Padmagupta (alias Parimala):
Navasahasankacarita

Based on the edition by Vamanasastri Islampurakara,
Bombay : Govt. Central Book Depot
(Bombay Sanskrit Series, 53)

Input by Somadeva Vasudeva, 2001


PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Padmagupta (alias Parimala):
Navasāhasāṅkacarita



************************************************


prathamaḥ sargaḥ

avyāt sa vo yasya nisargavakraḥ spṛśaty adhijyasmaracāpalīlām /
jaṭāpinaddhoragarājaratna- marīcilīḍhobhayakoṭir induḥ // PNc_1.1 //

jaṭāhiratnadyutipāṭalo 'vyāt sa vaḥ śaśī śaṅkaramauliratnam /
śrutāv aśokāṅkurakautukena yaṃ kartum icchaty acalendrakanyā // PNc_1.2 //

kumbhasthalī rakṣatu vo vikīrṇa- sindūrareṇur dviradānanasya /
praśāntaye vighnatamaśchaṭānāṃ niṣṭhyūtabālātapapallaveva // PNc_1.3 //

cakṣus tad unmeṣi sadā mukhe vaḥ sārasvataṃ śāśvatam āvir astu /
paśyanti yenāvahitāḥ kavīndrās triviṣṭapābhyantaravarti vastu // PNc_1.4 //


__________________________________________

prācīnakavivarṇanam

tattvaspṛśas te kavayaḥ purāṇāḥ śrībhartṛmeṇṭhapramukhā jayanti /
nistṛṃśadhārāsadṛśena yeṣāṃ vaidarbhamārgeṇa giraḥ pravṛttāḥ // PNc_1.5 //

pūrṇendubimbād api sundarāṇi teṣām adūre purato yaśāṃsi /
ye bhartṛmeṇṭhādikavīndrasūkti- vyaktopadiṣṭena pathā prayānti // PNc_1.6 //

sarasvatīkalpalataikakandaṃ vandāmahe vākpatirājadevam /
yasya prasādād vayam apy ananya- kavīndracīrṇe pathi sañcarāmaḥ // PNc_1.7 //


divaṃ yiyāsur mama vāci mudrām adatta yāṃ vākpatirājadevaḥ /
tasyānujanmā kavibāndhavasya bhinatti tāṃ saṃprati sindhurājaḥ // PNc_1.8 //


__________________________________________

kaveḥ śālīnatādi

naite kavīndrāḥ kati kāvyabandhe tad eṣa rājñā kim ahaṃ niyuktaḥ /
kiṃ vālukāparvatake dhareyam āropyate satsu kulācaleṣu // PNc_1.9 //

aho mahatsāhasam etad eva yad varṇaṇīyo navasāhasāṅkaḥ /
dūre paricchedakathā hi satyam etadguṇānām udadher apāṃ ca // PNc_1.10 //

bhaktyāthavāsyaiva mama prabandhe sūkṣmo 'yam unmīlati śaktileśaḥ /
ullaṅghito yat kapinā payodhiḥ sevānubhavaḥ sa raghūdvahasya // PNc_1.11 //

samatsare cetasi durjanānāṃ na jātucit sūktiguṇo guṇāya /
nisargakṛṣṇendravadhūkapole nirarthakaḥ kuṅkumapattrabhaṅgaḥ // PNc_1.12 //

kim anyad asyāś caritair nṛpasya muktāvadātaiḥ kṛtamaṇḍanāyāḥ /
madīyasūkter mukulībhavantu svabhāvaśuddhāni satāṃ manāṃsi // PNc_1.13 //

namo 'stu sāhityarasāya tasmai niṣiktam antaḥ pṛṣatāpi yasya /
suvarṇatāṃ vaktram upaiti sadhor durvarṇatāṃ yāti ca durjanasya // PNc_1.14 //

śrīsāhasāṅkojjvalakīrtigarbhā mamāthavā kaṃ na haranti vācaḥ /
kasyātra lobhāya na śuktayas tā muktā hi yāsām udare sphuranti // PNc_1.15 //


__________________________________________

pratijñā

etāny avantīśvarapārijāta- jātāni tārāpatipāṇḍurāṇi /
sampraty ahaṃ paśyata! digvadhūnāṃ yaśaḥprasūnāny avataṃsayāmi // PNc_1.16 //


__________________________________________

atha ujjayinīvarṇanam

asti kṣitaūjjayinīti nāmnā purī vihāyasy amarāvatīva /
babandha yasyāṃ padam indrakalpaḥ śrīvikramāditya iti kṣitīśaḥ // PNc_1.17 //

āmañjuguñjatkalahaṃsapaṅkti- vikasvarāmbhojarajaḥpiśaṅgā /
ābhāti yasyāḥ parikhā nitambe saśabdajambūnadamekhaleva // PNc_1.18 //

prākāravapracchalataḥ śarīram āvartya līlāśayanaṃ murāreḥ /
yatrāntarasthāyinidhānarakṣāṃ vidhātum unmagna ivoragendraḥ // PNc_1.19 //

pade pade sāndrasudhojjvalāni gṛhāṇi yā nākasadāṃ bibharti /
abhyudgatānīva phaṇīndralokam āpūrya tadbhūmibhṛtāṃ yaśāṃsi // PNc_1.20 //

himacchaṭāhāribhir aṃśujālaiḥ prālambimuktāphalajālakāni /
vilāsinīvibhramamandirāṇi yasyāṃ hasantīva parasparasya // PNc_1.21 //

gṛhāṇi yasyāṃ savarāṅganāni varāṅganā rūpapuraskṛtāṅgyaḥ /
rūpaṃ samunmīlitasadvilāsam astraṃ vilāsāḥ kusumāyudhasya // PNc_1.22 //
CF. Kāvyaprakāśa 10.131a

yatrānanair eṇādṛśām abhikhyāṃ sitāśmavātāyanapaṅktir eti /
ambhoruhair ujjvalahemakḷptair ākāśagaṅgājalaveṇikeva // PNc_1.23 //

vidhūyamānāḥ pavanena yasyāṃ nīlāśmaveśmāruṇavaijayantyaḥ /
bhinnāñjanaśyāmaghanodgatānāṃ taḍillatānāṃ dyutim āvahanti // PNc_1.24 //

udeti kāntāmaṇimekhalānāṃ gṛhe gṛhe yatra muhur ninādaḥ /
āyāti yo 'naṅgajayadvipasya madāvatārotsavaḍiṇḍimatvam // PNc_1.25 //

mukhendubhiḥ pauravilāsinīnāṃ kapolakāntyā kṛtasaṃvibhāgaḥ /
na yāti kārśyaṃ bahule 'pi yatra vātāyanāsannataraḥ śaśāṅkaḥ // PNc_1.26 //

na pakṣapātena vadāmi satyam uṣassu yasyāṃ bhavanāṅganebhyaḥ /
sammarjanībhiḥ parataḥ kriyante visūtritaikāvalimauktikāni // PNc_1.27 //

yasyām asaṅkṣiptadṛśāṃ stanāṅke kastūrikāpattralatā cakāsti /
śarāsanābhyāsavidhau samāpte mukteva godhā makaradhvajena // PNc_1.28 //

vilāsinīsadmalasatpatākā- paṭāñcale kāñcanakiṅkiṇīnām /
nirantarair yā raṇitair ajasram ājñām ivodghoṣayati smarasya // PNc_1.29 //

pratikṣaṇaṃ yā galitāṃśukānām anaṅgalīlākalahotsaveṣu /
analpakṛṣṇāgurudhūmabhaṅgyā vāmabhruvām arpayatīva vāsaḥ // PNc_1.30 //

yatrāṣṭamīcandram upeyivāṃsam ālambya saudheṣv asamagrakāntim /
keśāhṛtaiḥ ketakagarbhabarhair āpūrayanty ardham arālakeśyaḥ // PNc_1.31 //

līlākaṭākṣe madirekṣaṇānāṃ sammohanāstrasphuritaṃ niveśya /
ratyā saha kṛīḍati puṣpadhanvā yasyām aśokadrumavīthikāsu // PNc_1.32 //

jāne jaganmohanakautukena vidhāya kūjāmiṣam anyapuṣṭaiḥ /
aharniśaṃ cūtavaneṣu yasyām adhīyate mānmatham astravedam // PNc_1.33 //

dikcakrasaṃcārimarīcidaṇḍa= cchalena cāmīkaratoraṇānām /
avaimi dikpālapurīr vijitya yā hemavetragrahaṇe niyuṅkte // PNc_1.34 //

ullāsiṣu svarṇagavākṣapaṅkter yā raśmidaṇḍeṣu vighūrṇamānaiḥ /
bhāty agravedisphaṭikāṃśujālair dodhūyamānojjvalacāmareva // PNc_1.35 //

yasyāṃ gṛhaprāṅganapadmarāga- raśmicchaṭāpāṭalam antarikṣam /
āliṅgitaṃ kiṃśukaśoṇabhāsā sandhyātapeneva sadā vibhāti // PNc_1.36 //

avāpya yasyāṃ gṛhadīrghikāccha- vaiḍūryasopānamayūkhasakhyam /
hārītaśaṅkāṃ kalahaṃsaśāvā vāmabhruvāṃ pratyaham arpayanti // PNc_1.37 //

nikāmam acchaiḥ pramadākapolair yatrendubimbākṛtibhiḥ kriyante /
svavaktrasaundaryavilokaneṣu vilāsino darpaṇanirvyapekṣāḥ // PNc_1.38 //

parāṅmukhīnām api ratnabhittau prasādavat tadvadanaṃ vilokya /
yasyāṃ yuvāno hariṇekṣaṇānām alīkakopaṃ sahasā vidanti // PNc_1.39 //

kurvanti yasyāṃ kusumeṣukeli- śramonmiṣatsvedalavās taruṇyaḥ /
kapolakālāgurupattravallī- kalmāṣam ambho gṛhadīrghikāsu // PNc_1.40 //

yasyāṃ samunmīlati sundarīṇāṃ sā kāpi saubhāgyaviśeṣalakṣmīḥ /
vilāsamuktāguṇavad yad āsāṃ sadā priyas tiṣṭhati kaṇṭhalagnaḥ // PNc_1.41 //

avaimi gītena hṛte kuraṅge purandhribhiḥ saudhatalasthitābhiḥ /
śyāmāsu yasyāṃ labhate tadaccha= kapolabimbānukṛtiṃ mṛgāṅkaḥ // PNc_1.42 //

durgeti sarvatra gatā prasiddhiṃ nagendrakanyeva sanīlakaṇṭhā /
yā lagnakāñcīviṣayeṇa kāntiṃ siṃhāsanenātitarāṃ bibharti // PNc_1.43 //

vṛntād apāstair marutā vikīrṇaiḥ sugandhibhis tīrataruprasūnaiḥ /
śiprāsarit kūlatamālanīlā vibhāti yasyāḥ kabarīlateva // PNc_1.44 //

dhūmena yā naikamukhogatena saṃveṣṭyamāṇā paritaś cakāsti /
madāttaratneti samatsareṇa kṛtoparodheva mahārṇaveṇa // PNc_1.45 //

vilaṅghayanti śrutivartma yasyāṃ līlāvatīnāṃ nayanotpalāni /
bibharti yasyām api vakrimāṇam eko mahākālajaṭārdhacandraḥ // PNc_1.46 //

dhvajāgralagnena vilambatā kham anekaratnāṃśukadambakena /
yasyāṃ sa caṇḍīpatimaṇḍapo 'pi bibharti māyūram ivātapattram // PNc_1.47 //

purā kila brahmakamaṇḍalor yat āpūritaṃ puṇyatamābhir adbhiḥ /
dhatte 'tra yā tat tripurāntakasya taḍāgam ādarśam ivāṅkadeśe // PNc_1.48 //

yasyām anekāmaraveśmarājir maṇidhvajāgrocchalitair mayūkhaiḥ /
likhaty amartyapramadākuceṣu vicitravarṇā iva patralekhāḥ // PNc_1.49 //

yasyāṃ visūtrojjhitamekhalāni tathā śukāvartitasītkṛtāni /
śaṃsanti saṃketam uṣassu yūnāṃ śiprātaṭodyānalatāgṛhāṇi // PNc_1.50 //

manoharaiḥ kāmijanasya yasyāṃ nīrandhraniryanmṛganābhigandhaiḥ /
sacandanaiḥ kāñcanakeliśailaiḥ kucair ivodyānabhuvo vibhānti // PNc_1.51 //

gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu /
yatrollasatphenataticchalena muktārdrahāseva vibhāti śiprā // PNc_1.52 //

saṃsargam āsādya vilāsinīnāṃ vilāsaveśmāgurudhūpadhūmaiḥ /
baddhāspadāḥ saudhaśikhāsu yasyāṃ sugandhi toyaṃ jaladā vamanti // PNc_1.53 //

satpuṣkaroddyotitaraṅgaśobhi- ny amandam ārabdhamṛdaṅgavādye /
udyānavāpīpayasīva yasyām eṇīdṛśo lāsyagṛhe ramante // PNc_1.54 //

māṇikyavātāyanakāntijāla- viluptarathyātimirotkarāsu /
śyāmāsu yasyāṃ pramadāḥ kathaṃ cit saṅketam utkampikucāḥ prayānti // PNc_1.55 //

navāmbuvāhapratibimbavatyāṃ yatroccaharmyāruṇaratnabhūmau /
vyaktiṃ labhante surasundarīṇāṃ sālaktakāḥ prāvṛṣi pādamudrāḥ // PNc_1.56 //

kṛtāvadhānātiśayena manye yā vedhasā madhyamalokaratnam /
svaśilpavijñānaparaprakarṣa- prakāśanāyātra vinirmiteva // PNc_1.57 //



__________________________________________

atha nāyakavarṇanam

rājāsti tasyāṃ sa kulācalendra- nikuñjaviśrāntayaśastaraṅgaḥ /
bhāsvān grahāṇām iva bhūpatīnām avāptasaṃkhyo dhuri sindhurājaḥ // PNc_1.58 //

nirvyūḍhanānādbhutasāhasaṃ ca raṇe vṛtaṃ ca svayam eva lakṣmyā /
nāmnā yam eke navasāhasāṅkaṃ kumāranārāyaṇam āhur anye // PNc_1.59 //

sahelam abhyuddharatā dharitrīṃ magnāṃ dviṣadvārinidhāv agādhe /
yenātra nītā pṛthuvikrameṇa vyaktiṃ jagaty ādivarāhalīlā // PNc_1.60 //

uddāmadugdhābdhitaraṅgahāse yasyārikāntākucamaṇḍalāni /
hārāḥ patatsāñjanabāṣpapaṅka- kalaṅkabhītyeva parityajanti // PNc_1.61 //
[VAR 1.61a: #hāse/lem /conj; #bhāso /ed, #hāso]

sadyaḥ karasparśam avāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā /
tamālanīlā śaradindupāṇḍu yaśas trilokābharaṇaṃ prasūte // PNc_1.62 //

parāṅmukhenāpi sadā parasve patyā bhuvaḥ sāgaramekhalāyāḥ /
aho yaśaḥ pūrvamahīpatīnām anāvilaṃ yena balād viluptam // PNc_1.63 //

cittaṃ prasādaś ca manasvitā ca bhujaṃ pratāpaś ca vasundharā ca /
adhyāsate yasya mukhāravindaṃ dve eva satyaṃ ca sarasvatī ca // PNc_1.64 //

yasyāpsarobhiḥ parigīyamānam ākarṇya bāhvor vijayaprapañcam /
śacīkucasparśam ivāpya dhatte romodgamādhyāsitam aṅgam indraḥ // PNc_1.65 //

prasādhitā yena ca bālya eva caturbhir utsāhavatā catasraḥ /
śrutena buddhiḥ prabhutā nayena tyāgena lakṣmīr vasudhā balena // PNc_1.66 //

raṇe raṇe muktakṛpaḥ kṛpāṇaṃ yaḥ śātadhāraṃ kṛtavān kṛtāstraḥ /
anekarājanyaghaṭākirīṭa- māṇikyaśāṇopalapaṭṭikāsu // PNc_1.67 //

bhareṇa bhūmeḥ sphuṭam ā namantyāḥ pāṃsucchaṭāḥ śeṣaphaṇāmaṇīnām /
nyamīlayan yadvijayaprayāṇe nāgāṅganānāṃ nayanotpalāni // PNc_1.68 //

anyonyasaṃśleṣaviśīrṇahāra- cyutena sevāvasare nṛpāṇām /
kīrṇāsu muktānikareṇa yasya kakṣyāsu vārapramadāḥ skhalanti // PNc_1.69 //

ākṣipya hārān nijavikramāgni- sphuliṅgaśaṅkām anusandadhanti /
yenārikāntākucamaṇḍaleṣu guñjāphalāny ābharaṇīkṛtāni // PNc_1.70 //

kṛpāṇapātair dalatām arāti- karīndrakumbhasthalamauktikānām /
dhūlicchaṭā māṃsalayanti yasya samudgatāny ājimukhe yaśāṃsi // PNc_1.71 //

indudyutiḥ kundasitān dadhānā guṇān anaṅgotsavavaijayantī /
yena dviṣāṃ dūram anāyi kaṇṭhād ekāvalī vāmavilocanā ca // PNc_1.72 //

yasmin vahaty ambudhinemim urvīm maurvīkiṇaśyāmaladīrghadoṣṇi /
vibhāvyate pauravarāṅganānām madhyaṃ paraṃ dhāma daridratāyāḥ // PNc_1.73 //

ākrāntadiṅmaṇḍalakuntalendra- sāndrāndhakārāntaritaṃ raṇe yaḥ /
svarājyam astrāruṇamaṇḍalāgro gṛhītavān dīdhitimān ivāhaḥ // PNc_1.74 //

ākampitānāṃ maruteva yasya doṣṇājibhūmāv atidakṣiṇena /
ajāyatāripramadālatānāṃ bāṣpodabindūtkarapuṣpamokṣaḥ // PNc_1.75 //

vipakṣahṛdbhaṅgakṛtā nitāntam bhrūlekhayākuñcitayollasantyā /
nākāramātreṇa parantapasya yasyānvakāri kriyayāpi cāpam // PNc_1.76 //

doścandanānokaham āpya yasya samullasatsāndrayaśaḥprasūnā /
gatātivṛddhiṃ lavalīlateva nibaddhamūlā paramāralakṣmīḥ // PNc_1.77 //

kṛtānatibhyaḥ sahasā dadāti yaḥ sāmparāyeṣv abhayaṃ ripubhyaḥ /
yaśaś ca gṛhṇāti tuṣārahāra- mṛṇālakarpūraparāgapāṇḍu // PNc_1.78 //

prakāśitāśaṃ paritaḥ prajānāṃ yasyodayaṃ dhāmanidher vadanti /
muktāñjanadhvāntaparigrahāṇi netrāṇi śatrupramadājanasya // PNc_1.79 //

yasya prayāṇe pṛtanābhareṇa pariskhalatsaptasamudramudrā /
parasparakṣodasamākulāsu dolāyate bhūḥ phaṇabhṛtphaṇāsu // PNc_1.80 //

vibhinnamānaṃ kamalekṣaṇānāṃ vyaktānubhāvaṃ bhuvanatraye 'pi /
āhur janā dīrghaguṇābhirāmaṃ yam ekacāpaṃ kusumāyudhasya // PNc_1.81 //

asaṃśayaṃ prāg asṛjad vidhātā yam ekam eva trijagadvadānyam /
kalpadrumādīn atha tais tadīya- nirmāṇaśeṣaiḥ paramāṇuleśaiḥ // PNc_1.82 //

akṛtrimatyāgasamudgatāni vipakvatālīdalapāṇḍurāṇi /
āśālatānāṃ valayeṣu bhartur yaśāṃsi yasya stabakībhavanti // PNc_1.83 //

yatra pratāporjitarājacakra- kirīṭaratnadyuticumbitāṅghrau /
yathārthatāṃ yāti yayātipāṇḍu- dilīpatulyaujasi rājaśabdaḥ // PNc_1.84 //

ucchindataḥ kṣmāsarasīṃ vigāhya dharmakriyāpaṅkajinīvanāni /
svairapracāraḥ kalikuñjarasya yenāṅkuśeneva balān niruddhaḥ // PNc_1.85 //
[VAR 1.85c: {kalikuñjarasya/lem /ed; hyaghakuñjarasya /k (agha must be masc.)}]

ciraṃ vibhinnāḥ kumudendukunda- bhāsaḥ samagrā api yatra te te /
anyonyam ekatra nivāsasaukhya- kutūhaleneva guṇā ghaṭante // PNc_1.86 //

kāntyānuliptāni vilocanānām ā pāṭalānām atirodanena /
sakuṅkumānīva puno bhavanti yasyārinārīkucamaṇḍalāni // PNc_1.87 //

śriyi pratāpe yaśasi kṣamāyāṃ tyāge vilāse vinaye mahimni /
kim anyad ārohati yasya sāmyaṃ na rantidevo na pṛthur na pārthaḥ // PNc_1.88 //


__________________________________________

sacivavarṇanam

sāmrājyabhārodvahanapragalbho yaśobhaṭākhyaḥ sacivo 'sti yasya /
svasūkticaryāsv apareṇa nāmnā ramāṅgadaṃ yaṃ kavayo vadanti // PNc_1.89 //


__________________________________________

kularājadhānīvarṇanam

vijitya laṅkām api vartate yā yasyāś ca nāyāty alakāpi sāmyam /
jetuḥ purī sāpy aparāsti tasya dhāreti nāmnā kularājadhānī // PNc_1.90 //
[VAR 1.90d: {tasya/lem /k/b; yasya /ed}]

tasyāṃ sa sāhasajitāvanipālamauli- ratnāṃśupallavitakāñcanapādapīṭhaḥ /
devaḥ kṣamāvalayam etad udañcitaika- līlātapatrasulabhābharaṇaṃ bhunakti // PNc_1.91 //
[VAR 1.91d: {#sulabha#/lem /k; #lalilta# /ed}]

iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye nagarīnarendravarṇano nāma prathamaḥ sargaḥ




************************************************


dvitīyaḥ sargaḥ

kadā cil locanātithyam āptenālekhyaveśmani /
sa mṛgavyāvinodena paspṛśe pārthivo bhṛśam // PNc_2.1 //
[VAR 2.1: {bhṛśam/lem /k; hṛdi /ed}]

udagraturagārūḍhaḥ sa samaṃ rājasūnubhiḥ /
girer agacchad vipinam vindhyasyāvandhyaśasanaḥ // PNc_2.2 //

hāreṇāmalakasthūla- muktenāmuktakuntalaḥ /
phaṇīndrabaddhajūṭasya śriyam āpa sa dhūrjaṭeḥ // PNc_2.3 //

devaḥ sa vārabāṇena nalinīpatrabandhunā /
śyāmajīmūtasannaddhaḥ kāñcanādrir ivābabhau // PNc_2.4 //

tasyopari vibho nīlam ātapatraṃ vyarājata /
vāridher iva pītāmbhaś- śyāmalaṃ meghamaṇḍalam // PNc_2.5 //

vyādhūtimuktamarutā vyarucac cāmareṇa saḥ /
bandigṛhān niḥśvasatā yaśasevādibhūbhujām // PNc_2.6 //
[VAR 2.6a: {vyādhūti#/lem /ed (not attested); c: {#gṛhāt/lem /ed; #grahāt /em?}]

vyadhād ivodgatair dūraṃ cūḍāratnaraśmibhiḥ /
niśākarakuraṅgasya pāśam ākāśavartmani // PNc_2.7 //

tasyāṃsayor nṛsiṃhasya hārakāntisaṭābharaḥ /
uvāha kaṇṭhalagnaśrī- vilāsahasitaśriyam // PNc_2.8 //

puraḥ pade pade tasya nānāratnāṅgadatviṣaḥ /
racayanti sma sañcāri cāpaṃ prācīnabarhiṣaḥ // PNc_2.9 //

bhāti sma kaṇṭhābharaṇa- padmarāgaprabhāvṛtaḥ /
rājanyāsrasaraḥsnātaḥ sa bhārgava ivāparaḥ // PNc_2.10 //

ruruce sa purastvaṅgat- sitacchatraparamparaḥ /
velānilasamuddhūta- pheṇaḥ patir ivārṇasām // PNc_2.11 //

upāyanīkṛtonnidra- padmakiñjalkasaurabhaḥ /
tam asevata samrājaṃ vindhyadūta ivānilaḥ // PNc_2.12 //

tadaśvīyakhurotkhātaiḥ pāṃsukūṭair ajāyata /
punaḥ prasabhavardhiṣṇu- vindhyaśaṅkākulaṃ jagat // PNc_2.13 //

sahemaśṛṅkhalāḥ śvānaḥ śvetās tasyāgrato yayuḥ /
vahantaḥ sataḍiddāma- śāradāmbudharaśriyam // PNc_2.14 //

tatas turagaheṣābhiḥ pattikolāhalena ca /
ajāyanta bhayodbhrānta- śvāpadā vindhyabhūmayaḥ // PNc_2.15 //

rabhasākṛṣṭakodaṇḍaṃ karṇapūrīkṛtekṣaṇāḥ /
tam anaṅgam ivāpaśyan vanānte vanadevatāḥ // PNc_2.16 //

mayi goptari coro 'yam abalālocanaśriyaḥ /
itīva mumuce tena kṛṣṇasāre śilīmukhaḥ // PNc_2.17 //

sa citravarṇavicchitti- hāriṇor avanīpatiḥ /
śrīharṣa iva saṃghaṭṭaṃ cakre bāṇamayūrayoḥ // PNc_2.18 //

camarīṇāṃ śarotkṛttaiḥ sa vāladhibhir ujjvalam /
parito vyadhitāraṇyaṃ svayaśaḥstabakair iva // PNc_2.19 //


āhuta iva sāṭopaṃ lāṅgūlasphoṭaniḥsvanaiḥ /
abhyadhāvad abhivyāghrān āgrataḥ kautukena sa // PNc_2.20 //

vidhitsur ātmanaḥ śauryam asāmānyam ivādadhe /
sa śarān puṇḍarīkeṣu puṇḍarīkāyatekṣaṇaḥ // PNc_2.21 //

tais tasya bāhuvīryeṇa dṛṣṭena vrīḍitair iva /
tatyaje vikramaspardhā puraḥ paścāt tu jīvitam // PNc_2.22 //

kṣiter ekātapatrāyāḥ sa patir matsarād iva /
udagrapuṇḍarīkatvaṃ na sehe vindhyabhūbhṛtaḥ // PNc_2.23 //

araṇyamahiṣair dūraṃ tasmāt sāyakavarṣiṇaḥ /
apasasre vikīrṇāṃśos tamobhir iva bhāsvataḥ // PNc_2.24 //

mahāmahiṣaniṣpeṣakeliḥ pāram agād dvayoḥ /
rājñas tasyāticaṇḍasya caṇḍikācaraṇasya ca // PNc_2.25 //

śaradīva prasarpantyāṃ tasya kodaṇḍaṭāṅkṛtau /
vinidrajṛmbhitaharir vindhyodadhir ajāyata // PNc_2.26 //

aśeṣabhuvanakhyāta- vikrame 'vyaktavikramaiḥ /
darpān mumucire tasmin tiryakkesaribhir dṛśaḥ // PNc_2.27 //

sa teṣāṃ sahajodagra- śauryasañcāravīthiṣu /
mattebhamauktikottaṃsān na sehe nakhaśuktiṣu // PNc_2.28 //

yūthe mahāvarāhāṇāṃ gate tadbāṇagocaram /
cirāt palvalamustānāṃ santānaḥ svastimān abhūt // PNc_2.29 //

samadakroḍadaṃṣṭrābhiḥ kṛttābhiḥ kautukena sa /
sthalīr vyadhita vindhyasya vikīrṇendukalā iva // PNc_2.30 //

asairibham asāraṅgam avārāham akesari /
kṣaṇād vanam aśārdūlam āttacāpaś cakāra sa // PNc_2.31 //

alaṃ prahṛtya bhūpāla sattveṣv anaparādhiṣu /
itīva saḥ khagārāvair nyaṣedhi vanarājibhiḥ // PNc_2.32 //

asevanta samīrās tam anastamṛgayāśramam /
surataśrāntaśabarī- kabarīmālyacumbinaḥ // PNc_2.33 //


__________________________________________

sacivavarṇanam

athendracāpalalitaṃ sañcarantam itas tataḥ /
amandamṛgayāsaṅgaḥ saḥ kuraṅgam alokata // PNc_2.34 //

so 'pi taṃ valitagrīvaḥ kṣaṇaṃ sthitvā dadarśa ca /
nirantaralatāpuñjaṃ vindhyakuñjaṃ viveśa ca // PNc_2.35 //

tatas turagam utsṛjya visṛjyānuplavān api /
tam anviyāya sāraṅgaṃ sāraṅgāyatalocanaḥ // PNc_2.36 //

devo ramāṅgadenātha saḥ śriyevānvagamyata /
chāyā nivartate jātu na tu tasyaiṣa bhūpateḥ // PNc_2.37 //

mṛgānusārī vicarann āttacāpo vane vane /
līlāṃ kirātaveṣasya saḥ prapede pinākinaḥ // PNc_2.38 //

dūrād eva sa tenātha śaravyatvam anīyata /
svanāmadheyasya cihnasya hemapuṅkhasya patriṇaḥ // PNc_2.39 //

śilābhedakṣamenāpi kim api ślathamuṣṭinā /
abhūd viddhaḥ saḥ sāraṅgas tena tvaci ca marmaṇi // PNc_2.40 //
[VAR 2.40a: {śilābheda#/lem /ed; sirābheda /em?}]

saḥ śarāpātabhītena manaso 'py atiraṃhasā /
atidūraṃ kuraṅgeṇa ninye rāma ivāparaḥ // PNc_2.41 //

tena vindhyāṭavīmadhye dhāvan nīrandhravīrudhi /
utpatann utpatann eva sa kevalam alakṣyata // PNc_2.42 //

dṛśā vanasthalīḥ kurvan vikīrṇendīvarā iva /
javād dūram atikrāntaṃ taṃ kṣitīśas tadaikṣata // PNc_2.43 //

tatas tirohite tasminn asamāptakutūhalaḥ /
svabāṇa iva sa prāpa pṛthivīṃ durvilakṣatām // PNc_2.44 //

daśanajyotsnayā kurvan latāḥ stabakitā iva /
iti pārśvagataṃ smitvā sa jagāda ramāṅgadam // PNc_2.45 //
[VAR 2.45a: {#jyotsnayā/lem /em; #jotsnayā /ed}]



__________________________________________

ramāṅgadāya mṛgavarṇanam

ayaṃ tulitapaulomī- kāntakāmukavigrahaḥ /
mṛgo dṛggocaraṃ kaccit- gatas tava ramāṅgada! // PNc_2.46 //

tadvadhūsvakaranyasta- citrapatralatāṅkitaḥ /
asau vihārahariṇaḥ kiṃ syād analasāratheḥ // PNc_2.47 //

api dṛṣṭā tvayaitasya kaṇṭhe kanakaśṛṅkhalā? /
churitasyendracāpena meghasyeva taḍillatā // PNc_2.48 //

mṛgajātir apūrveyaṃ sarvathā vasudhātale /
sambhavaty amarādrau vā bhuvane vā phaṇābhṛtām // PNc_2.49 //

asyākhaṇḍalakodaṇḍa- kānti carmātipāvanam /
gajapṛṣṭhe nidhāsyāmi mahāsamaraparvasu // PNc_2.50 //

yan nimajjati maccetaḥ kutūhalarasormiṣu /
mārgam anveṣṭum etasya tad ehi prayatāvahe // PNc_2.51 //

ity uktvā virate tasmin paramāramahībhṛti /
ūce ramāṅgadenaivam avāpyāvasaraṃ vacaḥ // PNc_2.52 //


__________________________________________

ramāṅgadakṛto mṛgānusaraṇaniṣedhaḥ

krudhevādhijyacāpena varṇasaṅkaradarśinā /
tvayaiṣa citrasāraṅgo deva dūram anudruta // PNc_2.53 s //

aśūnyāḥ suragandharva- siddhavidyādharoragaiḥ /
imā navanavāścarya- nidhayo vindhyabhūmayaḥ // PNc_2.54 //

viramātyādaraḥ ko 'yaṃ kuraṅgānveṣaṇe tava /
na dhāvanty arthariktāsu kriyāsu tvādṛśāṃ dhiyaḥ // PNc_2.55 //

mṛgayāsaktacittasya tavātra vicariṣyataḥ /
pathi locanayor eṣa puno 'py āpatiṣyati // PNc_2.56 //

śaraḥ saṃhriyatām eṣa dhanur apy avatāryatām /
śeṣā ca svastimaty astu deva śvāpadasantatiḥ // PNc_2.57 //

daśā dinasya tīvreyaṃ yad ayaṃ bhagavān raviḥ /
kṛṣṇasyorasi puṣṇāti nabhasaḥ kaustubhaśriyam // PNc_2.58 //

nihateṣu tvayā deva sattveṣu vyathitā iva /
etā vahanti santāpam atīvāraṇyabhūmayaḥ // PNc_2.59 //

amībhir bālavānīra- viṭapeṣv agataklamaiḥ /
kapiñjalair itaḥ paśya sahasaiva nilīyate // PNc_2.60 //

arkāṃśuglapitair ebhir ito 'py ālikhitair iva /
rājajambūnikuñjeṣu paśya puṃskokilaiḥ sthitam // PNc_2.61 //

āhlādahetuḥ snigdheyam ito vanyena dantinā /
paśya nīpataroś chāyā savaśena niṣevyate // PNc_2.62 //

navāmbudharanīlo 'yaṃ dāvadhūmalatodgamaḥ /
nīlakaṇṭhair itas tarṣāt sotkaṇṭhair avalokyate // PNc_2.63 //

anayā vidrumastamba- bhaṅgapiṅgalayā dṛśā /
itaḥ palvalapaṅkānto vyaktim abhyeti sairibhaḥ // PNc_2.64 //
[VAR 2.64c: {#paṅka#/lem /em;paṅkta# /ed}]

kaṭhorātapataptasya rājahaṃsasya samprati /
narendra nalinīpatram ātapatrībhavaty adaḥ // PNc_2.65 //

mukham aśvarajachanna- kapolaphalakadyuti /
deva danturayanty ete tavāpi svedabindavaḥ // PNc_2.66 //

tad atra kusumasmere niḥsvanatsamadālini /
vinīyatāṃ latākuñje tvayaiṣa mṛgayāśramaḥ // PNc_2.67 //

api svacchajalā deva kalahaṃsāṅkasaikatā /
varāhotkhātamṛtsneyaṃ puraḥ puṣkariṇī tava // PNc_2.68 //

tvām ivārkakaraklāntam ākārayitum etayā /
ayam ādhūtakahlāra- kalikaḥ preṣito 'nilaḥ // PNc_2.69 //

latāpuṣpotkaraiḥ kīrṇo mārgo 'yam avagāhyatām /
ito vanyebhamuktābhir imāḥ śarkarilā bhuvaḥ // PNc_2.70 //

ity ukte masṛṇaṃ tena nṛpasya padam ādadhe /
smitaṃ sarasvatīratna- paryaṅke dantavāsasi // PNc_2.71 //

yaśobhaṭopadiṣṭena gatvā kiñcid ivādhvanā /
prāpa puṣkariṇītīram avantitilako 'tha saḥ // PNc_2.72 //

karād anucaras tasya sāndrasvedajalāṅguleḥ /
madhur manobhavasyeva saśaraṃ cāpam ādade // PNc_2.73 //


__________________________________________

atha snānādivarṇanam

tataḥ snānecchayā spṛṣṭo visṛṣṭaśyāmakañcukaḥ /
sa reje meghanirmuktaḥ paryāpta iva candramaḥ // PNc_2.74 //

pramṛṣtamṛgayāreṇu tanmukhaṃ pārśvavartinā /
ruruce mārutākṣipta- parāgam iva paṅkajam // PNc_2.75 //

nisargalalitā tasya vimuktālaṅkṛtis tanuḥ /
lateva pārijātasya paryastastabakābhavat // PNc_2.76 //

svedanunnāṅgavarṇasya sarasīm avagāhataḥ /
vanyasyevābhavat tasya śrīḥ paryantavisarpiṇī // PNc_2.77 //
[Only in K; ed. reads: svedabhinnāṅgarāgaḥ sa sarasīṃ tām agāhata | madasiktataṭāghātadhūlir vanya iva dvipaḥ}]

sa tasyāṃ dūravikṣipta- vihagaśreṇimekhalaḥ /
vijahāra yathākāmaṃ vilāsakusumāyudhaḥ // PNc_2.78 //

uvāha visphurannāla- kaṇṭakacchadmanāpi sā /
tadaṅgayaṣṭisparśena romañcam iva padminī // PNc_2.79 //

tatas taraṅganirdhautam adhyāsya sa śilātalam /
yaśaḥsnapitadiksīmā devaḥ sasnau yathāvidhi // PNc_2.80 //

tasyāviralamattāli- niḥsvanacchadmanā vane /
agīyateva devasya latābhiḥ snānakautukam // PNc_2.81 //
[VAR 2.81d: {#kautukam/lem /k; #maṅgalam /ed}]

so dūrodastaparyasta- sapuṣpasalilāñjaliḥ /
jagattamo'pahaṃ jyotis trayīmayam upasthitaḥ // PNc_2.82 //

tam ānarca sa rājendur maulau yasyendulekhayā /
kriyate svardhunībāla- mṛṇālaśakalabhramaḥ // PNc_2.83 //

dhanyā hi tā vanalatā yatphalāny ajahāra sa /
kāryataḥ sadṛśī tāsāṃ samudraraśanā mahī // PNc_2.84 //

nipīya nikhilavyakta- rājacihnena pāṇinā /
upāspṛśat sa cāmbhoja- kiñjalkakapiśaṃ payaḥ // PNc_2.85 //

nīlātapatramitreṇa patreṇāmbujinībhuvā /
nivāritoṣṇaḥ saśrīkaṃ latākuñjaṃ jagāma sa // PNc_2.86 //

saparāge viśaśrāma kusumaprastare ca sa /
lakṣmīkucāṅgarāgeṇa bhinne śeṣa ivācyutaḥ // PNc_2.87 //

ramāṅgado 'pi nirvartya tvarayā kiṃ cid āhnikam /
avāptasevāvasaraḥ paryupāsta viśāmpatim // PNc_2.88 //

so bhṛṅgadhvaninā supto vipañcīnādabandhunā /
tamālapallavais tena kiṃ cit kiṃ cid avījyata // PNc_2.89 //

nidrāgṛhītanirmukta- locano 'tha jahāra sa /
ghanachāyāvṛtavyakta- bhāsvato nabhasaḥ śriyam // PNc_2.90 //

pīnāṃsataṭasaṃśliṣṭa- puṣpakesaraśobhinā /
uṣaḥsākalpakeneva śayanīyam amucyate // PNc_2.91 //


__________________________________________

punar mṛgayāvihāraḥ

cakāra ca padaṃ citraḥ sa mṛgas tasya cetasi /
lagnaṃ hi kim api kvāpi kṛcchrād ākṛṣyate manaḥ // PNc_2.92 //

prasādahṛdyālaṅkārais tena mūrtir abhūṣyata /
atyujjvalaiḥ kavīndreṇa kālidāsena vāg iva // PNc_2.93 //

jagāhe sa mahāraṇyam aṃsāsaktadhanurlataḥ /
upoḍhaśaśabhṛllekhaḥ sāyam abdhim ivāryamā // PNc_2.94 //

tasmin kusumakirmīra- tale ca vicacāra sa /
sphurannakṣatraśabale nabhasīva niśākaraḥ // PNc_2.95 //

mṛgānugamanirbandho na jagāmāsya mandatām /
maithilīramaṇasyeva vipine pṛthivīpateḥ // PNc_2.96 //


__________________________________________

niśātikramaṇam

tataḥ papāta jaladhau virocanaphaṇāmaṇiḥ /
dināher nīyamānasya balātkāragarutmatā // PNc_2.97 //

śanaiḥ śanair atha vyomni mṛgāṅkaḥ padam ādadhe /
saśaṅka iva bhūpālān mṛgayāsaktacetasaḥ // PNc_2.98 //

ramāṅgadāstṛtasnigdha- pallavaprastare tataḥ /
vane rājendunā ninye tenendutilakā niśā // PNc_2.99 //

atha mukharakhagāpanītanidraḥ kvacid api padmasarasy upāsya sandhyām /
puno 'pi tam avekṣituṃ niśānte nṛpatir iyeṣṭa mṛgaṃ mṛgendrakalpaḥ // PNc_2.100 //
[VAR 2.100c: {niśānte/lem /k; vanānte /ed}]

pañcaikena smara iva śarān pāṇinā hemapuṅkhān anyenorvīvijayi ca dhanuḥ sāhasāṅkaṃ dadhānaḥ /
devaḥ sa atha vyavaharad ariṣu nyastapādaḥ pikālī- nīḍanyañcanniculanicayaśyāmalāsu sthalīṣu // PNc_2.101 //

iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye citramṛgāvalokano nāma dvitīyaḥ sargaḥ





************************************************


tritīyaḥ sargaḥ

atha bahu carato 'sya cāpapāṇeś cakitavalanmṛgayūthavīkṣitasya /
vanabhuvi sulabhaḥ pariśramo 'bhūn na tu hariṇaḥ sa hṛtendracāpaśobhaḥ // PNc_3.1 //

dhanuṣi tanubharaṃ nidhāya kiṃcit taruṇatamālavane vinītakhedaḥ /
mṛgarudhirakalaṅkitena devaḥ samaviṣameṇa pathā puraḥ pratasthe // PNc_3.2 //
[VAR 3.2c: {#kalaṅkitena/lem /k/b; #lavāṅkitena /ed}]


__________________________________________

vindhyakandarapraveśaḥ

atha sa caṭulaṣaṭpadopagītaṃ vanagajadānasugandhigandhavāham /
parisaram abhinṛttanīlakaṇṭhaṃ nyaviśata vindhyanagendrakandarasya // PNc_3.3 //

caṭulakṛtakacagrahaḥ sa gacchan vanalatayā parihāsalolayeva /
narapatir avaśaḥ kṛtaḥ sa kāmaṃ viyati mukhendum udañcayāṃ cakāra // PNc_3.4 //
[VAR 3.4a: {caṭula#/lem /ed; catura# /ed}]

namad avanipatiḥ patiḥ prajānām ayi! capale nu vikṛṣyate kaceṣu /
virama muhur itīva manyuguñjad- dhvanibhir asāv alibhir latābhyadhāyi // PNc_3.5 //
[VAR 3.5c: {manyu#/lem /conj; mañju# /ed}/var{guñjad/lem /k; mukta /ed}]

katicidalinipītadhūpagandhān anativilambiparārdhyamauliratnān /
tvaritam atha ramāṅgado 'sya keśān vipinalatāviṭapāntarāc cakarṣa // PNc_3.6 //


