.96a श्रियि प्रतापे यशसि क्षमायां Pnc_1.88a श्रीकण्ठवैकुण्ठपुरन्दराद्यैर् Pnc_9.59a श्रीभर्तृमेण्ठप्रमुखा जयन्ति Pnc_1.5b श्रीभिर् इव समुदतारि ततः Pnc_15.33c श्रीमत्कविप्रियसुहृच्छलदङ्कराम- Pnc_gp.1a श्रीमद्वाकपतिराजो ऽभूत्- Pnc_11.92a श्रीमान् अस्त्य् अबुदो गिरिः Pnc_11.49b श्रीर् इवोरसि मुरद्विषः पदं Pnc_8.9c श्रीविक्रमादित्य इति क्षितीशः Pnc_1.17d श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा Pnc_1.15a श्रीसिन्धुराजद्विपकुम्भयुग्मम् Pnc_17.64b श्रीसिन्धुराजनृपतेश् चरितं बबन्ध Pnc_gp.1d श्रीसीयक इति क्षेत्रं Pnc_11.85a श्रीहर्ष इव संघट्टं चक्रे Pnc_2.18c श्रीहर्षदेवनृपतेः प्रतिहारपालस् Pnc_18.43d श्रीहाटकेश्वर इति प्रथितस्य तुङ्गम् Pnc_18.14c श्रीः पर्यन्तविसर्पिणी Pnc_2.77d श्रीः सुवर्णकमलोदराद् इव Pnc_8.67d श्रुतम् इव विशदं शुचिर् विवेकः Pnc_3.43c श्रुतयेन्दुसूतिसरितान्यतो हृतः Pnc_10.55c श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैर् Pnc_10.10a श्रुता गुणाढ्यस्य बृहत्कथा तव Pnc_7.64d श्रुताव् अशोकाङ्कुरकौतुकेन Pnc_1.2c श्रुतिलग्नगन्धगजबृंहितः क्षणं Pnc_10.26c श्रुतेन बुद्धिः प्रभुता नयेन Pnc_1.66c श्रोत्रपीयूषगण्डूषः Pnc_11.46c श्लथताम् अथ दोर्लताः Pnc_16.53d श्लथबन्धरत्नरशनाश् चकाशिरे Pnc_15.29d श्लथमुक्तावलयेन पाणिना Pnc_12.10d श्लाघनीयचरितो जगत्त्रये Pnc_8.74c श्लाघ्येन तेन शशिखण्डसमागमेन Pnc_13.64b श्लिष्यन्ती सतडिल्लेखे Pnc_16.3c श्वसितैः शून्यविलोकनेन च Pnc_12.3b श्वापदा विन्ध्यभूमयः Pnc_2.15d श्वासतरलम् अजनिष्ट मुदा Pnc_15.59c श्वेतास् तस्याग्रतो ययुः Pnc_2.14b स अथ साहसवतां पुरःसरः Pnc_8.60b स अप्य् अस्य चक्रेण शिरश् चकर्त Pnc_17.38d स अभवज् झटिति दृष्टनष्टया Pnc_8.18d स अभितः स्फटिकसालम् ऐक्षत Pnc_8.61b स एष पङ्केरुहकर्णिकामृदुस् Pnc_7.68c सकज्जला दीपशिखेव शार्वरी Pnc_7.9d सकम्पयोः कण्टकिताङ्गलेखयोः Pnc_7.43b सकलशशिबिम्बबन्धुषु Pnc_15.47b सकुङ्कुमानीव पुनो भवन्ति Pnc_1.87c सकुशाङ्काल्पपल्लवा Pnc_11.17b स केवलम् अलक्ष्यत Pnc_2.42d सखि साहासिकः स अयम् Pnc_6.21a सखि स्निह्यति निर्व्याजम् Pnc_6.90c सखीजनम् अभाषत Pnc_6.17b सखीजनम् इवाधरम् Pnc_16.30b सखीजनस् ताम् इति नर्मपेशलः Pnc_7.26c सखीजनः सस्मितम् इत्य् उवाच ताम् Pnc_7.79c सखी ताम् इत्य् अवोचत Pnc_6.52b सखीनाम् अनुरोधेन Pnc_6.110a सखी निर्वृतिम् एति नः Pnc_16.29d सखीभिर् अभितो वृता Pnc_6.116d सखीव ते शंसति कार्यगौरवम् Pnc_4.59b सखीषु चतुरासु सा Pnc_6.16d सखीषु सा सूत्रितनर्मसूक्तिषु Pnc_7.44b सखीसमक्षं निभृतेन चक्षुषा Pnc_7.66b सखीं शनैः सस्मितम् आलपन्ती Pnc_9.17d सख्यम् आपद् अरविन्दबन्धुना Pnc_8.34b सख्यं साहसलक्ष्मणा Pnc_16.89b सख्यः कः सिन्धुराजो ऽयं Pnc_6.18c सख्या कयापि लिखितं मदनानलैक- Pnc_18.35a सख्या सा साध्वसाकुला Pnc_6.41b सगरापत्यदत्ताब्धि- Pnc_11.92c स गुरुर् अमुच्यत निःसहेन हारः Pnc_3.46b सङ्कटस्वाम्यदुःस्थिताः Pnc_16.94b सङ्कथास्व् अन्तरान्तरा Pnc_16.15d सङ्कुचत्य् अब्जिनीपत्रं Pnc_16.39c सङ्केतम् उत्कम्पिकुचाः प्रयान्ति Pnc_1.55d सङ्क्रान्तकान्तस्तनकुङ्कुमेव Pnc_14.80d सङ्गतं वा भवादृशाम् Pnc_11.44d सङ्गीतवेश्मनि फणीश्वरचारणानां Pnc_18.10a सङ्घट्टितोर्मिमुखराम्बरनिर्झराय Pnc_18.22b सचन्दनैः काञ्चनकेलिशैलैः Pnc_1.51c स चन्द्रनीलहर्म्येषु Pnc_16.69a स च परिणतलोध्रधूलिशुक्लस् Pnc_3.18a स च विततमरीचिचञ्चुलेखो Pnc_3.47a स च विन्ध्यवनान्तराजिम् एताम् Pnc_5.36a स च सपदि रमाङ्गदोपनीतं Pnc_3.53a स च स्मितद्योतितदन्तम् एवम् Pnc_9.25c सचामरो ऽस्याः कथमन्यथा करः Pnc_4.23d स चित्रलिखितो नृपः Pnc_6.36b स चित्रवर्णविच्छित्ति- Pnc_2.18a सचिवो मलयानिलः Pnc_6.4d स जगाद रमाङ्गदम् Pnc_2.45d सजटापल्लवं शिरः Pnc_11.97b सजलांशुकान्तिविशदाङ्ग- Pnc_15.34a सजृम्भम् उन्मीलयति स्म लोचने Pnc_13.1b सञ्चरन्तम् इतस् ततः Pnc_2.34b स तत्क्षनान् मन्मथजातवेदसं Pnc_4.3c सतमः पश्य महेन्द्रदिङ्मुखम् Pnc_12.48b स तव श्रुतिम् आप्त एव तावत् Pnc_5.7a स तस्यां दूरविक्षिप्त- Pnc_2.78a सतारहारेण भुजान्तरेण च Pnc_4.30b स तेषां सहजोदग्र- Pnc_2.28a सत्कारम् आयतननिश्लथमौलिरत्नौ Pnc_18.65b सत्क्रियां रचयितुं तवातिथेर् Pnc_8.74a सत्त्वेषु व्यथिता इव Pnc_2.59b सत्त्वेष्व् अनपराधिषु Pnc_2.32b सत्पत्रावलिचारुणा