__________________________________________

haṃsadarśanam

nṛpatir atha tadonmukhaś carantaṃ jhaṭiti sitacchadam ambare dadarśa /
dadhatam adhigatāṃ kuto 'pi cañcvā bisalatikām iva tārahāralekhām // PNc_3.7 //

vikasitakumudacchadāvadāte tatanibhṛte patatāṃ tatī dadhānam /
viracayitum upāyanaṃ nṛpendor navaghaṭite iva dantapatralekhe // PNc_3.8 //

citam atanu visarpatā samantāt kiraṇalatānikareṇa hārayaṣṭeḥ /
sitamaṇimayasūcinirmitasya sthitam iva jaṅgamapañjarasya madhye // PNc_3.9 //

taralamaṇirucāvṛtaṃ prakṛtyā vidalitavidrumakandakāñcituṇḍam /
praṇayanihitapādayāvakāṅkaṃ kamalavanasthitilolayeva lakṣmyā // PNc_3.10 //

caraṇayugatale vibhātakāla- sphuṭitajapākusumābhitāmrabhāsi /
svayam iva nalinīvanaprasūteḥ paricayataḥ kṛtakāntisaṃvibhāgam // PNc_3.11 //

pratipadam atidīrghahārabhārāt avanamadunnamayantam uttamāṅgam /
śirasi nipatato nikāmam uṣṇān ahimarucaḥ kiraṇān ivotkṣipantam // PNc_3.12 //

vivṛtamukhadhṛtasya niṣpatadbhis taralamaṇer aruṇasya kāntileśaiḥ /
aviratam aravindavṛndapītān madhupṛṣatān iva bhūyasodvamantam // PNc_3.13 //

parikhacitam ayatnapūritāśair aviralamauktikadāmaraśmijālaiḥ /
yaśa iva parabhūtabhṛtāṃ niruddhya prasabham upāhṛtam ātmano yaśobhiḥ // PNc_3.14 //

abhinavabisaśaṅkayāpahṛtya sphaṭikamayīm asamakṣam akṣamālām /
vihagam iva vimānahaṃsapaṅkter vighaṭitam ekataraṃ caturmukhasya // PNc_3.15 //

cyutam iva sitacāmaraṃ maghoneḥ śramajaḍavāravilāsinīkarāgrāt /
apahṛtam iva lolapatrajālaṃ surasaritaḥ pavanena puṇḍarīkam // PNc_3.16 //

harahasitasitaṃ divāpi kānti- stabakam ivāpatitam sudhākarasya /
api patitam ivāntarikṣapīlor maghavadibhasya vilāsakarṇaśaṅkham // PNc_3.17 //
[SYNTAX: kulakam]

sa ca pariṇatalodhradhūliśuklas taralam avantipateś cakāra cetaḥ /
kisalayam iva bālacandanasya stimitagatir malayācalendravātaḥ // PNc_3.18 //


__________________________________________

nāyakavarṇanam

avadad atha vibuddhapuṇḍarīka- pratimam upāntacare nidhāya cakṣuḥ /
daśanamaṇimayūkhabhinnavarṇāṃ girim iti mālavarājapūrṇacandraḥ // PNc_3.19 //

surabhikusumacumbināvanamrām alipaṭalena latām imāṃ vinā me /
khagam amum upadarśayet ka evaṃ gaganaramāpatipāñcajanyam anyaḥ // PNc_3.20 //

smaravarakarihastaśīkarāṇām vidadhati rucayo navahāramauktikānām /
vidadhati rucayo 'sya canncukoṭau kavalitabālamṛṇālasūtralīlām // PNc_3.21 //

ayi! kathaya sitacchadaḥ kva cāyaṃ vananalinīpulināntabaddhavāsaḥ /
avanipatikalatrakaṇṭhayogyaḥ kva ca śaśibandhur anargha eṣa hāraḥ // PNc_3.22 //

vanabhuvipatitaḥ kuto 'yam asyāṃ katham ayam asya mukhātithitvam āptaḥ? /
guruvibhavapadasya kasya vā syād ayam iti me na paricchinatti cetaḥ // PNc_3.23 //

ayam ucitataraḥ phaṇistriyo vā kucakalaśāntaramartyayoṣito vā ? /
niyatam udadhim udram īdṛśāni kṣititalam ābharaṇāni na spṛśanti // PNc_3.24 //

kim aparam anugamya eṣa haṃsaḥ śramajaḍapakṣatirāvayor vanānte /
ayi! yad ayam avāmanasya bhūmir mukhadhṛtahāralataḥ kutūhalasy // PNc_3.25 a //

__________________________________________

ramāṅgadavākyam

iti viratavacasy udīrya tasmin kṛtini nṛpe paramāravaṃśaketau /
sphuradadharavikīrṇadantakānti- prasaram idaṃ jagade ramāṅgadena // PNc_3.26 //

jaḍarucir api rocate na kasmai katham api dīrghaguṇena labdhasaṅgaḥ /
naravara yad anena hāradāmnā tava patagaḥ spṛhaṇīya eṣa jātaḥ // PNc_3.27 //

upavana iva sambhavaḥ kadācin nṛpa ghaṭate vipine 'pi hārayaṣṭeḥ /
yad asurasuranāgarājakanyā iha viharanti nagendrakandareṣu // PNc_3.28 //

śakunir ayam ito digantalagnair anupamamauktikanirgatair mayūkhaiḥ /
tava viracayatīva sūtrapātaṃ sukṛtanidhāna! bhaviṣyataḥ śubhasya // PNc_3.29 //

drutam ayam anugamyatām idānīm anugamanena yato 'sya hāralābhaḥ /
phalam adhikam ato 'pi naḥ kadācit kim api bhaved ayam asya hetuḥ // PNc_3.30 //

taruviṭapalatāntareṇa gacchan bhuvam abhajan bahumuktameghavartmā /
ayam atiguruhārabhārajātāṃ śramajaḍatāmalam ātmano vyanakti // PNc_3.31 //

nayanapatham ayaṃ yathā tavārāt tvam api tathāsya sitacchadasya yātaḥ /
avanitalamṛgāṅka! yad vanāntaś cakitam ivāyam itas tataḥ prayāti // PNc_3.32 //

niculavanam atītya vartate 'yam purata imām ayam abjinīm upetaḥ /
navajaladharaśaṅkayeva śaṅke taruṇatamālavanādito nivṛttaḥ // PNc_3.33 //

kisalayakalitāñjaliṃ tvarāvān ayam upasarpati nīlasinduvāram /
kṣaṇam ayam iha bālacūtamaulau vicakilamālyavilāsam ādadhāti // PNc_3.34 //

ayam abhinavakarṇikārayaṣṭiṃ jhaṭiti ghanastabakastanīm upaiti /
ayam aticapalo nisargaraktāṃ sthalanalinīm avadhīrya deva! yātaḥ // PNc_3.35 //

ayam iha hi latām upaiti kaundīṃ kusumavatīṃ navamādhavīṃ vilaṅghya /
kvaṇadalivalayāsu nāsu tena skhalitam itaḥ sahakāramañjarīṣu // PNc_3.36 //

abhisarati vanasthalīm ivaitāṃ madanavatīmayamūḍhakāmilīlaḥ /
sphuradatanuśilīmukhasya cāgre vicarati karṇe ivāyam arjunasya // PNc_3.37 //

śramam apaharatas tanūrmivātair ayam atithir vanapalvalasya jātaḥ /
tarutatiṣu tirohito 'yam etāsv ayam aravindavanād ivojjihīte // PNc_3.38 //

kurabakavanataḥ kadambarājiṃ vrajati tato mucakundakānanāni /
iti nagam avagāhate sahāras tvam iva dhrtaklama eṣa rājahaṃsaḥ // PNc_3.39 //

kuru vijayam ito mamārpya etad dhanur adhunā sasuvarṇapuṅkhabāṇam /
yad ayam itagatir gato 'tidūraṃ jalapatagaḥ saha naḥ kutūhalena // PNc_3.40 //


__________________________________________

haṃsānugamanam

iti kathayati cāpam arpayitvā samam iṣubhiḥ sa ramāṅgade narendras /
patagam anu tam āttahāraṃ harati na kaṃ navavastusaṃprayogaḥ // PNc_3.41 //

ṛju tam atha vihāyasā vrajantam rabhasavaśād anugacchato nṛpasya /
samajani bhṛśam āyato 'sya panthās taruviṭapāvaṭavarjanena vakraḥ // PNc_3.42 //

nṛpatir anuyayau vane vihaṅgaṃ nṛpatim abhi praṇayī ramāṅgado 'pi /
śrutam iva viśadaṃ śucir vivekaḥ kṛtini vivekam ivāntaraḥ prasādaḥ // PNc_3.43 //

atha kamalasarastaraṅgadolā- calayavilolarathāṅganāmayugmam /
madakalakalahaṃsanādakṛṣṭaḥ śramaviveśaḥ saḥ sitacchadaḥ prapede // PNc_3.44 //

vilulitakabarīkalāpamālyā mṛdunavaśaivalamekhalā vahantyaḥ /
ratiraṇam avasāya yatra nityaṃ saha ramaṇair amarāṅganā ramante // PNc_3.45 //

salilagatadhiyātha tena dūrāt sa gurur amucyata niḥsahena hāraḥ /
jaḍahṛtahṛdayāḥ kiyac ciraṃ vā guṇamahatām iha bhāram udvahanti // PNc_3.46 //

sa ca vitatamarīcicañculekho vigalitahāralatāmiṣeṇa haṃsaḥ /
pariṇatabisakāṇḍabhaṅgapītaṃ paya iva vistṛtadhāram ujjagāra // PNc_3.47 //

atha kanakamṛṇālikāyugasya dyutinicayena citaṃ visarpatādhaḥ /
aśiśiramahaso visāriṇā khe valayitam aṃśulatākadambakena // PNc_3.48 //

taṭabhuvi tam apaśyad āpatantaṃ patir avane ravataṃsitāyatākṣaḥ /
sitam abhinavahemadaṇḍaśobhi sphaṭikaśalākam ivātapatram aindram // PNc_3.49 //
[SYNTAX: sandānitakam]

sarasi dhavalite tataḥ samantād amṛtamarīciruceva tasya kāntyā /
vyadhita balavatī viyogapīḍā padam apade hṛdayeṣu cakranāmnām // PNc_3.50 //

ativitataguṇaikadhāmni tasmin vidhuram adhaḥpatite viśuddhibhāji /
katham api vasudhādhipaḥ pramodaṃ jhaṭiti jagāma guṇiṣv amatsaro hi // PNc_3.51 //

atha nabhasi piśaṅgasāndhyarāga- cchurita ivāmbaranimnagātaraṅgam /
kiyad api sarasas taṭe sa gatvā kamalarajaḥkapiśe dadarśa hāram // PNc_3.52 //

sa ca sapadi ramāṅgadopanītaṃ kanakasaroruhakāntinā kareṇa /
nijayaśa iva mūrtam ādade taṃ bhuvanatalābhayadānadīkṣitena // PNc_3.53 //

sujanam iva guṇair upoḍhaśobhaṃ śucitarabālamṛṇālasūtradīrghaiḥ /
ahamahamikayā kṛtapraveśaṃ taraṇikaraglapitair ivendupādaiḥ // PNc_3.54 //

dadhatam aruṇam aṅgarāgaśeṣaṃ kvacid api yaṣṭiṣu tāramauktikāsu /
ghaṭitam iva navātapena kiṃcid bahunavayā śaśalakṣmaṇas tviṣā ca // PNc_3.55 //

ativitataruciṃ vahantam antas taralamaṇiṃ taruṇendragopaśr̆bham /
aviralam asakṛnnivāsalagnaṃ lalitavadhūhṛdayād ivānurāgam // PNc_3.56 //

katicid api latāntare dadhānaṃ mṛgamadaliptatalāni mauktikāni /
śabalajalalavair ivāttajanmāny ayam aranadīyamunātither ghanasya // PNc_3.57 //

anuguṇapadavīvinirgatāsu pratilatam āyatamauktikaprabhāsu /
rajanikaramarīcisūcidīrghair bahubhir iva grathitaṃ mṛṇālasūtraiḥ // PNc_3.58 //

atidṛḍham anuraktayā vitīrṇaṃ mukharamahodadhimekhalāṃ vahantyā /
urasi nihitabandhujīvam urvyā vicakilamālyam iva svayaṃvarāya // PNc_3.59 //
[SYNTAX: kulakam]

arucad atha kare sa tasya bibhrad yuvatiradacchadakāntimadhyaratnam /
kim api manasijena śāsanāṅkaḥ prahitanijāyudhacitrapuṣpamudraḥ // PNc_3.60 //

śaśikararucā sa tena reje mṛdukarapuṣkaravartinā narendraḥ /
amarapuradhunīsamuddhṛtena tridaśakarīva mṛṇālakandalena // PNc_3.61 //

urasi narapateḥ pataṃś cakāśe kanakaśilāvipule tadaṃśupūraḥ /
akhilabhuvanakośarājalakṣmyā nihita ivādhikam utkyā kaṭākṣaḥ // PNc_3.62 //
[VAR 3.62: {kaṭākṣaḥ/lem /em; kadākṣaḥ /ed}]

vikṛtir udadhiśuktieṣu cyutānāṃ dhruvam iyam indukalāsudhālavānām /
jaladajalakaṇodbhaveṣu kāmaṃ nivasati kāntir iyaṃ na mauktikeṣu // PNc_3.63 //

na kim ayam uḍumaṇḍalāpavādaḥ kumudavanāni puro 'sya na trapante /
katham ayam avadhir na muktibhājām iti tam avekṣya sa cintayāṃ cakāra // PNc_3.64 //
[SYNTAX: sandānitakam]

sphuradudaraniveśitendranīlāṃ madajalarājim iva smaradvipasya /
avanipatir apaśyad akṣarāṇāṃ tatim atha hāramṛṇālikāntarāle // PNc_3.65 //

abhinavalikhitām iva praśatiṃ madanamahānṛpateḥ sa pārthivendraḥ /
iti nibiḍakutūhalākulas tāṃ lalitapadābharaṇām avācayac ca // PNc_3.66 //

``manasijavaravīravaijantyās tribhuvanadurlabhavibhramaikabhūmeḥ /
kucamukulavicitrapatravallī- paricita eṣa sadā śaśiprabhāyāḥ'' // PNc_3.67 //

kim u vipulam imaṃ manuṣyalokaṃ puram uta parvatapakṣaśātanasya /
kim u yuvatir iyaṃ bhujaṅgabhartur bhuvanam alaṅkurute śaśiprabheti // PNc_3.68 //

vadati śaśimukhīm itas na dūre taruṇavilepanabhinna eṣa hāraḥ /
saritam iva vanāntare samīraḥ sphutitasaroruhareṇunā piśaṅgaḥ // PNc_3.69 //

kusumaśarasakhasya kasya cit kiṃ samajani nākatalādhidevateyam /
uta mukulitamanmathāvatāre pathi vicare 'dhinākakanyakānām // PNc_3.70 //

api kṛtanayanotsavena tanvī taruṇasudhāmadhureṇa darśanena /
mudam upajaned vane kim eṣā ? mama śaradindukaleva kairavasya // PNc_3.71 //

iti kiyad api yāvad eva cintā- vaśam agamat sa manuṣyalokapālaḥ /
dhanur api niculaṃ vidhāya tāvat kusumaśaro 'sya babhūva pārśvavartī // PNc_3.72 //

atha sambhramād anucareṇa nihitatamālapallave /
āsta tarukusumasaṃvalite sarasaḥ saḥ saikataśilātale nṛpaḥ // PNc_3.73 //

ālakṣya stanasakhyalakṣmaṇi tatas tasmin kuraṅgīdṛśo muktādāmni karodarapraṇayitām āpte tuṣāratviṣi /
vismṛtyā sahasā hṛtaṃ caturayā kroḍīkṛtaṃ cintayā cetaḥ śrīnavasāhasāṅkanṛpater utkaṇṭhayākṛṣyata // PNc_3.74 //


iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye śaśiprabhāhāralābho nāma tṛtīyaḥ sargaḥ


************************************************


caturthaḥ sargaḥ

tataḥ saś cetasy avanīpatir dadhe śaśiprabhālokamahotsavaspṛhām /
upoḍharāgām udadhis taṭodare navodgatāṃ vidrumakandalīm iva // PNc_4.1 //

śaśiprabhāśānalinīmṛṇālatām upāgate mauktikadāmni sādaraḥ /
tadāgate dūta iva nyaveśayat sa darśitapremalave vilocane // PNc_4.2 //

punaḥ punaḥ ṣaṭpadarājimecakāṃ tadindranīlākṣarapaṅktim aikṣata /
sa tatkṣanān manmathajātavedasaṃ tanīyasīṃ dhūmalatām ivodgatām // PNc_4.3 //

sugandhihārād anulepanaṃ kare samunmiṣatsvedalave vilumpati /
asaṅgatāyā api dīrghacakṣuṣaḥ payodharaspṛśam ivāsasāda sa // PNc_4.4 //

tadīyanāmāṅkalipiṃ śanaiḥ śanaiḥ salīlam āvartayituṃ pracakrame /
parisphuratpallavapāṭalādharo rahasyavidyām iva manmathasya sa // PNc_4.5 //

anekarūpālikhanapragalbhayā sutīkṣṇayā vartikayeva cintayā /
sas tām anāptekṣaṇasaṃstavāṃ purā lilekha citte muhur anyathānyathā // PNc_4.6 //

anaṅgacaṇḍātapataptayos tadā śaśiprabhāvibhramadarśanaṃ prati /
dvayor abhūd utsukatā vanāntare vilāsinas tasya ca kairavasya ca // PNc_4.7 //

udagradigvāraṇahastahāriṇā sa dakṣiṇena sphuratā ca bahunā /
sthirīkṛtāśo manāsāpi durlabhām adurlabhām indumukhīm amanyata // PNc_4.8 //

puro vimuñcannayane yadṛcchayā nṛpas tamāladrumakānanodare /
apaśyad atravāsare vilāsinīṃ payodhamadhye śaśinaḥ kalām iva // PNc_4.9 //


__________________________________________

nāyakavākyam

athaiṣa dīrghā darśanārciṣaḥ kiran mukhāmṛtāṃśoḥ kiraṇacchaṭā iva /
nirīkṣya tām unmadahaṃsagāminīṃ ramāṅgadaṃ sasmitam ity avocat // PNc_4.10 //
[VAR 4.10d: {sasmitam/lem K/tr/i; saspṛham /ed}]

śanaiś carantī vipine tava sthitā nitambinī kaccid iyaṃ dṛśaḥ pathi? /
adhīratāṃ dakṣiṇamātariśvanā lateva nītā masṛṇena mādhavī // PNc_4.11 //

yutā sitābhaiḥ sumanobhir etayā pariślatheyaṃ kabarī niyamyate /
udastabhāsvatkarakāntayā śriyā dinasya tārāśabaleva śarvarī // PNc_4.12 //

asatkaver vāg iva vītasauṣṭhavaṃ niveśayantī padam avyavasthayā /
asāv anekaskhalitaiḥ samākulā vimucya mārgaṃ kim itaḥ pratiṣṭhate // PNc_4.13 //

haṭhena netuṃ vaśatām ivātmano mano'bhirāmāsu vilāsabhaṅgiṣu /
dhṛtāṃśukā tābhir iyaṃ pade pade latābhir ambhojamukhī niruddhyate // PNc_4.14 //

vicinvatī kiṃ cid iveyam ādarād apakṣamapātastimite vilocane /
gate 'vataṃsotpalapatrabandhutām itas tataḥ padmavane vimuñcati // PNc_4.15 //

mṛdu prayāntīyam animnanimnayoḥ sitāṃśukā kām api kāntim aśnute /
jale kalā iva pratibimbitaindavī vanānilodañcadavāñcadūrmiṇi // PNc_4.16 //

prasādam asmākam araṇyadurlabhair vidhehi sālaktakapādatāḍanaiḥ /
asāv aśokaiḥ kṣaṇam āśritaiḥ śramāt itīva mattālirutena yācyate // PNc_4.17 //

abhedamūḍhastabakābhir āvṛtā latābhir īṣal lulitālipaṅktibhiḥ /
iyaṃ puro mārutanartitālakā na lakṣyate vyaktam avāmanastanī // PNc_4.18 //

ṛju kvacit kvāpi anṛju pravartate kvacit skhalaty uccaśilātale pathi /
iyaṃ śanaiḥ śailanadīva ca kvacit vinamravānīratalena gacchati // PNc_4.19 //

sthite pariṣvajya sarojinīm imāṃ vane ghane 'smin kusumonmadālini /
prayāti sāsūyam iyaṃ kathaṃcana svahastasīmantitamārgavīrudhi // PNc_4.20 //

kvacit kvacit svedalavodgamo mukhe samāhṛteyaṃ kabarī yathā tathā /
sayaṃ ca kampaḥ kucayor vadhūr iyaṃ ratiśramavyākuliteva lakṣyate // PNc_4.21 //

anena rūpātiśayena līlayā viviktanepathyaparigraheṇa ca /
araṇyasañcāraparā iyam ekikā kutūhalaṃ me hṛdaye niṣiñcati // PNc_4.22 //

asau parādhīnatayāspadīkṛtā na bālikā na pratibhāsate na mama /
ayaṃ sphuratkāñcanapadmasodaraḥ sacāmaro 'syāḥ kathamanyathā karaḥ // PNc_4.23 //

iyaṃ kim u syād vanadevatāgatā ? gatā dharāṃ vyomavadhūr iyaṃ kim u ? /
avekṣituṃ hāram iheyam āgatā śaśiprabhāvāravilāsinī kim u ? // PNc_4.24 //

itaḥ saś citrākṛtir īkṣato mṛgaḥ sitacchadādāptam ito vibhūṣaṇam /
itaś ca dṛṣṭeyam iti sprasūyate prasaktam āścaryam iyaṃ vanasthalī // PNc_4.25 //


__________________________________________

pāṭalāyā nāyakadarśanam

iti prakṛtyā madhuroktir uktavān tayāyatākṣyā dadṛśe viśāmpatiḥ /
tamālapatrāpihite śilātale kumudvatīkānta ivāmbare sthitaḥ // PNc_4.26 //


tatas tadālokanakautukena sā sthitā nimeṣojjhitapakṣmalekṣaṇam /
vinidrasatkesarapaṅkajā babhau vane nivātastimiteva padminī // PNc_4.27 //


__________________________________________

pāṭalāyāḥ svagatam

acintayat seti ca pāṭalādharaḥ sitāravindacchadadīrghalocanaḥ /
mukhaṃ sudhādīdhitisundaraṃ dadhan vane gataḥ ko 'yam anaṅgavibhramaḥ // PNc_4.28 //

vyanakti kalyāṇamayīyam ākṛtir mahīyasīmasya mahānubhavatām /
asatyam etāsu rucā vitanvatī latāsu kārtasvarapallavodgamam // PNc_4.29 //

bhujena citrāṅgadaratnaśobhinā satārahāreṇa bhujāntareṇa ca /
vadaty ayaṃ madhyamalokapālatāṃ parārdhyacūḍāmaṇinā ca maulinā // PNc_4.30 //

anātapatro 'yam atra lakṣyate sitātapatrair iva sarvato vṛtaḥ /
acāmaro 'py eṣa sateva vījyate vilāsavālavyajanena ko 'pi ayam // PNc_4.31 //

priyā iyam ārūḍhaguṇā suvaṃśabhūr na cāntikaṃ cāpalatāsya muñcati /
ime pṛṣatkā api pārthivaśriyo vilāsakarṇotpalapallavā iva // PNc_4.32 //

itaḥ śilotsaṅgatale niṣeduṣā divaścyuteneva kuraṅgalakṣmaṇā /
adhas taruṇām amunā vinīyate kṣaṇaṃ mṛgavyopanataḥ pariśramaḥ // PNc_4.33 //

ayaṃ sa na syān navasāhasāṅka ity anaṅgalīlāsu kṛtī bhuvaḥpatiḥ /
sa yena mukto nijanāmalāñchitaḥ śaśiprabhākelikuraṅgake śaraḥ // PNc_4.34 //

ayaṃ sa no hāra ivāsya dṛśyate karodare pallavapāṭalatviṣi /
itaḥ kim etasya na saikate saḥ kiṃ sitacchado locanagocaraṃ gataḥ // PNc_4.35 //

suvarṇapuṅkhe likhitaṃ śilīmukhe tad asya nāmāsti samānam ākṛteḥ /
yad adbhutām ekapade pṛṣatkatām agād anaṅgasya śaśiprābhāṃ prati // PNc_4.36 //

anena ced yogam upaiti daivataḥ phanīndrakanyā śaśineva rohiṇī /
analpalāvaṇyatiraskṛtopamaṃ vapus tad asyāḥ saphalatvam eṣyati // PNc_4.37 //

vidhātum enām aham eva vā kṣamā mitodarīm aṅkatale 'sya ko vidhiḥ /
mamedṛśe yadviṣaye vimatsarāḥ stuvanti sakhyo masṛṇoktisauṣṭhavam // PNc_4.38 //

sahāmunā kiṃcidupāntavartinā vadaty asaūdgatadantadīdhitiḥ /
kutūhalākṣiptanimeṣalāsyayā vilokayan mām iva dīrghayā dṛśā // PNc_4.39 //


__________________________________________

pāṭalāyāḥsamīpagamanam

athādhigantuṃ kila tasya patriṇo gatiṃ vanānte katham apy alakṣitām /
tam abhyagāt sā nṛpatiṃ sacāmarā sarit saphenā nidhim ambhasām iva // PNc_4.40 //

samuccaran nūpurasinncitaiḥ padair yathā yathā saṃmukham ājagāma sā /
tayāyatākṣyeva tathātatheritā dṛg asya paścād apasāram ādade // PNc_4.41 //

śanais tatas tāṃ savidhopasarpaṇīṃ nirīkṣya hāraṃ pidadhe narādhipaḥ /
nijottarīyeṇa sitena mārutaḥ śaraddhaneneva śaśāṅkamaṇḍalam // PNc_4.42 //

payodharotsaṅganivāsalālitaṃ vyadhād imaṃ pannagarājakanyakā /
iti prarohadbahumānamantharo babhūva tasminn avanīpurandaraḥ // PNc_4.43 //

analpalāvaṇyavilāsajanmabhūr vicitraratnadyutibhāsvarormikā /
tamiddhamuktābharaṇaṃ bhuvaḥpatiṃ payodhiveleva suvelam āpa sā // PNc_4.44 //

avāpa devaḥ śriyam antikasthayā tayā sa vālavyajanāṅkahastayā /
niṣevyamāṇaḥ sphuṭalakṣyadehayā narendralakṣmyeva yaśaḥsametayā // PNc_4.45 //


__________________________________________

pāṭalākṛtaḥ satkāraḥ

vibhinnacūrṇālakabhakti kurvatī vikīrṇacūḍāmaṇicandrikaṃ śiraḥ /
athānubhavena nideśiteva sā nanāma māninyavaśā viśāṃpatim // PNc_4.46 //

dṛśā narendreṇa nideśite svayaṃ śilātale nātividūravartini /
upāviśat sā raśanāmaṇitviṣā niṣicyamāne 'maracāpaśobhini // PNc_4.47 //


__________________________________________

ramāṅgadavākyam

tayātidīrghair daśanānupātibhir vikṛṣyamāṇām iva bhūṣaṇāṃśubhiḥ /
iti kṣitīśeṅgitavartmadīpikām udīrayām āsa giraṃ ramāṅgadaḥ // PNc_4.48 //

anena vindhyādrivihārajanmanā śrameṇa kāmaṃ bhavatī kadarthitā /
prasuptajūṭāhimukhāniloṣmaṇā jaṭāviṭaṅkendukaleva śūlinaḥ // PNc_4.49 //

amī sarojapratime mukhe muhus tavātapātāmrakapolabhittini /
samunmiṣanti śramavāribindavo natāṅgi lāvaṇyasudhālavās iva // PNc_4.50 //

ito 'vataṃsotpalalāsyadeśike nirantaraṃ gandhavahe vahaty api /
na ghūrṇate khinnalalāṭasaṅginī tavālakaśreṇir iyaṃ manāg api // PNc_4.51 //

anena pīnastanakampadāyinā nirāyatenodvahatā kaduṣṇatām /
atha pravālād api pāṭalacchavir na dūyate niḥśvasitena te 'dharaḥ // PNc_4.52 //

uditya paṅktyā śramavārivipruṣāṃ nirantarādhyāsitarekhayānayā /
tavaiṣa kaṇṭhaḥ kuṭajāvadātayā vilāsamuktālatatayeva bhūṣyate // PNc_4.53 //

idaṃ mahac citram amānuṣaṃ tvayā vigāhyate yad vanam advitīyayā /
imāḥ kva vindhyasya bhuvo 'tidurgamāḥ kva rājaveśmābharaṇaṃ bhavādṛśī // PNc_4.54 //

navodgatāśokapalāśakāntinā nikāmaniryannakhacandrikeṇa ca /
bibharṣi kasyedam anena pāṇinā vadāvadhūtendumarīci cāmaram // PNc_4.55 //

nṛpasya kasyāpi paricchadāṅganā yadi tvam uccair vibhavo hi ko 'pi sa /
marutpatir menakayeva tanvi yas tvayāpi vālavyajanena vījyate // PNc_4.56 //

atha rdhimatyā paravaty asi striyā kayāpi kāsau jagadekasundarī /
natabhru yasyāḥ smaracāpayaṣṭayo vidheyatāṃ yānti bhavadvidhā api // PNc_4.57 //

parasparaspardhi vilāsasampadāṃ trayaṃ bhavatsvāmitayā vikalpyate /
marutvato vā ramaṇī ramātha vā kalatram ardhenduvibhūṣaṇasya vā ? // PNc_4.58 //

iyaṃ paribhrāntir agendrakandare sakhīva te śaṃsati kāryagauravam /
bhavādṛśaḥ śvāpadadūṣite 'nyathā caranty araṇye kim adhīnanītayaḥ // PNc_4.59 //

anena khelanmadadantinā vada tvam āgatā caṇḍi kuto duradhvanā /
vidhāya viśleṣaviṣādam āvayoḥ svakāryaniṣṭhe kathaya kva yāsyasi ? // PNc_4.60 //


__________________________________________

nāyakavākyam

iti sābhihitā mṛgāyatākṣī samupoḍhapraṇayaṃ yaśobhaṭena /
sahasā na jagāda lajjayā nu śramataḥ kiṃ tu nṛpas tu tām avocat // PNc_4.61 //

śrāntāsi kautukahṛtena kadarthitāsi praśnair anena vihito na tavopacāraḥ /
ātithyam eṣa kurute param aṅgalekhā- saṃvāhanaikacaturo niculānilas te // PNc_4.62 //

evaṃ nisargamadhureṇa sudhārasaika- niṣyandinā phaṇivadhūr atha sā hasantī /
candrāṃśunā kumudinīva dinoṣmataptā vītaklamā narapater vacasā babhūva // PNc_4.63 //


iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye pāṭalādarśanaṃ nāma caturthaḥ sargaḥ


************************************************


pañcamaḥ sargaḥ

atha sā vadane navendukānti- smitam aṅke viniveśya cāmaraṃ ca /
jagatīpatim evam ā babhāṣe masṛṇaṃ mūrtimatī vidagdhateva // PNc_5.1 //
[VAR 5.1a: {#kānti#/lem /em; #kānti# /ed}]

tvayi puṇyavaśena dṛṣtim āpte labhate śarma gataśramo mamātmā /
udite hi virocane nalinyā vitamastāmarasaṃ vikāsam eti // PNc_5.2 //

atimātram upoḍhasaukumārye vacasi śrotram upeyuṣi tvadīye /
jhaṭiti pratibhāsate mamāyaṃ kaṭhinaś candanapallavāvataṃsaḥ // PNc_5.3 //

kim ayaṃ mayi saṃbhramo 'yam āstāṃ kim ayaṃ na eva janaḥ paricchadas te /
upacāraviśeṣasaṃvidhāne pratipaccandra iva uditas tvam eva // PNc_5.4 //

bhavadiṅgitavedinaiva pṛṣṭā yad anenāham upāntavartinā te /
kim u tat kathayāmi sammataṃ cet kriyatāṃ me svayam ājñayā prasādaḥ // PNc_5.5 //


__________________________________________

nāyakanideśaḥ

abhidhehi lavaḥ kutūhalasya tvadudantaśravaṇe mamāpi jātaḥ /
iti sā vasudhāpater nideśād atha pātālavilāsinī jagāda // PNc_5.6 //


__________________________________________

bhujaṅgalokavarṇanam

sa tava śrutim āpta eva tāvat smaralīlābhavanaṃ bhujaṅgalokaḥ /
upayāti yad ekadeśasāmyaṃ na mahī nāpi purī purandarasya // PNc_5.7 //

atidurlabhasūryabhāsi yasmiṃs tamasām ullasatāṃ tiraskriyāyai /
phaṇino 'ruṇakāntibhiḥ śirasthair maṇibhir bālam ivātapaṃ vahanti // PNc_5.8 //

anulimpati rodasī yathenduḥ prabhayā māṃ na tathety asūyayeva /
paṭu yaḥ pramādāvilāsahāsa- stabakair induparamparāḥ prasūte // PNc_5.9 //

savilāsam udastahastamuktair nikarair digdviradendraśīkarāṇām /
parito nicitāḥ sadaiva yasmin kakubhas tārikā ivāvabhānti // PNc_5.10 //

pratibhāti dadhan phaṇākalāpe pṛthivīṃ yatra saḥ śeṣanāgarājaḥ /
nabhaso nipatañ javena bhittvā jagatīṃ gāṅga iva cyutaḥ pravāhaḥ // PNc_5.11 //


__________________________________________

bhogavatīvarṇanam

viditā khalu vāsukes trilokyāṃ harakaṇṭhābharaṇasya bhogibhartuḥ /
lalitādbhutabhūmir asti tasmin nagarī bhogavatīti rājadhānī // PNc_5.12 //

maṇiharmyatalāni ratnadīpāḥ phaṇikāntārdhavilokitāni vīṇāḥ /
ṛtavo 'py akhilāḥ sametya yatra smarasāmrājyamahādhuraṃ vahanti // PNc_5.13 //

anupādhir upāhṛto vikāsaḥ kamalair yatra vilāsadīrghikāsu /
api yatra kumudvatībhir astaḥ sahajaś candramarīcipakṣapātaḥ // PNc_5.14 //

abhikān abhisartum udyataḥ san sapadi vyālavilāsinīsamūhaḥ /
bhavati svaphaṇāmaṇipradīpe timirotsāriṇi yatra sābhyasūyaḥ // PNc_5.15 //

adhirohati yatra vaṃśamuktā- paṭalasmerataṭā surasravantī /
saritaḥ śriyam īrṣyayeva tasyāḥ suvate mauktikam eva yat payāṃsi // PNc_5.16 //

atikāntaguṇābhirāmamūrtir madhureṇa dhvaninā manoharantī /
vidadhāti sadaiva yatra yūnāṃ padam aṅke vanitā ca vallakī ca // PNc_5.17 //

śataśo vilasanty udaṃśuratna- stabakāḥ kalpalatā yad aṅgaṇeṣu /
pratimandriram evam eva yasyām api cintāmaṇayaḥ pade luṭhanti // PNc_5.18 //

api dattakutūhalāḥ surāṇām api vāñcchāpadam ekapiṅgalasya /
api nirviṣayā manorathānām uragān yatra vibhūtayaḥ śrayante // PNc_5.19 //

vasati svayam eva yatra devaḥ sadā kalpitahāṭakeśvarākhyaḥ /
smaram ūrdhvavilocanārciṣīva tripuraṃ yaḥ śarapāvake juhāva // PNc_5.20 //
[VAR 5.20c: {smaram ūrdhva#/lem /k; smaramūrdha# /ed}]


__________________________________________

śaṅkhapālavarṇanam

nijavaṃśaviśeṣako 'sti tasyām uragāṇām adhipaḥ saḥ śaṅkhapālaḥ /
srag asāv iti yat phaṇāsu dhatte vasudhāṃ vāsukinā samānasāraḥ // PNc_5.21 //


__________________________________________

śaśiprabhāvarṇanam

jagadekalalāma tasya kanyā guṇavaty asti śaśiprabhā nāmnā /
sahasaiva phaṇabhṛtāṃ praviṣṭā bhuvane rāhubhayād ivendulekhā // PNc_5.22 //

na kayāpy atiśayyate 'tiśīghraṃ yad iyaṃ kandukakeliṣu bhramantī /
aparaṃ kṛtam arthavat tad asyāḥ sutarāṃ nāma sakhībhir āśugeti // PNc_5.23 //

sphuradadbhutarūpasampadāṃ tām anukartuṃ kalayāpi dhārṣṭyam eti /
na ratir na śacī na citralekhā na ghṛtācī na tilottamā na rambhā // PNc_5.24 //

surakinnarasiddhakanyakābhiḥ svakalābhyāsavatībhir āptasakhyā /
nikhilāsu gatā paraṃ prakarṣaṃ śitadhīḥ śaiśavas eva yā kalāsu // PNc_5.25 //

anivāritakelikautukā sā sutanuḥ snehavaṃśavadena pitrā /
viharaty apacīyamānabālyā haraśaile malaye himālaye ca // PNc_5.26 //

adhunā puno 'tra vindhyapade viharantyāḥ kusumāvacūḍanāmni /
kvacid apy agamat palāyya tasyāś capalaḥ kelimṛgo mṛgāyatākṣyāḥ // PNc_5.27 //

ativatsalayā samaṃ sakhībhir vipine taṃ paritas tayā vicitya /
puline saritaḥ śaśāṅkasūteḥ śramavatyeyam anīyata triyāmā // PNc_5.28 //

kalahaṃsakalasvanair vibuddhā parivārapramadānideśitaṃ sā /
nikaṣā niculapravālaśayyāṃ tam atha prekṣitavaty āptanidram // PNc_5.29 //

tapanīyaśilīmukhas tadaṅge cakitaṃ citrarucau tayā ca dṛṣṭaḥ /
jalade lalitendracāpabhaktau ahimāṃśor iva bhāsuro mayūkhaḥ // PNc_5.30 //

aravindadalatviṣā kareṇa svayam utpāṭya sakautukaṃ gṛhīte /
avalokitam etayātha tasmin vijayāṅke navasāhasāṅkanāma // PNc_5.31 //

aviśan naranātha nāma pūrvaṃ hṛdaye 'syāḥ sahasātha puṣpaketuḥ /
amṛtāṃśumarīciluptanidre labhate yat kumude 'ntaraṃ dvirephaḥ // PNc_5.32 //

navameghamalīmasād yugānte vasudhām uddharato rathāṅgapāṇeḥ /
paritaḥ śramavāribindavo ye nirapīyanta payodhaśuktiyūthaiḥ // PNc_5.33 //

prakṛtiḥ kila yasya te parītā pariṇāmena tadantare 'tra haṃsaḥ /
śayanāntagataṃ mṛṇālaśaṅki shṛtavān hāram adhīralocanāyāḥ // PNc_5.34 //
[SYNTAX: sandānitakam]

udaḍīyata khe mukhena bibhrad bhujagendrapratimaṃ tam añjasā sa /
apadārpitavaitaneyaśaṅkaḥ phaṇikanyāsu muhūrtaviklavāsu // PNc_5.35 //


sa ca vindhyavanāntarājim etām aviśan mārutapītapadmagandhām /
atidūravikṛṣṭanāgakanyā- cakitodañcitadīrghanetramālaḥ // PNc_5.36 //

ahirājasutānideśato 'smin asamāpteṣuvilokanotsavo 'pi /
atha haṃsam itas tato vicetuṃ vijane nāgavadhūjanaḥ pravṛttaḥ // PNc_5.37 //

śabalāsv iha kṛṣṇasārayūthaiḥ samadakroḍasanāthapalvalāsu /
gahanāsv api tadgaveṣaṇāyai vanalekhāsu mama tvayaṃ prayatnaḥ // PNc_5.38 //

sa mayā na taṭeṣu nirjharāṇāṃ sarasāṃ nāpsu na puṇḍarīkaṣaṇḍe /
sarasīṣv api nāyatormilekhā ntarapāriplavasārasāsu dṛṣṭaḥ // PNc_5.39 //

sitacāmaradhāraṇe niyuktāṃ duhitas tena bhujaṅgamādhipena /
avadhāraya pāṭaleti nāmnā tanayāṃ mām uragasya hemanāmnaḥ // PNc_5.40 //

acale vicayaḥ patatriṇo 'yaṃ phalitaḥ sādhu mamāhitaśramo 'pi /
yad itaḥ puruṣottamo 'si dṛṣṭo vanamadhye nibiḍaśriyopagūḍhaḥ // PNc_5.41 //

uparodham imaṃ na manyase ced yadi vāsmāsu tavāsti pakṣapātaḥ /
vada tac caratā kvacid vane 'smin saḥ sahāro vihagas tvayā nu dṛṣṭaḥ // PNc_5.42 //

na sa dṛṣṭim itas tavāpi manye tad ahaṃ tadvicayād ito nivarte /
nanu tāmyati kāmam āttacintā cirayantyāṃ mayi sāhirājakanyā // PNc_5.43 //

atha vā mṛgabhaṅginopanīte vidhinā sā navasāhasāṅkabāṇe /
praṇayārpitalocanā sanāmany adhunāpy ālikhiteva nūnam āste // PNc_5.44 //


__________________________________________

puno 'pi pāṭaloktiḥ

iti sā samudīrya tatpṛṣatkān avalokyaiva punaś camatkṛtā iva /
sphuṭakelimṛgopanītabāṇa- smaraṇasmeramukhī puno jagāda // PNc_5.45 //

so nṛlokaśaśī tvam eva manye mṛgayābaddharuciḥ sa yatpṛṣatkaḥ /
bhuvanābhayadāyinām amīṣāṃ bhavataḥ saṃvadatīva sāyakānām // PNc_5.46 //

sthitam etad ayomukheṣv amīṣu sphutavarṇaṃ tava nāmadheyalakṣma /
avanītilaka tvayi prarūḍhaṃ mama sandehalavaṃ balāt pramārṣṭi // PNc_5.47 //

samupaiti sanāthatāṃ kim anyat tritayena tritayaṃ narendracandra /
tridivaṃ namucidviṣā tvayeyaṃ vasudhā vāsukinā rasātalaṃ ca // PNc_5.48 //

sanaye nṛpatāv akhaṇḍitājñe tvayi śāsaty avanīṃ dilīpakalpe /
vidadhīta padaṃ sudurnaye kas tam ṛte hāramalimlucaṃ vihaṅgam // PNc_5.49 //

asatām asuhṛn na lajjate 'yaṃ kim iti jyākiṇalāñchito bhujas te /
avanau yad anena rakṣitāyāṃ vayam asyāṃ mūṣitāḥ patatriṇāpi // PNc_5.50 //

apayātu khagaḥ sas tena kṛtyaṃ na hi me hāram iha tvam eva yācyaḥ /
na diśanti kim atra coraluptaṃ bata ṣaṣṭāṃśabhujo vasundharāyāḥ // PNc_5.51 //

pathi ced avatiṣṭhase praṇīte manunā nātha tad arpyatāṃ sa hāraḥ /
na narendra bhavādṛśāḥ kadācit padavīṃ nyāyavidāṃ vilaṅghayanti // PNc_5.52 //

nijam arthayase śilīmukhaṃ ced bhavatā yatnavatāpi kiṃ na labhyaḥ? /
tvam anāgasi yac chaśiprabhāyāḥ praharan kelimṛge kṛtavyālīkaḥ // PNc_5.53 //

atha vā mṛgayiṣyate na hāraṃ viśikhaṃ dāsyati coragendrakanyā /
tvayi netrapathātithitvam āpte sulabho 'syā hi mahājanoparodhaḥ // PNc_5.54 //

atidūrato dṛśyate 'yaṃ tvam ivābhyunnatimānino nagendraḥ /
vahati praṇayoparuddhakūlā kalahaṃsair amum antareṇa revā // PNc_5.55 //

amṛtendukalāsahodarāsyāḥ sutanus tīratale 'vatiṣṭhate sā /
urasīva payodhirājakanyā vanamālābharaṇe rathāṅgapāṇeḥ // PNc_5.56 //

tad itaḥ svayam eva deva gatvā pulinaṃ somabhuvas taraṅgavatyāḥ /
khagaluptavibhūṣaṇaṃ kṣitau te phaṇirājendrasutāṃ vibodhayehi // PNc_5.57 //

c
iti tadvacasā smaraikadūta- prasavollāsavasantavāsareṇa /
so nṛpaḥ kam api pramodam āpat ghanarājidhvanineva nīlakaṇṭhaḥ // PNc_5.58 //

avadac ca vihasya pārthivendraḥ phaṇirājendrasutāvilāsinīṃ tām /
vacasotkayatā mayūraśāvān navajīmūtaninādasodareṇa // PNc_5.59 //

api nāma mṛdūni vetsi vaktuṃ nipunaṃ nyāyam anujjhatī vacāṃsi /
prasabhaṃ vihitās tvayā yad ete vayam ātmaskhalite 'pi sāparādhāḥ // PNc_5.60 //

idam om iti gṛhyate vacas te saha medhāvini kas tvayā vivādaḥ /
yad imā viśadodgamā giras te pathi siddhāntasamīkṣite caranti // PNc_5.61 //

tad anena vinodayāśu tāvan mama hāreṇa manaḥ śaśiprabhāyāḥ /
iha palvalasaikateṣu yāvat tadalaṅkāram avekṣituṃ yatiṣyate // PNc_5.62 //


__________________________________________

hārapradānam

atha hāram anādareṇa kaṇṭhāt svayam ākṛṣya saḥ kṛṣṭacandraśobham /
vihasann aravindakośatāmre nidade pāṇitale vilāsavatyāḥ // PNc_5.63 //

api kośagṛhodare durāpaṃ phaṇināṃ bhartur upoḍhavismayā sā /
tam udañcitapakṣmaṇā mṛgākṣī likhitenaiva dadarśa locanena // PNc_5.64 //


__________________________________________

śaśiprabhāhārapradānam

avakṛṣya salīlam uttarīyāt sitameghād iva tārakāvitānam /
urasā sa babhāra hāram īśaḥ stanaparyaṅkaśayaṃ śaśiprabhāyāḥ // PNc_5.65 //

vadati sma hasan ramāṅgadas tām uragastrīm atah bhartur iṅgitajñaḥ /
yadi kautukavaty amatsaras te tad itaḥ kiṃ cid ito 'valokayeti // PNc_5.66 //

atha hāralatāvikṛṣṭadṛṣṭiḥ sahasā vārivihaṅgamāvaluptam /
uragendrasutāvibhūṣaṇaṃ tan nṛpater vakṣasi pāṭalā dadarśaḥ // PNc_5.67 //


__________________________________________

punaḥ pāṭalāvākyam

daśanacchadam āttabimbaśobhaṃ snapayantī sudhayeva hāsakāntyā /
avadac ca vācāṃsi pārthivaṃ sā caturaivaṃ parihāsapeśalāni // PNc_5.68 //

apahartum agās tvam eva hāraṃ kim itaḥ kalpitarājahaṃsarūpaḥ /
vidito 'si ghanā tavoragāṇāṃ nagare 'sty eva hi kāmarūpavārtā // PNc_5.69 //

paravañcanapaṇḍitā matis te yadi naivaṃ katham anyathā narendra /
idam ābharaṇaṃ harasy araṇye harahāsaikasitaṃ śaśiprabhāyāḥ // PNc_5.70 //

avanīvalaye tvam āttadaṇḍaḥ sahase nāvinayāṃśam ity avaimi /
atha ca sthitim ātmanā vidhatse viṣaye dasyuniṣevite kim etat // PNc_5.71 //
72 kṣitipa smayase kim eṣa kelir na bhavaty arpaya hāram asmadīyam /
nayavartmajuṣo bhavādṛśāḥ kiṃ na parasvagrahaṇād iha trapante // PNc_5. //


athavā parato 'stu narma nāsyāṃ bhuvi devena samo 'sti pārthivo 'nyaḥ /
apaviddhanayā na yasya dṛṣṭer apasarpanty atha khecarāḥ kim anye // PNc_5.73 //

anayoḥ kim api tvayā vilāsin parivarto 'yam akāri hārayor yaḥ /
vacasām avakāśam īśa datte sa na kasyānṛjucetaso janaḥ? // PNc_5.74 //

vihito na hi vakṣasi tvayāyaṃ nṛpa hāraḥ phaṇirājakanyakāyāḥ /
kim apīpsitam ātmano vidhātur vihitaṃ sūtram idaṃ manobhavena // PNc_5.75 //

nanu yāmy amunā śaśiprabhāyās tava hāreṇa mano vinodayāmi /
tvayi sāpy alam eva sāndracetaḥ sutanuḥ sneharasārdratām upaitu // PNc_5.76 //

ucitaṃ nijasāyakānurodhād ahirājendrasutopasarpaṇaṃ te /
parato 'stu śaras tvadarthitā sā kim u na tyāgavaśaṃvadā dadāti // PNc_5.77 //

saraso 'sya vimuñca tīralekhām anurevā pulinaṃ gṛhāṇa yātrām /
uragādhiparūpapakṣapātaṃ śamaya vyālavadhūvilocanānām // PNc_5.78 //


__________________________________________

śaśiprabhādarśanārthaṃ gamanam

iti valgu vaco niśamya tasyāḥ sa nṛpaḥ pannagavāmalocanāyāḥ /
sthitam atra vacasy alaṅghanīye tava kalyāṇi mayeti tām uvāca // PNc_5.79 //

atha sānṛjuvādinī vidhāya kṣitipālaṃ purataś cacāla bālā /
hṛdayena parāmamarśa caivaṃ vilasanmāṃsalavismayo narendraḥ // PNc_5.80 //

araṇyānī kveyaṃ dhṛtakanasūtraḥ kva sa mṛgaḥ kva muktāhāro 'yaṃ kva ca saḥ patagaḥ kveyam abalā /
kva tat kanyāratnaṃ lalitam ahibhartuḥ kva ca vayam svam ākūtaṃ dhātā kim api nibhṛtaṃ pallavayati // PNc_5.81 //

atha madagajalīlākhelagāmī saḥ kṛtvā kanakaviśikhayācñāvyājam avyājakāntaḥ /
avanihariṇalakṣmā sāhasopārjitaśrīr ahiparivṛḍhakanyālokanāya pratasthe // PNc_5.82 //

iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye śaśiprabhāvalokanārthaprasthānaṃ nāma pañcamaḥ sargaḥ


************************************************


ṣaṣṭhaḥ sargaḥ


nāyikāvasthāvarṇanam

tadā phaṇīndrakanyāpi bāṇanāmāṅkasūcite /
narendratilake tasminn abhilāṣaṃ babandha sā // PNc_6.1 //

sahasā hṛdaye tasyā nidadhe manmathaḥ padam /
aśokayaṣṭistabake sarāga iva ṣaṭpadaḥ // PNc_6.2 //

avaśā sābhavac citraṃ nāmnāpi pṛthivīpateḥ /
na tad asty atra yan nāstraṃ sannaddhasya manobhuvaḥ // PNc_6.3 //

smarāgnikaṇameṇākṣyās tasyāḥ samudadīpayat /
makaradhvajasāmrājya- sacivo malayānilaḥ // PNc_6.4 //

sollasatsmaralīlena navena vayasā babhau /
unmiṣanmadhulekhena mukuleneva mālatī // PNc_6.5 //

sātanuśvasanaspṛṣṭa- pāṭalādharapallavam /
uvāha mukham ujjṛmbham ambhojam iva padminī // PNc_6.6 //

nikāmasarale tasmin sā muhus taraledṛśau /
śare narendracandrasya cikṣepa na sakhījane // PNc_6.7 //

narendranāmāṅkalipis tām ānandayati sma sā /
kumudvatīm ivodañcat- bālendukiraṇacchaṭā // PNc_6.8 //

hemapuṅkhāṅkite tasmin śare karam upeyuṣi /
balād viveśa sā bālā dīkṣāṃ vaivāhikīm iva // PNc_6.9 //

tenāvāptatadātāmra- pāṇisparśeṇa patriṇā /
sphuratkānticayavyājād amucyanteva pallavāḥ // PNc_6.10 //

navīnasāhasāṅkasya kāmadevākṛter ayam /
mālavaikamṛgāṅkasya sindhurājasya sāyakaḥ // PNc_6.11 //

punaḥpuna iti svādu nṛpater nāmalakṣma sā /
apaṭhac cārubimbauṣṭha- luṭhaddaśanacandrikā // PNc_6.12 //
[SYNTAX: sandānitakam]

adhītya kautukenātha kṛtapañcamamūrcchanāḥ /
tadagre nṛpanāmāṅkaṃ jaguḥ pātālakanyakāḥ // PNc_6.13 //

adṛṣṭe 'py utsukā rājñi tadgītena babhūva sā /
prabodhe yadanaṅgāgneḥ pañcamaḥ prathāmā samit // PNc_6.14 //

avepata samunmīlat- vilāsakusumānncitā /
manobhavānilasparśa- vaśād vanalateva sā // PNc_6.15 //

navānurāgam aṅgena vyaktataccihnacumbinā /
vināvacanam ācakhyau sakhīṣu caturāsu sā // PNc_6.16 //


__________________________________________

śaśiprabhāyāḥ praśnaḥ

sāvahittham athetthaṃ sā sakhījanam abhāṣata /
sudhāniṣyandajaḍayā śaradindumukhī girā // PNc_6.17 //

abhedam indunā nītaḥ sācivyaṃ menaketunā /
sakhyaḥ kaḥ sindhurājo 'yaṃ sāhasāṅkanirūpyate // PNc_6.18 //

kim evam avatiṣṭhadhvai maunaṃ muñcata śaṃsata /
unmīlati yad antar me balāt kautukakandalī // PNc_6.19 //


__________________________________________

malyavatyā uttaram

atha mālyavatī nāma tatsakhī siddhakanyakā /
iti smitasudhārdreṇa vacasā tām avocata // PNc_6.20 //

sakhi sāhāsikaḥ sa ayam avantitilako nṛpaḥ /
gīyate ketakāpāṇḍu yasyoragapure yaśaḥ // PNc_6.21 //

taṃ kāśyapīsahasrākṣam adrakṣam aham ekadā /
gatā śrīmanmahākāla- parvaṇy ujjayinīṃ purīṃ // PNc_6.22 //

tanvi tigmāṃśuneva dyaur niśeva śaśalakṣmaṇā /
sā sanāthā purī tena vajriṇevāmarāvatī // PNc_6.23 //

rambhā tvayeva yat satyaṃ tenāli nalakūbaraḥ /
tyājito rūpajaṃ garvam urvīmakaraketunā // PNc_6.24 //

akalaṅkākṛtes tasya catuḥṣaṣṭhikalāvataḥ /
tulādhirohahevāke kaḥ ṣoḍaśakalaḥ śaśī // PNc_6.25 //

tasyāvanipradīpasya te te naisargikā guṇāḥ /
kva nāma na prakāśante raver iva marīcayaḥ // PNc_6.26 //

na nāgeṣu na siddheṣu na nareṣv amareṣv atha /
avāpi kvāpi saṃvādas tadrūpollekhalekhayā // PNc_6.27 //
[VAR 6.27b: {amareṣv atha/lem /k; amareṣu ca /ed}]

so hi kenāpi kṛtyena gāṃ gataḥ śrūyate punaḥ /
nihnutaikabhujadvandvo devaḥ śrīvatsalāñchanaḥ // PNc_6.28 //

kim anyat tava saṃtuṣṭyai paśya citre likhāmy aham /
cirasya dīrghanayane tavāstu nayanotsavaḥ // PNc_6.29 //


__________________________________________

ākṛtilekhanam

atha sā siddhatanayā taṃ lilekha śilātale /
hṛdi tūragarājendra- duhitur mīnaketanaḥ // PNc_6.30 //

tadālikhitabhūpālaṃ tayā cintitakāmadam /
cintāmaṇer apy adhikaṃ śilātalam amāṃsta sā // PNc_6.31 //

tataś citragate tasmin mahīpālo madālasāḥ /
samam evāhikanyānāṃ petur netraparamparāḥ // PNc_6.32 //

papau śaśiprabhāpy enaṃ ciram utpakṣmalekhayā /
punaruktīkṛtonnidra- karṇendīvarayā dṛśā // PNc_6.33 //

rūpam āsvādayām āsa tasyālekhyagatasya sā /
bhramarīvāravindasya sudhāsahacaram madhu // PNc_6.34 //

ānīyatākulatvaṃ sā tritīyena tanūdarī /
vismayenātisāndreṇa madena madanena ca // PNc_6.35 //

viveśa hṛdaye tasyāḥ sa citralikhito nṛpaḥ /
śaratprasanne saritaḥ pratimendur iva ambhasi // PNc_6.36 //

stanapatralatāṃ tasyā bibheda pulakodgamaḥ /
satyaṃ yadantaraṅgeṇa bahiraṅgo nirasyate // PNc_6.37 //

tasyāḥ kucayuge kiṃcin niśvāsaḥ kampam ādadhe /
rathāṅganāmamithune sāyantana ivānilaḥ // PNc_6.38 //

tasyāḥ svedalavaśreṇi- cchadmanā vadanaśriyā /
viśato 'ntar anaṅgasya lājāñjalir ivojjhitaḥ // PNc_6.39 //

śaṅke śaram ṛjūkurvan dadṛśe manmathas tayā /
yat sā mṛdukvaṇatkāñci- kiṅkiṇīkam akampata // PNc_6.40 //

eṣa dṛṣṭas tvayety uktā sakhyā sā sādhvasākulā /
gadgadākṣaram avyaktaṃ kṛcchrāt prativaco dadau // PNc_6.41 //

citravartiny api nṛpe tattvāveśena cetasi /
vrīḍārdhavalitaṃ cakre mukhendum avaśaiva sā // PNc_6.42 //

dṛṣṭā sakhībhiḥ sākūtaṃ sā bālādharapallave /
dadhau vailakṣyahasitaṃ prasūnam iva mādhavī // PNc_6.43 //

navaṃ prema navotkaṇṭhā navās te te manorathāḥ /
iti tasyās tathaivābhūd antaraṅgaḥ paricchadaḥ // PNc_6.44 //

kiṃcit trapānuviddhena puṇḍarīkadalatviṣā /
tam ānarceva rājendum animittasmitena sā // PNc_6.45 //

sā ca doḥśayitabhuvā nṛpeṇāddhyāsitā hṛdi /
kṛtāṅgabhaṅgavalanā jhaṭity ālasyam āyayau // PNc_6.46 //

tatkṣaṇenaiva sā citraṃ tanvī tanmayatāṃ yayau /
kaṃ na pratārayaty eṣa kitavaḥ kusumāyudhaḥ // PNc_6.47 //

stimitevāvatasthe sā sāraṅgāyatalocanā /
acetaneva śūnyeva suptevālikhiteva ca // PNc_6.48 //

smareṇa marmaṇi kvāpi sāvidhyata sumadhyamā /
anidritāpi yat sābhūt kṣaṇaṃ mukulitekṣaṇā // PNc_6.49 //

vyañcitānaṅgalīlena śṛṅgārarasabandhunā /
tanvī navānurāgeṇa sānyaiva ghaṭitābhavat // PNc_6.50 //

ṛjunā aikṣata yac citraṃ yad abhūc ca trapāvatī /
tenātigūḍhabhāvāpi sā sakhībhir alakṣyata // PNc_6.51 //

athānaṅgavatī nāma sakhī tām ity avocata /
daśanajyotsnayāraṇyaṃ sudhayeva niṣiñcatī // PNc_6.52 //

kac cid asya pramodāya kumudasyeva cakṣuṣaḥ /
ayaṃ madhyamalokenduḥ pātālendukale tava // PNc_6.53 //

vanānilāhṛtonnidra- padmakesaraśālinā /
romodgama ivānena dhṛtas tvadavalokanāt // PNc_6.54 //

adya naḥ saphalaṃ cakṣuś citre yad avalokitaḥ /
kandarpādhikakānto 'yam avantimṛgalāñchanaḥ // PNc_6.55 //

tvām apy avāñcitāṃ manye yat tvayaitasya vakṣasi /
ete savibhramaṃ nyaste dṛśau muktālate iva // PNc_6.56 //

jitam etena ko 'py eṣa satyaṃ kāmo 'sya kiṅkaraḥ /
ārohati parāṃ koṭim atra yat tava sambhramaḥ // PNc_6.57 //

tvam atra baddhabhāveva kim indumukhi lajjase /
vilaṅghayaty alaṅghyāni smaradurlalitāni kaḥ // PNc_6.58 //

ko 'nyaḥ sakhi nṛśaṃso 'sti kāmaṃ viṣamabāṇataḥ /
sukumāre tavāpy aṅge yena vyāpāritaḥ śaraḥ // PNc_6.59 //

bimbauṣṭhe eva rāgas te tanvi pūrvam adṛśyata /
adhunā hṛdaye 'py eṣa mṛgaśāvākṣi lakṣyate // PNc_6.60 //

ekena rājahaṃsena hṛto hāras tanūdari /
anena tu dvitīyena likhitenāpi te manaḥ // PNc_6.61 //

kutas trapā tavālīṣu kiṃcid unnamayānanam /
aho bata tvam etasminn atyāyatakutūhalā // PNc_6.62 //

etat karṇotpalaṃ lolam apāṅgaprativeśitam /
tvad udantam ivaitasya kathayaty alikūjitaiḥ // PNc_6.63 //

aho dūrasthitenāpi hṛdi spṛṣṭā nṛpendunā /
indukāntaśileva tvam ārdratām avagāhase // PNc_6.64 //

nipuṇe niḥśvasiṣy evam atigūḍhaṃ yathā yathā /
tathā tathā tava vyaktam ayam ucchvasati smaraḥ // PNc_6.65 //

smitam etad alolākṣi lajjāsaṃvalitaṃ tava /
idaṃ nirjitabālyasya yauvanasyoditaṃ yaśaḥ // PNc_6.66 //

yathā taveyam aratir yathā sutanu vepase /
tathā kavacitaḥ śaṅke niḥśaṅkaṃ madanas tvayi // PNc_6.67 //

kim atra karavai gāḍham ākalpakam idaṃ tava /
iyaṃ ca manmathasyāstraṃ nirgatā cūtamañjarī // PNc_6.68 //

surataklāntaśabarī- kabarīmālyacumbinaḥ /
katham ete tvayā tanvi sahyā malayavāyavaḥ // PNc_6.69 //

kiṃ tāmyasi tavopāntam ānayāmy adhunaiva tam /
ity āśvāsayatīva tvām kokilo 'yaṃ kalasvanaḥ // PNc_6.70 //

kūjantī kokilavadhūr iyam ādhiṃ dhunoti te /
anaṅganṛpasāmrājya- līlāmaṅgalagāyinī // PNc_6.71 //

vanāntadevatāvāpta- pādanyāsotsavaḥ sphuṭam /
eṣa stabakito 'śokaḥ suhṛt kāmasya kā gatiḥ // PNc_6.72 //

atrorvītilake dṛṣṭim asyantīṃ tilakaḥ krudhā /
ayaṃ tarjayatīva tvāṃ vātādhūtalatāṅguliḥ // PNc_6.73 //

pathi smarasya viṣame skhalitāyām itas tvayi /
smitacchaṭeva niryāti sinduvārasya mañjarī // PNc_6.74 //

drāghayaty astabimbauṣṭha- ruciniḥśvasitāni te /
ayaṃ mukulitaḥ kiṃcid bakulo mukulastani // PNc_6.75 //

latayā karṇikārasya puraḥ puṣpitayānayā /
anaṅgasyaikarājye 'smin hemavetralatāyitam // PNc_6.76 //

aho na kasya bhindanti hṛdayaṃ vīkṣitā api /
nisargamṛdavo 'py ete sahakāranavāṅkurāḥ // PNc_6.77 //

caturāṃ kokilām eṣa kṛtvā kurabako mukhe /
durlabhaṃ yācatīva tvāṃ līlāliṅganadohadam // PNc_6.78 //

aśokaskandhalagneyaṃ kusumair navamādhavī /
prārthanīyapriyasparśāṃ hasati tvām ivotsukām // PNc_6.79 //

bhūpatāv anuraktāyās tava santāpadīpanam /
sthalāravindaṃ serṣyeva sūte sakhi vasundharā // PNc_6.80 //

amīṣv aṅkasthakandarpa- jagadvijagayasiddhiṣu /
dṛṣṭir udvijate tanvi pāṭalākuḍmaleṣu te // PNc_6.81 //

sundari dvitayasyātra kraśimā bhūṣaṇāyate /
rājanyābaddhabhāvāyās tava rātreś ca samprati // PNc_6.82 //

eṣa caitrotsavaś citre nṛpo 'yaṃ nūtanaṃ vayaḥ /
prāptāvakāśaḥ kāmo 'pi patitāsyatisaṅkaṭe // PNc_6.83 //

kim ālikhitavaty eṣā citre mālyavatī nṛpam /
dvārīkṛteyam athavā vāmena vidhinā tava // PNc_6.84 //

bahunā kiṃ cakorākṣi chalitāsi manobhuvā /
sarvathā te kariṣyanti kuśalaṃ kuladevatāḥ // PNc_6.85 //

ityādi vyāharantī sā kṛtabhrūbhaṅgayā tayā /
narendrabāṇapuṅkhena kuce kiṃ cid atudyata // PNc_6.86 //


__________________________________________

kalāvatīvacanam

atha kinnararājendra- kanyā nāmnā kalāvatī /
evaṃ vacaḥ smitasudhā- niṣiktākṣaram ādade // PNc_6.87 //

kāmaṃ durlabham evaitac caitraś candrāṅkitā niśāḥ /
preyān vipañcīraṇitaṃ pañcabāṇāṅkitaṃ vayaḥ // PNc_6.88 //

ayi tvāṃ mlāpayaty eṣa kālaḥ kamalalocane /
jagadāhlādajanakaḥ sudhāsūtir ivābjinīm // PNc_6.89 //

sthāne tavānurāgo 'yam anaṅgasyāyam utsavaḥ /
sakhi snihyati nirvyājam indāv eva kumudvatī // PNc_6.90 //

nṛpasyāraṇyasañcāraḥ śareṇānena sūcyate /
marutā dviradasyeva madaniṣyandagandhinā // PNc_6.91 //

avaśyaṃ tanvi cinvānā vane haṃsam itas tataḥ /
kvacid vilokayiṣyanti taṃ tvatparijanastriyaḥ // PNc_6.92 //

jñātatvadiṅgitaivātra taṃ ced drakṣyati pāṭalā /
tato 'sya ṣaṭpadasyeva balāc ceto hariṣyati // PNc_6.93 //

sthirā bhava nṛpena tvam iha saṃyogam āpsyasi /
yathā kaṇvāśrame pūrvaṃ duṣyantena śakuntalā // PNc_6.94 //

iti tadvacasaḥ sīmni masṛṇotkampitastanī /
vyājasācīkṛtamukhaṃ niśaśvāsa śaśiprabhā // PNc_6.95 //

vanaśrīratnamañjīro latākuñjodare tataḥ /
cukūja mañjukaṇṭhas tāṃ dakṣiṇena kapiñjalaḥ // PNc_6.96 //

harṣāśrulavakīrṇena satpatrāvalicāruṇā /
vāmena pasphure tasyāś cakṣuṣā ca stanena ca // PNc_6.97 //

atrāntare samāyāntī dadṛśe dūratas tayā /
narendrasavitus tasya puraḥ sandhyeva pāṭalā // PNc_6.98 //

tasyās traye ca tritayam apaśyat phaṇikanyakā /
mukhe smitaṃ kare hāraṃ sitam aṃse ca cāmaram // PNc_6.99 //

sā hārahastā ruruce dhṛtastimitacāmarā /
sarasī suptahaṃseva phenādhyāsitapaṅkajā // PNc_6.100 //

dṛṣṭiḥ phanīndraduhitur atikramyaiva pāṭalām /
bhṛṅgaśreṇir ivāśoke papātāvantibhartari // PNc_6.101 //

priyaṃ naḥ sa ayam āyāti paśya paśya śaśiprabhe /
paramārānvayodāra- hāramadhyamaṇir nṛpas // PNc_6.102 //

iti priyasakhīsūkti- sudhāniṣyandalekhayā /
sikte tadābhavat tasyāḥ smaraḥ pallavito hṛdi // PNc_6.103 //
[SYNTAX: sandānitakam]

sudhārasa ivorvībhṛt tayā saṃmukham āpatan /
dṛśā sphaṭikaśuktyeva vāraṃvāram apīyata // PNc_6.104 //

vitene 'py ahikanyābhiḥ kautukenātanīyasā /
tasyāgre rājahaṃsasya netrendīvaravāgurā // PNc_6.105 //

avantitilakodantam upasṛtyātha pāṭalā /
anaṅgadīpanaṃ tasyai jagādeṅgitavedinī // PNc_6.106 //

deva paścātsthito 'py agre prāptaḥ paryutsuko bhavān /
ity abhāṣyata bhūpālaḥ citre caturayā tayā // PNc_6.107 //

abhūt paryākulā sā ca muhūrtam asitekṣaṇā /
paścād alajjatālībhis tathā sasmitam īkṣitā // PNc_6.108 //

tasyai hāraṃ mahībhartur arpayām āsa pāṭalā /
ākṛṣya bhartum ānītam atiśuddham iva āśayam // PNc_6.109 //

sakhīnām anurodhena sā kilānaṅgamohitā /
hṛdi dīrghaguṇaṃ dadhre hāraṃ priyam ivāparam // PNc_6.110 //

tuṣārapāṇḍunā tena vavṛdhe 'syā manobhavaḥ /
digantavāntajyotsnena mahodadhir ivendunā // PNc_6.111 //

puṣpodgameneva latā prasādeneva bhāratī /
sā tena reje hāreṇa yaśaseva narendratā // PNc_6.112 //

tataḥ śithilaparyasta- vilolakabarīlatā /
ketuyaṣṭir iva śyāma- patākāṅgā hiraṇmayī // PNc_6.113 //

vasaṃtakamalollāsi- mattabhramaraniḥsvanā /
dīpamānopadeśeva svarahasye manobhuvaḥ // PNc_6.114 //

ullasatkuṭajācchāccha- vilāsahasitacchaviḥ /
jhaṭity uadadhiveleva nirgacchad amṛtacchaṭā // PNc_6.115 //

sarojinīva haṃsībhir bhṛṅgībhir iva mālatī /
śaśilekheva tārābhiḥ sakhībhir abhito vṛtā // PNc_6.116 //

dṛṣṭvā narandram āyāntam udasthād utsukātha sā /
dadhatī nūtanaprema- pariṇītām adhīratām // PNc_6.117 //
[SYNTAX: kulakam]

atha sutanur alolatārake sā suciram udañcitadīrghapakṣmamāle /
śaśina iva navodgatasya dūrāt- avanipateḥ pathi locane mumoca // PNc_6.118 //

āsannānucaradhṛtena paṅkajinyāḥ patreṇa sphuṭaghaṭitātapatralīlaḥ /
saś cchāyām atha mahasā hasan himāṃśoḥ kṣmāpālaḥ pulinam avāpa narmadāyās // PNc_6.119 //

iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye śaśiprabhādarśano nāma ṣaṣṭhaḥ sargaḥ


************************************************


saptamaḥ sargaḥ


__________________________________________

śaśiprabhādarśanam

tataḥ sa dūrād ahirājakanyakāṃ javaikamitreṇā yutāṃ patatriṇā /
viśāmpatidīrghaguṇānuṣaṅgiṇīm anaṅgakodaṇḍalatām ivaikṣata // PNc_7.1 //

upoḍhalāvaṇyataraṅgabhaṅgayā sarāgabimbauṣṭhagalatpravālayā /
ahāri lolaṃ nṛpates tayā balāt anaṅgaratnākaravelayā manaḥ // PNc_7.2 //


__________________________________________

ramāṅgadakṛtaṃ śaśiprabhāvarṇanam

savismayo locanamārgam āptayā tayā saḥ pātālatalendulekhayā /
athettham amlānamanorathodgamo ramāṅgadenābhidadhe narādhipaḥ // PNc_7.3 //

avaimi saiveyam amogham āyudhaṃ manobhuvaḥ pannagarājakanyakā /
udaṃśulekhena mukhena kurvatī jagad vilīnenduvilokanaspṛham // PNc_7.4 //

narendra satyaṃ saḥ kutūhalī bhaved alaukikaṃ rūpam avekṣituṃ rateḥ /
iyaṃ na yasyātithitāṃ gatā dṛśor agādhalāvaṇyasarit sumadhyamā // PNc_7.5 //

iyaṃ sudhā mugdhavilāsajanmabhūr iyaṃ bhujaṅgālayaratnadīpikā /
iyaṃ jagannetracakoracandrikā puraḥ patākeyam ayugmapatriṇaḥ // PNc_7.6 //

iyattayā muktam avaimi naipuṇaṃ prajāpater adbhutaśilpakarmaṇi /
nṛpopamānām upamānatāṃ gataṃ vinirmitaṃ yena hi ratnam īdṛśam // PNc_7.7 //

iyaṃ tavānena virājatetarāṃ karasthitenāvanipālapatriṇā /
upeyuṣā kāñcanapadmam aṃśunā himetarāṃśor iva jahnukanyakā // PNc_7.8 //

arālakeśīyam anena bhāti te śareṇa kārtasvarapuṅkhaśobhinā /
nisargagaureṇa narendraraśminā sakajjalā dīpaśikheva śārvarī // PNc_7.9 //

iyaṃ vilāsorminimagnaśaiśavaṃ svibhāvyamānastanakuḍmalodgamam /
madaikavisrambhagṛhaṃ vigāhate vayo vibhaktāṅgam anaṅgadohadam // PNc_7.10 //

iyaṃ natāṅgī jagadekasundare nideśite pāṭalayā nṛpa tvayi /
dṛśau navendīvarapatrapeśale vimuñcati śrīr iva śārṅgadhanvani // PNc_7.11 //

anaṅgasāmrājyavilāsacāmare vanānilavyākulite 'ṃsucumbini /
pariślathe saṃyamanārtham etayā salīlam astaḥ kabarībhare karaḥ // PNc_7.12 //

vilokayantī kusumaṃ kacāgrataś cyutaṃ kucasparśadhiyeva vakṣasi /
iyaṃ kṛśāṅgī kusumāstraśaṅkayā kṛtapraṇāmeva tavāvalokyate // PNc_7.13 //

vilokayāsyāḥ kṣitipāla bibhratīṃ pradīpaśobhāṃ kabarīṃ niśāmukhe /
amī muhuḥ kuṅkumakesarāruṇā lasanti sīmantamaṇer marīcayaḥ // PNc_7.14 //

virājate 'syās tilako 'yam añcito vikuñcitabhrūlatikāntare nṛpa /
vijitya lokadvitayaṃ divaṃ prati smareṇa bāṇo dhanuṣīva saṃhitaḥ // PNc_7.15 //

apāṅgasaṃvardhitaśoṇakāntinā sukṛṣṇatāreṇa tuṣārapāṇḍunā /
iyaṃ pravālāsitaratnamauktikair vinirmiteneva cakāsti cakṣuṣā // PNc_7.16 //

iyaṃ puro niryatidūram āyate kapolataḥ kāñcanakuṇḍalārciṣi /
iṣuṃ ruṣeva pratibhoktum udyatā manobhuve muktaśilīmukhe hṛdi // PNc_7.17 //

iyaṃ triyāmāpatikāntipeśalaṃ vibuddhabandhūkadalādhikatviṣā /
bibharti bimbādharamudrayā mukhaṃ manobhirāmaṃ rajanīva sandhyayā // PNc_7.18 //

upoḍhatārāpatitārahārayor iyaṃ yugena stanayor virājate /
dvayena deva uṣasi cakravākayoḥ saridgṛhītaikamṛṇālayor iva // PNc_7.19 //

surāpagāvīcivipāṇḍur eṣa te cireṇa hāraś caritārthatāṃ gataḥ /
dhṛtaḥ kṣitīśa praṇayārdrayānayā salīlam utkampini yat kucadvaye // PNc_7.20 //

iyaṃ mahīpāla vilokitena te vigāhate kāntam idaṃ daśāntaram /
bhavaty anārūḍhavikāsavibhramā kim udgame candramasaḥ kumudvatī // PNc_7.21 //

kim anyad uktaṃ sudhayeva sāndrayā tad anyathā nātha na pāṭalavacaḥ /
sphuṭeyam asyāḥ kurute yad aṅgake balāt pariṣvaṅgam anaṅgavikriyā // PNc_7.22 //


__________________________________________

śaśiprabhāsamīpagamanam

itīṅgitajñe vadati priyaṃvade ramāṅgadena smitam udgatasmitaḥ /
avāpa paryāptaśaśāṅkadarśanaḥ phanīndrakanyāsavidhaṃ narādhipaḥ // PNc_7.23 //


__________________________________________

nāyikāceṣṭāḥ

uvāha lajjānatam añcitālakaṃ tato bhujaṅgādhipateḥ sutāmukhaṃ /
avāñcitaṃ kiṃ cana mātariśvanā saṣaṭpadaṃ padmam ivāravindinī // PNc_7.24 //

pataty adhaḥ kuṅkumapaṅkapāṭale mayūkhalekhāpaṭale śikhāmaṇeḥ /
hriyeva raktāṃśukapallavas tayā pidhātum ālekhyanṛpe nyadhīyata // PNc_7.25 //

nṛpasya citre madhureyam ākṛtir na bhidyate candramaso yathāmbhasi /
sakhījanas tām iti narmapeśalaḥ śanais trapānamramukhīm abhāṣata // PNc_7.26 //

yathāsmi vaktāsi tathāsya bhūpater yadā punaḥ karṇasamīpam āpsyasi /
itīva nirvyājam udīrya tatyaje tayāyatākṣyā sa narendrasāyakaḥ // PNc_7.27 //

alaṃ hriyaivaṃ samupekṣya gṛhyatām ayaṃ hi pāṇigrahaṇocitas tava /
itīrayantyāḥ kuṭilaṃ vacaḥ karād anaṅgavatyāḥ kamalaṃ jahāra sā // PNc_7.28 //

atha svabimbādharapāṭalacchadaṃ kareṇa tattatsadṛśena bibhratī /
niṣevitum bhūpatim abhyupāgatā rameva rājīvamukhī rarāja sā // PNc_7.29 //

dṛśas tatas tatparivārayoṣitāṃ netrāñjanaśyāmalapakṣmarājayaḥ /
śaśiprabhe bhūmipatau sakautukāḥ samāpatan kunda ivālipaṅktayaḥ // PNc_7.30 //


__________________________________________

nṛpārhaṇam

nipīyamānasya tayā śanaiḥśanair apāṅgasañcāritadīrghanetrayā /
upāttapuṣpaḥ kṣitibhartur arhaṇāṃ cakāra tasyāś caturaḥ sakhījanaḥ // PNc_7.31 //

puraḥ śirasy āhitamanmathājñayā tayā kaṭākṣaiḥ kuṭajair ivārcitaḥ /
nṛpaḥ saparyāṃ punaruktasaṃvidāṃ sas tadvayasyānihitāv amanyata // PNc_7.32 //

sarāgavaty utkalikābhir ākule mṛduny alaṃ pāṭalayā samarpite /
atha nyaṣīdannavapallavāsane phanīndrakanyāmanasīva pārthivaḥ // PNc_7.33 //

anu kṣitīśaṃ nalinīdalāsane kayā cid āste parivārayoṣitā /
ramāṅgado 'py āsanabandham ādade vasundharāyāṃ vinayaikabandhuḥ // PNc_7.34 //

śramānurodhād upaviśyatām itaḥ kṣaṇaṃ kṛśāṅgīti sakhībhir arthitā /
upāviśad vepitavāmanastanī tataḥ samaṃ tābhir ahīndrakanyakā // PNc_7.35 //


__________________________________________

nāyikāvilasitāni

vivartayantī vadanendumaṇḍalaṃ viśālanetrāntaniṣaktatārakam /
dvayena sā kṛṣyata sundarī samaṃ hriyā nṛpālokanakautukena ca // PNc_7.36 //

athāvataṃsīkṛtalocanotpalaṃ kapoladolāyitaratnakuṇḍalam /
ciraṃ papau saḥ stimitena cakṣuṣā tadānanaṃ mālavamīnaketanaḥ // PNc_7.37 //

kṛtī dṛśāsyāḥ sudṛśaḥ pibaty ayaṃ kapolalāvaṇyasudhāṃ narādhipaḥ /
mithaḥ sakhīnām iti sasmitaṃ vaco niśamya sābhūd adhikādhikatrapā // PNc_7.38 //

manāg ivāṃsād apavartitānanā nirīkṣya taṃ bhūpatim arpitekṣaṇam /
vihasya lajjāmukule cakarṣa sā balād apāṅgaprasṛte vilocane // PNc_7.39 //

yaśobhaṭe rūpam avantiśasituḥ kṛtasmite citragataṃ praśaṃsati /
karasthitaṃ sā jhaṭiti nyadhāt tataḥ śilātale tāmarasaṃ trapāvatī // PNc_7.40 //

nikāmam uktaṃ sukumāram aṅganā vilāsinas tasya jahāra sā manaḥ /
smaraikadūtīsahakāraśākhino lasanmadhāv anyabhṛteva pallavam // PNc_7.41 //

tadīyam uddāmarasorminirbharaṃ sa rājahaṃso 'pi viveśa mānasam /
kṛtapraveśaś ca salīlam acchinan manāṅ mṛṇālīm iva dhīratām ataḥ // PNc_7.42 //

kṣaṇād apāṅgastimitāyatākṣayoḥ sakampayoḥ kaṇṭakitāṅgalekhayoḥ /
avāpad anyonyanibaddhabhāvayos tayoḥ prarohaṃ hṛdi bālamanmathaḥ // PNc_7.43 //


__________________________________________

nāyakasya nāyikāṃ praty uktiḥ

asūyayevātha vimuñcatī dṛśaṃ sakhīṣu sā sūtritanarmasūktiṣu /
iti smitakṣālitadantavāsasā nṛpeṇa nāgendrasutābhyadhīyata // PNc_7.44 //

vadānavadyāṅgi sakhījanādṛtaḥ kim eṣa nāma vyatiricyate janaḥ /
vihāya visrambhaviśeṣam etayā yad aṅgam anto viśatīva lajjayā // PNc_7.45 //

sadā sadācārapareti vārtayā vayaṃ hṛtāḥ pannagarājaputri te /
ataḥ kim evaṃ pratipattimūḍhatāṃ vigāhase 'smāsu vimucyatām iyam // PNc_7.46 //

anena te sundari darśanena vā kṛtopacāro 'smi kiyat kadarthyase /
na vīkṣate valgu na mañju bhāṣate gatā kvacil locanavartmamālatī // PNc_7.47 //

adhaḥkṛtāḥ satyam adhīralocane rasātalena tridivasya bhūmayaḥ /
anaṅgadurvāraśarādhidaivataṃ bhavadvidhaṃ ratnam avāpyate 'tra yat // PNc_7.48 //

kutūhalādhyāsitamadhyalokayā tvayā muhūrtaṃ phaṇilokakaumudi /
avaimi pātālam avāptasandhinā vilaṅghyate santamasena samprati // PNc_7.49 //

idaṃ mṛṇālad api komalaṃ vapus tavaiṣa dūrād aravindinīpatiḥ /
punaḥ punaḥ saṃspṛśatīva kautukāt tamālagulmāntarapātibhiḥ karaiḥ // PNc_7.50 //

anena te saśramavāribindunā navīnapīyūṣatuṣāradanturaḥ /
śirīṣamṛdvaṅgi tuṣārapāṇḍunā kapolabimbena viḍambyate śāśī // PNc_7.51 //

idaṃ vadāśikṣata kaitavaṃ kutas tavaiṣa mugdhe saralāṅguliḥ karaḥ /
ihaitad ālikhya śilātale śanair anena līlākamalaṃ yad ujjhitam // PNc_7.52 //

na citram evaṃ kva cid asti bhūtale mamātra tenāsti kutūhalaṃ mahat /
ataḥ kim etat pihitaṃ prakāśyatām ahetukas tanvi ka eṣa matsaraḥ // PNc_7.53 //

adṛśyam etad yadi manyase tataḥ kim arthyase kiṃ tv iyad eva śaṃso naḥ /
kṛtī tvayāyaṃ bhujagāmbaraukasām alekhi citre katamaḥ kṛśodari // PNc_7.54 //

lateva sammīlitaṣaṭpadasvanā kiyac ciraṃ nirvacanaiva tiṣṭhasi /
itaś cakorākṣi vicintya sūnṛtaṃ mamottaraṃ kiṃ cana dātum arhasi // PNc_7.55 //

yathātijihreṣi yathātivepase yathā kapole pulakaṃ bibharṣi ca /
tathātra manye tava pakṣapātavan nitāntam antaḥkaraṇaṃ kṛśodari // PNc_7.56 //

hriye taveyaṃ yadi kalpate kathā kim etayā naḥ prakṛte yatāmahe /
yad artham ete vayam āgatāḥ svayaṃ sa nārpyate kiṃ karabhoru sāyakaḥ // PNc_7.57 //

salīlam evaṃ vadati smitānane nṛpe navapremasārdracetasi /
vivartayantī maṇikaṅkaṇaṃ kare mumoca maunaṃ na phaṇīndrakanyakā // PNc_7.58 //