Pnc_6.97b सत्पुष्करानञ्जनपुञ्जभासस् Pnc_17.8a सत्पुष्करोद्द्योतितरङ्गशोभि- Pnc_1.54a सत्यं कामो ऽस्य किङ्करः Pnc_6.57b सत्यं यदन्तरङ्गेण Pnc_6.37c स दक्षिणेन स्फुरता च बहुना Pnc_4.8b स दर्शितप्रेमलवे विलोचने Pnc_4.2d सदा कल्पितहाटकेश्वराख्यः Pnc_5.20b सदागतिप्रवृत्तेन Pnc_11.77a सदा प्रियस् तिष्ठति कण्ठलग्नः Pnc_1.41d सदा सदाचारपरेति वार्तया Pnc_7.46a सदा समकरस्यास्य Pnc_11.101a सदृशं जातम् उदञ्चता नभः Pnc_12.35b सदैव दर्भाङ्कुरलालितैर् मृगैः Pnc_13.11b सद्यः करस्पर्शम् अवाप्य चित्रं Pnc_1.62a स न कस्यानृजुचेतसो जनः? Pnc_5.74d सनये नृपताव् अखण्डिताज्ञे Pnc_5.49a सनागवीरैर् असुरेन्द्रसैन्यम् Pnc_17.25d सनाथतां नीत इवोपरि स्फुटम् Pnc_13.44c सनाथतीरोरुनितम्बबिम्बा Pnc_14.79d सनाथवामेतरपाणिपङ्कजं Pnc_13.10c स नार्प्यते किं करभोरु सायकः Pnc_7.57d स नार्मदं सीयकराजनन्दनः Pnc_13.59d स निर्गच्छन् पतिः श्रियः Pnc_11.2b स नृपः पन्नगवामलोचनायाः Pnc_5.79b सन्ततैः सः प्रयाणकैः Pnc_16.64b सन्तानकथयैतया Pnc_11.114b सन्ताननिर्यन्मदवेणिकृष्णा Pnc_14.81b सन्तानः स्वस्तिमान् अभूत् Pnc_2.29d सन्देशेन तवाधुना Pnc_16.45b सन्द्रहेमरजसा महौजसाम् Pnc_8.48a सन्ध्यया कृतपदं क्व चित् क्व चित् Pnc_8.64d सन्ध्यातपेनेव सदा विभाति Pnc_1.36d सन्ध्याप्रणामविषमाञ्जलये नमस् ते Pnc_18.17d सन्ध्याभ्रकपिशा जटाः Pnc_11.32b सन्नद्धस्य मनोभुवः Pnc_6.3d सन्नाभिबिम्बेन महाजिलक्ष्म्या Pnc_17.38a स पतिर् मत्सराद् इव Pnc_2.23b सपदि व्यालविलासिनीसमूहः Pnc_5.15b सपरागे विशश्राम Pnc_2.87a सपुष्पसलिलाञ्जलिः Pnc_2.82b सप्ततन्तुपरम्परः Pnc_11.72b सबाणचक्रीकृतकार्मुकानि Pnc_17.46b सबाष्पलेशा इव खड्गलेखाः Pnc_17.29d स भार्गव इवापरः Pnc_2.10d स भूपतिर् वक्तुम् इति प्रचक्रमे Pnc_13.15d समगंस्त जगत्पूज्यः Pnc_16.61c समग्रपुष्पाहरणोद्यताभ्यः Pnc_14.34b समजनि नाकतलाधिदेवतेयम् Pnc_3.70b समजनि भृशम् आयतो ऽस्य पन्थास् Pnc_3.42c समणिस्तम्भम् अग्रे ऽथ Pnc_11.105a समत्सरे चेतसि दुर्जनानां Pnc_1.12a समदक्रोडदंष्ट्राभिः Pnc_2.30a समदक्रोडसनाथपल्वलासु Pnc_5.38b समन्त्राम् आहुतिं ददौ Pnc_11.67b समम् अद्रिगुहामुखस्थितैस् Pnc_12.29c समम् इषुभिः स रमाङ्गदे नरेन्द्रस् Pnc_3.41b समम् एवाहिकन्यानां Pnc_6.32c स मया न तटेषु निर्झराणां Pnc_5.39a समरश्रमाभ्युदितघर्मबिन्दुना Pnc_10.20b समराङ्गणवर्तिनि Pnc_16.113b समर्पिता पार्थिव पुष्पकेतुना Pnc_7.73a समविषमेण पथा पुरः प्रतस्थे Pnc_3.2d समं विद्याधरानीकैर् Pnc_16.117c समं विमुक्ता नयनत्रिभागैः Pnc_14.12b समागमं स्वप्नजम् अब्जलोचनः Pnc_13.7d समानभावैस् त्रिभिर् एव मन्ये Pnc_9.7a समापतन् कुन्द इवालिपङ्क्तयः Pnc_7.30d समाहृतेयं कबरी यथा तथा Pnc_4.21b समाहृत्येव तद्भर्तृ- Pnc_11.100c समाः सहस्रं वसतो रसातले Pnc_13.60b समिधश् च पदानि च Pnc_11.20d समीपम् एत्योपरि कङ्कयूथम् Pnc_17.23b समीरवेल्लत्तटहेमवल्लि- Pnc_14.80a समीरास् तं सिषेविरे Pnc_11.4b समुच्चरन् नूपुरसिन्न्चितैः पदैर् Pnc_4.41a समुत्कयन्ती कलहंसयूथम् Pnc_9.13c समुद्गतान्य् आजिमुखे यशांसि Pnc_1.71d समुद्यतो दातुम् इवांशुमालिने Pnc_13.36d समुद्रनेमिवसुधा धृतेयम् Pnc_9.7b समुद्ररशना मही Pnc_2.84d समुद्वहन्ती स्रवदञ्जनाश्रु- Pnc_10.65a स मुनेर् नाम चार्थवत् Pnc_11.71b समुन्मिषत्स्वेदलवे विलुम्पति Pnc_4.4b समुन्मिषन्ति श्रमवारिबिन्दवो Pnc_4.50c समुपैति सनाथतां किम् अन्यत् Pnc_5.48a समुपैति स्पृहणीयतां जनः Pnc_12.61b समुपोढप्रणयं यशोभटेन Pnc_4.61b समुल्लसत्सान्द्रयशःप्रसूना Pnc_1.77b समुल्लसत्स्वेदलवाङ्कितस्तनी Pnc_7.78b स मृगव्याविनोदेन Pnc_2.1c स मृगस् तस्य चेतसि Pnc_2.92b समेधितश्रीर् अभितस् तलोत्थितैः Pnc_13.39a समेधितस्याब्जभुवा वरेण Pnc_9.52c समे ऽपि मार्गे ददती पदानि Pnc_9.14d समौलिरत्ना इव पन्नगेन्द्राः Pnc_17.20d सम्प्रत्य् अवैमि प्रथिता यदातः Pnc_9.47a सम्प्रत्य् अहं पश्यत! दिग्वधूनां Pnc_1.16c सम्भवत्य् अमराद्रौ वा Pnc_2.49c सम्भावनाभारमहो निधत्से Pnc_9.31b सम्भाव्यसे मे नृपते त्वम् एव Pnc_9.59d सम्भाषणं विदधतीम् इव पौरमुक्त- Pnc_18.58c सम्भाष्य तान् स्मितमुखः सह तैर् जगाम Pnc_18.60b सम्भ्रमेण गलितं नतभ्रुवः Pnc_8.25c सम्भ्रमोत्तानिते करे Pnc_16.20d सम्मर्जनीभिः परतः क्रियन्ते Pnc_1.27c सम्मोहनास्त्रस्फुरितं निवेश्य