__________________________________________

mālyavatīvacanam

tayā tathā dṛṣṭam athāntarāntarā kaṭākṣakāntiḥ snapitāvataṃsayā /
iti smitāpy āyitadantadīdhitir jagāda taṃ mālyavātī viśāmpatim // PNc_7.59 //

tavaitayā satkṛtipātra satkṛtaṃ svayaṃ na yat kalpitam alpamadhyayā /
na sa avalepo na ca sā pramāditā na ca trapā tatra nṛpo 'parāddhyati // PNc_7.60 //

kṛtīti vārtā tava vetsi vāñchitaṃ tvam antarātmeva na kasya vā bhuvi /
ataḥ sakhībhāvagatasya gopanaṃ na yujyate nas tvayi tan niśāmyatām // PNc_7.61 //

śilīmukhe 'smiṃs tava nāmalāñchite mṛgopanīte mṛgaśāvalocanā /
pramodam āpteyam ito vilokite kare cakorīva tuṣāradīdhiteḥ // PNc_7.62 //

ka eṣa rājeti muhuḥ kutūhalād iyaṃ yadā pṛṣṭavatī sakhījanam /
atas tadāsyai kathitaḥ savistaraṃ mayā tvam urvītalamīnalāñchānaḥ // PNc_7.63 //

kareṇa sāsūyam apāsya karṇataḥ kvaṇaddvirephāvali nīlam utpalam /
tadaitayābhyudgatapakṣapātayā śrutā guṇāḍhyasya bṛhatkathā tava // PNc_7.64 //

imāṃ tvadākāranirūpiṇe sakhīm avetya paryutsukalocanām iva /
tato mayā viśvavilocanotsavas tvam eva citre likhito 'si pārthiva ! // PNc_7.65 //

udañcitavyāyatapakṣmaṇā tataḥ sakhīsamakṣaṃ nibhṛtena cakṣuṣā /
ciraṃ nipītasatṛṣeva mugdhayā tvayaitayā madhyamalokavāsasaḥ // PNc_7.66 //
[VAR 7.66d: {tvayaitayā/lem /em; tvayetayā /ed}]

ato varo 'yaṃ yuvayoḥ samāgamaḥ kumudvatīcandramasor ivocitaḥ /
iyaṃ hi bālocchvasito manobhuvas tvam atra lokatritayaikasundaraḥ // PNc_7.67 //

nṛpa gṛhītuṃ nayam atra ko 'py alaṃ sureṣu vā pannagapuṅgaveṣu vā /
sa eṣa paṅkeruhakarṇikāmṛdus tvayā śayo 'syāḥ kriyate sakautukaḥ // PNc_7.68 //

ayācito 'py arpita eva te śaraḥ kṣiter ayaṃ nyāyavidāṃ varaitayā /
tad enam abhyarthayase kathaṃ punaḥ kalatram eṣā hi vasundharā tava // PNc_7.69 //
[7.69b: em. kṣitir ?]

itītivṛttaṃ tadupāśrayaṃ tathā prakāśayantī pṛthivīpatiṃ prati /
chalād alīkabhṛkuṭiṃ vidhāya sā tayāluloke phaṇirājakanyayā // PNc_7.70 //

atha dvirephasya mukhābjapātino nivāraṇayoragarājakanyakā /
śilātalāt saṃbhramamīlitasmṛtis tadāśu līlāśatapatram ādade // PNc_7.71 //

tataḥ sa romañcanipīḍitāṅgado ramāṅgadaṃ vyaktaśaśiprabheṅgitaḥ /
apaśyad indīvaradāmadīrghayā pramodavistaritayā dṛśā nṛpaḥ // PNc_7.72 //


__________________________________________

ramāṅgadavacanam

samarpitā pārthiva puṣpaketunā taveyam ārdrapraṇayā manasvinī /
asīmasaundaryasudhāvilāsabhūr udanvatevendukalā pinākinaḥ // PNc_7.73 //

kim anyad atrollasitaṃ jagattraye tavaiva saubhāgyapatākayā nṛpa /
yad āgatā manmathapatriṇām iyaṃ śaravyatām evam api śrute tvayi // PNc_7.74 //

vadhūr dilīpasya sudakṣiṇā yathā yathā sunandā bharatasya bhūpateḥ /
raghūdvahasyāvanikanyakā yathā tathā taveyaṃ vidhinā upapāditā // PNc_7.75 //

kim anyad asyāḥ kṛtapāṇipīḍanaḥ padaṃ nidhatse gṛhamedhināṃ dhuri /
iti prasarpatsmitacandrikaḥ śanair abhāṣatorvītilakaṃ ramāṅgadaḥ // PNc_7.76 //
[SYNTAX: kulakam]

vilokitaṃ citram alīkabhāṣiṇī bhavatsakhīyaṃ pratibhāsate mama /
udīritaivaṃ kila pārthivena sā bhṛśam lalajje nibhṛtaṃ jahāsa ca // PNc_7.77 //

vilokayantī tam apāṅgalocanā samullasatsvedalavāṅkitastanī /
tataḥ sujātastabakāstamauktikā lateva sā hemamayī vyakampata // PNc_7.78 //

mukhe tavāsaktam idaṃ śaśiprabhe dṛśāvataṃsāgatayaitadīyayā /
sakhījanaḥ sasmitam ity uvāca tām avantināthaṃ ca mitho ramāṅgadaḥ // PNc_7.79 //

atrāntare jhaṭiti cittam ivāccham ambhaḥ kṣobhaṃ jagāma saritas tuhināṃśusūteḥ /
vāti sma ca prasabhabhagnatamālatāla- hintālasālasaralaḥ sahasā samīraḥ // PNc_7.80 //


__________________________________________

payododayaḥ

udanamad atha tatkṣaṇād udañcat- kanakapiśaṅgataḍillataḥ payodaḥ /
adharitamurajadhvanīni muñcan vidhuritakarṇatalāni garjitāni // PNc_7.81 //

atha samuditatrāsā meghasvanān nanu bhūpater bhujaparighayor anto bālā praveṣṭum iyeṣa sā /
kim asi cakitā mā tvaṃ bhaiṣīr ito bhava lajjayā kṛtam iti ca tām ūce devaḥ sa sāhasalāñcanaḥ // PNc_7.82 //

iti śrīmṛgāṅkaguptasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye śaśiprabhāsaṃllāpo nāma saptamaḥ sargaḥ samāptaḥ

************************************************


aṣṭamaḥ sargaḥ


nāyikātirodhānam

sāpade 'tha bhujagendrakanyakā khe payodapatalais tirohite /
narmadāpulinapallavasthitā haṃsapaṅktir iva kampam ādade // PNc_8.1 //

spardhayeva nicayaḥ payomucāṃ tāramandram anadad yathā yathā /
sā narendratilakaṃ tam aikṣata mugdhalolanayanā tathā tathā // PNc_8.2 //

ullasan navapayodharālasāṃ dyāṃ ca tāṃ ca sumukhīṃ vilokayan /
bhūpatiḥ sa nitarām abhūd vaśo vismayasya ca manobhavasya ca // PNc_8.3 //

vāmanatvam alinatvam atyajan vyañjitakrama iva trivikramaḥ /
krāmati sma sahasaiva meghabhūr andhakāranikaro 'tha rodasī // PNc_8.4 //
[8.4d: andhaka pun?]

netrarodhini tayor na kevalaṃ mūrcchite tamasi vaiśasaṃ hṛdi /
yāvad āsyavigaladbisāṅkure cakravākamithune 'py ajṛmbhata // PNc_8.5 //

karṇabhūṣaṇamaṇiprabhālavais tokalakṣitakapolapatrayā /
kṛṣyamāṇanayano 'tha pipriye pannagendrasutayā tayā nṛpaḥ // PNc_8.6 //

tejasi sphurati tāḍite muhur bibhyatī kanakabhaṅgapiṅgale /
taṃ hṛdisthitam iveśam īkṣituṃ sāpi mīlitavilocanābhavat // PNc_8.7 //


__________________________________________

ākāśavāṇī

eṣa te na ghaṭate manorathaḥ pārthivāhipatikanyakāṃ prati /
gaccha vindhyavipināntadṛṣṭayā vañcito 'si mṛgatṛṣṇayaitayā // PNc_8.8 //

sāhasodadhiviloḍane svayaṃ yo 'ṃsam aṃsalatayārpayiṣyati /
śrīr ivorasi muradviṣaḥ padaṃ tasya niścitam iyaṃ vidhāsyati // PNc_8.9 //

paśya paśya capaleyam antikāt nīyate tava yathocitaṃ kuru /
evam eva yad iyaṃ na labhyate jānakīva janakapratijñayā // PNc_8.10 //

kanyakāsi kim idaṃ śaśiprabhe yuktam ehi pitur antikaṃ vraja /
ity avigrahavatī nabhastalāt ullalāsa sahasā sarasvatī // PNc_8.11 //

tāṃ niśamya sa nikāmavismitaḥ sācikārmukalatām alokata /
indumauligalakandalāsitaṃ tatkṣaṇāc ca timiraṃ nyavartata // PNc_8.12 //

sācirāṃśutapanīyamekhalā śakracāpamaṇikuṇḍalā tataḥ /
kvāpi mudritamayūratāṇḍavā saṃhatir jalamucāṃ tirodadhe // PNc_8.13 //

sā purātanapathena pāvanī somasūtir api nimnagā vahat /
svādunirmalarasorminirbharā bhāratīva masṛṇaṃ mahākaveḥ // PNc_8.14 //

apy apākṛtarayaḥ sa narmadā- vīcilāsyaracanākutūhalī /
āvavau śabararājayoṣitāṃ nartitālakalataḥ samīraṇaḥ // PNc_8.15 //

ity akālajaladādivaikṛte kena cid viracite gate śamam /
bhūpateḥ śaśimukhī sakhīyutā netranirviṣayatām avāpa sā // PNc_8.16 //

kvāpi nūnam apahṛtya tanmano nāgarājaduhitā jagāma sā /
utpalasya sarasaṃ lasatspṛhā cakravākavaniteva kesaram // PNc_8.17 //

agrataḥ kṛtapayodharaśriyā dhautataptatapanīyakāntayā /
vidyuteva sadṛśā tayākulaḥ sa abhavaj jhaṭiti dṛṣṭanaṣṭayā // PNc_8.18 //

sā puro mama hṛteti lajjayā cintayā kim iva sā cared iti /
sā puno na sulabhety asau śucā tapyate sma tisṛbhiḥ kṣitīśvaraḥ // PNc_8.19 //

tasya tāpajananena mānasaṃ tena bālaviraheṇa vivyathe /
ketakacchadakadarthane paraṃ yat kaṇo 'pi śiśiraḥ pragalbhate // PNc_8.20 //

jitvaraṃ jagati puṣpaketunā tadvikṛṣya tarasā śarāsanam /
tāḍyate sma hṛdaye patatṛiṇā so 'tha mālavakuraṅgalāñchanaḥ // PNc_8.21 //

lajjayā valitakaṇṭhakandalaṃ locanāñcalamiladvataṃsakam /
tasya vartitam ivābhavat tadā tat priyāvadanam unnasaṃ hṛdi // PNc_8.22 //

mlānim āpa sas tayā vinā nṛpas tatra pannagapates tanūjayā /
svāṃ ruciṃ na hi kadā cid aśnute śarvarīvirahadhūsaraḥ śaśī // PNc_8.23 //

pāṇḍupakṣmaladṛśaḥ paricyutaṃ so 'tha mālyaśakalaṃ vyalokata /
tādṛśi vyatikare vinirgataṃ hāsaleśam iva puṣpadhanvanaḥ // PNc_8.24 //

śaṃsadujjvalakapolasaṃgataṃ kuṅkumena dalakoṭicumbinā /
sambhrameṇa galitaṃ natabhruvaḥ karṇatāmarasam ādade 'tha sa // PNc_8.25 //

kārmuke sati śareṣu satsv api preyasī tava hṛtāntikād iti /
tena saurabhahṛtāliniḥsvanair vācyateva nṛpater vyadhīyata // PNc_8.26 //

koṣṇaniḥśvasitavepitacchadaṃ tanniveśya vadane saḥ sādaraḥ /
ardhanimīlitalocanotpalaḥ pustakalpita ivābhavat kṣaṇam // PNc_8.27 //

narmadormilulite tadaṃśuke pallavālikhitahaṃsahāriṇi /
āhṛtastanavilepane dṛśā so 'kṛtapraṇayam indupāṇḍuni // PNc_8.28 //

mā viṣīda navasāhasāṅka, te kāntayā gatam anena vartmanā /
paśya tatpadam itīva revayā tasya sārasarutair asūcyata // PNc_8.29 //

kiṃ nimagnam iha bālayā tayā bhītayā bhujagarājakanyayā /
naivam atra niyataṃ rasātale vidyate vivaram ityatarkayat // PNc_8.30 //

so 'timātragahane 'pi raṃhasā pārthivaḥ patitum aicchad ambhasi /
jīvitaṃ tṛṇam ivāvajānate sāhasavyasanino 'pi tādṛśāḥ // PNc_8.31 //

tat samīhitam avantivāsavas tasya nāvadad upāntavartinaḥ /
eṣa vighnam iha sāhasotsave kalpayiṣyati mameti śaṅkitaḥ // PNc_8.32 //

ujjhati sma saḥ śanaiḥ samucchvasan pallavāsanam upāsya śāsanaḥ /
agrahīc ca saśaraṃ kareṇa tad vyaktarājakakudena kārmukam // PNc_8.33 //

pannagendraduhituḥ kareṇa yaḥ sakhyam āpad aravindabandhunā /
arpitaṃ praṇayinā tam apy asau sāyakaṃ kanakapuṅkham ādade // PNc_8.34 //

subhruvaḥ smaravilāsadeśikaṃ taṃ śaśaṃsa saḥ śaram patatriṣu /
pītaśītakaramūrtitānavaṃ bhānumān iva mayūkham aṃśuṣu // PNc_8.35 //

vyaktataccaraṇalakṣmaṇā tataḥ srastakeśakusumākulālinā /
meghasiktasikatenavartmanā narmadājalasamīpam āpa sa // PNc_8.36 //

eṣa jātu na vikatthate kva cil lakṣyate 'sya phalataḥ sadā kriyā /
tat kariṣyati kim atra sāhasaṃ cetasīti vidadhe ramāṅgadaḥ // PNc_8.37 //


__________________________________________

narmadāpraveśaḥ

akṣipat taṭaśilāviṭaṅkataḥ pārthivaḥ svam atha narmadāmbhasi /
vāridheḥ payasi viśvadīpakaḥ sāyamadriśikharād ivāryamā // PNc_8.38 //

tatra mīnamakarākule patan āsasāda sa vilāsam iśvaraḥ /
yāmunāmbhasi nipātinaḥ purā gopatām upāgatasya śārṅgiṇaḥ // PNc_8.39 //

ambhasas tadavapātatāḍitād ūrdhvam etya nipatatsu binduṣu /
sāhasena paritoṣitaiḥ surair mauktikārgha iva tasya cikṣipe // PNc_8.40 //

kiṃ cid antaritamūrtibhiḥ kṣaṇād anvagacchad atha taṃ ramāṅgadaḥ /
yena yāty aruṇasārathiḥ pathā vāsaras tam avalambate na kim ? // PNc_8.41 //

kas tulāgram adhiropya jīvitaṃ svāminaṃ tvam iva sevatām iti /
tasya haṃsaninādena valgunā sādhuvādam iva narmadā dadau // PNc_8.42 //


__________________________________________

bilapraveśaḥ

tau muhur jalacarair adṛśyatām agrataś cakitam uktavartmabhiḥ /
dhvāntasantatibhide rasātalaṃ prastitau raviniśākarāv iva // PNc_8.43 //

āśrayaty avanimeghavāhane vārigarbham abhito garīyasi /
prāpa mekalasutā samānatām antarāhitanidhānayā bhuvā // PNc_8.44 //

ujjhitā jhaṭiti kāryagauravād īśvareṇa ruruce na medinī /
sodyamena puno 'py avaiṣyatā bhānuneva padavī payomucām // PNc_8.45 //

āpapāta saramāṅgadaḥ kṣaṇāt sarvataḥ sas tamasāvile bile /
gūḍhamatsaraviṣe viśeṣavān durjanasya manasīva sadguṇaḥ // PNc_8.46 //

yad babhūva purato 'sya bhūpater ekakuṇḍalapaṭāsitaṃ tamaḥ /
tasya taddinakarāṃśubhāsurair mauliratnakiraṇair abhajyata // PNc_8.47 //

sandrahemarajasā mahaujasām agraṇīr agarudhūpagandhinā /
so 'tha tena bilavartmanā śanaiḥ krośamātram agaman nareśvaraḥ // PNc_8.48 //


__________________________________________

siṃhadarśanam

lagnasāndragajaśoṇitacchaṭaiḥ śauryapāvakaśikhāṅkurair iva /
kesarair atikarālakandharo mārgam asya rurudhe 'tha kesarī // PNc_8.49 //

muktagharghararavaḥ sa raṃhasā taṃ viśāmadhipam abhyadhāvata /
vyāttadīrghadaśanāsyakandaraḥ pūrṇam indum iva siṃhikāsutaḥ // PNc_8.50 //

ardhacandram atha tajjighāṃsayā saṃdadhe dhanuṣi yāvad īśvaraḥ /
tāvad asphuṭitakorakaṃ puro bālakundaviṭapaṃ tam aikṣata // PNc_8.51 //

bibhrato vikaṭadaṃṣṭram ānanaṃ kālameghaśakalāsitatviṣaḥ /
āyato 'bhimukham īrṣyayā javāt tena vartma mumuce na potriṇaḥ // PNc_8.52 //


__________________________________________

gajadarśanam

kiṃ cid asya purato 'tha gacchataḥ karṇatālavidhutālipaṅktinā /
ruddhyate sma samadena paddhatir dīrghadantamusalena dantinā // PNc_8.53 //
mandrakaṇṭhaninado 'tivegavān ūrdhvavāladhir udagralocanaḥ /
kuṇḍalīkṛtakaras tam abhyagāt saḥ krudhā nibhṛtakarṇapallavaḥ // PNc_8.54 //

yāvad aṅkuritamatsaro 'bhavat tasya saṃmukham adhijyakārmukaḥ /
tāvad aikṣata na saḥ kva cid dvipaṃ rājagandhamadagandhakesarī (/ed emends ? gandhamada to gandhavaha) // PNc_8.55 //

utpatan nipatad agrato muhur muñcad aṭṭahasitaṃ sahārciṣā /
kevalaṃ kapilakuntalaṃ śiraḥ paśyato 'sya na camatkṛtaṃ manaḥ // PNc_8.56 //

evamādi yad abhūn mahīpater adbhutaṃ pathi bibhīṣikāvaham /
tad bibheda nijasattvasampadā tigmadīdhitir iva tviṣā tamaḥ // PNc_8.57 //


__________________________________________

sariduttaraṇam

tāṃ dadarśa saritaṃ sudustarām agrato 'tha bilakalpavin nṛpaḥ /
sparśataḥ kila yadambhasāṃ jhaṭity aśmabhāvam upayānty asūrayaḥ // PNc_8.58 //

mārutair aparapāranunnayā prāṃśu vaṃśalatayā saḥ sānugaḥ /
tām alaṅghayad athopagūḍhayā janmabhītim iva yogavidyayā // PNc_8.59 //


__________________________________________
nagaradarśanam

prasthitas tad anu sodyamaṃ puraḥ sa atha sāhasavatāṃ puraḥsaraḥ /
nirmitaṃ maṇimayūkhapallavair bālam ātapam iva vyalokata // PNc_8.60 //

indranīlakapiśīrṣakaṃ tataḥ sa abhitaḥ sphaṭikasālam aikṣata /
sāvaśeṣajalanīlakoṭibhiḥ śāradair ghaṭitam ambudair iva // PNc_8.61 //

utpatākamaṇitoraṇāṅkitaṃ maṇditaṃ kanakapallavasrajā /
kiṃ ca kāñcanakapāṭasaṃpuṭaṃ tatra gopuram apaśyad īśvaraḥ // PNc_8.62 //

vismayena viṣayīkṛtaḥ puraṃ tena sa aviśad avantivāsavaḥ /
nirvṛtaiḥ padam ivojjhitāvaniḥ sūryamaṇḍalapathena yogavān // PNc_8.63 //

tatra vaidrumagavākṣam ucchritaṃ hemaharmyam avalokate sma sa /
meruśṛṅgam iva dhātutāmrayā sandhyayā kṛtapadaṃ kva cit kva cit // PNc_8.64 //

agrataḥ saś ca yaśobhaṭo 'viśat so 'tha kautukahṛtas tadaṅgaṇam /
indranīlamaṇikāntimecakaṃ vyoma sāruṇa ivoṣṇadīdhitiḥ // PNc_8.65 //

padmarāgaracitālavālakā vedikāmaṇiviṭaṅkavistṛtā /
tena tatra dadṛśe kutūhalād antike kanakamādhavīlatā // PNc_8.66 //


__________________________________________

strīdarśanam

tattale sthitim upeyuṣā śamāt tena kā cid abalā vyalokata /
nirgatā jhaṭiti hemaveśmataḥ śrīḥ suvarṇakamalodarād iva // PNc_8.67 //

aṃśukena śaradindubandhunā tyāgiteva yaśasāvabhāsitā /
kāntimatyadharanīlavāsasā yāmunena payaseva jāhnavī // PNc_8.68 //

bandhujīvakumudachavī mukhe bibhratīva kuruvindakuṇḍale /
śarvarīva sitapakṣaparvaṇaḥ śītadīdhitipataṅgamaṇḍale // PNc_8.69 //

śobhitā kim api hāralekhayā bhinnakhelalolayorasi /
tatkṣaṇasphuṭitakundaśuddhayā gandhavāhapadavīva gaṅgayā // PNc_8.70 //

ānanena lalitākṣipakṣmaṇā niryadujjvalakapolakāntinā /
kurvatīva phaṇilokam aṅkitaṃ yāminītilakabindunendunā // PNc_8.71 //

puṣpadāma dadhatī saṣaṭpadaṃ dakṣiṇena śaśipāṇḍupāṇinā /
sākṣataṃ sadadhidūrvayāñcitaṃ hemapātram itareṇa bibhratī // PNc_8.72 //
[SYNTAX: kulakam]

tannirīkṣaṇasavismayaṃ tataḥ pārthivaṃ janitakautukaḥ śukaḥ /
ity uvāca maṇipañjare sthito bālacūtaviṭapāvalambini // PNc_8.73 //


__________________________________________

śukavākyam

satkriyāṃ racayituṃ tavātither narmadā bhagavtīyam udyatā /
ślāghanīyacarito jagattraye kasya nāsi bahumānabhājanam // PNc_8.74 //

deva pannagavadhūbhir ujjvalaṃ vallakīkalaravaṃ priyaiḥ saha /
mallikādhavalam atra gīyate keliratnabhavaneṣu te yaśaḥ // PNc_8.75 //

durmanā nṛpa, pathāmunā gatā sā vilāsavasatiḥ śaśiprabhā /
tatsakhījanakathānvayaśruter yuṣmad āgamanam ūhitaṃ mayā // PNc_8.76 //

durlabho 'yam atithir mamāpi tad guhyatām ucitayā saparyayā /
pārthivo hi navasāhasāṅka ity eṣa sīyakanarendranandanaḥ // PNc_8.77 //

peśaloktinipuṇasya pakṣiṇas tasya gām iti niśamya sasmitaḥ /
tām atha praṇamati sma nimnagām indusūtim avanīndur ādṛtaḥ // PNc_8.78 //
[SYNTAX: kulakam]


__________________________________________

narmadākṛtaḥ satkāraḥ

kāritāsanaparigrahe puro bhūpatāv apacitiṃ vidhāya sā /
āsta mauktikaśilātale tataś cetasīva sukaveḥ sarasvatī // PNc_8.79 //

sthitvātha kiṃ cit tam avantinātham apṛcchad acchannakutūhalā sā /
nivedyatāṃ mānavadeva kasmād alaṅkṛtā bhūmir iyaṃ tvayeti // PNc_8.80 //

tasyai śaśaṃsa nijam ā mṛgayāvihārād vṛttāntam antavirasaṃ sa viśuddhavṛttiḥ /
kāntāsmṛtiprasabhakaṇṭakitāṅgajāta- lajjāvanamravadano navasāhasāṅkaḥ // PNc_8.81 //

iti parimalāparanāmno mṛgāṅkadattasūnoḥ padmaguptasya kṛtau navasāhasāṅkacarite nāgalokāvatāro nāmāṣṭamaḥ sargaḥ samāptaḥ


************************************************


navamaḥ sargaḥ

__________________________________________

narmadāvākyam

atha svareṇāṅgaṇadīrghikāṇāṃ saṃvāhayantī kalahaṃsanādam /
tam ity avantīśvaram ā babhāṣe sā mekalakṣmādhararājakanyā // PNc_9.1 //

nāsya kṣitīśopakṛtaṃ janasya kiyat tayā pannagarājaputryā /
yasyāḥ kṛte samprati bhūṣiteyaṃ bhūmis tvayā bhūśaśalāñchanena // PNc_9.2 //

idaṃ nṛpa tvām avalokya jātaṃ manaḥ pramodena mamāsvatantram /
no kasya lokatrayasaṃmatānāṃ bhavet satāṃ saṅgatam utsavāya // PNc_9.3 //

adyaiṣa kasyāpi mayā śubhasya tvaddarśanenānumito vipākaḥ /
ātithyam akṣṇoḥ katham anyathaivam āyānti ratnāni bhavadvidhāni // PNc_9.4 //

so vatsa, jāte janakaḥ kṛtātmā sā puṇyamūrtijananī jagatsu /
mahīkalāpodvahanādipātraḥ putro yayos tvaṃ naralokapālaḥ // PNc_9.5 //

rūpeṇa tejasvitayārjavena priyaṃvadatvena tavāmunā ca /
dilīpaduṣyantabhagīrathādīn tān ādirājān jhaṭiti smarāmi // PNc_9.6 //

samānabhāvais tribhir eva manye samudranemivasudhā dhṛteyam /
bhujaṅgamendreṇa ca meruṇā ca doṣṇā ca maurvīkiṇaśobhinā te // PNc_9.7 //

tvayi sthite samprati jāgarūke jagadvidheyeṣu vidhūtacintaḥ /
karoti netre bhagavān avaimi sa yoganidrāmukule mukundaḥ // PNc_9.8 //

na kiṃ cid ikṣvākukulāvatīrṇād rathāṅgapāṇeḥ parihīyate te /
ajāyatāmbhojadṛśā viyogo vane yathā tasya tathā tavāpi // PNc_9.9 //

akṛtrimo 'yaṃ guṇavatsu jāne jātyaiva te pārthiva pakṣapātaḥ /
yat prauḍhalāvaṇyasudhāsravantyā tayā vinā cetasi tāmyasīva // PNc_9.10 //

alaṃ viṣādena ghanādhirūḍhā lalāmabhūtā jagato 'khilasya /
tavāṅkam abhyeṣyati sācireṇa śaśiprabhā pārthivakairavasya // PNc_9.11 //

ito 'dya yāntī purato mayā sā dṛṣṭā bhujaṅgādhipates tanūjā /
udagrabhogair ahibhiḥ parītā lateva tanvī haricandanasya // PNc_9.12 //

uddaṇḍahemāmburuhāsu khelad etāsu līlāgṛhadīrghikāsu /
samutkayantī kalahaṃsayūtham āmañjunā nūpurasiñjitena // PNc_9.13 //

vyāpārayantī valitānanenduḥ paścād dṛśau ketakapatradīrghe /
itas tataḥ śūnyatayā skhalantī same 'pi mārge dadatī padāni // PNc_9.14 //

visrastamālyaḥ ślathabandhanatvād aṃsāvakīrṇāṃ kabarīṃ vahantī /
kalindakanyāmasṛṇorminīlāṃ nistṛṃśalekhām iva manmathasya // PNc_9.15 //

mukhaṃ niśāghrātam ivāravindaṃ viṣadavītaprabham udvahantī /
vilumpatī niḥśvasitena kāntim āpāṭalasyādharapallavasya // PNc_9.16 //

unmocayantīm alakāgram etya lagnaṃ calatkuṇḍalaratnakoṭau /
kim apy udañcaddaśanāṃśulekhā sakhīṃ śanaiḥ sasmitam ālapantī // PNc_9.17 //

sudhāsitaṃ kṣaumam ivāstṛtaṃ taṃ nakhāṃśurekhāvalayacchalena /
kṛtaṃ dadhānopari pāṇipadmam udagrakampasya kucadvayasya // PNc_9.18 //

gatāni sadyaḥ ślathatāṃ sakhībhir vihasya sākūtavilokitāni /
krameṇa kiṃ cit pratisārayantī vilajjamānā maṇikaṅkaṇāni // PNc_9.19 //

aśokapuṣpagrathitāṃ dadhānā prālambamālām avalagnamadhyā /
āropitajyeva jagajjayāya svacāpalekhā makaradhvajena // PNc_9.20 //

ārdravraṇāṅkasya kṛpārdracittā kelīmṛgasya svayam eva tasya /
ācumbatī pāṇḍukapolalekhaṃ vataṃsadūrdhvāṅkuram arpayantī // PNc_9.21 //

mārgeṣu rūḍhāsu nirūḍhabhāvāt dvirephasampātasamākulāpi /
latāsu puṣpāvacchayacchalena pade pade vatsa vilambamānā // PNc_9.22 //
[SYNTAX: kulakam]

tvadīyaviśleṣam avāpya bālā sā lakṣyate kiṃ cid anirvṛteva /
bhavādṛśām ekapade viyogo na kasya, rājendra, mano dunoti // PNc_9.23 //

pṛthupratāpaḥ savitā yathaiva yathā kalānāṃ nidhir oṣadhīśaḥ /
yathā vasantaḥ sumano 'nukūlas tathāsi bhūmiḥ spṛhaṇīyatāyāḥ // PNc_9.24 //


__________________________________________

nāyakavākyam

iti kṣitīśaśrutiśuktipeyām udīrya vācaṃ virarāma revā /
sa ca smitadyotitadantam evam uvāca tāṃ madhyamalokapālaḥ // PNc_9.25 //

sthāne yad āhlādayasi prapannaṃ pīyūṣadhārāmadhurair vacobhis /
sudhaikasūtiḥ sa yadākaras te caṇḍīśacūḍābharaṇaṃ śaśāṅkaḥ // PNc_9.26 //

ṛjuḥ prakṛtyāsi paraṃ tad amba vīcīśu paryāptam anārjavaṃ te /
na kevalaṃ sā payasi prasaktir ālakṣyate te bata mānase 'pi // PNc_9.27 //

yā jūṭamadhye ca śaśāṅkamauler unnidrakundasrag ivāvabhāti /
tām apyatīva trijagatpratīkṣyāṃ triḥsrotasaṃ puṇyatayātiśeṣe // PNc_9.28 //

yā sāsya śaktiḥ prasarāmbupaṅke tvayā vṛtā dharmavihāravīthiḥ /
salīlam uddhūlakulācaleyaṃ mahī mahāsūkaradaṃṣṭra eva // PNc_9.29 //

bhavādṛśīnāṃ mahatāṃ nadīnām adbhir jagatyastamitopasarge /
sukhaṃ sadaivāsurajit samudre nidrāti paryaṅkitapannagendraḥ // PNc_9.30 //

asantam apy amba mayi prasannā sambhāvanābhāramaho nidhatse /
asty eva bhakteṣv ativatsalatvāt balād guṇāropaṇakautukaṃ te // PNc_9.31 //

anena me ko 'pi hṛdi praharṣas tava prasādātiśayena jātaḥ /
anārdratām indumarīcisakhye kiyac ciraṃ candramaṇir bibharti // PNc_9.32 //

vidhāya tattādṛśam indrajālaṃ sā kena nītā phaṇirājakanyā /
apaśyato hetum ihopapannaṃ kim apy aho vismayate mano me // PNc_9.33 //

ajñānam asmin viṣaye kim anyat mamaitad arhasy apanetum amba /
dināntasammūrcchitam andhakāraṃ niśāmukhasyeva śaśāṅkalekhā // PNc_9.34 //


__________________________________________

puno narmadāvākyam

uktveti tūṣṇīm abhavan nṛsomaḥ sā somasūtiḥ sarid ity uvāca /
atretivṛttaṃ kathayāmy aśeṣaṃ niśamyatāṃ mālavalokapālaḥ // PNc_9.35 //


__________________________________________

gṛhadevatāvācaḥ

yadaiva sā tarjitacandrakāntir ajāyatendīvarapatranetrā /
citrasthitānāṃ gṛhadevatānām iti sphuranti sma tadaiva vācaḥ // PNc_9.36 //

ratnākaratvaṃ, bhujagendra jātaṃ kanyā tava śrīḥ śubhalakṣaṇeyam /
vakṣaḥsthalaṃ madhyamalokabhartur vibhūṣayitrī puruṣottamasya // PNc_9.37 //
[9.37a: read: ratnākarastvaṃ bhujagendra jātā? or follow /k?]

bhujaṅgavaṃśārṇavakaumudīyam iyaṃ patākāsya rasātalasya /
upāgateyaṃ nidhanāgradūtī vajrāṅkuśasyāsurapuṅgavasya // PNc_9.38 //
[SYNTAX: kulakam]
[NOTE: Vajrāṅkuśa is the eastern guardian of the vajradhātumaṇḍala!]

svavīryaparyastapurandareṇa tenāsurendreṇa kadarthitasya /
tejaś cirād ucchvasitaṃ tadābhūd iti śrute bhogabhṛtāṃ kulasya // PNc_9.39 //

taddehakāntis timiraṃ vyanaiṣīt yad atra moghīkṛtaratnadīpā /
pitrā tad asyāḥ kṛtam arthayuktam āhlādanaṃ nāma śaśiprabheti // PNc_9.40 //

tataḥ sudhāsūtikarābhirāmair guṇaiḥ parītā sahajanmabhiḥ sā /
śanaiḥ śanair vṛddhim avāpad atra rasātale bālamṛṇālokeva // PNc_9.41 //


__________________________________________
śaśiprābhāpituḥ pratijñā

yad arthitābhūd anubaddhamānasaiḥ suraiś ca siddhaiś ca mahoragaiś ca /
teṣāṃ purastād akṛtavyavasthām ity ekadā saṃsadi pannagendraḥ // PNc_9.42 //

guptābhihito yat tridaśārivīrair vajrāṅkuśākhyasya mahāsurasya /
asūta līlāgṛhadīrghikeha haimaṃ harer nābhir ivāravindam // PNc_9.43 //

ānīya tad yo duhitur mamāsyāḥ karṇāvataṃsapraṇayīkaroti /
tasyeyam iṣvāsabhṛtaḥ kalatraṃ pārthasya pāñcālanṛpātmajeva // PNc_9.44 //
[SYNTAX: kulakam]

tenaivam ukte ca tadā pareṣu tam artham aṅgīkṛtavān na ko 'pi /
vanyadvipād udgatadānarājeḥ kaḥ kumbhamuktāphalam ādadīta // PNc_9.45 //

tataḥ prabhṛtyadbhutarūparekhā sā bālikābhūd avarā varāpi /
citte vacas tat kuladevatānāṃ kṛtvāpi tasyāḥ saś ca nānvaśeta // PNc_9.46 //

sampraty avaimi prathitā yadātaḥ svarge ca bhūmau ca bhuvastale ca /
nīto 'si netrātithitāṃ tvam asyāḥ puṇyena janmāntarasambhṛtena // PNc_9.47 //

ānetukāmena bhavantam atra nijaṃ vacas tannayatā pratiṣṭhām /
āptaprayatnena tathā sa manye phaṇīśvareṇopakṛtaḥ prapañcaḥ // PNc_9.48 //

ekaḥ kṣitau sāhasikas tvam eva nānyo 'sti rājan navasāhasāṅkaḥ /
nisargadurgām api bhūmim etāṃ svodyānavīthīm iva yaḥ praviṣṭaḥ // PNc_9.49 //

tad asya kāryasya puraskṛtasya yatasva sīmāntavilokanāya /
vigāhamāno 'mbaram ardhamārgaṃ nivartate jātu kim uṣṇarāśmiḥ // PNc_9.50 //

ito 'sti gavyūtiśatārdhamātraṃ gatvā purī ratnavatīti nāmnā /
vinirmitā śilpikalāmayena mayena yā nākajigīṣayena // PNc_9.51 //
[NOTE: allusion to aṇahilapura, capital of the solaṅkis?]

tasyāsurendrasya narādhipendra jagaddruhaḥ sā kila rājadhānī /
samedhitasyābjabhuvā vareṇa raṇeṣv avadhyo marutāṃ bhaveti // PNc_9.52 //

so mauliratnāni mahoragāṇām utkhyāya cotkhāya ca kautukena /
karoti nirvāsitanāyakeṣu nijāṅganāhāralatāntareṣu // PNc_9.53 //

so bāṣpaparyākulalocanāni niḥśvāsabhinnādharapallavāni /
karoti vaktrāṇy amarāṅganānām utsannalīlāsmitacandrikāni // PNc_9.54 //

kṛtāṅgadaḥ kambalakāliyābhyāṃ yajñopavītīkṛtaśaṅkhacūḍaḥ /
sas takṣakāpāditakaṇṭhabhūṣo bibharti līlām aśivaḥ śivasya // PNc_9.55 //

āstāṃ kim anyaiḥ phaṇibhiḥ saś cintyas tasyāpi śeṣasya ca vāsukeś ca /
rāhur yathā viśvabhayaikahetus tārādhipasyāhimadīdhiteś ca // PNc_9.56 //

khagendrabhaṅgena tathā tathā ca na sarpayajñe janamejayasya /
nidhānam ātaṅkaparamparāṇāṃ jāto yathā samprati nāgalokaḥ // PNc_9.57 //

hares tvam aṃśo 'tra kṛtāvatāras tasyāsurendrasya nibarhaṇāya /
avaimi lokatrayakaṇṭakasya laṅkādhipasyeva sa maithilīśaḥ // PNc_9.58 //

śrīkaṇṭhavaikuṇṭhapurandarādyair upekṣitaṃ yat tridaśair aśaktyā /
kṛtasya tasyāsya bharaṃ visoḍhuṃ sambhāvyase me nṛpate tvam eva // PNc_9.59 //

kim anyad uttiṣṭha gṛhāṇa yātrāṃ vajrāṅkuśaṃ pratyamitapratāpa /
tac cāvataṃsīkuru hemapadmam ānīya, bhūśakra, śaśiprabhāyāḥ // PNc_9.60 //

sā te samāptādbhutasāhasasya vatsāṅkam abhyetu phaṇīndrakanyā [[vatsāṅka pun?]] /
sītā yathā daśaratheḥ salīlam āropitatryambakakārmukasya // PNc_9.61 //
[9.61a: read asamāpta# ?]

agādhapātālatalodgatāni vinidrakundacchadasundarāni /
lokadvaye samprati te yaśāṃsi ākalpapallavīphalavac carantu // PNc_9.62 //

prasādam āptena cirād vilīne tasmin surārātighanoparodhe /
mukhendunā pannagasundarīṇāṃ punaḥ samāgacchatu patralekhā // PNc_9.63 //

āsīt purastāt tripurāvabhaṅge yan maṇḍalaṃ bālamṛgāṅkamauleḥ /
mahāsurair bhāvini sāmparāye tavāstu tat saṃyugajāmadagnya // PNc_9.64 //

panthāḥ śivo 'yaṃ purato 'tra gantā vaṅkurmunir locanagocaraṃ te /
upācares taṃ ca tathāvidhānāṃ bhaktiṃ hi gāṃ kāmaduhām uśanti // PNc_9.65 //

ity udīrya maṇikāntikandalīḥ kalpitaṃ tridaśacāpam asya sā /
ā mumoca nijakaṇkaṇaṃ bhuje jyākiṇāṅkakaṭhiṇīkṛtatvaci // PNc_9.66 //


__________________________________________

narmadoktisvīkāraḥ

avadad atha saḥ sāhasonmukhas tām iha hi vayaṃ vacasi sthitās taveti /
taḍid iva na cirād udīritāśīḥ sarid api sāsya puras tirobabhūva // PNc_9.67 //

iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye narmadāsaṃvādo nāma navamaḥ sargaḥ

************************************************


daśamaḥ sargaḥ


nāyakasya ramāṅgadaṃ prati praśnaḥ

atha mekalācalasutātirohitau atimātravismayarasārdramānasaḥ /
daśanacchavicchuritapāṭalādharaḥ sa ramāṅgadaṃ nṛpatir ity avocat // PNc_10.1 //

adhirohati svayam acintitāpy aho śubhasampadaṅkam aparāṅmukhe vidhau /
savapur vilocanapathaṃ yadāvayor amṛtāṃśusūtir iyam āpadāpagā // PNc_10.2 //

idam indrajālam iti me samutthitām matim etad arpitam udārayā tayā /
vikasanmarīciracitendrakārmukaṃ karavarti ratnavalayaṃ vilumpati // PNc_10.3 //

ayi mekalādritanayāpuraḥkṛte kriyate kim atra vada kṛtyavastuni /
tava yat sadā nayarahasyavedino na dhiyaś caranty anayapāṃsule pathi // PNc_10.4 //


__________________________________________

ramāṅgadavākyam

iti pārthivena kathite dadhan manāk pulakena cumbitakapolam ānanam /
idam āttanītipatham ādade vacaḥ smitapuṣpitādharadalo ramāṅgadaḥ // PNc_10.5 //

iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ /
avalīḍhaviśvatamasaḥ puro raver na hi jātu dipakaśikhā prakāśate // PNc_10.6 //

viṣaye 'tra maunam ucitaṃ hi mādṛśām avaśas tathāpi kathayāmi kiṃ cana /
kṣitipālamaulimaṇiveṇikātithes tava kena śāsanam idaṃ vilaṅghyate // PNc_10.7 //

prathamaṃ hi maṇḍalam akhaṇḍaśāktibhir vijigīṣubhiḥ svam abhitaḥ prasādhyate /
paramaṇḍale tad anu nītipāragair avanīpurandara, karaḥ prasāryate // PNc_10.8 //

tad apāsyam evam avitarkitotthite paripanthinām iha vidheyavastuni /
yadi nābhaviṣyad abhimānaśālinas tava rājyam uddhṛtasamastakaṇṭakam // PNc_10.9 //