Pnc_1.32b सम्राट् ततः सः कथम् अप्य् उररीचकार Pnc_13.67d सयं च कम्पः कुचयोर् वधूर् इयं Pnc_4.21c स यावद् आप्रष्टुम् इयेष पार्थिवः Pnc_13.17d स येन मुक्तो निजनामलाञ्छितः Pnc_4.34c स योगनिद्रामुकुले मुकुन्दः Pnc_9.8d सरत्नकाञ्चीवलयैर् विलास- Pnc_14.17a स रमाङ्गदं नृपतिर् इत्य् अवोचत् Pnc_10.1d सरले जठित्य् उदितकार्श्यदोर्लता- Pnc_10.60a सरले सह वारिजश्रिया Pnc_12.34a सरसकनकजम्बूपल्लवप्रस्तरेषु Pnc_15.70d सरसः सः सैकतशिलातले नृपः Pnc_3.73d सरसागसेव रमणेन Pnc_15.45a सरसां नाप्सु न पुण्डरीकषण्डे Pnc_5.39b सरसिजसनाथपाणिभिः Pnc_15.33b सरसि धवलिते ततः समन्ताद् Pnc_3.50a सरसीम् अवगाहतः Pnc_2.77b सरसीष्व् अपि नायतोर्मिलेखा Pnc_5.39c सरसी सुप्तहंसेव Pnc_6.100c सरसो ऽस्य विमुञ्च तीरलेखाम् Pnc_5.78a सरस्वतीकल्पलतैककन्दं Pnc_1.7a स रंहसा संमुखम् आपतन्तम् Pnc_17.34b सराग इव षट्पदः Pnc_6.2d सरागबिम्बौष्ठगलत्प्रवालया Pnc_7.2b सरागवत्य् उत्कलिकाभिर् आकुले Pnc_7.33a स राजचूडामणिम् इत्य् अपृच्छत Pnc_13.14d स राजहंसो ऽपि विवेश मानसम् Pnc_7.42b सरितम् इव वनान्तरे समीरः Pnc_3.69c सरितः श्रियम् ईर्ष्ययेव तस्याः Pnc_5.16c सरितः सालभञ्जिका Pnc_11.49d सरितासि वङ्कुमुनिदर्शनं प्रति Pnc_10.36b सरित्पयांसीव निशकरांशु- Pnc_17.30c सरित् सफेना निधिम् अम्भसाम् इव Pnc_4.40d सरिद् अपि सास्य पुरस् तिरोबभूव Pnc_9.67d सरिद्गृहीतैकमृणालयोर् इव Pnc_7.19d स रेजे मेघनिर्मुक्तः Pnc_2.74c सरोजिनीव हंसीभिर् Pnc_6.116a सर्वऋतुर् लक्ष्मीनिबिडोपगूढे Pnc_14.38b सर्वतः सस् तमसाविले बिले Pnc_8.46b सर्वथा ते करिष्यन्ति Pnc_6.85c सर्वथा वसुधातले Pnc_2.49b सलिलगतधियाथ तेन दूरात् Pnc_3.46a सलिलं किरन्तम् अवलोक्य Pnc_15.15a सलिलाहतित्रुटितहार- Pnc_15.27a सलिले निमङ्क्तुम् असितेक्षणाजनः Pnc_15.1d सलीलम् अस्तः कबरीभरे करः Pnc_7.12d सलीलम् आवर्तयितुं प्रचक्रमे Pnc_4.5b सलीलम् उत्कम्पिनि यत् कुचद्वये Pnc_7.20d सलीलम् उद्धूलकुलाचलेयं Pnc_9.29c सलीलम् एवं वदति स्मितानने Pnc_7.58a स वक्तुम् उपचक्रमे Pnc_11.39d स वज्राङ्कुशम् ऐक्षत Pnc_16.76d सवपुर् विलोचनपथं यदावयोर् Pnc_10.2c सवशेन निषेव्यते Pnc_2.62d स वः शशी शङ्करमौलिरत्नम् Pnc_1.2b स वालधिभिर् उज्ज्वलम् Pnc_2.19b सविक्रियं शुक्तिपुटाद् इव उदकम् Pnc_13.4d स विद्याधरयोषिताम् Pnc_16.53b सविधे निषसाद सा Pnc_16.8d सविलासम् उदस्तहस्तमुक्तैर् Pnc_5.10a स विस्मयस्याग्रमहीम् अनीयत Pnc_13.26b सविस्मयं नागपुराङ्गनाभिर् Pnc_14.25c सविस्मयो लोचनमार्गम् आप्तया Pnc_7.3a स विस्मितो मध्यमलोकवासवः Pnc_13.21b सवेगवेलानिलवेल्लिताः क्व चिन् Pnc_13.43a सशङ्क इव भूपालान् Pnc_2.98c सशब्दजम्बूनदमेखलेव Pnc_1.18d सशरं चापम् आददे Pnc_2.73d स शरान् पुण्डरीकेषु Pnc_2.21c सशिष्यम् अभ्यागतम् अङ्गनान्तिके Pnc_13.11c सशीकर इवोदस्तो Pnc_11.52c सश् च ताम् आत्तसंभ्रमः Pnc_16.5b सश् च त्रिजगतः सारम् Pnc_16.66a सश् च हारः स्तनचन्दनाङ्कितः Pnc_12.5d सश् चाद्भुतप्राभृततोषितः करे Pnc_13.27a सश् चान्तरं दीधितिमान् इवोदधेर् Pnc_13.47c सश् चासनत्वं तदनुज्ञयानयन् Pnc_13.13c सश् च्छायाम् अथ महसा हसन् हिमांशोः Pnc_6.119c सषट्पदं पद्मम् इवारविन्दिनी Pnc_7.24d स समं राजसूनुभिः Pnc_2.2b ससंभ्रमम् अयं शुकः Pnc_11.27d ससंभ्रमं को ऽपि महातपा मुनिः Pnc_13.52b ससंभ्रमं पौरविलासिनीषु Pnc_1.52b ससंभ्रमोत्तंभितकर्णतालम् Pnc_14.2a ससाध्वसेनाविरतं मया त्वम् Pnc_10.68c सस् तक्षकापादितकण्ठभूषो Pnc_9.55c सस् तद्वयस्यानिहिताव् अमन्यत Pnc_7.32d सस् तस्योपयानीचक्रे Pnc_16.62a सस् तात शैलेन्द्रभरक्षमः क्षणात् Pnc_13.35c सस् ताम् अनाप्तेक्षणसंस्तवां पुरा Pnc_4.6c सस् तां लङ्काम् इवाङ्गदः Pnc_16.67d सस् तीव्रकोपस्फुरिताधरो ऽवदद् Pnc_13.54c सस् तेन रेजे भृशम् आत्मना यथा Pnc_13.22d सहकारनवाङ्कुराः Pnc_6.77d सहजश् चन्द्रमरीचिपक्षपातः Pnc_5.14d सहते नृपतौ नैव Pnc_16.97a सहभुवम् इवेक्षितुं श्रियम् Pnc_15.25b सह मेधाविनि कस् त्वया विवादः Pnc_5.61b सह रमणैर् अमराङ्गना रमन्ते Pnc_3.45d सहसा न जगाद लज्जया नु Pnc_4.61c सहसान्यथा रहसि मन्त्रिबोधितः Pnc_10.31c सहसा वारिविहङ्गमावलुप्तम् Pnc_5.67b सहसा विहाय कलहंसपङ्क्तयः Pnc_15.6d सहसा सुन्दरि यद् यद् उज्झितम् Pnc_12.29b सहसा सुन्दरि सन्ध्यया गतम् Pnc_12.39d सहसा सुवर्णसिकताङ्किते पथि Pnc_10.59d सहसा हृदये तस्या Pnc_6.2a सहसे नाविनयांशम् इत्य् अवैमि Pnc_5.71b सहसैव निलीयते Pnc_2.60d सहसैव फणभृतां प्रविष्टा Pnc_5.22c सहसैव हेमशतपत्रवार्तया Pnc_10.55d सहसैवातिथिः प्राप्तः Pnc_11.27a सहस्रकीर्णेव रणाङ्गणोर्वी Pnc_17.18d सहस्ररश्मेर् इव वालखिल्या Pnc_14.7c सहस्रशः खे चलितानि पश्यन् Pnc_14.6c सहस्रशः शस्त्रभृतां शिरांसि Pnc_17.22b सहस्रशः शोणितशीकरार्द्राः Pnc_17.19b सहामुना किंचिदुपान्तवर्तिना Pnc_4.39a स हिरण्यमयम् आसनम् Pnc_16.77b सहेमकवचः पुमान् Pnc_11.68d सहेमशृङ्खलाः श्वानः Pnc_2.14a सहेलम् अभ्युद्धरता धरित्रीं Pnc_1.60a सह्या मलयवायवः Pnc_6.69d संछादितं किम् अपि पाणितले दधानः Pnc_18.49b संदधे धनुषि यावद् ईश्वरः Pnc_8.51b संध्येव दिवाकरः Pnc_11.26d संप्राप पृथिवीपालः Pnc_11.15a संरभ्य राहोर् इव चक्रपाणिः Pnc_17.38c संवादिन्यः पदे पदे Pnc_11.9b संवाहनैकचतुरो निचुलानिलस् ते Pnc_4.62d संवाहयन्ती कलहंसनादम् Pnc_9.1b संवीतदेहकवलीकृतपन्नगाय Pnc_18.20b संवेष्ट्यमाणा परितश् चकास्ति Pnc_1.45b संसर्गम् आसाद्य विलासिनीनां Pnc_1.53a संहतिर् जलमुचां तिरोदधे Pnc_8.13d सः कालरात्रेर् इव कङ्कणानि Pnc_17.61d सः किलाञ्चितचाटुर् आनयत् Pnc_12.68c सः किलाध्यास्त तया युवान्वितः Pnc_12.67d सः किलापत् फणिराजकन्यया Pnc_12.75d सः किलाम्भोजमुखीम् अवोचत् Pnc_12.15d सः कुरङ्गदृशेव निद्रया Pnc_12.7c सः कुरङ्गम् अलोकत Pnc_2.34d सः कूलोपान्तविचरन्- Pnc_11.15c सः क्रुधा निभृतकर्णपल्लवः Pnc_8.54d सः क्ष्मापतिर् झटिति जूट इवाष्टमूर्तेः Pnc_13.64d सः परिष्वङ्गम् इवेन्दुमण्डलम् Pnc_12.16d सः प्रतस्थे महीनाथः Pnc_11.1c सः प्रपेदे पिनाकिनः Pnc_2.38d सः शरापातभीतेन Pnc_2.41a सः श्रियेवान्वगम्यत Pnc_2.37b सः सङ्गतं यन् मृगशावचक्षुषः Pnc_13.2a सः सरस्वतीमुखररत्ननूपुर- Pnc_10.41c सः सहारो विहगस् त्वया नु दृष्टः Pnc_5.42d साकं फणीन्द्रसुतयाम्बररोधिकम्बु- Pnc_18.61c सा कापि सौभाग्यविशेषलक्ष्मीः Pnc_1.41b सा किलानङ्गमोहिता Pnc_6.110b सा केन नीता फणिराजकन्या Pnc_9.33b साक्षतं सदधिदूर्वयाञ्चितं Pnc_8.72c सा च त्रिजगतां भर्तुर् Pnc_16.94c सा च दोःशयितभुवा Pnc_6.46a साचिकार्मुकलताम् अलोकत Pnc_8.12b साचिमुकुलितदृशा ददृशे Pnc_15.12c साचिरांशुतपनीयमेखला Pnc_8.13a साचिव्यं मेनकेतुना Pnc_6.18b साटोपम् आरोपितचापयाष्टिर् Pnc_17.6a सा ततः पृथिवीभुजा Pnc_16.51b सातनुश्वसनस्पृष्ट- Pnc_6.6a सा तेन रेजे हारेण Pnc_6.112c सा ते समाप्ताद्भुतसाहसस्य Pnc_9.61a साधुवादम् इव नर्मदा ददौ Pnc_8.42d सा नरेन्द्रतिलकं तम् ऐक्षत Pnc_8.2c सानुग्रहेण मम चेदम् अदायि तेन Pnc_18.52d सानूनि यस्य सेवन्ते Pnc_11.61c सान्द्रप्रेमार्द्रचेतसे Pnc_16.19b सान्द्रमधुपरिमलई रुरुचे Pnc_15.50c सान्द्रमृगमदनमषीरचितं Pnc_15.42c सान्द्ररुचियुवजनो मदिरां Pnc_15.64c सान्द्रस्मरज्वरपिपासितया तयापि Pnc_18.38c सान्द्रस्वेदजलाङ्गुलेः Pnc_2.73b सान्द्रानुरागपिशुनाः परशुः परेषाम् Pnc_18.14a सान्द्रान्धकारान्तरितं रणे यः Pnc_1.74b सान्द्रोच्छलध्वनि जगुर् जयमङ्गलानि Pnc_17.72d सान्द्रोन्मीलत्सौरभाण्य् उद्वहन्त्यो Pnc_15.71a सान्यैव घटिताभवत् Pnc_6.50d सापदे ऽथ भुजगेन्द्रकन्यका Pnc_8.1a सा पाटलाविधुतचामरमारुतेषत्- Pnc_18.37a सापि मीलितविलोचनाभवत् Pnc_8.7d सा पुण्यमूर्तिजननी जगत्सु Pnc_9.5b सा पुनो न सुलभेत्य् असौ शुचा Pnc_8.19c सा पुरातनपथेन पावनी Pnc_8.14a सा पुरो मम हृतेति लज्जया Pnc_8.19a सा बालाधरपल्लवे Pnc_6.43b सा बालिकाभूद् अवरा वरापि Pnc_9.46b सा महीमीनलक्ष्मणः Pnc_16.109d सा मुहुस् तरलेदृशौ Pnc_6.7b सा मेकलक्ष्माधरराजकन्या Pnc_9.1d साम्राज्यभारोद्वहनप्रगल्भो Pnc_1.89a सायकं कनकपुङ्खम् आददे Pnc_8.34d सायन्तन इवानिलः Pnc_6.38d सायमद्रिशिखराद् इवार्यमा Pnc_8.38d सायम् अब्धिम् इवार्यमा Pnc_2.94d सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः Pnc_15.71d सारङ्गायतलोचनः Pnc_2.36d सारस्वतं शाश्वतम् आविर् अस्तु Pnc_1.4b सालक्तकपदाङ्कितम् Pnc_16.57b सालक्तकाः प्रावृषि पादमुद्राः Pnc_1.56d सा लक्ष्यते किं चिद् अनिर्वृतेव Pnc_9.23b सावशेषजलनीलकोटिभिः Pnc_8.61c सावहित्थम् अथेत्थं सा Pnc_6.17a साविध्यत सुमध्यमा Pnc_6.49b सा विलासवसतिः शशिप्रभा Pnc_8.76b साश्रुलेखाद् अपास्यत Pnc_11.70d सा सखीभिर् अलक्ष्यत Pnc_6.51d सा सनाथा पुरी Pnc_6.23c