śrutaśaktisaṅkalitamantraniścayair upalabdhaṣaḍguṇavivekavartmabhiḥ /
tadupāyatattvam adhigamya dhūḥ kṣites tava mantribhir nṛpa durudvahohyate // PNc_10.10 //

atisāndrakāñcanamarīcipiṅgalaṃ digupāhitapracurapatraśobhinaḥ /
tava kośam utsṛjati na kṣaṇaṃ ramā paramāravaṃśasarasīsaroruha // PNc_10.11 //

priyakīrtayo jayapavitritāśayās tarasā tṛṇīkṛtajagattrayā yudhi /
jagatīviśeṣaka tavānujīvino nivasanty avantiviṣaye sahasraśaḥ // PNc_10.12 //

pṛthivībhṛtaḥ prathitavikrameṇa ye gamitās tvayā vaśam upāyasampadā /
nayavartmagāḥ kṣitipate tavānyathā na bhavanti bhāvisamarābhiśaṅkayā // PNc_10.13 //

apakartum atra samaye tavāttabhīr manasāpi hūṇanṛpatir na vāñchati /
ibhakumbhabhittidalanodyame harer na kapiḥ kadā cana saṭāṃ vikaṛṣati // PNc_10.14 //

asikāntijālajaṭilāgrabāhunā raṇasīmni nātha nihateṣu bhartṛṣu /
bhavatātra vāgaḍavadhūjanaḥ kṛto ratisandhivigrahakathāparāṅmukhaḥ // PNc_10.15 //

adhunāpi deva muralāṅganājanais vijayapraśastir iva likhyate tava /
galadañjanāśrupṛṣatāvalicchalāl lasadindupāṇḍuṣu kapolabhittiṣu // PNc_10.16 //

rabhasād apāsya maṇikaṅkaṇāvalīḥ kanakāravindakatakeṣu te 'sinā /
na kim arpitāni nṛpa lāṭayoṣitā sphaṭikākṣasūtravalayāni pāṇiṣu // PNc_10.17 //

nayanāmbubhiḥ snapitadhūsarādharāḥ pratibaddharūkṣamalinaikaveṇayaḥ /
nihitā na kiṃ mahati śokasāgare jagatīndra kosalapateḥ purandhrayaḥ // PNc_10.18 //

uditena vairitimiradruhābhitas tava nātha vikramamayūkhamālinā /
gamitāḥ prabhāvalayaśūnyatāṃ jhaṭity aparāntapārthivavadhūmukhendavaḥ // PNc_10.19 //

ativelam uttaradigantavartinā samaraśramābhyuditagharmabindunā /
śaradindunirmalam apāyi bhūbhṛtām asipatrapātrapatitaṃ tvayā yaśaḥ // PNc_10.20 //

nijarandhragopanapaṭīyasābhitaḥ pararandhradṛṣṭipaṭucāracakṣuṣā /
nayabhinnasāhasabhuvā bhuvastale bhavatā samaṃ kathaya ko viruddhyate // PNc_10.21 //

naradeva daivam adhikṛtya yā vipat nipataty avantiviṣaye kathaṃ cana /
śikhimuktamantrahaviṣā vihanyate tava sā vasiṣṭhamahasā purodhasā // PNc_10.22 //

nṛpa vāsarāṇi nirupaplavāḥ prajāḥ sukham ātmakarmaṇi ratā nayanti yat /
vijayaṃ jayaikasuhṛdo 'sya sarvadā nanu kārmukasya tava tadvijṛmbhitam // PNc_10.23 //

iti kiṃ cid eva na tava svamaṇḍale nṛpa cintyam asty uditaśaktisampadaḥ /
adhunā tu nītinihitena cetasā phaṇilokakṛtyam idam eva cintyatām // PNc_10.24 //

prabhuśāktir udyamaparatvam arpita- trijagaccamatkṛtir ahaṅkṛtiś ca sā /
asurasya tasya kathitā narendra te nagarī ca mekalanagendrakanyayā // PNc_10.25 //

abhigamya eva sas tavādhunā ripur marutām udāranijakāryasiddhaye /
śrutilagnagandhagajabṛṃhitaḥ kṣaṇaṃ nṛpa kesarī kathaya kiṃ vilambate // PNc_10.26 //

navasāhasāṅka, na tavāsurād ahaṃ kalayāmi samprati kim apy atādṛśam /
vidhutiḥ kadā cana vibho na bhūbhṛtaḥ kalaviṅkapakṣapavanena śāṅkyate // PNc_10.27 //

bhavatā yadoccalita eṣa dakṣiṇaś caraṇas tadaiva suravairiyoṣitām /
vigalanti deva nayanodabindavaḥ śaradindupāṇḍuni kapolamaṇḍale // PNc_10.28 //

vijayaikasadmani guṇaḥ śarāsane tava yāvad atra na nṛpādhirohati /
tuhinacchaṭādhavalacāmarasmitā vilasanti tāvad asurālaye śriyaḥ // PNc_10.29 //

kanakāravindam aravindalocana praṇayena naiva saḥ samarpayiṣyati /
suranirjayārjitamadāvṛte 'ntaraṃ labhate na sāma kila tādṛśaṃ hṛdi // PNc_10.30 //

bhavataḥ kuto 'pi nṛpa yāvad āgamaṃ na sa vetti tāvad abhiyoktum arhasi /
sahasānyathā rahasi mantribodhitaḥ paritaḥ svadurghaṭane yatiṣyate // PNc_10.31 //

kṛtanūtanārgalakapāṭasaṃpuṭāṃ subhaṭair udāyudhakarair adhiṣṭhitām /
paritaḥ sukhātaparikhāṃ punaḥ purīṃ racitaikadurgam apathāṃ vidhāsyati // PNc_10.32 //

valite 'pi kiṃ cana dhanuḥparigrahe bhuvanatrayaprathitasāhase tvayi /
api jāyate dhṛtiviparyayo harer asureṣu kaiva gaṇanā tapasviṣu // PNc_10.33 //

niyataṃ, narendra, vidatphaṇāmaṇi- sphuradaṃśusūtritanavātapaṃ nabhaḥ /
suravairivīryadṛḍhamatsaraṃ puraḥ phaṇisainyam ājibhuvi te bhaviṣyati // PNc_10.34 //

adhunaiva te 'tra nijatāṃ vrajanti vā subhaṭāḥ svayaṃ vidhivaśena ke cana /
kapayaḥ purā raghupater yathā vane hanumatpataṅgatanayāṅgadādayaḥ // PNc_10.35 //

yad udīritaś ca purukutsakāntayā saritāsi vaṅkumunidarśanaṃ prati /
pratibhāti kiṃ cana mamaiva tatra te kim u nirmukheṅgitavidas tadiṅgitam // PNc_10.36 //

athavaika eva vibhur asy arer vadhe nanu dhāma tat sphurati śārṅgiṇas tvayi /
uditakrudhas tripuradāhaḍambare śaratām avāpa kila yat pinākinaḥ // PNc_10.37 //

avalokayāmi śakunaṃ yathā tathā tad avaimi pakṣmaladṛśaḥ sabhāntare /
na cirād upoḍḥapulakena pāṇinā kanakāravindam avataṃsayiṣyasi // PNc_10.38 //

tvam ihaiva nātha maṇidhāmni tiṣṭha vā na hi nāma tādṛśam idaṃ prayojanam /
asuraṃ nihatya sahasaiva tatkṣaṇād aham ānayāmi tapanīyapaṅkajam // PNc_10.39 //

vijayī yad asmi smareṣu jitvarāḥ prabhavanti tatra tava pādapāṃsavaḥ /
aruṇo yad andhatamasaṃ niṣedhati sphuritaṃ narādhipa tad arkatejasām // PNc_10.40 //


__________________________________________

nāyakavākyam

masṛṇoktipallavitanītivikrama- kramam ity udīrya virate ramāṅgade /
saḥ sarasvatīmukhararatnanūpura- dhvanipeśalaṃ nṛpatir ādade vacaḥ // PNc_10.41 //

tvadṛte mukhāt sukhanirastasaṃśaya- prasareyaṃ bhāratī ullasati kasya bhāratī /
śaśalakṣmaṇaḥ paramakharvaśarvarī- timirachiducchalati kāntikandali // PNc_10.42 //

tava vedmi pauruṣam ahaṃ tvayā vinā na vapuḥsthitiṃ kva cana kartum utsahe /
dhanuṣīva dīrghaguṇasaṅgate yatas tvayi me dṛḍhapraṇayavāsitaṃ manaḥ // PNc_10.43 //

gamane tad ehi sahitau yatāvahe jhaṭiti triviṣṭaparipoḥ purīṃ prati /
apade yad udyamakathāvirodhinī na hi siddhaye bhavati dīrghasūtratā // PNc_10.44 //


__________________________________________
śukavākyam

iti pārśvavartinam udīrya maunavān abhavat sa mālavakuraṅgalāñchanaḥ /
tvarayāvatīrya saś ca ratnapañjarāt purataḥ śuko 'sya puna ity abhāṣata // PNc_10.45 //

śṛṇu śaṅkhacūḍaśucivaṃśabhūr ahaṃ nṛpa, ratnacūḍa iti nāgarakaḥ /
udapādi kaṇvamuniśiṣyaśāpataḥ śukatā mameyam animīlitasmṛtiḥ // PNc_10.46 //

praṇayoktibhir munir atha prasedivān iti me saḥ śāpatimirāvadhiṃ vyadhāt /
vaśināṃ ruṣo matiṣu nāsate ciraṃ jalavipuṣaś ca, nṛpa, sasyasūciṣu // PNc_10.47 //

tvam aphalgu neṣyasi śaśiprabhāntikaṃ navasāhasāṅkanṛpater yadā vacaḥ /
niyataṃ bhaviṣyati tadā kumāra te śukarūparūpaparivartanotsavaḥ // PNc_10.48 //

tad anaṅgaṣaṣṭhaśaraṃ saṃdiśa svayaṃ śanakaiḥ kim apy uragabālikāṃ prati /
hṛdi yan nidhāya sahasaiva yāmy ahaṃ phaṇinām anamramaṇitoraṇāṃ purīm // PNc_10.49 //
[VAR 10.49a: {#śaraṃ/lem /em; #śara /ed}]

ayi maunam etad avanīndra, mucyatāṃ drutam ucyatāṃ ca kim iyaṃ mayi trapā /
pṛthag asmi deva na hi te paricchadāt ucitaṃ na tan mayi rahasyagopanam // PNc_10.50 //


__________________________________________

nāyakavākyam

iti valgu jalpati śuke 'tha vismayād api vismayaṃ param avāpa pārthivaḥ /
avadac ca pañjaram ivāsya kalpayan daśanāṃśubhiḥ sphaṭikasūcikomalaiḥ // PNc_10.51 //

vipadaṃ vilokya tava duḥsahām imām ayi ratnacūḍa mama dūyate manaḥ /
patitaṃ kukūladahane na kasya vā mṛdumālatīmukulamālyamādhaye // PNc_10.52 //


__________________________________________

nāyikāṃ prati saṃdeśaḥ

ghaṭitaṃ vidher idam ajaryam āvayor na ramāṅgadān mama sakhe 'tiricyase /
idam ārya tat tvayi vimuktayantraṇo nanu saṃdiśāmi hariṇīdṛśāṃ prati // PNc_10.53 //

virate 'pi meghatimire natāṅgi me na gatāsi locanapathaṃ yadā tadā /
phaṇilokabhūmim atidurgamām imām aviśaṃ tava anupadam eva sudnari // PNc_10.54 //

nagarīṃ tvadāttahṛdayo 'pi bhoginām aham āgato na mṛgadīrghalocane /
śrutayendusūtisaritānyato hṛtaḥ sahasaiva hemaśatapatravārtayā // PNc_10.55 //

atipāṭalādharam avāñcitaṃ hriyā smitakāntimat stimitaratnakuṇḍalam /
tadapāṅgasaṅkalitalocanotpalaṃ phaṇilokakaumudi mukhaṃ smarāmi te // PNc_10.56 //

dvitaye dvayena sahasojjhitas tadā śaśisūtisindhupulinodare śaraḥ /
jagadekavibhramabhvā bhuvastale sutanu tvayā mayi ca puṣpadhanvanā // PNc_10.57 //

dhṛtam ūrmihastanivahena revayā nanu phenakānti karabhoru me patat /
viṣaye dṛśor upadaśaṃ manaḥśilā- likhitaikahaṃsamithunaṃ tavāṃśukam // PNc_10.58 //

maṇikāntiluptatimire rasātale bhavatīm ihānusaratā tanūdari /
avalokitāny atha mayā padāni te sahasā suvarṇasikatāṅkite pathi // PNc_10.59 //

sarale jaṭhity uditakārśyadorlatā- gailtāni ratnavalayāni te mayā /
katham apy udaśrupṛṣataṃ pade pade cakitena candramukhi vīkṣitāni ca // PNc_10.60 //

manasā kim ālikhati kiṃ samācaraty adhunā kim induvadanā ca vakti sā /
iti me 'padiśya bhavatīṃ pravṛttayā hṛdayaṃ saśalyam iva hanta cintayā // PNc_10.61 //

paritāpavatyaviralocchalatprabhā- tuhinacchaṭābhir asitābjalocane /
śaradindudīdhitikalāpasundaras tava hāra eṣa hṛdi siñcatīva mām // PNc_10.62 //

kathaya priye nihitasāndracandana- dravaśītalojjvalakarā kucadvaye /
mama hārayaṣṭir api sā sakhīva kiṃ madanābhitāpam apaṭūkaroti te // PNc_10.63 //

kṣaṇam apy aho patasi me śucismite na samutsukasya tava vismṛteḥ pathi /
jhaṭiti praviśya hṛdaye mamātra kiṃ likhitāsi padmamukhi puṣpaketunā // PNc_10.64 //

samudvahantī sravadañjanāśru- ghorotkaraśyāmitakaṅkaṇena /
karāravindena mukhendubimbam āpāṇḍurakṣāmakapolabhitti // PNc_10.65 //

nave nave paṅkajinīpalāśa- mṛṇālahārādisanāthapārśve /
pravālalīlāstaraṇe niṣaṇṇā siṃhāsane manmathapārthivasya // PNc_10.66 //

bālapravālāṅkurapāṭalasya lāvaṇyaratnākarakaustubhasya /
udūṣmaṇā niḥśvasitena kāntiṃ kadarthayantī daśanacchadasya // PNc_10.67 //

analpasaṅkalpavikalpajāla- viloḍanair na svam api smarantī /
sasādhvasenāvirataṃ mayā tvam utprekṣyase pannagarājaputri // PNc_10.68 //
[SYNTAX: kalāpakas]

brūmaḥ kiyan naya kathaṃ cana kālam alpam atrābjapatranayane nayane nimīlya /
hemāmbujaṃ taruṇi tat tarasāpahṛtya devadviṣo 'yam aham āgata ity avehi // PNc_10.69 //

bhadraitad vraja ratnacūḍanibiḍapremārdram asmadvacas tasyās tatra kuraṅgaśāvakadṛśaḥ karṇāvataṃsīkuru /
śāpānte bata vismariṣyasi bhrātas tad ekaṃ kim apy ādāya svayam eva tatprativacaḥ pārśvaṃ mamābhyeṣyasi // PNc_10.70 //

iti nṛpateḥ svānte kṛtvā manomṛgavāgurāṃ giram udakamannistriṃśābhe nabhasy aśanaiḥ śukaḥ /
ciravinihitāṃ dṛṣṭiṃ tasmān nivartya tathotsuko jhaṭiti gamane devo 'py asīt saḥ sāhasalāñchanaḥ // PNc_10.71 //

iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye ratnacūḍasaṃpreṣaṇo nāma daśamaḥ sargaḥ


************************************************


ekādaśaḥ sargaḥ


śatrujayārthaṃ prasthānam

atha bibhrat sarāgeṇa hṛdayena kṛśodarīm /
saḥ pratasthe mahīnāthaḥ kareṇa ca dhanurlatām // PNc_11.1 //

indranīlapratolītaḥ sa nirgacchan patiḥ śriyaḥ /
tatkāntiśyāmatāṃ gatvā kṣaṇaṃ kṛṣṇa ivābabhau // PNc_11.2 //

āsannapadmasarasā kusumānamraśākhinā /
so narmadopadiṣṭena gantuṃ pravavṛte pathā // PNc_11.3 //

yāntam ekāntaśiśirāḥ samīrās taṃ siṣevire /
elālavaṅgakaṅkola- jātīphalasugandhayaḥ // PNc_11.4 //

cakras tasyānilasparśa- kvaṇatkāñcanapallavāḥ /
mauktikastabakasmerā vismayaṃ ratnavīrudhaḥ // PNc_11.5 //

amandamārutākṣepa- muktamuktāphalacchalāt /
caladvaṃśalatā mūrdhni tasya lājān ivākiran // PNc_11.6 //

agalan kusumavyājāt tasminn abhyarṇagāmini /
pātālakalpavṛkṣāṇām ānandāśrulavā iva // PNc_11.7 //

aravindamukhakroḍa- krīḍanmukharaṣaṭpadā /
anāmayam ivāpṛcchat tam abhyāgatam abjinī // PNc_11.8 //

śaśiprabhākṣivistāra- saṃvādinyaḥ pade pade /
taṃ kim apy ārdratāṃ ninyur araṇyahariṇīdṛśaḥ // PNc_11.9 //

upayuktāmṛtaspardhi- nārikelaphalodakān /
āsvāditalavāṅgailā- pūganāgalatādalān // PNc_11.10 //

śayyīkṛtātanusvarṇa- kadalībālapallavān /
viṣṭarīkṛtavistīrṇa- candrakāntaśilātalān // PNc_11.11 //

tatkālocitakartavya- vyāvṛttaikaramāṅgadān /
āvṛttivihitapreyaḥ- phaṇirājasutākathān // PNc_11.12 //

hṛdayanyastakarpūra- mṛṇālanalinīdalān /
puṃḥkokilakulollāpa- janitasmarasañjvarā // PNc_11.13 n //

jāmbūnadalatāgulma- vihitāśrayasauhṛdān /
gacchan sas tatra kati cin nivāsān vyadhitādhvani // PNc_11.14 //
[SYNTAX: kulakam]


__________________________________________

vaṅkumunyāśramaprāptiḥ


saṃprāpa pṛthivīpālaḥ kālena kiyatāpy atha /
saḥ kūlopāntavicaran- yaṅku vaṅkutapovanam // PNc_11.15 //


__________________________________________

āśramavarṇanam


hṛtaṃ kutūhalenālaṃ tadālokanajanmanā /
patiṃ madhyamalokasya taṃ jagāda ramāṅgadaḥ // PNc_11.16 //

sīmā satītiśabdasya sakuśāṅkālpapallavā /
maithilīva śriyaṃ dhatte kām apy āśramabhūr iyam // PNc_11.17 //

ito vānti havir dhūma- latālasyapradā ime /
marutaḥ pāvanāḥ pakva- puroḍāśasugandhayaḥ // PNc_11.18 //

ito hiraṇmayī bhūmis taravo hemavalkalāḥ /
unnidrahemapadmāni payāṃsīva pade pade // PNc_11.19 //

kākapakṣāṅkamūrdhānaḥ paśyaite guruśikṣayā /
baṭavaḥ khaṇḍayanty atra samidhaś ca padāni ca // PNc_11.20 //

anayā sāma gāyantyā svarasaṃśayavān ayam /
itaḥ karoti kalahaṃ śukaḥ sārikayā samam // PNc_11.21 //

idam atrādbhutaṃ paśya madaklinnaṃ gajasya yat /
gaṇḍalekhāṃ nakhāgreṇa śanaiḥ kaṇḍūyate hariḥ // PNc_11.22 //

prabhāmaṇḍalaparyasta- tamasaḥ śataśaḥ pathi /
tavāpatanti pātāla- ravayo 'mī maharṣayaḥ // PNc_11.23 //

eṣāṃ dvitayam etābhiḥ kapilābhir alaṅkṛtam /
uṭajaprāṅgaṇaṃ gobhir jaṭābhir abhitaḥ śiraḥ // PNc_11.24 //

ito gātraparāvṛtti- bhagnāsthi puruṣetarān /
muneḥ śayyākuśān atti bālaḥ kastūrikāmṛgaḥ // PNc_11.25 //

ito 'py ayam ṛṣiḥ paśya japāpāṭalayānayā /
gavānugamyate sāyaṃ saṃdhyeva divākaraḥ // PNc_11.26 //

sahasaivātithiḥ prāptaḥ ko 'py ayaṃ bhavatām iti /
eṣa praty uṭajaṃ vakti sasaṃbhramam ayaṃ śukaḥ // PNc_11.27 //

ataḥ saṃprati vīkṣante kautukottānitekṣaṇāḥ /
tvām indum iva paryāpta- maṇḍalaṃ munikanyakāḥ // PNc_11.28 //

bhūdattasmarasāmrājyaṃ mukhaśrītarjitendu ca /
āsām indīvarākṣīṇām alaṅkāro navaṃ vayaḥ // PNc_11.29 //

muktāstraḥ strīṣu kandarpo devātrānuśayād iva /
śaṅke saṃtyajya kodaṇḍam āttadaṇḍas tapasyati // PNc_11.30 //


__________________________________________

vaṅkumunidarśanam


tasminn ityuktavaty eva tathā savidhavartmani /
tataḥ pṛthvīśaśāṅkena vaṅkumunir adṛśyata // PNc_11.31 //

aṃsāvalambinīr bibhrat sandhyābhrakapiśā jaṭāḥ /
prasṛtā iva nirgatya paramajyotiṣaḥ śikhāḥ // PNc_11.32 //

dadhadyajñopavītena sīmantitam uraḥsthalam /
jāhnavīnirjhareṇeva nabhaḥ prāleyapāṇḍunā // PNc_11.33 //

śuddhaikaguṇasaṃpṛktām akṣamālāṃ dadhat kare /
mūrtāṃ tīvratapaḥsiddhim ātmanaḥ phalitām iva // PNc_11.34 //

yogakṣemopapattyartham upaviṣṭaḥ kuśāsane /
napteva maithilībhartur atithir nāma pārthivaḥ // PNc_11.35 //

priyasomaḥ sadāyuktaḥ priyayā cānasūyayā /
pātram atrir ivogrāṇāṃ tapasāṃ tejasām iva // PNc_11.36 //

so dṛṣṭipatham āyāti yayātipratime nṛpe /
tutoṣa kasya vā na syād ākṛtis tasya sā mude // PNc_11.37 //

tataḥ kṛtapraṇāmasya tasya praṇatabhūbhṛtaḥ /
vidadhe sa viśāmpatyur ātithyam attithipriyaḥ // PNc_11.38 //

athādūre sukhāsīnaḥ sukhāsīne mahībhṛti /
iti sūnṛtayā vācā sa vaktum upacakrame // PNc_11.39 //

adya naḥ puṇyabījena mukto yat satyam aṅkuraḥ /
lalāma lokatritaye yena tvam avalokitaḥ // PNc_11.40 //

tava śaṃsati saubhāgyam abhijāteyam ākṛtiḥ /
indoḥ sudhānidhānatvaṃ jyotsnayā yat pratīyate // PNc_11.41 //

yathā pradeśam āyātair vyaktiṃ vajrāṅkuśādibhiḥ /
cakravartīty anukto 'pi cihnais tvam anumīyase // PNc_11.42 //

tvadarśanotsavenaiva kṛtārthaṃ cakṣur adya naḥ /
vimuñcati śaraccandre cirarūḍham api spṛhām // PNc_11.43 //

hetudvitayam evātra paramānandasampadaḥ /
parabrahmopalabdhir vā saṅgataṃ vā bhavādṛśām // PNc_11.44 //

akṛtvā bhavataḥ praśnaṃ na sthātum aham utsahe /
dhīratāṃ mama bhindanti yat kautukarasormayaḥ // PNc_11.45 //

tvayā mahībhṛtām atra vaṃśaḥ keṣām alaṅkṛtaḥ? /
śrotrapīyūṣagaṇḍūṣaḥ kāni nāmākṣarāṇi te ? // PNc_11.46 //

anena guṇinā sārdhaṃ dhanuṣānucareṇa ca /
kena kāryātibhāreṇa tvam etām āgato bhuvam ? // PNc_11.47 //


__________________________________________

ramāṅgadavākyam

ity uktvā virate tasmin rājñā sasmitam īkṣitaḥ /
sthitvā kṣaṇam uvācedam iṅgitajño ramāṅgadaḥ // PNc_11.48 //


__________________________________________

arbudācalavarṇanam

brahmāṇḍamaṇḍapastambhaḥ śrīmān asty abudo giriḥ /
upoḍhahaṃsikā yasya saritaḥ sālabhañjikā // PNc_11.49 //

yaḥ sūryāṃśuśalākasya viśvasyopari tiṣṭhataḥ /
vyomanīlātapatrasya daṇḍatvam adhirohat // PNc_11.50 //

ādātum avataṃsāya svarṇadīhemapuṣkaram /
yaḥ sendranīlakaṭako bhuvo bhuja ivoddhṛtaḥ // PNc_11.51 //

śikharāsannanakṣatro lakṣyate yaḥ pratikṣapam /
saśīkara ivodasto hastaḥ pātāladantinā // PNc_11.52 //
yasya śṛṅgendranīlāṃśu- śyāmam ādityamaṇḍalam /
kṣaṇaṃ puṭakinīpatra- chatrākṛti vilokyate // PNc_11.53 //

nīlakaṇṭhapriyā kāmaṃ kṛtapañcānanasthitiḥ /
yasyāgrabhūmir gaurīva guhāpītapayodharā // PNc_11.54 //

adhaḥsaṃnaddhamedheṣu sthitā yasyāgrasānuṣu /
prāvṛḍvilāsālāsyānām anabhijñāḥ kalāpinaḥ // PNc_11.55 //

induḥ kaṭakamāṇikyaṃ yasya tuṅgasya bhūbhṛtaḥ /
bhuvo yasya ca kāntāyā mekhalāmaṇir aṃśumān // PNc_11.56 //

kva cit kva cit patantyā yaḥ kṛṣṇasāraḥ śaśitviṣā /
kaṇḍūyata ivāsannaṃ śṛṅgeṇa hi mṛgīṃ niśi // PNc_11.57 //

pāṇḍuḥ śaraddhanair ūrdhvam adhastālīvanāsitaḥ /
yaḥ kailāsa ivāśliṣṭaḥ paulastyabhujasampradā // PNc_11.58 //

harayaḥ śerate yasya mattebhavadhaniḥsahāḥ /
guhāsu nakhanirmukta- muktādanturabhūmiṣu // PNc_11.59 //

alakacyutamandāra- makarandasugandhibhiḥ /
amartyamithunakrīḍā nikuñjair yasya sūcyate // PNc_11.60 //

udañcadindracāpāni nānāratnāṃśupallavaiḥ /
sānūni yasya sevante dvaye citraśīnaḥ // PNc_11.61 //

patyā saha vanānteṣu viharantyādrikanyayā /
nīyante śoṇatāṃ yasya śilāḥ sālaktakaiḥ padaiḥ // PNc_11.62 //

pratibhānti puras te 'pi yasya valmīkavāmanāḥ /
śailāḥ suvelakailāsa- mahendramalayādayaḥ // PNc_11.63 //


__________________________________________

vasiṣṭhāśramavarṇanam

atisvādhīnanīvāra- phalamūlasamitkuśam /
munis tapovanaṃ cakre tatrekṣvākupurohitaḥ // PNc_11.64 //

hṛtā tasyaikadā dhenuḥ kāmasargādhisūnunā /
kārtavīryārjuneneva jamadagner anīyata // PNc_11.65 //
[VAR 11.65a: {hṛtā/lem /ed; hṛtvā /buh}; 11.65d: {sarga+/buh#/lem sūrga+/ed; }]

sthūlāśrudhārāsaṃtāna- snapitastanavalkalā /
amarṣapāvakasyābhūd bhartuḥ samid arundhatī // PNc_11.66 //

athātharvavidām ādyaḥ samantrām āhutiṃ dadau /
vikasadvikaṭajvālā- jaṭile jātavedasi // PNc_11.67 //
[VAR 11.67c: {vikaṭa/lem /ed; vikala+/buh}]

tataḥ kṣaṇat sakodaṇḍaḥ kirīṭī kāñcanāṅgadaḥ /
ujjagāmāgnitaḥ ko 'pi sahemakavacaḥ pumān // PNc_11.68 //

dūraṃ saṃtamaseneva viśvāmitreṇa sā hṛtā /
tenāninye muner dhenur dinaśrīr iva bhānunā // PNc_11.69 //

tatas tāpasakanyābhir ānandāśrulavāṅkitaḥ /
kapolaḥ pāṇiparyaṅkāt sāśrulekhād apāsyata // PNc_11.70 //
[VAR 11.70d: {sāśrulekhāt/lem /ed; sādhupūjyāt /buh}]


__________________________________________

paramāravaṃśavarṇanam

paramāra iti prapāt sa muner nāma cārthavat /
mīlitānyanṛpacchatram ātapatraṃ ca bhūtale // PNc_11.71 //
[VAR 11.71d: {ātapatraṃ/lem /ed; adhipatyaṃ /buh}]

pravartitātivistīrṇa- saptatantuparamparaḥ /
purāṇakūrmaśeṣaṃ yaś cakārāmbhonidheḥ payaḥ // PNc_11.72 //

sthāpitair maṇipīṭheṣu muktāprālambamālibhiḥ /
bhūr iyaṃ yajvanā yena hemayūpair apūryata // PNc_11.73 //

praśāntacintāsantāne cireṇa namucidviṣi /
amocyatāstadaityena yenerṣyākalahaṃ śacī // PNc_11.74 //

vaṃśaḥ pravaṛte tasmād ādirājān manor iva /
nītaḥ suvṛttair gurutāṃ nṛpair muktāphalair iva // PNc_11.75 //

tasmin pṛthupratāpo 'pi nirvāpitamahītalaḥ /
upendra iti sañjajñe rājā sūryendusaṃnibhaḥ // PNc_11.76 //

sadāgatipravṛttena sītocchvasitahetunā /
hanumateva yaśasā yasyālaṅghyata sāgaraḥ // PNc_11.77 //

śaṅkitendreṇa dadhatā pūtām avabhṛtais tanum /
akāri yajvanā yena hemayūpāṅkitā mahī // PNc_11.78 //

atyacchadaśanodgacchat- aṃśulekhātaraṅgibhiḥ /
dīrghair yasyārinārīṇāṃ niḥśvāsaiś cāmārayitam // PNc_11.79 //

tasmin gate narendreṣu tadanyeṣu gateṣu ca /
tatra vākpatirājākhyaḥ pārthivendur ajāyata // PNc_11.80 //

dīrgheṇa cakṣuṣā lakṣmīṃ bheje kuvalayasya yaḥ /
nārīṇāṃ diśatānandaṃ doṣṇā sattārakeṇa ca // PNc_11.81 //

śithilīkṛtajīvāśā yasmin koponnatabhruvi /
ninyuḥ śirāṃsi stabdhāni na dhanūṃṣi natiṃ nṛpāḥ // PNc_11.82 //

vairisiṃha iti prāpaj janma tasmāj janādhipaḥ /
kīrtibhir yasya kundendu- viśadābhiḥ saṭāyitam // PNc_11.83 //

paulomīramaṇasyeva yasya cāpe vilokite /
cakitaiḥ sarasīva kṣmā rājahaṃsair amucyata // PNc_11.84 //

śrīsīyaka iti kṣetraṃ yaśasām udabhūt tataḥ /
dilīpapratimaḥ pṛthvī- śuktimuktāphalaṃ nṛpaḥ // PNc_11.85 //

lakṣmīr adhokṣajasyeva śaśimauler ivāmbikā /
vaḍajety abhavad devī kalatraṃ yasya bhūr iva // PNc_11.86 //

akhaṇḍamaṇḍalenāpya prajāpuṇyair mahodayam /
kalisaṃtamasaṃ yena vyanīyata nṛpendunā // PNc_11.87 //

vaśīkṛtākṣamālo yaḥ kṣmām atyāyatāṃ dadhan /
rājyāśramam alaṃcakre rājārṣiḥ kuśacīvaraḥ // PNc_11.88 ] //

smitajyotsnādaridreṇa bāṣpasrāvimukhendunā /
śaśaṃsur vijayaṃ yasya rudrapāṭīpatistriyaḥ // PNc_11.89 //

akaṅkaṇam akeyūram anūpuram amekhalam /
hūṇāvarodhavaidhavya- dīkṣādānaṃ vyadhatta yaḥ // PNc_11.90 //


__________________________________________

nāyakavarṇanam

ayaṃ netrotsavas tasmāj jajñe devaḥ pitṛpriyaḥ /
jagattamo'paho netrād atrer iva niśākaraḥ // PNc_11.91 //

śrīmadvākapatirājo 'bhūt- agrajo 'syāgraṇīḥ satām /
sagarāpatyadattābdhi- parikhāyāḥ patir bhuvaḥ // PNc_11.92 //

atīte vikramāditye gate 'staṃ sātavāhane /
kavimitre viśaśrāma yasmin devī sarasvatī // PNc_11.93 //

cakrire vedhasā nūnaṃ nirvyājaudāryaśālinaḥ /
te cintāmaṇayo yasya nirmāṇe paramāṇavaḥ // PNc_11.94 //

yaśobhis induśucibhir yasyācchataravārijaiḥ /
apūryatā iyaṃ brahmāṇḍa- śuktir muktāphalair iva // PNc_11.95 //

śriyaṃ nīlābjakāntyā yaḥ praṇayibhyo dadau dṛśā /
arātibhyaś ca sahasā jahre nistriṃśalekhayā // PNc_11.96 //

aṃsaḥ savalkalagranthiḥ sajaṭāpallavaṃ śiraḥ /
cakre yenāhitastrīṇām akṣasūtrāṅkitaḥ karaḥ // PNc_11.97 //

puraṃ kālakramāt tena prasthitenāmbikāpateḥ /
maurvīkiṇāṅkavaty asya pṛthvī doṣṇi niveśitā // PNc_11.98 //

praśasti parito viśvam ujjayinyāṃ puri sthitaḥ /
ayaṃ yayātimandhātṛ- duṣyantabharatopamaḥ // PNc_11.99 //

anenāstaḥ kapoleṣu pāṇḍimā ripuyoṣitām /
samāhṛtyeva tadbhartṛ- yaśaso bāhuśalinā // PNc_11.100 //

sadā samakarasyāsya lakṣmīkulagṛhasya ca /
sindhurāja iti vyaktaṃ nāma dugdhodadher iva // PNc_11.101 //

anena vihitāny atra yat sāhasaśatāny ataḥ /
navīnasāhasāṅko 'yaṃ vīragoṣṭhīṣu gīyate // PNc_11.102 //

vindhyāntaś caratānena mṛgayāsaktacetasā /
kanyā śaśiprabhā nāma nāgasūtir adṛśyata // PNc_11.103 //

adṛśyair atha sā nāgair asya pārśvād anīyata /
tām anveṣṭuṃ praviṣṭena kutūhalabalād iha // PNc_11.104 //

samaṇistambham agre 'tha dhāma hiraṇmayam /
tatra mūrtā tataḥ sindhur indusūtir vilokitā // PNc_11.105 //

akṛtātithyam etasya bhaktinamrasya sā tataḥ /
nītā pṛṣṭena caitena svavārtāyām abhijñatām // PNc_11.106 //

tato vajrāṅkuśodyāna- hemābjāhṛtisāhasam /
hetuḥ śaśiprabhāvāpter vivṛtyāveditas tayā // PNc_11.107 //

asūcayat prasaṅgena triviṣṭaparipor atha /
udagram asurendrasya vīryaṃ vajrāṅkuśasya sā // PNc_11.108 //

tatas tam pratyamarṣo 'sya jhaṭity aṅkurito hṛdi /
anyatra vīravṛtter yad ayam ekāntamatsarī // PNc_11.109 //

panthāḥ puro 'surasyāsya prāñjaleḥ śaṃsitas tayā /
asūcyatāgrataś caitat- amoghaṃ darśanaṃ tava // PNc_11.110 //

athedaṃ ratnavalayaṃ dattvāsmai samam āśiṣā /
kāntā tirohitā sā ca purukutsasya bhūpateḥ // PNc_11.111 //

athaitena gṛhīteyaṃ yātrā vajrāṅkuśaṃ prati /
eṣā ca sukṛtair dṛṣṭā pādapadmadvayī tava // PNc_11.112 //


__________________________________________

vaṅkumunivākyam

ity uktvā sūkticaturo virarāma ramāṅgadaḥ /
ādade munir apy udyat- dantāṃśuśabalaṃ vacaḥ // PNc_11.113 //

aho purāṇarājārṣi- santānakathayaitayā /
puṇyayā hṛtam ātmānam adhunā manmahe vayam // PNc_11.114 //

avaśyambhāvinī tatra siddhiḥ sāhasikasya te /
śalyaṃ triviṣṭapasyāsya hṛdayād uddhariṣyasi // PNc_11.115 //

eṣa vajrāṅkuśasyājau nākṛtvāntaṃ nivartitā /
bhujo bhuvanabhartus te diṅnāgakarapīvaraḥ // PNc_11.116 //

vadhūs tavācireṇātra bhaviṣyati śaśiprabhā /
yathā kuvalayāśvasya divaḥkanyā madālasā // PNc_11.117 //

sthiro bhava mitaṃ kālaṃ sthitvāsmin nas tapovane /
tvayā vinīyatām eṣa dīrghadhvajanitaḥ śramaḥ // PNc_11.118 //


__________________________________________

sindhurājavākyam

ity ukte muninā sa atha rājendur idam abravīt /
ājñā vilaṅghyate tāta tava kena jagadguroḥ // PNc_11.119 //

atha kramonmīlitasauhṛdāsu kathāsv anekāsu mithaḥkṛtāsu /
viśramyatām ity avadan maharṣiḥ patiṃ pṛthivyāḥ prathitaprabhāvaḥ // PNc_11.120 //

devas tataḥ sa munikalpitam indranīla- paryaṅkavat kanakavedisanāthamadhyam /
adhyāsta ratnasadanaṃ parito vitāna- vyālambitamauktikalataṃ navasāhasāṅkaḥ // PNc_11.121 //

iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite Vaṅkumaharṣidarśanaṃ nāma daśamaḥ sargaḥ


************************************************


dvādaśaḥ sargaḥ

atha mānavamīnalakṣmaṇo maṇiparyaṅkagatasya tasya sā /
apatat phaṇirājakanyakā jagadekābharaṇam smṛteḥ pathi // PNc_12.1 //

vyadhita praṇayaṃ dṛśāṃ puraḥ kamanīyeṣu sa yeṣu vastuṣu /
janitotkalikāśataiḥ sas tair arater āyatanaṃ vyadhīyata // PNc_12.2 //

muhur aṅgalatāvivartanaiḥ śvasitaiḥ śūnyavilokanena ca /
kṣitibhartur upāntavartinā madanākalpakam anvamīyata // PNc_12.3 //

kadalīdaladattamāruto hṛdayanyastamṛṇālakandalaḥ /
atha tasya babhūva yatnavān upacāre śiśire ramāṅgadaḥ // PNc_12.4 //

abhavad dvayam eva bhūpateḥ smarataptasya manovinodanam /
sudṛśaḥ saḥ karātithiḥ śaraḥ saś ca hāraḥ stanacandanāṅkitaḥ // PNc_12.5 //

madanāntarito 'pi laṅghitaḥ pathi jātena pariśrameṇa sa /
stimitaḥ kṣaṇam āsta kaumudī- viśadakṣaumatirohitānanaḥ // PNc_12.6 //

atha pārśvacareṇa sādaraṃ mṛdusaṃvāhitapādapallavaḥ /
saḥ kuraṅgadṛśeva nidrayā caturaṃ locanayor acumbyata // PNc_12.7 //

svapuropavane samutsukaḥ sumukhīṃ svapnaprathena pārthivaḥ /
avataṃsitahemapaṅkajām atha tām aṅkagatāṃ vyalokayat // PNc_12.8 //

abhikāntam apāṅgapātinā jitanīlābjadalena cakṣuṣā /
dadhatīm apavartitaṃ hriyā mukham āpāṇḍukapolamaṇḍalam // PNc_12.9 //

śaradindumarīcinirmalaṃ vigaladvepathunā stanāṃśukam /
muhur ākṣipatīm alakṣitam ślathamuktāvalayena pāṇinā // PNc_12.10 //

navapallavakāntinā kim apy acirāvāsitapuṣpaketunā /
lalitām adhareṇa bibhratīṃ mukhacandrāṃśusaṭāṃ smitacchaṭām // PNc_12.11 //

jagadekavilokanotsave vapuṣi svedakaṇair alaṅkṛtām /
uditām iva mandarāhatāt udadher lagnasudhālavāṃ śriyam // PNc_12.12 //

valitāhitaniḥsahāṅguli- svakaraśleṣaviśeṣakampini /
pulakiny adhikaṃ vimuñcatīṃ cakitaṃ vāmakuce vilocane // PNc_12.13 //

atibhāsuraratnakuṇḍalām atikāntāyatahāramaṇḍalām /
jaghanaślathahemamekhalām asameṣor adhidevatām iva // PNc_12.14 //
[SYNTAX: kulakam]