सा सारङ्गायतलोचना Pnc_6.48b सा सोमसूतिः सरिद् इत्य् उवाच Pnc_9.35b साहसव्यसनिनो ऽपि तादृशाः Pnc_8.31d साहसाङ्कनिरूप्यते Pnc_6.18d साहसेन परितोषितैः सुरैर् Pnc_8.40c साहसोदधिविलोडने स्वयं Pnc_8.9a सा हारहस्ता रुरुचे Pnc_6.100a सिक्ते तदाभवत् तस्याः Pnc_6.103c सितचक्षुषाम् असितरत्न- Pnc_15.5a सितचामरधारणे नियुक्तां Pnc_5.40a सितच्छत्रपरम्परः Pnc_2.11b सितच्छदादाप्तम् इतो विभूषणम् Pnc_4.25b सितच्छदो लोचनगोचरं गतः Pnc_4.35d सितप्रसूनस्तबकैस् तरूणाम् Pnc_14.29a सितमणिमयसूचिनिर्मितस्य Pnc_3.9c सितमणिमये यस्मिन्न् अन्तो बहिश् च मृगीदृशः Pnc_14.87d सितम् अभिनवहेमदण्डशोभि Pnc_3.49c सितम् अंसे च चामरम् Pnc_6.99d सितमेघाद् इव तारकावितानम् Pnc_5.65b सितरत्नदर्पणनिभासु लेभिरे Pnc_15.7d सितातपत्रत्वम् उदञ्चद् आप Pnc_17.63c सितातपत्रैर् इव सर्वतो वृतः Pnc_4.31b सितारविन्दच्छददीर्घलोचनः Pnc_4.28b सिताश्मवातायनपङ्क्तिर् एति Pnc_1.23b सिताश्महर्म्यम् उत्तुङ्गं Pnc_16.6a सितांशुका काम् अपि कान्तिम् अश्नुते Pnc_4.16b सितेतरेन्दीवरमेचकाः क्व चित् Pnc_13.45b सिद्धविद्याधरोरगैः Pnc_2.54b सिद्धिः साहसिकस्य ते Pnc_11.115b सिन्दुवारस्य मञ्जरी Pnc_6.74d सिन्दूरपूरारुणगण्डभित्ति Pnc_17.4b सिन्दूररेणुर् द्विरदाननस्य Pnc_1.3b सिन्धुराज इति व्यक्तं Pnc_11.101c सिन्धुराजस्य सायकः Pnc_6.11d सिन्धोस् तटे सः पदम् एकपदे चकार Pnc_18.57b सिंहद्वारम् अवाप स Pnc_16.70d सिंहासनेनातितरां बिभर्ति Pnc_1.43d सिंहासने मन्मथपार्थिवस्य Pnc_10.66d सिंहासनैर् मन्मथपार्थिवस्य Pnc_14.17b सीता यथा दशरथेः सलीलम् Pnc_9.61c सीतोच्छ्वसितहेतुना Pnc_11.77b सीमन्तितम् उरःस्थलम् Pnc_11.33b सीमन्तिताधरः स्मित्वा Pnc_16.84c सीमन्तिताभ्रपटलः शशिकान्तशैलम् Pnc_18.66b सीमन्तिताम्बुपटलेन पथा ससैन्यः Pnc_18.56d सीमन्तिनीचटुलनूपुरकाञ्चिनादः Pnc_18.54b सीमन्तिनीनां नयनोत्पलानि Pnc_14.73d सीमन्तिनीनिवहसस्मितवीक्षितायाः Pnc_14.86b सीमा सतीतिशब्दस्य Pnc_11.17a सुकुमारे तवाप्य् अङ्गे Pnc_6.59c सुकृतनिधान! भविष्यतः शुभस्य Pnc_3.29d सुकृष्णतारेण तुषारपाण्डुना Pnc_7.16b सुखम् आत्मकर्मणि रता नयन्ति यत् Pnc_10.23b सुखं सदैवासुरजित् समुद्रे Pnc_9.30c सुखासीने महीभृति Pnc_11.39b सुगन्धि तोयं जलदा वमन्ति Pnc_1.53d सुगन्धिपवनं वनम् Pnc_16.64d सुगन्धिभिस् तीरतरुप्रसूनैः Pnc_1.44b सुगन्धिभिः पाटलिपादपेन Pnc_14.55c सुगन्धिहाराद् अनुलेपनं करे Pnc_4.4a सुचिरम् उदञ्चितदीर्घपक्ष्ममाले Pnc_6.118b सुजनम् इव गुणैर् उपोढशोभं Pnc_3.54a सुजातकाठिण्यपयोधराः स्पृहाम् Pnc_13.41a सुतनु त्र्यश्रुविलोकितं तव Pnc_12.18d सुतनु त्वया मयि च पुष्पधन्वना Pnc_10.57d सुतनुस् तीरतले ऽवतिष्ठते सा Pnc_5.56b सुतनुः स्नेहरसार्द्रताम् उपैतु Pnc_5.76d सुतनुः स्नेहवंशवदेन पित्रा Pnc_5.26b सुतरां नाम सखीभिर् आशुगेति Pnc_5.23d सुतीक्ष्णया वर्तिकयेव चिन्तया Pnc_4.6b सुदति त्वदपाङ्गपटले Pnc_12.35c सुदति स्वेदलवार्द्रपत्रया Pnc_12.19b सुदृशः शमवारिपङ्किलात् Pnc_12.71c सुदृशः सः करातिथिः शरः Pnc_12.5c सुदृशः सः किलान्यतश्चुतं(?) Pnc_12.78a सुदृशः स्फुटं नवनखाङ्कम् Pnc_15.24a सुदृशः स्विन्नकपोलम् आननम् Pnc_12.69d सुदृशाम् अनङ्गमददीपनं पयः Pnc_15.32d सुदृशां निमज्ज्य सुरसिन्धु- Pnc_15.9a सुदृशां मदाद् अथ परिस्रुद् Pnc_15.66a सुधयेव निषिञ्चती Pnc_6.52d सुधागण्डूषबन्धुना Pnc_16.45d सुधानिष्यन्दजडया Pnc_6.17c सुधानिष्यन्दलेखया Pnc_6.103b सुधानिष्यन्दिनी तव Pnc_16.24b सुधारस इवोर्वीभृत् Pnc_6.104a सुधासहचरम् मधु Pnc_6.34d सुधासितं क्षौमम् इवास्तृतं तं Pnc_9.18a सुधासूतिर् इवाब्जिनीम् Pnc_6.89d सुधैकसूतिः स यदाकरस् ते Pnc_9.26c सुन्दरि द्वितयस्यात्र Pnc_6.82a सुप्तेवालिखितेव च Pnc_6.48d सुभटाः स्वयं विधिवशेन के चन Pnc_10.35b सुभटैर् उदायुधकरैर् अधिष्ठिताम् Pnc_10.32b सुभ्रुवः स्मरविलासदेशिकं Pnc_8.35a सुमुखीं ताम् अनुकूलवृत्तिताम् Pnc_12.68d सुमुखीं स्वप्नप्रथेन पार्थिवः Pnc_12.8b सुरकिन्नरसिद्धकन्यकाभिः Pnc_5.25a सुरतक्लान्तशबरी- Pnc_6.69a सुरतश्रान्तशबरी- Pnc_2.33c सुरद्विषः काञ्चनकेतुदण्डम् Pnc_17.62d सुरनिर्जयार्जितमदावृते ऽन्तरं Pnc_10.30c सुरभिकुसुमचुम्बिनावनम्राम् Pnc_3.20a सुरवीथीपथिको विरोचनः Pnc_12.30b सुरवैरिवीर्यदृढमत्सरं पुरः Pnc_10.34c सुरसरितः पवनेन पुण्डरीकम् Pnc_3.16d