__________________________________________

nāyakoktiḥ

atha sasmitam āttavepathuḥ patito manmathapatriṇāṃ pathi /
iti tāṃ praṇayārdragirā saḥ kilāmbhojamukhīm avocat // PNc_12.15 //

valitaṃ na vibhāti pṛṣṭhataḥ kabarīkāntam idaṃ tavānanam /
ayi nīlapayodhalekhayā saḥ pariṣvaṅgam ivendumaṇḍalam // PNc_12.16 //

idam aṅgadavartinā karair maṇinā ruddham iveritaṃ hriyā /
na samarthamitopavartituṃ vadanaṃ te lalitāṅgi kā gatiḥ // PNc_12.17 //

idam ardhavilokitādharaṃ madhurāpāṅgataraṅgitekṣaṇam /
śriyam ātanute sitāsitaṃ sutanu tryaśruvilokitaṃ tava // PNc_12.18 //

militas tava gaṇḍalekhayā sudati svedalavārdrapatrayā /
kim api spṛhaṇīya eṣa me marudāsannadivāntaśītalaḥ // PNc_12.19 //

ayam utpalaḥpatralocane tava bimbādharapāṭalacchaviḥ /
avalokaya kartum īhate padam astācalacūlake raviḥ // PNc_12.20 //

duritaghnam idaṃ sudarśanaṃ dadhatā bimbam anūrusāratheḥ /
smaralakṣmi vihāyasāmunā tava kṛṣṇena hṛte vilocane // PNc_12.21 //

aravindakareṇa lohitaṃ kamalinyā dhṛtam ātapāśukam /
idam uṣṇakareṇa kṛṣyate valitenāparadigvadhūṃ prati // PNc_12.22 //

karuṇārpitalocanaṃ mithaḥ kramaviśleṣagaladbisāṅkuram /
idam ārdrayatīva me mano mithunaṃ mānini cakravākayoḥ // PNc_12.23 //

avalokaya bhīru samprati tritayena tritayaṃ viyujyate /
dyumaṇiḥ prabhayā, śriyāmbujaṃ priyayā sāśrur ayaṃ vihaṅgamaḥ // PNc_12.24 //

idam ambarapalvalodarād atitāmradyuti kāladantinā /
ravivāriruhaṃ nirasyate kanakasnigdhamayūkhakesaram // PNc_12.25 //

paricumbati vāruṇīṃ diśaṃ purato rāgahṛte vivasvati /
dig iyaṃ śatamanyulāñchitā bhavati śyāmamukhī mitodari // PNc_12.26 //

iha bhānty atilohitātapa- stabakāḥ paśya vanāntabhūmayaḥ /
tapanānugamotsavāṅkitā dinalakṣmyeva padaiḥ sayāvakaiḥ // PNc_12.27 //

madirākṣi puro 'valokyatām aparasyāmayamānato diśi /
stimitām avagāhate gatiṃ gurugotraskhalitākulo raviḥ // PNc_12.28 //

amunā śatapatrabandhunā sahasā sundari yad yad ujjhitam /
samam adriguhāmukhasthitais timirais tat tad itaḥkaṭākṣitam // PNc_12.29 //

viramannayi pallavādhare suravīthīpathiko virocanaḥ /
ayam astagirer niṣīdati svakarāmṛṣṭaśilātale tale // PNc_12.30 //

iyam aśrutaraṅgitāṃ dṛśaṃ dvitaye cakravadhūr vimuñcati /
navakuṅkumalohite ravau dayite cāndraviyogaviklave // PNc_12.31 //

calito 'si vada kva māṃ vinā virahaṃ soḍhum ahaṃ na te kṣamā /
kṛtapaṅkajakuḍmalāñjalir nalinī kāntam itīva yācate // PNc_12.32 //

anupuñjitapiṅgadīdhiti- drutalākṣāruṇadarpaṇopamam /
parato 'stagirer idaṃ galaty anavadyāṅgi pataṅgamaṇḍalam // PNc_12.33 //

sarale saha vārijaśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ /
vada tena vinābjinī kathaṃ kṣaṇadām adya natāṅgi neṣyati // PNc_12.34 //

sphuṭavidrumarājinaikataḥ sadṛśaṃ jātam udañcatā nabhaḥ /
sudati tvadapāṅgapaṭale paṭu sāndhye mahasi prasarpati // PNc_12.35 //

paripiñjaritāsitāmbarair nibiḍaiḥ kaṃ na haranti hāribhiḥ /
ayi sāyam imāḥ payodharair dhṛtasandhyātapakuṅkumair diśaḥ // PNc_12.36 //

kṣaṇadābhimukhena khaṇḍitā nanu sandhyā tamasā manasvinī /
kupiteva nivartate javāt ativācālavihaṅganūpuram // PNc_12.37 //

tava caṇḍi viḍamayaty adas tanusandhyātapaliptam ambujam /
maṇikuṇḍalakāntisaṅkarāt idam ātāmrakapolam ānanam // PNc_12.38 //

uditāni tamāṃsi sā ca te dayitā dainyam upaiti padminī /
dinabhartur itīva śaṃsituṃ sahasā sundari sandhyayā gatam // PNc_12.39 //

nihitaṃ balidīpakeṣu tat tapanenāśu mahaḥ kṛśodari /
svaśarasphuritaṃ manobhuvā tava savṛīḍavilokiteṣv iva // PNc_12.40 //

atasīkusumopamaṃ mukhe tad anu tvatkucacūcukadyuti /
atha bālatamālamāṃsalaṃ prasṛtaṃ saṃprati sarvatas tamaḥ // PNc_12.41 //

tarukoṭaramūkaśārikaṃ nijanīḍāṅkanilīnakokilam /
karabhoru sanidrabarhiṇaṃ pramododyānam idaṃ nimīlati // PNc_12.42 //

prasṛtair girikandarodarāt idam indīvaradāmakāntibhiḥ /
adhunā timirair vigāhyate bhuvanaṃ padmasaraś ca dantibhiḥ // PNc_12.43 //

timirāñjanabhaktiśobhinā dhavalenāyatapakṣmapaṅktinā /
amunā bhavatīva cakṣuṣā kumudenaiti rucaṃ kumudvatī // PNc_12.44 //

udarasthitayoḥ kutūhalāt alinoḥ śrotum ivāsphuṭaṃ vacaḥ /
kamalasya nilīya niścalaṃ dalasandhiṣv avatiṣṭhate tamaḥ // PNc_12.45 //

tarale 'tisitāsitadyutāv iha dolāyitam īkṣaṇadvaye /
likhitāgarupatralekhayos timiraṃ mūrcchati te kapolayoḥ // PNc_12.46 //

uḍubhiḥ kham itas tataḥ kṣaṇād uditair bhaṅgurakeśi bhāty adaḥ /
atigāḍhadinoṣṇajanmabhiḥ paritaḥ svedalavair ivāṅkitam // PNc_12.47 //

śabalaṃ śaśalāñchanatviṣā satamaḥ paśya mahendradiṅmukham /
acalendrasutāsmitacchavi- churitaṃ kaṇṭham umāpater iva // PNc_12.48 //

ahirājasute vilokyatām iyam indoḥ prathamodgatā kalā /
ayi bhāti yayā indradiṅmukhe pramadevārdranakhāṅkarekhayā // PNc_12.49 //

yadi kautukam āyatekṣane na cirād eva sudhārdrayānayā /
aravindadaladyutau kare mṛdu līlāvalayaṃ karomi te // PNc_12.50 //

anavadyam itaḥ puraḥ sthitaṃ viditaṃ kiṃ śaśinā tavānanam /
nabhasaḥ sahasāṅkam eṣa yan na kalaṅkatrapayādhirohati // PNc_12.51 //

idam udgatam indumaṇḍalaṃ dig iyaṃ paśya bibharti lakṣmavat /
tvam ivācchakapolamaṇḍala- sphuṭakālāgarupatram ānanam // PNc_12.52 //

vigalattimirāṃśuke śanaiḥ spṛśati vyaktim ādhīratārake /
iha paśya niśāvadhūmukhe sphurati śvetamarīcikuṇḍalam // PNc_12.53 //

ayam ullikhati dhruvaṃ karair vidhur indīvaralocane tamaḥ /
kumudeṣu tathā hi dṛśyatāṃ nipatanty asya lavā ivālayaḥ // PNc_12.54 //

idam añjananīlam āhataṃ pihitāśaṃ tuhināṃśunā karaiḥ /
acalendraguhāsu līyate śanakaiḥ saṃkucitaṃ punastanaḥ(?) // PNc_12.55 //

masṛṇollasadaṃśumaṇḍala- chalataḥ paśya divaḥkṛte 'nayā /
iyam indusamudgakādito niśayā hāralateva kṛṣyate // PNc_12.56 //

yad abhūt tamasā jagat tathā pihite puṣkarapatralocane /
tad idaṃ parataḥ prakāśitam śaśinā kuṅkumakandapāṇḍunā // PNc_12.57 //

prasṛteva vilocanodare tilake saṅkuciteva cāndena /
kaliteva natāṅgi lakṣyate tava muktāvalayeṣu candrikā // PNc_12.58 //

kucayoḥ pratibimbitaḥ samaṃ vidhur eko 'pi bhavaty ayaṃ dvidhā /
vidhineva vibhinnasaṃpuṭas tava lāvaṇyasudhāsamudgakaḥ // PNc_12.59 //

hṛtamugdhamadhūkaśobhayor anayoḥ pannagalokakaumudi /
tava candrakalāḥ kapolayoḥ patitāḥ sparśakutūhalād iva // PNc_12.60 //

ayam indumukhi tvayā yathā samupaiti spṛhaṇīyatāṃ janaḥ /
anayaiṣa samāgatas tathā niśayā paśya kuraṅgalāñchanas // PNc_12.61 //

dhanuṣi kriyate 'dhirohaṇaṃ smaramaurvīlatayā tanūdari /
śaśineritayā samucchrite pulinādrau ca payodhavelayā // PNc_12.62 //
kṛtacāṭuśataiḥ parasparaṃ makarandārdrarajaḥsugandhiṣu /
sthitam antaramīṣu sāṃprataṃ bhramaraiḥ puṣkaravāsaveśmasu // PNc_12.63 //

marutā suhṛdeva vījitaṃ kumudāmodamucā śanair itaḥ /
svapiti praṇayārdrayor idaṃ mithunaṃ mānini rājahaṃsayoḥ // PNc_12.64 //

ayi cakravadhūr iyaṃ puraḥ karuṇaṃ kūjati hā tapasvini /
iha sākṣitayālam āvayor ucitaṃ gantum ataḥ kṛpāvati // PNc_12.65 //

iti bhūtalavāsavaḥ sas tām abhidhāya pramadāṃ priyaṃvadaḥ /
praviveśa tayāsamaṃ kila pramanāḥ kelinagendrakandaram // PNc_12.66 //

jhaṭiti sphuṭabhāvasaṅkarāṃ madhurāmaṅgalatāṃ dadhānayā /
śaśikāntaśilātalaṃ tataḥ saḥ kilādhyāsta tayā yuvānvitaḥ // PNc_12.67 //

tad anu trapayā parāṅmukhīṃ pulakālaṅkṛtapīvarastanīm /
saḥ kilāñcitacāṭur ānayat sumukhīṃ tām anukūlavṛttitām // PNc_12.68 //

atha mantharalocanaṃ hriyā vinamatsmeramukhaḥ smitānncitam /
so dadarśa kila prajeśvaraḥ sudṛśaḥ svinnakapolam ānanam // PNc_12.69 //

yad alaṃ kila mānavaty abhūd ṛjuvannendumukhī kilaikṣat /
likhiteva kilāsta yat paraṃ nṛpates tena manaḥ kilāharat // PNc_12.70 //

parimṛjya mukhaṃ vilāsinā śravaṇendīvarareṇurūṣitam /
sudṛśaḥ śamavāripaṅkilāt alakāntas tilakād apāsyata // PNc_12.71 //

atha tāṃ śithilīkṛtatrapām asamapremahṛtaḥ kileśvaraḥ /
smarakelikalārasajñatām anayadyūthapatir vaśām iva // PNc_12.72 //

śithilākulakeśapāśayā parimṛṣṭārdrakapolapatrayā /
viralādhararatnarāgayā sulabhasvedamukhendubimbayā // PNc_12.73 //

truṭitojjhitahāralekhayā nibiḍāśleṣakṛśāṅgarāgayā /
asamagranakhāṅgamaṇḍita- stanavinyastasakampahastayā // PNc_12.74 //

adhikādhikajātalajjayā mṛdumīlannayanatribhāgayā /
atha kām api nirvṛtiṃ tayā saḥ kilāpat phaṇirājakanyayā // PNc_12.75 //
[SYNTAX: kulakam]

dadatā nalinīdalānilaṃ vikasatsvedakaṇe kucadvaye /
caturaṃ kila dīrghacakṣuṣas tad anu klāntir anena cicchide // PNc_12.76 //

atha satrapayā dhṛtāṃśukāṃ jaghanasrastavisūtramekhalām /
avataṃsitalocanotpalāṃ nijam aṅkaṃ lalanāṃ nināya ca // PNc_12.77 //

sudṛśaḥ saḥ kilānyataścutaṃ(?) svapade maulimaṇiṃ nyaveśayat /
akaroc ca kilāruṇāṅgulir lalitāvartanakuñcitān kacān // PNc_12.78 //

paśyātra darpaṇatale likhitā mayeyaṃ patrāvalī taruṇi te valitānaneti /
svapnāntarapraṇayajalpitam ātmabhartur aśrūyata smitamukhena ramāṅgadena // PNc_12.79 //

atha śuci paṭhatā śukena sāma sphuṭam uṭajāṅgaṇapādapasthitena /
viracitadayitāsamāgamasya prasabham abhajyata pārthivasya nidrā // PNc_12.80 //

jhaṭiti vigate svapnāyātapriyānavasaṅgame puno 'pi tathā tatpratyāśānimīlitalocanaḥ /
likhita iva saḥ kṣmāpālo 'bhūt kṣaṇaṃ nanu tādṛśām api manasijo dhairyaṃ lumpaty aho bata sāhasam // PNc_12.81 //

iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye phaṇirājasutāsvapnasamāgamo nāma dvādaśaḥ sargaḥ

************************************************


trayodaśaḥ sargaḥ

tatas tathā pañcaśarapratāritaḥ sajṛmbham unmīlayati sma locane /
kṛtāṅguliśleṣavivartitollasat- bhujāṃsasampīḍitakuṇḍalo nṛpaḥ // PNc_13.1 //

saḥ saṅgataṃ yan mṛgaśāvacakṣuṣaḥ śramāptanidraḥ sphuṭam anvabhūd iva /
jhaṭity abhūj jāgradavasthayāsya tat purātanālekhyam ivāsphuṭaṃ hṛdi // PNc_13.2 //

kucāṅgarāgaḥ kṛśamadhyayā tayā mayi dhruvaṃ saṅkramito bhaved iti /
śanaiḥ sa nidrākaluṣeṇa cakṣuṣā parāmamarśāṅgam anaṅgamohitaḥ // PNc_13.3 //

apāsya vāmetarakarṇabhūṣaṇaṃ tathā śarair enam avākirat smaraḥ /
yathāsya dhairyaṃ galati sma mānasāt savikriyaṃ śuktipuṭād iva udakam // PNc_13.4 //

dṛśaṃ viṣādastimitām upāntage niveśya tenātha niśaśvase /
yathā muhuḥ śyāmalatāṃ jagāhire vitānamuktāphalajālakasrajaḥ // PNc_13.5 //


__________________________________________

ramāṅgadavākyam

kayā nu sāraṅgadṛśāsi kāritaḥ kapolapatrāvalikalpanaśramam /
tam ity avocat parihāsavān atho(?) ramāṅgadaḥ kiṃcid iva ślathāṅgadam // PNc_13.6 //

tataḥ sa muktāsitam ādadhat smitaṃ jitapravālatviṣi dantavāsasi /
śaśaṃsa tasmai bhujagendrakanyakā- samāgamaṃ svapnajam abjalocanaḥ // PNc_13.7 //

tadāśrayaivānucareṇa vardhitā kathāsudhevāsya tato vilāsinaḥ /
abhūt paraṃ manmathatāpaśāntaye na padminīpatramarun na candanam // PNc_13.8 //

ajāyatāntaḥkaraṇena tāmyatā na hemapadmāharaṇāya satvaram /
bhujaḥ sadā rakṣaṇadīkṣitaḥ kṣiter amandam aspandata cāsya dakṣiṇaḥ // PNc_13.9 //

__________________________________________

vaṅkumuner āgamanam

tataḥ pinaddhojjvalahemavalkalaṃ vahantam aṃsārdhavilambinīr jaṭāḥ /
sanāthavāmetarapāṇipaṅkajaṃ parisphurantyā sphaṭikākṣamālayā // PNc_13.10 //

viśālanetrābharaṇair anudrutaṃ sadaiva darbhāṅkuralālitair mṛgaiḥ /
saśiṣyam abhyāgatam aṅganāntike viśāmpatir vaṅkumaharṣim aikṣata // PNc_13.11 //

vimuktaparyaṅkatalaḥ sasaṃbhramaṃ nirīkṣya sadyo maṇimandirād bahiḥ /
kirīṭaratnadyutidīptabhūtalaṃ praṇāmam asmai saś cakāra sādaram // PNc_13.12 //

tataḥ kṛtāśīr maṇivedikāstṛte munir nyaṣīdat sakuraṅgacarmaṇi /
saś cāsanatvaṃ tadanujñayānayan nṛpacandrāś candramaṇeḥ śilātalam // PNc_13.13 //


__________________________________________

munipraśnaḥ

api śrameṇāyatamārgajanmanā tanur mahārāja taveyam ujjhitā /
muniḥ praharṣeṇa kṛtārhaṇas tadā sa rājacūḍāmaṇim ity apṛcchata // PNc_13.14 //


__________________________________________

bhūpativākyam

athādadhad vaktra ivāmśukāñcalaṃ tuṣārapāṇḍuprasṛtair dvijāṃśubhiḥ /
akṛtrimapraśrayapeśalaṃ vacaḥ sa bhūpatir vaktum iti pracakrame // PNc_13.15 //

amī sahante mama tāta na śramaṃ praṇāmalagnās tava pādapāṃsavaḥ /
kiyac ciraṃ candramarīcicumbite padaṃ nidhatte kumude dinaklamaḥ // PNc_13.16 //


__________________________________________

kapidarśanam

nṛlokapātālatalāśraye mithaḥ kathānubandhe śithilībhavaty atha /
paryāṇaparyutsukamānaso muniḥ sa yāvad āpraṣṭum iyeṣa pārthivaḥ // PNc_13.17 //

anena tāvad dadṛśe puraḥsthito viśālalāṅgūlalato valīmukhaḥ /
adhaḥsthalīnirgatajahnukanyako himojjvalaḥ pāda ivāmbikāguroḥ // PNc_13.18 //

kareṇa bibhranmadhumattakeralī- kapolavatpāṭalakānti dāḍimam /
aharmukhākṛṣṭapataṅgamaṇḍalaḥ phalāśayā bāla ivāñjanīsutaḥ // PNc_13.19 //
[SYNTAX: sandānitakam]


__________________________________________

phalārpaṇam

dvayor ivārthaḥ khalu dharmakāmayos tayos trilokaspṛhaṇīyayoḥ kapiḥ /
munīndrabhūcandramasoḥ sthito 'ntare tapasvibhiḥ smeramukhair adṛśyata // PNc_13.20 //

athārpitaṃ tena phalaṃ tadādade sa vismito madhyamalokavāsavaḥ /
japāruṇaṃ mārutineva maithilī- śikhaṇḍaratnaṃ daśakaṇṭhaśāsanaḥ // PNc_13.21 //

akṛtrimaśrīnilayena rāgiṇā narendracihnāṅkitahastaśobhinā /
suvṛttatām udvahatā svabhāvataḥ sas tena reje bhṛśam ātmanā yathā // PNc_13.22 //

ajātapākasya navātapādhikāṃ punaḥ punas tasya vilokya śoṇatām /
navapravālopamam eṇacakṣuṣaḥ smaran sa bimboṣṭḥam avāpa śūnyatām // PNc_13.23 //

athāsya sīdanmaṇibandhanāt karād avāñcataḥ kampavisūtritāṅguleḥ /
papāta paścād iva hemakuṭṭime tad asphutad drāg iva dāḍimīphalam // PNc_13.24 //

tadantarāt kiṃśukakāntitaskaraḥ sphuranmaṇīnāṃ nikaro 'tha niryayau /
udarciṣaḥ puṣpaśarāsanakrudhā kaṇotkaras tryambakalocanād iva // PNc_13.25 //

atha dvayenāvanipākaśāsanaḥ sa vismayasyāgramahīm anīyata /
vanaukasā tena vinītavṛttinā vikīrṇabhāsā maṇidāḍimena ca // PNc_13.26 //

saś cādbhutaprābhṛtatoṣitaḥ kare cakāra revāmaṇikaṅkaṇaṃ kapeḥ /
ghanātyayaṛtor nijam indupāṇḍure payodakhaṇḍe harivāḍ ivāyudham // PNc_13.27 //

tataḥ sudhāsūtim ivojjhitākṛtir navāñjanaśyāmalayāṅgalekhayā /
nṛpaḥ kṣaṇād eva vicitrabhūṣaṇam pumāṃsam agre na hariṃ tam aikṣata // PNc_13.28 //

kṛtānatir vismitamānase munau ramāṅgade sādaramuktalocanaḥ /
vyadhāt praṇāmaṃ saḥ kṛtāñjalir nṛpe kapolavellatkaladhautakuṇḍalaḥ // PNc_13.29 //


__________________________________________

munikṛtaḥ praśnaḥ

alaṅkṛtaḥ kasya vadānvayas tvayā padaṃ kva te kiṃ ca kapir bhavān abhūt /
tam evam āha sma savismayormiṇā nṛpeṇa sākūtavilokito muniḥ // PNc_13.30 //
[COM {āha past tense}]


__________________________________________

śaśikhaṇḍavākyam

tataḥ sa mugdhendumayūkhabandhubhiḥ prasādayan dantamarīcibhir diśaḥ /
navāmbubhārālasanīradāvalī- ninādadhīrām iti vācam āde // PNc_13.31 //

śikhaṇḍaketoḥ śaśikhaṇḍa ity ahaṃ munindra vidyādharaśāsituḥ sutaḥ /
surāṅganādhyāsitaratnakandhare mamādhivāsaḥ śaśikāntaparvate // PNc_13.32 //

rathāṅgapāṇeḥ pratimā samudrataḥ svayaṃ mahānīlamayī vinirgatā /
iti pravādaḥ param īkṣituṃ ca tāṃ gatā maṇidvīpam itaḥ purastriyaḥ // PNc_13.33 //

mamāpi tasyām adhikaṃ kutūhalaṃ tad ehi yāvaḥ kṛta eṣa te 'ñjaliḥ /
kadā cid evaṃ sahasopasṛtya māṃ priyā yayāce praṇipatya mālatī // PNc_13.34 //
[SYNTAX: sandānitaka]

tataḥ kham indīvaranīlam ekatas tayā sahotpatya javena gacchataḥ /
sas tāta śailendrabharakṣamaḥ kṣaṇāt papāta me locanagocare 'rṇavaḥ // PNc_13.35 //

upoḍhanānāmaṇimauktikotkaraiḥ karair ivordhvaṃ prasaradbhir ūrmibhiḥ /
anarghyam arghyaṃ jagadekacakṣuṣe samudyato dātum ivāṃśumāline // PNc_13.36 //

navapravāladyutipāṭalodaraḥ karo murārer iva śārṅgalāñchitaḥ /
alaṅkṛto jahnumaharṣikanyayā pṛthur jaṭājūṭa ivāndhakadviṣaḥ // PNc_13.37 //

udagrakallolakadarthitagrahair agādhapātālatalāvagāhibhiḥ /
diśo nirundhan navameghanādibhir nimagnadiṅnāgamadāvilair jalaiḥ // PNc_13.38 //

samedhitaśrīr abhitas talotthitaiḥ sphuranmaṇistomamayūkhadāmabhiḥ /
yugāntajīmūtaśatodayārpitaiḥ pulomakanyāpatikārmukair iva // PNc_13.39 //

upāntaviśrāntapayodamaṇḍalair jaladvipaprastutavaprakelibhiḥ /
cirollasaddvīpadhiyā samīkṣitair viśālanetrais timibhiḥ kṛtādbhutaḥ // PNc_13.40 //

sujātakāṭhiṇyapayodharāḥ spṛhām upāharantīḥ pathi tādṛśoḥ pathi /
kva cid dadhānaḥ śaradindupeśalāḥ śilāsu śuktīr jalamānuṣīr iva // PNc_13.41 //

nijaughasīmantitasānukardamair bṛhaddarīpuñjitaratnarāśibhiḥ /
adhaḥ praviṣṭoddhṛtakacchapoddhṛtair mahācalair ullikhitāmbaraḥ kva cit // PNc_13.42 //

savegavelānilavellitāḥ kva cin navodgatā vidrumakandalīr dadhan /
śikhā ivordhvaṃ taruṇārkalohitā vinirgatā vāḍavajātavedasaḥ // PNc_13.43 //

kva cit sudhāpāṇḍuni phenamaṇḍale nilīnadūrvādalanīlanīradaḥ /
sanāthatāṃ nīta ivopari sphuṭam phaṇīndraparyaṅkaśayena śārṅgiṇā // PNc_13.44 //

kva cin maṇīnāṃ kumudodaratviṣaḥ sitetarendīvaramecakāḥ kva cit /
kva cid dadhānaḥ śukacañcupāṭalās taṭeṣu muktāśabalodarāḥ śilāḥ // PNc_13.45 //
[SYNTAX: kulakam]

tathaiva tasyopari gatvarasya me tamālanīlena pathā payomucām /
tvarāviśīrṇaślathabandhanāñcitaḥ papāta sīmantamaṇir mṛgīdṛśaḥ // PNc_13.46 //
13.46a cf. Pāṇini 3.2.164]

pradhāvamānena mayāntarāntarā nakhāgranirlūnamayūkhapallavaḥ /
saś cāntaraṃ dīdhitimān ivodadher viveśa kośāmratarucchaṭāruṇaḥ // PNc_13.47 //

nivartamānaṃ tu haṭhād vikṛṣyatā turaṅgahastena nirundhatā nabhaḥ /
kṣaṇād iva kvāpi rasātalodare karīva cikṣepa kṛtāravo 'rṇavaḥ // PNc_13.48 //


__________________________________________

strīdarśanam

mayātha tatra bhramatā savismayaṃ tam udvahantī maṇim utprabhaṃ kare /
adṛśyataikā viśatī tapovanaṃ smarasya mūrtā mamateva kanyakā // PNc_13.49 //

tataḥ priyāmaulimaṇir na me 'rpitaḥ punaḥ punaḥ prārthitayāpi yat tvayā /
ahaṃ tad asyā makarāṅkite balād apāharaṃ manmatharatnapāduke // PNc_13.50 //

kim āśramaṃ śūnyam idaṃ tapodhanair anena hā dhiṅ muṣitāsmi dasyunā /
atheti bāṣpodgamagadgadaiḥ padair nuhur vadantī karuṇaṃ ruroda sā // PNc_13.51 //


__________________________________________

munidarśanam

tatas tadīye ruditadhvanau śrute sasaṃbhramaṃ ko 'pi mahātapā muniḥ /
viniryayau ratnaśilāgṛhād bahis tamālabhāsas taraṇir ghanād iva // PNc_13.52 //

anena kenāpi tavāśrame balād idaṃ hi tātābharaṇaṃ hṛtaṃ mama /
iti krudhaṃ tadvacasā sa ādade havirniṣekeṇa śikhām ivānalaḥ // PNc_13.53 //


__________________________________________

śāpavarṇanam

nibaddhabhīmabhrukuṭir vilokayan dṛśā tadolkākapiśogratārayā /
sas tīvrakopasphuritādharo 'vadad vaco mamākṣipya kṛtānater iti // PNc_13.54 //

prasūnam apy atra na jātu vīrudhāṃ haraty ayaṃ naḥ pavanas tapovane /
tvayā tu saṃpraty abalāvibhūṣaṇe śaṭhātmanāśāya karaḥ prasāritaḥ // PNc_13.55 //

akāri kāpeyam idaṃ tvayedṛśaṃ yad adya sadyaḥ kapir eva tad bhava /
tataḥ sa mām ity aśapat kamaṇḍalor apaḥ samādāya davānalopamaḥ // PNc_13.56 //


__________________________________________

kopaśāntiḥ

athāsya kopaḥ praśaśāma mānase śanaiḥ kṛpā sānuśaye prasīdati /
apāṃ kaṇas tiṣṭhati vīcikampite na padminīpatrapuṭodare ciram // PNc_13.57 //

ihānutāpo bhagavan vimucyatām iyaṃ madīyā bhavitavyatedṛśī /
tad ucyatāṃ śāpaniśāmukhodgataṃ kadā mamedaṃ timiraṃ vyaraṃsyati // PNc_13.58 //

mayaivam uktaḥ sas tadaivam ūcivān yadā puro vaṅkumuner ihāgataḥ /
kare tavādhāsyati vatsa kaṅkaṇaṃ sa nārmadaṃ sīyakarājanandanaḥ // PNc_13.59 //

tataḥ prabhṛty eva valīmukhākṛteḥ samāḥ sahasraṃ vasato rasātale /
anena me saṃprati pārthivendunā tavāśrame śāpatamas tiraskṛtam // PNc_13.60 //


__________________________________________

pratikriyākaraṇecchā

kṛtaṃ yad etena munīndra līlayā pratikriyāṃ tatra na kartum asmy alam /
himatviṣaḥ pratyupakāragocaro marīcilīḍhakraśimā kim aṃśumān // PNc_13.61 //

tathāpy ayaṃ deva nijaprayojane laghīyasi kvāpi niyojyataṃ janaḥ /
anūrum urvītalaratnadīpakaḥ kim āryamā nādhita sūtakarmaṇi // PNc_13.62 //

tenaivam uktaḥ praṇayonmukhena nrpas trapānamramukho babhūva /
atādṛśānāṃ stutayaḥ prakṛtyā madaṃ yad uddīpayituṃ yatante // PNc_13.63 //


__________________________________________

nijavṛttakathanam

evaṃ sudhārasasamṛddhimanohareṇa ślāghyena tena śaśikhaṇḍasamāgamena /
kām apy avāpad umayā ghaṭitasya lakṣmīṃ saḥ kṣmāpatir jhaṭiti jūṭa ivāṣṭamūrteḥ // PNc_13.64 //

tenātha sūnṛtavacaḥśrutaye saḥ pṛṣṭaḥ pṛthvītalāgamanahetum ajānateva /
ākhyātavān smitasudhāsnapitauṣṭhabimbas tasmai nijavyatikaraṃ naralokapālaḥ // PNc_13.65 //

vidyādharas tad anu saḥ prahito 'pi rājñā naiva svadhāmagamanābhimukho babhūva /
pūrvopakāriṇi jane 'nupakṛtya kiṃ cid yānto yad unnatadhiyaḥ kim api trapante // PNc_13.66 //

deva prasīda samitiḥ kriyatām idānīṃ bhṛtyaḥ svapādarajasām ayam agrayāyī /
tasyeti valgu vacanaṃ vacasā maharṣeḥ samrāṭ tataḥ saḥ katham apy urarīcakāra // PNc_13.67 //


__________________________________________

vidyādharasainyāgamanam

āmandraśaṅkhapaṭahasvanasūcitaṃ prāk- sainyaṃ kṣaṇān nijam atha smṛtamātram eva /
dhautāsipatrabahulāṃśulatopagūḍhaṃ pātālasaṃtamasam asya puro babhūva // PNc_13.68 //


__________________________________________

prasthānam

tenopapāditam atho ratham utpātakam adhyāsya kārmukasanāthakaro narendraḥ /
vajrāṅkuśaṃ prati sa vaṅkumuniprayuktaḥ prasthānamaṅgalavidhir masṛṇaṃ pratasthe // PNc_13.69 //

lagnenāṅge yugapad uṭajadvāradeśād adūre paśyantīnāṃ munimṛgadṛśāṃ locanāṃśūtkareṇa /
uddāmājikratumakhavidher dīkṣayā saḥ kṣitīśo medhyām eṇatvacam iva dadhan saḥ kṣaṇaṃ lakṣyate sma // PNc_13.70 //
[VAR 13.70c: {#vidher/lem /k; #mahā# /ed}]

calitayatisamādhi trastasāraṅgaśāvaṃ nibhṛtaśukabhṛtoccair naḍim uḍḍīnabarhi /
hariṇamithunamuktānyonyakaṇḍūyanaṃ tan munivanam abhito 'bhūt sainyakolāhalena // PNc_13.71 //
[13.71b: nalim?]
atha pathi navasāhasāṅkaḥ sa vidyādharair vanditaḥ pramuditamunikanyakāmuktanīvāralājāñjaliḥ /
śriyam adhita ramāṅgadenānvitas tūryaghoṣormibhiḥ kulagirikuharapratidhvānaṃ dīrghair nirundhan diśaḥ // PNc_13.72 //

iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye vidyādharādhipasamāgamo nāma trayodaśaḥ sargaḥ

************************************************


caturdaśaḥ sargaḥ


__________________________________________

ākāśārohaṇam

athāśramopāntamahīṃ vihāya nemisvanotkaṇṭhitanīlakaṇṭhām /
ratho 'sya vidyādharamantraśaktyā rathāṅgapaṇeḥ padam āruroha // PNc_14.1 //

sasaṃbhramottaṃbhitakarṇatālam ākarṇito dikkaribhiḥ sakaṃpaiḥ /
ādhmātaśaṅkhasvanamāṃsalo 'gre tasyodagān maṅgalatūryaghoṣaḥ // PNc_14.2 //

udasya vaktrāṇi nabhasthalena yāntaṃ tam aikṣanta tapasvikanyāḥ /
ākarṇavistāritamugdhanetrāḥ patrāntarair āśramapādapānām // PNc_14.3 //

vrajan sa vidyādharavāhinīnāṃ madhye babhau madhyamalokapālaḥ /
analpasaundaryasudhaikasūtiḥ śaśīva nakṣatraparamparāṇām // PNc_14.4 //

kutūhalollolāsitapakṣalekhāny ākṛṣṭakarṇotpalavibhramāṇi /
tasminn amuñcyanta nitambinībhir apāṅgavalgīni vilocanāni // PNc_14.5 //


__________________________________________

ramāṅgadakṛtaṃ varṇanam

athāntikasthena saś cābhyadhāyi ramāṅgadenettham avantināthaḥ /
sahasraśaḥ khe calitāni paśyan vidyādharāṇāṃ purato balāni // PNc_14.6 //

haimaṃ nṛpa syandanam utpatākam ākampi ratnāṅkitaketum ete /
sahasraraśmer iva vālakhilyā vidhyādharās te parivārayanti // PNc_14.7 //

vrajann amartyapramadāvimukta- mandāramālājaṭilāṃsakuṭaḥ /
kundacchaṭāpāṇḍusaṭākalāpaḥ kātyāyanīsiṃha ivāvabhāsi // PNc_14.8 //

prayāṇatūryadhvanir eṣa kiṃ te pātālakukṣipratinādasāndraḥ /
ravaḥ prasarpaty uta bhairavo 'yam akālakalpāntapayodharāṇām // PNc_14.9 //

mūle bhuvaḥ kajjaladhūlikalpam ālakṣyate paśya nilīnam etat /
nīrandhravidyādharamauliratna- prabhāṅkuraprāśitam andhakāram // PNc_14.10 //

āyāmimālāmaṇikāntidaṇḍair utsārayantaḥ paritas tamāṃsi /
amī marunnartitacāmarās te kham ullikhantīva khurais turaṅgāḥ // PNc_14.11 //

vihasya vidyādharabālikābhiḥ samaṃ vimuktā nayanatribhāgaiḥ /
prasthānalājāñjalayas tavaite rathe patākāskhalitāḥ patanti // PNc_14.12 //

narendra vidyādharapuṅgavānām ete puraḥ paśya kṛpāṇapaṭṭāḥ /
kālāñjanaśyāmatayāśrayante taraṅgatāṃ vyomamahārṇavasya // PNc_14.13 //

vācālayantyaḥ kakubhāṃ mukhāni nādena jāmbūnadakiṅkiṇīnām /
imā vimānāvalayaḥ kathaṃ cid anyonyaruddhaprasarāḥ prayānti // PNc_14.14 //


__________________________________________

vātavarṇanam

ādhūtakārtasvaraketuyaṣtir enāny aśokastabakāruṇāni /
ānartayaty eṣa patākinīnāṃ vātaḥ patākāṃśukapallavāni // PNc_14.15 //

nabhaścarāṇāṃ vrajatām amīṣām anyonyapīnāṃsavigharṣaṇena /
ullāsitaḥ kuṅkumapāṃsupūraḥ piśaṅgayaty eṣa diśāṃ mukhāni // PNc_14.16 //


__________________________________________

prekṣakastrīvarṇanam

saratnakāñcīvalayair vilāsa- siṃhāsanair manmathapārthivasya /
ito nitambair asitekṣaṇānāṃ vyāptāntaraṃ vyoma samāptim eti // PNc_14.17 //

anyonyasaṅghaṭṭavisūtritāni kumudvatīkāntakaropamāni /
etāni paśyāmbarataḥ patanti vimānamuktāphalajālakāni // PNc_14.18 //

etāḥ prayāntyaḥ purato vimānair vivartya bālā mukhapaṅkajāni /
apāṅgaviśrāntavilolatārais tvāṃ nātha netrāñjalibhiḥ pibanti // PNc_14.19 //

āsām itaḥ satvaragāminīnāṃ gatāgatābhyāṃ maṇikuṇḍalāni /
bhindanti vidyādharakāminīnāṃ kapolakālāgurupattrakāni // PNc_14.20 //

ito mithaḥ pārśvavighaṭṭiteṣu javād vimāneṣu samāpatatsu /
āsām itaḥ preṅkhitamadhyaratna- visūtritā hāralatāḥ sphuṭanti // PNc_14.21 //

ete gatikṣobhavaśād vadhūnāṃ paśyonmayūkhā maṇikarṇapūrāḥ /
itas tale sañcaratām ahīnāṃ nipatya cūḍāmaṇiṣu svananti // PNc_14.22 //

pātālam etan nayanotsavena vicintya śūnyaṃ śaśalāñchanena /
ihāṅganābhiḥ svamukhachalena kṛto 'mbare candramayīva sṛṣṭiḥ // PNc_14.23 //

ito rasaṃ pallavayanti vīraṃ vidyādharāṇāṃ karavālavallyaḥ /
etāś ca śṛṅgāram ito 'ṅganānāṃ dṛśo navendīvaradāmadīrghās // PNc_14.24 //
[VAR 14.24b: {#vallyaḥ/em; #vallayaḥ /ed /unmetrical}]

jhaṭity avāptapratibimbam etat sainyaṃ vilokya sphaṭikāṅgaṇeṣu /
savismayaṃ nāgapurāṅganābhir itaḥ kriyante nayanotpalāni // PNc_14.25 //

narendra tasmād gaganāvahagāhi- tvaddarśanavyagratapasvipaṅkteḥ /
dūraṃ havir dhūmasugandhisīmnaḥ sthānād vayaṃ vaṅkumuneḥ pravṛttāḥ // PNc_14.26 //


__________________________________________

vanavarṇanam

yathāyam abhyeti puro nabhasvān ākṛṣṭanānāvidhapuṣpagandhaḥ /
agre tathābhraṃlihabhūruhaṃ naḥ śaṅke vanaṃ dṛkpatham eṣyatīti // PNc_14.27 //

ebhir mahīpāla vimānaratnair agresaraiḥ sambhramamuktamārgaḥ /
niṣkampaketur mahatāspadena rathas tavāyaṃ viyati prayāti // PNc_14.28 //
sitaprasūnastabakais tarūṇām eṣā purastārikāntarikṣā /
jhaṭity aśeṣaiva nimeṣamātrād unmīlitā paśya vanāntalekhā // PNc_14.29 //

yadīśa vidyādharavāhinīyam ākāśataḥ kiñcidadhaḥ pravṛttā /
avaimi citte nihitaṃ tad asyāḥ padaṃ vanālokanakautukena // PNc_14.30 //

eṣā tamālāvalinīlakānter upoḍharāmāmukhahemapadmā /
senā vanasyābhimukhaṃ prayāti paśyāmburāser iva jahnukanyā // PNc_14.31 //


asyāḥ kṣamāpāla vanāntarājer vimānapaṅktiḥ purataḥsthiteyam /
ālambate ratnakirīṭalakṣmīṃ maṇiprabhodgīrṇamahendracāpā // PNc_14.32 //

ete khalīnakṣataśoṇitāktāḥ paśyendragopaśriyam udvahantaḥ /
turaṅgalālājalabindavas te luṭhanti hemadrumapallaveṣu // PNc_14.33 //

mandānilāndolitapallavāgrāḥ samagrapuṣpāharaṇodyatābhyaḥ /
ito latāḥ pārthiva saṃrabhante lāvaṇyam ādātum ivāṅganābhyaḥ // PNc_14.34 //

amūni puṣpāṇi mahīruhāṇām ābhānti līnabhramarodarāṇi /
vidyādharīvibhramadarśanārtham uttānitānīva vilocanāni // PNc_14.35 //

paśyāgravātāyanam etad etya latāgrapuṣpāṇy acinvatīnām /
nṛpātibhāreṇa nitambinīnāṃ vimānaratnāni puro namanti // PNc_14.36 //

śākhāgralagnāsu mahātarūṇāṃ viṭaṅkaratnadyutiśrṅkhalāsu /
vilambamānair iva cimbiteyam ito vimānair maṇipañjaraśrīḥ // PNc_14.37 //

imāḥ samaṃ prāṇasamair vane 'smin sarvaṛtur lakṣmīnibiḍopagūḍhe /
nabhaḥsthitā eva narendra paśya puṣpoccaye loladṛśaḥ pravṛttāḥ // PNc_14.38 //

etāḥ karaiḥ kāñcanapadmagaurair vilāsavatyaḥ sanibandhanāni /
haranti puṣpāṇi mahīruhāṇāṃ mṛdūni yūnām iva mānasāni // PNc_14.39 //

āsāṃ latāgrastabakotthitāni śikhaṇḍaratnadyuticumbitāni /
paśyopariṣṭād alimaṇḍalāni nīlātapatrabhramam ārabhante // PNc_14.40 //

muñcaty aliḥ puṣpalatām ito 'yam āghrātarāmāmukhapadmagandhaḥ /
guṇaprakarṣe hi sadā manāṃsi guṇāntarajñāvatāṃ ramante // PNc_14.41 //

lataitayā cūtataroḥ salīlam ānīyamānā natim ānatāṅgyā /
paśyotpatatpuṣpaśilīmukheyam ābhāti kandarpadhanurlateva // PNc_14.42 //

bhramaddvirephāvaliloladṛṣṭir līlāvataṃsakriyayonmukhāni /
vicetum eṣā kusumāni nālaṃ tarostanāliṅganadohadasya // PNc_14.43 //

priyārpitaḥ kāntanipītamukta- purandhribimbādharakānticoraḥ /
asyāḥ saratnatviṣi karṇapāśe kim apy aśokastabakaś cakāsti // PNc_14.44 //

asyā latākṣepavisūtritasya hārasya lagnastanakuṅkumasya /
bhraṣṭāḥ kṣitau dāḍimabījamohād ākṣipya muktāḥ kapayaḥ kṣipanti // PNc_14.45 //

nidāghalakṣmīhasitachaṭeyaṃ paryāptakṛṣṇāgurudhūmagandhe /
bandhe kacānā navamallikāsyāḥ paśyālinīle paribhāgam eti // PNc_14.46 //

asāv itaḥ pārthiva dantapatram āpāsya haṃsachadapāṇḍu bālā /
karoti karṇe navakarṇikāram uttāpitāṣṭāpadaratnaśobhi // PNc_14.47 //

sthito 'yam anto navapallavānāṃ pravālatāmrāṅgulir āyatākṣyāḥ /
vyaktiṃ śaraccandrakarojjvalābhir nakhāṃśurekhābhir itaḥ prayāti // PNc_14.48 //

dhāvatkarā karṇaśirīṣalobhād itas tataḥ sampatati dvirephe /
krīḍām iva vyākuladṛṣṭipātā bāleyam abhyasyati kandukasya // PNc_14.49 //

prāvṛḍvilāsasmitam udvahantī karṇe navaṃ ketakabarham eṣā /
priyāvataṃsīkṛtacandralekhā cakāsti kanyeva himācalasya // PNc_14.50 //

vilokitālekhyakapolabhāgāt plavaṅgaśāve 'dhigate vimānam /
itaḥ kadambād anivṛttahastam āste bhayād ālikhiteva tanvī // PNc_14.51 //

puṣpāṇi cinvaty atimuktakasya paśya ślathaṃ keśakalāpam eṣā /
aṃse bibhartīva tamālanīlaṃ vilāsavālavyajanaṃ smarasya // PNc_14.52 //

vimuñcatī cakṣuṣi puṣpadhūlim eṣā gate taṃ prati vallabhasya /
citraṃ jhaṭity aśrulavāvakīrṇe dṛśau sapatnyāḥ kaluṣīkaroti // PNc_14.53 //

madhyacyute bibhrati kiṃśuke 'sminn asrāruṇasyākṛtim aṅkuśasya /
asyāḥ stanābhyām adhunā dhṛteyam anaṅgamattadvipakumbhalakṣmīḥ // PNc_14.54 //
[VAR 14.54c: {asyāḥ/lem /em; asyā# /ed}]

abhyāgatāyāḥ sahasāmunāsyāḥ kandarpasāmrājyadhurodvahena /
sugandhibhiḥ pāṭalipādapena puṣpair itaḥ kalpitam ātitheyam // PNc_14.55 //

ārdrāgaseyaṃ gamitā prasādaṃ kṛtapraṇāmāñjalinā priyeṇa /
pramṛṣṭabāṣpā sumukhī nakhābhyāṃ cūtāṅkuraṃ mānam ivocchinatti // PNc_14.56 //

adhyāsate kām api kāntim āsām ete sakundāḥ kabarīkalāpāḥ /
kumudvatīkāntakarānuviddhās tamaḥpratānā iva yāminīnām // PNc_14.57 //

puṣpāṇi nānāvidhavarṇabhāñji vimānavātāyanato vicitya /
yuvāyam indrāyudhavarṇakāntam uttaṃsam asyāḥ sadṛśaḥ karoti // PNc_14.58 //

paśyeyam udbāhulatāhitaśrīr madhyena naśyattrivalī lateva /
vimānataḥ komalam uccinoti vadhūr madhūkaṃ svakapolakānti // PNc_14.59 //

adaḥ sugandhīkuru matprasūnaṃ mukhābjasaugandhyakaṇārpaṇena /
ity añcalāsaktalato na yāñcām asyāḥ karotīva saḥ karṇikāraḥ // PNc_14.60 //

tathā na cūte navamañjarīyam avāptavaty ātmaguṇaprakarṣam /
asyāḥ sakālāgarupatralekhe yathā kapole kamalekṣaṇāyāḥ // PNc_14.61 //

vahaty aśoko 'yam amartyakāntā- padāhataḥ kāntam alaktakāṅgam /
kṛtvā jagaty askhalitāṃ nijājñāṃ skandhe 'rpitaṃ tūṇām iva smareṇa // PNc_14.62 //

cireṇa manye bakuladrumo 'yam avāptapāraḥspṛhaṇīyatāyāḥ /
arthī karo 'syāḥ sumanaḥsu yasya jāto jitāmartyatarupravālaḥ // PNc_14.63 //

phalaṃ śirīṣeṇa cirād avāptam asyāḥ samagraṃ sukumāratāyāḥ /
nirasya gīrvāṇataruprasūnāṃ yad etad uttaṃsitam āyātākṣyā // PNc_14.64 //

asyāḥ śrutau campakam ādadhatyāḥ kareṇa muktāvalayāṅkitena /
eṣa dvijaḥ svastyayanaṃ virāvair nāsyāḥ karotīti na mañjukaṇṭhaḥ // PNc_14.65 //

vinyastabandhūkadalī mukhe 'syāḥ svedārdrakālāgarupatravallī /
cakāsti saṃdhyātapaleśaśaṅki kalaṅkalekhā śaśalakṣmanīva // PNc_14.66 //

etā mitho ruddhavimānamārgā latāgrajaṃ puṣpam anāpnuvantyaḥ /
bhavanti bhārānamitāṅgakeṣu baddhābhyasūyāḥ stanamaṇḍaleṣu // PNc_14.67 //

etāni kāntaiḥ pramadājanasya navapravālāny avataṃsitāni /
paśyanti paśya svam ivāptakāntiṃ kapolapālīmaṇidarpaṇeṣu // PNc_14.68 //

yad yad vane 'bhūt kusumaṃ sugandhi vadhūjanais tat tad ito gṛhītam /
kṛtsnatrilokīvijayāvataṃsaṃ nirmātum iṣvāsam iva smarasya // PNc_14.69 //

karṇāvataṃsīkṛtapallavānāṃ vicitrapuṣpābharaṇojjvaleṣu /
paśyābhitaḥ pallaviteyam āsām aṅgeṣu sāraṅgadṛśām ṛtuśrīḥ // PNc_14.70 //

svedodabinduchalataḥ kapole vitīrṇamuktārgha iva smarasya /
eṇīdṛśāṃ kānta iva pravṛttaḥ śramo 'yam āliṅgitum aṅgalekhām // PNc_14.71 //

āsāṃ pṛthusvedakaṇāṅkitāni vaktrāṇi netrotsavam arpayanti /
pratyuptamuktāphaladanturāṇi hiraṇyamayānīva saroruhāṇi // PNc_14.72 //

etāni paśya cyutapuṣpadhūli- vyāluptapakṣmāvalisauṣṭhavāni /
śrameṇa kiṃ cin mukulībhavanti sīmantinīnāṃ nayanotpalāni // PNc_14.73 //
[VAR 14.73b: {sauṣṭhavāni/lem /em; sauṣṭavāni /ed}]

etāsu sīdanmaṇibandhamūla- nilīnalīlāmaṇikaṅkaṇāsu /
vilokyatāṃ vyaktim upaiti khedo vidyādharastrījanadorlatāsu // PNc_14.74 //

anaṅgakalpadrumamañjarīṇām amoghamantraṃ kusumāyudhasya /
bhṛśam yathā puṣpamayī vibhūṣā nāsāṃ tathā ratnamayī vibhāti // PNc_14.75 //

vanāntam etā vanitā na muktum anekapuṣpaṃ nṛpa śaknuvanti /
vimucyate kena nāma sa deśo yatrāsti sāndraḥ sumanaḥpracāraḥ // PNc_14.76 //

ityujjvale tasya vacaḥprasūne nīte 'pi karṇātithitāṃ vihasya /
nṛpo babhūvāstamanāḥ sacitraṃ smṛtāhirājendrasutāvilāsaḥ // PNc_14.77 //

puṣpapravālāṅkuramaṇḍalaṃ tat kvaṇadvimānāvalihemaghaṇṭam /
vanaṃ vihāyātha samagram agre cacāla vidyādhararājasainyam // PNc_14.78 //


__________________________________________

gaṅgāvarṇanam

atha pravālādharabimbacumbi- parisphuratphenavilāsahāsā /
vācālahaṃsāvalikāñcidāma- sanāthatīrorunitambabimbā // PNc_14.79 //

samīravellattaṭahemavalli- lolaprabhāpiñjaritormilekhā /
vilāsamajjatphaṇirājakanyā- saṅkrāntakāntastanakuṅkumeva // PNc_14.80 //

nimagnadiṅnāgakapolabhitti- santānaniryanmadaveṇikṛṣṇā /
tṛtīyanetrānaladhūmavalli- kalaṅkiteva tripurāntakasya // PNc_14.81 //

bhārānamadbhogiphaṇāsthitāyāḥ sthalocchaladvīcicayacchalena /
uttambhayantīva tale satarkam arkopalastambhaśatāni bhūmeḥ // PNc_14.82 //

taṭodgataprāṃśu tamālarāji- chāyāghanaśyāmalitārdhabhāgā /
mūrtis tuṣārācalatulyakāntir umāpatiśrīdharayor ivaikā // PNc_14.83 //

kādambacañcūddhṛtacakravākī- pāriplavavyaktamṛṇālakāṇḍā /
caṇḍīdhavonnaddhajaṭāviṭaṅka- kṛṣṭendulekhāṅkuradantureva // PNc_14.84 //

taraṅgabhaṅgojjvalacāmaraśrīr uddaṇḍahemāmburuhātapatrā /
puṇyā puro dūrata eva tena trimārgagādṛśyata pārthivena // PNc_14.85 //
[SYNTAX: kulaka]

tasyās taṭe 'tha kusumāvacayaśramārta- sīmantinīnivahasasmitavīkṣitāyāḥ /
vidyādhareṇa vidadhe dhavalormidhauta- paryantahemasikate pṛtanāniveśaḥ // PNc_14.86 //

tad anu puline sadyo vidyādharaiḥ parikalpitaṃ nrpatir aviśal līlāgāraṃ saḥ sāhasalāñchanaḥ /
bhramam ajanayan netrotkīrṇā iti pratibimbitāḥ sitamaṇimaye yasminn anto bahiś ca mṛgīdṛśaḥ // PNc_14.87 //


iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye pātālāvalokano nāma caturdaśaḥ sargaḥ



************************************************


pañcadaśaḥ sargaḥ

atha sāndragharmajalabindu- lulitatilakaḥ pracakrame /
hemakamalasubhage saritaḥ salile nimaṅktum asitekṣaṇājanaḥ // PNc_15.1 //

śramam etya muñcata madambu- rabhasaparirambhalīlayā /
evam avadad iva dīrghadṛśaḥ kalahaṃsayūthaninadena jāhnavī // PNc_15.2 //

marutāvadhūtakaladhauta- kamalamakarandagandhinā /
ūrmidalanaśiśireṇa balād abalājanasya nunude pariśramaḥ // PNc_15.3 //

parividdharekham adhitīra- viracitapade vadhūjane /
kāntim udavahad amartyasarit taṭarūḍhakāñcanalateva kāṃ cana // PNc_15.4 //

sitacakṣuṣām asitaratna- rucimuṣi mṛṇālinīdale /
sthūlajalalavanibhena dadhe navamauktikārdha iva jāhnukanyayā // PNc_15.5 //

uditatrapā iva vilāsa- masṛṇagamanena subrhuvām /
jagmur amarasaritaḥ pulinaṃ sahasā vihāya kalahaṃsapaṅktayaḥ // PNc_15.6 //

dhavalābhrakachuritabhitti- likhitalalitāṅganālipim /
apsu kuvalayadṛśāṃ pratimāḥ sitaratnadarpaṇanibhāsu lebhire // PNc_15.7 //

atha vallabhārpitakarāgra- nihitanijapāṇipallavāḥ /
vārivikacakanakābjarajaḥ- kapiśormimālam abalā jagāhire // PNc_15.8 //

sudṛśāṃ nimajjya surasindhu- payasi niyamasthitair iva /
ūrmitaralitamayūkhaśikhair maṇinūpuraiḥ sapadi maunam ādade // PNc_15.9 //

kucaluptapatralatayātha vigalitavisūtrahārayā /
prāpi ratiramaṇavilāsatulā lalitabhruvāṃ jalavihāralīlayā // PNc_15.10 //

navakuṅkumāruṇapurandhri- kucakalaśatāḍitaṃ payaḥ /
rāgam abhajata na kasya bhavet sulabhāṅgakhelad abalasya vikriyā // PNc_15.11 //

vikiran vihasya maṇiśṛṅga- dhṛtam udakam etya pṛṣṭhataḥ /
sācimukulitadṛśā dadṛśe dayito muhur valitakaṇṭham ekayā // PNc_15.12 //
[VAR 15.12b: {pṛṣṭhataḥ/lem /em; pṛṣṭataḥ /ed}]

pariṇāhavat kucaniṣiddha- karaṇavalanotkadorlatam /
lolamukharamaṇikaṅkaṇayā vidadhe jale murajavādyamanyayā // PNc_15.13 //

hariṇīdṛśo hṛtapurandhri- kucakalaśakuṅkumāṅkitā /
kṣipram adhijaghanam ūrmilatā śithileva hemaraśanā vididyute // PNc_15.14 //

salilaṃ kirantam avalokya ramaṇam aparāṅganāmukhe /
citram aviraladhṛtāśrulave nimimīla kā cid abalā vilocane // PNc_15.15 //

drutam atruṭad vibudhasindhu- nibiḍalaharīkarāhatam /
hāravalayam aravindadṛśāṃ kuśalaṃ kuto 'sti guṇināṃ jaḍāntare // PNc_15.16 //

śuśubhe kayāpi karayantra- nihitaśucivāridhārayā /
muktasitakusumasāyakayā makarāṅkacāpalatayeva bālayā // PNc_15.17 //

pariveṣavibhramaniveśi- manasijatuṣāradīdhiteḥ /
ko 'pi karakisalaye kamitā vidadhe mṛṇālavalayaṃ mṛgīdṛśaḥ // PNc_15.18 //

hṛdayeśamuktajaladhauta- malayajavilepanair hriyā /
lakṣyanavanakhapadāv aparā nalinīdalena pidadhe payodharau // PNc_15.19 //

abhito 'ṅganāmukhamṛgāṅkam uḍunikarakāntim ādade /
kelitaralataruṇīnibiḍa- stanatāḍite payasi budbudotakaraḥ // PNc_15.20 //

vidadhe vadhūr nijakarāgra- galitamaṇikaṅkaṇāṅkite /
meghaśakala iva sendradhanur valayodare nayanam abjinīdale // PNc_15.21 //

asitāñjanāṅkam abhijāta- kuvalayadṛśāṃ dṛśo 'ntarāt /
nīramahṛta na hi śuddhimatāṃ taṭavṛttir āśritakalaṅkamārjane // PNc_15.22 //

taralormilaṅghitanitamba- phalakalulitācchavāsaḥ /
phenapaṭalam asitābjadṛśaḥ kṣaṇam ekam aṃśukavilāsam ādade // PNc_15.23 //

sudṛśaḥ sphuṭaṃ navanakhāṅkam urasi jaladhatakuṅkume /
kāntanihitanayanaṃ pidadhe pṛthuhāratārataralāṃśupallavaḥ // PNc_15.24 //

lulitāñjanasya nayanasya sahabhuvam ivekṣituṃ śriyam /
lagnajalasaralitair alakair luluṭhe lalāṭataṭasīmni subhruvaḥ // PNc_15.25 //

dadhatīva kāpi rucim āpa manasijavilāsavallakīm /
aṃsavinihitamṛṇālalatā- talavarty alābuparivartulastanī // PNc_15.26 //

salilāhatitruṭitahāra- parigalitamauktikabhramāt /
mugdhayuvatir aparā nidadhe dṛśam abjinīdalapuṭodabinduṣu // PNc_15.27 //

dhavalodarair bhayavaśena taralavalitair vilocanaiḥ /
nīlanalinadaladāmadṛśāṃ śapharaiḥ samaṃ suciram apsu babhrame // PNc_15.28 //

galitāṅgadā gurutaraṅga- dalitamaṇikarṇapūrakāḥ /
srastakanakavalayāḥ sudṛśaḥ ślathabandharatnaraśanāś cakāśire // PNc_15.29 //

atikampam ūrmikuṭilabhru bahalanavakuṅkumāruṇam /
straiṇakaratalanirastam abhūd upajātakopam iva jāhnavījalam // PNc_15.30 //

akarot padaṃ pṛthunitamba- vilulitajalārdraveṇiṣu /
nīralavaśabalagaṇḍatalāsv abalāsu kuṇḍalitakārmukaḥ smaraḥ // PNc_15.31 //

cyutaratnabhūṣaṇamarīci- racitasuracāpamaṇḍalam /
keśakusumaśabalam śuśubhe sudṛśām anaṅgamadadīpanaṃ payaḥ // PNc_15.32 //

atha tābhir ekatapanīya- sarasijasanāthapāṇibhiḥ /
śrībhir iva samudatāri tataḥ punaruktacāṭupaṭubhiḥ priyaiḥ saha // PNc_15.33 //

sajalāṃśukāntiviśadāṅga- janitanibiḍatrapākulāḥ /
vyaktanavanakhapadābharaṇāḥ priyalocanāny aramayan mṛgīdṛśaḥ // PNc_15.34 //

atha tā gṛhītaśaradindu- dhavalasicayāḥ prasādhanām /
cakrur adhivapur amartyasarit- pulinasthalīkanakavallidhāmasu // PNc_15.35 //

tilakāṅkitāḥ pracurapuṣpa- parimalamuco mṛgīdṛśaḥ /
ūḍhanavalalitapatralatā dadhur aṅgajopavanarājivibhramam // PNc_15.36 //

na cirād alaṅkṛtiviśeṣa- vihitarucayo 'tipeśalāḥ /
lakṣyanavanavarasāḥ śucayaḥ kavipuṅgavoktaya ivāṅganā babhuḥ // PNc_15.37 //

vahati sma nirmalakapola- likhitamṛganābhipatrakam /
kāpi nibhṛtamadhupāvalimat kaladhautakokanadakāntam ānanam // PNc_15.38 //

adhikarṇam udgatamayūkha- marakatamanoharodaram /
bālam iva madanakalpataror dalam ekayā kanakapatram ādade // PNc_15.39 //

dhṛtayāvakāṅkam api kānta- vadanaparicumbanocite /
rāgamadhurarucake nidadhe dayite ca kā cana cakoralocanā // PNc_15.40 //

hariṇāṅkasundaram aneka- viśadaguṇagumphitākṛtim /
hāram avahad aparā na paraṃ hṛdi kāntam apy asamabāṇadīpanam // PNc_15.41 //

itarā padāṅkam iva matta- madanakariṇo 'likodare /
sāndramṛgamadanamaṣīracitaṃ tilakaṃ kuraṅgatilakānanā dadhe // PNc_15.42 //

hṛtasuptahemaśatapatra- rucimukulitāṅgulīdale /
kā cid itarakarasaṅghaṭitaṃ nidadhe vilāsamaṇikaṅkaṇaṃ kare // PNc_15.43 //

uditāsu kāñciguṇamadhya- marakatamarīcisūciṣu /
vyaktim alabhata na romalatā smaradīpakajjalaśikhā mṛgīdṛśām // PNc_15.44 //

sarasāgaseva ramaṇena caraṇanalinānuṣaṅgiṇā /
puṣpaśarataralitā dadhire maṇinūpureṇa mṛgalocanā rucim // PNc_15.45 //

dadhatībhir indukarajāla- śabalatimirormivibhramam /
ūḍhadhavalakusumābhir alaṃ kabarīlatābhir abalāś cakāśire // PNc_15.46 //

priyapāṇipaṅkajadhṛteṣu sakalaśaśibimbabandhuṣu /
vaktrakamalam aviloladṛśo maṇidarpaṇeṣu dadṛśuḥ purandhrayaḥ // PNc_15.47 //

prakaṭaṃ dadhaj jhaṭiti rāgam alaghum atha vāruṇīṃ prati /
kāntinikara iva tigmarucer vanitājano 'bhimukhatāṃ samādade // PNc_15.48 //

udiyāya mānatimiraugha- vighaṭanapaṭur mano'mbare /
bālakuvalayadṛśāṃ viśade śanakair manobhuvakuraṅgalāñchanaḥ // PNc_15.49 //

aruṇāṅgulīdalaniruddha- navakanakakośakarṇikaiḥ /
sāndramadhuparimalaī ruruce karapaṅkajair atha cakoracakṣuṣām // PNc_15.50 //

maṇiśuktiṣu kṣaṇam upoḍha- kuvalayasugandhisīdhuṣu /
nyasyad asamaśarayantram iva bhramati sma bhṛṅgakulam utsukotsukam // PNc_15.51 //
[15.51c: śleṣa]

ruruce 'limaṇḍalam udaṃśu- kamalacaṣakopari sthitam /
ekam iva ratipater uditaṃ tapanīyadaṇḍam asitoṣṇavāraṇam // PNc_15.52 //
[VAR 15.52b: {kamala#/lem /em; kamaka# /ed}]

vidhṛtā kare priyatamena katipayaśilīmukhānvitā /
cittam akṛta vivaśaṃ sudṛśāṃ kusumeṣukārmukalateva vāruṇī // PNc_15.53 //
[15.53d: śleṣa]

atirāgiṇi praṇayiṇīva madhuni paricumbitānane /
vyaktim alabhata mado hṛdaye pulakaḥ kapolaphalake ca subhruvām // PNc_15.54 //

pratimāgatendukarajāla- dhavalitam iva śriyaṃ dadhe /
pānanamitamukhamugdhavadhū- vigaladvilāsahasitachaṭaṃ madhu // PNc_15.55 //

madhu kāpi pāṭalakapola- taralakaladhautakuṇḍalā /
lolanijamukhatuṣārakara- pratibimbagarbham abhikārpitaṃ papau // PNc_15.56 //

atiraktam āyatatareṇa vilasadasitotpalaśriyā /
kāmam apibadaparendumukhī caṣakeṇa sīdhu, nayanena vallabham // PNc_15.57 //

agamat trayasya samam eva parimalarasajñatām aliḥ /
kalpaviṭapimadhunaḥ pramadā mukhamārutasya vikacotpalasya // PNc_15.58 //

adharāgracumbanam avāpya kamaladaladīrghacakṣuṣām /
śvāsataralam ajaniṣṭa mudā muhurāttalāsyam iva kāpiśāyanam // PNc_15.59 //

madam āsavena rameṇa nakhapadam ivārpitaṃ hṛdi /
nātiviśadapadabandhamatho navasāhasāṅkacaritaṃ jaguḥ striyaḥ // PNc_15.60 //

madirārpitādharadalena yuvatir amṛtachaṭopamā /
premarasamṛduṣu dīrghadṛśāṃ hṛdayeṣu pallavayati sma manmatham // PNc_15.61 //

dayitāhite yuvajanena vilasadatipāṭaladyutau /
kāmasuhṛdi vihitaḥ praṇayaḥ prathamaṃ madhuny adharapallave tataḥ // PNc_15.62 //

avadhūtamānamadhupāna- rasarabhasataḥ prasannatām /
prāpur atipṛthudṛśāṃ sahasā hṛdayāni cācchamaṇibhājanāni ca // PNc_15.63 //

dayitām anaṅgamadasūtim asitanalināvataṃsakām /
sāndraruciyuvajano madirāṃ paricumbati sma na paraṃ vadhūm api // PNc_15.64 //

anayan sahaiva śithilatvam ubhayam ubhayena yoṣitām /
vrīḍam aruṇarucinā madhunā maṇikāñcidāma ca kareṇa kāminaḥ // PNc_15.65 //

sudṛśāṃ madād atha parisrud aruṇitasitodarāḥ karāt /
petur amarasaritaḥ puline maṇiśuktayaḥ priyatame ca dṛṣṭayaḥ // PNc_15.66 //

navapallavāruṇam uvāha dhṛtataruṇavāruṇīmadaḥ /
rāgam atha śucini gaṇḍatale nayanodare ca madirekṣanājanaḥ // PNc_15.67 //

aparisphuṭoktilalitāsu madamukuladīrghadṛṣṭiṣu /
tāsu śabalakusumāṃsalasat- kabarīlatāsu padam ādadhe smaraḥ // PNc_15.68 //

āpānabhūr avasitāsavarāgadīrgha- sendīvarasphaṭikaśuktiśatā cakāse /
kautūhalān madavilolavadhūvilāsa- vyālokanonmiṣitavaktraparampareva // PNc_15.69 //

aviralamaṇidīpoddyotadūrāpasarpat- timiram amarasindhoḥ kūlakacchaṃ praviśya /
atha samamasunāthais tāḥ salīlaṃ niṣeduḥ sarasakanakajambūpallavaprastareṣu // PNc_15.70 //

sāndronmīlatsaurabhāṇy udvahantyo vidyullekhapiṅgalāny aṅkāni /
lakṣmīṃ hemāmbhojamālā ivāpuḥ sāraṅgākṣyaḥ preyasāṃ kaṇṭhalagnāḥ // PNc_15.71 //

tato visūtracyutahārayaṣṭiḥ śīrṇāṅgado bhaṅgurakarṇapūraḥ /
madena sadyo madirekṣaṇānāṃ ratotsavaḥ pallavito babhūva // PNc_15.72 //

nānāṅgarāgaśabale ślathabandhalola- dhammillamālyakusumaprakarāvakīrṇe /
puṣpeṣutalpe iva vakṣasi vallabhānāṃ nidrām avāpur atha tāḥ surataśrameṇa // PNc_15.73 //

kandarpasya trilokīhaṭhavijayamahāsāhasotsāhahetur dhunvaṃs tatpakṣmadhūlivyatikarakapiśaḥ kāñcanāmbhoruhāṇi /
tanvānas tīrarūḍhatridaśatarulatālāsyam ālasyabhājāṃ tāsāṃ saṃbhogakeliklamabharam aharajjāhnavīvīcivātaḥ // PNc_15.74 //


iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye pātālagaṅgāvagāhano nāma pañcadaśaḥ sargaḥ



************************************************


ṣoḍaśaḥ sargaḥ

atrāntare nabhaḥsindhu- pulinaṃ prāpa pāṭalā /
dadhaty anaṅgalekhena lāñchitaṃ pāṇipallavam // PNc_16.1 //

maṇipragrīvakodgīrṇa- śunāsīraśarāsanam /
apaśyad gaganollekhi tatra sphaṭikaveśma sā // PNc_16.2 //

tadindranīladvāre sā hemavetrākule babhau /
śliṣyantī sataḍillekhe lekhevendoḥ payomuci // PNc_16.3 //

ratnavātāyanasthasya tiṣṭhan pārśve mahīpateḥ /
dvāḥsthaṃ kim api pṛcchantīṃ tām aikṣata ramāṅgadaḥ // PNc_16.4 //

antaḥ praveśayām āsa saś ca tām āttasaṃbhramaḥ /
yayau sā ca viśāṃpatyur locanāmṛtavartitām // PNc_16.5 //

sitāśmaharmyam uttuṅgaṃ jhaṭity adhiruroha sā /
ānandakandalīcittam atyacchaṃ pārthivasya ca // PNc_16.6 //

kṣiticumbitahāraṃ sā praṇanāma mahībhuje /
ramāṅgadaṃ karagrāha- sauhārdye pātratāṃ nayat // PNc_16.7 //

nṛpeṇa svayam uktāpi ita ehy ehi pāṭale /
tallīlāmaṇiparyaṅka- savidhe niṣasāda sā // PNc_16.8 //


__________________________________________

pāṭalāvākyam

kṛtasambhāṣaṇā sātha tenāvanimanobhuvā /
ity avocata dantāṃśu- śabalādharapallavā // PNc_16.9 //

mudritasmarasaundarya- vāntā netrāmṛtachaṭā /
iyaṃ mūrtir mahārāja kaccit kuśalinī tava ? // PNc_16.10 //

katham etāṃ praviṣṭās tvaṃ bhūmim atyantadurgamām /
na kasya vismayāyeyaṃ śaktir atyadbhutā tava // PNc_16.11 //

deva vidyādharaḥ ko 'pi śāpān nirmocitas tvayā /
ity amandaḥ pravādo 'tra tat ko 'py asi namo 'stu te // PNc_16.12 //

aho guṇena rājendra yena kenāpi gṛhyase /
yad evaṃ kliśyase tasyāḥ phaṇīndraduhituḥ kṛte // PNc_16.13 //


__________________________________________

nāyakavākyam

atha vidrumatāmrauṣṭha- luṭhaddaśanadīdhitiḥ /
smitvā vasumatīnāthas tām iti pratyabhāṣata // PNc_16.14 //

kadācit pāṭale kaccid bhujaṅgapatikanyakā /
smaraty asmān sakhīsvaira- saṅkathāsv antarāntarā // PNc_16.15 //

kim anaṅgavatī vakti brūte mālyavatī ca kim /
apy asty ahipure 'smākaṃ kiṃvadantī kiyaty api // PNc_16.16 //

phaṇirājasutākarṇaṃ kaccit prāpayya madvacaḥ /
vihito ratnacūḍena śukarūpaviparyayaḥ // PNc_16.17 //

kim āgatāsi kiṃ caivaṃ parimlāneva lakṣyase /
nivedaya drutaṃ yan me kim apy āśaṅkate manaḥ // PNc_16.18 //


__________________________________________

lekhārpaṇam

iti pṛṣṭavate tasmai sāndrapremārdracetase /
kandarpadīpanaṃ lekham arpayām āsa pāṭalā // PNc_16.19 //

tam āttaṃ vācayety uktvā paramārakulodvahaḥ /
ramāṅgadasya cikṣepa sambhramottānite kare // PNc_16.20 //

taṃ hemakadalīpatra- kastūrilikhitākṣaram /
so 'vadhāryātha tasyāgre vyaktavāg ity avāacayat // PNc_16.21 //


__________________________________________

śaśiprabhālekhaḥ

svasti sthitasya svaḥsindhu- tīre phaṇipurasthayā /
idaṃ madhyamalokendor mālyavatyā nivedyate // PNc_16.22 //

yadaivāsmatsakhī vindhye tvayā rājan vyayujyata /
tadaiveyaṃ kuraṅgīva viddhā hṛdi manobhuvā // PNc_16.23 //

dṛṣṭiḥ sarvatra rājendoḥ sudhāniṣyandinī tava /
jātā śaśiprabhāyāṃ tu saiva hālāhalachaṭā // PNc_16.24 //

na vinodayituṃ śakyam eṣā kenāpi vastunā /
vineśa tava karpūra- śītayā saṅgamāśayā // PNc_16.25 //

tvaddarśanopakāriṇyāḥ karoty ekāvalīm iva /
iyaṃ pakṣmāgravartyaśru- pṛṣatachadmanā dṛśaḥ // PNc_16.26 //

vakti vyaktāśrulekhena nihitena karodare /
iyam āpāṇḍugaṇḍena smaratāpamukhendunā // PNc_16.27 //

śirīṣād api mṛdvaṅgī kveyam āyātalocanā /
eṣa kva ca kukūlāgni- karkaśo madanajvaraḥ // PNc_16.28 //

neyaṃ pravālaśayyāyāṃ nāpi prāleyaveśmani /
na cendumaṇiparyaṅke sakhī nirvṛtim eti naḥ // PNc_16.29 //

nisargaraktam etasyāḥ sakhījanam ivādharam /
nayanti kim api mlānim uṣṇā niḥśvasitormayaḥ // PNc_16.30 //

aratitvam avāpyāmbhaḥ- kaṇikeva vighūrṇate /
eṣā kamalinīpatra- śayyāyām āyatekṣaṇā // PNc_16.31 //

asyāḥ smarāgnisantaptaṃ vapuḥ śaśikalāmṛdu /
nīrandhragharmasalila- chaleneva vilīyate // PNc_16.32 //

kṛśatām aṅgake gāḍham asyāḥ kusumakomale /
āropayati puṣpeṣu maurvīm iva śarāsane // PNc_16.33 //

dhṛtayā hṛdi bāleyaṃ vitīrṇaharicandane /
nirvāṇam eti bhavataḥ kathayā na jalārdrayā // PNc_16.34 //

ākarṇakṛṣṭakodaṇḍas- tvāṃ vinā niśitaiḥ śaraiḥ /
bhinatty aṅgam anaṅgo 'syāḥ kṣitiś cetasi kāpi me // PNc_16.35 //

iyam atyacchahṛdaye dadhaty atisuvṛttatām /
bālā māṇikyamukure vimukhī saṃmukhī tvayi // PNc_16.36 //

eṣā śikheva dīpasya mugdhā dagdhadaśāśrayā /
smarānilaparāmarśād itaś cetaś ca vepate // PNc_16.37 //

iyam indudyutiharaṃ yuktam atyāyatair guṇaiḥ /
mṛṇālavalayaṃ haste vahati tvāṃ ca cetasi // PNc_16.38 //

anaṅgatāpavaty asyā nikāmasarasaṃ hṛdi /
saṅkucaty abjinīpatraṃ na tu tvatpremapallavaḥ // PNc_16.39 //

kriyate valayenāsyā maṇibandhe gatāgatam /
kārśyāgrabhūmim āptāyās tvayy antaḥkaraṇena ca // PNc_16.40 //

jāyate peśalam api prāyo vastv anyathāpadi /
prāpto mṛṇālahāro 'pi yad asyā dāhahetutām // PNc_16.41 //

nihitāḥ sāsramālībhir lavalīpākapāṇḍunī /
asyāḥ stanataṭe bhāraḥ paraṃ vānīrapallavāḥ // PNc_16.42 //

na candanena nośīra- vāriṇā na jalārdrayā /
nāsyāḥ puṭakinīpatraiḥ śamam eti smarajvaraḥ // PNc_16.43 //

kiṃ cāparam tvam etasyā hṛdayasyādhidevatā /
yatas tvanmayam evaiṣā viśvaṃ viśveśa paśyati // PNc_16.44 //

ratnacūḍopanītena sandeśena tavādhunā /
iyam ucchvasitā kim cit sudhāgaṇḍūṣabandhunā // PNc_16.45 //

tāvad āgaccha vegena gṛhītvā hemapaṅkajam /
anaṅgavidhunā yāvad iyaṃ śvasiti naḥ sakhī // PNc_16.46 //


__________________________________________

nāyakasya pratisandeśaḥ

evam ākarṇya lalitaṃ lekhārtham atha pārthivaḥ /
udbhinnasāndrapulakaḥ pāṭalām ity avocata // PNc_16.47 //


yathā sakhī vaḥ kim api prapannā vidhurāṃ daśām /
tathā tvam api mām evaṃ pāṭale kiṃ na paśyasi ? // PNc_16.48 //

tad gaccha tāṃ śaśimukhīm āśvāsayitum arhasi /
vayam ete ca hemābjam ānetuṃ prayatāmahe // PNc_16.49 //

tathā kāryaṃ na vandhyaḥ syād yathā mama manorathaḥ /
vaktavyā mālyavatyaivaṃ madgirā valguvādini // PNc_16.50 //


__________________________________________

pāṭalāprayāṇam

āvṛttidattasandeśā- sā tataḥ pṛthivībhujā /
phaṇirājendranagarīṃ tvaritam pāṭalā yayau // PNc_16.51 //

prasthānaśaṃsī sahasā tasyātha pṛthivīpateḥ /
pralayāmbudharadhvāna- dhīraṃ dadhvāna dundubhiḥ // PNc_16.52 //


__________________________________________

vidyādharastrīpuruṣavarṇanam

nadann utkampimanasāṃ sa vidyādharayoṣitām /
ninye priyapariṣvaṅga- ślathatām atha dorlatāḥ // PNc_16.53 //

kathaṃ cit prāṇanāthasya mukhādharapallavam /
bālā vyaghaṭayat kā cit kācid urasaś ca payodharau // PNc_16.54 //

śanair babandha jaghane nakhāṅkavati mekhalām /
kāpi smitamukhī kānte tiryagarpitalocanā // PNc_16.55 //

dṛṣṭiṃ dāsyanti me sakhyaḥ khaṇḍite dantavāsasi /
kim atra kṛtyam ity anyā kim api vyākulābhavat // PNc_16.56 //

kā cit paryaṅkam ālokya sālaktakapadāṅkitam /
anyonyārpitanetrābhir vayasyābhir ahasyata // PNc_16.57 //

ekā māṇikyakaṭakaṃ karāgracyutam ādade /
hṛdayaṃ puṣpacāpena madhye viddham ivātmanaḥ // PNc_16.58 //

cumbanakliṣṭabimbauṣṭhaṃ jāgarāruṇalocanam /
mukhāmbhojaṃ dṛśānyonaṃ vilāsibhir apīyata // PNc_16.59 //


__________________________________________

ratnavatīṃ prati gamanam

so 'tha pravavṛte gantuṃ vidyādharabalānvitaḥ /
rathena rathinām agryaḥ purīṃ ratnavatīm prati // PNc_16.60 //


__________________________________________

ratnacūḍasamāgamaḥ

tataḥ phaṇikumārena ratnacūḍena sa adhvani /
samagaṃsta jagatpūjyaḥ pūṣā darśa ivendunā // PNc_16.61 //
[16.16d: ādarśe?]

sas tasyopayānīcakre dikcakraskhalitadhvanim /
acchinnadānaniṣyandam ātmānam iva vāraṇam // PNc_16.62 //

nṛpasya dīpikākṛtyaṃ cakrire timiracchidaḥ /
puraḥ prasarpattatsainya- phaṇāratnāṃśusūcayaḥ // PNc_16.63 //

kiyatāpy atha kālena santataiḥ saḥ prayāṇakaiḥ /
prapede kusumāśleṣa- sugandhipavanaṃ vanam // PNc_16.64 //


__________________________________________

dūtaprasthāpanam

asurādhipatiṃ sāmnā yācituṃ hemapaṅkajam /
sthitvā sas tatra purato visasarja ramāṅgadam // PNc_16.65 //

saś ca trijagataḥ sāram ādāyaiva vinirmitām /
uttuṅgaratnaprāsādāṃ prāpa ratnavatīṃ purīm // PNc_16.66 //

rāmārthabaddhakakṣeṇa preṣitaḥ prabhuṇāviśat /
parikhārṇavam ullaṅghya sas tāṃ laṅkām ivāṅgadaḥ // PNc_16.67 //

ko 'yaṃ ko 'py ayam anyonyam evaṃ pallavitoktibhiḥ /
kautukastimitākṣaiḥ saḥ pauraiś ciram adṛśyata // PNc_16.68 //

sa candranīlaharmyeṣu dadarśāsurakanyakāḥ /
lolās tamālaśyāmeṣu megheṣv iva śatahradāḥ // PNc_16.69 //

nipīyamānaḥ paurastrī- netrasphaṭikaśuktibhiḥ /
vairidvipaghaṭāsiṃhaḥ siṃhadvāram avāpa sa // PNc_16.70 //

asurendrasya doḥkaṇḍu- duḥsthānaikabhaṭākulam /
vīraḥ sa aviśad āsthānam atha dvāḥsthaniveditaḥ // PNc_16.71 //


__________________________________________

asurendravarṇanam

āsīnam añjanaśyāmam uccaiḥ sphaṭikaviṣṭare /
himācalendraśikhare navīnam iva nīradam // PNc_16.72 //

keyūrapadmarāgāṃśu- mañjarījaṭilaūbhau /
bhujau bibhrāṇam ujjvāla- pratāpajvalanāv iva // PNc_16.73 //

urasā ruddhagīrvāṇa- dvipendraradakoṭinā /
hāravallīṃ dadhal lolāṃ dolām iva jayaśriyaḥ // PNc_16.74 //

dadhānaṃ dīptiparyasta- timirau maṇikuṇḍalau /
bandīkṛtau sahaivobhau sūryācandramasāv iva // PNc_16.75 //

vīravratasyālaṅkāram ahaṅkārasya jīvitam /
jagatām aṅkuśaṃ tatra sa vajrāṅkuśam aikṣata // PNc_16.76 //

tannideśitam adhyāsta sa hiraṇyamayam āsanam /
nānāratnāṃśuśabalaṃ śṛṅgaṃ meror ivāryamā // PNc_16.77 //


__________________________________________

dūtaṃ prati praśnaḥ

kurvan mukhāni smerāṇi daśanajyotsnayā diśām /
vidhāya satkriyām evam asurendras tam abravīt // PNc_16.78 //

aho kim api kalyāṇam āsannaphalam adya naḥ /
anyathā hi gṛhaṃ santaḥ kim āyānti bhavadvidhāḥ // PNc_16.79 //

yad āśrame vaṅkumuner yuvayor vṛttam adbhutam /
tat karṇātithitāṃ nītam etya praṇidhibhir mama // PNc_16.80 //

etayā sāṃprataṃ brūhi yuto vidyādharair ayam /
kim ākaṅkṣati vaḥ svāmī phalaṃ pāṭālayātrayā // PNc_16.81 //

niyujyante nṛpeṇārthe nālpīyasi bhavaddṛśāḥ /
śeṣo dhṛter bhuvo 'nyatra vyāpārayati kiṃ phaṇān // PNc_16.82 //

tad atra prahito rājñā kim artham asi kathyatām /
arthināṃ vyarthatām eti na jātu prārthanā mama // PNc_16.83 //


__________________________________________

ramāṅgadoktiḥ

mārgair ivāyatair vācāṃ śucibhir daśanāṃśubhiḥ /
sīmantitādharaḥ smitvā tam ity ūce ramāṅgadaḥ // PNc_16.84 //

āsāṃ sudhārasārdrāṇāṃ śuddhānām asurādhipa /
girāṃ tvam eko yat satyam indur bhāsām ivākaraḥ // PNc_16.85 //

kac cit tvayāyam ajñāyi devaḥ sāhasalāñchanaḥ /
jagatpradīpam athavā ko na vetti virocanam // PNc_16.86 //

phaṇirājasutām eṣa pariṇetuṃ śaśiprabhām /
pathānena rathakṣuṇṇa- ratnaśailena gacchati // PNc_16.87 //

tvadvāpihemapadmena śulkasaṃsthā kṛtā kila /
asyāḥ pitreti devena tadarthaṃ prahitā vayam // PNc_16.88 //

anenecchasi cet kartuṃ sakhyaṃ sāhasalakṣmaṇā /
tat kārtasvararājīvam ānīya svayam arpyatām // PNc_16.89 //

lumpanti tvanmukhacchāyāṃ yāvan nāsya camūrajaḥ /
kuruṣva tāvad ātithyaṃ hemābjena mahībhuje // PNc_16.90 //

kim anyan ``nārthināṃ matto vighaṭante manorathāḥ'' /
iti tvayā svam evāśu pramāṇīkriyatāṃ vacaḥ // PNc_16.91 //


__________________________________________

vajrāṅkuśavākyam

ity uktavati sāmarṣa- bhaṭadṛṣṭe yaśobhaṭe /
pratyabhāṣata sāvajñaṃ vihasyāsurakuñjaraḥ // PNc_16.92 //

aho bata vidagdho 'pi dhiṅ mugdha iva lakṣyase /
viduṣāpi tvayā kiṃcid yad uktam asamañjasam // PNc_16.93 //


yūyaṃ kva māṇuṣāḥ pṛthvī- saṅkaṭasvāmyaduḥsthitāḥ /
sā ca trijagatāṃ bhartur ucitā kva śaśiprabhā // PNc_16.94 //

tādṛṅmadaṅkam evātra strīratnam adhirohati /
ramate hi harasyaiva maulāv indukalāṅkuraḥ // PNc_16.95 //

yadyad astīha pātāle ratnaṃ kva cana kiṃ cana /
bhājanaṃ tasya tasyāham ekaḥ ke yūyam ucyatām ? // PNc_16.96 //

sahate nṛpatau naiva hematāmarasārpaṇam /
mamaiṣa śakravijaya- krīḍādurlalito bhujaḥ // PNc_16.97 //

prabhus tava nayajño 'pi kim anarthāya kevalam /
dīrghendīvaramāleti vikarṣaty asitoragam // PNc_16.98 //

ita eva nivartadhvaṃ vartadhvaṃ vacane mama /
avaṭe kim iti kṣeptum ātmānaṃ yūyam udyatāḥ // PNc_16.99 //

yāvad ete na muñcanti maryādām asurābdhayaḥ /
tāvat dūrāpasāreṇa svāminaṃ trātum arhatha // PNc_16.100 //

narendraṃ durjigīṣātas tad gaccha vinivāraya /
tvādṛśāḥ kim upekṣante patim utpathagāminam // PNc_16.101 //

athavāsyāsti śaktiś cet kim adyāpi vilambate /
āyātu svayam ādātum itaḥ kāñcanapaṅkajam // PNc_16.102 //

kim anyaj jāyatām eṣa khaḍgadhārātithir mama /
ity uktvā kopataralaṃ virarāmāsureśvaraḥ // PNc_16.103 //