सुराङ्गनाध्यासितरत्नकन्धरे Pnc_13.32c सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः Pnc_17.11b सुरापगावीचिविपाण्डुर् एष ते Pnc_7.20a सुरारिविद्याधरसुन्दरीणां Pnc_17.52c सुरेषु वा पन्नगपुङ्गवेषु वा Pnc_7.68b सुरैश् च सिद्धैश् च महोरगैश् च Pnc_9.42b सुलभस्वेदमुखेन्दुबिम्बया Pnc_12.73d सुलभाङ्गखेलद् अबलस्य विक्रिया Pnc_15.11d सुलभो ऽस्या हि महाजनोपरोधः Pnc_5.54d सुवते मौक्तिकम् एव यत् पयांसि Pnc_5.16d सुवर्णतां वक्त्रम् उपैति सधोर् Pnc_1.14c सुवर्णपुङ्खे लिखितं शिलीमुखे Pnc_4.36a सुवृत्तताम् उद्वहता स्वभावतः Pnc_13.22c सुवेलरत्नाकरयोर् उदग्रा Pnc_17.67c सुहृत् कामस्य का गतिः Pnc_6.72d सूक्ष्मो ऽयम् उन्मीलति शक्तिलेशः Pnc_1.11b सूते सखि वसुन्धरा Pnc_6.80d सूर्यमण्डलपथेन योगवान् Pnc_8.63d सूर्याचन्द्रमसाव् इव Pnc_16.75d सेना वनस्याभिमुखं प्रयाति Pnc_14.31c सेन्दीवरस्फटिकशुक्तिशता चकासे Pnc_15.69b सेवानुभवः स रघूद्वहस्य Pnc_1.11d सैन्यं क्षणान् निजम् अथ स्मृतमात्रम् एव Pnc_13.68b सैन्यं विलोक्य स्फटिकाङ्गणेषु Pnc_14.25b सैव हालाहलछटा Pnc_16.24d सो ऽकृतप्रणयम् इन्दुपाण्डुनि Pnc_8.28d सो ऽतिमात्रगहने ऽपि रंहसा Pnc_8.31a सोत्कण्ठैर् अवलोक्यते Pnc_2.63d सो ऽथ कौतुकहृतस् तदङ्गणम् Pnc_8.65b सो ऽथ तेन बिलवर्त्मना शनैः Pnc_8.48c सो ऽथ प्रववृते गन्तुं Pnc_16.60a सो ऽथ मालवकुरङ्गलाञ्छनः Pnc_8.21d सो ऽथ माल्यशकलं व्यलोकत Pnc_8.24b सो ददर्श किल प्रजेश्वरः Pnc_12.69c सो दूरोदस्तपर्यस्त- Pnc_2.82a सो दृष्टिपथम् आयाति Pnc_11.37a सोद्यमेन पुनो ऽप्य् अवैष्यता Pnc_8.45c सो नर्मदोपदिष्टेन Pnc_11.3c सो निर्जगामाथ महासुरेन्द्रो Pnc_17.6c सो नृपः कम् अपि प्रमोदम् आपत् Pnc_5.58c सो नृलोकशशी त्वम् एव मन्ये Pnc_5.46a सो ऽपि तं वलितग्रीवः Pnc_2.35a सो बाष्पपर्याकुललोचनानि Pnc_9.54a सो भृङ्गध्वनिना सुप्तो Pnc_2.89a सोमसूतिर् अपि निम्नगा वहत् Pnc_8.14b सो मौलिरत्नानि महोरगाणाम् Pnc_9.53a सो रत्नचूडो ऽपि तथा भुशुण्ड्या Pnc_17.63a सोल्लसत्स्मरलीलेन Pnc_6.5a सो वत्स, जाते जनकः कृतात्मा Pnc_9.5a सो ऽवधार्याथ तस्याग्रे Pnc_16.21c सो हि केनापि कृत्येन Pnc_6.28a सौमित्रिणा जनकराजतनूजया च Pnc_18.59d सौहार्द्ये पात्रतां नयत् Pnc_16.7d स्कन्धे ऽर्पितं तूणाम् इव स्मरेण Pnc_14.62d स्खलितम् इतः सहकारमञ्जरीषु Pnc_3.36d स्खलितायाम् इतस् त्वयि Pnc_6.74b स्तनताडिते पयसि बुद्बुदोतकरः Pnc_15.20d स्तनपत्रलतां तस्या Pnc_6.37a स्तनपर्यङ्कशयं शशिप्रभायाः Pnc_5.65d स्तनविन्यस्तसकम्पहस्तया Pnc_12.74d स्तबकम् इवापतितम् सुधाकरस्य Pnc_3.17b स्तबकाः कल्पलता यद् अङ्गणेषु Pnc_5.18b स्तबकाः पश्य वनान्तभूमयः Pnc_12.27b स्तबकैर् इन्दुपरम्पराः प्रसूते Pnc_5.9d स्तिमितगतिर् मलयाचलेन्द्रवातः Pnc_3.18d स्तिमितः क्षणम् आस्त कौमुदी- Pnc_12.6c स्तिमिताम् अवगाहते गतिं Pnc_12.28c स्तिमितेवावतस्थे Pnc_6.48a स्तुत्वेत्य् अवन्तिपतिर् इन्दुकुलावतंसं Pnc_18.24a स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवम् Pnc_4.38d स्तोतुं कृताञ्जलिपुटः कुटजावदात- Pnc_18.15c स्त्रीरत्नम् अधिरोहति Pnc_16.95b स्त्रैणकरतलनिरस्तम् अभूद् Pnc_15.30c स्थलनलिनीम् अवधीर्य देव! यातः Pnc_3.35d स्थलारविन्दं सेर्ष्येव Pnc_6.80c स्थलीर् व्यधित विन्ध्यस्य Pnc_2.30c स्थलोच्छलद्वीचिचयच्छलेन Pnc_14.82b स्थानाद् वयं वङ्कुमुनेः प्रवृत्ताः Pnc_14.26d स्थाने तवानुरागो ऽयम् Pnc_6.90a स्थाने यद् आह्लादयसि प्रपन्नं Pnc_9.26a स्थापितैर् मणिपीठेषु Pnc_11.73a स्थितम् अत्र वचस्य् अलङ्घनीये Pnc_5.79c स्थितम् अन्तरमीषु सांप्रतं Pnc_12.63c स्थितम् इव जङ्गमपञ्जरस्य मध्ये Pnc_3.9d स्थितम् एतद् अयोमुखेष्व् अमीषु Pnc_5.47a स्थिता निमेषोज्झितपक्ष्मलेक्षणम् Pnc_4.27b स्थिता यस्याग्रसानुषु Pnc_11.55b स्थिते परिष्वज्य सरोजिनीम् इमां Pnc_4.20a स्थितो ऽयम् अन्तो नवपल्लवानां Pnc_14.48a स्थित्वा क्षणम् उवाचेदम् Pnc_11.48c स्थित्वाथ किं चित् तम् अवन्तिनाथम् Pnc_8.80a स्थित्वा दिनानि कतिचित् स नरेन्द्रचन्द्रः Pnc_18.62b स्थित्वा सस् तत्र पुरतो Pnc_16.65c स्थित्वास्मिन् नस् तपोवने Pnc_11.118b स्थित्वैकतो युवतिमङ्गलगीतिम् अत्र Pnc_18.32a स्थिरा भव नृपेन त्वम् Pnc_6.94a स्थिरीकृताशो मनासापि दुर्लभाम् Pnc_4.8c स्थिरो भव मितं कालं Pnc_11.118a स्थूलजललवनिभेन दधे Pnc_15.5c स्थूलाश्रुधारासंतान- Pnc_11.66a स्नपयन्ती सुधयेव हासकान्त्या Pnc_5.68b स्नपितस्तनवल्कला Pnc_11.66b स्पर्धयेव निचयः पयोमुचां Pnc_8.2a स्पर्शतः किल यदम्भसां झटित्य् Pnc_8.58c स्पृशति व्यक्तिम् आधीरतारके Pnc_12.53b स्पृशत्य् अधिज्यस्मरचापलीलाम् Pnc_1.1b स्फटिकमयीम् असमक्षम् अक्षमालाम् Pnc_3.15b स्फटिकशलाकम् इवातपत्रम् ऐन्द्रम् Pnc_3.49d स्फटिकाक्षसूत्रवलयानि पाणिषु Pnc_10.17d स्फुटकालागरुपत्रम् आननम् Pnc_12.52d स्फुटकेलिमृगोपनीतबाण- Pnc_5.45c स्फुटम् उटजाङ्गणपादपस्थितेन Pnc_12.80b स्फुटविद्रुमराजिनैकतः Pnc_12.35a स्फुटितजपाकुसुमाभिताम्रभासि Pnc_3.11b स्फुटेयम् अस्याः कुरुते यद् अङ्गके Pnc_7.22c स्फुतवर्णं तव नामधेयलक्ष्म Pnc_5.47b स्फुतितसरोरुहरेणुना पिशङ्गः Pnc_3.69d स्फुरति श्वेतमरीचिकुण्डलम् Pnc_12.53d स्फुरत्कान्तिचयव्याजाद् Pnc_6.10c स्फुरत्फणछत्रमणिप्रतान- Pnc_17.45a स्फुरदतनुशिलीमुखस्य चाग्रे Pnc_3.37c स्फुरदद्भुतरूपसम्पदां ताम् Pnc_5.24a स्फुरदधरविकीर्णदन्तकान्ति- Pnc_3.26c स्फुरदंशुसूत्रितनवातपं नभः Pnc_10.34b स्फुरदुदरनिवेशितेन्द्रनीलां Pnc_3.65a स्फुरन्नक्षत्रशबले Pnc_2.95c स्फुरन्मणिस्तोममयूखदामभिः Pnc_13.39b स्फुरन्मणीनां निकरो ऽथ निर्ययौ Pnc_13.25b स्फुरितं नराधिप तद् अर्कतेजसाम् Pnc_10.40d स्फुलिङ्गशङ्काम् अनुसन्दधन्ति Pnc_1.70b स्मयमानो रमाङ्गदः Pnc_16.104b स्मरकेलिकलारसज्ञताम् Pnc_12.72c स्मरणस्मेरमुखी पुनो जगाद Pnc_5.45d स्मरतप्तस्य मनोविनोदनम् Pnc_12.5b स्मरतापमुखेन्दुना Pnc_16.27d स्मरत्य् अस्मान् सखीस्वैर- Pnc_16.15c स्मरदीपकज्जलशिखा मृगीदृशाम् Pnc_15.44d स्मरदुर्ललितानि कः Pnc_6.58d स्मरन् स बिम्बोष्ट्ःअम् अवाप शून्यताम् Pnc_13.23d स्मरम् ऊर्ध्वविलोचनार्चिषीव Pnc_5.20c स्मरमौर्वीलतया तनूदरि Pnc_12.62b स्मरलक्ष्मि विहायसामुना Pnc_12.21c स्मरलीलाभवनं भुजङ्गलोकः Pnc_5.7b स्मरवरकरिहस्तशीकराणाम् Pnc_3.21a स्मरसाम्राज्यमहाधुरं वहन्ति Pnc_5.13d स्मरस्य मूर्ता ममतेव कन्यका Pnc_13.49d स्मरः पल्लवितो हृदि Pnc_6.103d स्मराग्निकणमेणाक्ष्यास् Pnc_6.4a स्मरानिलपरामर्शाद् Pnc_16.37c स्मरेण बाणो धनुषीव संहितः Pnc_7.15d स्मरेण मर्मणि क्वापि Pnc_6.49a स्मरैकदूतीसहकारशाखिनो Pnc_7.41c स्मितकान्तिमत् स्तिमितरत्नकुण्डलम् Pnc_10.56b स्मितच्छटेव निर्याति Pnc_6.74c स्मितज्योत्स्नादरिद्रेण Pnc_11.89a स्मितपुष्पिताधरदलो रमाङ्गदः Pnc_10.5d स्मितम् अङ्के विनिवेश्य चामरं च Pnc_5.1b स्मितम् एतद् अलोलाक्षि Pnc_6.66a स्मितं सरस्वतीरत्न- Pnc_2.71c स्मित्वा यशोभटकरार्पितचापयष्टिर् Pnc_17.73a स्मित्वा वसुमतीनाथस् Pnc_16.14c स्मित्वा सविस्मयम् असूच्यत पार्थिवाय Pnc_18.32d स्मित्वैकया स विलसन् मकरावचूल- Pnc_18.4c स्मृताहिराजेन्द्रसुताविलासः Pnc_14.77d स्रग् असाव् इति यत् फणासु धत्ते Pnc_5.21c स्रस्तकनकवलयाः सुदृशः Pnc_15.29c स्रस्तकेशकुसुमाकुलालिना Pnc_8.36b स्वकरश्लेषविशेषकम्पिनि Pnc_12.13b स्वकरामृष्टशिलातले तले Pnc_12.30d स्वकलाभ्यासवतीभिर् आप्तसख्या Pnc_5.25b स्वकार्यनिष्ठे कथय क्व यास्यसि ? Pnc_4.60d स्वचापलेखा मकरध्वजेन Pnc_9.20d स्वजीवितान्याजिमुखे विहातुम् Pnc_17.42c स्वदानपङ्कोपचितैः पदाङ्कैः Pnc_17.18b स्वनामधेयस्य चिह्नस्य Pnc_2.39c स्वपदे मौलिमणिं न्यवेशयत् Pnc_12.78b स्वपिति प्रणयार्द्रयोर् इदं Pnc_12.64c स्वपुरोपवने समुत्सुकः Pnc_12.8a स्वप्नान्तरप्रणयजल्पितम् आत्मभर्तुर् Pnc_12.79c स्वबाण इव स प्राप Pnc_2.44c स्वभावशुद्धानि सतां मनांसि Pnc_1.13d स्वम् आकूतं धाता किम् अपि निभृतं पल्लवयति Pnc_5.81d स्वयम् आकृष्य सः कृष्टचन्द्रशोभम् Pnc_5.63b स्वयम् इव नलिनीवनप्रसूतेः Pnc_3.11c स्वयम् उत्पाट्य सकौतुकं गृहीते Pnc_5.31b स्वयम् एव ग्रहीष्यति Pnc_16.118d स्वयशःस्तबकैर् इव Pnc_2.19d स्वयं न यत् कल्पितम् अल्पमध्यया Pnc_7.60b स्वयं महानीलमयी विनिर्गता Pnc_13.33b स्वरसंशयवान् अयम् Pnc_11.21b स्वरहस्ये मनोभुवः Pnc_6.114d स्वराज्यम् अस्त्रारुणमण्डलाग्रो Pnc_1.74c स्वर्गे च भूमौ च भुवस्तले च Pnc_9.47b स्वर्णदीहेमपुष्करम् Pnc_11.51b स्वर्णासने स्वयम् अथाच्छफणातपत्र- Pnc_18.31a स्ववक्त्रसौन्दर्यविलोकनेषु Pnc_1.38c स्ववार्तायाम् अभिज्ञताम् Pnc_11.106d स्ववीर्यपर्यस्तपुरन्दरेण Pnc_9.39a स्वशरस्फुरितं मनोभुवा Pnc_12.40c स्वशिल्पविज्ञानपरप्रकर्ष- Pnc_1.57c स्वसूक्तिचर्यास्व् अपरेण