__________________________________________

ramāṅgadasya prativacanam

dhairyaṃ saṃvṛtakopo 'tha smayamāno ramāṅgadaḥ /
tam ity amuktaparyaṅkaḥ prativaktuṃ pracakrame // PNc_16.104 //

nirvāṇavīryavāte 'smin rasātalabilodare /
abhugnabhujakaṇḍūtir aho kim api dṛpyase // PNc_16.105 //

manye tavaitannīrandhram ajñātasvaparāntare /
pātālacirasaṃvāsāc citte pariṇataṃ tamaḥ // PNc_16.106 //

yāṃ harasyāṣṭamīm āhur mūrtim āhutilehinīm /
tatsūtiḥ prāg abhūd bhartā paramāra iti kṣiteḥ // PNc_16.107 //

kṛtāvatāraṃ tadvaṃśe vadhāya vibudhadviṣām /
kim ādidevaṃ kaṃsāriṃ dhiṅ martya iti manyase // PNc_16.108 //
[16.108d: sandānitakam]

kamaleva mukundasya pārvatīva pinākinaḥ /
phaṇikanyocitā patnī sā mahīmīnalakṣmaṇaḥ // PNc_16.109 //

tāṃ haṭhenātmasātkartum asurendra na śakyase /
na ratnasūcim ākraṣṭum ayaskāntasya yogyatā // PNc_16.110 //

padaṃ pathi nidhatse 'tra kim anyāyamalīyase /
apathe caratāṃ yānti dūrād dūraṃ vibhūtayaḥ // PNc_16.111 //

anarpaṇaṃ mahīpāle hemapaṅkeruhasya yat /
tavāparigham utprekṣe tad eva dvāram āpadām // PNc_16.112 //

rājendradīpake tasmin samarāṅgaṇavartini /
ete bhaṭās te na cirāt- āyāsyanti pataṅgatām // PNc_16.113 //

tathā vidhehi na yathā tvandataḥpurayoṣitām /
karapallavaśayyāsu śerate vadanendavaḥ // PNc_16.114 //

pravṛttapatiśokārta- paurastrīparidevanā /
iyam utsannasaṅgītā mā bhūd ratnavatī purī // PNc_16.115 //

devasyārpitahemābjas tad ehi pata pādayoḥ /
śiraḥ punantu te kāmaṃ puṇyās tatpādapāṃsavaḥ // PNc_16.116 //

athavā subhaṭaiḥ sārdham uttiṣṭha purato bhava /
samaṃ vidyādharānīkair ayam āyāti bhūpatiḥ // PNc_16.117 //

kim anyat samam etena śirastāmarasena te /
hemakokanadaṃ devaḥ svayam eva grahīṣyati // PNc_16.118 //


__________________________________________

ramāṅgadāgamanam

tam ity uktvā sabhāmadhyān nirjagāma ramāṅgadaḥ /
nikaṭaṃ ca raṇotkasya jagāma jagatīpateḥ // PNc_16.119 //

atha vadati śanaiḥ sametya tasminn amararipor vacanāni tānitāni /
asurapativināśakālarātrim- bhṛkuṭīm uvāha mukhena mālavendraḥ // PNc_16.120 //

gatvā vidyādharabhaṭacamūcakravālaiḥ sabhaṃ saḥ kṣmāpālo 'tha vyadhita paritas tatpuro ratnavatyāḥ /
yena vyaktāmarajayamahāsāhasasyāsurāṇāṃ nāthasyāsīn navaparibhavaśyāmalāvaktralakṣmīḥ // PNc_16.121 //

iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye kanakāravindaprārthano nāma ṣoḍaśaḥ sargaḥ



************************************************


saptadaśaḥ sargaḥ


yuddhavarṇanaṃ

athāhividyādhararājasainyair nipīḍitāyāṃ puri ratnavatyām /
bhaṭāḥ sakopaṃ bhujadarpabhājo nirjagmur ākṛṣṭakṛpāṇapaṭṭāḥ // PNc_17.1 //

anyonyasaṅghaṭṭavaśena teṣām udañcitāḥ kāñcanakaṅkaṭebhyaḥ /
yugāntakālānalabījaśaṅkāṃ na kasya cakruḥ śikhinaḥ sphulliṅgāḥ // PNc_17.2 //

bhāleṣu bhīmā bhṛkuṭīr vahanto bhṛṅgatviṣaś cāsilatāḥ kareṣu /
khurāgrarugṇāvanibhiḥ saroṣaṃ nirīyur anye caturais turaṅgaiḥ // PNc_17.3 //

nyabhād anīkaṃ kariṇāṃ ca sāndra- sindūrapūrāruṇagaṇḍabhitti /
pratyagradāvānalalīḍhakoṭi- kulācalendrapracayopameyam // PNc_17.4 //

puro raṇotsekabhṛtāṃ niruddham oghena vidyādharavāhinīnām /
tat puñjitaṃ sainyam amartyaśatror babhūva mūle maṇitoraṇasya // PNc_17.5 //

sāṭopam āropitacāpayāṣṭir nibaddhatūṇīrayugo gajasthaḥ /
so nirjagāmātha mahāsurendro vegād ahaṃkāra ivāttadehaḥ // PNc_17.6 //

yugātyayāmbhodharanādadhīras tasyodgataḥ saṅgaratūryaghoṣaḥ /
baddhapratiśrunti nitāntabhīmaś cakāra pātālabilodarāṇi // PNc_17.7 //

satpuṣkarānañjanapuñjabhāsas patho jayasyātha gajān asīṃś ca /
vyāpārayanti sma rayeṇa vīrās tatpreritā vairivarūthinīṣu // PNc_17.8 //

parasparāpātikṛpāṇaniryat- jvālāvalīpallavitāntarikṣaḥ /
abhūt pravṛttaḥ samaro mahāhi- vidyādharendrāsurapuṅgavānām // PNc_17.9 //

vīreṣu dhāvatsu caratsv amandaṃ gajeṣu valgatsu turaṅgameṣu /
akālakalpātyayayaśāṅkitāni cakampire sapta rasātalān // PNc_17.10 //

prakāśayantaḥ karaṇaprapanncaṃ surāṅganābhiḥ spṛhayekṣyamāṇāḥ /
atyadbhutaṃ nṛttam ivārabhanta bhaṭā raṇaprāṅgaṇaraṅgamadhye // PNc_17.11 //

utplutya vegāt pavamānamārgaṃ vidyādharair dānajalāvilāni /
paṭu vyapāṭyanta mataṅgajānāṃ tīkṣṇāsipatrakrakacaiḥ śirāṃsi // PNc_17.12 //

nipatya kumbheṣu mahāgajānāṃ nīrandhramukteṣu paṭu kvaṇantaḥ /
bhānti sma vidyādharapuṅgavānāṃ muktāṭṭahāsā iva khaḍgapaṭṭāḥ // PNc_17.13 //

āvartatām ūrmilatāyamāna- nistriṃśavallīvalayākulāsu /
prapedire pūrvasurojjhitāni cakrāṇi vidyādharavāhinīṣu // PNc_17.14 //

phaṇāvalīṣv āpatitoragāṇām aphalguratnopalakarkaśāsu /
kṛpāṇadharā masṛṇībabhūva mahāsurāṇāṃ na tu saṅgarecchā // PNc_17.15 //

amānti pātālatale prasasruḥ kṣitau biladvāravinirgatāni /
jyāśabdahṛṣṭāsurasiṃhanāda- turaṅgaheṣāgajabṛṃhitāni // PNc_17.16 //

pradhāvadaśvīyakhurāhatānām abhyudgato ratnabhuvāṃ parāgaḥ /
gīrvāṇacāpacchavilāñchitāni kṛtsnāni cakre kakubhāṃ mukhāni // PNc_17.17 //

bhaṭāstrapūrṇaiḥ parito gajānāṃ svadānapaṅkopacitaiḥ padāṅkaiḥ /
bhayaṅkarābhūt taruṇārkabimba- sahasrakīrṇeva raṇāṅgaṇorvī // PNc_17.18 //

lūnāḥ samūlaṃ subhaṭāsipatraiḥ sahasraśaḥ śoṇitaśīkarārdrāḥ /
uttālavaivasvatatālavṛnta- vicchittimūhuḥ karikarṇatālāḥ // PNc_17.19 //

anyonyakṛttāstarasā bhaṭānāṃ navātapātāmranakhatviṣo 'gre /
bhujā nipetuḥ samam īkṣaṇena samauliratnā iva pannagendrāḥ // PNc_17.20 //

aṅgād asiprāsapṛṣatkabhinnāt- asṛkpravāheṣu bhṛśaṃ vahatsu /
līlāgaladgairikanirjharāṇāṃ gajair jagāhe kulaparvatānām // PNc_17.21 //

kṣmāyāṃ babhuḥkhaḍgapṛthakkṛtāni sahasraśaḥ śastrabhṛtāṃ śirāṃsi /
kālena saṅgrāmasarontarālād utkhaṇḍitānīva saroruhāṇi // PNc_17.22 //

kabandhakaṇṭhocchaladasravantaḥ samīpam etyopari kaṅkayūtham /
muhūrtam iddhāruṇaratnadaṇḍam adṛśyata cchatram ivāntakasya // PNc_17.23 //

muktaiḥ samūhena nabhaścarāṇāṃ kumbheṣu cakraiḥ kariṇāṃ patadbhiḥ /
astācalavyāyatavaprapāti- pataṅgabimbānukṛtir vitene // PNc_17.24 //

patadbhaṭaṃ nirdalitāśvavāraṃ nikṛttamattebhakaraṃ kṣaṇena /
vyadhāyi vidyādharasainikais tat sanāgavīrair asurendrasainyam // PNc_17.25 //

haṃsair iva smerataṭāḥsamantāt paricyutaiḥ kuñjarakarṇaśaṅkhaiḥ /
voḍhuṃ pravṛttā bhavaduttaraṅgā jhaṭity agādhā rudhirasravantī // PNc_17.26 //
vidyādharavyālabhaṭāvalupta- dhairyeṣu naśyatsu mahāsureṣu /
viśvāṅkuśo nāma surārisūnur atho rathenājimahīṃ viveśa // PNc_17.27 //

ākarṇakṛṣtād dhanuṣaḥ patadbhir bālendulekhākṛtibhiḥ pṛṣatkaiḥ /
arātisainye raṇadhīravīrān bhīrūnivaiko vimukhīcakāra // PNc_17.28 //

tadvīryanirvāsitasauṣṭhavānāṃ vidyādharāṇām apatan karebhyaḥ /
dhārāgralagnadvipakumbhamuktāḥ sabāṣpaleśā iva khaḍgalekhāḥ // PNc_17.29 //

kṣaṇād valanti sma tadā hatāni balāni vidyādharapannagānām /
saritpayāṃsīva niśakarāṃśu- pūrapravṛddhārṇavapīḍitāni // PNc_17.30 //

na śekatus tasya gatiṃ niroddhuṃ vidyādharendroragarājaputrau /
ratnākarasyeva mahendrasahyā vasahyavegaṃ pralayotthitasya // PNc_17.31 //

dordaṇḍakaṇḍūtim athāsya hartum udbhrūlataṃ bhūpatinā niyuktaḥ /
javāj jagāmājipathaṃ rathena ramāṅgadaḥkuṇḍalito 'gracāpaḥ // PNc_17.32 //

tathopalebhe samaronmukhasya nādena vṛddhiḥ śarajanmanāsya /
cakre padaṃ bāṣpakaṇotkareṇa yathā kapoleṣv asurāṅganānām // PNc_17.33 //

dūrāt suparvārisutaṃ rathena sa raṃhasā saṃmukham āpatantam /
rurodha taṃ bāṇaparaṃparābhir yaśobhaṭaḥ karṇam ivendrasūnus // PNc_17.34 //

viśvāṅkuśaḥ satkavace mumoca vakṣaḥsthale haimam athāsya bāṇam /
taṭe 'ñjanaśyāmatanau mahādreḥ śātahradaṃ jyotir ivāmbuvāhaḥ // PNc_17.35 //

alakṣyasaṃdhānavimokṣapātān yaśobhaṭasyāttaruṣo 'pi ropān /
mūrcchāluṭhatsārathir āhatāśvo rathaḥ śaśaṃsāsuranandanasya // PNc_17.36 //

vilāsakāñcīm atha kālarātrer udyatkrudhaḥ paddhatim antakasya /
maurvīṃ pṛṣatkeṇa ramāṅgadasya ciccheda gīrvāṇaripos tanūjaḥ // PNc_17.37 //

sannābhibimbena mahājilakṣmyā vīraśriyo vibhramanūpureṇa /
saṃrabhya rāhor iva cakrapāṇiḥ sa apy asya cakreṇa śiraś cakarta // PNc_17.38 //

nanarta vidyādharasundarīṇāṃ gaṇo nadannūpuram ambare 'tha /
maulau śarakṣuṇṇaśirastraratne cikṣepa cāsyām arapuṣpavṛṣṭim // PNc_17.39 //

dṛṣṭe śirasy utphalite svasūnor diṅmulalīnāsu patākinīṣu /
vajrāṅkuśāḥ saṃmukham āpapāta patyur viśām astagirer ivārkaḥ // PNc_17.40 //

madāmbuvarṣī samare 'bhidhāvan reje gajas tasya sahemakakṣyaḥ /
bhinne 'ntarāle pavamānanunnas tamālanīlas taḍiteva meghaḥ // PNc_17.41 //

patyuḥ prasādasmitarajjukṛṣṭā bhaṭā vivṛtyāsya puro babhūvuḥ /
svajīvitānyājimukhe vihātum atyutsukā bhaṅgamalīmasāni // PNc_17.42 //

āruhya candraḥ kham ivābhirāmaṃ nakṣatramālābharaṇaṃ gajendram /
devo 'pi tadvairitamo niyantum atha pratasthe navasāhasāṅkaḥ // PNc_17.43 //

ekatra pārśve śaśikhaṇḍanāmā vidyādharendro nṛpater babhūva /
arātisenānalinīvanaika- śītāṃśur anyatra yaśobhaṭaś ca // PNc_17.44 //

sphuratphaṇachatramaṇipratāna- tejaśchaṭājarjaritāndhakāraḥ /
aphalgur vīryaḥ phaṇabhṛtkumāro 'py agre 'bhavat tasya sa ratnacūḍaḥ // PNc_17.45 //

vidhūtanistriṃśataraṅgitāni sabāṇacakrīkṛtakārmukāni /
hatāvaśeṣāṇi puro 'sya celur balāni vidyādharapannagānām // PNc_17.46 //

raktāsavakṣībasahastatāla- vetālatālocchalitāṭṭahāsaḥ /
mahābhaṭānām asunirvyapekṣam anyonyam āvartata saṃparāyaḥ // PNc_17.47 //

cakāśire śastrabhṛtāṃ śiraḥsu mithaḥ patantyaḥ karavālavallyaḥ /
muktāḥ salīlāṃ tridaśāṅganābhir mālā ivendīvarapatramayyaḥ // PNc_17.48 //

keṣāṃ cid ūhuḥ kavacāni śobhāṃ kva cit kva cil lohitapāṭalāni /
khelajjayaśrīcaraṇāravinda- lākṣāraseneva navāṅkitāni // PNc_17.49 //

hṛdipraviṣṭair aviśuddhimadbhir abhūd vyathā kāpi śaraiḥ pareṣām /
durātmanāṃ sādhuguṇair ivāgre phalena saṃyogam upeyivadbhiḥ // PNc_17.50 //

parasparāpātajuṣām asīnāṃ dhārācyutaḥ saṃyaticūrṇareṇuḥ /
avāpa tāpiccharucir jayaśrī- vilāsakālāñjanadhūlilīlām // PNc_17.51 //

paryāyajātobhayasainyabhaṅga- karālakolāhalakātarāṇām /
surārividyādharasundarīṇāṃ doleva śokapramādāvabhūtām // PNc_17.52 //

athāsurendradviradena vegād abhyutthitenodgatadānadhāram /
madhyeraṇaṃ madhyamalokabhartur javān madāndho jaghaṭe gajendraḥ // PNc_17.53 //

mahebhayos tatra śikhāchalena pratiprahāraṃ radajaḥ kṛṣānuḥ /
kośeṣu vidutkapiśā muhūrtaṃ vyadhād ivāṣṭāpadapatravallīḥ // PNc_17.54 //

muhuḥ prajānām adhipena gāḍham ākṛṣyamāṇasya śarāsanasya /
dviṣadvadhārambhavidhau gabhīraḥ kreṅkārahuṅkāra ivoccacāra // PNc_17.55 //

parisphuratkuṇḍalaghṛṣṭapuṅkhās tena prayuktās pṛthuvikrameṇa /
pramṛṣṭakāntākucapatralekhe lekhārivakṣasy apatan pṛṣatkāḥ // PNc_17.56 //

arātimukteṣu tatas tanutrād vahnisphuliṅgeṣu samullasatsu /
mūrtir babhāse vasudhādhipasya niryatpratāpāgnikaṇachaṭeva // PNc_17.57 //

hiraṇmayī pārthivabāṇapaṅktir atyunnate mūrdhni mahāsurasya /
reje tarām añjanaparvatasya lagneva tigmāṃśumayūkhamālā // PNc_17.58 //

abhyudgatā bhartur arātibāṇa- kṣuṇṇendranīlāṅgadareṇurājiḥ /
adṛśyatoddāmabhujāspadasya parākramāgner iva dhūmalekhā // PNc_17.59 //

ramāṅgado 'py udbhrukuṭiḥ kṛtāstraṃ vīraṃ dviṣaḥ pārśvagataṃ nihatya /
śarair alāvīj jayavaijayantīṃ jyotsnāsitaṃ kīrtim ivāsurasya // PNc_17.60 //

adhaḥsthitoḍḍāmaravairipatti- mukteṣu nirlūnaśarāsanajyaḥ /
cikṣepa cakrāṇy atidīrghabāhuḥ saḥ kālarātrer iva kaṅkaṇāni // PNc_17.61 //

utplutya helāhatasaṃmukhārir vidyādharendro 'py asinā cakarta /
jagajjayastambham ivoddhurasya suradviṣaḥ kāñcanaketudaṇḍam // PNc_17.62 //

so ratnacūḍo 'pi tathā bhuśuṇḍyā pipeṣa vairidviṣakumbhapīṭham /
sitātapatratvam udañcad āpa yathāsya muktāphaladhūlijālam // PNc_17.63 //

tuṅgaṃ dadhatkarkaśatām abhīkaḥ śrīsindhurājadvipakumbhayugmam /
payodharadvandvam ivājilakṣmyāś cakre 'rdhacandrāṅkitam indraśatruḥ // PNc_17.64 //

parasparāghaṭṭitadantakoṭi- bhraṣṭāgniveśabhramam ādadhanti /
raṇājire lohitarañjitāni virejire kuñjaramauktikāni // PNc_17.65 //

cikṣepa pṛthītilake surārir yāṃ yām iṣuṃ kopakaṣāyitākṣaḥ /
tāṃ tāṃ jayāśām iva bāhuśālī śaraiḥ sas tasyārdhapathe lulova // PNc_17.66 //

tayos tatheṣvāsaprakarṣa- pratyuktakarṇārjunayor jayaśrīḥ /
suvelaratnākarayor udagrā cakāra veleva gatāgatāni // PNc_17.67 //

patyuḥ prajānām asureśvaro 'tha kirīṭamāṇikyacayaṃ jahāra /
maṇiprasūnastabakapratānaṃ kalpadrumasyeva yugāntavātaḥ // PNc_17.68 //

krodhād athārdhaśaśalāñchanasodareṇa bāṇena vāsavaripor navasāhasāṅkaḥ /
ciccheda rāma iva viśravasaḥ sutasya pīnāṃsalolamaṇikuṇḍalam uttamāṅgam // PNc_17.69 //

āsan mukhāni kakubhām abhito 'tha citra- vāditranādalaharīmukharodarāṇi /
devasya ca tridivapuṣpamayaṃ papāta mālyaṃ śirasy asuravairipurandhrimuktam // PNc_17.70 //

lakṣmīpateḥ pṛthubhujadvayam ārdrasāndra- jyāghātalāñchitam alāñchitavikramasya /
atyādarāgatajitorjitavairilakṣmī- pādābjayāvakaniṣaktam ivācakāśe // PNc_17.71 //

tasyāgrataḥ kanakakuṇḍalatāḍyamāna- gaṇḍasthalīlulitakuṅkumapatralekhāḥ /
vidyādharoragakuraṅgadṛśaḥ pramoda- sāndrocchaladhvani jagur jayamaṅgalāni // PNc_17.72 //

smitvā yaśobhaṭakarārpitacāpayaṣṭir unmuktaratnakavacaḥ khacareśvareṇa /
udbhinnamauktikanibhaśramavāribindur devo mamārja mukham aṃśukapallavena // PNc_17.73 //

dattābhayopanatapauraśatārpyamāṇa- ratnopadhām atha sa ratnavatīṃ praviśya /
taṃ saṃyugasphuṭaparīkṣitaśauryasāraṃ rājye ripoḥ phaṇikumārakam abhyaṣiñcat // PNc_17.74 //

mūrtaṃ manoratham ivopavanāt sakandam ādāya tat kanakakokanadaṃ narendraḥ /
ādātum īpsitamahīndrasuteti ratnam abhyutsukas tad anu bhogavatīṃ pratasthe // PNc_17.75 //

devaḥ sāhasiko 'py amandamurajadhvānānumeyotsavām unnamraiḥ parito mahīṃ maṇigṛhair uttambhayantīm iva /
tām atyunnataratnatoraṇaśikhāpreṅkholamuktāphala- prālambocchaladacchakāntinikarasmerām avāpat purīm // PNc_17.76 //


iti śrīmṛgāṅkadattasūnoḥ parimalāparanāmnaḥ padmaguptasya kṛtau navasāhasāṅkacarite mahākāvye hemakamalaharaṇo nāma saptadaśaḥ sargaḥ




************************************************


aṣṭādaśaḥ sargaḥ


phaṇirājadarśanam

taṃ viṣṭapatritayakaṇṭakadṛṣṭasāram abhyāgataṃ nṛpatim udgatagāḍhaharṣaḥ /
pratyudyayāv adhipatiḥ phaṇinām anargha- ratnārghapāṇiraśanair atha śaṅkhapālaḥ // PNc_18.1 //


__________________________________________

purapraveśaḥ

ādāya sādaraphaṇīśvaradattam arghyam arghyaḥ satāṃ sa bahir eva niveśya sainyam /
devo 'viśad vinayavān puram agrayāyi- vidyādharādhiparamāṅgadaratnacūḍaḥ // PNc_18.2 //

utsṛjya gītam asamāpya vilāsalāsyam aṅkād apāsya sahasā maṇivallakīṃ ca /
atyunmanās tadavalokanakautukena vātāyanāny adhiruroha purandhrilokaḥ // PNc_18.3 //

utkṣipya vepathumatā karapallavena vātāyanāgramaṇimauktikalājakāni /
smitvaikayā sa vilasan makarāvacūla- līlālavāñcitavilocanam āluloke // PNc_18.4 //

udyadvivṛttakaraveṇikayā nṛpendau tasmin smarollasitajṛmbhikayā kayā cit /
muktā muhur vibudhasindhukalindakanyā- kirmīravārilaharīsuhṛdaḥ kaṭākṣāḥ // PNc_18.5 //

vācālaratnavalayā savilāsam asmin nikṣipya kāpi navamauktikalājamuṣṭim /
tattāḍitāṃsataṭapārthivadattadṛṣṭir dīrghekṣaṇā kim iva na trapayā cakāra // PNc_18.6 //

vakṣo dadhānam amarādriśilāviśālam ājānubāhum avalokya narendracandram /
cittopanītaparirambhasukhātisāndram anyā payodharabhare pulakaṃ babhāra // PNc_18.7 //

ālokya darpaṇatale pratimāgataṃ tam `ātto mayaiṣa' iti kāpi kṛtotsavābhūt /
mugdhā gate 'tha purato 'tra tadīyabimbe śūnyātmadarśavidhurendumukhī babhūva // PNc_18.8 //

ity āpatan madanabāṇaparamparāṇām unmīlitāṅgavalanaślathamekhalānām /
eṇīdṛśāṃ vicarati sma sa rājahaṃsaḥ pārollasannavarasormiṣu mānaseṣu // PNc_18.9 //


__________________________________________

nāyakavarṇanam

saṅgītaveśmani phaṇīśvaracāraṇānāṃ gīteṣv ajasram iha śuśruma yad yaśāṃsi /
yātaḥ sa eva nayanātithitām ayaṃ naḥ puṇyair aho bata nṛpo navasāhasāṅkaḥ // PNc_18.10 //

kāntichaṭāchuritadiktaṭa eṣa devo jīyājjaganti paramārakulapradīpaḥ /
unmūlya saṃprati surāritamaḥ samūlaṃ yenāhiviṣṭapatale vihitaḥ prakāśaḥ // PNc_18.11 //

hantaiṣa pannagapater atulapratijñā- prāgbhārasāgarasamuttaraṇaikapotaḥ /
utpākam eṣa ca phalaṃ phaṇirājakanyā- citte ciraṃ kṛtapadasya manorathasya // PNc_18.12 //

etad yaśobhaṭakare kanakāmbujaṃ tal līlāvataṃsam acirād viracayya yena /
pratyuptakalpatarupallavam eṣa pāṇim ādāsyate nṛpatir adya śaśiprabhāyāḥ // PNc_18.13 //


__________________________________________

hāṭakeśvaradarśanam


sāndrānurāgapiśunāḥ paraśuḥ pareṣām ākarṇayann iti saḥ paurajanasya vācaḥ /
śrīhāṭakeśvara iti prathitasya tuṅgam agre dadarśa maṇimandiram indumauleḥ // PNc_18.14 //
[SYNTAX: kulakam]

tatra praviśya sakṛtānatir ādidevam ānarca kalpaviṭapiprabhavaiḥ prasūnaiḥ /
stotuṃ kṛtāñjalipuṭaḥ kuṭajāvadāta- dantāṃśupallavitavāg upacakrame ca // PNc_18.15 //


__________________________________________

hāṭakeśvarastutiḥ

antarjatāpihitasomasurāpagāya pracchannaśaraśāsanalocanāya /
tīvravrataglapitaśailasutāsvarūpa- vijñānanarmapaṭave baṭave namas te // PNc_18.16 //


atyādarānatasurāsuramauliratna- nānāmarīcikhacitāṅghrisaroruhāya /
dehārdhavartigirijāvihitābhyasūya- sandhyāpraṇāmaviṣamāñjalaye namas te // PNc_18.17 //

nīrandhrasindhujalasiktakapālamukta- ratnāṅkurasya karaṇīṃ vidhurātanoti /
maulau sadaiva bhavato bhavabhedakartur nirdagdhabhāskaramahāya namo 'stu tasmai // PNc_18.18 //

kandarpadarpaśamanāya kṛtāntahartre kartre śubhasya bhujagādhipaveṣṭanāya /
urvīmarudraviniśākaravahnitoya- yājyāmbaroccavapuṣe supuṣe namas te // PNc_18.19 //
nīrandhrabhūtidhavalāya gajendrakṛtti- saṃvītadehakavalīkṛtapannagāya /
nirdagdhadānavakulāya vipatkṣayaika- kāryāya kāraṇanutāya namo 'stu tubhyam // PNc_18.20 //

te te yam eva kila vāṅmayasāgarasya pāraṃ gatāḥ praṇavam ātmavido vadanti /
tasmai samāhitamaharṣivinidrahṛdya- hṛtpuṇḍarīkavihitasthitaye namas te // PNc_18.21 //

uttaṃsitenduśakalāya kapālajūṭa- saṅghaṭṭitormimukharāmbaranirjharāya /
bhasmāṅgarāgaśucaye vikacopavīta- vyālendumaulimaṇidīdhitaye namas te // PNc_18.22 //

nāstraṃ na bhasma na jaṭā na kapāladāma nenduḥ siddhataṭinī na phaṇīndrahāraḥ /
nokṣā viṣaṃ na dayitāpi na yatra rūpam avyaktam īśa kila tad dadhate namas te // PNc_18.23 //


__________________________________________

nāgarājagamanam


stutvety avantipatir indukulāvataṃsaṃ tanmandirāt sahacaraiḥ saha nirjagāma /
antarniveśitaharinmaṇivedi valgan- nāgāṅganaṃ saḥ phaṇirājagṛhaṃ jagāma // PNc_18.24 //

tatrāvatīrya rathataḥ sa ramāṅgadātta- pāṇiḥ samucchalitamaṅgalatūryaghoṣe /
unnidrasāndrakusumaprakarāvakīrṇa- māṇikyakuṭṭimatale masṛṇam viveśa // PNc_18.25 //

anyonyapallavitatadvijayapraśaṃsaḥ prāptasthitir vikaṭakāñcanaviṣṭareṣu /
padmachadāyatadṛśā dadṛśe 'tha tasminn ekatra tena militaḥ phaṇirājalokaḥ // PNc_18.26 //


__________________________________________

tatkṛtaḥ satkāraḥ

tasmin gate nayanagocaram uddhṛtārau baddhāñjalir jhaṭiti pannagarājasaṃsat /
mandākinīva parito hariṇāvacūḍa- vyālokakuḍmalitakāñcanapaṅkajābhūt // PNc_18.27 //

nyañcacchikhābharaṇabhāsurapadmarāga- rocichaṭāghaṭitatatphaṇaratnakāntiḥ /
rājanyamaulimaṇicumbitapādapīṭhas tasmai cakāra sa mahābhijanaḥ praṇāmam // PNc_18.28 //

pratyuptaratnam abhitaḥ pramadāvakīrṇaṃ muktvā catuṣkam uragendranideśitaṃ sa /
adhyāsta sādarajaratphaṇikalpitāśīs tanmadhyavartikanakāsanam unnatāṃsaḥ // PNc_18.29 //

vatsāṃ vrajanāya mameti śanair visṛjya nepathyanīlamaṇiveśmani ratnacūḍam /
tatrāsanadvayam adāpayad asya pārśve vidyādharādhipayaśobhaṭayoḥ phaṇīndraḥ // PNc_18.30 //

svarṇāsane svayam athācchaphaṇātapatra- ratnapradīpaśatajarjaritāndhakāraḥ /
lokatrayaikatilakasya sa nātidūre devasya dāritamahendraripor nyaṣīdat // PNc_18.31 //

sthitvaikato yuvatimaṅgalagītim atra śṛṇvan sa vindhyataṭadṛṣṭacaraḥ kuraṅgaḥ /
citre niveśita ivātha yaśobhaṭena smitvā savismayam asūcyata pārthivāya // PNc_18.32 //


__________________________________________

śaśiprabhādarśanam

atrāntare pramadaloladṛśā nṛpeṇa dūrād adarśi phaṇirājasutābhiyāntī /
tanvī śirīśasumanaḥsukumāramūrtir devasya kārmukalateva manobhavasya // PNc_18.33 //

jyotsnāsitāmbararucisnapitānanendur mātrācirodgatayavāṅkurakarṇapūram /
muktvojjvalaṃ lalitakautukakaṅkaṇaṃ ca veṣaṃ vivāhasamayocitam udvahantī // PNc_18.34 //

sakhyā kayāpi likhitaṃ madanānalaika- dhūmāvalīvalayasaṃśayam arpayantam /
ekāntakāntam asitāgarupatrabhaṅgam ābibhratī lavalipāṇḍutale kapole // PNc_18.35 //

āttaprasādhanam anaṅgavilāsaveśma līlāvidhānam avadhir nayanotsavasya /
lāvaṇyasaṃvalitam aṅgakam udvahantī śṛṅgāradugdhajaladher adhidevateva // PNc_18.36 //

sā pāṭalāvidhutacāmaramāruteṣat- vyānartitālakalatā sahitā sakhībhiḥ /
nātisphuṭakvaṇitanūpuram ākulāni kiṃcid vilambya dadhatī trapayā padāni // PNc_18.37 //


__________________________________________

nāyikayā nāyakadarśanam

utpakṣmaṇā nirupamollasitapramoda- vistāralaṅghitavilāsasaroruheṇa /
sāndrasmarajvarapipāsitayā tayāpi dūrād apāyi nayanāñjalinā narendraḥ // PNc_18.38 //


__________________________________________

mālyavatīvākyam

vrīḍāvanamramukhapadmam upāgatāyāṃ tasyāṃ pituḥ kanakaviṣṭarabhāgabhāji /
mālyādikalpitayathocitasatkriyānte taṃ mālavendram iti mālyavatī jagāda // PNc_18.39 //

rājan! mahītalamṛgāṅga! vilambase kim? adyāpi tūrṇam amunā svabhujārjitena /
hemāmbujena viracayya vataṃsam asyāḥ pūrṇapratijñam uragādhipatiṃ vidhehi // PNc_18.40 //


__________________________________________

kamalāvataṃsaḥ

ukte tayety akṛta kāñcanapuṣkaraṃ tad yāvat saḥ karṇaśikhare phaṇirājaputryāḥ /
tāvad vihāya mṛgarūpam udāramūrtir agre babhūva puruṣo 'sya sahemavetraḥ // PNc_18.41 //


__________________________________________

puruṣaṃ prati praśnaḥ

kas tvaṃ mṛgaḥ katham abhūr iti pārthivena pṛṣṭaḥ sa vismayasamutsukamānasena /
ity abravīd uraganetraparamparābhir āpīyamānavapur uktim avantinātham // PNc_18.42 //


__________________________________________

pratīhārasya vṛttāntaḥ

kailāsaśailavasater giriśoparodhād dvārapraveśaviniṣedhakaṣāyitena /
śapto 'smi kaṇvamunināyam ahaṃ pitus te śrīharṣadevanṛpateḥ pratihārapālas // PNc_18.43 //

rājā phaṇīndraduhituḥ kanakāravindaṃ karṇe kariṣyati yadā navasāhasāṅkaḥ /
svaṃ rūpam āpsyasi tadeti samādideśa śāpāntam eṣa vihitānunayo maharṣiḥ // PNc_18.44 //

tad vāsavārivijayottham idaṃ yaśas te gatvaikapiṅgalagirer avataṃsayāmi /
uktveti divyakusumair avakīrya maulau pātālamallam anilasya pathā jagāma // PNc_18.45 //


__________________________________________

vivāhavidhiḥ

tūryasvaneṣu vilasatsu paṭhatsv amandaṃ bandiṣv anīyata phaṇīndrapurodhasā ca /
koṇāvasaktajalapūritaratnakumbhāṃ vediṃ tayā saha sa madhyamalokapālaḥ // PNc_18.46 //

abhyudgatārcir analojjhitadhūmarāji- śyāmībhavat kanakatāmarasāvataṃsām /
tasyāṃ yathāvidhi sa mālavapuṣpaketuḥ kanyām aheḥ kuvalayāśva iva upayeme // PNc_18.47 //

ānītayā jhaṭiti rūpam adṛṣṭapūrvam aṅgena puṣpaśarabhaṅgitaraṅgitena /
bhāti sma śantanur iva tridivasravantyā pātālacandrakalayā sas tayā sametya // PNc_18.48 //


__________________________________________

phaṇipativākyam

nirgacchadaccharucinirbharam aṃśukena saṃchāditaṃ kim api pāṇitale dadhānaḥ /
ūce tam ity adhipatiḥ phaṇinām udañcat- dantāṃśuśāritaradachadaratnakāntiḥ // PNc_18.49 //

yad dīyate tava na tādṛśam asti kiṃcid gehe mamātra nṛpate navasāhasāṅka ! /
kośapratiṣṭhitanidhānaśataṃ yatas tvām aiśvaryanirjitapurandaram āmananti // PNc_18.50 //

tat sphāṭikaṃ svam iva śuddham idaṃ gṛhāṇa tvaṣṭṛprayatnaghaṭitaṃ śivaliṅgam ekam /
ākāram ardhavanitāvapuṣaḥ purārer yasyāntare sukṛtino hi vilokayanti // PNc_18.51 //

vyāsaḥ purā kila purāṇamuneḥ prapede tasmāt kilādikavipāṇitalaṃ jagāma /
lebhe tato 'pi bhagavān kapilo maharṣiḥ sānugraheṇa mama cedam adāyi tena // PNc_18.52 //


__________________________________________

śivaliṅgārpaṇam

uktvety anargham atipāvanam arpitaṃ tad antaḥsphuṭaikaśivarūpam ahīśvareṇa /
pūrṇendukānti sahasā nigṛhītaśatrur jagrāha piṇḍitam iva svayaśo narendraḥ // PNc_18.53 //

tatrātha diktaṭapariskhalitapravṛtta- sīmantinīcaṭulanūpurakāñcinādaḥ /
ko 'py ucchalatpaṭahavaṃśahuḍḍukkaśaṅkha- vīṇāmṛdaṅgamurajadhvanir utsavo 'bhūt // PNc_18.54 //


__________________________________________

svanagarīṃ prati prasthāpanam

vṛtte vadhūm atha vivāhamahotsave tām ādāya niṣpratimapauruṣavaijayantīm /
anvāgatādaranivartitapannagendraḥ paryutsukaḥ svanagarīṃ sa nṛpaḥ pratasthe // PNc_18.55 //

gatvātha dūram ahiviṣṭapataḥ sahelam aṃśaḥ purāṇapuruṣasya sa nirjagāma /
śiprārpitena sahasā purataḥ prabhāva- sīmantitāmbupaṭalena pathā sasainyaḥ // PNc_18.56 //

tasyāḥ svahastamunisaṃhatikalpitārghaḥ sindhos taṭe saḥ padam ekapade cakāra /
śṛṅge tadā ca bhagavān aravindabandhur bandhūkapāṭalaruciḥ kanakācalasya // PNc_18.57 //


__________________________________________

ujjayinīpraveśaḥ

bālātapachuritaharmyaviṭaṅkavarti- pārāvatātimadhuradhvanitachalena /
sambhāṣaṇaṃ vidadhatīm iva pauramukta- puṣpāñjaliḥ saḥ puram ujjayinīṃ viveśa // PNc_18.58 //

kāntāyaśobhaṭayutaṃ kṛśatām avāptās taccintayaiva sacivās tam atha praṇemuḥ /
kākutstham āhatasurārim ivānuyāntaṃ saumitriṇā janakarājatanūjayā ca // PNc_18.59 //


__________________________________________

mahākāleśvaradarśanam

ānandabāṣpasalilārdradṛśo 'rdhamārge sambhāṣya tān smitamukhaḥ saha tair jagāma /
vidyādharoragakarāhatahemaghaṇṭā- ṭāṅkārahāri bhavanaṃ tripurāntakasya // PNc_18.60 //

tasmiṃś carācaraguror hariṇāvacūla- cūḍāmaṇer apacitiṃ vidhivad vidhāya /
sākaṃ phaṇīndrasutayāmbararodhikambu- tūryasvanormi saś ca rājakulaṃ viveśa // PNc_18.61 //


__________________________________________

dhārāgamanam

tatrārṇavadhvanighanotsavatūryaghoṣe sthitvā dināni katicit sa narendracandraḥ /
yāti sma bhūṣitakulaḥ kularājadhānīṃ dhārām amātyakathitāmṛgayetivṛttaḥ // PNc_18.62 //

udghāṭiteṣv atha vilokanakautukena vātāyaneṣu paritaḥ purasundarībhiḥ /
tasmiṃś cirād viśati jīva iveśvare sā pronmīlitorunayaneva purī babhūva // PNc_18.63 //


__________________________________________

śivaliṅgapratiṣṭhā

tat sādhv akārayad athādhigatapratiṣṭhaṃ tatrāccharatnaśivaliṅgam anarghaśīlaḥ /
tasya prabhāvaghaṭitair vyadhur arhaṇāṃ ca vidyādharā vikacakalpataruprasūnaiḥ // PNc_18.64 //


__________________________________________

anuyāyiprasthānam

kṛtvā yathocitam akṛtrimam utsavānte satkāram āyatananiślathamauliratnau /
dattāṅkapāṇir ubhayoḥ prajighāya sa atha vidyādharādhipaphaṇīndrasūtau svadeśam // PNc_18.65 //

ekas tayor agamad ambaragāmisainya- sīmantitābhrapaṭalaḥ śaśikāntaśailam /
anyo 'py agādhajalamālavajahnukanyā- viśrāṇitorusaraṇir nijarājadhānīm // PNc_18.66 //


__________________________________________

śaśiprabhāsakhīgamanam

mābhūḥ kadāpi vimukhī rameṇa yad asya chandānuvṛttiratisaṃvananaṃ madasya /
uktveti tām ahisutām agaman gṛhāṇi gandharvakinnaramahoragasiddhakanyāḥ // PNc_18.67 //


__________________________________________

sāmrājyalakṣmīsvīkāraḥ

nīlachatrāvataṃsā bhujagapatisutāpāṇḍugaṇḍasthalāntaḥ- kastūrīpaṅkapatravyatikaraśabalavyāyatāṃse salīlam /
devenātha svamantripravaraciradhṛtā sāhasāṅkena dīrghe rohajjyāghātarekhe puno 'pi nidadhe doṣṇi sāmrājyalakṣmīḥ // PNc_18.68 //


__________________________________________

atha granthapraśastiḥ

śrīmatkavipriyasuhṛcchaladaṅkarāma- rājendubhaktyadhigatapratibhāviśeṣaḥ /
etad vinidrakusumadadyuti padmaguptaḥ śrīsindhurājanṛpateś caritaṃ babandha // PNc_Gp.1 //

lakṣmīlatānavavasanta mahītalendra vidyāvilāsamaṇidarpaṇa sindhurāja /
etan mayā ghaṭitam ujjvalakānti kāvya- māṇikyakuṇḍalam iha śravaṇe videhi // PNc_Gp.2 //

nyastāni yāni mayi sūktisudhāpṛṣanti devena tena kati cit kavibāndhavena /
candrātapasnapitamauktikasodarāṇāṃ teṣām idaṃ vilasitaṃ navasāhasāṅka // PNc_Gp.3 //

yac cāpalaṃ kim api mandhadhiyā mayaivam āsūtritaṃ narapate navasāhasāṅka /
ājñaiva hetur iha te śayanīkṛtogra- rājanyamaulikusumā na kavitvadarpaḥ // PNc_Gp.4 //

iti navasāhasāṅkacaritaṃ saṃpūrṇam