नाम्ना Pnc_1.89c स्वस्ति स्थितस्य स्वःसिन्धु- Pnc_16.22a स्वहस्तसीमन्तितमार्गवीरुधि Pnc_4.20d स्वं रूपम् आप्स्यसि तदेति समादिदेश Pnc_18.44c स्वादुनिर्मलरसोर्मिनिर्भरा Pnc_8.14c स्वामिनं त्रातुम् अर्हथ Pnc_16.100d स्वामिनं त्वम् इव सेवताम् इति Pnc_8.42b स्वां रुचिं न हि कदा चिद् अश्नुते Pnc_8.23c स्विभाव्यमानस्तनकुड्मलोद्गमम् Pnc_7.10b स्वेदनुन्नाङ्गवर्णस्य Pnc_2.77a स्वेदार्द्रकालागरुपत्रवल्ली Pnc_14.66b स्वेदोदबिन्दुछलतः कपोले Pnc_14.71a स्वैरप्रचारः कलिकुञ्जरस्य Pnc_1.85c स्वोद्यानवीथीम् इव यः प्रविष्टः Pnc_9.49d स्हृतवान् हारम् अधीरलोचनायाः Pnc_5.34d हठेन नेतुं वशताम् इवात्मनो Pnc_4.14a हतावशेषाणि पुरो ऽस्य चेलुर् Pnc_17.46c हनुमतेव यशसा Pnc_11.77c हनुमत्पतङ्गतनयाङ्गदादयः Pnc_10.35d हन्तैष पन्नगपतेर् अतुलप्रतिज्ञा- Pnc_18.12a हरकण्ठाभरणस्य भोगिभर्तुः Pnc_5.12b हरति न कं नववस्तुसंप्रयोगः Pnc_3.41d हरत्य् अयं नः पवनस् तपोवने Pnc_13.55b हरन्ति पुष्पाणि महीरुहाणां Pnc_14.39c हरयः शेरते यस्य Pnc_11.59a हरशैले मलये हिमालये च Pnc_5.26d हरहसितसितं दिवापि कान्ति- Pnc_3.17a हरहासैकसितं शशिप्रभायाः Pnc_5.70d हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन् Pnc_13.71c हरिणाङ्कसुन्दरम् अनेक- Pnc_15.41a हरिणीदृशो हृतपुरन्ध्रि- Pnc_15.14a हरेस् त्वम् अंशो ऽत्र कृतावतारस् Pnc_9.58a हर्षाश्रुलवकीर्णेन Pnc_6.97a हविर्निषेकेण शिखाम् इवानलः Pnc_13.53d हसति त्वाम् इवोत्सुकाम् Pnc_6.79d हस्तः पातालदन्तिना Pnc_11.52d हंसपङ्क्तिर् इव कम्पम् आददे Pnc_8.1d हंसैर् इव स्मेरतटाःसमन्तात् Pnc_17.26a हारकान्तिसटाभरः Pnc_2.8b हारमध्यमणिर् नृपस् Pnc_6.102d हारम् अवहद् अपरा न परं Pnc_15.41c हारवलयम् अरविन्ददृशां Pnc_15.16c हारवल्लीं दधल् लोलां Pnc_16.74c हारस्य लग्नस्तनकुङ्कुमस्य Pnc_14.45b हारं प्रियम् इवापरम् Pnc_6.110d हाराः पतत्साञ्जनबाष्पपङ्क- Pnc_1.61c हारिणोर् अवनीपतिः Pnc_2.18b हारीतशङ्कां कलहंसशावा Pnc_1.37c हारेणामलकस्थूल- Pnc_2.3a हासलेशम् इव पुष्पधन्वनः Pnc_8.24d हिन्तालसालसरलः सहसा समीरः Pnc_7.80d हिमच्छटाहारिभिर् अंशुजालैः Pnc_1.21a हिमत्विषः प्रत्युपकारगोचरो Pnc_13.61c हिमाचलेन्द्रशिखरे Pnc_16.72c हिमेतरांशोर् इव जह्नुकन्यका Pnc_7.8d हिमोज्ज्वलः पाद इवाम्बिकागुरोः Pnc_13.18d हिरण्मयी पार्थिवबाणपङ्क्तिर् Pnc_17.58a हिरण्यमयानीव सरोरुहाणि Pnc_14.72d हूणावरोधवैधव्य- Pnc_11.90c हृतमुग्धमधूकशोभयोर् Pnc_12.60a हृतसुप्तहेमशतपत्र- Pnc_15.43a हृतं कुतूहलेनालं Pnc_11.16a हृता तस्यैकदा धेनुः Pnc_11.65a हृतो हारस् तनूदरि Pnc_6.61b हृत्पुण्डरीकविहितस्थितये नमस् ते Pnc_18.21d हृदयन्यस्तकर्पूर- Pnc_11.13 न हृदयन्यस्तमृणालकन्दलः Pnc_12.4b हृदयस्याधिदेवता Pnc_16.44b हृदयं पुष्पचापेन Pnc_16.58c हृदयं वीक्षिता अपि Pnc_6.77b हृदयं सशल्यम् इव हन्त चिन्तया Pnc_10.61d हृदयाद् उद्धरिष्यसि Pnc_11.115d हृदयानि चाच्छमणिभाजनानि च Pnc_15.63d हृदयेन कृशोदरीम् Pnc_11.1b हृदयेन पराममर्श चैवं Pnc_5.80c हृदयेशमुक्तजलधौत- Pnc_15.19a हृदयेषु पल्लवयति स्म मन्मथम् Pnc_15.61d हृदये ऽस्याः सहसाथ पुष्पकेतुः Pnc_5.32b हृदि कान्तम् अप्य् असमबाणदीपनम् Pnc_15.41d हृदि तूरगराजेन्द्र- Pnc_6.30c हृदि दीर्घगुणं दध्रे Pnc_6.110c हृदिप्रविष्टैर् अविशुद्धिमद्भिर् Pnc_17.50a हृदि यन् निधाय सहसैव याम्य् अहं Pnc_10.49c हृदि स्पृष्टा नृपेन्दुना Pnc_6.64b हेतुद्वितयम् एवात्र Pnc_11.44a हेतुः शशिप्रभावाप्तेर् Pnc_11.107c हेमकमलसुभगे सरितः Pnc_15.1c हेमकोकनदं देवः Pnc_16.118c हेमतामरसार्पणम् Pnc_16.97b हेमपङ्केरुहस्य यत् Pnc_16.112b हेमपात्रम् इतरेण बिभ्रती Pnc_8.72d हेमपुङ्खस्य पत्रिणः Pnc_2.39d हेमपुङ्खाङ्किते तस्मिन् Pnc_6.9a हेमयूपाङ्किता मही Pnc_11.78d हेमयूपैर् अपूर्यत Pnc_11.73d हेमवेत्रलतायितम् Pnc_6.76d हेमवेत्राकुले बभौ Pnc_16.3b हेमहर्म्यम् अवलोकते स्म स Pnc_8.64b हेमाब्जाहृतिसाहसम् Pnc_11.107b हेमाब्जेन महीभुजे Pnc_16.90d हेमाम्बुजं तरुणि तत् तरसापहृत्य Pnc_10.69c हेमाम्बुजेन विरचय्य वतंसम् अस्याः Pnc_18.40c हैमं नृप स्यन्दनम् उत्पताकम् Pnc_14.7a हैमं हरेर् नाभिर् इवारविन्दम् Pnc_9.43d ह्रिया नृपालोकनकौतुकेन च Pnc_7.36d ह्रिये तवेयं यदि कल्पते कथा Pnc_7.57a ह्रियेव रक्तांशुकपल्लवस् तया Pnc_7.25c