Padmagupta (alias Parimala): Navasahasankacarita Based on the edition by Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) Input by Somadeva Vasudeva, 2001 PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Padmagupta (alias Parimala): नवसाहसाङ्कचरित ************************************************ प्रथमः सर्गः अव्यात् स वो यस्य निसर्गवक्रः स्पृशत्य् अधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्न- marÅcilŬhobhayakoÂir इन्दुः ॥ PNc_1.1 ॥ जटाहिरत्नद्युतिपाटलो ऽव्यात् स वः शशी शङ्करमौलिरत्नम् । श्रुताव् अशोकाङ्कुरकौतुकेन यं कर्तुम् इच्छत्य् अचलेन्द्रकन्या ॥ PNc_1.2 ॥ कुम्भस्थली रक्षतु वो विकीर्ण- सिन्दूररेणुर् द्विरदाननस्य । प्रशान्तये विघ्नतमश्छटानां निष्ठ्यूतबालातपपल्लवेव ॥ PNc_1.3 ॥ चक्षुस् तद् उन्मेषि सदा मुखे वः सारस्वतं शाश्वतम् आविर् अस्तु । पश्यन्ति येनावहिताः कवीन्द्रास् त्रिविष्टपाभ्यन्तरवर्ति वस्तु ॥ PNc_1.4 ॥ __________________________________________ प्राचीनकविवर्णनम् तत्त्वस्पृशस् ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति । निस्तृंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ॥ PNc_1.5 ॥ पूर्णेन्दुबिम्बाद् अपि सुन्दराणि तेषाम् अदूरे पुरतो यशांसि । ये भर्तृमेण्ठादिकवीन्द्रसूक्ति- व्यक्तोपदिष्टेन पथा प्रयान्ति ॥ PNc_1.6 ॥ सरस्वतीकल्पलतैककन्दं वन्दामहे वाक्पतिराजदेवम् । यस्य प्रसादाद् वयम् अप्य् अनन्य- कवीन्द्रचीर्णे पथि सञ्चरामः ॥ PNc_1.7 ॥ दिवं यियासुर् मम वाचि मुद्राम् अदत्त यां वाक्पतिराजदेवः । तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां संप्रति सिन्धुराजः ॥ PNc_1.8 ॥ __________________________________________ कवेः शालीनतादि नैते कवीन्द्राः कति काव्यबन्धे तद् एष राज्ञा किम् अहं नियुक्तः । किं वालुकापर्वतके धरेयम् आरोप्यते सत्सु कुलाचलेषु ॥ PNc_1.9 ॥ अहो महत्साहसम् एतद् एव यद् वर्णणीयो नवसाहसाङ्कः । दूरे परिच्छेदकथा हि सत्यम् एतद्गुणानाम् उदधेर् अपां च ॥ PNc_1.10 ॥ भक्त्याथवास्यैव मम प्रबन्धे सूक्ष्मो ऽयम् उन्मीलति शक्तिलेशः । उल्लङ्घितो यत् कपिना पयोधिः सेवानुभवः स रघूद्वहस्य ॥ PNc_1.11 ॥ समत्सरे चेतसि दुर्जनानां न जातुचित् सूक्तिगुणो गुणाय । निसर्गकृष्णेन्द्रवधूकपोले निरर्थकः कुङ्कुमपत्त्रभङ्गः ॥ PNc_1.12 ॥ किम् अन्यद् अस्याश् चरितैर् नृपस्य मुक्तावदातैः कृतमण्डनायाः । मदीयसूक्तेर् मुकुलीभवन्तु स्वभावशुद्धानि सतां मनांसि ॥ PNc_1.13 ॥ नमो ऽस्तु साहित्यरसाय तस्मै निषिक्तम् अन्तः पृषतापि यस्य । सुवर्णतां वक्त्रम् उपैति सधोर् दुर्वर्णतां याति च दुर्जनस्य ॥ PNc_1.14 ॥ श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा ममाथवा कं न हरन्ति वाचः । कस्यात्र लोभाय न शुक्तयस् ता मुक्ता हि यासाम् उदरे स्फुरन्ति ॥ PNc_1.15 ॥ __________________________________________ प्रतिज्ञा एतान्य् अवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि । सम्प्रत्य् अहं पश्यत! दिग्वधूनां यशःप्रसूनान्य् अवतंसयामि ॥ PNc_1.16 ॥ __________________________________________ अथ उज्जयिनीवर्णनम् अस्ति क्षितऊज्जयिनीति नाम्ना पुरी विहायस्य् अमरावतीव । बबन्ध यस्यां पदम् इन्द्रकल्पः श्रीविक्रमादित्य इति क्षितीशः ॥ PNc_1.17 ॥ आमञ्जुगुञ्जत्कलहंसपङ्क्ति- विकस्वराम्भोजरजःपिशङ्गा । आभाति यस्याः परिखा नितम्बे सशब्दजम्बूनदमेखलेव ॥ PNc_1.18 ॥ प्राकारवप्रच्छलतः शरीरम् आवर्त्य लीलाशयनं मुरारेः । यत्रान्तरस्थायिनिधानरक्षां विधातुम् उन्मग्न इवोरगेन्द्रः ॥ PNc_1.19 ॥ पदे पदे सान्द्रसुधोज्ज्वलानि गृहाणि या नाकसदां बिभर्ति । अभ्युद्गतानीव फणीन्द्रलोकम् आपूर्य तद्भूमिभृतां यशांसि ॥ PNc_1.20 ॥ हिमच्छटाहारिभिर् अंशुजालैः प्रालम्बिमुक्ताफलजालकानि । विलासिनीविभ्रममन्दिराणि यस्यां हसन्तीव परस्परस्य ॥ PNc_1.21 ॥ गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलासम् अस्त्रं विलासाः कुसुमायुधस्य ॥ PNc_1.22 ॥ CF. काव्यप्रकाश 10.131a यत्राननैर् एणादृशाम् अभिख्यां सिताश्मवातायनपङ्क्तिर् एति । अम्भोरुहैर् उज्ज्वलहेमकॢप्तैर् आकाशगङ्गाजलवेणिकेव ॥ PNc_1.23 ॥ विधूयमानाः पवनेन यस्यां नीलाश्मवेश्मारुणवैजयन्त्यः । bhinnäjanaÓyÃmaghanodgatÃnÃæ तडिल्लतानां द्युतिम् आवहन्ति ॥ PNc_1.24 ॥ उदेति कान्तामणिमेखलानां गृहे गृहे यत्र मुहुर् निनादः । आयाति यो ऽनङ्गजयद्विपस्य मदावतारोत्सवडिण्डिमत्वम् ॥ PNc_1.25 ॥ मुखेन्दुभिः पौरविलासिनीनां कपोलकान्त्या कृतसंविभागः । न याति कार्श्यं बहुले ऽपि यत्र वातायनासन्नतरः शशाङ्कः ॥ PNc_1.26 ॥ न पक्षपातेन वदामि सत्यम् उषस्सु यस्यां भवनाङ्गनेभ्यः । सम्मर्जनीभिः परतः क्रियन्ते विसूत्रितैकावलिमौक्तिकानि ॥ PNc_1.27 ॥ यस्याम् असङ्क्षिप्तदृशां स्तनाङ्के कस्तूरिकापत्त्रलता चकास्ति । शरासनाभ्यासविधौ समाप्ते मुक्तेव गोधा मकरध्वजेन ॥ PNc_1.28 ॥ विलासिनीसद्मलसत्पताका- paÂäcale käcanakiÇkiïÅnÃm / निरन्तरैर् या रणितैर् अजस्रम् आज्ञाम् इवोद्घोषयति स्मरस्य ॥ PNc_1.29 ॥ प्रतिक्षणं या गलितांशुकानाम् अनङ्गलीलाकलहोत्सवेषु । अनल्पकृष्णागुरुधूमभङ्ग्या वामभ्रुवाम् अर्पयतीव वासः ॥ PNc_1.30 ॥ yatrëÂamÅcandram उपेयिवांसम् आलम्ब्य सौधेष्व् असमग्रकान्तिम् । केशाहृतैः केतकगर्भबर्हैर् आपूरयन्त्य् अर्धम् अरालकेश्यः ॥ PNc_1.31 ॥ लीलाकटाक्षे मदिरेक्षणानां सम्मोहनास्त्रस्फुरितं निवेश्य । रत्या सह k­Å¬ati पुष्पधन्वा यस्याम् अशोकद्रुमवीथिकासु ॥ PNc_1.32 ॥ जाने जगन्मोहनकौतुकेन विधाय कूजामिषम् अन्यपुष्टैः । अहर्निशं चूतवनेषु यस्याम् अधीयते मान्मथम् अस्त्रवेदम् ॥ PNc_1.33 ॥ दिक्चक्रसंचारिमरीचिदण्ड= च्छलेन चामीकरतोरणानाम् । अवैमि दिक्पालपुरीर् विजित्य या हेमवेत्रग्रहणे नियुङ्क्ते ॥ PNc_1.34 ॥ उल्लासिषु स्वर्णगवाक्षपङ्क्तेर् या रश्मिदण्डेषु विघूर्णमानैः । भात्य् अग्रवेदिस्फटिकांशुजालैर् दोधूयमानोज्ज्वलचामरेव ॥ PNc_1.35 ॥ यस्यां गृहप्राङ्गनपद्मराग- रश्मिच्छटापाटलम् अन्तरिक्षम् । आलिङ्गितं किंशुकशोणभासा सन्ध्यातपेनेव सदा विभाति ॥ PNc_1.36 ॥ अवाप्य यस्यां गृहदीर्घिकाच्छ- वैडूर्यसोपानमयूखसख्यम् । हारीतशङ्कां कलहंसशावा वामभ्रुवां प्रत्यहम् अर्पयन्ति ॥ PNc_1.37 ॥ निकामम् अच्छैः प्रमदाकपोलैर् यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते । स्ववक्त्रसौन्दर्यविलोकनेषु विलासिनो दर्पणनिर्व्यपेक्षाः ॥ PNc_1.38 ॥ पराङ्मुखीनाम् अपि रत्नभित्तौ प्रसादवत् तद्वदनं विलोक्य । यस्यां युवानो हरिणेक्षणानाम् अलीककोपं सहसा विदन्ति ॥ PNc_1.39 ॥ कुर्वन्ति यस्यां कुसुमेषुकेलि- श्रमोन्मिषत्स्वेदलवास् तरुण्यः । कपोलकालागुरुपत्त्रवल्ली- kalmëam अम्भो गृहदीर्घिकासु ॥ PNc_1.40 ॥ यस्यां समुन्मीलति सुन्दरीणां सा कापि सौभाग्यविशेषलक्ष्मीः । विलासमुक्तागुणवद् यद् आसां सदा प्रियस् तिष्ठति कण्ठलग्नः ॥ PNc_1.41 ॥ अवैमि गीतेन हृते कुरङ्गे पुरन्ध्रिभिः सौधतलस्थिताभिः । श्यामासु यस्यां लभते तदच्छ= कपोलबिम्बानुकृतिं मृगाङ्कः ॥ PNc_1.42 ॥ दुर्गेति सर्वत्र गता प्रसिद्धिं नगेन्द्रकन्येव सनीलकण्ठा । या lagnakäcÅvi«ayeïa कान्तिं सिंहासनेनातितरां बिभर्ति ॥ PNc_1.43 ॥ वृन्ताद् अपास्तैर् मरुता विकीर्णैः सुगन्धिभिस् तीरतरुप्रसूनैः । शिप्रासरित् कूलतमालनीला विभाति यस्याः कबरीलतेव ॥ PNc_1.44 ॥ धूमेन या नैकमुखोगतेन संवेष्ट्यमाणा परितश् चकास्ति । मदात्तरत्नेति समत्सरेण कृतोपरोधेव महार्णवेण ॥ PNc_1.45 ॥ विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि । बिभर्ति यस्याम् अपि वक्रिमाणम् एको महाकालजटार्धचन्द्रः ॥ PNc_1.46 ॥ ध्वजाग्रलग्नेन विलम्बता खम् अनेकरत्नांशुकदम्बकेन । यस्यां स चण्डीपतिमण्डपो ऽपि बिभर्ति मायूरम् इवातपत्त्रम् ॥ PNc_1.47 ॥ पुरा किल ब्रह्मकमण्डलोर् यत् आपूरितं पुण्यतमाभिर् अद्भिः । धत्ते ऽत्र या तत् त्रिपुरान्तकस्य तडागम् आदर्शम् इवाङ्कदेशे ॥ PNc_1.48 ॥ यस्याम् अनेकामरवेश्मराजिर् मणिध्वजाग्रोच्छलितैर् मयूखैः । लिखत्य् अमर्त्यप्रमदाकुचेषु विचित्रवर्णा इव पत्रलेखाः ॥ PNc_1.49 ॥ यस्यां विसूत्रोज्झितमेखलानि तथा शुकावर्तितसीत्कृतानि । शंसन्ति संकेतम् उषस्सु यूनां शिप्रातटोद्यानलतागृहाणि ॥ PNc_1.50 ॥ मनोहरैः कामिजनस्य यस्यां नीरन्ध्रनिर्यन्मृगनाभिगन्धैः । सचन्दनैः käcanakeliÓailai÷ कुचैर् इवोद्यानभुवो विभान्ति ॥ PNc_1.51 ॥ गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्तार्द्रहासेव विभाति शिप्रा ॥ PNc_1.52 ॥ संसर्गम् आसाद्य विलासिनीनां विलासवेश्मागुरुधूपधूमैः । बद्धास्पदाः सौधशिखासु यस्यां सुगन्धि तोयं जलदा वमन्ति ॥ PNc_1.53 ॥ सत्पुष्करोद्द्योतितरङ्गशोभि- न्य् अमन्दम् आरब्धमृदङ्गवाद्ये । उद्यानवापीपयसीव यस्याम् एणीदृशो लास्यगृहे रमन्ते ॥ PNc_1.54 ॥ माणिक्यवातायनकान्तिजाल- विलुप्तरथ्यातिमिरोत्करासु । श्यामासु यस्यां प्रमदाः कथं चित् सङ्केतम् उत्कम्पिकुचाः प्रयान्ति ॥ PNc_1.55 ॥ नवाम्बुवाहप्रतिबिम्बवत्यां यत्रोच्चहर्म्यारुणरत्नभूमौ । व्यक्तिं लभन्ते सुरसुन्दरीणां सालक्तकाः प्रावृषि पादमुद्राः ॥ PNc_1.56 ॥ कृतावधानातिशयेन मन्ये या वेधसा मध्यमलोकरत्नम् । स्वशिल्पविज्ञानपरप्रकर्ष- प्रकाशनायात्र विनिर्मितेव ॥ PNc_1.57 ॥ __________________________________________ अथ नायकवर्णनम् राजास्ति तस्यां स कुलाचलेन्द्र- निकुञ्जविश्रान्तयशस्तरङ्गः । भास्वान् ग्रहाणाम् इव भूपतीनाम् अवाप्तसंख्यो धुरि सिन्धुराजः ॥ PNc_1.58 ॥ nirvyƬhanÃnÃdbhutasÃhasaæ च रणे वृतं च स्वयम् एव लक्ष्म्या । नाम्ना यम् एके नवसाहसाङ्कं कुमारनारायणम् आहुर् अन्ये ॥ PNc_1.59 ॥ सहेलम् अभ्युद्धरता धरित्रीं मग्नां द्विषद्वारिनिधाव् अगाधे । येनात्र नीता पृथुविक्रमेण व्यक्तिं जगत्य् आदिवराहलीला ॥ PNc_1.60 ॥ उद्दामदुग्धाब्धितरङ्गहासे यस्यारिकान्ताकुचमण्डलानि । हाराः patatsäjanabëpapaÇka- कलङ्कभीत्येव परित्यजन्ति ॥ PNc_1.61 ॥ [VAR 1.61a: #हासे/lem /conj; #भासो /एद्, #हासो] सद्यः करस्पर्शम् अवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस् त्रिलोकाभरणं प्रसूते ॥ PNc_1.62 ॥ पराङ्मुखेनापि सदा परस्वे पत्या भुवः सागरमेखलायाः । अहो यशः पूर्वमहीपतीनाम् अनाविलं येन बलाद् विलुप्तम् ॥ PNc_1.63 ॥ चित्तं प्रसादश् च मनस्विता च भुजं प्रतापश् च वसुन्धरा च । अध्यासते यस्य मुखारविन्दं द्वे एव सत्यं च सरस्वती च ॥ PNc_1.64 ॥ यस्याप्सरोभिः परिगीयमानम् आकर्ण्य बाह्वोर् विजयप्रपञ्चम् । शचीकुचस्पर्शम् इवाप्य धत्ते रोमोद्गमाध्यासितम् अङ्गम् इन्द्रः ॥ PNc_1.65 ॥ प्रसाधिता येन च बाल्य एव चतुर्भिर् उत्साहवता चतस्रः । श्रुतेन बुद्धिः प्रभुता नयेन त्यागेन लक्ष्मीर् वसुधा बलेन ॥ PNc_1.66 ॥ रणे रणे मुक्तकृपः कृपाणं यः शातधारं कृतवान् कृतास्त्रः । अनेकराजन्यघटाकिरीट- माणिक्यशाणोपलपट्टिकासु ॥ PNc_1.67 ॥ भरेण भूमेः स्फुटम् आ नमन्त्याः पांसुच्छटाः शेषफणामणीनाम् । न्यमीलयन् यद्विजयप्रयाणे नागाङ्गनानां नयनोत्पलानि ॥ PNc_1.68 ॥ अन्योन्यसंश्लेषविशीर्णहार- च्युतेन सेवावसरे नृपाणाम् । कीर्णासु मुक्तानिकरेण यस्य कक्ष्यासु वारप्रमदाः स्खलन्ति ॥ PNc_1.69 ॥ आक्षिप्य हारान् निजविक्रमाग्नि- स्फुलिङ्गशङ्काम् अनुसन्दधन्ति । येनारिकान्ताकुचमण्डलेषु गुञ्जाफलान्य् आभरणीकृतानि ॥ PNc_1.70 ॥ कृपाणपातैर् दलताम् अराति- करीन्द्रकुम्भस्थलमौक्तिकानाम् । धूलिच्छटा मांसलयन्ति यस्य समुद्गतान्य् आजिमुखे यशांसि ॥ PNc_1.71 ॥ इन्दुद्युतिः कुन्दसितान् दधाना गुणान् अनङ्गोत्सववैजयन्ती । येन द्विषां दूरम् अनायि कण्ठाद् एकावली वामविलोचना च ॥ PNc_1.72 ॥ यस्मिन् वहत्य् अम्बुधिनेमिम् उर्वीम् मौर्वीकिणश्यामलदीर्घदोष्णि । विभाव्यते पौरवराङ्गनानाम् मध्यं परं धाम दरिद्रतायाः ॥ PNc_1.73 ॥ आक्रान्तदिङ्मण्डलकुन्तलेन्द्र- सान्द्रान्धकारान्तरितं रणे यः । स्वराज्यम् अस्त्रारुणमण्डलाग्रो गृहीतवान् दीधितिमान् इवाहः ॥ PNc_1.74 ॥ आकम्पितानां मरुतेव यस्य दोष्णाजिभूमाव् अतिदक्षिणेन । अजायतारिप्रमदालतानां bëpodabindÆtkarapu«pamok«a÷ // PNc_1.75 // विपक्षहृद्भङ्गकृता नितान्तम् भ्रूलेखयाकुञ्चितयोल्लसन्त्या । नाकारमात्रेण परन्तपस्य यस्यान्वकारि क्रिययापि चापम् ॥ PNc_1.76 ॥ दोश्चन्दनानोकहम् आप्य यस्य समुल्लसत्सान्द्रयशःप्रसूना । गतातिवृद्धिं लवलीलतेव निबद्धमूला परमारलक्ष्मीः ॥ PNc_1.77 ॥ कृतानतिभ्यः सहसा ददाति यः साम्परायेष्व् अभयं रिपुभ्यः । यशश् च गृह्णाति तुषारहार- मृणालकर्पूरपरागपाण्डु ॥ PNc_1.78 ॥ प्रकाशिताशं परितः प्रजानां यस्योदयं धामनिधेर् वदन्ति । muktäjanadhvÃntaparigrahÃïi नेत्राणि शत्रुप्रमदाजनस्य ॥ PNc_1.79 ॥ यस्य प्रयाणे पृतनाभरेण परिस्खलत्सप्तसमुद्रमुद्रा । परस्परक्षोदसमाकुलासु दोलायते भूः फणभृत्फणासु ॥ PNc_1.80 ॥ विभिन्नमानं कमलेक्षणानां व्यक्तानुभावं भुवनत्रये ऽपि । आहुर् जना दीर्घगुणाभिरामं यम् एकचापं कुसुमायुधस्य ॥ PNc_1.81 ॥ असंशयं प्राग् असृजद् विधाता यम् एकम् एव त्रिजगद्वदान्यम् । कल्पद्रुमादीन् अथ तैस् तदीय- निर्माणशेषैः परमाणुलेशैः ॥ PNc_1.82 ॥ अकृत्रिमत्यागसमुद्गतानि विपक्वतालीदलपाण्डुराणि । आशालतानां वलयेषु भर्तुर् यशांसि यस्य स्तबकीभवन्ति ॥ PNc_1.83 ॥ यत्र प्रतापोर्जितराजचक्र- किरीटरत्नद्युतिचुम्बिताङ्घ्रौ । यथार्थतां याति ययातिपाण्डु- दिलीपतुल्यौजसि राजशब्दः ॥ PNc_1.84 ॥ उच्छिन्दतः क्ष्मासरसीं विगाह्य धर्मक्रियापङ्कजिनीवनानि । स्वैरप्रचारः कलिकुञ्जरस्य येनाङ्कुशेनेव बलान् निरुद्धः ॥ PNc_1.85 ॥ [VAR 1.85c: {कलिकुञ्जरस्य/lem /ed; hyaghaku¤jarasya /k (agha must be masc.)}] चिरं विभिन्नाः कुमुदेन्दुकुन्द- भासः समग्रा अपि यत्र ते ते । अन्योन्यम् एकत्र निवाससौख्य- कुतूहलेनेव गुणा घटन्ते ॥ PNc_1.86 ॥ कान्त्यानुलिप्तानि विलोचनानाम् आ पाटलानाम् अतिरोदनेन । सकुङ्कुमानीव पुनो भवन्ति यस्यारिनारीकुचमण्डलानि ॥ PNc_1.87 ॥ श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि । किम् अन्यद् आरोहति यस्य साम्यं न रन्तिदेवो न पृथुर् न पार्थः ॥ PNc_1.88 ॥ __________________________________________ सचिववर्णनम् साम्राज्यभारोद्वहनप्रगल्भो यशोभटाख्यः सचिवो ऽस्ति यस्य । स्वसूक्तिचर्यास्व् अपरेण नाम्ना रमाङ्गदं यं कवयो वदन्ति ॥ PNc_1.89 ॥ __________________________________________ कुलराजधानीवर्णनम् विजित्य लङ्काम् अपि वर्तते या यस्याश् च नायात्य् अलकापि साम्यम् । जेतुः पुरी साप्य् अपरास्ति तस्य धारेति नाम्ना कुलराजधानी ॥ PNc_1.90 ॥ [VAR 1.90d: {तस्य/लेम् /k/b; यस्य /एद्}] तस्यां स साहसजितावनिपालमौलि- ratnÃæÓupallavitakäcanapÃdapÅÂha÷ / देवः क्षमावलयम् एतद् उदञ्चितैक- लीलातपत्रसुलभाभरणं bhunakti ॥ PNc_1.91 // [VAR 1.91d: {#sulabha#/lem /k; #lalilta# /ed}] iti श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नगरीनरेन्द्रवर्णनो नाम प्रथमः सर्गः ************************************************ द्वितीयः सर्गः कदा चिल् लोचनातिथ्यम् आप्तेनालेख्यवेश्मनि । स मृगव्याविनोदेन पस्पृशे पार्थिवो भृशम् ॥ PNc_2.1 ॥ [VAR 2.1: {भृशम्/लेम् /k; हृदि /एद्}] udagraturagÃrƬha÷ स समं राजसूनुभिः । गिरेर् अगच्छद् विपिनम् विन्ध्यस्यावन्ध्यशसनः ॥ PNc_2.2 ॥ हारेणामलकस्थूल- मुक्तेनामुक्तकुन्तलः । फणीन्द्रबद्धजूटस्य श्रियम् आप स धूर्जटेः ॥ PNc_2.3 ॥ देवः स वारबाणेन नलिनीपत्रबन्धुना । श्यामजीमूतसन्नद्धः käcanÃdrir इवाबभौ ॥ PNc_2.4 ॥ तस्योपरि विभो नीलम् आतपत्रं व्यराजत । वारिधेर् इव पीताम्भश्- श्यामलं मेघमण्डलम् ॥ PNc_2.5 ॥ व्याधूतिमुक्तमरुता व्यरुचच् चामरेण सः । बन्दिगृहान् निःश्वसता यशसेवादिभूभुजाम् ॥ PNc_2.6 ॥ [VAR 2.6a: {व्याधूति#/lem /ed (not attested); c: {#g­hÃt/lem /ed; #grahÃt /em?}] व्यधाद् इवोद्गतैर् दूरं cƬÃratnaraÓmibhi÷ / निशाकरकुरङ्गस्य पाशम् आकाशवर्त्मनि ॥ PNc_2.7 ॥ तस्यांसयोर् नृसिंहस्य हारकान्तिसटाभरः । उवाह कण्ठलग्नश्री- विलासहसितश्रियम् ॥ PNc_2.8 ॥ पुरः पदे पदे तस्य नानारत्नाङ्गदत्विषः । रचयन्ति स्म सञ्चारि चापं प्राचीनबर्हिषः ॥ PNc_2.9 ॥ भाति स्म कण्ठाभरण- पद्मरागप्रभावृतः । राजन्यास्रसरःस्नातः स भार्गव इवापरः ॥ PNc_2.10 ॥ रुरुचे स पुरस्त्वङ्गत्- सितच्छत्रपरम्परः । वेलानिलसमुद्धूत- फेणः पतिर् इवार्णसाम् ॥ PNc_2.11 ॥ उपायनीकृतोन्निद्र- पद्मकिञ्जल्कसौरभः । तम् असेवत सम्राजं विन्ध्यदूत इवानिलः ॥ PNc_2.12 ॥ तदश्वीयखुरोत्खातैः पांसुकूटैर् अजायत । पुनः प्रसभवर्धिष्णु- विन्ध्यशङ्काकुलं जगत् ॥ PNc_2.13 ॥ सहेमशृङ्खलाः श्वानः श्वेतास् तस्याग्रतो ययुः । वहन्तः सतडिद्दाम- शारदाम्बुधरश्रियम् ॥ PNc_2.14 ॥ ततस् तुरगहेषाभिः पत्तिकोलाहलेन च । अजायन्त भयोद्भ्रान्त- श्वापदा विन्ध्यभूमयः ॥ PNc_2.15 ॥ रभसाकृष्टकोदण्डं कर्णपूरीकृतेक्षणाः । तम् अनङ्गम् इवापश्यन् वनान्ते वनदेवताः ॥ PNc_2.16 ॥ मयि गोप्तरि चोरो ऽयम् अबलालोचनश्रियः । इतीव मुमुचे तेन कृष्णसारे शिलीमुखः ॥ PNc_2.17 ॥ स चित्रवर्णविच्छित्ति- हारिणोर् अवनीपतिः । श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥ PNc_2.18 ॥ चमरीणां शरोत्कृत्तैः स वालधिभिर् उज्ज्वलम् । परितो व्यधितारण्यं स्वयशःस्तबकैर् इव ॥ PNc_2.19 ॥ आहुत इव साटोपं लाङ्गूलस्फोटनिःस्वनैः । अभ्यधावद् अभिव्याघ्रान् आग्रतः कौतुकेन स ॥ PNc_2.20 ॥ विधित्सुर् आत्मनः शौर्यम् असामान्यम् इवादधे । स शरान् पुण्डरीकेषु पुण्डरीकायतेक्षणः ॥ PNc_2.21 ॥ तैस् तस्य बाहुवीर्येण दृष्टेन vrŬitair इव । तत्यजे विक्रमस्पर्धा पुरः पश्चात् तु जीवितम् ॥ PNc_2.22 ॥ क्षितेर् एकातपत्रायाः स पतिर् मत्सराद् इव । उदग्रपुण्डरीकत्वं न सेहे विन्ध्यभूभृतः ॥ PNc_2.23 ॥ अरण्यमहिषैर् दूरं तस्मात् सायकवर्षिणः । अपसस्रे विकीर्णांशोस् तमोभिर् इव भास्वतः ॥ PNc_2.24 ॥ महामहिषनिष्पेषकेलिः पारम् अगाद् द्वयोः । राज्ञस् तस्यातिचण्डस्य चण्डिकाचरणस्य च ॥ PNc_2.25 ॥ शरदीव प्रसर्पन्त्यां तस्य कोदण्डटाङ्कृतौ । विनिद्रजृम्भितहरिर् विन्ध्योदधिर् अजायत ॥ PNc_2.26 ॥ अशेषभुवनख्यात- विक्रमे ऽव्यक्तविक्रमैः । दर्पान् मुमुचिरे तस्मिन् तिर्यक्केसरिभिर् दृशः ॥ PNc_2.27 ॥ स तेषां सहजोदग्र- शौर्यसञ्चारवीथिषु । मत्तेभमौक्तिकोत्तंसान् न सेहे नखशुक्तिषु ॥ PNc_2.28 ॥ यूथे महावराहाणां गते तद्बाणगोचरम् । चिरात् पल्वलमुस्तानां सन्तानः स्वस्तिमान् अभूत् ॥ PNc_2.29 ॥ समदक्रोडदंष्ट्राभिः कृत्ताभिः कौतुकेन स । स्थलीर् व्यधित विन्ध्यस्य विकीर्णेन्दुकला इव ॥ PNc_2.30 ॥ असैरिभम् असारङ्गम् अवाराहम् अकेसरि । क्षणाद् वनम् अशार्दूलम् आत्तचापश् चकार स ॥ PNc_2.31 ॥ अलं प्रहृत्य भूपाल सत्त्वेष्व् अनपराधिषु । इतीव सः खगारावैर् न्यषेधि वनराजिभिः ॥ PNc_2.32 ॥ असेवन्त समीरास् तम् अनस्तमृगयाश्रमम् । सुरतश्रान्तशबरी- कबरीमाल्यचुम्बिनः ॥ PNc_2.33 ॥ __________________________________________ सचिववर्णनम् अथेन्द्रचापललितं सञ्चरन्तम् इतस् ततः । अमन्दमृगयासङ्गः सः कुरङ्गम् अलोकत ॥ PNc_2.34 ॥ सो ऽपि तं वलितग्रीवः क्षणं स्थित्वा ददर्श च । निरन्तरलतापुञ्जं विन्ध्यकुञ्जं विवेश च ॥ PNc_2.35 ॥ ततस् तुरगम् उत्सृज्य विसृज्यानुप्लवान् अपि । तम् अन्वियाय सारङ्गं सारङ्गायतलोचनः ॥ PNc_2.36 ॥ देवो रमाङ्गदेनाथ सः श्रियेवान्वगम्यत । छाया निवर्तते जातु न तु तस्यैष भूपतेः ॥ PNc_2.37 ॥ मृगानुसारी विचरन्न् आत्तचापो वने वने । लीलां किरातवेषस्य सः प्रपेदे पिनाकिनः ॥ PNc_2.38 ॥ दूराद् एव स तेनाथ शरव्यत्वम् अनीयत । स्वनामधेयस्य चिह्नस्य हेमपुङ्खस्य पत्रिणः ॥ PNc_2.39 ॥ शिलाभेदक्षमेनापि किम् अपि श्लथमुष्टिना । अभूद् विद्धः सः सारङ्गस् तेन त्वचि च मर्मणि ॥ PNc_2.40 ॥ [VAR 2.40a: {शिलाभेद#/lem /ed; सिराभेद /एम्?}] सः शरापातभीतेन मनसो ऽप्य् अतिरंहसा । अतिदूरं कुरङ्गेण निन्ये राम इवापरः ॥ PNc_2.41 ॥ तेन विन्ध्याटवीमध्ये धावन् नीरन्ध्रवीरुधि । उत्पतन्न् उत्पतन्न् एव स केवलम् अलक्ष्यत ॥ PNc_2.42 ॥ दृशा वनस्थलीः कुर्वन् विकीर्णेन्दीवरा इव । जवाद् दूरम् अतिक्रान्तं तं क्षितीशस् तदैक्षत ॥ PNc_2.43 ॥ ततस् तिरोहिते तस्मिन्न् असमाप्तकुतूहलः । स्वबाण इव स प्राप पृथिवीं दुर्विलक्षताम् ॥ PNc_2.44 ॥ दशनज्योत्स्नया कुर्वन् लताः स्तबकिता इव । इति पार्श्वगतं स्मित्वा स जगाद रमाङ्गदम् ॥ PNc_2.45 ॥ [VAR 2.45a: {#ज्योत्स्नया/lem /em; #जोत्स्नया /एद्}] __________________________________________ रमाङ्गदाय मृगवर्णनम् अयं तुलितपौलोमी- कान्तकामुकविग्रहः । मृगो दृग्गोचरं कच्चित्- गतस् तव रमाङ्गद! ॥ PNc_2.46 ॥ तद्वधूस्वकरन्यस्त- चित्रपत्रलताङ्कितः । असौ विहारहरिणः किं स्याद् अनलसारथेः ॥ PNc_2.47 ॥ अपि दृष्टा त्वयैतस्य कण्ठे कनकशृङ्खला? / छुरितस्येन्द्रचापेन मेघस्येव तडिल्लता ॥ PNc_2.48 ॥ मृगजातिर् अपूर्वेयं सर्वथा वसुधातले । सम्भवत्य् अमराद्रौ वा भुवने वा फणाभृताम् ॥ PNc_2.49 ॥ अस्याखण्डलकोदण्ड- कान्ति चर्मातिपावनम् । गजपृष्ठे निधास्यामि महासमरपर्वसु ॥ PNc_2.50 ॥ यन् निमज्जति मच्चेतः कुतूहलरसोर्मिषु । मार्गम् अन्वेष्टुम् एतस्य तद् एहि प्रयतावहे ॥ PNc_2.51 ॥ इत्य् उक्त्वा विरते तस्मिन् परमारमहीभृति । ऊचे रमाङ्गदेनैवम् अवाप्यावसरं वचः ॥ PNc_2.52 ॥ __________________________________________ रमाङ्गदकृतो मृगानुसरणनिषेधः क्रुधेवाधिज्यचापेन वर्णसङ्करदर्शिना । त्वयैष चित्रसारङ्गो देव दूरम् अनुद्रुत ॥ PNc_2.53 s ॥ अशून्याः सुरगन्धर्व- सिद्धविद्याधरोरगैः । इमा नवनवाश्चर्य- निधयो विन्ध्यभूमयः ॥ PNc_2.54 ॥ विरमात्यादरः को ऽयं कुरङ्गान्वेषणे तव । न धावन्त्य् अर्थरिक्तासु क्रियासु त्वादृशां धियः ॥ PNc_2.55 ॥ मृगयासक्तचित्तस्य तवात्र विचरिष्यतः । पथि लोचनयोर् एष पुनो ऽप्य् आपतिष्यति ॥ PNc_2.56 ॥ शरः संह्रियताम् एष धनुर् अप्य् अवतार्यताम् । शेषा च स्वस्तिमत्य् अस्तु देव श्वापदसन्ततिः ॥ PNc_2.57 ॥ दशा दिनस्य तीव्रेयं यद् अयं भगवान् रविः । कृष्णस्योरसि पुष्णाति नभसः कौस्तुभश्रियम् ॥ PNc_2.58 ॥ निहतेषु त्वया देव सत्त्वेषु व्यथिता इव । एता वहन्ति सन्तापम् अतीवारण्यभूमयः ॥ PNc_2.59 ॥ अमीभिर् बालवानीर- विटपेष्व् अगतक्लमैः । कपिञ्जलैर् इतः पश्य सहसैव निलीयते ॥ PNc_2.60 ॥ अर्कांशुग्लपितैर् एभिर् इतो ऽप्य् आलिखितैर् इव । राजजम्बूनिकुञ्जेषु पश्य पुंस्कोकिलैः स्थितम् ॥ PNc_2.61 ॥ आह्लादहेतुः स्निग्धेयम् इतो वन्येन दन्तिना । पश्य नीपतरोश् छाया सवशेन निषेव्यते ॥ PNc_2.62 ॥ नवाम्बुधरनीलो ऽयं दावधूमलतोद्गमः । नीलकण्ठैर् इतस् तर्षात् सोत्कण्ठैर् अवलोक्यते ॥ PNc_2.63 ॥ अनया विद्रुमस्तम्ब- भङ्गपिङ्गलया दृशा । इतः पल्वलपङ्कान्तो व्यक्तिम् अभ्येति सैरिभः ॥ PNc_2.64 ॥ [VAR 2.64c: {#पङ्क#/lem /em;paÇkta# /ed}] कठोरातपतप्तस्य राजहंसस्य सम्प्रति । नरेन्द्र नलिनीपत्रम् आतपत्रीभवत्य् अदः ॥ PNc_2.65 ॥ मुखम् अश्वरजछन्न- कपोलफलकद्युति । देव दन्तुरयन्त्य् एते तवापि स्वेदबिन्दवः ॥ PNc_2.66 ॥ तद् अत्र कुसुमस्मेरे निःस्वनत्समदालिनि । विनीयतां लताकुञ्जे त्वयैष मृगयाश्रमः ॥ PNc_2.67 ॥ अपि स्वच्छजला देव कलहंसाङ्कसैकता । वराहोत्खातमृत्स्नेयं पुरः पुष्करिणी तव ॥ PNc_2.68 ॥ त्वाम् इवार्ककरक्लान्तम् आकारयितुम् एतया । अयम् आधूतकह्लार- कलिकः प्रेषितो ऽनिलः ॥ PNc_2.69 ॥ लतापुष्पोत्करैः कीर्णो मार्गो ऽयम् अवगाह्यताम् । इतो वन्येभमुक्ताभिर् इमाः शर्करिला भुवः ॥ PNc_2.70 ॥ इत्य् उक्ते मसृणं तेन नृपस्य पदम् आदधे । स्मितं सरस्वतीरत्न- पर्यङ्के दन्तवाससि ॥ PNc_2.71 ॥ यशोभटोपदिष्टेन गत्वा किञ्चिद् इवाध्वना । प्राप पुष्करिणीतीरम् अवन्तितिलको ऽथ सः ॥ PNc_2.72 ॥ कराद् अनुचरस् तस्य सान्द्रस्वेदजलाङ्गुलेः । मधुर् मनोभवस्येव सशरं चापम् आददे ॥ PNc_2.73 ॥ __________________________________________ अथ स्नानादिवर्णनम् ततः स्नानेच्छया स्पृष्टो विसृष्टश्यामकञ्चुकः । स रेजे मेघनिर्मुक्तः पर्याप्त इव चन्द्रमः ॥ PNc_2.74 ॥ प्रमृष्तमृगयारेणु तन्मुखं पार्श्ववर्तिना । रुरुचे मारुताक्षिप्त- परागम् इव पङ्कजम् ॥ PNc_2.75 ॥ निसर्गललिता तस्य विमुक्तालङ्कृतिस् तनुः । लतेव पारिजातस्य पर्यस्तस्तबकाभवत् ॥ PNc_2.76 ॥ स्वेदनुन्नाङ्गवर्णस्य सरसीम् अवगाहतः । वन्यस्येवाभवत् तस्य श्रीः पर्यन्तविसर्पिणी ॥ PNc_2.77 ॥ [Only in K; ed. reads: स्वेदभिन्नाङ्गरागः स सरसीं ताम् अगाहत । मदसिक्ततटाघातधूलिर् वन्य इव द्विपः}] स तस्यां दूरविक्षिप्त- विहगश्रेणिमेखलः । विजहार यथाकामं विलासकुसुमायुधः ॥ PNc_2.78 ॥ उवाह विस्फुरन्नाल- कण्टकच्छद्मनापि सा । तदङ्गयष्टिस्पर्शेन रोमञ्चम् इव पद्मिनी ॥ PNc_2.79 ॥ ततस् तरङ्गनिर्धौतम् अध्यास्य स शिलातलम् । यशःस्नपितदिक्सीमा देवः सस्नौ यथाविधि ॥ PNc_2.80 ॥ तस्याविरलमत्तालि- निःस्वनच्छद्मना वने । अगीयतेव देवस्य लताभिः स्नानकौतुकम् ॥ PNc_2.81 ॥ [VAR 2.81d: {#कौतुकम्/लेम् /k; #मङ्गलम् /एद्}] सो दूरोदस्तपर्यस्त- sapu«pasaliläjali÷ / जगत्तमोऽपहं ज्योतिस् त्रयीमयम् उपस्थितः ॥ PNc_2.82 ॥ तम् आनर्च स राजेन्दुर् मौलौ यस्येन्दुलेखया । क्रियते स्वर्धुनीबाल- मृणालशकलभ्रमः ॥ PNc_2.83 ॥ धन्या हि ता वनलता यत्फलान्य् अजहार स । कार्यतः सदृशी तासां समुद्ररशना मही ॥ PNc_2.84 ॥ निपीय निखिलव्यक्त- राजचिह्नेन पाणिना । उपास्पृशत् स चाम्भोज- किञ्जल्ककपिशं पयः ॥ PNc_2.85 ॥ नीलातपत्रमित्रेण पत्रेणाम्बुजिनीभुवा । निवारितोष्णः सश्रीकं लताकुञ्जं जगाम स ॥ PNc_2.86 ॥ सपरागे विशश्राम कुसुमप्रस्तरे च स । लक्ष्मीकुचाङ्गरागेण भिन्ने शेष इवाच्युतः ॥ PNc_2.87 ॥ रमाङ्गदो ऽपि निर्वर्त्य त्वरया किं चिद् आह्निकम् । अवाप्तसेवावसरः पर्युपास्त विशाम्पतिम् ॥ PNc_2.88 ॥ सो भृङ्गध्वनिना सुप्तो विपञ्चीनादबन्धुना । तमालपल्लवैस् तेन किं चित् किं चिद् अवीज्यत ॥ PNc_2.89 ॥ निद्रागृहीतनिर्मुक्त- लोचनो ऽथ जहार स । घनछायावृतव्यक्त- भास्वतो नभसः श्रियम् ॥ PNc_2.90 ॥ पीनांसतटसंश्लिष्ट- पुष्पकेसरशोभिना । उषःसाकल्पकेनेव शयनीयम् अमुच्यते ॥ PNc_2.91 ॥ __________________________________________ पुनर् मृगयाविहारः चकार च पदं चित्रः स मृगस् तस्य चेतसि । लग्नं हि किम् अपि क्वापि कृच्छ्राद् आकृष्यते मनः ॥ PNc_2.92 ॥ प्रसादहृद्यालङ्कारैस् तेन मूर्तिर् अभूष्यत । अत्युज्ज्वलैः कवीन्द्रेण कालिदासेन वाग् इव ॥ PNc_2.93 ॥ जगाहे स महारण्यम् अंसासक्तधनुर्लतः । उपोढशशभृल्लेखः सायम् अब्धिम् इवार्यमा ॥ PNc_2.94 ॥ तस्मिन् कुसुमकिर्मीर- तले च विचचार स । स्फुरन्नक्षत्रशबले नभसीव निशाकरः ॥ PNc_2.95 ॥ मृगानुगमनिर्बन्धो न जगामास्य मन्दताम् । मैथिलीरमणस्येव विपिने पृथिवीपतेः ॥ PNc_2.96 ॥ __________________________________________ निशातिक्रमणम् ततः पपात जलधौ विरोचनफणामणिः । दिनाहेर् नीयमानस्य बलात्कारगरुत्मता ॥ PNc_2.97 ॥ शनैः शनैर् अथ व्योम्नि मृगाङ्कः पदम् आदधे । सशङ्क इव भूपालान् मृगयासक्तचेतसः ॥ PNc_2.98 ॥ रमाङ्गदास्तृतस्निग्ध- पल्लवप्रस्तरे ततः । वने राजेन्दुना निन्ये तेनेन्दुतिलका निशा ॥ PNc_2.99 ॥ अथ मुखरखगापनीतनिद्रः क्वचिद् अपि पद्मसरस्य् उपास्य सन्ध्याम् । पुनो ऽपि तम् अवेक्षितुं निशान्ते नृपतिर् इयेष्ट मृगं मृगेन्द्रकल्पः ॥ PNc_2.100 ॥ [VAR 2.100c: {निशान्ते/लेम् /k; वनान्ते /एद्}] पञ्चैकेन स्मर इव शरान् पाणिना हेमपुङ्खान् अन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः । देवः स अथ व्यवहरद् अरिषु न्यस्तपादः पिकाली- nŬanya¤canniculanicayaÓyÃmalÃsu स्थलीषु ॥ PNc_2.101 ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये चित्रमृगावलोकनो नाम द्वितीयः सर्गः ************************************************ त्रितीयः सर्गः अथ बहु चरतो ऽस्य चापपाणेश् चकितवलन्मृगयूथवीक्षितस्य । वनभुवि सुलभः परिश्रमो ऽभून् न तु हरिणः स हृतेन्द्रचापशोभः ॥ PNc_3.1 ॥ धनुषि तनुभरं निधाय किंचित् तरुणतमालवने विनीतखेदः । मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे ॥ PNc_3.2 ॥ [VAR 3.2c: {#कलङ्कितेन/लेम् /k/b; #लवाङ्कितेन /एद्}] __________________________________________ विन्ध्यकन्दरप्रवेशः अथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहम् । परिसरम् अभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य ॥ PNc_3.3 ॥ चटुलकृतकचग्रहः स गच्छन् वनलतया परिहासलोलयेव । नरपतिर् अवशः कृतः स कामं वियति मुखेन्दुम् उदञ्चयां चकार ॥ PNc_3.4 ॥ [VAR 3.4a: {चटुल#/lem /ed; catura# /ed}] namad अवनिपतिः पतिः प्रजानाम् अयि! चपले नु विकृष्यते कचेषु । विरम मुहुर् इतीव मन्युगुञ्जद्- ध्वनिभिर् असाव् अलिभिर् लताभ्यधायि ॥ PNc_3.5 ॥ [VAR 3.5c: {manyu#/lem /conj; ma¤ju# /ed}/var{gu¤jad/lem /k; mukta /ed}] कतिचिदलिनिपीतधूपगन्धान् अनतिविलम्बिपरार्ध्यमौलिरत्नान् । त्वरितम् अथ रमाङ्गदो ऽस्य केशान् विपिनलताविटपान्तराच् चकर्ष ॥ PNc_3.6 ॥ __________________________________________ हंसदर्शनम् नृपतिर् अथ तदोन्मुखश् चरन्तं झटिति सितच्छदम् अम्बरे ददर्श । दधतम् अधिगतां कुतो ऽपि चञ्च्वा बिसलतिकाम् इव तारहारलेखाम् ॥ PNc_3.7 ॥ विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानम् । विरचयितुम् उपायनं नृपेन्दोर् नवघटिते इव दन्तपत्रलेखे ॥ PNc_3.8 ॥ चितम् अतनु विसर्पता समन्तात् किरणलतानिकरेण हारयष्टेः । सितमणिमयसूचिनिर्मितस्य स्थितम् इव जङ्गमपञ्जरस्य मध्ये ॥ PNc_3.9 ॥ तरलमणिरुचावृतं प्रकृत्या vidalitavidrumakandakäcituï¬am / प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या ॥ PNc_3.10 ॥ चरणयुगतले विभातकाल- स्फुटितजपाकुसुमाभिताम्रभासि । स्वयम् इव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागम् ॥ PNc_3.11 ॥ प्रतिपदम् अतिदीर्घहारभारात् अवनमदुन्नमयन्तम् उत्तमाङ्गम् । शिरसि निपततो निकामम् उष्णान् अहिमरुचः किरणान् इवोत्क्षिपन्तम् ॥ PNc_3.12 ॥ विवृतमुखधृतस्य निष्पतद्भिस् तरलमणेर् अरुणस्य कान्तिलेशैः । अविरतम् अरविन्दवृन्दपीतान् मधुपृषतान् इव भूयसोद्वमन्तम् ॥ PNc_3.13 ॥ परिखचितम् अयत्नपूरिताशैर् अविरलमौक्तिकदामरश्मिजालैः । यश इव परभूतभृतां निरुद्ध्य प्रसभम् उपाहृतम् आत्मनो यशोभिः ॥ PNc_3.14 ॥ अभिनवबिसशङ्कयापहृत्य स्फटिकमयीम् असमक्षम् अक्षमालाम् । विहगम् इव विमानहंसपङ्क्तेर् विघटितम् एकतरं चतुर्मुखस्य ॥ PNc_3.15 ॥ च्युतम् इव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्रात् । अपहृतम् इव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकम् ॥ PNc_3.16 ॥ हरहसितसितं दिवापि कान्ति- स्तबकम् इवापतितम् सुधाकरस्य । अपि पतितम् इवान्तरिक्षपीलोर् मघवदिभस्य विलासकर्णशङ्खम् ॥ PNc_3.17 ॥ [SYNTAX: कुलकम्] स च परिणतलोध्रधूलिशुक्लस् तरलम् अवन्तिपतेश् चकार चेतः । किसलयम् इव बालचन्दनस्य स्तिमितगतिर् मलयाचलेन्द्रवातः ॥ PNc_3.18 ॥ __________________________________________ नायकवर्णनम् अवदद् अथ विबुद्धपुण्डरीक- प्रतिमम् उपान्तचरे निधाय चक्षुः । दशनमणिमयूखभिन्नवर्णां गिरिम् इति मालवराजपूर्णचन्द्रः ॥ PNc_3.19 ॥ सुरभिकुसुमचुम्बिनावनम्राम् अलिपटलेन लताम् इमां विना मे । खगम् अमुम् उपदर्शयेत् क एवं gaganaramÃpatipäcajanyam अन्यः ॥ PNc_3.20 ॥ स्मरवरकरिहस्तशीकराणाम् विदधति रुचयो नवहारमौक्तिकानाम् । विदधति रुचयो ऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलाम् ॥ PNc_3.21 ॥ अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः । अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुर् अनर्घ एष हारः ॥ PNc_3.22 ॥ वनभुविपतितः कुतो ऽयम् अस्यां कथम् अयम् अस्य मुखातिथित्वम् आप्तः? / गुरुविभवपदस्य कस्य वा स्याद् अयम् इति मे न परिच्छिनत्ति चेतः ॥ PNc_3.23 ॥ अयम् उचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ? / नियतम् उदधिम् उद्रम् ईदृशानि क्षितितलम् आभरणानि न स्पृशन्ति ॥ PNc_3.24 ॥ किम् अपरम् अनुगम्य एष हंसः श्रमजडपक्षतिरावयोर् वनान्ते । अयि! यद् अयम् अवामनस्य भूमिर् मुखधृतहारलतः कुतूहलस्य् ॥ PNc_3.25 अ ॥ __________________________________________ रमाङ्गदवाक्यम् इति विरतवचस्य् उदीर्य तस्मिन् कृतिनि नृपे परमारवंशकेतौ । स्फुरदधरविकीर्णदन्तकान्ति- प्रसरम् इदं जगदे रमाङ्गदेन ॥ PNc_3.26 ॥ जडरुचिर् अपि रोचते न कस्मै कथम् अपि दीर्घगुणेन लब्धसङ्गः । नरवर यद् अनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः ॥ PNc_3.27 ॥ उपवन इव सम्भवः कदाचिन् नृप घटते विपिने ऽपि हारयष्टेः । यद् असुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु ॥ PNc_3.28 ॥ शकुनिर् अयम् इतो दिगन्तलग्नैर् अनुपममौक्तिकनिर्गतैर् मयूखैः । तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य ॥ PNc_3.29 ॥ द्रुतम् अयम् अनुगम्यताम् इदानीम् अनुगमनेन यतो ऽस्य हारलाभः । फलम् अधिकम् अतो ऽपि नः कदाचित् किम् अपि भवेद् अयम् अस्य हेतुः ॥ PNc_3.30 ॥ तरुविटपलतान्तरेण गच्छन् भुवम् अभजन् बहुमुक्तमेघवर्त्मा । अयम् अतिगुरुहारभारजातां श्रमजडतामलम् आत्मनो व्यनक्ति ॥ PNc_3.31 ॥ नयनपथम् अयं यथा तवारात् त्वम् अपि तथास्य सितच्छदस्य यातः । अवनितलमृगाङ्क! यद् वनान्तश् चकितम् इवायम् इतस् ततः प्रयाति ॥ PNc_3.32 ॥ निचुलवनम् अतीत्य वर्तते ऽयम् पुरत इमाम् अयम् अब्जिनीम् उपेतः । नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः ॥ PNc_3.33 ॥ kisalayakalitäjaliæ त्वरावान् अयम् उपसर्पति नीलसिन्दुवारम् । क्षणम् अयम् इह बालचूतमौलौ विचकिलमाल्यविलासम् आदधाति ॥ PNc_3.34 ॥ अयम् अभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीम् उपैति । अयम् अतिचपलो निसर्गरक्तां स्थलनलिनीम् अवधीर्य देव! यातः ॥ PNc_3.35 ॥ अयम् इह हि लताम् उपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य । क्वणदलिवलयासु नासु तेन स्खलितम् इतः सहकारमञ्जरीषु ॥ PNc_3.36 ॥ अभिसरति वनस्थलीम् इवैतां madanavatÅmayamƬhakÃmilÅla÷ / स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायम् अर्जुनस्य ॥ PNc_3.37 ॥ श्रमम् अपहरतस् तनूर्मिवातैर् अयम् अतिथिर् वनपल्वलस्य जातः । तरुततिषु तिरोहितो ऽयम् एतास्व् अयम् अरविन्दवनाद् इवोज्जिहीते ॥ PNc_3.38 ॥ कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि । इति नगम् अवगाहते सहारस् त्वम् इव ध्र्तक्लम एष राजहंसः ॥ PNc_3.39 ॥ कुरु विजयम् इतो ममार्प्य एतद् धनुर् अधुना ससुवर्णपुङ्खबाणम् । यद् अयम् इतगतिर् गतो ऽतिदूरं जलपतगः सह नः कुतूहलेन ॥ PNc_3.40 ॥ __________________________________________ हंसानुगमनम् इति कथयति चापम् अर्पयित्वा समम् इषुभिः स रमाङ्गदे नरेन्द्रस् । पतगम् अनु तम् आत्तहारं हरति न कं नववस्तुसंप्रयोगः ॥ PNc_3.41 ॥ ऋजु तम् अथ विहायसा व्रजन्तम् रभसवशाद् अनुगच्छतो नृपस्य । समजनि भृशम् आयतो ऽस्य पन्थास् तरुविटपावटवर्जनेन वक्रः ॥ PNc_3.42 ॥ नृपतिर् अनुययौ वने विहङ्गं नृपतिम् अभि प्रणयी रमाङ्गदो ऽपि । श्रुतम् इव विशदं शुचिर् विवेकः कृतिनि विवेकम् इवान्तरः प्रसादः ॥ PNc_3.43 ॥ अथ कमलसरस्तरङ्गदोला- चलयविलोलरथाङ्गनामयुग्मम् । मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे ॥ PNc_3.44 ॥ विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः । रतिरणम् अवसाय यत्र नित्यं सह रमणैर् अमराङ्गना रमन्ते ॥ PNc_3.45 ॥ सलिलगतधियाथ तेन दूरात् स गुरुर् अमुच्यत निःसहेन हारः । जडहृतहृदयाः कियच् चिरं वा गुणमहताम् इह भारम् उद्वहन्ति ॥ PNc_3.46 ॥ स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः । परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारम् उज्जगार ॥ PNc_3.47 ॥ अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः । अशिशिरमहसो विसारिणा खे वलयितम् अंशुलताकदम्बकेन ॥ PNc_3.48 ॥ तटभुवि तम् अपश्यद् आपतन्तं पतिर् अवने रवतंसितायताक्षः । सितम् अभिनवहेमदण्डशोभि स्फटिकशलाकम् इवातपत्रम् ऐन्द्रम् ॥ PNc_3.49 ॥ [SYNTAX: सन्दानितकम्] सरसि धवलिते ततः समन्ताद् अमृतमरीचिरुचेव तस्य कान्त्या । व्यधित बलवती viyogapŬà पदम् अपदे हृदयेषु चक्रनाम्नाम् ॥ PNc_3.50 ॥ अतिविततगुणैकधाम्नि तस्मिन् विधुरम् अधःपतिते विशुद्धिभाजि । कथम् अपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्व् अमत्सरो हि ॥ PNc_3.51 ॥ अथ नभसि पिशङ्गसान्ध्यराग- च्छुरित इवाम्बरनिम्नगातरङ्गम् । कियद् अपि सरसस् तटे स गत्वा कमलरजःकपिशे ददर्श हारम् ॥ PNc_3.52 ॥ स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण । निजयश इव मूर्तम् आददे तं भुवनतलाभयदानदीक्षितेन ॥ PNc_3.53 ॥ सुजनम् इव गुणैर् उपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः । अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैर् इवेन्दुपादैः ॥ PNc_3.54 ॥ दधतम् अरुणम् अङ्गरागशेषं क्वचिद् अपि यष्टिषु तारमौक्तिकासु । घटितम् इव नवातपेन किंचिद् बहुनवया शशलक्ष्मणस् त्विषा च ॥ PNc_3.55 ॥ अतिविततरुचिं वहन्तम् अन्तस् तरलमणिं taruïendragopaÓ¿bham / अविरलम् असकृन्निवासलग्नं ललितवधूहृदयाद् इवानुरागम् ॥ PNc_3.56 ॥ कतिचिद् अपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि । शबलजललवैर् इवात्तजन्मान्य् अयम् अरनदीयमुनातिथेर् घनस्य ॥ PNc_3.57 ॥ अनुगुणपदवीविनिर्गतासु प्रतिलतम् आयतमौक्तिकप्रभासु । रजनिकरमरीचिसूचिदीर्घैर् बहुभिर् इव ग्रथितं मृणालसूत्रैः ॥ PNc_3.58 ॥ अतिदृढम् अनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या । उरसि निहितबन्धुजीवम् उर्व्या विचकिलमाल्यम् इव स्वयंवराय ॥ PNc_3.59 ॥ [SYNTAX: कुलकम्] अरुचद् अथ करे स तस्य बिभ्रद् युवतिरदच्छदकान्तिमध्यरत्नम् । किम् अपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः ॥ PNc_3.60 ॥ शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः । अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन ॥ PNc_3.61 ॥ उरसि नरपतेः पतंश् चकाशे कनकशिलाविपुले तदंशुपूरः । अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकम् उत्क्या कटाक्षः ॥ PNc_3.62 ॥ [VAR 3.62: {कटाक्षः/lem /em; कदाक्षः /एद्}] विकृतिर् उदधिशुक्तिएषु च्युतानां ध्रुवम् इयम् इन्दुकलासुधालवानाम् । जलदजलकणोद्भवेषु कामं निवसति कान्तिर् इयं न मौक्तिकेषु ॥ PNc_3.63 ॥ न किम् अयम् उडुमण्डलापवादः कुमुदवनानि पुरो ऽस्य न त्रपन्ते । कथम् अयम् अवधिर् न मुक्तिभाजाम् इति तम् अवेक्ष्य स चिन्तयां चकार ॥ PNc_3.64 ॥ [SYNTAX: सन्दानितकम्] स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिम् इव स्मरद्विपस्य । अवनिपतिर् अपश्यद् अक्षराणां ततिम् अथ हारमृणालिकान्तराले ॥ PNc_3.65 ॥ अभिनवलिखिताम् इव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः । इति निबिडकुतूहलाकुलस् तां ललितपदाभरणाम् अवाचयच् च ॥ PNc_3.66 ॥ ``मनसिजवरवीरवैजन्त्यास् त्रिभुवनदुर्लभविभ्रमैकभूमेः । कुचमुकुलविचित्रपत्रवल्ली- परिचित एष सदा शशिप्रभायाः'' ॥ PNc_3.67 ॥ किम् उ विपुलम् इमं मनुष्यलोकं पुरम् उत पर्वतपक्षशातनस्य । किम् उ युवतिर् इयं भुजङ्गभर्तुर् भुवनम् अलङ्कुरुते शशिप्रभेति ॥ PNc_3.68 ॥ वदति शशिमुखीम् इतस् न दूरे तरुणविलेपनभिन्न एष हारः । सरितम् इव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः ॥ PNc_3.69 ॥ कुसुमशरसखस्य कस्य चित् किं समजनि नाकतलाधिदेवतेयम् । उत मुकुलितमन्मथावतारे पथि विचरे ऽधिनाककन्यकानाम् ॥ PNc_3.70 ॥ अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन । मुदम् उपजनेद् वने किम् एषा ? मम शरदिन्दुकलेव कैरवस्य ॥ PNc_3.71 ॥ इति कियद् अपि यावद् एव चिन्ता- वशम् अगमत् स मनुष्यलोकपालः । धनुर् अपि निचुलं विधाय तावत् कुसुमशरो ऽस्य बभूव पार्श्ववर्ती ॥ PNc_3.72 ॥ अथ सम्भ्रमाद् अनुचरेण निहिततमालपल्लवे । आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः ॥ PNc_3.73 ॥ आलक्ष्य स्तनसख्यलक्ष्मणि ततस् तस्मिन् कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयिताम् आप्ते तुषारत्विषि । विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेर् उत्कण्ठयाकृष्यत ॥ PNc_3.74 ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभाहारलाभो नाम तृतीयः सर्गः ************************************************ चतुर्थः सर्गः ततः सश् चेतस्य् अवनीपतिर् दधे शशिप्रभालोकमहोत्सवस्पृहाम् । उपोढरागाम् उदधिस् तटोदरे नवोद्गतां विद्रुमकन्दलीम् इव ॥ PNc_4.1 ॥ शशिप्रभाशानलिनीमृणालताम् उपागते मौक्तिकदाम्नि सादरः । तदागते दूत इव न्यवेशयत् स दर्शितप्रेमलवे विलोचने ॥ PNc_4.2 ॥ पुनः पुनः षट्पदराजिमेचकां तदिन्द्रनीलाक्षरपङ्क्तिम् ऐक्षत । स तत्क्षनान् मन्मथजातवेदसं तनीयसीं धूमलताम् इवोद्गताम् ॥ PNc_4.3 ॥ सुगन्धिहाराद् अनुलेपनं करे समुन्मिषत्स्वेदलवे विलुम्पति । असङ्गताया अपि दीर्घचक्षुषः पयोधरस्पृशम् इवाससाद स ॥ PNc_4.4 ॥ तदीयनामाङ्कलिपिं शनैः शनैः सलीलम् आवर्तयितुं प्रचक्रमे । परिस्फुरत्पल्लवपाटलाधरो रहस्यविद्याम् इव मन्मथस्य स ॥ PNc_4.5 ॥ अनेकरूपालिखनप्रगल्भया सुतीक्ष्णया वर्तिकयेव चिन्तया । सस् ताम् अनाप्तेक्षणसंस्तवां पुरा लिलेख चित्ते मुहुर् अन्यथान्यथा ॥ PNc_4.6 ॥ अनङ्गचण्डातपतप्तयोस् तदा शशिप्रभाविभ्रमदर्शनं प्रति । द्वयोर् अभूद् उत्सुकता वनान्तरे विलासिनस् तस्य च कैरवस्य च ॥ PNc_4.7 ॥ उदग्रदिग्वारणहस्तहारिणा स दक्षिणेन स्फुरता च बहुना । स्थिरीकृताशो मनासापि दुर्लभाम् अदुर्लभाम् इन्दुमुखीम् अमन्यत ॥ PNc_4.8 ॥ पुरो विमुञ्चन्नयने यदृच्छया नृपस् तमालद्रुमकाननोदरे । अपश्यद् अत्रवासरे विलासिनीं पयोधमध्ये शशिनः कलाम् इव ॥ PNc_4.9 ॥ __________________________________________ नायकवाक्यम् अथैष दीर्घा दर्शनार्चिषः किरन् मुखामृतांशोः किरणच्छटा इव । निरीक्ष्य ताम् उन्मदहंसगामिनीं रमाङ्गदं सस्मितम् इत्य् अवोचत् ॥ PNc_4.10 ॥ [VAR 4.10d: {सस्मितम्/लेम् K/त्र्/i; सस्पृहम् /एद्}] शनैश् चरन्ती विपिने तव स्थिता नितम्बिनी कच्चिद् इयं दृशः पथि? / अधीरतां दक्षिणमातरिश्वना लतेव नीता मसृणेन माधवी ॥ PNc_4.11 ॥ युता सिताभैः सुमनोभिर् एतया परिश्लथेयं कबरी नियम्यते । उदस्तभास्वत्करकान्तया श्रिया दिनस्य ताराशबलेव शर्वरी ॥ PNc_4.12 ॥ असत्कवेर् वाग् इव वीतसौष्ठवं निवेशयन्ती पदम् अव्यवस्थया । असाव् अनेकस्खलितैः समाकुला विमुच्य मार्गं किम् इतः प्रतिष्ठते ॥ PNc_4.13 ॥ हठेन नेतुं वशताम् इवात्मनो मनोऽभिरामासु विलासभङ्गिषु । धृतांशुका ताभिर् इयं पदे पदे लताभिर् अम्भोजमुखी निरुद्ध्यते ॥ PNc_4.14 ॥ विचिन्वती किं चिद् इवेयम् आदराद् अपक्षमपातस्तिमिते विलोचने । गते ऽवतंसोत्पलपत्रबन्धुताम् इतस् ततः पद्मवने विमुञ्चति ॥ PNc_4.15 ॥ मृदु प्रयान्तीयम् अनिम्ननिम्नयोः सितांशुका काम् अपि कान्तिम् अश्नुते । जले कला इव प्रतिबिम्बितैन्दवी vanÃniloda¤cadaväcadÆrmiïi // PNc_4.16 // प्रसादम् अस्माकम् अरण्यदुर्लभैर् विधेहि sÃlaktakapÃdatìanai÷ / असाव् अशोकैः क्षणम् आश्रितैः श्रमात् इतीव मत्तालिरुतेन याच्यते ॥ PNc_4.17 ॥ abhedamƬhastabakÃbhir आवृता लताभिर् ईषल् लुलितालिपङ्क्तिभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तम् अवामनस्तनी ॥ PNc_4.18 ॥ ऋजु क्वचित् क्वापि अनृजु प्रवर्तते क्वचित् स्खलत्य् उच्चशिलातले पथि । इयं शनैः शैलनदीव च क्वचित् विनम्रवानीरतलेन गच्छति ॥ PNc_4.19 ॥ स्थिते परिष्वज्य सरोजिनीम् इमां वने घने ऽस्मिन् कुसुमोन्मदालिनि । प्रयाति सासूयम् इयं कथंचन स्वहस्तसीमन्तितमार्गवीरुधि ॥ PNc_4.20 ॥ क्वचित् क्वचित् स्वेदलवोद्गमो मुखे समाहृतेयं कबरी यथा तथा । सयं च कम्पः कुचयोर् वधूर् इयं रतिश्रमव्याकुलितेव लक्ष्यते ॥ PNc_4.21 ॥ अनेन रूपातिशयेन लीलया विविक्तनेपथ्यपरिग्रहेण च । अरण्यसञ्चारपरा इयम् एकिका कुतूहलं मे हृदये निषिञ्चति ॥ PNc_4.22 ॥ असौ पराधीनतयास्पदीकृता न बालिका न प्रतिभासते न मम । अयं sphuratkäcanapadmasodara÷ सचामरो ऽस्याः कथमन्यथा करः ॥ PNc_4.23 ॥ इयं किम् उ स्याद् वनदेवतागता ? गता धरां व्योमवधूर् इयं किम् उ ? / अवेक्षितुं हारम् इहेयम् आगता शशिप्रभावारविलासिनी किम् उ ? ॥ PNc_4.24 ॥ इतः सश् चित्राकृतिर् ईक्षतो मृगः सितच्छदादाप्तम् इतो विभूषणम् । इतश् च दृष्टेयम् इति स्प्रसूयते प्रसक्तम् आश्चर्यम् इयं वनस्थली ॥ PNc_4.25 ॥ __________________________________________ पाटलाया नायकदर्शनम् इति प्रकृत्या मधुरोक्तिर् उक्तवान् तयायताक्ष्या ददृशे विशाम्पतिः । तमालपत्रापिहिते शिलातले कुमुद्वतीकान्त इवाम्बरे स्थितः ॥ PNc_4.26 ॥ ततस् तदालोकनकौतुकेन सा स्थिता निमेषोज्झितपक्ष्मलेक्षणम् । विनिद्रसत्केसरपङ्कजा बभौ वने निवातस्तिमितेव पद्मिनी ॥ PNc_4.27 ॥ __________________________________________ पाटलायाः स्वगतम् अचिन्तयत् सेति च पाटलाधरः सितारविन्दच्छददीर्घलोचनः । मुखं सुधादीधितिसुन्दरं दधन् वने गतः को ऽयम् अनङ्गविभ्रमः ॥ PNc_4.28 ॥ व्यनक्ति कल्याणमयीयम् आकृतिर् महीयसीमस्य महानुभवताम् । असत्यम् एतासु रुचा वितन्वती लतासु कार्तस्वरपल्लवोद्गमम् ॥ PNc_4.29 ॥ भुजेन चित्राङ्गदरत्नशोभिना सतारहारेण भुजान्तरेण च । वदत्य् अयं मध्यमलोकपालतां parÃrdhyacƬÃmaïinà च मौलिना ॥ PNc_4.30 ॥ अनातपत्रो ऽयम् अत्र लक्ष्यते सितातपत्रैर् इव सर्वतो वृतः । अचामरो ऽप्य् एष सतेव वीज्यते विलासवालव्यजनेन को ऽपि अयम् ॥ PNc_4.31 ॥ प्रिया इयम् ÃrƬhaguïà सुवंशभूर् न चान्तिकं चापलतास्य मुञ्चति । इमे पृषत्का अपि पार्थिवश्रियो विलासकर्णोत्पलपल्लवा इव ॥ PNc_4.32 ॥ इतः शिलोत्सङ्गतले निषेदुषा दिवश्च्युतेनेव कुरङ्गलक्ष्मणा । अधस् तरुणाम् अमुना विनीयते क्षणं मृगव्योपनतः परिश्रमः ॥ PNc_4.33 ॥ अयं स न स्यान् नवसाहसाङ्क इत्य् अनङ्गलीलासु कृती भुवःपतिः । स येन मुक्तो nijanÃmalächita÷ शशिप्रभाकेलिकुरङ्गके शरः ॥ PNc_4.34 ॥ अयं स नो हार इवास्य दृश्यते करोदरे पल्लवपाटलत्विषि । इतः किम् एतस्य न सैकते सः किं सितच्छदो लोचनगोचरं गतः ॥ PNc_4.35 ॥ सुवर्णपुङ्खे लिखितं शिलीमुखे तद् अस्य नामास्ति समानम् आकृतेः । यद् अद्भुताम् एकपदे पृषत्कताम् अगाद् अनङ्गस्य शशिप्राभां प्रति ॥ PNc_4.36 ॥ अनेन चेद् योगम् उपैति दैवतः फनीन्द्रकन्या शशिनेव रोहिणी । अनल्पलावण्यतिरस्कृतोपमं वपुस् तद् अस्याः सफलत्वम् एष्यति ॥ PNc_4.37 ॥ विधातुम् एनाम् अहम् एव वा क्षमा मितोदरीम् अङ्कतले ऽस्य को विधिः । ममेदृशे यद्विषये विमत्सराः स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवम् ॥ PNc_4.38 ॥ सहामुना किंचिदुपान्तवर्तिना वदत्य् असऊद्गतदन्तदीधितिः । कुतूहलाक्षिप्तनिमेषलास्यया विलोकयन् माम् इव दीर्घया दृशा ॥ PNc_4.39 ॥ __________________________________________ पाटलायाःसमीपगमनम् अथाधिगन्तुं किल तस्य पत्रिणो गतिं वनान्ते कथम् अप्य् अलक्षिताम् । तम् अभ्यगात् सा नृपतिं सचामरा सरित् सफेना निधिम् अम्भसाम् इव ॥ PNc_4.40 ॥ समुच्चरन् नूपुरसिन्न्चितैः पदैर् यथा यथा संमुखम् आजगाम सा । तयायताक्ष्येव तथातथेरिता दृग् अस्य पश्चाद् अपसारम् आददे ॥ PNc_4.41 ॥ शनैस् ततस् तां सविधोपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपः । निजोत्तरीयेण सितेन मारुतः शरद्धनेनेव शशाङ्कमण्डलम् ॥ PNc_4.42 ॥ पयोधरोत्सङ्गनिवासलालितं व्यधाद् इमं पन्नगराजकन्यका । इति प्ररोहद्बहुमानमन्थरो बभूव तस्मिन्न् अवनीपुरन्दरः ॥ PNc_4.43 ॥ अनल्पलावण्यविलासजन्मभूर् विचित्ररत्नद्युतिभास्वरोर्मिका । तमिद्धमुक्ताभरणं भुवःपतिं पयोधिवेलेव सुवेलम् आप सा ॥ PNc_4.44 ॥ अवाप देवः श्रियम् अन्तिकस्थया तया स वालव्यजनाङ्कहस्तया । निषेव्यमाणः स्फुटलक्ष्यदेहया नरेन्द्रलक्ष्म्येव यशःसमेतया ॥ PNc_4.45 ॥ __________________________________________ पाटलाकृतः सत्कारः विभिन्नचूर्णालकभक्ति कुर्वती vikÅrïacƬÃmaïicandrikaæ शिरः । अथानुभवेन निदेशितेव सा ननाम मानिन्यवशा विशांपतिम् ॥ PNc_4.46 ॥ दृशा नरेन्द्रेण निदेशिते स्वयं शिलातले नातिविदूरवर्तिनि । उपाविशत् सा रशनामणित्विषा निषिच्यमाने ऽमरचापशोभिनि ॥ PNc_4.47 ॥ __________________________________________ रमाङ्गदवाक्यम् तयातिदीर्घैर् दशनानुपातिभिर् विकृष्यमाणाम् इव भूषणांशुभिः । इति क्षितीशेङ्गितवर्त्मदीपिकाम् उदीरयाम् आस गिरं रमाङ्गदः ॥ PNc_4.48 ॥ अनेन विन्ध्याद्रिविहारजन्मना श्रमेण कामं भवती कदर्थिता । प्रसुप्तजूटाहिमुखानिलोष्मणा जटाविटङ्केन्दुकलेव शूलिनः ॥ PNc_4.49 ॥ अमी सरोजप्रतिमे मुखे मुहुस् तवातपाताम्रकपोलभित्तिनि । समुन्मिषन्ति श्रमवारिबिन्दवो नताङ्गि लावण्यसुधालवास् इव ॥ PNc_4.50 ॥ इतो ऽवतंसोत्पललास्यदेशिके निरन्तरं गन्धवहे वहत्य् अपि । न घूर्णते खिन्नललाटसङ्गिनी तवालकश्रेणिर् इयं मनाग् अपि ॥ PNc_4.51 ॥ अनेन पीनस्तनकम्पदायिना निरायतेनोद्वहता कदुष्णताम् । अथ प्रवालाद् अपि पाटलच्छविर् न दूयते निःश्वसितेन ते ऽधरः ॥ PNc_4.52 ॥ उदित्य पङ्क्त्या श्रमवारिविप्रुषां निरन्तराध्यासितरेखयानया । तवैष कण्ठः कुटजावदातया विलासमुक्तालततयेव भूष्यते ॥ PNc_4.53 ॥ इदं महच् चित्रम् अमानुषं त्वया विगाह्यते यद् वनम् अद्वितीयया । इमाः क्व विन्ध्यस्य भुवो ऽतिदुर्गमाः क्व राजवेश्माभरणं भवादृशी ॥ PNc_4.54 ॥ नवोद्गताशोकपलाशकान्तिना निकामनिर्यन्नखचन्द्रिकेण च । बिभर्षि कस्येदम् अनेन पाणिना वदावधूतेन्दुमरीचि चामरम् ॥ PNc_4.55 ॥ नृपस्य कस्यापि परिच्छदाङ्गना यदि त्वम् उच्चैर् विभवो हि को ऽपि स । मरुत्पतिर् मेनकयेव तन्वि यस् त्वयापि वालव्यजनेन वीज्यते ॥ PNc_4.56 ॥ अथ र्धिमत्या परवत्य् असि स्त्रिया कयापि कासौ जगदेकसुन्दरी । नतभ्रु यस्याः स्मरचापयष्टयो विधेयतां यान्ति भवद्विधा अपि ॥ PNc_4.57 ॥ परस्परस्पर्धि विलाससम्पदां त्रयं भवत्स्वामितया विकल्प्यते । मरुत्वतो वा रमणी रमाथ वा कलत्रम् अर्धेन्दुविभूषणस्य वा ? ॥ PNc_4.58 ॥ इयं परिभ्रान्तिर् अगेन्द्रकन्दरे सखीव ते शंसति कार्यगौरवम् । भवादृशः श्वापददूषिते ऽन्यथा चरन्त्य् अरण्ये किम् अधीननीतयः ॥ PNc_4.59 ॥ अनेन खेलन्मददन्तिना वद त्वम् आगता चण्डि कुतो दुरध्वना । विधाय विश्लेषविषादम् आवयोः स्वकार्यनिष्ठे कथय क्व यास्यसि ? ॥ PNc_4.60 ॥ __________________________________________ नायकवाक्यम् इति साभिहिता मृगायताक्षी समुपोढप्रणयं यशोभटेन । सहसा न जगाद लज्जया नु श्रमतः किं तु नृपस् तु ताम् अवोचत् ॥ PNc_4.61 ॥ श्रान्तासि कौतुकहृतेन कदर्थितासि प्रश्नैर् अनेन विहितो न तवोपचारः । आतिथ्यम् एष कुरुते परम् अङ्गलेखा- संवाहनैकचतुरो निचुलानिलस् ते ॥ PNc_4.62 ॥ एवं निसर्गमधुरेण सुधारसैक- निष्यन्दिना फणिवधूर् अथ सा हसन्ती । चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता वीतक्लमा नरपतेर् वचसा बभूव ॥ PNc_4.63 ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पाटलादर्शनं नाम चतुर्थः सर्गः ************************************************ पञ्चमः सर्गः अथ सा वदने नवेन्दुकान्ति- स्मितम् अङ्के विनिवेश्य चामरं च । जगतीपतिम् एवम् आ babhëe मसृणं मूर्तिमती विदग्धतेव ॥ PNc_5.1 ॥ [VAR 5.1a: {#कान्ति#/lem /em; #कान्ति# /एद्}] त्वयि पुण्यवशेन दृष्तिम् आप्ते लभते शर्म गतश्रमो ममात्मा । उदिते हि विरोचने नलिन्या वितमस्तामरसं विकासम् एति ॥ PNc_5.2 ॥ अतिमात्रम् उपोढसौकुमार्ये वचसि श्रोत्रम् उपेयुषि त्वदीये । झटिति प्रतिभासते ममायं कठिनश् चन्दनपल्लवावतंसः ॥ PNc_5.3 ॥ किम् अयं मयि संभ्रमो ऽयम् आस्तां किम् अयं न एव जनः परिच्छदस् ते । उपचारविशेषसंविधाने प्रतिपच्चन्द्र इव उदितस् त्वम् एव ॥ PNc_5.4 ॥ भवदिङ्गितवेदिनैव पृष्टा यद् अनेनाहम् उपान्तवर्तिना ते । किम् उ तत् कथयामि सम्मतं चेत् क्रियतां मे स्वयम् आज्ञया प्रसादः ॥ PNc_5.5 ॥ __________________________________________ नायकनिदेशः अभिधेहि लवः कुतूहलस्य त्वदुदन्तश्रवणे ममापि जातः । इति सा वसुधापतेर् निदेशाद् अथ पातालविलासिनी जगाद ॥ PNc_5.6 ॥ __________________________________________ भुजङ्गलोकवर्णनम् स तव श्रुतिम् आप्त एव तावत् स्मरलीलाभवनं भुजङ्गलोकः । उपयाति यद् एकदेशसाम्यं न मही नापि पुरी पुरन्दरस्य ॥ PNc_5.7 ॥ अतिदुर्लभसूर्यभासि यस्मिंस् तमसाम् उल्लसतां तिरस्क्रियायै । फणिनो ऽरुणकान्तिभिः शिरस्थैर् मणिभिर् बालम् इवातपं वहन्ति ॥ PNc_5.8 ॥ अनुलिम्पति रोदसी यथेन्दुः प्रभया मां न तथेत्य् असूययेव । पटु यः प्रमादाविलासहास- स्तबकैर् इन्दुपरम्पराः प्रसूते ॥ PNc_5.9 ॥ सविलासम् उदस्तहस्तमुक्तैर् निकरैर् दिग्द्विरदेन्द्रशीकराणाम् । परितो निचिताः सदैव यस्मिन् ककुभस् तारिका इवावभान्ति ॥ PNc_5.10 ॥ प्रतिभाति दधन् फणाकलापे पृथिवीं यत्र सः शेषनागराजः । नभसो निपतञ् जवेन भित्त्वा जगतीं गाङ्ग इव च्युतः प्रवाहः ॥ PNc_5.11 ॥ __________________________________________ भोगवतीवर्णनम् विदिता खलु वासुकेस् त्रिलोक्यां हरकण्ठाभरणस्य भोगिभर्तुः । ललिताद्भुतभूमिर् अस्ति तस्मिन् नगरी भोगवतीति राजधानी ॥ PNc_5.12 ॥ मणिहर्म्यतलानि रत्नदीपाः फणिकान्तार्धविलोकितानि वीणाः । ऋतवो ऽप्य् अखिलाः समेत्य यत्र स्मरसाम्राज्यमहाधुरं वहन्ति ॥ PNc_5.13 ॥ अनुपाधिर् उपाहृतो विकासः कमलैर् यत्र विलासदीर्घिकासु । अपि यत्र कुमुद्वतीभिर् अस्तः सहजश् चन्द्रमरीचिपक्षपातः ॥ PNc_5.14 ॥ अभिकान् अभिसर्तुम् उद्यतः सन् सपदि व्यालविलासिनीसमूहः । भवति स्वफणामणिप्रदीपे तिमिरोत्सारिणि यत्र साभ्यसूयः ॥ PNc_5.15 ॥ अधिरोहति यत्र वंशमुक्ता- पटलस्मेरतटा सुरस्रवन्ती । सरितः श्रियम् ईर्ष्ययेव तस्याः सुवते मौक्तिकम् एव यत् पयांसि ॥ PNc_5.16 ॥ अतिकान्तगुणाभिराममूर्तिर् मधुरेण ध्वनिना मनोहरन्ती । विदधाति सदैव यत्र यूनां पदम् अङ्के वनिता च वल्लकी च ॥ PNc_5.17 ॥ शतशो विलसन्त्य् उदंशुरत्न- स्तबकाः कल्पलता यद् अङ्गणेषु । प्रतिमन्द्रिरम् एवम् एव यस्याम् अपि चिन्तामणयः पदे लुठन्ति ॥ PNc_5.18 ॥ अपि दत्तकुतूहलाः सुराणाम् अपि väcchÃpadam एकपिङ्गलस्य । अपि निर्विषया मनोरथानाम् उरगान् यत्र विभूतयः श्रयन्ते ॥ PNc_5.19 ॥ वसति स्वयम् एव यत्र देवः सदा कल्पितहाटकेश्वराख्यः । स्मरम् ऊर्ध्वविलोचनार्चिषीव त्रिपुरं यः शरपावके जुहाव ॥ PNc_5.20 ॥ [VAR 5.20c: {स्मरम् ऊर्ध्व#/लेम् /k; स्मरमूर्ध# /एद्}] __________________________________________ शङ्खपालवर्णनम् निजवंशविशेषको ऽस्ति तस्याम् उरगाणाम् अधिपः सः शङ्खपालः । स्रग् असाव् इति यत् फणासु धत्ते वसुधां वासुकिना समानसारः ॥ PNc_5.21 ॥ __________________________________________ शशिप्रभावर्णनम् जगदेकललाम तस्य कन्या गुणवत्य् अस्ति शशिप्रभा नाम्ना । सहसैव फणभृतां प्रविष्टा भुवने राहुभयाद् इवेन्दुलेखा ॥ PNc_5.22 ॥ न कयाप्य् अतिशय्यते ऽतिशीघ्रं यद् इयं कन्दुककेलिषु भ्रमन्ती । अपरं कृतम् अर्थवत् तद् अस्याः सुतरां नाम सखीभिर् आशुगेति ॥ PNc_5.23 ॥ स्फुरदद्भुतरूपसम्पदां ताम् अनुकर्तुं कलयापि धार्ष्ट्यम् एति । न रतिर् न शची न चित्रलेखा न घृताची न तिलोत्तमा न रम्भा ॥ PNc_5.24 ॥ सुरकिन्नरसिद्धकन्यकाभिः स्वकलाभ्यासवतीभिर् आप्तसख्या । निखिलासु गता परं प्रकर्षं शितधीः शैशवस् एव या कलासु ॥ PNc_5.25 ॥ अनिवारितकेलिकौतुका सा सुतनुः स्नेहवंशवदेन पित्रा । विहरत्य् अपचीयमानबाल्या हरशैले मलये हिमालये च ॥ PNc_5.26 ॥ अधुना पुनो ऽत्र विन्ध्यपदे विहरन्त्याः kusumÃvacƬanÃmni / क्वचिद् अप्य् अगमत् पलाय्य तस्याश् चपलः केलिमृगो मृगायताक्ष्याः ॥ PNc_5.27 ॥ अतिवत्सलया समं सखीभिर् विपिने तं परितस् तया विचित्य । पुलिने सरितः शशाङ्कसूतेः श्रमवत्येयम् अनीयत त्रियामा ॥ PNc_5.28 ॥ कलहंसकलस्वनैर् विबुद्धा परिवारप्रमदानिदेशितं सा । निकषा निचुलप्रवालशय्यां तम् अथ प्रेक्षितवत्य् आप्तनिद्रम् ॥ PNc_5.29 ॥ तपनीयशिलीमुखस् तदङ्गे चकितं चित्ररुचौ तया च दृष्टः । जलदे ललितेन्द्रचापभक्तौ अहिमांशोर् इव भासुरो मयूखः ॥ PNc_5.30 ॥ अरविन्ददलत्विषा करेण स्वयम् उत्पाट्य सकौतुकं गृहीते । अवलोकितम् एतयाथ तस्मिन् विजयाङ्के नवसाहसाङ्कनाम ॥ PNc_5.31 ॥ अविशन् नरनाथ नाम पूर्वं हृदये ऽस्याः सहसाथ पुष्पकेतुः । अमृतांशुमरीचिलुप्तनिद्रे लभते यत् कुमुदे ऽन्तरं द्विरेफः ॥ PNc_5.32 ॥ नवमेघमलीमसाद् युगान्ते वसुधाम् उद्धरतो रथाङ्गपाणेः । परितः श्रमवारिबिन्दवो ये निरपीयन्त पयोधशुक्तियूथैः ॥ PNc_5.33 ॥ प्रकृतिः किल यस्य ते परीता परिणामेन तदन्तरे ऽत्र हंसः । शयनान्तगतं मृणालशङ्कि स्हृतवान् हारम् अधीरलोचनायाः ॥ PNc_5.34 ॥ [SYNTAX: सन्दानितकम्] उदडीयत खे मुखेन बिभ्रद् भुजगेन्द्रप्रतिमं तम् अञ्जसा स । अपदार्पितवैतनेयशङ्कः फणिकन्यासु मुहूर्तविक्लवासु ॥ PNc_5.35 ॥ स च विन्ध्यवनान्तराजिम् एताम् अविशन् मारुतपीतपद्मगन्धाम् । अतिदूरविकृष्टनागकन्या- चकितोदञ्चितदीर्घनेत्रमालः ॥ PNc_5.36 ॥ अहिराजसुतानिदेशतो ऽस्मिन् असमाप्तेषुविलोकनोत्सवो ऽपि । अथ हंसम् इतस् ततो विचेतुं विजने नागवधूजनः प्रवृत्तः ॥ PNc_5.37 ॥ शबलास्व् इह कृष्णसारयूथैः समदक्रोडसनाथपल्वलासु । गहनास्व् अपि तद्गवेषणायै वनलेखासु मम त्वयं प्रयत्नः ॥ PNc_5.38 ॥ स मया न तटेषु निर्झराणां सरसां नाप्सु न पुण्डरीकषण्डे । सरसीष्व् अपि नायतोर्मिलेखा न्तरपारिप्लवसारसासु दृष्टः ॥ PNc_5.39 ॥ सितचामरधारणे नियुक्तां दुहितस् तेन भुजङ्गमाधिपेन । अवधारय पाटलेति नाम्ना तनयां माम् उरगस्य हेमनाम्नः ॥ PNc_5.40 ॥ अचले विचयः पतत्रिणो ऽयं फलितः साधु ममाहितश्रमो ऽपि । यद् इतः पुरुषोत्तमो ऽसि दृष्टो वनमध्ये nibi¬aÓriyopagƬha÷ // PNc_5.41 // उपरोधम् इमं न मन्यसे चेद् यदि वास्मासु तवास्ति पक्षपातः । वद तच् चरता क्वचिद् वने ऽस्मिन् सः सहारो विहगस् त्वया नु दृष्टः ॥ PNc_5.42 ॥ न स दृष्टिम् इतस् तवापि मन्ये तद् अहं तद्विचयाद् इतो निवर्ते । ननु ताम्यति कामम् आत्तचिन्ता चिरयन्त्यां मयि साहिराजकन्या ॥ PNc_5.43 ॥ अथ वा मृगभङ्गिनोपनीते विधिना सा नवसाहसाङ्कबाणे । प्रणयार्पितलोचना सनामन्य् अधुनाप्य् आलिखितेव नूनम् आस्ते ॥ PNc_5.44 ॥ __________________________________________ पुनो ऽपि पाटलोक्तिः इति सा समुदीर्य तत्पृषत्कान् अवलोक्यैव पुनश् चमत्कृता इव । स्फुटकेलिमृगोपनीतबाण- स्मरणस्मेरमुखी पुनो जगाद ॥ PNc_5.45 ॥ सो नृलोकशशी त्वम् एव मन्ये मृगयाबद्धरुचिः स यत्पृषत्कः । भुवनाभयदायिनाम् अमीषां भवतः संवदतीव सायकानाम् ॥ PNc_5.46 ॥ स्थितम् एतद् अयोमुखेष्व् अमीषु स्फुतवर्णं तव नामधेयलक्ष्म । अवनीतिलक त्वयि prarƬhaæ मम सन्देहलवं बलात् प्रमार्ष्टि ॥ PNc_5.47 ॥ समुपैति सनाथतां किम् अन्यत् त्रितयेन त्रितयं नरेन्द्रचन्द्र । त्रिदिवं नमुचिद्विषा त्वयेयं वसुधा वासुकिना रसातलं च ॥ PNc_5.48 ॥ सनये नृपताव् अखण्डिताज्ञे त्वयि शासत्य् अवनीं दिलीपकल्पे । विदधीत पदं सुदुर्नये कस् तम् ऋते हारमलिम्लुचं विहङ्गम् ॥ PNc_5.49 ॥ असताम् असुहृन् न लज्जते ऽयं किम् इति jyÃkiïalächito भुजस् ते । अवनौ यद् अनेन रक्षितायां वयम् अस्यां मूषिताः पतत्रिणापि ॥ PNc_5.50 ॥ अपयातु खगः सस् तेन कृत्यं न हि मे हारम् इह त्वम् एव याच्यः । न दिशन्ति किम् अत्र चोरलुप्तं बत षष्टांशभुजो वसुन्धरायाः ॥ PNc_5.51 ॥ पथि चेद् अवतिष्ठसे प्रणीते मनुना नाथ तद् अर्प्यतां स हारः । न नरेन्द्र भवादृशाः कदाचित् पदवीं न्यायविदां विलङ्घयन्ति ॥ PNc_5.52 ॥ निजम् अर्थयसे शिलीमुखं चेद् भवता यत्नवतापि किं न लभ्यः? / त्वम् अनागसि यच् छशिप्रभायाः प्रहरन् केलिमृगे कृतव्यालीकः ॥ PNc_5.53 ॥ अथ वा मृगयिष्यते न हारं विशिखं दास्यति चोरगेन्द्रकन्या । त्वयि नेत्रपथातिथित्वम् आप्ते सुलभो ऽस्या हि महाजनोपरोधः ॥ PNc_5.54 ॥ अतिदूरतो दृश्यते ऽयं त्वम् इवाभ्युन्नतिमानिनो नगेन्द्रः । वहति प्रणयोपरुद्धकूला कलहंसैर् अमुम् अन्तरेण रेवा ॥ PNc_5.55 ॥ अमृतेन्दुकलासहोदरास्याः सुतनुस् तीरतले ऽवतिष्ठते सा । उरसीव पयोधिराजकन्या वनमालाभरणे रथाङ्गपाणेः ॥ PNc_5.56 ॥ तद् इतः स्वयम् एव देव गत्वा पुलिनं सोमभुवस् तरङ्गवत्याः । खगलुप्तविभूषणं क्षितौ ते फणिराजेन्द्रसुतां विबोधयेहि ॥ PNc_5.57 ॥ c इति तद्वचसा स्मरैकदूत- प्रसवोल्लासवसन्तवासरेण । सो नृपः कम् अपि प्रमोदम् आपत् घनराजिध्वनिनेव नीलकण्ठः ॥ PNc_5.58 ॥ अवदच् च विहस्य पार्थिवेन्द्रः फणिराजेन्द्रसुताविलासिनीं ताम् । वचसोत्कयता मयूरशावान् नवजीमूतनिनादसोदरेण ॥ PNc_5.59 ॥ अपि नाम मृदूनि वेत्सि वक्तुं निपुनं न्यायम् अनुज्झती वचांसि । प्रसभं विहितास् त्वया यद् एते वयम् आत्मस्खलिते ऽपि सापराधाः ॥ PNc_5.60 ॥ इदम् ओम् इति गृह्यते वचस् ते सह मेधाविनि कस् त्वया विवादः । यद् इमा विशदोद्गमा गिरस् ते पथि सिद्धान्तसमीक्षिते चरन्ति ॥ PNc_5.61 ॥ तद् अनेन विनोदयाशु तावन् मम हारेण मनः शशिप्रभायाः । इह पल्वलसैकतेषु यावत् तदलङ्कारम् अवेक्षितुं यतिष्यते ॥ PNc_5.62 ॥ __________________________________________ हारप्रदानम् अथ हारम् अनादरेण कण्ठात् स्वयम् आकृष्य सः कृष्टचन्द्रशोभम् । विहसन्न् अरविन्दकोशताम्रे निददे पाणितले विलासवत्याः ॥ PNc_5.63 ॥ अपि कोशगृहोदरे दुरापं फणिनां भर्तुर् उपोढविस्मया सा । तम् उदञ्चितपक्ष्मणा मृगाक्षी लिखितेनैव ददर्श लोचनेन ॥ PNc_5.64 ॥ __________________________________________ शशिप्रभाहारप्रदानम् अवकृष्य सलीलम् उत्तरीयात् सितमेघाद् इव तारकावितानम् । उरसा स बभार हारम् ईशः स्तनपर्यङ्कशयं शशिप्रभायाः ॥ PNc_5.65 ॥ वदति स्म हसन् रमाङ्गदस् ताम् उरगस्त्रीम् अतः भर्तुर् इङ्गितज्ञः । यदि कौतुकवत्य् अमत्सरस् ते तद् इतः किं चिद् इतो ऽवलोकयेति ॥ PNc_5.66 ॥ अथ हारलताविकृष्टदृष्टिः सहसा वारिविहङ्गमावलुप्तम् । उरगेन्द्रसुताविभूषणं तन् नृपतेर् वक्षसि पाटला ददर्शः ॥ PNc_5.67 ॥ __________________________________________ पुनः पाटलावाक्यम् दशनच्छदम् आत्तबिम्बशोभं स्नपयन्ती सुधयेव हासकान्त्या । अवदच् च वाचांसि पार्थिवं सा चतुरैवं परिहासपेशलानि ॥ PNc_5.68 ॥ अपहर्तुम् अगास् त्वम् एव हारं किम् इतः कल्पितराजहंसरूपः । विदितो ऽसि घना तवोरगाणां नगरे ऽस्त्य् एव हि कामरूपवार्ता ॥ PNc_5.69 ॥ परवञ्चनपण्डिता मतिस् ते यदि नैवं कथम् अन्यथा नरेन्द्र । इदम् आभरणं हरस्य् अरण्ये हरहासैकसितं शशिप्रभायाः ॥ PNc_5.70 ॥ अवनीवलये त्वम् आत्तदण्डः सहसे नाविनयांशम् इत्य् अवैमि । अथ च स्थितिम् आत्मना विधत्से विषये दस्युनिषेविते किम् एतत् ॥ PNc_5.71 ॥ 72 क्षितिप स्मयसे किम् एष केलिर् न भवत्य् अर्पय हारम् अस्मदीयम् । नयवर्त्मजुषो भवादृशाः किं न परस्वग्रहणाद् इह त्रपन्ते ॥ PNc_5. ॥ अथवा परतो ऽस्तु नर्म नास्यां भुवि देवेन समो ऽस्ति पार्थिवो ऽन्यः । अपविद्धनया न यस्य दृष्टेर् अपसर्पन्त्य् अथ खेचराः किम् अन्ये ॥ PNc_5.73 ॥ अनयोः किम् अपि त्वया विलासिन् परिवर्तो ऽयम् अकारि हारयोर् यः । वचसाम् अवकाशम् ईश दत्ते स न कस्यानृजुचेतसो जनः? ॥ PNc_5.74 ॥ विहितो न हि वक्षसि त्वयायं नृप हारः फणिराजकन्यकायाः । किम् अपीप्सितम् आत्मनो विधातुर् विहितं सूत्रम् इदं मनोभवेन ॥ PNc_5.75 ॥ ननु याम्य् अमुना शशिप्रभायास् तव हारेण मनो विनोदयामि । त्वयि साप्य् अलम् एव सान्द्रचेतः सुतनुः स्नेहरसार्द्रताम् उपैतु ॥ PNc_5.76 ॥ उचितं निजसायकानुरोधाद् अहिराजेन्द्रसुतोपसर्पणं ते । परतो ऽस्तु शरस् त्वदर्थिता सा किम् उ न त्यागवशंवदा ददाति ॥ PNc_5.77 ॥ सरसो ऽस्य विमुञ्च तीरलेखाम् अनुरेवा पुलिनं गृहाण यात्राम् । उरगाधिपरूपपक्षपातं शमय व्यालवधूविलोचनानाम् ॥ PNc_5.78 ॥ __________________________________________ शशिप्रभादर्शनार्थं गमनम् इति वल्गु वचो निशम्य तस्याः स नृपः पन्नगवामलोचनायाः । स्थितम् अत्र वचस्य् अलङ्घनीये तव कल्याणि मयेति ताम् उवाच ॥ PNc_5.79 ॥ अथ सानृजुवादिनी विधाय क्षितिपालं पुरतश् चचाल बाला । हृदयेन पराममर्श चैवं विलसन्मांसलविस्मयो नरेन्द्रः ॥ PNc_5.80 ॥ अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः क्व मुक्ताहारो ऽयं क्व च सः पतगः क्वेयम् अबला । क्व तत् कन्यारत्नं ललितम् अहिभर्तुः क्व च वयम् स्वम् आकूतं धाता किम् अपि निभृतं पल्लवयति ॥ PNc_5.81 ॥ अथ मदगजलीलाखेलगामी सः कृत्वा कनकविशिखयाच्ञाव्याजम् अव्याजकान्तः । अवनिहरिणलक्ष्मा साहसोपार्जितश्रीर् अहिपरिवृढकन्यालोकनाय प्रतस्थे ॥ PNc_5.82 ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभावलोकनार्थप्रस्थानं नाम पञ्चमः सर्गः ************************************************ षष्ठः सर्गः नायिकावस्थावर्णनम् तदा फणीन्द्रकन्यापि बाणनामाङ्कसूचिते । नरेन्द्रतिलके तस्मिन्न् abhilëaæ बबन्ध सा ॥ PNc_6.1 ॥ सहसा हृदये तस्या निदधे मन्मथः पदम् । अशोकयष्टिस्तबके सराग इव षट्पदः ॥ PNc_6.2 ॥ अवशा साभवच् चित्रं नाम्नापि पृथिवीपतेः । न तद् अस्त्य् अत्र यन् नास्त्रं सन्नद्धस्य मनोभुवः ॥ PNc_6.3 ॥ स्मराग्निकणमेणाक्ष्यास् तस्याः समुददीपयत् । मकरध्वजसाम्राज्य- सचिवो मलयानिलः ॥ PNc_6.4 ॥ सोल्लसत्स्मरलीलेन नवेन वयसा बभौ । उन्मिषन्मधुलेखेन मुकुलेनेव मालती ॥ PNc_6.5 ॥ सातनुश्वसनस्पृष्ट- पाटलाधरपल्लवम् । उवाह मुखम् उज्जृम्भम् अम्भोजम् इव पद्मिनी ॥ PNc_6.6 ॥ निकामसरले तस्मिन् सा मुहुस् तरलेदृशौ । शरे नरेन्द्रचन्द्रस्य चिक्षेप न सखीजने ॥ PNc_6.7 ॥ नरेन्द्रनामाङ्कलिपिस् ताम् आनन्दयति स्म सा । कुमुद्वतीम् इवोदञ्चत्- बालेन्दुकिरणच्छटा ॥ PNc_6.8 ॥ हेमपुङ्खाङ्किते तस्मिन् शरे करम् उपेयुषि । बलाद् विवेश सा बाला दीक्षां वैवाहिकीम् इव ॥ PNc_6.9 ॥ तेनावाप्ततदाताम्र- पाणिस्पर्शेण पत्रिणा । स्फुरत्कान्तिचयव्याजाद् अमुच्यन्तेव पल्लवाः ॥ PNc_6.10 ॥ नवीनसाहसाङ्कस्य कामदेवाकृतेर् अयम् । मालवैकमृगाङ्कस्य सिन्धुराजस्य सायकः ॥ PNc_6.11 ॥ पुनःपुन इति स्वादु नृपतेर् नामलक्ष्म सा । अपठच् चारुबिम्बौष्ठ- लुठद्दशनचन्द्रिका ॥ PNc_6.12 ॥ [SYNTAX: सन्दानितकम्] अधीत्य कौतुकेनाथ कृतपञ्चममूर्च्छनाः । तदग्रे नृपनामाङ्कं जगुः पातालकन्यकाः ॥ PNc_6.13 ॥ अदृष्टे ऽप्य् उत्सुका राज्ञि तद्गीतेन बभूव सा । प्रबोधे यदनङ्गाग्नेः पञ्चमः प्रथामा समित् ॥ PNc_6.14 ॥ अवेपत समुन्मीलत्- विलासकुसुमान्न्चिता । मनोभवानिलस्पर्श- वशाद् वनलतेव सा ॥ PNc_6.15 ॥ नवानुरागम् अङ्गेन व्यक्ततच्चिह्नचुम्बिना । विनावचनम् आचख्यौ सखीषु चतुरासु सा ॥ PNc_6.16 ॥ __________________________________________ शशिप्रभायाः प्रश्नः सावहित्थम् अथेत्थं सा सखीजनम् abhëata । सुधानिष्यन्दजडया शरदिन्दुमुखी गिरा ॥ PNc_6.17 ॥ अभेदम् इन्दुना नीतः साचिव्यं मेनकेतुना । सख्यः कः सिन्धुराजो ऽयं साहसाङ्कनिरूप्यते ॥ PNc_6.18 ॥ किम् एवम् अवतिष्ठध्वै मौनं मुञ्चत शंसत । उन्मीलति यद् अन्तर् मे बलात् कौतुककन्दली ॥ PNc_6.19 ॥ __________________________________________ मल्यवत्या उत्तरम् अथ माल्यवती नाम तत्सखी सिद्धकन्यका । इति स्मितसुधार्द्रेण वचसा ताम् अवोचत ॥ PNc_6.20 ॥ सखि साहासिकः स अयम् अवन्तितिलको नृपः । गीयते केतकापाण्डु यस्योरगपुरे यशः ॥ PNc_6.21 ॥ तं काश्यपीसहस्राक्षम् अद्रक्षम् अहम् एकदा । गता श्रीमन्महाकाल- पर्वण्य् उज्जयिनीं पुरीं ॥ PNc_6.22 ॥ तन्वि तिग्मांशुनेव द्यौर् निशेव शशलक्ष्मणा । सा सनाथा पुरी तेन वज्रिणेवामरावती ॥ PNc_6.23 ॥ रम्भा त्वयेव यत् सत्यं तेनालि नलकूबरः । त्याजितो रूपजं गर्वम् उर्वीमकरकेतुना ॥ PNc_6.24 ॥ अकलङ्काकृतेस् तस्य चतुःषष्ठिकलावतः । तुलाधिरोहहेवाके कः षोडशकलः शशी ॥ PNc_6.25 ॥ तस्यावनिप्रदीपस्य ते ते नैसर्गिका गुणाः । क्व नाम न प्रकाशन्ते रवेर् इव मरीचयः ॥ PNc_6.26 ॥ न नागेषु न सिद्धेषु न नरेष्व् अमरेष्व् अथ । अवापि क्वापि संवादस् तद्रूपोल्लेखलेखया ॥ PNc_6.27 ॥ [VAR 6.27b: {अमरेष्व् अथ/लेम् /k; अमरेषु च /एद्}] सो हि केनापि कृत्येन गां गतः श्रूयते पुनः । निह्नुतैकभुजद्वन्द्वो देवः ÓrÅvatsalächana÷ // PNc_6.28 // किम् अन्यत् तव संतुष्ट्यै पश्य चित्रे लिखाम्य् अहम् । चिरस्य दीर्घनयने तवास्तु नयनोत्सवः ॥ PNc_6.29 ॥ __________________________________________ आकृतिलेखनम् अथ सा सिद्धतनया तं लिलेख शिलातले । हृदि तूरगराजेन्द्र- दुहितुर् मीनकेतनः ॥ PNc_6.30 ॥ तदालिखितभूपालं तया चिन्तितकामदम् । चिन्तामणेर् अप्य् अधिकं शिलातलम् अमांस्त सा ॥ PNc_6.31 ॥ ततश् चित्रगते तस्मिन् महीपालो मदालसाः । समम् एवाहिकन्यानां पेतुर् नेत्रपरम्पराः ॥ PNc_6.32 ॥ पपौ शशिप्रभाप्य् एनं चिरम् उत्पक्ष्मलेखया । पुनरुक्तीकृतोन्निद्र- कर्णेन्दीवरया दृशा ॥ PNc_6.33 ॥ रूपम् आस्वादयाम् आस तस्यालेख्यगतस्य सा । भ्रमरीवारविन्दस्य सुधासहचरम् मधु ॥ PNc_6.34 ॥ आनीयताकुलत्वं सा त्रितीयेन तनूदरी । विस्मयेनातिसान्द्रेण मदेन मदनेन च ॥ PNc_6.35 ॥ विवेश हृदये तस्याः स चित्रलिखितो नृपः । शरत्प्रसन्ने सरितः प्रतिमेन्दुर् इव अम्भसि ॥ PNc_6.36 ॥ स्तनपत्रलतां तस्या बिभेद पुलकोद्गमः । सत्यं यदन्तरङ्गेण बहिरङ्गो निरस्यते ॥ PNc_6.37 ॥ तस्याः कुचयुगे किंचिन् निश्वासः कम्पम् आदधे । रथाङ्गनाममिथुने सायन्तन इवानिलः ॥ PNc_6.38 ॥ तस्याः स्वेदलवश्रेणि- च्छद्मना वदनश्रिया । विशतो ऽन्तर् अनङ्गस्य lÃjäjalir इवोज्झितः ॥ PNc_6.39 ॥ शङ्के शरम् ऋजूकुर्वन् ददृशे मन्मथस् तया । यत् सा m­dukvaïatkäci- किङ्किणीकम् अकम्पत ॥ PNc_6.40 ॥ एष दृष्टस् त्वयेत्य् उक्ता सख्या सा साध्वसाकुला । गद्गदाक्षरम् अव्यक्तं कृच्छ्रात् प्रतिवचो ददौ ॥ PNc_6.41 ॥ चित्रवर्तिन्य् अपि नृपे तत्त्वावेशेन चेतसि । vrŬÃrdhavalitaæ चक्रे मुखेन्दुम् अवशैव सा ॥ PNc_6.42 ॥ दृष्टा सखीभिः साकूतं सा बालाधरपल्लवे । दधौ वैलक्ष्यहसितं प्रसूनम् इव माधवी ॥ PNc_6.43 ॥ नवं प्रेम नवोत्कण्ठा नवास् ते ते मनोरथाः । इति तस्यास् तथैवाभूद् अन्तरङ्गः परिच्छदः ॥ PNc_6.44 ॥ किंचित् त्रपानुविद्धेन पुण्डरीकदलत्विषा । तम् आनर्चेव राजेन्दुम् अनिमित्तस्मितेन सा ॥ PNc_6.45 ॥ सा च दोःशयितभुवा नृपेणाद्ध्यासिता हृदि । कृताङ्गभङ्गवलना झटित्य् आलस्यम् आययौ ॥ PNc_6.46 ॥ तत्क्षणेनैव सा चित्रं तन्वी तन्मयतां ययौ । कं न प्रतारयत्य् एष कितवः कुसुमायुधः ॥ PNc_6.47 ॥ स्तिमितेवावतस्थे सा सारङ्गायतलोचना । अचेतनेव शून्येव सुप्तेवालिखितेव च ॥ PNc_6.48 ॥ स्मरेण मर्मणि क्वापि साविध्यत सुमध्यमा । अनिद्रितापि यत् साभूत् क्षणं मुकुलितेक्षणा ॥ PNc_6.49 ॥ व्यञ्चितानङ्गलीलेन शृङ्गाररसबन्धुना । तन्वी नवानुरागेण सान्यैव घटिताभवत् ॥ PNc_6.50 ॥ ऋजुना ऐक्षत यच् चित्रं यद् अभूच् च त्रपावती । tenÃtigƬhabhÃvÃpi सा सखीभिर् अलक्ष्यत ॥ PNc_6.51 ॥ अथानङ्गवती नाम सखी ताम् इत्य् अवोचत । दशनज्योत्स्नयारण्यं सुधयेव निषिञ्चती ॥ PNc_6.52 ॥ कच् चिद् अस्य प्रमोदाय कुमुदस्येव चक्षुषः । अयं मध्यमलोकेन्दुः पातालेन्दुकले तव ॥ PNc_6.53 ॥ वनानिलाहृतोन्निद्र- पद्मकेसरशालिना । रोमोद्गम इवानेन धृतस् त्वदवलोकनात् ॥ PNc_6.54 ॥ अद्य नः सफलं चक्षुश् चित्रे यद् अवलोकितः । कन्दर्पाधिककान्तो ऽयम् avantim­galächana÷ // PNc_6.55 // त्वाम् अप्य् aväcitÃæ मन्ये यत् त्वयैतस्य वक्षसि । एते सविभ्रमं न्यस्ते दृशौ मुक्तालते इव ॥ PNc_6.56 ॥ जितम् एतेन को ऽप्य् एष सत्यं कामो ऽस्य किङ्करः । आरोहति परां कोटिम् अत्र यत् तव सम्भ्रमः ॥ PNc_6.57 ॥ त्वम् अत्र बद्धभावेव किम् इन्दुमुखि लज्जसे । विलङ्घयत्य् अलङ्घ्यानि स्मरदुर्ललितानि कः ॥ PNc_6.58 ॥ को ऽन्यः सखि नृशंसो ऽस्ति कामं विषमबाणतः । सुकुमारे तवाप्य् अङ्गे येन व्यापारितः शरः ॥ PNc_6.59 ॥ बिम्बौष्ठे एव रागस् ते तन्वि पूर्वम् अदृश्यत । अधुना हृदये ऽप्य् एष मृगशावाक्षि लक्ष्यते ॥ PNc_6.60 ॥ एकेन राजहंसेन हृतो हारस् तनूदरि । अनेन तु द्वितीयेन लिखितेनापि ते मनः ॥ PNc_6.61 ॥ कुतस् त्रपा तवालीषु किंचिद् उन्नमयाननम् । अहो बत त्वम् एतस्मिन्न् अत्यायतकुतूहला ॥ PNc_6.62 ॥ एतत् कर्णोत्पलं लोलम् अपाङ्गप्रतिवेशितम् । त्वद् उदन्तम् इवैतस्य कथयत्य् अलिकूजितैः ॥ PNc_6.63 ॥ अहो दूरस्थितेनापि हृदि स्पृष्टा नृपेन्दुना । इन्दुकान्तशिलेव त्वम् आर्द्रताम् अवगाहसे ॥ PNc_6.64 ॥ निपुणे निःश्वसिष्य् एवम् atigƬhaæ यथा यथा । तथा तथा तव व्यक्तम् अयम् उच्छ्वसति स्मरः ॥ PNc_6.65 ॥ स्मितम् एतद् अलोलाक्षि लज्जासंवलितं तव । इदं निर्जितबाल्यस्य यौवनस्योदितं यशः ॥ PNc_6.66 ॥ यथा तवेयम् अरतिर् यथा सुतनु वेपसे । तथा कवचितः शङ्के निःशङ्कं मदनस् त्वयि ॥ PNc_6.67 ॥ किम् अत्र करवै gìham आकल्पकम् इदं तव । इयं च मन्मथस्यास्त्रं निर्गता चूतमञ्जरी ॥ PNc_6.68 ॥ सुरतक्लान्तशबरी- कबरीमाल्यचुम्बिनः । कथम् एते त्वया तन्वि सह्या मलयवायवः ॥ PNc_6.69 ॥ किं ताम्यसि तवोपान्तम् आनयाम्य् अधुनैव तम् । इत्य् आश्वासयतीव त्वाम् कोकिलो ऽयं कलस्वनः ॥ PNc_6.70 ॥ कूजन्ती कोकिलवधूर् इयम् आधिं धुनोति ते । अनङ्गनृपसाम्राज्य- लीलामङ्गलगायिनी ॥ PNc_6.71 ॥ वनान्तदेवतावाप्त- पादन्यासोत्सवः स्फुटम् । एष स्तबकितो ऽशोकः सुहृत् कामस्य का गतिः ॥ PNc_6.72 ॥ अत्रोर्वीतिलके दृष्टिम् अस्यन्तीं तिलकः क्रुधा । अयं तर्जयतीव त्वां वाताधूतलताङ्गुलिः ॥ PNc_6.73 ॥ पथि स्मरस्य विषमे स्खलितायाम् इतस् त्वयि । स्मितच्छटेव निर्याति सिन्दुवारस्य मञ्जरी ॥ PNc_6.74 ॥ द्राघयत्य् अस्तबिम्बौष्ठ- रुचिनिःश्वसितानि ते । अयं मुकुलितः किंचिद् बकुलो मुकुलस्तनि ॥ PNc_6.75 ॥ लतया कर्णिकारस्य पुरः पुष्पितयानया । अनङ्गस्यैकराज्ये ऽस्मिन् हेमवेत्रलतायितम् ॥ PNc_6.76 ॥ अहो न कस्य भिन्दन्ति हृदयं वीक्षिता अपि । निसर्गमृदवो ऽप्य् एते सहकारनवाङ्कुराः ॥ PNc_6.77 ॥ चतुरां कोकिलाम् एष कृत्वा कुरबको मुखे । दुर्लभं याचतीव त्वां लीलालिङ्गनदोहदम् ॥ PNc_6.78 ॥ अशोकस्कन्धलग्नेयं कुसुमैर् नवमाधवी । प्रार्थनीयप्रियस्पर्शां हसति त्वाम् इवोत्सुकाम् ॥ PNc_6.79 ॥ भूपताव् अनुरक्तायास् तव सन्तापदीपनम् । स्थलारविन्दं सेर्ष्येव सूते सखि वसुन्धरा ॥ PNc_6.80 ॥ अमीष्व् अङ्कस्थकन्दर्प- जगद्विजगयसिद्धिषु । दृष्टिर् उद्विजते तन्वि पाटलाकुड्मलेषु ते ॥ PNc_6.81 ॥ सुन्दरि द्वितयस्यात्र क्रशिमा भूषणायते । राजन्याबद्धभावायास् तव रात्रेश् च सम्प्रति ॥ PNc_6.82 ॥ एष चैत्रोत्सवश् चित्रे नृपो ऽयं नूतनं वयः । प्राप्तावकाशः कामो ऽपि पतितास्यतिसङ्कटे ॥ PNc_6.83 ॥ किम् आलिखितवत्य् एषा चित्रे माल्यवती नृपम् । द्वारीकृतेयम् अथवा वामेन विधिना तव ॥ PNc_6.84 ॥ बहुना किं चकोराक्षि छलितासि मनोभुवा । सर्वथा ते करिष्यन्ति कुशलं कुलदेवताः ॥ PNc_6.85 ॥ इत्यादि व्याहरन्ती सा कृतभ्रूभङ्गया तया । नरेन्द्रबाणपुङ्खेन कुचे किं चिद् अतुद्यत ॥ PNc_6.86 ॥ __________________________________________ कलावतीवचनम् अथ किन्नरराजेन्द्र- कन्या नाम्ना कलावती । एवं वचः स्मितसुधा- निषिक्ताक्षरम् आददे ॥ PNc_6.87 ॥ कामं दुर्लभम् एवैतच् चैत्रश् चन्द्राङ्किता निशाः । प्रेयान् विपञ्चीरणितं पञ्चबाणाङ्कितं वयः ॥ PNc_6.88 ॥ अयि त्वां म्लापयत्य् एष कालः कमललोचने । जगदाह्लादजनकः सुधासूतिर् इवाब्जिनीम् ॥ PNc_6.89 ॥ स्थाने तवानुरागो ऽयम् अनङ्गस्यायम् उत्सवः । सखि स्निह्यति निर्व्याजम् इन्दाव् एव कुमुद्वती ॥ PNc_6.90 ॥ नृपस्यारण्यसञ्चारः शरेणानेन सूच्यते । मरुता द्विरदस्येव मदनिष्यन्दगन्धिना ॥ PNc_6.91 ॥ अवश्यं तन्वि चिन्वाना वने हंसम् इतस् ततः । क्वचिद् विलोकयिष्यन्ति तं त्वत्परिजनस्त्रियः ॥ PNc_6.92 ॥ ज्ञातत्वदिङ्गितैवात्र तं चेद् द्रक्ष्यति पाटला । ततो ऽस्य षट्पदस्येव बलाच् चेतो हरिष्यति ॥ PNc_6.93 ॥ स्थिरा भव नृपेन त्वम् इह संयोगम् आप्स्यसि । यथा कण्वाश्रमे पूर्वं दुष्यन्तेन शकुन्तला ॥ PNc_6.94 ॥ इति तद्वचसः सीम्नि मसृणोत्कम्पितस्तनी । व्याजसाचीकृतमुखं निशश्वास शशिप्रभा ॥ PNc_6.95 ॥ वनश्रीरत्नमञ्जीरो लताकुञ्जोदरे ततः । चुकूज मञ्जुकण्ठस् तां दक्षिणेन कपिञ्जलः ॥ PNc_6.96 ॥ हर्षाश्रुलवकीर्णेन सत्पत्रावलिचारुणा । वामेन पस्फुरे तस्याश् चक्षुषा च स्तनेन च ॥ PNc_6.97 ॥ अत्रान्तरे समायान्ती ददृशे दूरतस् तया । नरेन्द्रसवितुस् तस्य पुरः सन्ध्येव पाटला ॥ PNc_6.98 ॥ तस्यास् त्रये च त्रितयम् अपश्यत् फणिकन्यका । मुखे स्मितं करे हारं सितम् अंसे च चामरम् ॥ PNc_6.99 ॥ सा हारहस्ता रुरुचे धृतस्तिमितचामरा । सरसी सुप्तहंसेव फेनाध्यासितपङ्कजा ॥ PNc_6.100 ॥ दृष्टिः फनीन्द्रदुहितुर् अतिक्रम्यैव पाटलाम् । भृङ्गश्रेणिर् इवाशोके पपातावन्तिभर्तरि ॥ PNc_6.101 ॥ प्रियं नः स अयम् आयाति पश्य पश्य शशिप्रभे । परमारान्वयोदार- हारमध्यमणिर् नृपस् ॥ PNc_6.102 ॥ इति प्रियसखीसूक्ति- सुधानिष्यन्दलेखया । सिक्ते तदाभवत् तस्याः स्मरः पल्लवितो हृदि ॥ PNc_6.103 ॥ [SYNTAX: सन्दानितकम्] सुधारस इवोर्वीभृत् तया संमुखम् आपतन् । दृशा स्फटिकशुक्त्येव वारंवारम् अपीयत ॥ PNc_6.104 ॥ वितेने ऽप्य् अहिकन्याभिः कौतुकेनातनीयसा । तस्याग्रे राजहंसस्य नेत्रेन्दीवरवागुरा ॥ PNc_6.105 ॥ अवन्तितिलकोदन्तम् उपसृत्याथ पाटला । अनङ्गदीपनं तस्यै जगादेङ्गितवेदिनी ॥ PNc_6.106 ॥ देव पश्चात्स्थितो ऽप्य् अग्रे प्राप्तः पर्युत्सुको भवान् । इत्य् abhëyata भूपालः चित्रे चतुरया तया ॥ PNc_6.107 ॥ अभूत् पर्याकुला सा च मुहूर्तम् असितेक्षणा । पश्चाद् अलज्जतालीभिस् तथा सस्मितम् ईक्षिता ॥ PNc_6.108 ॥ तस्यै हारं महीभर्तुर् अर्पयाम् आस पाटला । आकृष्य भर्तुम् आनीतम् अतिशुद्धम् इव आशयम् ॥ PNc_6.109 ॥ सखीनाम् अनुरोधेन सा किलानङ्गमोहिता । हृदि दीर्घगुणं दध्रे हारं प्रियम् इवापरम् ॥ PNc_6.110 ॥ तुषारपाण्डुना तेन ववृधे ऽस्या मनोभवः । दिगन्तवान्तज्योत्स्नेन महोदधिर् इवेन्दुना ॥ PNc_6.111 ॥ पुष्पोद्गमेनेव लता प्रसादेनेव भारती । सा तेन रेजे हारेण यशसेव नरेन्द्रता ॥ PNc_6.112 ॥ ततः शिथिलपर्यस्त- विलोलकबरीलता । केतुयष्टिर् इव श्याम- पताकाङ्गा हिरण्मयी ॥ PNc_6.113 ॥ वसंतकमलोल्लासि- मत्तभ्रमरनिःस्वना । दीपमानोपदेशेव स्वरहस्ये मनोभुवः ॥ PNc_6.114 ॥ उल्लसत्कुटजाच्छाच्छ- विलासहसितच्छविः । झटित्य् उअदधिवेलेव निर्गच्छद् अमृतच्छटा ॥ PNc_6.115 ॥ सरोजिनीव हंसीभिर् भृङ्गीभिर् इव मालती । शशिलेखेव ताराभिः सखीभिर् अभितो वृता ॥ PNc_6.116 ॥ दृष्ट्वा नरन्द्रम् आयान्तम् उदस्थाद् उत्सुकाथ सा । दधती नूतनप्रेम- परिणीताम् अधीरताम् ॥ PNc_6.117 ॥ [SYNTAX: कुलकम्] अथ सुतनुर् अलोलतारके सा सुचिरम् उदञ्चितदीर्घपक्ष्ममाले । शशिन इव नवोद्गतस्य दूरात्- अवनिपतेः पथि लोचने मुमोच ॥ PNc_6.118 ॥ आसन्नानुचरधृतेन पङ्कजिन्याः पत्रेण स्फुटघटितातपत्रलीलः । सश् च्छायाम् अथ महसा हसन् हिमांशोः क्ष्मापालः पुलिनम् अवाप नर्मदायास् ॥ PNc_6.119 ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभादर्शनो नाम षष्ठः सर्गः ************************************************ सप्तमः सर्गः __________________________________________ शशिप्रभादर्शनम् ततः स दूराद् अहिराजकन्यकां जवैकमित्रेणा युतां पतत्रिणा । विशाम्पतिदीर्घगुणानुषङ्गिणीम् अनङ्गकोदण्डलताम् इवैक्षत ॥ PNc_7.1 ॥ उपोढलावण्यतरङ्गभङ्गया सरागबिम्बौष्ठगलत्प्रवालया । अहारि लोलं नृपतेस् तया बलात् अनङ्गरत्नाकरवेलया मनः ॥ PNc_7.2 ॥ __________________________________________ रमाङ्गदकृतं शशिप्रभावर्णनम् सविस्मयो लोचनमार्गम् आप्तया तया सः पातालतलेन्दुलेखया । अथेत्थम् अम्लानमनोरथोद्गमो रमाङ्गदेनाभिदधे नराधिपः ॥ PNc_7.3 ॥ अवैमि सैवेयम् अमोघम् आयुधं मनोभुवः पन्नगराजकन्यका । उदंशुलेखेन मुखेन कुर्वती जगद् विलीनेन्दुविलोकनस्पृहम् ॥ PNc_7.4 ॥ नरेन्द्र सत्यं सः कुतूहली भवेद् अलौकिकं रूपम् अवेक्षितुं रतेः । इयं न यस्यातिथितां गता दृशोर् अगाधलावण्यसरित् सुमध्यमा ॥ PNc_7.5 ॥ इयं सुधा मुग्धविलासजन्मभूर् इयं भुजङ्गालयरत्नदीपिका । इयं जगन्नेत्रचकोरचन्द्रिका पुरः पताकेयम् अयुग्मपत्रिणः ॥ PNc_7.6 ॥ इयत्तया मुक्तम् अवैमि नैपुणं प्रजापतेर् अद्भुतशिल्पकर्मणि । नृपोपमानाम् उपमानतां गतं विनिर्मितं येन हि रत्नम् ईदृशम् ॥ PNc_7.7 ॥ इयं तवानेन विराजतेतरां करस्थितेनावनिपालपत्रिणा । उपेयुषा käcanapadmam अंशुना हिमेतरांशोर् इव जह्नुकन्यका ॥ PNc_7.8 ॥ अरालकेशीयम् अनेन भाति ते शरेण कार्तस्वरपुङ्खशोभिना । निसर्गगौरेण नरेन्द्ररश्मिना सकज्जला दीपशिखेव शार्वरी ॥ PNc_7.9 ॥ इयं विलासोर्मिनिमग्नशैशवं स्विभाव्यमानस्तनकुड्मलोद्गमम् । मदैकविस्रम्भगृहं विगाहते वयो विभक्ताङ्गम् अनङ्गदोहदम् ॥ PNc_7.10 ॥ इयं नताङ्गी जगदेकसुन्दरे निदेशिते पाटलया नृप त्वयि । दृशौ नवेन्दीवरपत्रपेशले विमुञ्चति श्रीर् इव शार्ङ्गधन्वनि ॥ PNc_7.11 ॥ अनङ्गसाम्राज्यविलासचामरे वनानिलव्याकुलिते ऽंसुचुम्बिनि । परिश्लथे संयमनार्थम् एतया सलीलम् अस्तः कबरीभरे करः ॥ PNc_7.12 ॥ विलोकयन्ती कुसुमं कचाग्रतश् च्युतं कुचस्पर्शधियेव वक्षसि । इयं कृशाङ्गी कुसुमास्त्रशङ्कया कृतप्रणामेव तवावलोक्यते ॥ PNc_7.13 ॥ विलोकयास्याः क्षितिपाल बिभ्रतीं प्रदीपशोभां कबरीं निशामुखे । अमी मुहुः कुङ्कुमकेसरारुणा लसन्ति सीमन्तमणेर् मरीचयः ॥ PNc_7.14 ॥ विराजते ऽस्यास् तिलको ऽयम् अञ्चितो विकुञ्चितभ्रूलतिकान्तरे नृप । विजित्य लोकद्वितयं दिवं प्रति स्मरेण बाणो धनुषीव संहितः ॥ PNc_7.15 ॥ अपाङ्गसंवर्धितशोणकान्तिना सुकृष्णतारेण तुषारपाण्डुना । इयं प्रवालासितरत्नमौक्तिकैर् विनिर्मितेनेव चकास्ति चक्षुषा ॥ PNc_7.16 ॥ इयं पुरो निर्यतिदूरम् आयते कपोलतः käcanakuï¬alÃrci«i / इषुं रुषेव प्रतिभोक्तुम् उद्यता मनोभुवे मुक्तशिलीमुखे हृदि ॥ PNc_7.17 ॥ इयं त्रियामापतिकान्तिपेशलं विबुद्धबन्धूकदलाधिकत्विषा । बिभर्ति बिम्बाधरमुद्रया मुखं मनोभिरामं रजनीव सन्ध्यया ॥ PNc_7.18 ॥ उपोढतारापतितारहारयोर् इयं युगेन स्तनयोर् विराजते । द्वयेन देव उषसि चक्रवाकयोः सरिद्गृहीतैकमृणालयोर् इव ॥ PNc_7.19 ॥ सुरापगावीचिविपाण्डुर् एष ते चिरेण हारश् चरितार्थतां गतः । धृतः क्षितीश प्रणयार्द्रयानया सलीलम् उत्कम्पिनि यत् कुचद्वये ॥ PNc_7.20 ॥ इयं महीपाल विलोकितेन ते विगाहते कान्तम् इदं दशान्तरम् । भवत्य् anÃrƬhavikÃsavibhramà किम् उद्गमे चन्द्रमसः कुमुद्वती ॥ PNc_7.21 ॥ किम् अन्यद् उक्तं सुधयेव सान्द्रया तद् अन्यथा नाथ न पाटलवचः । स्फुटेयम् अस्याः कुरुते यद् अङ्गके बलात् परिष्वङ्गम् अनङ्गविक्रिया ॥ PNc_7.22 ॥ __________________________________________ शशिप्रभासमीपगमनम् इतीङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितम् उद्गतस्मितः । अवाप पर्याप्तशशाङ्कदर्शनः फनीन्द्रकन्यासविधं नराधिपः ॥ PNc_7.23 ॥ __________________________________________ नायिकाचेष्टाः उवाह लज्जानतम् अञ्चितालकं ततो भुजङ्गाधिपतेः सुतामुखं । aväcitaæ किं चन मातरिश्वना सषट्पदं पद्मम् इवारविन्दिनी ॥ PNc_7.24 ॥ पतत्य् अधः कुङ्कुमपङ्कपाटले मयूखलेखापटले शिखामणेः । ह्रियेव रक्तांशुकपल्लवस् तया पिधातुम् आलेख्यनृपे न्यधीयत ॥ PNc_7.25 ॥ नृपस्य चित्रे मधुरेयम् आकृतिर् न भिद्यते चन्द्रमसो यथाम्भसि । सखीजनस् ताम् इति नर्मपेशलः शनैस् त्रपानम्रमुखीम् abhëata ॥ PNc_7.26 // यथास्मि वक्तासि तथास्य भूपतेर् यदा पुनः कर्णसमीपम् आप्स्यसि । इतीव निर्व्याजम् उदीर्य तत्यजे तयायताक्ष्या स नरेन्द्रसायकः ॥ PNc_7.27 ॥ अलं ह्रियैवं समुपेक्ष्य गृह्यताम् अयं हि पाणिग्रहणोचितस् तव । इतीरयन्त्याः कुटिलं वचः कराद् अनङ्गवत्याः कमलं जहार सा ॥ PNc_7.28 ॥ अथ स्वबिम्बाधरपाटलच्छदं करेण तत्तत्सदृशेन बिभ्रती । निषेवितुम् भूपतिम् अभ्युपागता रमेव राजीवमुखी रराज सा ॥ PNc_7.29 ॥ दृशस् ततस् तत्परिवारयोषितां neträjanaÓyÃmalapak«marÃjaya÷ / शशिप्रभे भूमिपतौ सकौतुकाः समापतन् कुन्द इवालिपङ्क्तयः ॥ PNc_7.30 ॥ __________________________________________ नृपार्हणम् निपीयमानस्य तया शनैःशनैर् अपाङ्गसञ्चारितदीर्घनेत्रया । उपात्तपुष्पः क्षितिभर्तुर् अर्हणां चकार तस्याश् चतुरः सखीजनः ॥ PNc_7.31 ॥ पुरः शिरस्य् आहितमन्मथाज्ञया तया कटाक्षैः कुटजैर् इवार्चितः । नृपः सपर्यां पुनरुक्तसंविदां सस् तद्वयस्यानिहिताव् अमन्यत ॥ PNc_7.32 ॥ सरागवत्य् उत्कलिकाभिर् आकुले मृदुन्य् अलं पाटलया समर्पिते । अथ न्यषीदन्नवपल्लवासने फनीन्द्रकन्यामनसीव पार्थिवः ॥ PNc_7.33 ॥ अनु क्षितीशं नलिनीदलासने कया चिद् आस्ते परिवारयोषिता । रमाङ्गदो ऽप्य् आसनबन्धम् आददे वसुन्धरायां विनयैकबन्धुः ॥ PNc_7.34 ॥ श्रमानुरोधाद् उपविश्यताम् इतः क्षणं कृशाङ्गीति सखीभिर् अर्थिता । उपाविशद् वेपितवामनस्तनी ततः समं ताभिर् अहीन्द्रकन्यका ॥ PNc_7.35 ॥ __________________________________________ नायिकाविलसितानि विवर्तयन्ती वदनेन्दुमण्डलं विशालनेत्रान्तनिषक्ततारकम् । द्वयेन सा कृष्यत सुन्दरी समं ह्रिया नृपालोकनकौतुकेन च ॥ PNc_7.36 ॥ अथावतंसीकृतलोचनोत्पलं कपोलदोलायितरत्नकुण्डलम् । चिरं पपौ सः स्तिमितेन चक्षुषा तदाननं मालवमीनकेतनः ॥ PNc_7.37 ॥ कृती दृशास्याः सुदृशः पिबत्य् अयं कपोललावण्यसुधां नराधिपः । मिथः सखीनाम् इति सस्मितं वचो निशम्य साभूद् अधिकाधिकत्रपा ॥ PNc_7.38 ॥ मनाग् इवांसाद् अपवर्तितानना निरीक्ष्य तं भूपतिम् अर्पितेक्षणम् । विहस्य लज्जामुकुले चकर्ष सा बलाद् अपाङ्गप्रसृते विलोचने ॥ PNc_7.39 ॥ यशोभटे रूपम् अवन्तिशसितुः कृतस्मिते चित्रगतं प्रशंसति । करस्थितं सा झटिति न्यधात् ततः शिलातले तामरसं त्रपावती ॥ PNc_7.40 ॥ निकामम् उक्तं सुकुमारम् अङ्गना विलासिनस् तस्य जहार सा मनः । स्मरैकदूतीसहकारशाखिनो लसन्मधाव् अन्यभृतेव पल्लवम् ॥ PNc_7.41 ॥ तदीयम् उद्दामरसोर्मिनिर्भरं स राजहंसो ऽपि विवेश मानसम् । कृतप्रवेशश् च सलीलम् अच्छिनन् मनाङ् मृणालीम् इव धीरताम् अतः ॥ PNc_7.42 ॥ क्षणाद् अपाङ्गस्तिमितायताक्षयोः सकम्पयोः कण्टकिताङ्गलेखयोः । अवापद् अन्योन्यनिबद्धभावयोस् तयोः प्ररोहं हृदि बालमन्मथः ॥ PNc_7.43 ॥ __________________________________________ नायकस्य नायिकां प्रत्य् उक्तिः असूययेवाथ विमुञ्चती दृशं सखीषु सा सूत्रितनर्मसूक्तिषु । इति स्मितक्षालितदन्तवाससा नृपेण नागेन्द्रसुताभ्यधीयत ॥ PNc_7.44 ॥ वदानवद्याङ्गि सखीजनादृतः किम् एष नाम व्यतिरिच्यते जनः । विहाय विस्रम्भविशेषम् एतया यद् अङ्गम् अन्तो विशतीव लज्जया ॥ PNc_7.45 ॥ सदा सदाचारपरेति वार्तया वयं हृताः पन्नगराजपुत्रि ते । अतः किम् एवं pratipattimƬhatÃæ विगाहसे ऽस्मासु विमुच्यताम् इयम् ॥ PNc_7.46 ॥ अनेन ते सुन्दरि दर्शनेन वा कृतोपचारो ऽस्मि कियत् कदर्थ्यसे । न वीक्षते वल्गु न मञ्जु bhëate गता क्वचिल् लोचनवर्त्ममालती ॥ PNc_7.47 ॥ अधःकृताः सत्यम् अधीरलोचने रसातलेन त्रिदिवस्य भूमयः । अनङ्गदुर्वारशराधिदैवतं भवद्विधं रत्नम् अवाप्यते ऽत्र यत् ॥ PNc_7.48 ॥ कुतूहलाध्यासितमध्यलोकया त्वया मुहूर्तं फणिलोककौमुदि । अवैमि पातालम् अवाप्तसन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति ॥ PNc_7.49 ॥ इदं मृणालद् अपि कोमलं वपुस् तवैष दूराद् अरविन्दिनीपतिः । पुनः पुनः संस्पृशतीव कौतुकात् तमालगुल्मान्तरपातिभिः करैः ॥ PNc_7.50 ॥ अनेन ते सश्रमवारिबिन्दुना नवीनपीयूषतुषारदन्तुरः । शिरीषमृद्वङ्गि तुषारपाण्डुना कपोलबिम्बेन विडम्ब्यते शाशी ॥ PNc_7.51 ॥ इदं वदाशिक्षत कैतवं कुतस् तवैष मुग्धे सरलाङ्गुलिः करः । इहैतद् आलिख्य शिलातले शनैर् अनेन लीलाकमलं यद् उज्झितम् ॥ PNc_7.52 ॥ न चित्रम् एवं क्व चिद् अस्ति भूतले ममात्र तेनास्ति कुतूहलं महत् । अतः किम् एतत् पिहितं प्रकाश्यताम् अहेतुकस् तन्वि क एष मत्सरः ॥ PNc_7.53 ॥ अदृश्यम् एतद् यदि मन्यसे ततः किम् अर्थ्यसे किं त्व् इयद् एव शंसो नः । कृती त्वयायं भुजगाम्बरौकसाम् अलेखि चित्रे कतमः कृशोदरि ॥ PNc_7.54 ॥ लतेव सम्मीलितषट्पदस्वना कियच् चिरं निर्वचनैव तिष्ठसि । इतश् चकोराक्षि विचिन्त्य सूनृतं ममोत्तरं किं चन दातुम् अर्हसि ॥ PNc_7.55 ॥ यथातिजिह्रेषि यथातिवेपसे यथा कपोले पुलकं बिभर्षि च । तथात्र मन्ये तव पक्षपातवन् नितान्तम् अन्तःकरणं कृशोदरि ॥ PNc_7.56 ॥ ह्रिये तवेयं यदि कल्पते कथा किम् एतया नः प्रकृते यतामहे । यद् अर्थम् एते वयम् आगताः स्वयं स नार्प्यते किं करभोरु सायकः ॥ PNc_7.57 ॥ सलीलम् एवं वदति स्मितानने नृपे नवप्रेमसार्द्रचेतसि । विवर्तयन्ती मणिकङ्कणं करे मुमोच मौनं न फणीन्द्रकन्यका ॥ PNc_7.58 ॥ __________________________________________ माल्यवतीवचनम् तया तथा दृष्टम् अथान्तरान्तरा कटाक्षकान्तिः स्नपितावतंसया । इति स्मिताप्य् आयितदन्तदीधितिर् जगाद तं माल्यवाती विशाम्पतिम् ॥ PNc_7.59 ॥ तवैतया सत्कृतिपात्र सत्कृतं स्वयं न यत् कल्पितम् अल्पमध्यया । न स अवलेपो न च सा प्रमादिता न च त्रपा तत्र नृपो ऽपराद्ध्यति ॥ PNc_7.60 ॥ कृतीति वार्ता तव वेत्सि vächitaæ त्वम् अन्तरात्मेव न कस्य वा भुवि । अतः सखीभावगतस्य गोपनं न युज्यते नस् त्वयि तन् निशाम्यताम् ॥ PNc_7.61 ॥ शिलीमुखे ऽस्मिंस् तव nÃmalächite मृगोपनीते मृगशावलोचना । प्रमोदम् आप्तेयम् इतो विलोकिते करे चकोरीव तुषारदीधितेः ॥ PNc_7.62 ॥ क एष राजेति मुहुः कुतूहलाद् इयं यदा पृष्टवती सखीजनम् । अतस् तदास्यै कथितः सविस्तरं मया त्वम् urvÅtalamÅnalächÃna÷ // PNc_7.63 // करेण सासूयम् अपास्य कर्णतः क्वणद्द्विरेफावलि नीलम् उत्पलम् । तदैतयाभ्युद्गतपक्षपातया श्रुता guïìhyasya बृहत्कथा तव ॥ PNc_7.64 ॥ इमां त्वदाकारनिरूपिणे सखीम् अवेत्य पर्युत्सुकलोचनाम् इव । ततो मया विश्वविलोचनोत्सवस् त्वम् एव चित्रे लिखितो ऽसि पार्थिव ! ॥ PNc_7.65 ॥ उदञ्चितव्यायतपक्ष्मणा ततः सखीसमक्षं निभृतेन चक्षुषा । चिरं निपीतसतृषेव मुग्धया त्वयैतया मध्यमलोकवाससः ॥ PNc_7.66 ॥ [VAR 7.66d: {त्वयैतया/lem /em; त्वयेतया /एद्}] अतो वरो ऽयं युवयोः समागमः कुमुद्वतीचन्द्रमसोर् इवोचितः । इयं हि बालोच्छ्वसितो मनोभुवस् त्वम् अत्र लोकत्रितयैकसुन्दरः ॥ PNc_7.67 ॥ नृप गृहीतुं नयम् अत्र को ऽप्य् अलं सुरेषु वा पन्नगपुङ्गवेषु वा । स एष पङ्केरुहकर्णिकामृदुस् त्वया शयो ऽस्याः क्रियते सकौतुकः ॥ PNc_7.68 ॥ अयाचितो ऽप्य् अर्पित एव ते शरः क्षितेर् अयं न्यायविदां वरैतया । तद् एनम् अभ्यर्थयसे कथं पुनः कलत्रम् एषा हि वसुन्धरा तव ॥ PNc_7.69 ॥ [7.69b: एम्. क्षितिर् ?] इतीतिवृत्तं तदुपाश्रयं तथा प्रकाशयन्ती पृथिवीपतिं प्रति । छलाद् अलीकभृकुटिं विधाय सा तयालुलोके फणिराजकन्यया ॥ PNc_7.70 ॥ अथ द्विरेफस्य मुखाब्जपातिनो निवारणयोरगराजकन्यका । शिलातलात् संभ्रममीलितस्मृतिस् तदाशु लीलाशतपत्रम् आददे ॥ PNc_7.71 ॥ ततः स roma¤canipŬitÃÇgado रमाङ्गदं व्यक्तशशिप्रभेङ्गितः । अपश्यद् इन्दीवरदामदीर्घया प्रमोदविस्तरितया दृशा नृपः ॥ PNc_7.72 ॥ __________________________________________ रमाङ्गदवचनम् समर्पिता पार्थिव पुष्पकेतुना तवेयम् आर्द्रप्रणया मनस्विनी । असीमसौन्दर्यसुधाविलासभूर् उदन्वतेवेन्दुकला पिनाकिनः ॥ PNc_7.73 ॥ किम् अन्यद् अत्रोल्लसितं जगत्त्रये तवैव सौभाग्यपताकया नृप । यद् आगता मन्मथपत्रिणाम् इयं शरव्यताम् एवम् अपि श्रुते त्वयि ॥ PNc_7.74 ॥ वधूर् दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेः । रघूद्वहस्यावनिकन्यका यथा तथा तवेयं विधिना उपपादिता ॥ PNc_7.75 ॥ किम् अन्यद् अस्याः k­tapÃïipŬana÷ पदं निधत्से गृहमेधिनां धुरि । इति प्रसर्पत्स्मितचन्द्रिकः शनैर् abhëatorvÅtilakaæ रमाङ्गदः ॥ PNc_7.76 ॥ [SYNTAX: कुलकम्] विलोकितं चित्रम् alÅkabhëiïÅ भवत्सखीयं प्रतिभासते मम । उदीरितैवं किल पार्थिवेन सा भृशम् ललज्जे निभृतं जहास च ॥ PNc_7.77 ॥ विलोकयन्ती तम् अपाङ्गलोचना समुल्लसत्स्वेदलवाङ्कितस्तनी । ततः सुजातस्तबकास्तमौक्तिका लतेव सा हेममयी व्यकम्पत ॥ PNc_7.78 ॥ मुखे तवासक्तम् इदं शशिप्रभे दृशावतंसागतयैतदीयया । सखीजनः सस्मितम् इत्य् उवाच ताम् अवन्तिनाथं च मिथो रमाङ्गदः ॥ PNc_7.79 ॥ अत्रान्तरे झटिति चित्तम् इवाच्छम् अम्भः क्षोभं जगाम सरितस् तुहिनांशुसूतेः । वाति स्म च प्रसभभग्नतमालताल- हिन्तालसालसरलः सहसा समीरः ॥ PNc_7.80 ॥ __________________________________________ पयोदोदयः उदनमद् अथ तत्क्षणाद् उदञ्चत्- कनकपिशङ्गतडिल्लतः पयोदः । अधरितमुरजध्वनीनि मुञ्चन् विधुरितकर्णतलानि गर्जितानि ॥ PNc_7.81 ॥ अथ समुदितत्रासा मेघस्वनान् ननु भूपतेर् भुजपरिघयोर् अन्तो बाला प्रवेष्टुम् इयेष सा । किम् असि चकिता मा त्वं भैषीर् इतो भव लज्जया कृतम् इति च ताम् ऊचे देवः स sÃhasaläcana÷ ॥ PNc_7.82 // इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभासंल्लापो नाम सप्तमः सर्गः समाप्तः ************************************************ अष्टमः सर्गः नायिकातिरोधानम् सापदे ऽथ भुजगेन्द्रकन्यका खे पयोदपतलैस् तिरोहिते । नर्मदापुलिनपल्लवस्थिता हंसपङ्क्तिर् इव कम्पम् आददे ॥ PNc_8.1 ॥ स्पर्धयेव निचयः पयोमुचां तारमन्द्रम् अनदद् यथा यथा । सा नरेन्द्रतिलकं तम् ऐक्षत मुग्धलोलनयना तथा तथा ॥ PNc_8.2 ॥ उल्लसन् नवपयोधरालसां द्यां च तां च सुमुखीं विलोकयन् । भूपतिः स नितराम् अभूद् वशो विस्मयस्य च मनोभवस्य च ॥ PNc_8.3 ॥ वामनत्वम् अलिनत्वम् अत्यजन् व्यञ्जितक्रम इव त्रिविक्रमः । क्रामति स्म सहसैव मेघभूर् अन्धकारनिकरो ऽथ रोदसी ॥ PNc_8.4 ॥ [8.4d: अन्धक पुन्?] नेत्ररोधिनि तयोर् न केवलं मूर्च्छिते तमसि वैशसं हृदि । यावद् आस्यविगलद्बिसाङ्कुरे चक्रवाकमिथुने ऽप्य् अजृम्भत ॥ PNc_8.5 ॥ कर्णभूषणमणिप्रभालवैस् तोकलक्षितकपोलपत्रया । कृष्यमाणनयनो ऽथ पिप्रिये पन्नगेन्द्रसुतया तया नृपः ॥ PNc_8.6 ॥ तेजसि स्फुरति tìite मुहुर् बिभ्यती कनकभङ्गपिङ्गले । तं हृदिस्थितम् इवेशम् ईक्षितुं सापि मीलितविलोचनाभवत् ॥ PNc_8.7 ॥ __________________________________________ आकाशवाणी एष ते न घटते मनोरथः पार्थिवाहिपतिकन्यकां प्रति । गच्छ विन्ध्यविपिनान्तदृष्टया वञ्चितो ऽसि मृगतृष्णयैतया ॥ PNc_8.8 ॥ साहसोदधिविलोडने स्वयं यो ऽंसम् अंसलतयार्पयिष्यति । श्रीर् इवोरसि मुरद्विषः पदं तस्य निश्चितम् इयं विधास्यति ॥ PNc_8.9 ॥ पश्य पश्य चपलेयम् अन्तिकात् नीयते तव यथोचितं कुरु । एवम् एव यद् इयं न लभ्यते जानकीव जनकप्रतिज्ञया ॥ PNc_8.10 ॥ कन्यकासि किम् इदं शशिप्रभे युक्तम् एहि पितुर् अन्तिकं व्रज । इत्य् अविग्रहवती नभस्तलात् उल्ललास सहसा सरस्वती ॥ PNc_8.11 ॥ तां निशम्य स निकामविस्मितः साचिकार्मुकलताम् अलोकत । इन्दुमौलिगलकन्दलासितं तत्क्षणाच् च तिमिरं न्यवर्तत ॥ PNc_8.12 ॥ साचिरांशुतपनीयमेखला शक्रचापमणिकुण्डला ततः । क्वापि मुद्रितमयूरताण्डवा संहतिर् जलमुचां तिरोदधे ॥ PNc_8.13 ॥ सा पुरातनपथेन पावनी सोमसूतिर् अपि निम्नगा वहत् । स्वादुनिर्मलरसोर्मिनिर्भरा भारतीव मसृणं महाकवेः ॥ PNc_8.14 ॥ अप्य् अपाकृतरयः स नर्मदा- वीचिलास्यरचनाकुतूहली । आववौ शबरराजयोषितां नर्तितालकलतः समीरणः ॥ PNc_8.15 ॥ इत्य् अकालजलदादिवैकृते केन चिद् विरचिते गते शमम् । भूपतेः शशिमुखी सखीयुता नेत्रनिर्विषयताम् अवाप सा ॥ PNc_8.16 ॥ क्वापि नूनम् अपहृत्य तन्मनो नागराजदुहिता जगाम सा । उत्पलस्य सरसं लसत्स्पृहा चक्रवाकवनितेव केसरम् ॥ PNc_8.17 ॥ अग्रतः कृतपयोधरश्रिया धौततप्ततपनीयकान्तया । विद्युतेव सदृशा तयाकुलः स अभवज् झटिति दृष्टनष्टया ॥ PNc_8.18 ॥ सा पुरो मम हृतेति लज्जया चिन्तया किम् इव सा चरेद् इति । सा पुनो न सुलभेत्य् असौ शुचा तप्यते स्म तिसृभिः क्षितीश्वरः ॥ PNc_8.19 ॥ तस्य तापजननेन मानसं तेन बालविरहेण विव्यथे । केतकच्छदकदर्थने परं यत् कणो ऽपि शिशिरः प्रगल्भते ॥ PNc_8.20 ॥ जित्वरं जगति पुष्पकेतुना तद्विकृष्य तरसा शरासनम् । tìyate स्म हृदये patat­iïà सो ऽथ mÃlavakuraÇgalächana÷ // PNc_8.21 // लज्जया वलितकण्ठकन्दलं locanäcalamiladvataæsakam / तस्य वर्तितम् इवाभवत् तदा तत् प्रियावदनम् उन्नसं हृदि ॥ PNc_8.22 ॥ म्लानिम् आप सस् तया विना नृपस् तत्र पन्नगपतेस् तनूजया । स्वां रुचिं न हि कदा चिद् अश्नुते शर्वरीविरहधूसरः शशी ॥ PNc_8.23 ॥ पाण्डुपक्ष्मलदृशः परिच्युतं सो ऽथ माल्यशकलं व्यलोकत । तादृशि व्यतिकरे विनिर्गतं हासलेशम् इव पुष्पधन्वनः ॥ PNc_8.24 ॥ शंसदुज्ज्वलकपोलसंगतं कुङ्कुमेन दलकोटिचुम्बिना । सम्भ्रमेण गलितं नतभ्रुवः कर्णतामरसम् आददे ऽथ स ॥ PNc_8.25 ॥ कार्मुके सति शरेषु सत्स्व् अपि प्रेयसी तव हृतान्तिकाद् इति । तेन सौरभहृतालिनिःस्वनैर् वाच्यतेव नृपतेर् व्यधीयत ॥ PNc_8.26 ॥ कोष्णनिःश्वसितवेपितच्छदं तन्निवेश्य वदने सः सादरः । अर्धनिमीलितलोचनोत्पलः पुस्तकल्पित इवाभवत् क्षणम् ॥ PNc_8.27 ॥ नर्मदोर्मिलुलिते तदंशुके पल्लवालिखितहंसहारिणि । आहृतस्तनविलेपने दृशा सो ऽकृतप्रणयम् इन्दुपाण्डुनि ॥ PNc_8.28 ॥ मा विषीद नवसाहसाङ्क, ते कान्तया गतम् अनेन वर्त्मना । पश्य तत्पदम् इतीव रेवया तस्य सारसरुतैर् असूच्यत ॥ PNc_8.29 ॥ किं निमग्नम् इह बालया तया भीतया भुजगराजकन्यया । नैवम् अत्र नियतं रसातले विद्यते विवरम् इत्यतर्कयत् ॥ PNc_8.30 ॥ सो ऽतिमात्रगहने ऽपि रंहसा पार्थिवः पतितुम् ऐच्छद् अम्भसि । जीवितं तृणम् इवावजानते साहसव्यसनिनो ऽपि तादृशाः ॥ PNc_8.31 ॥ तत् समीहितम् अवन्तिवासवस् तस्य नावदद् उपान्तवर्तिनः । एष विघ्नम् इह साहसोत्सवे कल्पयिष्यति ममेति शङ्कितः ॥ PNc_8.32 ॥ उज्झति स्म सः शनैः समुच्छ्वसन् पल्लवासनम् उपास्य शासनः । अग्रहीच् च सशरं करेण तद् व्यक्तराजककुदेन कार्मुकम् ॥ PNc_8.33 ॥ पन्नगेन्द्रदुहितुः करेण यः सख्यम् आपद् अरविन्दबन्धुना । अर्पितं प्रणयिना तम् अप्य् असौ सायकं कनकपुङ्खम् आददे ॥ PNc_8.34 ॥ सुभ्रुवः स्मरविलासदेशिकं तं शशंस सः शरम् पतत्रिषु । पीतशीतकरमूर्तितानवं भानुमान् इव मयूखम् अंशुषु ॥ PNc_8.35 ॥ व्यक्ततच्चरणलक्ष्मणा ततः स्रस्तकेशकुसुमाकुलालिना । मेघसिक्तसिकतेनवर्त्मना नर्मदाजलसमीपम् आप स ॥ PNc_8.36 ॥ एष जातु न विकत्थते क्व चिल् लक्ष्यते ऽस्य फलतः सदा क्रिया । तत् करिष्यति किम् अत्र साहसं चेतसीति विदधे रमाङ्गदः ॥ PNc_8.37 ॥ __________________________________________ नर्मदाप्रवेशः अक्षिपत् तटशिलाविटङ्कतः पार्थिवः स्वम् अथ नर्मदाम्भसि । वारिधेः पयसि विश्वदीपकः सायमद्रिशिखराद् इवार्यमा ॥ PNc_8.38 ॥ तत्र मीनमकराकुले पतन् आससाद स विलासम् इश्वरः । यामुनाम्भसि निपातिनः पुरा गोपताम् उपागतस्य शार्ङ्गिणः ॥ PNc_8.39 ॥ अम्भसस् tadavapÃtatìitÃd ऊर्ध्वम् एत्य निपतत्सु बिन्दुषु । साहसेन परितोषितैः सुरैर् मौक्तिकार्घ इव तस्य चिक्षिपे ॥ PNc_8.40 ॥ किं चिद् अन्तरितमूर्तिभिः क्षणाद् अन्वगच्छद् अथ तं रमाङ्गदः । येन यात्य् अरुणसारथिः पथा वासरस् तम् अवलम्बते न किम् ? ॥ PNc_8.41 ॥ कस् तुलाग्रम् अधिरोप्य जीवितं स्वामिनं त्वम् इव सेवताम् इति । तस्य हंसनिनादेन वल्गुना साधुवादम् इव नर्मदा ददौ ॥ PNc_8.42 ॥ __________________________________________ बिलप्रवेशः तौ मुहुर् जलचरैर् अदृश्यताम् अग्रतश् चकितम् उक्तवर्त्मभिः । ध्वान्तसन्ततिभिदे रसातलं प्रस्तितौ रविनिशाकराव् इव ॥ PNc_8.43 ॥ आश्रयत्य् अवनिमेघवाहने वारिगर्भम् अभितो गरीयसि । प्राप मेकलसुता समानताम् अन्तराहितनिधानया भुवा ॥ PNc_8.44 ॥ उज्झिता झटिति कार्यगौरवाद् ईश्वरेण रुरुचे न मेदिनी । सोद्यमेन पुनो ऽप्य् अवैष्यता भानुनेव पदवी पयोमुचाम् ॥ PNc_8.45 ॥ आपपात सरमाङ्गदः क्षणात् सर्वतः सस् तमसाविले बिले । gƬhamatsaravi«e विशेषवान् दुर्जनस्य मनसीव सद्गुणः ॥ PNc_8.46 ॥ यद् बभूव पुरतो ऽस्य भूपतेर् एककुण्डलपटासितं तमः । तस्य तद्दिनकरांशुभासुरैर् मौलिरत्नकिरणैर् अभज्यत ॥ PNc_8.47 ॥ सन्द्रहेमरजसा महौजसाम् अग्रणीर् अगरुधूपगन्धिना । सो ऽथ तेन बिलवर्त्मना शनैः क्रोशमात्रम् अगमन् नरेश्वरः ॥ PNc_8.48 ॥ __________________________________________ सिंहदर्शनम् लग्नसान्द्रगजशोणितच्छटैः शौर्यपावकशिखाङ्कुरैर् इव । केसरैर् अतिकरालकन्धरो मार्गम् अस्य रुरुधे ऽथ केसरी ॥ PNc_8.49 ॥ मुक्तघर्घररवः स रंहसा तं विशामधिपम् अभ्यधावत । व्यात्तदीर्घदशनास्यकन्दरः पूर्णम् इन्दुम् इव सिंहिकासुतः ॥ PNc_8.50 ॥ अर्धचन्द्रम् अथ तज्जिघांसया संदधे धनुषि यावद् ईश्वरः । तावद् अस्फुटितकोरकं पुरो बालकुन्दविटपं तम् ऐक्षत ॥ PNc_8.51 ॥ बिभ्रतो विकटदंष्ट्रम् आननं कालमेघशकलासितत्विषः । आयतो ऽभिमुखम् ईर्ष्यया जवात् तेन वर्त्म मुमुचे न पोत्रिणः ॥ PNc_8.52 ॥ __________________________________________ गजदर्शनम् किं चिद् अस्य पुरतो ऽथ गच्छतः कर्णतालविधुतालिपङ्क्तिना । रुद्ध्यते स्म समदेन पद्धतिर् दीर्घदन्तमुसलेन दन्तिना ॥ PNc_8.53 ॥ मन्द्रकण्ठनिनदो ऽतिवेगवान् ऊर्ध्ववालधिर् उदग्रलोचनः । कुण्डलीकृतकरस् तम् अभ्यगात् सः क्रुधा निभृतकर्णपल्लवः ॥ PNc_8.54 ॥ यावद् अङ्कुरितमत्सरो ऽभवत् तस्य संमुखम् अधिज्यकार्मुकः । तावद् ऐक्षत न सः क्व चिद् द्विपं राजगन्धमदगन्धकेसरी (/ed emends ? gandhamada to gandhavaha) // PNc_8.55 // utpatan nipatad agrato muhur मुञ्चद् अट्टहसितं सहार्चिषा । केवलं कपिलकुन्तलं शिरः पश्यतो ऽस्य न चमत्कृतं मनः ॥ PNc_8.56 ॥ एवमादि यद् अभून् महीपतेर् अद्भुतं पथि बिभीषिकावहम् । तद् बिभेद निजसत्त्वसम्पदा तिग्मदीधितिर् इव त्विषा तमः ॥ PNc_8.57 ॥ __________________________________________ सरिदुत्तरणम् तां ददर्श सरितं सुदुस्तराम् अग्रतो ऽथ बिलकल्पविन् नृपः । स्पर्शतः किल यदम्भसां झटित्य् अश्मभावम् उपयान्त्य् असूरयः ॥ PNc_8.58 ॥ मारुतैर् अपरपारनुन्नया प्रांशु वंशलतया सः सानुगः । ताम् अलङ्घयद् athopagƬhayà जन्मभीतिम् इव योगविद्यया ॥ PNc_8.59 ॥ __________________________________________ नगरदर्शनम् प्रस्थितस् तद् अनु सोद्यमं पुरः स अथ साहसवतां पुरःसरः । निर्मितं मणिमयूखपल्लवैर् बालम् आतपम् इव व्यलोकत ॥ PNc_8.60 ॥ इन्द्रनीलकपिशीर्षकं ततः स अभितः स्फटिकसालम् ऐक्षत । सावशेषजलनीलकोटिभिः शारदैर् घटितम् अम्बुदैर् इव ॥ PNc_8.61 ॥ उत्पताकमणितोरणाङ्कितं मण्दितं कनकपल्लवस्रजा । किं च käcanakapÃÂasaæpuÂaæ तत्र गोपुरम् अपश्यद् ईश्वरः ॥ PNc_8.62 ॥ विस्मयेन विषयीकृतः पुरं तेन स अविशद् अवन्तिवासवः । निर्वृतैः पदम् इवोज्झितावनिः सूर्यमण्डलपथेन योगवान् ॥ PNc_8.63 ॥ तत्र वैद्रुमगवाक्षम् उच्छ्रितं हेमहर्म्यम् अवलोकते स्म स । मेरुशृङ्गम् इव धातुताम्रया सन्ध्यया कृतपदं क्व चित् क्व चित् ॥ PNc_8.64 ॥ अग्रतः सश् च यशोभटो ऽविशत् सो ऽथ कौतुकहृतस् तदङ्गणम् । इन्द्रनीलमणिकान्तिमेचकं व्योम सारुण इवोष्णदीधितिः ॥ PNc_8.65 ॥ पद्मरागरचितालवालका वेदिकामणिविटङ्कविस्तृता । तेन तत्र ददृशे कुतूहलाद् अन्तिके कनकमाधवीलता ॥ PNc_8.66 ॥ __________________________________________ स्त्रीदर्शनम् तत्तले स्थितिम् उपेयुषा शमात् तेन का चिद् अबला व्यलोकत । निर्गता झटिति हेमवेश्मतः श्रीः सुवर्णकमलोदराद् इव ॥ PNc_8.67 ॥ अंशुकेन शरदिन्दुबन्धुना त्यागितेव यशसावभासिता । कान्तिमत्यधरनीलवाससा यामुनेन पयसेव जाह्नवी ॥ PNc_8.68 ॥ बन्धुजीवकुमुदछवी मुखे बिभ्रतीव कुरुविन्दकुण्डले । शर्वरीव सितपक्षपर्वणः शीतदीधितिपतङ्गमण्डले ॥ PNc_8.69 ॥ शोभिता किम् अपि हारलेखया भिन्नखेललोलयोरसि । तत्क्षणस्फुटितकुन्दशुद्धया गन्धवाहपदवीव गङ्गया ॥ PNc_8.70 ॥ आननेन ललिताक्षिपक्ष्मणा निर्यदुज्ज्वलकपोलकान्तिना । कुर्वतीव फणिलोकम् अङ्कितं यामिनीतिलकबिन्दुनेन्दुना ॥ PNc_8.71 ॥ पुष्पदाम दधती सषट्पदं दक्षिणेन शशिपाण्डुपाणिना । साक्षतं sadadhidÆrvayäcitaæ हेमपात्रम् इतरेण बिभ्रती ॥ PNc_8.72 ॥ [SYNTAX: कुलकम्] तन्निरीक्षणसविस्मयं ततः पार्थिवं जनितकौतुकः शुकः । इत्य् उवाच मणिपञ्जरे स्थितो बालचूतविटपावलम्बिनि ॥ PNc_8.73 ॥ __________________________________________ शुकवाक्यम् सत्क्रियां रचयितुं तवातिथेर् नर्मदा भगव्तीयम् उद्यता । श्लाघनीयचरितो जगत्त्रये कस्य नासि बहुमानभाजनम् ॥ PNc_8.74 ॥ देव पन्नगवधूभिर् उज्ज्वलं वल्लकीकलरवं प्रियैः सह । मल्लिकाधवलम् अत्र गीयते केलिरत्नभवनेषु ते यशः ॥ PNc_8.75 ॥ दुर्मना नृप, पथामुना गता सा विलासवसतिः शशिप्रभा । तत्सखीजनकथान्वयश्रुतेर् युष्मद् आगमनम् ऊहितं मया ॥ PNc_8.76 ॥ दुर्लभो ऽयम् अतिथिर् ममापि तद् गुह्यताम् उचितया सपर्यया । पार्थिवो हि नवसाहसाङ्क इत्य् एष सीयकनरेन्द्रनन्दनः ॥ PNc_8.77 ॥ पेशलोक्तिनिपुणस्य पक्षिणस् तस्य गाम् इति निशम्य सस्मितः । ताम् अथ प्रणमति स्म निम्नगाम् इन्दुसूतिम् अवनीन्दुर् आदृतः ॥ PNc_8.78 ॥ [SYNTAX: कुलकम्] __________________________________________ नर्मदाकृतः सत्कारः कारितासनपरिग्रहे पुरो भूपताव् अपचितिं विधाय सा । आस्त मौक्तिकशिलातले ततश् चेतसीव सुकवेः सरस्वती ॥ PNc_8.79 ॥ स्थित्वाथ किं चित् तम् अवन्तिनाथम् अपृच्छद् अच्छन्नकुतूहला सा । निवेद्यतां मानवदेव कस्माद् अलङ्कृता भूमिर् इयं त्वयेति ॥ PNc_8.80 ॥ तस्यै शशंस निजम् आ मृगयाविहाराद् वृत्तान्तम् अन्तविरसं स विशुद्धवृत्तिः । कान्तास्मृतिप्रसभकण्टकिताङ्गजात- लज्जावनम्रवदनो नवसाहसाङ्कः ॥ PNc_8.81 ॥ इति परिमलापरनाम्नो मृगाङ्कदत्तसूनोः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते नागलोकावतारो nÃmëÂama÷ सर्गः समाप्तः ************************************************ नवमः सर्गः __________________________________________ नर्मदावाक्यम् अथ स्वरेणाङ्गणदीर्घिकाणां संवाहयन्ती कलहंसनादम् । तम् इत्य् अवन्तीश्वरम् आ babhëe सा मेकलक्ष्माधरराजकन्या ॥ PNc_9.1 ॥ नास्य क्षितीशोपकृतं जनस्य कियत् तया पन्नगराजपुत्र्या । यस्याः कृते सम्प्रति भूषितेयं भूमिस् त्वया bhÆÓaÓalächanena // PNc_9.2 // इदं नृप त्वाम् अवलोक्य जातं मनः प्रमोदेन ममास्वतन्त्रम् । नो कस्य लोकत्रयसंमतानां भवेत् सतां सङ्गतम् उत्सवाय ॥ PNc_9.3 ॥ अद्यैष कस्यापि मया शुभस्य त्वद्दर्शनेनानुमितो विपाकः । आतिथ्यम् अक्ष्णोः कथम् अन्यथैवम् आयान्ति रत्नानि भवद्विधानि ॥ PNc_9.4 ॥ सो वत्स, जाते जनकः कृतात्मा सा पुण्यमूर्तिजननी जगत्सु । महीकलापोद्वहनादिपात्रः पुत्रो ययोस् त्वं नरलोकपालः ॥ PNc_9.5 ॥ रूपेण तेजस्वितयार्जवेन प्रियंवदत्वेन तवामुना च । दिलीपदुष्यन्तभगीरथादीन् तान् आदिराजान् झटिति स्मरामि ॥ PNc_9.6 ॥ समानभावैस् त्रिभिर् एव मन्ये समुद्रनेमिवसुधा धृतेयम् । भुजङ्गमेन्द्रेण च मेरुणा च दोष्णा च मौर्वीकिणशोभिना ते ॥ PNc_9.7 ॥ त्वयि स्थिते सम्प्रति जागरूके जगद्विधेयेषु विधूतचिन्तः । करोति नेत्रे भगवान् अवैमि स योगनिद्रामुकुले मुकुन्दः ॥ PNc_9.8 ॥ न किं चिद् इक्ष्वाकुकुलावतीर्णाद् रथाङ्गपाणेः परिहीयते ते । अजायताम्भोजदृशा वियोगो वने यथा तस्य तथा तवापि ॥ PNc_9.9 ॥ अकृत्रिमो ऽयं गुणवत्सु जाने जात्यैव ते पार्थिव पक्षपातः । यत् प्रौढलावण्यसुधास्रवन्त्या तया विना चेतसि ताम्यसीव ॥ PNc_9.10 ॥ अलं विषादेन ghanÃdhirƬhà ललामभूता जगतो ऽखिलस्य । तवाङ्कम् अभ्येष्यति साचिरेण शशिप्रभा पार्थिवकैरवस्य ॥ PNc_9.11 ॥ इतो ऽद्य यान्ती पुरतो मया सा दृष्टा भुजङ्गाधिपतेस् तनूजा । उदग्रभोगैर् अहिभिः परीता लतेव तन्वी हरिचन्दनस्य ॥ PNc_9.12 ॥ उद्दण्डहेमाम्बुरुहासु खेलद् एतासु लीलागृहदीर्घिकासु । समुत्कयन्ती कलहंसयूथम् आमञ्जुना नूपुरसिञ्जितेन ॥ PNc_9.13 ॥ व्यापारयन्ती वलिताननेन्दुः पश्चाद् दृशौ केतकपत्रदीर्घे । इतस् ततः शून्यतया स्खलन्ती समे ऽपि मार्गे ददती पदानि ॥ PNc_9.14 ॥ विस्रस्तमाल्यः श्लथबन्धनत्वाद् अंसावकीर्णां कबरीं वहन्ती । कलिन्दकन्यामसृणोर्मिनीलां निस्तृंशलेखाम् इव मन्मथस्य ॥ PNc_9.15 ॥ मुखं निशाघ्रातम् इवारविन्दं विषदवीतप्रभम् उद्वहन्ती । विलुम्पती निःश्वसितेन कान्तिम् आपाटलस्याधरपल्लवस्य ॥ PNc_9.16 ॥ उन्मोचयन्तीम् अलकाग्रम् एत्य लग्नं चलत्कुण्डलरत्नकोटौ । किम् अप्य् उदञ्चद्दशनांशुलेखा सखीं शनैः सस्मितम् आलपन्ती ॥ PNc_9.17 ॥ सुधासितं क्षौमम् इवास्तृतं तं नखांशुरेखावलयच्छलेन । कृतं दधानोपरि पाणिपद्मम् उदग्रकम्पस्य कुचद्वयस्य ॥ PNc_9.18 ॥ गतानि सद्यः श्लथतां सखीभिर् विहस्य साकूतविलोकितानि । क्रमेण किं चित् प्रतिसारयन्ती विलज्जमाना मणिकङ्कणानि ॥ PNc_9.19 ॥ अशोकपुष्पग्रथितां दधाना प्रालम्बमालाम् अवलग्नमध्या । आरोपितज्येव जगज्जयाय स्वचापलेखा मकरध्वजेन ॥ PNc_9.20 ॥ आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता केलीमृगस्य स्वयम् एव तस्य । आचुम्बती पाण्डुकपोललेखं वतंसदूर्ध्वाङ्कुरम् अर्पयन्ती ॥ PNc_9.21 ॥ मार्गेषु rƬhÃsu nirƬhabhÃvÃt द्विरेफसम्पातसमाकुलापि । लतासु पुष्पावच्छयच्छलेन पदे पदे वत्स विलम्बमाना ॥ PNc_9.22 ॥ [SYNTAX: कुलकम्] त्वदीयविश्लेषम् अवाप्य बाला सा लक्ष्यते किं चिद् अनिर्वृतेव । भवादृशाम् एकपदे वियोगो न कस्य, राजेन्द्र, मनो दुनोति ॥ PNc_9.23 ॥ पृथुप्रतापः सविता यथैव यथा कलानां निधिर् ओषधीशः । यथा वसन्तः सुमनो ऽनुकूलस् तथासि भूमिः स्पृहणीयतायाः ॥ PNc_9.24 ॥ __________________________________________ नायकवाक्यम् इति क्षितीशश्रुतिशुक्तिपेयाम् उदीर्य वाचं विरराम रेवा । स च स्मितद्योतितदन्तम् एवम् उवाच तां मध्यमलोकपालः ॥ PNc_9.25 ॥ स्थाने यद् आह्लादयसि प्रपन्नं पीयूषधारामधुरैर् वचोभिस् । सुधैकसूतिः स यदाकरस् ते caï¬ÅÓacƬÃbharaïaæ शशाङ्कः ॥ PNc_9.26 ॥ ऋजुः प्रकृत्यासि परं तद् अम्ब वीचीशु पर्याप्तम् अनार्जवं ते । न केवलं सा पयसि प्रसक्तिर् आलक्ष्यते ते बत मानसे ऽपि ॥ PNc_9.27 ॥ या जूटमध्ये च शशाङ्कमौलेर् उन्निद्रकुन्दस्रग् इवावभाति । ताम् अप्यतीव त्रिजगत्प्रतीक्ष्यां त्रिःस्रोतसं पुण्यतयातिशेषे ॥ PNc_9.28 ॥ या सास्य शक्तिः प्रसराम्बुपङ्के त्वया वृता धर्मविहारवीथिः । सलीलम् उद्धूलकुलाचलेयं मही महासूकरदंष्ट्र एव ॥ PNc_9.29 ॥ भवादृशीनां महतां नदीनाम् अद्भिर् जगत्यस्तमितोपसर्गे । सुखं सदैवासुरजित् समुद्रे निद्राति पर्यङ्कितपन्नगेन्द्रः ॥ PNc_9.30 ॥ असन्तम् अप्य् अम्ब मयि प्रसन्ना सम्भावनाभारमहो निधत्से । अस्त्य् एव भक्तेष्व् अतिवत्सलत्वात् बलाद् गुणारोपणकौतुकं ते ॥ PNc_9.31 ॥ अनेन मे को ऽपि हृदि प्रहर्षस् तव प्रसादातिशयेन जातः । अनार्द्रताम् इन्दुमरीचिसख्ये कियच् चिरं चन्द्रमणिर् बिभर्ति ॥ PNc_9.32 ॥ विधाय तत्तादृशम् इन्द्रजालं सा केन नीता फणिराजकन्या । अपश्यतो हेतुम् इहोपपन्नं किम् अप्य् अहो विस्मयते मनो मे ॥ PNc_9.33 ॥ अज्ञानम् अस्मिन् विषये किम् अन्यत् ममैतद् अर्हस्य् अपनेतुम् अम्ब । दिनान्तसम्मूर्च्छितम् अन्धकारं निशामुखस्येव शशाङ्कलेखा ॥ PNc_9.34 ॥ __________________________________________ पुनो नर्मदावाक्यम् उक्त्वेति तूष्णीम् अभवन् नृसोमः सा सोमसूतिः सरिद् इत्य् उवाच । अत्रेतिवृत्तं कथयाम्य् अशेषं निशम्यतां मालवलोकपालः ॥ PNc_9.35 ॥ __________________________________________ गृहदेवतावाचः यदैव सा तर्जितचन्द्रकान्तिर् अजायतेन्दीवरपत्रनेत्रा । चित्रस्थितानां गृहदेवतानाम् इति स्फुरन्ति स्म तदैव वाचः ॥ PNc_9.36 ॥ रत्नाकरत्वं, भुजगेन्द्र जातं कन्या तव श्रीः शुभलक्षणेयम् । वक्षःस्थलं मध्यमलोकभर्तुर् विभूषयित्री पुरुषोत्तमस्य ॥ PNc_9.37 ॥ [9.37a: read: ratnÃkarastvaæ bhujagendra jÃtÃ? or follow /k?] भुजङ्गवंशार्णवकौमुदीयम् इयं पताकास्य रसातलस्य । उपागतेयं निधनाग्रदूती वज्राङ्कुशस्यासुरपुङ्गवस्य ॥ PNc_9.38 ॥ [SYNTAX: कुलकम्] [NOTE: वज्राङ्कुश is the eastern guardian of the वज्रधातुमण्डल!] स्ववीर्यपर्यस्तपुरन्दरेण तेनासुरेन्द्रेण कदर्थितस्य । तेजश् चिराद् उच्छ्वसितं तदाभूद् इति श्रुते भोगभृतां कुलस्य ॥ PNc_9.39 ॥ तद्देहकान्तिस् तिमिरं व्यनैषीत् यद् अत्र मोघीकृतरत्नदीपा । पित्रा तद् अस्याः कृतम् अर्थयुक्तम् आह्लादनं नाम शशिप्रभेति ॥ PNc_9.40 ॥ ततः सुधासूतिकराभिरामैर् गुणैः परीता सहजन्मभिः सा । शनैः शनैर् वृद्धिम् अवापद् अत्र रसातले बालमृणालोकेव ॥ PNc_9.41 ॥ __________________________________________ शशिप्राभापितुः प्रतिज्ञा यद् अर्थिताभूद् अनुबद्धमानसैः सुरैश् च सिद्धैश् च महोरगैश् च । तेषां पुरस्ताद् अकृतव्यवस्थाम् इत्य् एकदा संसदि पन्नगेन्द्रः ॥ PNc_9.42 ॥ गुप्ताभिहितो यत् त्रिदशारिवीरैर् वज्राङ्कुशाख्यस्य महासुरस्य । असूत लीलागृहदीर्घिकेह हैमं हरेर् नाभिर् इवारविन्दम् ॥ PNc_9.43 ॥ आनीय तद् यो दुहितुर् ममास्याः कर्णावतंसप्रणयीकरोति । तस्येयम् इष्वासभृतः कलत्रं पार्थस्य päcÃlan­pÃtmajeva // PNc_9.44 // [SYNTAX: कुलकम्] तेनैवम् उक्ते च तदा परेषु तम् अर्थम् अङ्गीकृतवान् न को ऽपि । वन्यद्विपाद् उद्गतदानराजेः कः कुम्भमुक्ताफलम् आददीत ॥ PNc_9.45 ॥ ततः प्रभृत्यद्भुतरूपरेखा सा बालिकाभूद् अवरा वरापि । चित्ते वचस् तत् कुलदेवतानां कृत्वापि तस्याः सश् च नान्वशेत ॥ PNc_9.46 ॥ सम्प्रत्य् अवैमि प्रथिता यदातः स्वर्गे च भूमौ च भुवस्तले च । नीतो ऽसि नेत्रातिथितां त्वम् अस्याः पुण्येन जन्मान्तरसम्भृतेन ॥ PNc_9.47 ॥ आनेतुकामेन भवन्तम् अत्र निजं वचस् तन्नयता प्रतिष्ठाम् । आप्तप्रयत्नेन तथा स मन्ये फणीश्वरेणोपकृतः प्रपञ्चः ॥ PNc_9.48 ॥ एकः क्षितौ साहसिकस् त्वम् एव नान्यो ऽस्ति राजन् नवसाहसाङ्कः । निसर्गदुर्गाम् अपि भूमिम् एतां स्वोद्यानवीथीम् इव यः प्रविष्टः ॥ PNc_9.49 ॥ तद् अस्य कार्यस्य पुरस्कृतस्य यतस्व सीमान्तविलोकनाय । विगाहमानो ऽम्बरम् अर्धमार्गं निवर्तते जातु किम् उष्णराश्मिः ॥ PNc_9.50 ॥ इतो ऽस्ति गव्यूतिशतार्धमात्रं गत्वा पुरी रत्नवतीति नाम्ना । विनिर्मिता शिल्पिकलामयेन मयेन या नाकजिगीषयेन ॥ PNc_9.51 ॥ [NOTE: allusion to aïahilapura, capital of the सोलङ्किस्?] तस्यासुरेन्द्रस्य नराधिपेन्द्र जगद्द्रुहः सा किल राजधानी । समेधितस्याब्जभुवा वरेण रणेष्व् अवध्यो मरुतां भवेति ॥ PNc_9.52 ॥ सो मौलिरत्नानि महोरगाणाम् उत्ख्याय चोत्खाय च कौतुकेन । करोति निर्वासितनायकेषु निजाङ्गनाहारलतान्तरेषु ॥ PNc_9.53 ॥ सो bëpaparyÃkulalocanÃni निःश्वासभिन्नाधरपल्लवानि । करोति वक्त्राण्य् अमराङ्गनानाम् उत्सन्नलीलास्मितचन्द्रिकानि ॥ PNc_9.54 ॥ कृताङ्गदः कम्बलकालियाभ्यां yaj¤opavÅtÅk­taÓaÇkhacƬa÷ / सस् तक्षकापादितकण्ठभूषो बिभर्ति लीलाम् अशिवः शिवस्य ॥ PNc_9.55 ॥ आस्तां किम् अन्यैः फणिभिः सश् चिन्त्यस् तस्यापि शेषस्य च वासुकेश् च । राहुर् यथा विश्वभयैकहेतुस् ताराधिपस्याहिमदीधितेश् च ॥ PNc_9.56 ॥ खगेन्द्रभङ्गेन तथा तथा च न सर्पयज्ञे जनमेजयस्य । निधानम् आतङ्कपरम्पराणां जातो यथा सम्प्रति नागलोकः ॥ PNc_9.57 ॥ हरेस् त्वम् अंशो ऽत्र कृतावतारस् तस्यासुरेन्द्रस्य निबर्हणाय । अवैमि लोकत्रयकण्टकस्य लङ्काधिपस्येव स मैथिलीशः ॥ PNc_9.58 ॥ श्रीकण्ठवैकुण्ठपुरन्दराद्यैर् उपेक्षितं यत् त्रिदशैर् अशक्त्या । कृतस्य तस्यास्य भरं विसोढुं सम्भाव्यसे मे नृपते त्वम् एव ॥ PNc_9.59 ॥ किम् अन्यद् उत्तिष्ठ गृहाण यात्रां वज्राङ्कुशं प्रत्यमितप्रताप । तच् चावतंसीकुरु हेमपद्मम् आनीय, भूशक्र, शशिप्रभायाः ॥ PNc_9.60 ॥ सा ते समाप्ताद्भुतसाहसस्य वत्साङ्कम् अभ्येतु फणीन्द्रकन्या [[वत्साङ्क पुन्?]] / सीता यथा दशरथेः सलीलम् आरोपितत्र्यम्बककार्मुकस्य ॥ PNc_9.61 ॥ [9.61a: read असमाप्त# ?] अगाधपातालतलोद्गतानि विनिद्रकुन्दच्छदसुन्दरानि । लोकद्वये सम्प्रति ते यशांसि आकल्पपल्लवीफलवच् चरन्तु ॥ PNc_9.62 ॥ प्रसादम् आप्तेन चिराद् विलीने तस्मिन् सुरारातिघनोपरोधे । मुखेन्दुना पन्नगसुन्दरीणां पुनः समागच्छतु पत्रलेखा ॥ PNc_9.63 ॥ आसीत् पुरस्तात् त्रिपुरावभङ्गे यन् मण्डलं बालमृगाङ्कमौलेः । महासुरैर् भाविनि साम्पराये तवास्तु तत् संयुगजामदग्न्य ॥ PNc_9.64 ॥ पन्थाः शिवो ऽयं पुरतो ऽत्र गन्ता वङ्कुर्मुनिर् लोचनगोचरं ते । उपाचरेस् तं च तथाविधानां भक्तिं हि गां कामदुहाम् उशन्ति ॥ PNc_9.65 ॥ इत्य् उदीर्य मणिकान्तिकन्दलीः कल्पितं त्रिदशचापम् अस्य सा । आ मुमोच निजकण्कणं भुजे ज्याकिणाङ्ककठिणीकृतत्वचि ॥ PNc_9.66 ॥ __________________________________________ नर्मदोक्तिस्वीकारः अवदद् अथ सः साहसोन्मुखस् ताम् इह हि वयं वचसि स्थितास् तवेति । तडिद् इव न चिराद् उदीरिताशीः सरिद् अपि सास्य पुरस् तिरोबभूव ॥ PNc_9.67 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नर्मदासंवादो नाम नवमः सर्गः ************************************************ दशमः सर्गः नायकस्य रमाङ्गदं प्रति प्रश्नः अथ मेकलाचलसुतातिरोहितौ अतिमात्रविस्मयरसार्द्रमानसः । दशनच्छविच्छुरितपाटलाधरः स रमाङ्गदं नृपतिर् इत्य् अवोचत् ॥ PNc_10.1 ॥ अधिरोहति स्वयम् अचिन्तिताप्य् अहो शुभसम्पदङ्कम् अपराङ्मुखे विधौ । सवपुर् विलोचनपथं यदावयोर् अमृतांशुसूतिर् इयम् आपदापगा ॥ PNc_10.2 ॥ इदम् इन्द्रजालम् इति मे समुत्थिताम् मतिम् एतद् अर्पितम् उदारया तया । विकसन्मरीचिरचितेन्द्रकार्मुकं करवर्ति रत्नवलयं विलुम्पति ॥ PNc_10.3 ॥ अयि मेकलाद्रितनयापुरःकृते क्रियते किम् अत्र वद कृत्यवस्तुनि । तव यत् सदा नयरहस्यवेदिनो न धियश् चरन्त्य् अनयपांसुले पथि ॥ PNc_10.4 ॥ __________________________________________ रमाङ्गदवाक्यम् इति पार्थिवेन कथिते दधन् मनाक् पुलकेन चुम्बितकपोलम् आननम् । इदम् आत्तनीतिपथम् आददे वचः स्मितपुष्पिताधरदलो रमाङ्गदः ॥ PNc_10.5 ॥ इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः । avalŬhaviÓvatamasa÷ पुरो रवेर् न हि जातु दिपकशिखा प्रकाशते ॥ PNc_10.6 ॥ विषये ऽत्र मौनम् उचितं हि मादृशाम् अवशस् तथापि कथयामि किं चन । क्षितिपालमौलिमणिवेणिकातिथेस् तव केन शासनम् इदं विलङ्घ्यते ॥ PNc_10.7 ॥ प्रथमं हि मण्डलम् अखण्डशाक्तिभिर् विजिगीषुभिः स्वम् अभितः प्रसाध्यते । परमण्डले तद् अनु नीतिपारगैर् अवनीपुरन्दर, करः प्रसार्यते ॥ PNc_10.8 ॥ तद् अपास्यम् एवम् अवितर्कितोत्थिते परिपन्थिनाम् इह विधेयवस्तुनि । यदि नाभविष्यद् अभिमानशालिनस् तव राज्यम् उद्धृतसमस्तकण्टकम् ॥ PNc_10.9 ॥ श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैर् उपलब्धषड्गुणविवेकवर्त्मभिः । तदुपायतत्त्वम् अधिगम्य धूः क्षितेस् तव मन्त्रिभिर् नृप दुरुद्वहोह्यते ॥ PNc_10.10 ॥ atisÃndrakäcanamarÅcipiÇgalaæ दिगुपाहितप्रचुरपत्रशोभिनः । तव कोशम् उत्सृजति न क्षणं रमा परमारवंशसरसीसरोरुह ॥ PNc_10.11 ॥ प्रियकीर्तयो जयपवित्रिताशयास् तरसा तृणीकृतजगत्त्रया युधि । जगतीविशेषक तवानुजीविनो निवसन्त्य् अवन्तिविषये सहस्रशः ॥ PNc_10.12 ॥ पृथिवीभृतः प्रथितविक्रमेण ये गमितास् त्वया वशम् उपायसम्पदा । नयवर्त्मगाः क्षितिपते तवान्यथा न भवन्ति भाविसमराभिशङ्कया ॥ PNc_10.13 ॥ अपकर्तुम् अत्र समये तवात्तभीर् मनसापि हूणनृपतिर् न vächati । इभकुम्भभित्तिदलनोद्यमे हरेर् न कपिः कदा चन सटां विकऋषति ॥ PNc_10.14 ॥ असिकान्तिजालजटिलाग्रबाहुना रणसीम्नि नाथ निहतेषु भर्तृषु । भवतात्र वागडवधूजनः कृतो रतिसन्धिविग्रहकथापराङ्मुखः ॥ PNc_10.15 ॥ अधुनापि देव मुरलाङ्गनाजनैस् विजयप्रशस्तिर् इव लिख्यते तव । गलदञ्जनाश्रुपृषतावलिच्छलाल् लसदिन्दुपाण्डुषु कपोलभित्तिषु ॥ PNc_10.16 ॥ रभसाद् अपास्य मणिकङ्कणावलीः कनकारविन्दकतकेषु ते ऽसिना । न किम् अर्पितानि नृप लाटयोषिता स्फटिकाक्षसूत्रवलयानि पाणिषु ॥ PNc_10.17 ॥ नयनाम्बुभिः स्नपितधूसराधराः प्रतिबद्धरूक्षमलिनैकवेणयः । निहिता न किं महति शोकसागरे जगतीन्द्र कोसलपतेः पुरन्ध्रयः ॥ PNc_10.18 ॥ उदितेन वैरितिमिरद्रुहाभितस् तव नाथ विक्रममयूखमालिना । गमिताः प्रभावलयशून्यतां झटित्य् अपरान्तपार्थिववधूमुखेन्दवः ॥ PNc_10.19 ॥ अतिवेलम् उत्तरदिगन्तवर्तिना समरश्रमाभ्युदितघर्मबिन्दुना । शरदिन्दुनिर्मलम् अपायि भूभृताम् असिपत्रपात्रपतितं त्वया यशः ॥ PNc_10.20 ॥ निजरन्ध्रगोपनपटीयसाभितः पररन्ध्रदृष्टिपटुचारचक्षुषा । नयभिन्नसाहसभुवा भुवस्तले भवता समं कथय को विरुद्ध्यते ॥ PNc_10.21 ॥ नरदेव दैवम् अधिकृत्य या विपत् निपतत्य् अवन्तिविषये कथं चन । शिखिमुक्तमन्त्रहविषा विहन्यते तव सा वसिष्ठमहसा पुरोधसा ॥ PNc_10.22 ॥ नृप वासराणि निरुपप्लवाः प्रजाः सुखम् आत्मकर्मणि रता नयन्ति यत् । विजयं जयैकसुहृदो ऽस्य सर्वदा ननु कार्मुकस्य तव तद्विजृम्भितम् ॥ PNc_10.23 ॥ इति किं चिद् एव न तव स्वमण्डले नृप चिन्त्यम् अस्त्य् उदितशक्तिसम्पदः । अधुना तु नीतिनिहितेन चेतसा फणिलोककृत्यम् इदम् एव चिन्त्यताम् ॥ PNc_10.24 ॥ प्रभुशाक्तिर् उद्यमपरत्वम् अर्पित- त्रिजगच्चमत्कृतिर् अहङ्कृतिश् च सा । असुरस्य तस्य कथिता नरेन्द्र ते नगरी च मेकलनगेन्द्रकन्यया ॥ PNc_10.25 ॥ अभिगम्य एव सस् तवाधुना रिपुर् मरुताम् उदारनिजकार्यसिद्धये । श्रुतिलग्नगन्धगजबृंहितः क्षणं नृप केसरी कथय किं विलम्बते ॥ PNc_10.26 ॥ नवसाहसाङ्क, न तवासुराद् अहं कलयामि सम्प्रति किम् अप्य् अतादृशम् । विधुतिः कदा चन विभो न भूभृतः कलविङ्कपक्षपवनेन शाङ्क्यते ॥ PNc_10.27 ॥ भवता यदोच्चलित एष दक्षिणश् चरणस् तदैव सुरवैरियोषिताम् । विगलन्ति देव नयनोदबिन्दवः शरदिन्दुपाण्डुनि कपोलमण्डले ॥ PNc_10.28 ॥ विजयैकसद्मनि गुणः शरासने तव यावद् अत्र न नृपाधिरोहति । तुहिनच्छटाधवलचामरस्मिता विलसन्ति तावद् असुरालये श्रियः ॥ PNc_10.29 ॥ कनकारविन्दम् अरविन्दलोचन प्रणयेन नैव सः समर्पयिष्यति । सुरनिर्जयार्जितमदावृते ऽन्तरं लभते न साम किल तादृशं हृदि ॥ PNc_10.30 ॥ भवतः कुतो ऽपि नृप यावद् आगमं न स वेत्ति तावद् अभियोक्तुम् अर्हसि । सहसान्यथा रहसि मन्त्रिबोधितः परितः स्वदुर्घटने यतिष्यते ॥ PNc_10.31 ॥ कृतनूतनार्गलकपाटसंपुटां सुभटैर् उदायुधकरैर् अधिष्ठिताम् । परितः सुखातपरिखां पुनः पुरीं रचितैकदुर्गम् अपथां विधास्यति ॥ PNc_10.32 ॥ वलिते ऽपि किं चन धनुःपरिग्रहे भुवनत्रयप्रथितसाहसे त्वयि । अपि जायते धृतिविपर्ययो हरेर् असुरेषु कैव गणना तपस्विषु ॥ PNc_10.33 ॥ नियतं, नरेन्द्र, विदत्फणामणि- स्फुरदंशुसूत्रितनवातपं नभः । सुरवैरिवीर्यदृढमत्सरं पुरः फणिसैन्यम् आजिभुवि ते भविष्यति ॥ PNc_10.34 ॥ अधुनैव ते ऽत्र निजतां व्रजन्ति वा सुभटाः स्वयं विधिवशेन के चन । कपयः पुरा रघुपतेर् यथा वने हनुमत्पतङ्गतनयाङ्गदादयः ॥ PNc_10.35 ॥ यद् उदीरितश् च पुरुकुत्सकान्तया सरितासि वङ्कुमुनिदर्शनं प्रति । प्रतिभाति किं चन ममैव तत्र ते किम् उ निर्मुखेङ्गितविदस् तदिङ्गितम् ॥ PNc_10.36 ॥ अथवैक एव विभुर् अस्य् अरेर् वधे ननु धाम तत् स्फुरति शार्ङ्गिणस् त्वयि । उदितक्रुधस् त्रिपुरदाहडम्बरे शरताम् अवाप किल यत् पिनाकिनः ॥ PNc_10.37 ॥ अवलोकयामि शकुनं यथा तथा तद् अवैमि पक्ष्मलदृशः सभान्तरे । न चिराद् उपोड्ःअपुलकेन पाणिना कनकारविन्दम् अवतंसयिष्यसि ॥ PNc_10.38 ॥ त्वम् इहैव नाथ मणिधाम्नि तिष्ठ वा न हि नाम तादृशम् इदं प्रयोजनम् । असुरं निहत्य सहसैव तत्क्षणाद् अहम् आनयामि तपनीयपङ्कजम् ॥ PNc_10.39 ॥ विजयी यद् अस्मि स्मरेषु जित्वराः प्रभवन्ति तत्र तव पादपांसवः । अरुणो यद् अन्धतमसं निषेधति स्फुरितं नराधिप तद् अर्कतेजसाम् ॥ PNc_10.40 ॥ __________________________________________ नायकवाक्यम् मसृणोक्तिपल्लवितनीतिविक्रम- क्रमम् इत्य् उदीर्य विरते रमाङ्गदे । सः सरस्वतीमुखररत्ननूपुर- ध्वनिपेशलं नृपतिर् आददे वचः ॥ PNc_10.41 ॥ त्वदृते मुखात् सुखनिरस्तसंशय- प्रसरेयं भारती उल्लसति कस्य भारती । शशलक्ष्मणः परमखर्वशर्वरी- तिमिरछिदुच्छलति कान्तिकन्दलि ॥ PNc_10.42 ॥ तव वेद्मि पौरुषम् अहं त्वया विना न वपुःस्थितिं क्व चन कर्तुम् उत्सहे । धनुषीव दीर्घगुणसङ्गते यतस् त्वयि मे दृढप्रणयवासितं मनः ॥ PNc_10.43 ॥ गमने तद् एहि सहितौ यतावहे झटिति त्रिविष्टपरिपोः पुरीं प्रति । अपदे यद् उद्यमकथाविरोधिनी न हि सिद्धये भवति दीर्घसूत्रता ॥ PNc_10.44 ॥ __________________________________________ शुकवाक्यम् इति पार्श्ववर्तिनम् उदीर्य मौनवान् अभवत् स mÃlavakuraÇgalächana÷ / त्वरयावतीर्य सश् च रत्नपञ्जरात् पुरतः शुको ऽस्य पुन इत्य् abhëata ॥ PNc_10.45 // शृणु ÓaÇkhacƬaÓucivaæÓabhÆr अहं नृप, ratnacƬa इति नागरकः । उदपादि कण्वमुनिशिष्यशापतः शुकता ममेयम् अनिमीलितस्मृतिः ॥ PNc_10.46 ॥ प्रणयोक्तिभिर् मुनिर् अथ प्रसेदिवान् इति मे सः शापतिमिरावधिं व्यधात् । वशिनां रुषो मतिषु नासते चिरं जलविपुषश् च, नृप, सस्यसूचिषु ॥ PNc_10.47 ॥ त्वम् अफल्गु नेष्यसि शशिप्रभान्तिकं नवसाहसाङ्कनृपतेर् यदा वचः । नियतं भविष्यति तदा कुमार ते शुकरूपरूपपरिवर्तनोत्सवः ॥ PNc_10.48 ॥ तद् अनङ्गषष्ठशरं संदिश स्वयं शनकैः किम् अप्य् उरगबालिकां प्रति । हृदि यन् निधाय सहसैव याम्य् अहं फणिनाम् अनम्रमणितोरणां पुरीम् ॥ PNc_10.49 ॥ [VAR 10.49a: {#शरं/lem /em; #शर /एद्}] अयि मौनम् एतद् अवनीन्द्र, मुच्यतां द्रुतम् उच्यतां च किम् इयं मयि त्रपा । पृथग् अस्मि देव न हि ते परिच्छदात् उचितं न तन् मयि रहस्यगोपनम् ॥ PNc_10.50 ॥ __________________________________________ नायकवाक्यम् इति वल्गु जल्पति शुके ऽथ विस्मयाद् अपि विस्मयं परम् अवाप पार्थिवः । अवदच् च पञ्जरम् इवास्य कल्पयन् दशनांशुभिः स्फटिकसूचिकोमलैः ॥ PNc_10.51 ॥ विपदं विलोक्य तव दुःसहाम् इमाम् अयि ratnacƬa मम दूयते मनः । पतितं कुकूलदहने न कस्य वा मृदुमालतीमुकुलमाल्यमाधये ॥ PNc_10.52 ॥ __________________________________________ नायिकां प्रति संदेशः घटितं विधेर् इदम् अजर्यम् आवयोर् न रमाङ्गदान् मम सखे ऽतिरिच्यसे । इदम् आर्य तत् त्वयि विमुक्तयन्त्रणो ननु संदिशामि हरिणीदृशां प्रति ॥ PNc_10.53 ॥ विरते ऽपि मेघतिमिरे नताङ्गि मे न गतासि लोचनपथं यदा तदा । फणिलोकभूमिम् अतिदुर्गमाम् इमाम् अविशं तव अनुपदम् एव सुद्नरि ॥ PNc_10.54 ॥ नगरीं त्वदात्तहृदयो ऽपि भोगिनाम् अहम् आगतो न मृगदीर्घलोचने । श्रुतयेन्दुसूतिसरितान्यतो हृतः सहसैव हेमशतपत्रवार्तया ॥ PNc_10.55 ॥ अतिपाटलाधरम् aväcitaæ ह्रिया स्मितकान्तिमत् स्तिमितरत्नकुण्डलम् । तदपाङ्गसङ्कलितलोचनोत्पलं फणिलोककौमुदि मुखं स्मरामि ते ॥ PNc_10.56 ॥ द्वितये द्वयेन सहसोज्झितस् तदा शशिसूतिसिन्धुपुलिनोदरे शरः । जगदेकविभ्रमभ्वा भुवस्तले सुतनु त्वया मयि च पुष्पधन्वना ॥ PNc_10.57 ॥ धृतम् ऊर्मिहस्तनिवहेन रेवया ननु फेनकान्ति करभोरु मे पतत् । विषये दृशोर् उपदशं मनःशिला- लिखितैकहंसमिथुनं तवांशुकम् ॥ PNc_10.58 ॥ मणिकान्तिलुप्ततिमिरे रसातले भवतीम् इहानुसरता तनूदरि । अवलोकितान्य् अथ मया पदानि ते सहसा सुवर्णसिकताङ्किते पथि ॥ PNc_10.59 ॥ सरले जठित्य् उदितकार्श्यदोर्लता- गैल्तानि रत्नवलयानि ते मया । कथम् अप्य् उदश्रुपृषतं पदे पदे चकितेन चन्द्रमुखि वीक्षितानि च ॥ PNc_10.60 ॥ मनसा किम् आलिखति किं समाचरत्य् अधुना किम् इन्दुवदना च वक्ति सा । इति मे ऽपदिश्य भवतीं प्रवृत्तया हृदयं सशल्यम् इव हन्त चिन्तया ॥ PNc_10.61 ॥ परितापवत्यविरलोच्छलत्प्रभा- तुहिनच्छटाभिर् असिताब्जलोचने । शरदिन्दुदीधितिकलापसुन्दरस् तव हार एष हृदि सिञ्चतीव माम् ॥ PNc_10.62 ॥ कथय प्रिये निहितसान्द्रचन्दन- द्रवशीतलोज्ज्वलकरा कुचद्वये । मम हारयष्टिर् अपि सा सखीव किं मदनाभितापम् अपटूकरोति ते ॥ PNc_10.63 ॥ क्षणम् अप्य् अहो पतसि मे शुचिस्मिते न समुत्सुकस्य तव विस्मृतेः पथि । झटिति प्रविश्य हृदये ममात्र किं लिखितासि पद्ममुखि पुष्पकेतुना ॥ PNc_10.64 ॥ समुद्वहन्ती स्रवदञ्जनाश्रु- घोरोत्करश्यामितकङ्कणेन । करारविन्देन मुखेन्दुबिम्बम् आपाण्डुरक्षामकपोलभित्ति ॥ PNc_10.65 ॥ नवे नवे पङ्कजिनीपलाश- मृणालहारादिसनाथपार्श्वे । प्रवाललीलास्तरणे निषण्णा सिंहासने मन्मथपार्थिवस्य ॥ PNc_10.66 ॥ बालप्रवालाङ्कुरपाटलस्य लावण्यरत्नाकरकौस्तुभस्य । उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशनच्छदस्य ॥ PNc_10.67 ॥ अनल्पसङ्कल्पविकल्पजाल- विलोडनैर् न स्वम् अपि स्मरन्ती । ससाध्वसेनाविरतं मया त्वम् उत्प्रेक्ष्यसे पन्नगराजपुत्रि ॥ PNc_10.68 ॥ [SYNTAX: कलापकस्] ब्रूमः कियन् नय कथं चन कालम् अल्पम् अत्राब्जपत्रनयने नयने निमील्य । हेमाम्बुजं तरुणि तत् तरसापहृत्य देवद्विषो ऽयम् अहम् आगत इत्य् अवेहि ॥ PNc_10.69 ॥ भद्रैतद् व्रज ratnacƬanibi¬apremÃrdram अस्मद्वचस् तस्यास् तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु । शापान्ते बत विस्मरिष्यसि भ्रातस् तद् एकं किम् अप्य् आदाय स्वयम् एव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि ॥ PNc_10.70 ॥ इति नृपतेः स्वान्ते कृत्वा मनोमृगवागुरां गिरम् उदकमन्निस्त्रिंशाभे नभस्य् अशनैः शुकः । चिरविनिहितां दृष्टिं तस्मान् निवर्त्य तथोत्सुको झटिति गमने देवो ऽप्य् असीत् सः sÃhasalächana÷ // PNc_10.71 // इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये ratnacƬasaæpre«aïo नाम दशमः सर्गः ************************************************ एकादशः सर्गः शत्रुजयार्थं प्रस्थानम् अथ बिभ्रत् सरागेण हृदयेन कृशोदरीम् । सः प्रतस्थे महीनाथः करेण च धनुर्लताम् ॥ PNc_11.1 ॥ इन्द्रनीलप्रतोलीतः स निर्गच्छन् पतिः श्रियः । तत्कान्तिश्यामतां गत्वा क्षणं कृष्ण इवाबभौ ॥ PNc_11.2 ॥ आसन्नपद्मसरसा कुसुमानम्रशाखिना । सो नर्मदोपदिष्टेन गन्तुं प्रववृते पथा ॥ PNc_11.3 ॥ यान्तम् एकान्तशिशिराः समीरास् तं सिषेविरे । एलालवङ्गकङ्कोल- जातीफलसुगन्धयः ॥ PNc_11.4 ॥ चक्रस् तस्यानिलस्पर्श- kvaïatkäcanapallavÃ÷ / मौक्तिकस्तबकस्मेरा विस्मयं रत्नवीरुधः ॥ PNc_11.5 ॥ अमन्दमारुताक्षेप- मुक्तमुक्ताफलच्छलात् । चलद्वंशलता मूर्ध्नि तस्य लाजान् इवाकिरन् ॥ PNc_11.6 ॥ अगलन् कुसुमव्याजात् तस्मिन्न् अभ्यर्णगामिनि । पातालकल्पवृक्षाणाम् आनन्दाश्रुलवा इव ॥ PNc_11.7 ॥ अरविन्दमुखक्रोड- krŬanmukhara«aÂpadà / अनामयम् इवापृच्छत् तम् अभ्यागतम् अब्जिनी ॥ PNc_11.8 ॥ शशिप्रभाक्षिविस्तार- संवादिन्यः पदे पदे । तं किम् अप्य् आर्द्रतां निन्युर् अरण्यहरिणीदृशः ॥ PNc_11.9 ॥ उपयुक्तामृतस्पर्धि- नारिकेलफलोदकान् । आस्वादितलवाङ्गैला- पूगनागलतादलान् ॥ PNc_11.10 ॥ शय्यीकृतातनुस्वर्ण- कदलीबालपल्लवान् । विष्टरीकृतविस्तीर्ण- चन्द्रकान्तशिलातलान् ॥ PNc_11.11 ॥ तत्कालोचितकर्तव्य- व्यावृत्तैकरमाङ्गदान् । आवृत्तिविहितप्रेयः- फणिराजसुताकथान् ॥ PNc_11.12 ॥ हृदयन्यस्तकर्पूर- मृणालनलिनीदलान् । पुंःकोकिलकुलोल्लाप- जनितस्मरसञ्ज्वरा ॥ PNc_11.13 n // जाम्बूनदलतागुल्म- विहिताश्रयसौहृदान् । गच्छन् सस् तत्र कति चिन् निवासान् व्यधिताध्वनि ॥ PNc_11.14 ॥ [SYNTAX: कुलकम्] __________________________________________ वङ्कुमुन्याश्रमप्राप्तिः संप्राप पृथिवीपालः कालेन कियताप्य् अथ । सः कूलोपान्तविचरन्- यङ्कु वङ्कुतपोवनम् ॥ PNc_11.15 ॥ __________________________________________ आश्रमवर्णनम् हृतं कुतूहलेनालं तदालोकनजन्मना । पतिं मध्यमलोकस्य तं जगाद रमाङ्गदः ॥ PNc_11.16 ॥ सीमा सतीतिशब्दस्य सकुशाङ्काल्पपल्लवा । मैथिलीव श्रियं धत्ते काम् अप्य् आश्रमभूर् इयम् ॥ PNc_11.17 ॥ इतो वान्ति हविर् धूम- लतालस्यप्रदा इमे । मरुतः पावनाः पक्व- पुरोडाशसुगन्धयः ॥ PNc_11.18 ॥ इतो हिरण्मयी भूमिस् तरवो हेमवल्कलाः । उन्निद्रहेमपद्मानि पयांसीव पदे पदे ॥ PNc_11.19 ॥ काकपक्षाङ्कमूर्धानः पश्यैते गुरुशिक्षया । बटवः खण्डयन्त्य् अत्र समिधश् च पदानि च ॥ PNc_11.20 ॥ अनया साम गायन्त्या स्वरसंशयवान् अयम् । इतः करोति कलहं शुकः सारिकया समम् ॥ PNc_11.21 ॥ इदम् अत्राद्भुतं पश्य मदक्लिन्नं गजस्य यत् । गण्डलेखां नखाग्रेण शनैः कण्डूयते हरिः ॥ PNc_11.22 ॥ प्रभामण्डलपर्यस्त- तमसः शतशः पथि । तवापतन्ति पाताल- रवयो ऽमी महर्षयः ॥ PNc_11.23 ॥ एषां द्वितयम् एताभिः कपिलाभिर् अलङ्कृतम् । उटजप्राङ्गणं गोभिर् जटाभिर् अभितः शिरः ॥ PNc_11.24 ॥ इतो गात्रपरावृत्ति- भग्नास्थि पुरुषेतरान् । मुनेः शय्याकुशान् अत्ति बालः कस्तूरिकामृगः ॥ PNc_11.25 ॥ इतो ऽप्य् अयम् ऋषिः पश्य जपापाटलयानया । गवानुगम्यते सायं संध्येव दिवाकरः ॥ PNc_11.26 ॥ सहसैवातिथिः प्राप्तः को ऽप्य् अयं भवताम् इति । एष प्रत्य् उटजं वक्ति ससंभ्रमम् अयं शुकः ॥ PNc_11.27 ॥ अतः संप्रति वीक्षन्ते कौतुकोत्तानितेक्षणाः । त्वाम् इन्दुम् इव पर्याप्त- मण्डलं मुनिकन्यकाः ॥ PNc_11.28 ॥ भूदत्तस्मरसाम्राज्यं मुखश्रीतर्जितेन्दु च । आसाम् इन्दीवराक्षीणाम् अलङ्कारो नवं वयः ॥ PNc_11.29 ॥ मुक्तास्त्रः स्त्रीषु कन्दर्पो देवात्रानुशयाद् इव । शङ्के संत्यज्य कोदण्डम् आत्तदण्डस् तपस्यति ॥ PNc_11.30 ॥ __________________________________________ वङ्कुमुनिदर्शनम् तस्मिन्न् इत्युक्तवत्य् एव तथा सविधवर्त्मनि । ततः पृथ्वीशशाङ्केन वङ्कुमुनिर् अदृश्यत ॥ PNc_11.31 ॥ अंसावलम्बिनीर् बिभ्रत् सन्ध्याभ्रकपिशा जटाः । प्रसृता इव निर्गत्य परमज्योतिषः शिखाः ॥ PNc_11.32 ॥ दधद्यज्ञोपवीतेन सीमन्तितम् उरःस्थलम् । जाह्नवीनिर्झरेणेव नभः प्रालेयपाण्डुना ॥ PNc_11.33 ॥ शुद्धैकगुणसंपृक्ताम् अक्षमालां दधत् करे । मूर्तां तीव्रतपःसिद्धिम् आत्मनः फलिताम् इव ॥ PNc_11.34 ॥ योगक्षेमोपपत्त्यर्थम् उपविष्टः कुशासने । नप्तेव मैथिलीभर्तुर् अतिथिर् नाम पार्थिवः ॥ PNc_11.35 ॥ प्रियसोमः सदायुक्तः प्रियया चानसूयया । पात्रम् अत्रिर् इवोग्राणां तपसां तेजसाम् इव ॥ PNc_11.36 ॥ सो दृष्टिपथम् आयाति ययातिप्रतिमे नृपे । तुतोष कस्य वा न स्याद् आकृतिस् तस्य सा मुदे ॥ PNc_11.37 ॥ ततः कृतप्रणामस्य तस्य प्रणतभूभृतः । विदधे स विशाम्पत्युर् आतिथ्यम् अत्तिथिप्रियः ॥ PNc_11.38 ॥ अथादूरे सुखासीनः सुखासीने महीभृति । इति सूनृतया वाचा स वक्तुम् उपचक्रमे ॥ PNc_11.39 ॥ अद्य नः पुण्यबीजेन मुक्तो यत् सत्यम् अङ्कुरः । ललाम लोकत्रितये येन त्वम् अवलोकितः ॥ PNc_11.40 ॥ तव शंसति सौभाग्यम् अभिजातेयम् आकृतिः । इन्दोः सुधानिधानत्वं ज्योत्स्नया यत् प्रतीयते ॥ PNc_11.41 ॥ यथा प्रदेशम् आयातैर् व्यक्तिं वज्राङ्कुशादिभिः । चक्रवर्तीत्य् अनुक्तो ऽपि चिह्नैस् त्वम् अनुमीयसे ॥ PNc_11.42 ॥ त्वदर्शनोत्सवेनैव कृतार्थं चक्षुर् अद्य नः । विमुञ्चति शरच्चन्द्रे cirarƬham अपि स्पृहाम् ॥ PNc_11.43 ॥ हेतुद्वितयम् एवात्र परमानन्दसम्पदः । परब्रह्मोपलब्धिर् वा सङ्गतं वा भवादृशाम् ॥ PNc_11.44 ॥ अकृत्वा भवतः प्रश्नं न स्थातुम् अहम् उत्सहे । धीरतां मम भिन्दन्ति यत् कौतुकरसोर्मयः ॥ PNc_11.45 ॥ त्वया महीभृताम् अत्र वंशः केषाम् अलङ्कृतः? / श्रोत्रपीयूषगण्डूषः कानि नामाक्षराणि ते ? ॥ PNc_11.46 // अनेन गुणिना सार्धं धनुषानुचरेण च । केन कार्यातिभारेण त्वम् एताम् आगतो भुवम् ? ॥ PNc_11.47 // __________________________________________ रमाङ्गदवाक्यम् इत्य् उक्त्वा विरते तस्मिन् राज्ञा सस्मितम् ईक्षितः । स्थित्वा क्षणम् उवाचेदम् इङ्गितज्ञो रमाङ्गदः ॥ PNc_11.48 ॥ __________________________________________ अर्बुदाचलवर्णनम् ब्रह्माण्डमण्डपस्तम्भः श्रीमान् अस्त्य् अबुदो गिरिः । उपोढहंसिका यस्य सरितः सालभञ्जिका ॥ PNc_11.49 ॥ यः सूर्यांशुशलाकस्य विश्वस्योपरि तिष्ठतः । व्योमनीलातपत्रस्य दण्डत्वम् अधिरोहत् ॥ PNc_11.50 ॥ आदातुम् अवतंसाय स्वर्णदीहेमपुष्करम् । यः सेन्द्रनीलकटको भुवो भुज इवोद्धृतः ॥ PNc_11.51 ॥ शिखरासन्ननक्षत्रो लक्ष्यते यः प्रतिक्षपम् । सशीकर इवोदस्तो हस्तः पातालदन्तिना ॥ PNc_11.52 ॥ यस्य शृङ्गेन्द्रनीलांशु- श्यामम् आदित्यमण्डलम् । क्षणं पुटकिनीपत्र- छत्राकृति विलोक्यते ॥ PNc_11.53 ॥ नीलकण्ठप्रिया कामं कृतपञ्चाननस्थितिः । यस्याग्रभूमिर् गौरीव गुहापीतपयोधरा ॥ PNc_11.54 ॥ अधःसंनद्धमेधेषु स्थिता यस्याग्रसानुषु । प्रावृड्विलासालास्यानाम् अनभिज्ञाः कलापिनः ॥ PNc_11.55 ॥ इन्दुः कटकमाणिक्यं यस्य तुङ्गस्य भूभृतः । भुवो यस्य च कान्ताया मेखलामणिर् अंशुमान् ॥ PNc_11.56 ॥ क्व चित् क्व चित् पतन्त्या यः कृष्णसारः शशित्विषा । कण्डूयत इवासन्नं शृङ्गेण हि मृगीं निशि ॥ PNc_11.57 ॥ पाण्डुः शरद्धनैर् ऊर्ध्वम् अधस्तालीवनासितः । यः कैलास इवाश्लिष्टः पौलस्त्यभुजसम्प्रदा ॥ PNc_11.58 ॥ हरयः शेरते यस्य मत्तेभवधनिःसहाः । गुहासु नखनिर्मुक्त- मुक्तादन्तुरभूमिषु ॥ PNc_11.59 ॥ अलकच्युतमन्दार- मकरन्दसुगन्धिभिः । amartyamithunakrŬà निकुञ्जैर् यस्य सूच्यते ॥ PNc_11.60 ॥ उदञ्चदिन्द्रचापानि नानारत्नांशुपल्लवैः । सानूनि यस्य सेवन्ते द्वये चित्रशीनः ॥ PNc_11.61 ॥ पत्या सह वनान्तेषु विहरन्त्याद्रिकन्यया । नीयन्ते शोणतां यस्य शिलाः सालक्तकैः पदैः ॥ PNc_11.62 ॥ प्रतिभान्ति पुरस् ते ऽपि यस्य वल्मीकवामनाः । शैलाः सुवेलकैलास- महेन्द्रमलयादयः ॥ PNc_11.63 ॥ __________________________________________ वसिष्ठाश्रमवर्णनम् अतिस्वाधीननीवार- फलमूलसमित्कुशम् । मुनिस् तपोवनं चक्रे तत्रेक्ष्वाकुपुरोहितः ॥ PNc_11.64 ॥ हृता तस्यैकदा धेनुः कामसर्गाधिसूनुना । कार्तवीर्यार्जुनेनेव जमदग्नेर् अनीयत ॥ PNc_11.65 ॥ [VAR 11.65a: {हृता/lem /ed; h­tvà /buh}; 11.65d: {sarga+/buh#/lem sÆrga+/ed; }] स्थूलाश्रुधारासंतान- स्नपितस्तनवल्कला । अमर्षपावकस्याभूद् भर्तुः समिद् अरुन्धती ॥ PNc_11.66 ॥ अथाथर्वविदाम् आद्यः समन्त्राम् आहुतिं ददौ । विकसद्विकटज्वाला- जटिले जातवेदसि ॥ PNc_11.67 ॥ [VAR 11.67c: {विकट/lem /ed; vikala+/buh}] ततः क्षणत् सकोदण्डः किरीटी käcanÃÇgada÷ / उज्जगामाग्नितः को ऽपि सहेमकवचः पुमान् ॥ PNc_11.68 ॥ दूरं संतमसेनेव विश्वामित्रेण सा हृता । तेनानिन्ये मुनेर् धेनुर् दिनश्रीर् इव भानुना ॥ PNc_11.69 ॥ ततस् तापसकन्याभिर् आनन्दाश्रुलवाङ्कितः । कपोलः पाणिपर्यङ्कात् साश्रुलेखाद् अपास्यत ॥ PNc_11.70 ॥ [VAR 11.70d: {साश्रुलेखात्/lem /ed; साधुपूज्यात् /बुः}] __________________________________________ परमारवंशवर्णनम् परमार इति प्रपात् स मुनेर् नाम चार्थवत् । मीलितान्यनृपच्छत्रम् आतपत्रं च भूतले ॥ PNc_11.71 ॥ [VAR 11.71d: {आतपत्रं/lem /ed; अधिपत्यं /बुः}] प्रवर्तितातिविस्तीर्ण- सप्ततन्तुपरम्परः । पुराणकूर्मशेषं यश् चकाराम्भोनिधेः पयः ॥ PNc_11.72 ॥ स्थापितैर् मणिपीठेषु मुक्ताप्रालम्बमालिभिः । भूर् इयं यज्वना येन हेमयूपैर् अपूर्यत ॥ PNc_11.73 ॥ प्रशान्तचिन्तासन्ताने चिरेण नमुचिद्विषि । अमोच्यतास्तदैत्येन येनेर्ष्याकलहं शची ॥ PNc_11.74 ॥ वंशः प्रवऋते तस्माद् आदिराजान् मनोर् इव । नीतः सुवृत्तैर् गुरुतां नृपैर् मुक्ताफलैर् इव ॥ PNc_11.75 ॥ तस्मिन् पृथुप्रतापो ऽपि निर्वापितमहीतलः । उपेन्द्र इति सञ्जज्ञे राजा सूर्येन्दुसंनिभः ॥ PNc_11.76 ॥ सदागतिप्रवृत्तेन सीतोच्छ्वसितहेतुना । हनुमतेव यशसा यस्यालङ्घ्यत सागरः ॥ PNc_11.77 ॥ शङ्कितेन्द्रेण दधता पूताम् अवभृतैस् तनुम् । अकारि यज्वना येन हेमयूपाङ्किता मही ॥ PNc_11.78 ॥ अत्यच्छदशनोद्गच्छत्- अंशुलेखातरङ्गिभिः । दीर्घैर् यस्यारिनारीणां निःश्वासैश् चामारयितम् ॥ PNc_11.79 ॥ तस्मिन् गते नरेन्द्रेषु तदन्येषु गतेषु च । तत्र वाक्पतिराजाख्यः पार्थिवेन्दुर् अजायत ॥ PNc_11.80 ॥ दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यः । नारीणां दिशतानन्दं दोष्णा सत्तारकेण च ॥ PNc_11.81 ॥ शिथिलीकृतजीवाशा यस्मिन् कोपोन्नतभ्रुवि । निन्युः शिरांसि स्तब्धानि न धनूंषि नतिं नृपाः ॥ PNc_11.82 ॥ वैरिसिंह इति प्रापज् जन्म तस्माज् जनाधिपः । कीर्तिभिर् यस्य कुन्देन्दु- विशदाभिः सटायितम् ॥ PNc_11.83 ॥ पौलोमीरमणस्येव यस्य चापे विलोकिते । चकितैः सरसीव क्ष्मा राजहंसैर् अमुच्यत ॥ PNc_11.84 ॥ श्रीसीयक इति क्षेत्रं यशसाम् उदभूत् ततः । दिलीपप्रतिमः पृथ्वी- शुक्तिमुक्ताफलं नृपः ॥ PNc_11.85 ॥ लक्ष्मीर् अधोक्षजस्येव शशिमौलेर् इवाम्बिका । वडजेत्य् अभवद् देवी कलत्रं यस्य भूर् इव ॥ PNc_11.86 ॥ अखण्डमण्डलेनाप्य प्रजापुण्यैर् महोदयम् । कलिसंतमसं येन व्यनीयत नृपेन्दुना ॥ PNc_11.87 ॥ वशीकृताक्षमालो यः क्ष्माम् अत्यायतां दधन् । राज्याश्रमम् अलंचक्रे राजार्षिः कुशचीवरः ॥ PNc_11.88 ] // स्मितज्योत्स्नादरिद्रेण bëpasrÃvimukhendunà / शशंसुर् विजयं यस्य रुद्रपाटीपतिस्त्रियः ॥ PNc_11.89 ॥ अकङ्कणम् अकेयूरम् अनूपुरम् अमेखलम् । हूणावरोधवैधव्य- दीक्षादानं व्यधत्त यः ॥ PNc_11.90 ॥ __________________________________________ नायकवर्णनम् अयं नेत्रोत्सवस् तस्माज् जज्ञे देवः पितृप्रियः । जगत्तमोऽपहो नेत्राद् अत्रेर् इव निशाकरः ॥ PNc_11.91 ॥ श्रीमद्वाकपतिराजो ऽभूत्- अग्रजो ऽस्याग्रणीः सताम् । सगरापत्यदत्ताब्धि- परिखायाः पतिर् भुवः ॥ PNc_11.92 ॥ अतीते विक्रमादित्ये गते ऽस्तं सातवाहने । कविमित्रे विशश्राम यस्मिन् देवी सरस्वती ॥ PNc_11.93 ॥ चक्रिरे वेधसा नूनं निर्व्याजौदार्यशालिनः । ते चिन्तामणयो यस्य निर्माणे परमाणवः ॥ PNc_11.94 ॥ यशोभिस् इन्दुशुचिभिर् यस्याच्छतरवारिजैः । अपूर्यता इयं ब्रह्माण्ड- शुक्तिर् मुक्ताफलैर् इव ॥ PNc_11.95 ॥ श्रियं नीलाब्जकान्त्या यः प्रणयिभ्यो ददौ दृशा । अरातिभ्यश् च सहसा जह्रे निस्त्रिंशलेखया ॥ PNc_11.96 ॥ अंसः सवल्कलग्रन्थिः सजटापल्लवं शिरः । चक्रे येनाहितस्त्रीणाम् अक्षसूत्राङ्कितः करः ॥ PNc_11.97 ॥ पुरं कालक्रमात् तेन प्रस्थितेनाम्बिकापतेः । मौर्वीकिणाङ्कवत्य् अस्य पृथ्वी दोष्णि निवेशिता ॥ PNc_11.98 ॥ प्रशस्ति परितो विश्वम् उज्जयिन्यां पुरि स्थितः । अयं ययातिमन्धातृ- दुष्यन्तभरतोपमः ॥ PNc_11.99 ॥ अनेनास्तः कपोलेषु पाण्डिमा रिपुयोषिताम् । समाहृत्येव तद्भर्तृ- यशसो बाहुशलिना ॥ PNc_11.100 ॥ सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च । सिन्धुराज इति व्यक्तं नाम दुग्धोदधेर् इव ॥ PNc_11.101 ॥ अनेन विहितान्य् अत्र यत् साहसशतान्य् अतः । नवीनसाहसाङ्को ऽयं वीरगोष्ठीषु गीयते ॥ PNc_11.102 ॥ विन्ध्यान्तश् चरतानेन मृगयासक्तचेतसा । कन्या शशिप्रभा नाम नागसूतिर् अदृश्यत ॥ PNc_11.103 ॥ अदृश्यैर् अथ सा नागैर् अस्य पार्श्वाद् अनीयत । ताम् अन्वेष्टुं प्रविष्टेन कुतूहलबलाद् इह ॥ PNc_11.104 ॥ समणिस्तम्भम् अग्रे ऽथ धाम हिरण्मयम् । तत्र मूर्ता ततः सिन्धुर् इन्दुसूतिर् विलोकिता ॥ PNc_11.105 ॥ अकृतातिथ्यम् एतस्य भक्तिनम्रस्य सा ततः । नीता पृष्टेन चैतेन स्ववार्तायाम् अभिज्ञताम् ॥ PNc_11.106 ॥ ततो वज्राङ्कुशोद्यान- हेमाब्जाहृतिसाहसम् । हेतुः शशिप्रभावाप्तेर् विवृत्यावेदितस् तया ॥ PNc_11.107 ॥ असूचयत् प्रसङ्गेन त्रिविष्टपरिपोर् अथ । उदग्रम् असुरेन्द्रस्य वीर्यं वज्राङ्कुशस्य सा ॥ PNc_11.108 ॥ ततस् तम् प्रत्यमर्षो ऽस्य झटित्य् अङ्कुरितो हृदि । अन्यत्र वीरवृत्तेर् यद् अयम् एकान्तमत्सरी ॥ PNc_11.109 ॥ पन्थाः पुरो ऽसुरस्यास्य präjale÷ शंसितस् तया । असूच्यताग्रतश् चैतत्- अमोघं दर्शनं तव ॥ PNc_11.110 ॥ अथेदं रत्नवलयं दत्त्वास्मै समम् आशिषा । कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेः ॥ PNc_11.111 ॥ अथैतेन गृहीतेयं यात्रा वज्राङ्कुशं प्रति । एषा च सुकृतैर् दृष्टा पादपद्मद्वयी तव ॥ PNc_11.112 ॥ __________________________________________ वङ्कुमुनिवाक्यम् इत्य् उक्त्वा सूक्तिचतुरो विरराम रमाङ्गदः । आददे मुनिर् अप्य् उद्यत्- दन्तांशुशबलं वचः ॥ PNc_11.113 ॥ अहो पुराणराजार्षि- सन्तानकथयैतया । पुण्यया हृतम् आत्मानम् अधुना मन्महे वयम् ॥ PNc_11.114 ॥ अवश्यम्भाविनी तत्र सिद्धिः साहसिकस्य ते । शल्यं त्रिविष्टपस्यास्य हृदयाद् उद्धरिष्यसि ॥ PNc_11.115 ॥ एष वज्राङ्कुशस्याजौ नाकृत्वान्तं निवर्तिता । भुजो भुवनभर्तुस् ते दिङ्नागकरपीवरः ॥ PNc_11.116 ॥ वधूस् तवाचिरेणात्र भविष्यति शशिप्रभा । यथा कुवलयाश्वस्य दिवःकन्या मदालसा ॥ PNc_11.117 ॥ स्थिरो भव मितं कालं स्थित्वास्मिन् नस् तपोवने । त्वया विनीयताम् एष दीर्घध्वजनितः श्रमः ॥ PNc_11.118 ॥ __________________________________________ सिन्धुराजवाक्यम् इत्य् उक्ते मुनिना स अथ राजेन्दुर् इदम् अब्रवीत् । आज्ञा विलङ्घ्यते तात तव केन जगद्गुरोः ॥ PNc_11.119 ॥ अथ क्रमोन्मीलितसौहृदासु कथास्व् अनेकासु मिथःकृतासु । विश्रम्यताम् इत्य् अवदन् महर्षिः पतिं पृथिव्याः प्रथितप्रभावः ॥ PNc_11.120 ॥ देवस् ततः स मुनिकल्पितम् इन्द्रनील- पर्यङ्कवत् कनकवेदिसनाथमध्यम् । अध्यास्त रत्नसदनं परितो वितान- व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः ॥ PNc_11.121 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते वङ्कुमहर्षिदर्शनं नाम दशमः सर्गः ************************************************ द्वादशः सर्गः अथ मानवमीनलक्ष्मणो मणिपर्यङ्कगतस्य तस्य सा । अपतत् फणिराजकन्यका जगदेकाभरणम् स्मृतेः पथि ॥ PNc_12.1 ॥ व्यधित प्रणयं दृशां पुरः कमनीयेषु स येषु वस्तुषु । जनितोत्कलिकाशतैः sas tair arater आयतनं व्यधीयत ॥ PNc_12.2 ॥ मुहुर् अङ्गलताविवर्तनैः श्वसितैः शून्यविलोकनेन च । क्षितिभर्तुर् उपान्तवर्तिना मदनाकल्पकम् अन्वमीयत ॥ PNc_12.3 ॥ कदलीदलदत्तमारुतो हृदयन्यस्तमृणालकन्दलः । अथ तस्य बभूव यत्नवान् उपचारे शिशिरे रमाङ्गदः ॥ PNc_12.4 ॥ अभवद् द्वयम् एव भूपतेः स्मरतप्तस्य मनोविनोदनम् । सुदृशः सः करातिथिः शरः सश् च हारः स्तनचन्दनाङ्कितः ॥ PNc_12.5 ॥ मदनान्तरितो ऽपि लङ्घितः पथि जातेन परिश्रमेण स । स्तिमितः क्षणम् आस्त कौमुदी- विशदक्षौमतिरोहिताननः ॥ PNc_12.6 ॥ अथ पार्श्वचरेण सादरं मृदुसंवाहितपादपल्लवः । सः कुरङ्गदृशेव निद्रया चतुरं लोचनयोर् अचुम्ब्यत ॥ PNc_12.7 ॥ स्वपुरोपवने समुत्सुकः सुमुखीं स्वप्नप्रथेन पार्थिवः । अवतंसितहेमपङ्कजाम् अथ ताम् अङ्कगतां व्यलोकयत् ॥ PNc_12.8 ॥ अभिकान्तम् अपाङ्गपातिना जितनीलाब्जदलेन चक्षुषा । दधतीम् अपवर्तितं ह्रिया मुखम् आपाण्डुकपोलमण्डलम् ॥ PNc_12.9 ॥ शरदिन्दुमरीचिनिर्मलं विगलद्वेपथुना स्तनांशुकम् । मुहुर् आक्षिपतीम् अलक्षितम् श्लथमुक्तावलयेन पाणिना ॥ PNc_12.10 ॥ नवपल्लवकान्तिना किम् अप्य् अचिरावासितपुष्पकेतुना । ललिताम् अधरेण बिभ्रतीं मुखचन्द्रांशुसटां स्मितच्छटाम् ॥ PNc_12.11 ॥ जगदेकविलोकनोत्सवे वपुषि स्वेदकणैर् अलङ्कृताम् । उदिताम् इव मन्दराहतात् उदधेर् लग्नसुधालवां श्रियम् ॥ PNc_12.12 ॥ वलिताहितनिःसहाङ्गुलि- स्वकरश्लेषविशेषकम्पिनि । पुलकिन्य् अधिकं विमुञ्चतीं चकितं वामकुचे विलोचने ॥ PNc_12.13 ॥ अतिभासुररत्नकुण्डलाम् अतिकान्तायतहारमण्डलाम् । जघनश्लथहेममेखलाम् असमेषोर् अधिदेवताम् इव ॥ PNc_12.14 ॥ [SYNTAX: कुलकम्] __________________________________________ नायकोक्तिः अथ सस्मितम् आत्तवेपथुः पतितो मन्मथपत्रिणां पथि । इति तां प्रणयार्द्रगिरा सः किलाम्भोजमुखीम् अवोचत् ॥ PNc_12.15 ॥ वलितं न विभाति पृष्ठतः कबरीकान्तम् इदं तवाननम् । अयि नीलपयोधलेखया सः परिष्वङ्गम् इवेन्दुमण्डलम् ॥ PNc_12.16 ॥ इदम् अङ्गदवर्तिना करैर् मणिना रुद्धम् इवेरितं ह्रिया । न समर्थमितोपवर्तितुं वदनं ते ललिताङ्गि का गतिः ॥ PNc_12.17 ॥ इदम् अर्धविलोकिताधरं मधुरापाङ्गतरङ्गितेक्षणम् । श्रियम् आतनुते सितासितं सुतनु त्र्यश्रुविलोकितं तव ॥ PNc_12.18 ॥ मिलितस् तव गण्डलेखया सुदति स्वेदलवार्द्रपत्रया । किम् अपि स्पृहणीय एष मे मरुदासन्नदिवान्तशीतलः ॥ PNc_12.19 ॥ अयम् उत्पलःपत्रलोचने तव बिम्बाधरपाटलच्छविः । अवलोकय कर्तुम् ईहते पदम् अस्ताचलचूलके रविः ॥ PNc_12.20 ॥ दुरितघ्नम् इदं सुदर्शनं दधता बिम्बम् अनूरुसारथेः । स्मरलक्ष्मि विहायसामुना तव कृष्णेन हृते विलोचने ॥ PNc_12.21 ॥ अरविन्दकरेण लोहितं कमलिन्या धृतम् आतपाशुकम् । इदम् उष्णकरेण कृष्यते वलितेनापरदिग्वधूं प्रति ॥ PNc_12.22 ॥ करुणार्पितलोचनं मिथः क्रमविश्लेषगलद्बिसाङ्कुरम् । इदम् आर्द्रयतीव मे मनो मिथुनं मानिनि चक्रवाकयोः ॥ PNc_12.23 ॥ अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते । द्युमणिः प्रभया, श्रियाम्बुजं प्रियया साश्रुर् अयं विहङ्गमः ॥ PNc_12.24 ॥ इदम् अम्बरपल्वलोदराद् अतिताम्रद्युति कालदन्तिना । रविवारिरुहं निरस्यते कनकस्निग्धमयूखकेसरम् ॥ PNc_12.25 ॥ परिचुम्बति वारुणीं दिशं पुरतो रागहृते विवस्वति । दिग् इयं Óatamanyulächità भवति श्याममुखी मितोदरि ॥ PNc_12.26 ॥ इह भान्त्य् अतिलोहितातप- स्तबकाः पश्य वनान्तभूमयः । तपनानुगमोत्सवाङ्किता दिनलक्ष्म्येव पदैः सयावकैः ॥ PNc_12.27 ॥ मदिराक्षि पुरो ऽवलोक्यताम् अपरस्यामयमानतो दिशि । स्तिमिताम् अवगाहते गतिं गुरुगोत्रस्खलिताकुलो रविः ॥ PNc_12.28 ॥ अमुना शतपत्रबन्धुना सहसा सुन्दरि यद् यद् उज्झितम् । समम् अद्रिगुहामुखस्थितैस् तिमिरैस् तत् तद् इतःकटाक्षितम् ॥ PNc_12.29 ॥ विरमन्नयि पल्लवाधरे सुरवीथीपथिको विरोचनः । अयम् अस्तगिरेर् निषीदति स्वकरामृष्टशिलातले तले ॥ PNc_12.30 ॥ इयम् अश्रुतरङ्गितां दृशं द्वितये चक्रवधूर् विमुञ्चति । नवकुङ्कुमलोहिते रवौ दयिते चान्द्रवियोगविक्लवे ॥ PNc_12.31 ॥ चलितो ऽसि वद क्व मां विना विरहं सोढुम् अहं न ते क्षमा । k­tapaÇkajaku¬maläjalir नलिनी कान्तम् इतीव याचते ॥ PNc_12.32 ॥ अनुपुञ्जितपिङ्गदीधिति- द्रुतलाक्षारुणदर्पणोपमम् । परतो ऽस्तगिरेर् इदं गलत्य् अनवद्याङ्गि पतङ्गमण्डलम् ॥ PNc_12.33 ॥ सरले सह वारिजश्रिया निभृतं क्वापि गतः स भास्करः । वद तेन विनाब्जिनी कथं क्षणदाम् अद्य नताङ्गि नेष्यति ॥ PNc_12.34 ॥ स्फुटविद्रुमराजिनैकतः सदृशं जातम् उदञ्चता नभः । सुदति त्वदपाङ्गपटले पटु सान्ध्ये महसि प्रसर्पति ॥ PNc_12.35 ॥ परिपिञ्जरितासिताम्बरैर् निबिडैः कं न हरन्ति हारिभिः । अयि सायम् इमाः पयोधरैर् धृतसन्ध्यातपकुङ्कुमैर् दिशः ॥ PNc_12.36 ॥ क्षणदाभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी । कुपितेव निवर्तते जवात् अतिवाचालविहङ्गनूपुरम् ॥ PNc_12.37 ॥ तव चण्डि विडमयत्य् अदस् तनुसन्ध्यातपलिप्तम् अम्बुजम् । मणिकुण्डलकान्तिसङ्करात् इदम् आताम्रकपोलम् आननम् ॥ PNc_12.38 ॥ उदितानि तमांसि सा च ते दयिता दैन्यम् उपैति पद्मिनी । दिनभर्तुर् इतीव शंसितुं सहसा सुन्दरि सन्ध्यया गतम् ॥ PNc_12.39 ॥ निहितं बलिदीपकेषु तत् तपनेनाशु महः कृशोदरि । स्वशरस्फुरितं मनोभुवा तव sav­Å¬avilokite«v इव ॥ PNc_12.40 ॥ अतसीकुसुमोपमं मुखे तद् अनु त्वत्कुचचूचुकद्युति । अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस् तमः ॥ PNc_12.41 ॥ तरुकोटरमूकशारिकं nijanŬÃÇkanilÅnakokilam / करभोरु सनिद्रबर्हिणं प्रमोदोद्यानम् इदं निमीलति ॥ PNc_12.42 ॥ प्रसृतैर् गिरिकन्दरोदरात् इदम् इन्दीवरदामकान्तिभिः । अधुना तिमिरैर् विगाह्यते भुवनं पद्मसरश् च दन्तिभिः ॥ PNc_12.43 ॥ timiräjanabhaktiÓobhinà धवलेनायतपक्ष्मपङ्क्तिना । अमुना भवतीव चक्षुषा कुमुदेनैति रुचं कुमुद्वती ॥ PNc_12.44 ॥ उदरस्थितयोः कुतूहलात् अलिनोः श्रोतुम् इवास्फुटं वचः । कमलस्य निलीय निश्चलं दलसन्धिष्व् अवतिष्ठते तमः ॥ PNc_12.45 ॥ तरले ऽतिसितासितद्युताव् इह दोलायितम् ईक्षणद्वये । लिखितागरुपत्रलेखयोस् तिमिरं मूर्च्छति ते कपोलयोः ॥ PNc_12.46 ॥ उडुभिः खम् इतस् ततः क्षणाद् उदितैर् भङ्गुरकेशि भात्य् अदः । atigìhadino«ïajanmabhi÷ परितः स्वेदलवैर् इवाङ्कितम् ॥ PNc_12.47 ॥ शबलं ÓaÓalächanatvi«Ã सतमः पश्य महेन्द्रदिङ्मुखम् । अचलेन्द्रसुतास्मितच्छवि- छुरितं कण्ठम् उमापतेर् इव ॥ PNc_12.48 ॥ अहिराजसुते विलोक्यताम् इयम् इन्दोः प्रथमोद्गता कला । अयि भाति यया इन्द्रदिङ्मुखे प्रमदेवार्द्रनखाङ्करेखया ॥ PNc_12.49 ॥ यदि कौतुकम् आयतेक्षने न चिराद् एव सुधार्द्रयानया । अरविन्ददलद्युतौ करे मृदु लीलावलयं करोमि ते ॥ PNc_12.50 ॥ अनवद्यम् इतः पुरः स्थितं विदितं किं शशिना तवाननम् । नभसः सहसाङ्कम् एष यन् न कलङ्कत्रपयाधिरोहति ॥ PNc_12.51 ॥ इदम् उद्गतम् इन्दुमण्डलं दिग् इयं पश्य बिभर्ति लक्ष्मवत् । त्वम् इवाच्छकपोलमण्डल- स्फुटकालागरुपत्रम् आननम् ॥ PNc_12.52 ॥ विगलत्तिमिरांशुके शनैः स्पृशति व्यक्तिम् आधीरतारके । इह पश्य निशावधूमुखे स्फुरति श्वेतमरीचिकुण्डलम् ॥ PNc_12.53 ॥ अयम् उल्लिखति ध्रुवं करैर् विधुर् इन्दीवरलोचने तमः । कुमुदेषु तथा हि दृश्यतां निपतन्त्य् अस्य लवा इवालयः ॥ PNc_12.54 ॥ इदम् अञ्जननीलम् आहतं पिहिताशं तुहिनांशुना करैः । अचलेन्द्रगुहासु लीयते शनकैः संकुचितं पुनस्तनः(?) ॥ PNc_12.55 // मसृणोल्लसदंशुमण्डल- छलतः पश्य दिवःकृते ऽनया । इयम् इन्दुसमुद्गकादितो निशया हारलतेव कृष्यते ॥ PNc_12.56 ॥ यद् अभूत् तमसा जगत् तथा पिहिते पुष्करपत्रलोचने । तद् इदं परतः प्रकाशितम् शशिना कुङ्कुमकन्दपाण्डुना ॥ PNc_12.57 ॥ प्रसृतेव विलोचनोदरे तिलके सङ्कुचितेव चान्देन । कलितेव नताङ्गि लक्ष्यते तव मुक्तावलयेषु चन्द्रिका ॥ PNc_12.58 ॥ कुचयोः प्रतिबिम्बितः समं विधुर् एको ऽपि भवत्य् अयं द्विधा । विधिनेव विभिन्नसंपुटस् तव लावण्यसुधासमुद्गकः ॥ PNc_12.59 ॥ हृतमुग्धमधूकशोभयोर् अनयोः पन्नगलोककौमुदि । तव चन्द्रकलाः कपोलयोः पतिताः स्पर्शकुतूहलाद् इव ॥ PNc_12.60 ॥ अयम् इन्दुमुखि त्वया यथा समुपैति स्पृहणीयतां जनः । अनयैष समागतस् तथा निशया पश्य kuraÇgalächanas // PNc_12.61 // धनुषि क्रियते ऽधिरोहणं स्मरमौर्वीलतया तनूदरि । शशिनेरितया समुच्छ्रिते पुलिनाद्रौ च पयोधवेलया ॥ PNc_12.62 ॥ कृतचाटुशतैः परस्परं मकरन्दार्द्ररजःसुगन्धिषु । स्थितम् अन्तरमीषु सांप्रतं भ्रमरैः पुष्करवासवेश्मसु ॥ PNc_12.63 ॥ मरुता सुहृदेव वीजितं कुमुदामोदमुचा शनैर् इतः । स्वपिति प्रणयार्द्रयोर् इदं मिथुनं मानिनि राजहंसयोः ॥ PNc_12.64 ॥ अयि चक्रवधूर् इयं पुरः करुणं कूजति हा तपस्विनि । इह साक्षितयालम् आवयोर् उचितं गन्तुम् अतः कृपावति ॥ PNc_12.65 ॥ इति भूतलवासवः सस् ताम् अभिधाय प्रमदां प्रियंवदः । प्रविवेश तयासमं किल प्रमनाः केलिनगेन्द्रकन्दरम् ॥ PNc_12.66 ॥ झटिति स्फुटभावसङ्करां मधुरामङ्गलतां दधानया । शशिकान्तशिलातलं ततः सः किलाध्यास्त तया युवान्वितः ॥ PNc_12.67 ॥ तद् अनु त्रपया पराङ्मुखीं पुलकालङ्कृतपीवरस्तनीम् । सः kiläcitacÃÂur आनयत् सुमुखीं ताम् अनुकूलवृत्तिताम् ॥ PNc_12.68 ॥ अथ मन्थरलोचनं ह्रिया विनमत्स्मेरमुखः स्मितान्न्चितम् । सो ददर्श किल प्रजेश्वरः सुदृशः स्विन्नकपोलम् आननम् ॥ PNc_12.69 ॥ यद् अलं किल मानवत्य् अभूद् ऋजुवन्नेन्दुमुखी किलैक्षत् । लिखितेव किलास्त यत् परं नृपतेस् तेन मनः किलाहरत् ॥ PNc_12.70 ॥ परिमृज्य मुखं विलासिना श्रवणेन्दीवररेणुरूषितम् । सुदृशः शमवारिपङ्किलात् अलकान्तस् तिलकाद् अपास्यत ॥ PNc_12.71 ॥ अथ तां शिथिलीकृतत्रपाम् असमप्रेमहृतः किलेश्वरः । स्मरकेलिकलारसज्ञताम् अनयद्यूथपतिर् वशाम् इव ॥ PNc_12.72 ॥ शिथिलाकुलकेशपाशया परिमृष्टार्द्रकपोलपत्रया । विरलाधररत्नरागया सुलभस्वेदमुखेन्दुबिम्बया ॥ PNc_12.73 ॥ त्रुटितोज्झितहारलेखया निबिडाश्लेषकृशाङ्गरागया । असमग्रनखाङ्गमण्डित- स्तनविन्यस्तसकम्पहस्तया ॥ PNc_12.74 ॥ अधिकाधिकजातलज्जया मृदुमीलन्नयनत्रिभागया । अथ काम् अपि निर्वृतिं तया सः किलापत् फणिराजकन्यया ॥ PNc_12.75 ॥ [SYNTAX: कुलकम्] ददता नलिनीदलानिलं विकसत्स्वेदकणे कुचद्वये । चतुरं किल दीर्घचक्षुषस् तद् अनु क्लान्तिर् अनेन चिच्छिदे ॥ PNc_12.76 ॥ अथ सत्रपया धृतांशुकां जघनस्रस्तविसूत्रमेखलाम् । अवतंसितलोचनोत्पलां निजम् अङ्कं ललनां निनाय च ॥ PNc_12.77 ॥ सुदृशः सः किलान्यतश्चुतं(?) स्वपदे मौलिमणिं न्यवेशयत् । अकरोच् च किलारुणाङ्गुलिर् ललितावर्तनकुञ्चितान् कचान् ॥ PNc_12.78 ॥ पश्यात्र दर्पणतले लिखिता मयेयं पत्रावली तरुणि ते वलिताननेति । स्वप्नान्तरप्रणयजल्पितम् आत्मभर्तुर् अश्रूयत स्मितमुखेन रमाङ्गदेन ॥ PNc_12.79 ॥ अथ शुचि पठता शुकेन साम स्फुटम् उटजाङ्गणपादपस्थितेन । विरचितदयितासमागमस्य प्रसभम् अभज्यत पार्थिवस्य निद्रा ॥ PNc_12.80 ॥ झटिति विगते स्वप्नायातप्रियानवसङ्गमे पुनो ऽपि तथा तत्प्रत्याशानिमीलितलोचनः । लिखित इव सः क्ष्मापालो ऽभूत् क्षणं ननु तादृशाम् अपि मनसिजो धैर्यं लुम्पत्य् अहो बत साहसम् ॥ PNc_12.81 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये फणिराजसुतास्वप्नसमागमो नाम द्वादशः सर्गः ************************************************ त्रयोदशः सर्गः ततस् तथा पञ्चशरप्रतारितः सजृम्भम् उन्मीलयति स्म लोचने । कृताङ्गुलिश्लेषविवर्तितोल्लसत्- bhujÃæsasampŬitakuï¬alo नृपः ॥ PNc_13.1 ॥ सः सङ्गतं यन् मृगशावचक्षुषः श्रमाप्तनिद्रः स्फुटम् अन्वभूद् इव । झटित्य् अभूज् जाग्रदवस्थयास्य तत् पुरातनालेख्यम् इवास्फुटं हृदि ॥ PNc_13.2 ॥ कुचाङ्गरागः कृशमध्यया तया मयि ध्रुवं सङ्क्रमितो भवेद् इति । शनैः स निद्राकलुषेण चक्षुषा पराममर्शाङ्गम् अनङ्गमोहितः ॥ PNc_13.3 ॥ अपास्य वामेतरकर्णभूषणं तथा शरैर् एनम् अवाकिरत् स्मरः । यथास्य धैर्यं गलति स्म मानसात् सविक्रियं शुक्तिपुटाद् इव उदकम् ॥ PNc_13.4 ॥ दृशं विषादस्तिमिताम् उपान्तगे निवेश्य तेनाथ निशश्वसे । यथा मुहुः श्यामलतां जगाहिरे वितानमुक्ताफलजालकस्रजः ॥ PNc_13.5 ॥ __________________________________________ रमाङ्गदवाक्यम् कया नु सारङ्गदृशासि कारितः कपोलपत्रावलिकल्पनश्रमम् । तम् इत्य् अवोचत् परिहासवान् अथो(?) रमाङ्गदः किंचिद् इव श्लथाङ्गदम् ॥ PNc_13.6 ॥ ततः स मुक्तासितम् आदधत् स्मितं जितप्रवालत्विषि दन्तवाससि । शशंस तस्मै भुजगेन्द्रकन्यका- समागमं स्वप्नजम् अब्जलोचनः ॥ PNc_13.7 ॥ तदाश्रयैवानुचरेण वर्धिता कथासुधेवास्य ततो विलासिनः । अभूत् परं मन्मथतापशान्तये न पद्मिनीपत्रमरुन् न चन्दनम् ॥ PNc_13.8 ॥ अजायतान्तःकरणेन ताम्यता न हेमपद्माहरणाय सत्वरम् । भुजः सदा रक्षणदीक्षितः क्षितेर् अमन्दम् अस्पन्दत चास्य दक्षिणः ॥ PNc_13.9 ॥ __________________________________________ वङ्कुमुनेर् आगमनम् ततः पिनद्धोज्ज्वलहेमवल्कलं वहन्तम् अंसार्धविलम्बिनीर् जटाः । सनाथवामेतरपाणिपङ्कजं परिस्फुरन्त्या स्फटिकाक्षमालया ॥ PNc_13.10 ॥ विशालनेत्राभरणैर् अनुद्रुतं सदैव दर्भाङ्कुरलालितैर् मृगैः । सशिष्यम् अभ्यागतम् अङ्गनान्तिके विशाम्पतिर् वङ्कुमहर्षिम् ऐक्षत ॥ PNc_13.11 ॥ विमुक्तपर्यङ्कतलः ससंभ्रमं निरीक्ष्य सद्यो मणिमन्दिराद् बहिः । किरीटरत्नद्युतिदीप्तभूतलं प्रणामम् अस्मै सश् चकार सादरम् ॥ PNc_13.12 ॥ ततः कृताशीर् मणिवेदिकास्तृते मुनिर् न्यषीदत् सकुरङ्गचर्मणि । सश् चासनत्वं तदनुज्ञयानयन् नृपचन्द्राश् चन्द्रमणेः शिलातलम् ॥ PNc_13.13 ॥ __________________________________________ मुनिप्रश्नः अपि श्रमेणायतमार्गजन्मना तनुर् महाराज तवेयम् उज्झिता । मुनिः प्रहर्षेण कृतार्हणस् तदा स rÃjacƬÃmaïim इत्य् अपृच्छत ॥ PNc_13.14 ॥ __________________________________________ भूपतिवाक्यम् अथादधद् वक्त्र ivÃmÓukäcalaæ तुषारपाण्डुप्रसृतैर् द्विजांशुभिः । अकृत्रिमप्रश्रयपेशलं वचः स भूपतिर् वक्तुम् इति प्रचक्रमे ॥ PNc_13.15 ॥ अमी सहन्ते मम तात न श्रमं प्रणामलग्नास् तव पादपांसवः । कियच् चिरं चन्द्रमरीचिचुम्बिते पदं निधत्ते कुमुदे दिनक्लमः ॥ PNc_13.16 ॥ __________________________________________ कपिदर्शनम् नृलोकपातालतलाश्रये मिथः कथानुबन्धे शिथिलीभवत्य् अथ । पर्याणपर्युत्सुकमानसो मुनिः स यावद् आप्रष्टुम् इयेष पार्थिवः ॥ PNc_13.17 ॥ अनेन तावद् ददृशे पुरःस्थितो विशाललाङ्गूललतो वलीमुखः । अधःस्थलीनिर्गतजह्नुकन्यको हिमोज्ज्वलः पाद इवाम्बिकागुरोः ॥ PNc_13.18 ॥ करेण बिभ्रन्मधुमत्तकेरली- कपोलवत्पाटलकान्ति dìimam । अहर्मुखाकृष्टपतङ्गमण्डलः फलाशया बाल iväjanÅsuta÷ ॥ PNc_13.19 // [SYNTAX: सन्दानितकम्] __________________________________________ फलार्पणम् द्वयोर् इवार्थः खलु धर्मकामयोस् तयोस् त्रिलोकस्पृहणीययोः कपिः । मुनीन्द्रभूचन्द्रमसोः स्थितो ऽन्तरे तपस्विभिः स्मेरमुखैर् अदृश्यत ॥ PNc_13.20 ॥ अथार्पितं तेन फलं तदाददे स विस्मितो मध्यमलोकवासवः । जपारुणं मारुतिनेव मैथिली- शिखण्डरत्नं दशकण्ठशासनः ॥ PNc_13.21 ॥ अकृत्रिमश्रीनिलयेन रागिणा नरेन्द्रचिह्नाङ्कितहस्तशोभिना । सुवृत्तताम् उद्वहता स्वभावतः सस् तेन रेजे भृशम् आत्मना यथा ॥ PNc_13.22 ॥ अजातपाकस्य नवातपाधिकां पुनः पुनस् तस्य विलोक्य शोणताम् । नवप्रवालोपमम् एणचक्षुषः स्मरन् स बिम्बोष्ट्ःअम् अवाप शून्यताम् ॥ PNc_13.23 ॥ अथास्य सीदन्मणिबन्धनात् कराद् aväcata÷ कम्पविसूत्रिताङ्गुलेः । पपात पश्चाद् इव हेमकुट्टिमे तद् अस्फुतद् द्राग् इव dìimÅphalam ॥ PNc_13.24 // तदन्तरात् किंशुककान्तितस्करः स्फुरन्मणीनां निकरो ऽथ निर्ययौ । उदर्चिषः पुष्पशरासनक्रुधा कणोत्करस् त्र्यम्बकलोचनाद् इव ॥ PNc_13.25 ॥ अथ द्वयेनावनिपाकशासनः स विस्मयस्याग्रमहीम् अनीयत । वनौकसा तेन विनीतवृत्तिना विकीर्णभासा maïidìimena च ॥ PNc_13.26 ॥ सश् चाद्भुतप्राभृततोषितः करे चकार रेवामणिकङ्कणं कपेः । घनात्ययऋतोर् निजम् इन्दुपाण्डुरे पयोदखण्डे harivì इवायुधम् ॥ PNc_13.27 ॥ ततः सुधासूतिम् इवोज्झिताकृतिर् naväjanaÓyÃmalayÃÇgalekhayà / नृपः क्षणाद् एव विचित्रभूषणम् पुमांसम् अग्रे न हरिं तम् ऐक्षत ॥ PNc_13.28 ॥ कृतानतिर् विस्मितमानसे मुनौ रमाङ्गदे सादरमुक्तलोचनः । व्यधात् प्रणामं सः k­täjalir नृपे कपोलवेल्लत्कलधौतकुण्डलः ॥ PNc_13.29 ॥ __________________________________________ मुनिकृतः प्रश्नः अलङ्कृतः कस्य वदान्वयस् त्वया पदं क्व ते किं च कपिर् भवान् अभूत् । तम् एवम् आह स्म सविस्मयोर्मिणा नृपेण साकूतविलोकितो मुनिः ॥ PNc_13.30 ॥ [COM {आह past tense}] __________________________________________ शशिखण्डवाक्यम् ततः स मुग्धेन्दुमयूखबन्धुभिः प्रसादयन् दन्तमरीचिभिर् दिशः । नवाम्बुभारालसनीरदावली- निनादधीराम् इति वाचम् आदे ॥ PNc_13.31 ॥ शिखण्डकेतोः शशिखण्ड इत्य् अहं मुनिन्द्र विद्याधरशासितुः सुतः । सुराङ्गनाध्यासितरत्नकन्धरे ममाधिवासः शशिकान्तपर्वते ॥ PNc_13.32 ॥ रथाङ्गपाणेः प्रतिमा समुद्रतः स्वयं महानीलमयी विनिर्गता । इति प्रवादः परम् ईक्षितुं च तां गता मणिद्वीपम् इतः पुरस्त्रियः ॥ PNc_13.33 ॥ ममापि तस्याम् अधिकं कुतूहलं तद् एहि यावः कृत एष ते ऽञ्जलिः । कदा चिद् एवं सहसोपसृत्य मां प्रिया ययाचे प्रणिपत्य मालती ॥ PNc_13.34 ॥ [SYNTAX: सन्दानितक] ततः खम् इन्दीवरनीलम् एकतस् तया सहोत्पत्य जवेन गच्छतः । सस् तात शैलेन्द्रभरक्षमः क्षणात् पपात मे लोचनगोचरे ऽर्णवः ॥ PNc_13.35 ॥ उपोढनानामणिमौक्तिकोत्करैः करैर् इवोर्ध्वं प्रसरद्भिर् ऊर्मिभिः । अनर्घ्यम् अर्घ्यं जगदेकचक्षुषे समुद्यतो दातुम् इवांशुमालिने ॥ PNc_13.36 ॥ नवप्रवालद्युतिपाटलोदरः करो मुरारेर् इव ÓÃrÇgalächita÷ / अलङ्कृतो जह्नुमहर्षिकन्यया पृथुर् जटाजूट इवान्धकद्विषः ॥ PNc_13.37 ॥ उदग्रकल्लोलकदर्थितग्रहैर् अगाधपातालतलावगाहिभिः । दिशो निरुन्धन् नवमेघनादिभिर् निमग्नदिङ्नागमदाविलैर् जलैः ॥ PNc_13.38 ॥ समेधितश्रीर् अभितस् तलोत्थितैः स्फुरन्मणिस्तोममयूखदामभिः । युगान्तजीमूतशतोदयार्पितैः पुलोमकन्यापतिकार्मुकैर् इव ॥ PNc_13.39 ॥ उपान्तविश्रान्तपयोदमण्डलैर् जलद्विपप्रस्तुतवप्रकेलिभिः । चिरोल्लसद्द्वीपधिया समीक्षितैर् विशालनेत्रैस् तिमिभिः कृताद्भुतः ॥ PNc_13.40 ॥ सुजातकाठिण्यपयोधराः स्पृहाम् उपाहरन्तीः पथि तादृशोः पथि । क्व चिद् दधानः शरदिन्दुपेशलाः शिलासु शुक्तीर् जलमानुषीर् इव ॥ PNc_13.41 ॥ निजौघसीमन्तितसानुकर्दमैर् बृहद्दरीपुञ्जितरत्नराशिभिः । अधः प्रविष्टोद्धृतकच्छपोद्धृतैर् महाचलैर् उल्लिखिताम्बरः क्व चित् ॥ PNc_13.42 ॥ सवेगवेलानिलवेल्लिताः क्व चिन् नवोद्गता विद्रुमकन्दलीर् दधन् । शिखा इवोर्ध्वं तरुणार्कलोहिता विनिर्गता vìavajÃtavedasa÷ // PNc_13.43 // क्व चित् सुधापाण्डुनि फेनमण्डले निलीनदूर्वादलनीलनीरदः । सनाथतां नीत इवोपरि स्फुटम् फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा ॥ PNc_13.44 ॥ क्व चिन् मणीनां कुमुदोदरत्विषः सितेतरेन्दीवरमेचकाः क्व चित् । क्व चिद् दधानः शुकचञ्चुपाटलास् तटेषु मुक्ताशबलोदराः शिलाः ॥ PNc_13.45 ॥ [SYNTAX: कुलकम्] तथैव तस्योपरि गत्वरस्य मे तमालनीलेन पथा पयोमुचाम् । tvarÃviÓÅrïaÓlathabandhanäcita÷ पपात सीमन्तमणिर् मृगीदृशः ॥ PNc_13.46 ॥ 13.46a cf. पाणिनि 3.2.164] प्रधावमानेन मयान्तरान्तरा नखाग्रनिर्लूनमयूखपल्लवः । सश् चान्तरं दीधितिमान् इवोदधेर् विवेश कोशाम्रतरुच्छटारुणः ॥ PNc_13.47 ॥ निवर्तमानं तु हठाद् विकृष्यता तुरङ्गहस्तेन निरुन्धता नभः । क्षणाद् इव क्वापि रसातलोदरे करीव चिक्षेप कृतारवो ऽर्णवः ॥ PNc_13.48 ॥ __________________________________________ स्त्रीदर्शनम् मयाथ तत्र भ्रमता सविस्मयं तम् उद्वहन्ती मणिम् उत्प्रभं करे । अदृश्यतैका विशती तपोवनं स्मरस्य मूर्ता ममतेव कन्यका ॥ PNc_13.49 ॥ ततः प्रियामौलिमणिर् न मे ऽर्पितः पुनः पुनः प्रार्थितयापि यत् त्वया । अहं तद् अस्या मकराङ्किते बलाद् अपाहरं मन्मथरत्नपादुके ॥ PNc_13.50 ॥ किम् आश्रमं शून्यम् इदं तपोधनैर् अनेन हा धिङ् मुषितास्मि दस्युना । अथेति bëpodgamagadgadai÷ पदैर् नुहुर् वदन्ती करुणं रुरोद सा ॥ PNc_13.51 ॥ __________________________________________ मुनिदर्शनम् ततस् तदीये रुदितध्वनौ श्रुते ससंभ्रमं को ऽपि महातपा मुनिः । विनिर्ययौ रत्नशिलागृहाद् बहिस् तमालभासस् तरणिर् घनाद् इव ॥ PNc_13.52 ॥ अनेन केनापि तवाश्रमे बलाद् इदं हि ताताभरणं हृतं मम । इति क्रुधं तद्वचसा स आददे हविर्निषेकेण शिखाम् इवानलः ॥ PNc_13.53 ॥ __________________________________________ शापवर्णनम् निबद्धभीमभ्रुकुटिर् विलोकयन् दृशा तदोल्काकपिशोग्रतारया । सस् तीव्रकोपस्फुरिताधरो ऽवदद् वचो ममाक्षिप्य कृतानतेर् इति ॥ PNc_13.54 ॥ प्रसूनम् अप्य् अत्र न जातु वीरुधां हरत्य् अयं नः पवनस् तपोवने । त्वया तु संप्रत्य् अबलाविभूषणे शठात्मनाशाय करः प्रसारितः ॥ PNc_13.55 ॥ अकारि कापेयम् इदं त्वयेदृशं यद् अद्य सद्यः कपिर् एव तद् भव । ततः स माम् इत्य् अशपत् कमण्डलोर् अपः समादाय दवानलोपमः ॥ PNc_13.56 ॥ __________________________________________ कोपशान्तिः अथास्य कोपः प्रशशाम मानसे शनैः कृपा सानुशये प्रसीदति । अपां कणस् तिष्ठति वीचिकम्पिते न पद्मिनीपत्रपुटोदरे चिरम् ॥ PNc_13.57 ॥ इहानुतापो भगवन् विमुच्यताम् इयं मदीया भवितव्यतेदृशी । तद् उच्यतां शापनिशामुखोद्गतं कदा ममेदं तिमिरं व्यरंस्यति ॥ PNc_13.58 ॥ मयैवम् उक्तः सस् तदैवम् ऊचिवान् यदा पुरो वङ्कुमुनेर् इहागतः । करे तवाधास्यति वत्स कङ्कणं स नार्मदं सीयकराजनन्दनः ॥ PNc_13.59 ॥ ततः प्रभृत्य् एव वलीमुखाकृतेः समाः सहस्रं वसतो रसातले । अनेन मे संप्रति पार्थिवेन्दुना तवाश्रमे शापतमस् तिरस्कृतम् ॥ PNc_13.60 ॥ __________________________________________ प्रतिक्रियाकरणेच्छा कृतं यद् एतेन मुनीन्द्र लीलया प्रतिक्रियां तत्र न कर्तुम् अस्म्य् अलम् । हिमत्विषः प्रत्युपकारगोचरो marÅcilŬhakraÓimà किम् अंशुमान् ॥ PNc_13.61 ॥ तथाप्य् अयं देव निजप्रयोजने लघीयसि क्वापि नियोज्यतं जनः । अनूरुम् उर्वीतलरत्नदीपकः किम् आर्यमा नाधित सूतकर्मणि ॥ PNc_13.62 ॥ तेनैवम् उक्तः प्रणयोन्मुखेन न्र्पस् त्रपानम्रमुखो बभूव । अतादृशानां स्तुतयः प्रकृत्या मदं यद् उद्दीपयितुं यतन्ते ॥ PNc_13.63 ॥ __________________________________________ निजवृत्तकथनम् एवं सुधारससमृद्धिमनोहरेण श्लाघ्येन तेन शशिखण्डसमागमेन । काम् अप्य् अवापद् उमया घटितस्य लक्ष्मीं सः क्ष्मापतिर् झटिति जूट ivëÂamÆrte÷ ॥ PNc_13.64 // तेनाथ सूनृतवचःश्रुतये सः पृष्टः पृथ्वीतलागमनहेतुम् अजानतेव । आख्यातवान् स्मितसुधास्नपितौष्ठबिम्बस् तस्मै निजव्यतिकरं नरलोकपालः ॥ PNc_13.65 ॥ विद्याधरस् तद् अनु सः प्रहितो ऽपि राज्ञा नैव स्वधामगमनाभिमुखो बभूव । पूर्वोपकारिणि जने ऽनुपकृत्य किं चिद् यान्तो यद् उन्नतधियः किम् अपि त्रपन्ते ॥ PNc_13.66 ॥ देव प्रसीद समितिः क्रियताम् इदानीं भृत्यः स्वपादरजसाम् अयम् अग्रयायी । तस्येति वल्गु वचनं वचसा महर्षेः सम्राततः सः कथम् अप्य् उररीचकार ॥ PNc_13.67 ॥ __________________________________________ विद्याधरसैन्यागमनम् आमन्द्रशङ्खपटहस्वनसूचितं प्राक्- सैन्यं क्षणान् निजम् अथ स्मृतमात्रम् एव । dhautÃsipatrabahulÃæÓulatopagƬhaæ पातालसंतमसम् अस्य पुरो बभूव ॥ PNc_13.68 ॥ __________________________________________ प्रस्थानम् तेनोपपादितम् अथो रथम् उत्पातकम् अध्यास्य कार्मुकसनाथकरो नरेन्द्रः । वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः प्रस्थानमङ्गलविधिर् मसृणं प्रतस्थे ॥ PNc_13.69 ॥ लग्नेनाङ्गे युगपद् उटजद्वारदेशाद् अदूरे पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण । उद्दामाजिक्रतुमखविधेर् दीक्षया सः क्षितीशो मेध्याम् एणत्वचम् इव दधन् सः क्षणं लक्ष्यते स्म ॥ PNc_13.70 ॥ [VAR 13.70c: {#विधेर्/लेम् /k; #महा# /एद्}] चलितयतिसमाधि त्रस्तसारङ्गशावं निभृतशुकभृतोच्चैर् नडिम् उड्डीनबर्हि । हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन् मुनिवनम् अभितो ऽभूत् सैन्यकोलाहलेन ॥ PNc_13.71 ॥ [13.71b: नलिम्?] अथ पथि नवसाहसाङ्कः स विद्याधरैर् वन्दितः pramuditamunikanyakÃmuktanÅvÃralÃjäjali÷ / श्रियम् अधित रमाङ्गदेनान्वितस् तूर्यघोषोर्मिभिः कुलगिरिकुहरप्रतिध्वानं दीर्घैर् निरुन्धन् दिशः ॥ PNc_13.72 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये विद्याधराधिपसमागमो नाम त्रयोदशः सर्गः ************************************************ चतुर्दशः सर्गः __________________________________________ आकाशारोहणम् अथाश्रमोपान्तमहीं विहाय नेमिस्वनोत्कण्ठितनीलकण्ठाम् । रथो ऽस्य विद्याधरमन्त्रशक्त्या रथाङ्गपणेः पदम् आरुरोह ॥ PNc_14.1 ॥ ससंभ्रमोत्तंभितकर्णतालम् आकर्णितो दिक्करिभिः सकंपैः । आध्मातशङ्खस्वनमांसलो ऽग्रे तस्योदगान् मङ्गलतूर्यघोषः ॥ PNc_14.2 ॥ उदस्य वक्त्राणि नभस्थलेन यान्तं तम् ऐक्षन्त तपस्विकन्याः । आकर्णविस्तारितमुग्धनेत्राः पत्रान्तरैर् आश्रमपादपानाम् ॥ PNc_14.3 ॥ व्रजन् स विद्याधरवाहिनीनां मध्ये बभौ मध्यमलोकपालः । अनल्पसौन्दर्यसुधैकसूतिः शशीव नक्षत्रपरम्पराणाम् ॥ PNc_14.4 ॥ कुतूहलोल्लोलासितपक्षलेखान्य् आकृष्टकर्णोत्पलविभ्रमाणि । तस्मिन्न् अमुञ्च्यन्त नितम्बिनीभिर् अपाङ्गवल्गीनि विलोचनानि ॥ PNc_14.5 ॥ __________________________________________ रमाङ्गदकृतं वर्णनम् अथान्तिकस्थेन सश् चाभ्यधायि रमाङ्गदेनेत्थम् अवन्तिनाथः । सहस्रशः खे चलितानि पश्यन् विद्याधराणां पुरतो बलानि ॥ PNc_14.6 ॥ हैमं नृप स्यन्दनम् उत्पताकम् आकम्पि रत्नाङ्कितकेतुम् एते । सहस्ररश्मेर् इव वालखिल्या विध्याधरास् ते परिवारयन्ति ॥ PNc_14.7 ॥ व्रजन्न् अमर्त्यप्रमदाविमुक्त- मन्दारमालाजटिलांसकुटः । कुन्दच्छटापाण्डुसटाकलापः कात्यायनीसिंह इवावभासि ॥ PNc_14.8 ॥ प्रयाणतूर्यध्वनिर् एष किं ते पातालकुक्षिप्रतिनादसान्द्रः । रवः प्रसर्पत्य् उत भैरवो ऽयम् अकालकल्पान्तपयोधराणाम् ॥ PNc_14.9 ॥ मूले भुवः कज्जलधूलिकल्पम् आलक्ष्यते पश्य निलीनम् एतत् । नीरन्ध्रविद्याधरमौलिरत्न- प्रभाङ्कुरप्राशितम् अन्धकारम् ॥ PNc_14.10 ॥ आयामिमालामणिकान्तिदण्डैर् उत्सारयन्तः परितस् तमांसि । अमी मरुन्नर्तितचामरास् ते खम् उल्लिखन्तीव खुरैस् तुरङ्गाः ॥ PNc_14.11 ॥ विहस्य विद्याधरबालिकाभिः समं विमुक्ता नयनत्रिभागैः । prasthÃnalÃjäjalayas तवैते रथे पताकास्खलिताः पतन्ति ॥ PNc_14.12 ॥ नरेन्द्र विद्याधरपुङ्गवानाम् एते पुरः पश्य कृपाणपट्टाः । kÃläjanaÓyÃmatayÃÓrayante तरङ्गतां व्योममहार्णवस्य ॥ PNc_14.13 ॥ वाचालयन्त्यः ककुभां मुखानि नादेन जाम्बूनदकिङ्किणीनाम् । इमा विमानावलयः कथं चिद् अन्योन्यरुद्धप्रसराः प्रयान्ति ॥ PNc_14.14 ॥ __________________________________________ वातवर्णनम् आधूतकार्तस्वरकेतुयष्तिर् एनान्य् अशोकस्तबकारुणानि । आनर्तयत्य् एष पताकिनीनां वातः पताकांशुकपल्लवानि ॥ PNc_14.15 ॥ नभश्चराणां व्रजताम् अमीषाम् अन्योन्यपीनांसविघर्षणेन । उल्लासितः कुङ्कुमपांसुपूरः पिशङ्गयत्य् एष दिशां मुखानि ॥ PNc_14.16 ॥ __________________________________________ प्रेक्षकस्त्रीवर्णनम् saratnakäcÅvalayair विलास- सिंहासनैर् मन्मथपार्थिवस्य । इतो नितम्बैर् असितेक्षणानां व्याप्तान्तरं व्योम समाप्तिम् एति ॥ PNc_14.17 ॥ अन्योन्यसङ्घट्टविसूत्रितानि कुमुद्वतीकान्तकरोपमानि । एतानि पश्याम्बरतः पतन्ति विमानमुक्ताफलजालकानि ॥ PNc_14.18 ॥ एताः प्रयान्त्यः पुरतो विमानैर् विवर्त्य बाला मुखपङ्कजानि । अपाङ्गविश्रान्तविलोलतारैस् त्वां नाथ neträjalibhi÷ पिबन्ति ॥ PNc_14.19 ॥ आसाम् इतः सत्वरगामिनीनां गतागताभ्यां मणिकुण्डलानि । भिन्दन्ति विद्याधरकामिनीनां कपोलकालागुरुपत्त्रकानि ॥ PNc_14.20 ॥ इतो मिथः पार्श्वविघट्टितेषु जवाद् विमानेषु समापतत्सु । आसाम् इतः प्रेङ्खितमध्यरत्न- विसूत्रिता हारलताः स्फुटन्ति ॥ PNc_14.21 ॥ एते गतिक्षोभवशाद् वधूनां पश्योन्मयूखा मणिकर्णपूराः । इतस् तले सञ्चरताम् अहीनां निपत्य cƬÃmaïi«u स्वनन्ति ॥ PNc_14.22 ॥ पातालम् एतन् नयनोत्सवेन विचिन्त्य शून्यं ÓaÓalächanena । इहाङ्गनाभिः स्वमुखछलेन कृतो ऽम्बरे चन्द्रमयीव सृष्टिः ॥ PNc_14.23 ॥ इतो रसं पल्लवयन्ति वीरं विद्याधराणां करवालवल्ल्यः । एताश् च शृङ्गारम् इतो ऽङ्गनानां दृशो नवेन्दीवरदामदीर्घास् ॥ PNc_14.24 ॥ [VAR 14.24b: {#वल्ल्यः/एम्; #वल्लयः /ed /unmetrical}] झटित्य् अवाप्तप्रतिबिम्बम् एतत् सैन्यं विलोक्य स्फटिकाङ्गणेषु । सविस्मयं नागपुराङ्गनाभिर् इतः क्रियन्ते नयनोत्पलानि ॥ PNc_14.25 ॥ नरेन्द्र तस्माद् गगनावहगाहि- त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः । दूरं हविर् धूमसुगन्धिसीम्नः स्थानाद् वयं वङ्कुमुनेः प्रवृत्ताः ॥ PNc_14.26 ॥ __________________________________________ वनवर्णनम् यथायम् अभ्येति पुरो नभस्वान् आकृष्टनानाविधपुष्पगन्धः । अग्रे तथाभ्रंलिहभूरुहं नः शङ्के वनं दृक्पथम् एष्यतीति ॥ PNc_14.27 ॥ एभिर् महीपाल विमानरत्नैर् अग्रेसरैः सम्भ्रममुक्तमार्गः । निष्कम्पकेतुर् महतास्पदेन रथस् तवायं वियति प्रयाति ॥ PNc_14.28 ॥ सितप्रसूनस्तबकैस् तरूणाम् एषा पुरस्तारिकान्तरिक्षा । झटित्य् अशेषैव निमेषमात्राद् उन्मीलिता पश्य वनान्तलेखा ॥ PNc_14.29 ॥ यदीश विद्याधरवाहिनीयम् आकाशतः किञ्चिदधः प्रवृत्ता । अवैमि चित्ते निहितं तद् अस्याः पदं वनालोकनकौतुकेन ॥ PNc_14.30 ॥ एषा तमालावलिनीलकान्तेर् उपोढरामामुखहेमपद्मा । सेना वनस्याभिमुखं प्रयाति पश्याम्बुरासेर् इव जह्नुकन्या ॥ PNc_14.31 ॥ अस्याः क्षमापाल वनान्तराजेर् विमानपङ्क्तिः पुरतःस्थितेयम् । आलम्बते रत्नकिरीटलक्ष्मीं मणिप्रभोद्गीर्णमहेन्द्रचापा ॥ PNc_14.32 ॥ एते खलीनक्षतशोणिताक्ताः पश्येन्द्रगोपश्रियम् उद्वहन्तः । तुरङ्गलालाजलबिन्दवस् ते लुठन्ति हेमद्रुमपल्लवेषु ॥ PNc_14.33 ॥ मन्दानिलान्दोलितपल्लवाग्राः समग्रपुष्पाहरणोद्यताभ्यः । इतो लताः पार्थिव संरभन्ते लावण्यम् आदातुम् इवाङ्गनाभ्यः ॥ PNc_14.34 ॥ अमूनि पुष्पाणि महीरुहाणाम् आभान्ति लीनभ्रमरोदराणि । विद्याधरीविभ्रमदर्शनार्थम् उत्तानितानीव विलोचनानि ॥ PNc_14.35 ॥ पश्याग्रवातायनम् एतद् एत्य लताग्रपुष्पाण्य् अचिन्वतीनाम् । नृपातिभारेण नितम्बिनीनां विमानरत्नानि पुरो नमन्ति ॥ PNc_14.36 ॥ शाखाग्रलग्नासु महातरूणां विटङ्करत्नद्युतिश्र्ङ्खलासु । विलम्बमानैर् इव चिम्बितेयम् इतो विमानैर् मणिपञ्जरश्रीः ॥ PNc_14.37 ॥ इमाः समं प्राणसमैर् वने ऽस्मिन् सर्वऋतुर् lak«mÅnibi¬opagƬhe / नभःस्थिता एव नरेन्द्र पश्य पुष्पोच्चये लोलदृशः प्रवृत्ताः ॥ PNc_14.38 ॥ एताः करैः käcanapadmagaurair विलासवत्यः सनिबन्धनानि । हरन्ति पुष्पाणि महीरुहाणां मृदूनि यूनाम् इव मानसानि ॥ PNc_14.39 ॥ आसां लताग्रस्तबकोत्थितानि शिखण्डरत्नद्युतिचुम्बितानि । पश्योपरिष्टाद् अलिमण्डलानि नीलातपत्रभ्रमम् आरभन्ते ॥ PNc_14.40 ॥ मुञ्चत्य् अलिः पुष्पलताम् इतो ऽयम् आघ्रातरामामुखपद्मगन्धः । गुणप्रकर्षे हि सदा मनांसि गुणान्तरज्ञावतां रमन्ते ॥ PNc_14.41 ॥ लतैतया चूततरोः सलीलम् आनीयमाना नतिम् आनताङ्ग्या । पश्योत्पतत्पुष्पशिलीमुखेयम् आभाति कन्दर्पधनुर्लतेव ॥ PNc_14.42 ॥ भ्रमद्द्विरेफावलिलोलदृष्टिर् लीलावतंसक्रिययोन्मुखानि । विचेतुम् एषा कुसुमानि नालं तरोस्तनालिङ्गनदोहदस्य ॥ PNc_14.43 ॥ प्रियार्पितः कान्तनिपीतमुक्त- पुरन्ध्रिबिम्बाधरकान्तिचोरः । अस्याः सरत्नत्विषि कर्णपाशे किम् अप्य् अशोकस्तबकश् चकास्ति ॥ PNc_14.44 ॥ अस्या लताक्षेपविसूत्रितस्य हारस्य लग्नस्तनकुङ्कुमस्य । भ्रष्टाः क्षितौ dìimabÅjamohÃd आक्षिप्य मुक्ताः कपयः क्षिपन्ति ॥ PNc_14.45 ॥ निदाघलक्ष्मीहसितछटेयं पर्याप्तकृष्णागुरुधूमगन्धे । बन्धे कचाना नवमल्लिकास्याः पश्यालिनीले परिभागम् एति ॥ PNc_14.46 ॥ असाव् इतः पार्थिव दन्तपत्रम् आपास्य हंसछदपाण्डु बाला । करोति कर्णे नवकर्णिकारम् uttÃpitëÂÃpadaratnaÓobhi // PNc_14.47 // स्थितो ऽयम् अन्तो नवपल्लवानां प्रवालताम्राङ्गुलिर् आयताक्ष्याः । व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर् नखांशुरेखाभिर् इतः प्रयाति ॥ PNc_14.48 ॥ धावत्करा कर्णशिरीषलोभाद् इतस् ततः सम्पतति द्विरेफे । krŬÃm इव व्याकुलदृष्टिपाता बालेयम् अभ्यस्यति कन्दुकस्य ॥ PNc_14.49 ॥ प्रावृड्विलासस्मितम् उद्वहन्ती कर्णे नवं केतकबर्हम् एषा । प्रियावतंसीकृतचन्द्रलेखा चकास्ति कन्येव हिमाचलस्य ॥ PNc_14.50 ॥ विलोकितालेख्यकपोलभागात् प्लवङ्गशावे ऽधिगते विमानम् । इतः कदम्बाद् अनिवृत्तहस्तम् आस्ते भयाद् आलिखितेव तन्वी ॥ PNc_14.51 ॥ पुष्पाणि चिन्वत्य् अतिमुक्तकस्य पश्य श्लथं केशकलापम् एषा । अंसे बिभर्तीव तमालनीलं विलासवालव्यजनं स्मरस्य ॥ PNc_14.52 ॥ विमुञ्चती चक्षुषि पुष्पधूलिम् एषा गते तं प्रति वल्लभस्य । चित्रं झटित्य् अश्रुलवावकीर्णे दृशौ सपत्न्याः कलुषीकरोति ॥ PNc_14.53 ॥ मध्यच्युते बिभ्रति किंशुके ऽस्मिन्न् अस्रारुणस्याकृतिम् अङ्कुशस्य । अस्याः स्तनाभ्याम् अधुना धृतेयम् अनङ्गमत्तद्विपकुम्भलक्ष्मीः ॥ PNc_14.54 ॥ [VAR 14.54c: {अस्याः/lem /em; अस्या# /एद्}] अभ्यागतायाः सहसामुनास्याः कन्दर्पसाम्राज्यधुरोद्वहेन । सुगन्धिभिः पाटलिपादपेन पुष्पैर् इतः कल्पितम् आतिथेयम् ॥ PNc_14.55 ॥ आर्द्रागसेयं गमिता प्रसादं k­tapraïÃmäjalinà प्रियेण । pram­«Âabëpà सुमुखी नखाभ्यां चूताङ्कुरं मानम् इवोच्छिनत्ति ॥ PNc_14.56 ॥ अध्यासते काम् अपि कान्तिम् आसाम् एते सकुन्दाः कबरीकलापाः । कुमुद्वतीकान्तकरानुविद्धास् तमःप्रताना इव यामिनीनाम् ॥ PNc_14.57 ॥ पुष्पाणि nÃnÃvidhavarïabhäji विमानवातायनतो विचित्य । युवायम् इन्द्रायुधवर्णकान्तम् उत्तंसम् अस्याः सदृशः करोति ॥ PNc_14.58 ॥ पश्येयम् उद्बाहुलताहितश्रीर् मध्येन नश्यत्त्रिवली लतेव । विमानतः कोमलम् उच्चिनोति वधूर् मधूकं स्वकपोलकान्ति ॥ PNc_14.59 ॥ अदः सुगन्धीकुरु मत्प्रसूनं मुखाब्जसौगन्ध्यकणार्पणेन । इत्य् अञ्चलासक्तलतो न yäcÃm अस्याः करोतीव सः कर्णिकारः ॥ PNc_14.60 ॥ तथा न चूते नवमञ्जरीयम् अवाप्तवत्य् आत्मगुणप्रकर्षम् । अस्याः सकालागरुपत्रलेखे यथा कपोले कमलेक्षणायाः ॥ PNc_14.61 ॥ वहत्य् अशोको ऽयम् अमर्त्यकान्ता- पदाहतः कान्तम् अलक्तकाङ्गम् । कृत्वा जगत्य् अस्खलितां निजाज्ञां स्कन्धे ऽर्पितं तूणाम् इव स्मरेण ॥ PNc_14.62 ॥ चिरेण मन्ये बकुलद्रुमो ऽयम् अवाप्तपारःस्पृहणीयतायाः । अर्थी करो ऽस्याः सुमनःसु यस्य जातो जितामर्त्यतरुप्रवालः ॥ PNc_14.63 ॥ फलं शिरीषेण चिराद् अवाप्तम् अस्याः समग्रं सुकुमारतायाः । निरस्य गीर्वाणतरुप्रसूनां यद् एतद् उत्तंसितम् आयाताक्ष्या ॥ PNc_14.64 ॥ अस्याः श्रुतौ चम्पकम् आदधत्याः करेण मुक्तावलयाङ्कितेन । एष द्विजः स्वस्त्ययनं विरावैर् नास्याः करोतीति न मञ्जुकण्ठः ॥ PNc_14.65 ॥ विन्यस्तबन्धूकदली मुखे ऽस्याः स्वेदार्द्रकालागरुपत्रवल्ली । चकास्ति संध्यातपलेशशङ्कि कलङ्कलेखा शशलक्ष्मनीव ॥ PNc_14.66 ॥ एता मिथो रुद्धविमानमार्गा लताग्रजं पुष्पम् अनाप्नुवन्त्यः । भवन्ति भारानमिताङ्गकेषु बद्धाभ्यसूयाः स्तनमण्डलेषु ॥ PNc_14.67 ॥ एतानि कान्तैः प्रमदाजनस्य नवप्रवालान्य् अवतंसितानि । पश्यन्ति पश्य स्वम् इवाप्तकान्तिं कपोलपालीमणिदर्पणेषु ॥ PNc_14.68 ॥ यद् यद् वने ऽभूत् कुसुमं सुगन्धि वधूजनैस् तत् तद् इतो गृहीतम् । कृत्स्नत्रिलोकीविजयावतंसं निर्मातुम् इष्वासम् इव स्मरस्य ॥ PNc_14.69 ॥ कर्णावतंसीकृतपल्लवानां विचित्रपुष्पाभरणोज्ज्वलेषु । पश्याभितः पल्लवितेयम् आसाम् अङ्गेषु सारङ्गदृशाम् ऋतुश्रीः ॥ PNc_14.70 ॥ स्वेदोदबिन्दुछलतः कपोले वितीर्णमुक्तार्घ इव स्मरस्य । एणीदृशां कान्त इव प्रवृत्तः श्रमो ऽयम् आलिङ्गितुम् अङ्गलेखाम् ॥ PNc_14.71 ॥ आसां पृथुस्वेदकणाङ्कितानि वक्त्राणि नेत्रोत्सवम् अर्पयन्ति । प्रत्युप्तमुक्ताफलदन्तुराणि हिरण्यमयानीव सरोरुहाणि ॥ PNc_14.72 ॥ एतानि पश्य च्युतपुष्पधूलि- व्यालुप्तपक्ष्मावलिसौष्ठवानि । श्रमेण किं चिन् मुकुलीभवन्ति सीमन्तिनीनां नयनोत्पलानि ॥ PNc_14.73 ॥ [VAR 14.73b: {सौष्ठवानि/lem /em; सौष्टवानि /एद्}] एतासु सीदन्मणिबन्धमूल- निलीनलीलामणिकङ्कणासु । विलोक्यतां व्यक्तिम् उपैति खेदो विद्याधरस्त्रीजनदोर्लतासु ॥ PNc_14.74 ॥ अनङ्गकल्पद्रुममञ्जरीणाम् अमोघमन्त्रं कुसुमायुधस्य । भृशम् यथा पुष्पमयी विभूषा नासां तथा रत्नमयी विभाति ॥ PNc_14.75 ॥ वनान्तम् एता वनिता न मुक्तुम् अनेकपुष्पं नृप शक्नुवन्ति । विमुच्यते केन नाम स देशो यत्रास्ति सान्द्रः सुमनःप्रचारः ॥ PNc_14.76 ॥ इत्युज्ज्वले तस्य वचःप्रसूने नीते ऽपि कर्णातिथितां विहस्य । नृपो बभूवास्तमनाः सचित्रं स्मृताहिराजेन्द्रसुताविलासः ॥ PNc_14.77 ॥ पुष्पप्रवालाङ्कुरमण्डलं तत् क्वणद्विमानावलिहेमघण्टम् । वनं विहायाथ समग्रम् अग्रे चचाल विद्याधरराजसैन्यम् ॥ PNc_14.78 ॥ __________________________________________ गङ्गावर्णनम् अथ प्रवालाधरबिम्बचुम्बि- परिस्फुरत्फेनविलासहासा । vÃcÃlahaæsÃvalikäcidÃma- सनाथतीरोरुनितम्बबिम्बा ॥ PNc_14.79 ॥ समीरवेल्लत्तटहेमवल्लि- लोलप्रभापिञ्जरितोर्मिलेखा । विलासमज्जत्फणिराजकन्या- सङ्क्रान्तकान्तस्तनकुङ्कुमेव ॥ PNc_14.80 ॥ निमग्नदिङ्नागकपोलभित्ति- सन्ताननिर्यन्मदवेणिकृष्णा । तृतीयनेत्रानलधूमवल्लि- कलङ्कितेव त्रिपुरान्तकस्य ॥ PNc_14.81 ॥ भारानमद्भोगिफणास्थितायाः स्थलोच्छलद्वीचिचयच्छलेन । उत्तम्भयन्तीव तले सतर्कम् अर्कोपलस्तम्भशतानि भूमेः ॥ PNc_14.82 ॥ तटोद्गतप्रांशु तमालराजि- छायाघनश्यामलितार्धभागा । मूर्तिस् तुषाराचलतुल्यकान्तिर् उमापतिश्रीधरयोर् इवैका ॥ PNc_14.83 ॥ कादम्बचञ्चूद्धृतचक्रवाकी- पारिप्लवव्यक्तमृणालकाण्डा । चण्डीधवोन्नद्धजटाविटङ्क- कृष्टेन्दुलेखाङ्कुरदन्तुरेव ॥ PNc_14.84 ॥ तरङ्गभङ्गोज्ज्वलचामरश्रीर् उद्दण्डहेमाम्बुरुहातपत्रा । पुण्या पुरो दूरत एव तेन त्रिमार्गगादृश्यत पार्थिवेन ॥ PNc_14.85 ॥ [SYNTAX: कुलक] तस्यास् तटे ऽथ कुसुमावचयश्रमार्त- सीमन्तिनीनिवहसस्मितवीक्षितायाः । विद्याधरेण विदधे धवलोर्मिधौत- पर्यन्तहेमसिकते पृतनानिवेशः ॥ PNc_14.86 ॥ तद् अनु पुलिने सद्यो विद्याधरैः परिकल्पितं न्र्पतिर् अविशल् लीलागारं सः sÃhasalächana÷ / भ्रमम् अजनयन् नेत्रोत्कीर्णा इति प्रतिबिम्बिताः सितमणिमये यस्मिन्न् अन्तो बहिश् च मृगीदृशः ॥ PNc_14.87 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालावलोकनो नाम चतुर्दशः सर्गः ************************************************ पञ्चदशः सर्गः अथ सान्द्रघर्मजलबिन्दु- लुलिततिलकः प्रचक्रमे । हेमकमलसुभगे सरितः सलिले निमङ्क्तुम् असितेक्षणाजनः ॥ PNc_15.1 ॥ श्रमम् एत्य मुञ्चत मदम्बु- रभसपरिरम्भलीलया । एवम् अवदद् इव दीर्घदृशः कलहंसयूथनिनदेन जाह्नवी ॥ PNc_15.2 ॥ मरुतावधूतकलधौत- कमलमकरन्दगन्धिना । ऊर्मिदलनशिशिरेण बलाद् अबलाजनस्य नुनुदे परिश्रमः ॥ PNc_15.3 ॥ परिविद्धरेखम् अधितीर- विरचितपदे वधूजने । कान्तिम् उदवहद् अमर्त्यसरित् taÂarƬhakäcanalateva कां चन ॥ PNc_15.4 ॥ सितचक्षुषाम् असितरत्न- रुचिमुषि मृणालिनीदले । स्थूलजललवनिभेन दधे नवमौक्तिकार्ध इव जाह्नुकन्यया ॥ PNc_15.5 ॥ उदितत्रपा इव विलास- मसृणगमनेन सुब्र्हुवाम् । जग्मुर् अमरसरितः पुलिनं सहसा विहाय कलहंसपङ्क्तयः ॥ PNc_15.6 ॥ धवलाभ्रकछुरितभित्ति- लिखितललिताङ्गनालिपिम् । अप्सु कुवलयदृशां प्रतिमाः सितरत्नदर्पणनिभासु लेभिरे ॥ PNc_15.7 ॥ अथ वल्लभार्पितकराग्र- निहितनिजपाणिपल्लवाः । वारिविकचकनकाब्जरजः- कपिशोर्मिमालम् अबला जगाहिरे ॥ PNc_15.8 ॥ सुदृशां निमज्ज्य सुरसिन्धु- पयसि नियमस्थितैर् इव । ऊर्मितरलितमयूखशिखैर् मणिनूपुरैः सपदि मौनम् आददे ॥ PNc_15.9 ॥ कुचलुप्तपत्रलतयाथ विगलितविसूत्रहारया । प्रापि रतिरमणविलासतुला ललितभ्रुवां जलविहारलीलया ॥ PNc_15.10 ॥ नवकुङ्कुमारुणपुरन्ध्रि- kucakalaÓatìitaæ पयः । रागम् अभजत न कस्य भवेत् सुलभाङ्गखेलद् अबलस्य विक्रिया ॥ PNc_15.11 ॥ विकिरन् विहस्य मणिशृङ्ग- धृतम् उदकम् एत्य पृष्ठतः । साचिमुकुलितदृशा ददृशे दयितो मुहुर् वलितकण्ठम् एकया ॥ PNc_15.12 ॥ [VAR 15.12b: {पृष्ठतः/lem /em; पृष्टतः /एद्}] परिणाहवत् कुचनिषिद्ध- करणवलनोत्कदोर्लतम् । लोलमुखरमणिकङ्कणया विदधे जले मुरजवाद्यमन्यया ॥ PNc_15.13 ॥ हरिणीदृशो हृतपुरन्ध्रि- कुचकलशकुङ्कुमाङ्किता । क्षिप्रम् अधिजघनम् ऊर्मिलता शिथिलेव हेमरशना विदिद्युते ॥ PNc_15.14 ॥ सलिलं किरन्तम् अवलोक्य रमणम् अपराङ्गनामुखे । चित्रम् अविरलधृताश्रुलवे निमिमील का चिद् अबला विलोचने ॥ PNc_15.15 ॥ द्रुतम् अत्रुटद् विबुधसिन्धु- निबिडलहरीकराहतम् । हारवलयम् अरविन्ददृशां कुशलं कुतो ऽस्ति गुणिनां जडान्तरे ॥ PNc_15.16 ॥ शुशुभे कयापि करयन्त्र- निहितशुचिवारिधारया । मुक्तसितकुसुमसायकया मकराङ्कचापलतयेव बालया ॥ PNc_15.17 ॥ परिवेषविभ्रमनिवेशि- मनसिजतुषारदीधितेः । को ऽपि करकिसलये कमिता विदधे मृणालवलयं मृगीदृशः ॥ PNc_15.18 ॥ हृदयेशमुक्तजलधौत- मलयजविलेपनैर् ह्रिया । लक्ष्यनवनखपदाव् अपरा नलिनीदलेन पिदधे पयोधरौ ॥ PNc_15.19 ॥ अभितो ऽङ्गनामुखमृगाङ्कम् उडुनिकरकान्तिम् आददे । केलितरलतरुणीनिबिड- stanatìite पयसि बुद्बुदोतकरः ॥ PNc_15.20 ॥ विदधे वधूर् निजकराग्र- गलितमणिकङ्कणाङ्किते । मेघशकल इव सेन्द्रधनुर् वलयोदरे नयनम् अब्जिनीदले ॥ PNc_15.21 ॥ asitäjanÃÇkam अभिजात- कुवलयदृशां दृशो ऽन्तरात् । नीरमहृत न हि शुद्धिमतां तटवृत्तिर् आश्रितकलङ्कमार्जने ॥ PNc_15.22 ॥ तरलोर्मिलङ्घितनितम्ब- फलकलुलिताच्छवासः । फेनपटलम् असिताब्जदृशः क्षणम् एकम् अंशुकविलासम् आददे ॥ PNc_15.23 ॥ सुदृशः स्फुटं नवनखाङ्कम् उरसि जलधतकुङ्कुमे । कान्तनिहितनयनं पिदधे पृथुहारतारतरलांशुपल्लवः ॥ PNc_15.24 ॥ lulitäjanasya नयनस्य सहभुवम् इवेक्षितुं श्रियम् । लग्नजलसरलितैर् अलकैर् लुलुठे ललाटतटसीम्नि सुभ्रुवः ॥ PNc_15.25 ॥ दधतीव कापि रुचिम् आप मनसिजविलासवल्लकीम् । अंसविनिहितमृणाललता- तलवर्त्य् अलाबुपरिवर्तुलस्तनी ॥ PNc_15.26 ॥ सलिलाहतित्रुटितहार- परिगलितमौक्तिकभ्रमात् । मुग्धयुवतिर् अपरा निदधे दृशम् अब्जिनीदलपुटोदबिन्दुषु ॥ PNc_15.27 ॥ धवलोदरैर् भयवशेन तरलवलितैर् विलोचनैः । नीलनलिनदलदामदृशां शफरैः समं सुचिरम् अप्सु बभ्रमे ॥ PNc_15.28 ॥ गलिताङ्गदा गुरुतरङ्ग- दलितमणिकर्णपूरकाः । स्रस्तकनकवलयाः सुदृशः श्लथबन्धरत्नरशनाश् चकाशिरे ॥ PNc_15.29 ॥ अतिकम्पम् ऊर्मिकुटिलभ्रु बहलनवकुङ्कुमारुणम् । स्त्रैणकरतलनिरस्तम् अभूद् उपजातकोपम् इव जाह्नवीजलम् ॥ PNc_15.30 ॥ अकरोत् पदं पृथुनितम्ब- विलुलितजलार्द्रवेणिषु । नीरलवशबलगण्डतलास्व् अबलासु कुण्डलितकार्मुकः स्मरः ॥ PNc_15.31 ॥ च्युतरत्नभूषणमरीचि- रचितसुरचापमण्डलम् । केशकुसुमशबलम् शुशुभे सुदृशाम् अनङ्गमददीपनं पयः ॥ PNc_15.32 ॥ अथ ताभिर् एकतपनीय- सरसिजसनाथपाणिभिः । श्रीभिर् इव समुदतारि ततः पुनरुक्तचाटुपटुभिः प्रियैः सह ॥ PNc_15.33 ॥ सजलांशुकान्तिविशदाङ्ग- जनितनिबिडत्रपाकुलाः । व्यक्तनवनखपदाभरणाः प्रियलोचनान्य् अरमयन् मृगीदृशः ॥ PNc_15.34 ॥ अथ ता गृहीतशरदिन्दु- धवलसिचयाः प्रसाधनाम् । चक्रुर् अधिवपुर् अमर्त्यसरित्- पुलिनस्थलीकनकवल्लिधामसु ॥ PNc_15.35 ॥ तिलकाङ्किताः प्रचुरपुष्प- परिमलमुचो मृगीदृशः । Ƭhanavalalitapatralatà दधुर् अङ्गजोपवनराजिविभ्रमम् ॥ PNc_15.36 ॥ न चिराद् अलङ्कृतिविशेष- विहितरुचयो ऽतिपेशलाः । लक्ष्यनवनवरसाः शुचयः कविपुङ्गवोक्तय इवाङ्गना बभुः ॥ PNc_15.37 ॥ वहति स्म निर्मलकपोल- लिखितमृगनाभिपत्रकम् । कापि निभृतमधुपावलिमत् कलधौतकोकनदकान्तम् आननम् ॥ PNc_15.38 ॥ अधिकर्णम् उद्गतमयूख- मरकतमनोहरोदरम् । बालम् इव मदनकल्पतरोर् दलम् एकया कनकपत्रम् आददे ॥ PNc_15.39 ॥ धृतयावकाङ्कम् अपि कान्त- वदनपरिचुम्बनोचिते । रागमधुररुचके निदधे दयिते च का चन चकोरलोचना ॥ PNc_15.40 ॥ हरिणाङ्कसुन्दरम् अनेक- विशदगुणगुम्फिताकृतिम् । हारम् अवहद् अपरा न परं हृदि कान्तम् अप्य् असमबाणदीपनम् ॥ PNc_15.41 ॥ इतरा पदाङ्कम् इव मत्त- मदनकरिणो ऽलिकोदरे । सान्द्रमृगमदनमषीरचितं तिलकं कुरङ्गतिलकानना दधे ॥ PNc_15.42 ॥ हृतसुप्तहेमशतपत्र- रुचिमुकुलिताङ्गुलीदले । का चिद् इतरकरसङ्घटितं निदधे विलासमणिकङ्कणं करे ॥ PNc_15.43 ॥ उदितासु käciguïamadhya- मरकतमरीचिसूचिषु । व्यक्तिम् अलभत न रोमलता स्मरदीपकज्जलशिखा मृगीदृशाम् ॥ PNc_15.44 ॥ सरसागसेव रमणेन चरणनलिनानुषङ्गिणा । पुष्पशरतरलिता दधिरे मणिनूपुरेण मृगलोचना रुचिम् ॥ PNc_15.45 ॥ दधतीभिर् इन्दुकरजाल- शबलतिमिरोर्मिविभ्रमम् । ƬhadhavalakusumÃbhir अलं कबरीलताभिर् अबलाश् चकाशिरे ॥ PNc_15.46 ॥ प्रियपाणिपङ्कजधृतेषु सकलशशिबिम्बबन्धुषु । वक्त्रकमलम् अविलोलदृशो मणिदर्पणेषु ददृशुः पुरन्ध्रयः ॥ PNc_15.47 ॥ प्रकटं दधज् झटिति रागम् अलघुम् अथ वारुणीं प्रति । कान्तिनिकर इव तिग्मरुचेर् वनिताजनो ऽभिमुखतां समाददे ॥ PNc_15.48 ॥ उदियाय मानतिमिरौघ- विघटनपटुर् मनोऽम्बरे । बालकुवलयदृशां विशदे शनकैर् manobhuvakuraÇgalächana÷ // PNc_15.49 // अरुणाङ्गुलीदलनिरुद्ध- नवकनककोशकर्णिकैः । सान्द्रमधुपरिमलई रुरुचे करपङ्कजैर् अथ चकोरचक्षुषाम् ॥ PNc_15.50 ॥ मणिशुक्तिषु क्षणम् उपोढ- कुवलयसुगन्धिसीधुषु । न्यस्यद् असमशरयन्त्रम् इव भ्रमति स्म भृङ्गकुलम् उत्सुकोत्सुकम् ॥ PNc_15.51 ॥ [15.51c: श्लेष] रुरुचे ऽलिमण्डलम् उदंशु- कमलचषकोपरि स्थितम् । एकम् इव रतिपतेर् उदितं तपनीयदण्डम् असितोष्णवारणम् ॥ PNc_15.52 ॥ [VAR 15.52b: {kamala#/lem /em; kamaka# /ed}] विधृता करे प्रियतमेन कतिपयशिलीमुखान्विता । चित्तम् अकृत विवशं सुदृशां कुसुमेषुकार्मुकलतेव वारुणी ॥ PNc_15.53 ॥ [15.53d: श्लेष] अतिरागिणि प्रणयिणीव मधुनि परिचुम्बितानने । व्यक्तिम् अलभत मदो हृदये पुलकः कपोलफलके च सुभ्रुवाम् ॥ PNc_15.54 ॥ प्रतिमागतेन्दुकरजाल- धवलितम् इव श्रियं दधे । पाननमितमुखमुग्धवधू- विगलद्विलासहसितछटं मधु ॥ PNc_15.55 ॥ मधु कापि पाटलकपोल- तरलकलधौतकुण्डला । लोलनिजमुखतुषारकर- प्रतिबिम्बगर्भम् अभिकार्पितं पपौ ॥ PNc_15.56 ॥ अतिरक्तम् आयततरेण विलसदसितोत्पलश्रिया । कामम् अपिबदपरेन्दुमुखी चषकेण सीधु, नयनेन वल्लभम् ॥ PNc_15.57 ॥ अगमत् त्रयस्य समम् एव परिमलरसज्ञताम् अलिः । कल्पविटपिमधुनः प्रमदा मुखमारुतस्य विकचोत्पलस्य ॥ PNc_15.58 ॥ अधराग्रचुम्बनम् अवाप्य कमलदलदीर्घचक्षुषाम् । श्वासतरलम् अजनिष्ट मुदा मुहुरात्तलास्यम् इव कापिशायनम् ॥ PNc_15.59 ॥ मदम् आसवेन रमेण नखपदम् इवार्पितं हृदि । नातिविशदपदबन्धमथो नवसाहसाङ्कचरितं जगुः स्त्रियः ॥ PNc_15.60 ॥ मदिरार्पिताधरदलेन युवतिर् अमृतछटोपमा । प्रेमरसमृदुषु दीर्घदृशां हृदयेषु पल्लवयति स्म मन्मथम् ॥ PNc_15.61 ॥ दयिताहिते युवजनेन विलसदतिपाटलद्युतौ । कामसुहृदि विहितः प्रणयः प्रथमं मधुन्य् अधरपल्लवे ततः ॥ PNc_15.62 ॥ अवधूतमानमधुपान- रसरभसतः प्रसन्नताम् । प्रापुर् अतिपृथुदृशां सहसा हृदयानि चाच्छमणिभाजनानि च ॥ PNc_15.63 ॥ दयिताम् अनङ्गमदसूतिम् असितनलिनावतंसकाम् । सान्द्ररुचियुवजनो मदिरां परिचुम्बति स्म न परं वधूम् अपि ॥ PNc_15.64 ॥ अनयन् सहैव शिथिलत्वम् उभयम् उभयेन योषिताम् । vrŬam अरुणरुचिना मधुना maïikäcidÃma च करेण कामिनः ॥ PNc_15.65 ॥ सुदृशां मदाद् अथ परिस्रुद् अरुणितसितोदराः करात् । पेतुर् अमरसरितः पुलिने मणिशुक्तयः प्रियतमे च दृष्टयः ॥ PNc_15.66 ॥ नवपल्लवारुणम् उवाह धृततरुणवारुणीमदः । रागम् अथ शुचिनि गण्डतले नयनोदरे च मदिरेक्षनाजनः ॥ PNc_15.67 ॥ अपरिस्फुटोक्तिललितासु मदमुकुलदीर्घदृष्टिषु । तासु शबलकुसुमांसलसत्- कबरीलतासु पदम् आदधे स्मरः ॥ PNc_15.68 ॥ आपानभूर् अवसितासवरागदीर्घ- सेन्दीवरस्फटिकशुक्तिशता चकासे । कौतूहलान् मदविलोलवधूविलास- व्यालोकनोन्मिषितवक्त्रपरम्परेव ॥ PNc_15.69 ॥ अविरलमणिदीपोद्द्योतदूरापसर्पत्- तिमिरम् अमरसिन्धोः कूलकच्छं प्रविश्य । अथ सममसुनाथैस् ताः सलीलं निषेदुः सरसकनकजम्बूपल्लवप्रस्तरेषु ॥ PNc_15.70 ॥ सान्द्रोन्मीलत्सौरभाण्य् उद्वहन्त्यो विद्युल्लेखपिङ्गलान्य् अङ्कानि । लक्ष्मीं हेमाम्भोजमाला इवापुः सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः ॥ PNc_15.71 ॥ ततो विसूत्रच्युतहारयष्टिः शीर्णाङ्गदो भङ्गुरकर्णपूरः । मदेन सद्यो मदिरेक्षणानां रतोत्सवः पल्लवितो बभूव ॥ PNc_15.72 ॥ नानाङ्गरागशबले श्लथबन्धलोल- धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे । पुष्पेषुतल्पे इव वक्षसि वल्लभानां निद्राम् अवापुर् अथ ताः सुरतश्रमेण ॥ PNc_15.73 ॥ कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर् धुन्वंस् तत्पक्ष्मधूलिव्यतिकरकपिशः käcanÃmbhoruhÃïi / तन्वानस् tÅrarƬhatridaÓatarulatÃlÃsyam आलस्यभाजां तासां संभोगकेलिक्लमभरम् अहरज्जाह्नवीवीचिवातः ॥ PNc_15.74 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालगङ्गावगाहनो नाम पञ्चदशः सर्गः ************************************************ षोडशः सर्गः अत्रान्तरे नभःसिन्धु- पुलिनं प्राप पाटला । दधत्य् अनङ्गलेखेन lächitaæ पाणिपल्लवम् ॥ PNc_16.1 ॥ मणिप्रग्रीवकोद्गीर्ण- शुनासीरशरासनम् । अपश्यद् गगनोल्लेखि तत्र स्फटिकवेश्म सा ॥ PNc_16.2 ॥ तदिन्द्रनीलद्वारे सा हेमवेत्राकुले बभौ । श्लिष्यन्ती सतडिल्लेखे लेखेवेन्दोः पयोमुचि ॥ PNc_16.3 ॥ रत्नवातायनस्थस्य तिष्ठन् पार्श्वे महीपतेः । द्वाःस्थं किम् अपि पृच्छन्तीं ताम् ऐक्षत रमाङ्गदः ॥ PNc_16.4 ॥ अन्तः प्रवेशयाम् आस सश् च ताम् आत्तसंभ्रमः । ययौ सा च विशांपत्युर् लोचनामृतवर्तिताम् ॥ PNc_16.5 ॥ सिताश्महर्म्यम् उत्तुङ्गं झटित्य् अधिरुरोह सा । आनन्दकन्दलीचित्तम् अत्यच्छं पार्थिवस्य च ॥ PNc_16.6 ॥ क्षितिचुम्बितहारं सा प्रणनाम महीभुजे । रमाङ्गदं करग्राह- सौहार्द्ये पात्रतां नयत् ॥ PNc_16.7 ॥ नृपेण स्वयम् उक्तापि इत एह्य् एहि पाटले । तल्लीलामणिपर्यङ्क- सविधे निषसाद सा ॥ PNc_16.8 ॥ __________________________________________ पाटलावाक्यम् k­tasambhëaïà साथ तेनावनिमनोभुवा । इत्य् अवोचत दन्तांशु- शबलाधरपल्लवा ॥ PNc_16.9 ॥ मुद्रितस्मरसौन्दर्य- वान्ता नेत्रामृतछटा । इयं मूर्तिर् महाराज कच्चित् कुशलिनी तव ? ॥ PNc_16.10 // कथम् एतां प्रविष्टास् त्वं भूमिम् अत्यन्तदुर्गमाम् । न कस्य विस्मयायेयं शक्तिर् अत्यद्भुता तव ॥ PNc_16.11 ॥ देव विद्याधरः को ऽपि शापान् निर्मोचितस् त्वया । इत्य् अमन्दः प्रवादो ऽत्र तत् को ऽप्य् असि नमो ऽस्तु ते ॥ PNc_16.12 ॥ अहो गुणेन राजेन्द्र येन केनापि गृह्यसे । यद् एवं क्लिश्यसे तस्याः फणीन्द्रदुहितुः कृते ॥ PNc_16.13 ॥ __________________________________________ नायकवाक्यम् अथ विद्रुमताम्रौष्ठ- लुठद्दशनदीधितिः । स्मित्वा वसुमतीनाथस् ताम् इति pratyabhëata ॥ PNc_16.14 // कदाचित् पाटले कच्चिद् भुजङ्गपतिकन्यका । स्मरत्य् अस्मान् सखीस्वैर- सङ्कथास्व् अन्तरान्तरा ॥ PNc_16.15 ॥ किम् अनङ्गवती वक्ति ब्रूते माल्यवती च किम् । अप्य् अस्त्य् अहिपुरे ऽस्माकं किंवदन्ती कियत्य् अपि ॥ PNc_16.16 ॥ फणिराजसुताकर्णं कच्चित् प्रापय्य मद्वचः । विहितो ratnacƬena शुकरूपविपर्ययः ॥ PNc_16.17 ॥ किम् आगतासि किं चैवं परिम्लानेव लक्ष्यसे । निवेदय द्रुतं यन् मे किम् अप्य् आशङ्कते मनः ॥ PNc_16.18 ॥ __________________________________________ लेखार्पणम् इति पृष्टवते तस्मै सान्द्रप्रेमार्द्रचेतसे । कन्दर्पदीपनं लेखम् अर्पयाम् आस पाटला ॥ PNc_16.19 ॥ तम् आत्तं वाचयेत्य् उक्त्वा परमारकुलोद्वहः । रमाङ्गदस्य चिक्षेप सम्भ्रमोत्तानिते करे ॥ PNc_16.20 ॥ तं हेमकदलीपत्र- कस्तूरिलिखिताक्षरम् । सो ऽवधार्याथ तस्याग्रे व्यक्तवाग् इत्य् अवाअचयत् ॥ PNc_16.21 ॥ __________________________________________ शशिप्रभालेखः स्वस्ति स्थितस्य स्वःसिन्धु- तीरे फणिपुरस्थया । इदं मध्यमलोकेन्दोर् माल्यवत्या निवेद्यते ॥ PNc_16.22 ॥ यदैवास्मत्सखी विन्ध्ये त्वया राजन् व्ययुज्यत । तदैवेयं कुरङ्गीव विद्धा हृदि मनोभुवा ॥ PNc_16.23 ॥ दृष्टिः सर्वत्र राजेन्दोः सुधानिष्यन्दिनी तव । जाता शशिप्रभायां तु सैव हालाहलछटा ॥ PNc_16.24 ॥ न विनोदयितुं शक्यम् एषा केनापि वस्तुना । विनेश तव कर्पूर- शीतया सङ्गमाशया ॥ PNc_16.25 ॥ त्वद्दर्शनोपकारिण्याः करोत्य् एकावलीम् इव । इयं पक्ष्माग्रवर्त्यश्रु- पृषतछद्मना दृशः ॥ PNc_16.26 ॥ वक्ति व्यक्ताश्रुलेखेन निहितेन करोदरे । इयम् आपाण्डुगण्डेन स्मरतापमुखेन्दुना ॥ PNc_16.27 ॥ शिरीषाद् अपि मृद्वङ्गी क्वेयम् आयातलोचना । एष क्व च कुकूलाग्नि- कर्कशो मदनज्वरः ॥ PNc_16.28 ॥ नेयं प्रवालशय्यायां नापि प्रालेयवेश्मनि । न चेन्दुमणिपर्यङ्के सखी निर्वृतिम् एति नः ॥ PNc_16.29 ॥ निसर्गरक्तम् एतस्याः सखीजनम् इवाधरम् । नयन्ति किम् अपि म्लानिम् उष्णा निःश्वसितोर्मयः ॥ PNc_16.30 ॥ अरतित्वम् अवाप्याम्भः- कणिकेव विघूर्णते । एषा कमलिनीपत्र- शय्यायाम् आयतेक्षणा ॥ PNc_16.31 ॥ अस्याः स्मराग्निसन्तप्तं वपुः शशिकलामृदु । नीरन्ध्रघर्मसलिल- छलेनेव विलीयते ॥ PNc_16.32 ॥ कृशताम् अङ्गके gìham अस्याः कुसुमकोमले । आरोपयति पुष्पेषु मौर्वीम् इव शरासने ॥ PNc_16.33 ॥ धृतया हृदि बालेयं वितीर्णहरिचन्दने । निर्वाणम् एति भवतः कथया न जलार्द्रया ॥ PNc_16.34 ॥ आकर्णकृष्टकोदण्डस्- त्वां विना निशितैः शरैः । भिनत्त्य् अङ्गम् अनङ्गो ऽस्याः क्षितिश् चेतसि कापि मे ॥ PNc_16.35 ॥ इयम् अत्यच्छहृदये दधत्य् अतिसुवृत्तताम् । बाला माणिक्यमुकुरे विमुखी संमुखी त्वयि ॥ PNc_16.36 ॥ एषा शिखेव दीपस्य मुग्धा दग्धदशाश्रया । स्मरानिलपरामर्शाद् इतश् चेतश् च वेपते ॥ PNc_16.37 ॥ इयम् इन्दुद्युतिहरं युक्तम् अत्यायतैर् गुणैः । मृणालवलयं हस्ते वहति त्वां च चेतसि ॥ PNc_16.38 ॥ अनङ्गतापवत्य् अस्या निकामसरसं हृदि । सङ्कुचत्य् अब्जिनीपत्रं न तु त्वत्प्रेमपल्लवः ॥ PNc_16.39 ॥ क्रियते वलयेनास्या मणिबन्धे गतागतम् । कार्श्याग्रभूमिम् आप्तायास् त्वय्य् अन्तःकरणेन च ॥ PNc_16.40 ॥ जायते पेशलम् अपि प्रायो वस्त्व् अन्यथापदि । प्राप्तो मृणालहारो ऽपि यद् अस्या दाहहेतुताम् ॥ PNc_16.41 ॥ निहिताः सास्रमालीभिर् लवलीपाकपाण्डुनी । अस्याः स्तनतटे भारः परं वानीरपल्लवाः ॥ PNc_16.42 ॥ न चन्दनेन नोशीर- वारिणा न जलार्द्रया । नास्याः पुटकिनीपत्रैः शमम् एति स्मरज्वरः ॥ PNc_16.43 ॥ किं चापरम् त्वम् एतस्या हृदयस्याधिदेवता । यतस् त्वन्मयम् एवैषा विश्वं विश्वेश पश्यति ॥ PNc_16.44 ॥ ratnacƬopanÅtena सन्देशेन तवाधुना । इयम् उच्छ्वसिता किम् चित् सुधागण्डूषबन्धुना ॥ PNc_16.45 ॥ तावद् आगच्छ वेगेन गृहीत्वा हेमपङ्कजम् । अनङ्गविधुना यावद् इयं श्वसिति नः सखी ॥ PNc_16.46 ॥ __________________________________________ नायकस्य प्रतिसन्देशः एवम् आकर्ण्य ललितं लेखार्थम् अथ पार्थिवः । उद्भिन्नसान्द्रपुलकः पाटलाम् इत्य् अवोचत ॥ PNc_16.47 ॥ यथा सखी वः किम् अपि प्रपन्ना विधुरां दशाम् । तथा त्वम् अपि माम् एवं पाटले किं न पश्यसि ? ॥ PNc_16.48 // तद् गच्छ तां शशिमुखीम् आश्वासयितुम् अर्हसि । वयम् एते च हेमाब्जम् आनेतुं प्रयतामहे ॥ PNc_16.49 ॥ तथा कार्यं न वन्ध्यः स्याद् यथा मम मनोरथः । वक्तव्या माल्यवत्यैवं मद्गिरा वल्गुवादिनि ॥ PNc_16.50 ॥ __________________________________________ पाटलाप्रयाणम् आवृत्तिदत्तसन्देशा- सा ततः पृथिवीभुजा । फणिराजेन्द्रनगरीं त्वरितम् पाटला ययौ ॥ PNc_16.51 ॥ प्रस्थानशंसी सहसा तस्याथ पृथिवीपतेः । प्रलयाम्बुधरध्वान- धीरं दध्वान दुन्दुभिः ॥ PNc_16.52 ॥ __________________________________________ विद्याधरस्त्रीपुरुषवर्णनम् नदन्न् उत्कम्पिमनसां स विद्याधरयोषिताम् । निन्ये प्रियपरिष्वङ्ग- श्लथताम् अथ दोर्लताः ॥ PNc_16.53 ॥ कथं चित् प्राणनाथस्य मुखाधरपल्लवम् । बाला व्यघटयत् का चित् काचिद् उरसश् च पयोधरौ ॥ PNc_16.54 ॥ शनैर् बबन्ध जघने नखाङ्कवति मेखलाम् । कापि स्मितमुखी कान्ते तिर्यगर्पितलोचना ॥ PNc_16.55 ॥ दृष्टिं दास्यन्ति मे सख्यः खण्डिते दन्तवाससि । किम् अत्र कृत्यम् इत्य् अन्या किम् अपि व्याकुलाभवत् ॥ PNc_16.56 ॥ का चित् पर्यङ्कम् आलोक्य सालक्तकपदाङ्कितम् । अन्योन्यार्पितनेत्राभिर् वयस्याभिर् अहस्यत ॥ PNc_16.57 ॥ एका माणिक्यकटकं कराग्रच्युतम् आददे । हृदयं पुष्पचापेन मध्ये विद्धम् इवात्मनः ॥ PNc_16.58 ॥ चुम्बनक्लिष्टबिम्बौष्ठं जागरारुणलोचनम् । मुखाम्भोजं दृशान्योनं विलासिभिर् अपीयत ॥ PNc_16.59 ॥ __________________________________________ रत्नवतीं प्रति गमनम् सो ऽथ प्रववृते गन्तुं विद्याधरबलान्वितः । रथेन रथिनाम् अग्र्यः पुरीं रत्नवतीम् प्रति ॥ PNc_16.60 ॥ __________________________________________ ratnacƬasamÃgama÷ ततः फणिकुमारेन ratnacƬena स अध्वनि । समगंस्त जगत्पूज्यः पूषा दर्श इवेन्दुना ॥ PNc_16.61 ॥ [16.16d: आदर्शे?] सस् तस्योपयानीचक्रे दिक्चक्रस्खलितध्वनिम् । अच्छिन्नदाननिष्यन्दम् आत्मानम् इव वारणम् ॥ PNc_16.62 ॥ नृपस्य दीपिकाकृत्यं चक्रिरे तिमिरच्छिदः । पुरः प्रसर्पत्तत्सैन्य- फणारत्नांशुसूचयः ॥ PNc_16.63 ॥ कियताप्य् अथ कालेन सन्ततैः सः प्रयाणकैः । प्रपेदे कुसुमाश्लेष- सुगन्धिपवनं वनम् ॥ PNc_16.64 ॥ __________________________________________ दूतप्रस्थापनम् असुराधिपतिं साम्ना याचितुं हेमपङ्कजम् । स्थित्वा सस् तत्र पुरतो विससर्ज रमाङ्गदम् ॥ PNc_16.65 ॥ सश् च त्रिजगतः सारम् आदायैव विनिर्मिताम् । उत्तुङ्गरत्नप्रासादां प्राप रत्नवतीं पुरीम् ॥ PNc_16.66 ॥ रामार्थबद्धकक्षेण प्रेषितः प्रभुणाविशत् । परिखार्णवम् उल्लङ्घ्य सस् तां लङ्काम् इवाङ्गदः ॥ PNc_16.67 ॥ को ऽयं को ऽप्य् अयम् अन्योन्यम् एवं पल्लवितोक्तिभिः । कौतुकस्तिमिताक्षैः सः पौरैश् चिरम् अदृश्यत ॥ PNc_16.68 ॥ स चन्द्रनीलहर्म्येषु ददर्शासुरकन्यकाः । लोलास् तमालश्यामेषु मेघेष्व् इव शतह्रदाः ॥ PNc_16.69 ॥ निपीयमानः पौरस्त्री- नेत्रस्फटिकशुक्तिभिः । वैरिद्विपघटासिंहः सिंहद्वारम् अवाप स ॥ PNc_16.70 ॥ असुरेन्द्रस्य दोःकण्डु- दुःस्थानैकभटाकुलम् । वीरः स अविशद् आस्थानम् अथ द्वाःस्थनिवेदितः ॥ PNc_16.71 ॥ __________________________________________ असुरेन्द्रवर्णनम् आसीनम् अञ्जनश्यामम् उच्चैः स्फटिकविष्टरे । हिमाचलेन्द्रशिखरे नवीनम् इव नीरदम् ॥ PNc_16.72 ॥ केयूरपद्मरागांशु- मञ्जरीजटिलऊभौ । भुजौ बिभ्राणम् उज्ज्वाल- प्रतापज्वलनाव् इव ॥ PNc_16.73 ॥ उरसा रुद्धगीर्वाण- द्विपेन्द्ररदकोटिना । हारवल्लीं दधल् लोलां दोलाम् इव जयश्रियः ॥ PNc_16.74 ॥ दधानं दीप्तिपर्यस्त- तिमिरौ मणिकुण्डलौ । बन्दीकृतौ सहैवोभौ सूर्याचन्द्रमसाव् इव ॥ PNc_16.75 ॥ वीरव्रतस्यालङ्कारम् अहङ्कारस्य जीवितम् । जगताम् अङ्कुशं तत्र स वज्राङ्कुशम् ऐक्षत ॥ PNc_16.76 ॥ तन्निदेशितम् अध्यास्त स हिरण्यमयम् आसनम् । नानारत्नांशुशबलं शृङ्गं मेरोर् इवार्यमा ॥ PNc_16.77 ॥ __________________________________________ दूतं प्रति प्रश्नः कुर्वन् मुखानि स्मेराणि दशनज्योत्स्नया दिशाम् । विधाय सत्क्रियाम् एवम् असुरेन्द्रस् तम् अब्रवीत् ॥ PNc_16.78 ॥ अहो किम् अपि कल्याणम् आसन्नफलम् अद्य नः । अन्यथा हि गृहं सन्तः किम् आयान्ति भवद्विधाः ॥ PNc_16.79 ॥ यद् आश्रमे वङ्कुमुनेर् युवयोर् वृत्तम् अद्भुतम् । तत् कर्णातिथितां नीतम् एत्य प्रणिधिभिर् मम ॥ PNc_16.80 ॥ एतया सांप्रतं ब्रूहि युतो विद्याधरैर् अयम् । किम् आकङ्क्षति वः स्वामी फलं पाटालयात्रया ॥ PNc_16.81 ॥ नियुज्यन्ते नृपेणार्थे नाल्पीयसि भवद्दृशाः । शेषो धृतेर् भुवो ऽन्यत्र व्यापारयति किं फणान् ॥ PNc_16.82 ॥ तद् अत्र प्रहितो राज्ञा किम् अर्थम् असि कथ्यताम् । अर्थिनां व्यर्थताम् एति न जातु प्रार्थना मम ॥ PNc_16.83 ॥ __________________________________________ रमाङ्गदोक्तिः मार्गैर् इवायतैर् वाचां शुचिभिर् दशनांशुभिः । सीमन्तिताधरः स्मित्वा तम् इत्य् ऊचे रमाङ्गदः ॥ PNc_16.84 ॥ आसां सुधारसार्द्राणां शुद्धानाम् असुराधिप । गिरां त्वम् एको यत् सत्यम् इन्दुर् भासाम् इवाकरः ॥ PNc_16.85 ॥ कच् चित् त्वयायम् अज्ञायि देवः sÃhasalächana÷ / जगत्प्रदीपम् अथवा को न वेत्ति विरोचनम् ॥ PNc_16.86 ॥ फणिराजसुताम् एष परिणेतुं शशिप्रभाम् । पथानेन रथक्षुण्ण- रत्नशैलेन गच्छति ॥ PNc_16.87 ॥ त्वद्वापिहेमपद्मेन शुल्कसंस्था कृता किल । अस्याः पित्रेति देवेन तदर्थं प्रहिता वयम् ॥ PNc_16.88 ॥ अनेनेच्छसि चेत् कर्तुं सख्यं साहसलक्ष्मणा । तत् कार्तस्वरराजीवम् आनीय स्वयम् अर्प्यताम् ॥ PNc_16.89 ॥ लुम्पन्ति त्वन्मुखच्छायां यावन् नास्य चमूरजः । कुरुष्व तावद् आतिथ्यं हेमाब्जेन महीभुजे ॥ PNc_16.90 ॥ किम् अन्यन् ``नार्थिनां मत्तो विघटन्ते मनोरथाः'' / इति त्वया स्वम् एवाशु प्रमाणीक्रियतां वचः ॥ PNc_16.91 ॥ __________________________________________ वज्राङ्कुशवाक्यम् इत्य् उक्तवति सामर्ष- भटदृष्टे यशोभटे । pratyabhëata सावज्ञं विहस्यासुरकुञ्जरः ॥ PNc_16.92 ॥ अहो बत विदग्धो ऽपि धिङ् मुग्ध इव लक्ष्यसे । विदुषापि त्वया किंचिद् यद् उक्तम् असमञ्जसम् ॥ PNc_16.93 ॥ यूयं क्व माणुषाः पृथ्वी- सङ्कटस्वाम्यदुःस्थिताः । सा च त्रिजगतां भर्तुर् उचिता क्व शशिप्रभा ॥ PNc_16.94 ॥ तादृङ्मदङ्कम् एवात्र स्त्रीरत्नम् अधिरोहति । रमते हि हरस्यैव मौलाव् इन्दुकलाङ्कुरः ॥ PNc_16.95 ॥ यद्यद् अस्तीह पाताले रत्नं क्व चन किं चन । भाजनं तस्य तस्याहम् एकः के यूयम् उच्यताम् ? ॥ PNc_16.96 // सहते नृपतौ नैव हेमतामरसार्पणम् । ममैष शक्रविजय- krŬÃdurlalito भुजः ॥ PNc_16.97 ॥ प्रभुस् तव नयज्ञो ऽपि किम् अनर्थाय केवलम् । दीर्घेन्दीवरमालेति विकर्षत्य् असितोरगम् ॥ PNc_16.98 ॥ इत एव निवर्तध्वं वर्तध्वं वचने मम । अवटे किम् इति क्षेप्तुम् आत्मानं यूयम् उद्यताः ॥ PNc_16.99 ॥ यावद् एते न मुञ्चन्ति मर्यादाम् असुराब्धयः । तावत् दूरापसारेण स्वामिनं त्रातुम् अर्हथ ॥ PNc_16.100 ॥ नरेन्द्रं दुर्जिगीषातस् तद् गच्छ विनिवारय । त्वादृशाः किम् उपेक्षन्ते पतिम् उत्पथगामिनम् ॥ PNc_16.101 ॥ अथवास्यास्ति शक्तिश् चेत् किम् अद्यापि विलम्बते । आयातु स्वयम् आदातुम् इतः käcanapaÇkajam // PNc_16.102 // किम् अन्यज् जायताम् एष खड्गधारातिथिर् मम । इत्य् उक्त्वा कोपतरलं विररामासुरेश्वरः ॥ PNc_16.103 ॥ __________________________________________ रमाङ्गदस्य प्रतिवचनम् धैर्यं संवृतकोपो ऽथ स्मयमानो रमाङ्गदः । तम् इत्य् अमुक्तपर्यङ्कः प्रतिवक्तुं प्रचक्रमे ॥ PNc_16.104 ॥ निर्वाणवीर्यवाते ऽस्मिन् रसातलबिलोदरे । अभुग्नभुजकण्डूतिर् अहो किम् अपि दृप्यसे ॥ PNc_16.105 ॥ मन्ये तवैतन्नीरन्ध्रम् अज्ञातस्वपरान्तरे । पातालचिरसंवासाच् चित्ते परिणतं तमः ॥ PNc_16.106 ॥ यां harasyëÂamÅm आहुर् मूर्तिम् आहुतिलेहिनीम् । तत्सूतिः प्राग् अभूद् भर्ता परमार इति क्षितेः ॥ PNc_16.107 ॥ कृतावतारं तद्वंशे वधाय विबुधद्विषाम् । किम् आदिदेवं कंसारिं धिङ् मर्त्य इति मन्यसे ॥ PNc_16.108 ॥ [16.108d: सन्दानितकम्] कमलेव मुकुन्दस्य पार्वतीव पिनाकिनः । फणिकन्योचिता पत्नी सा महीमीनलक्ष्मणः ॥ PNc_16.109 ॥ तां हठेनात्मसात्कर्तुम् असुरेन्द्र न शक्यसे । न रत्नसूचिम् आक्रष्टुम् अयस्कान्तस्य योग्यता ॥ PNc_16.110 ॥ पदं पथि निधत्से ऽत्र किम् अन्यायमलीयसे । अपथे चरतां यान्ति दूराद् दूरं विभूतयः ॥ PNc_16.111 ॥ अनर्पणं महीपाले हेमपङ्केरुहस्य यत् । तवापरिघम् उत्प्रेक्षे तद् एव द्वारम् आपदाम् ॥ PNc_16.112 ॥ राजेन्द्रदीपके तस्मिन् समराङ्गणवर्तिनि । एते भटास् ते न चिरात्- आयास्यन्ति पतङ्गताम् ॥ PNc_16.113 ॥ तथा विधेहि न यथा त्वन्दतःपुरयोषिताम् । करपल्लवशय्यासु शेरते वदनेन्दवः ॥ PNc_16.114 ॥ प्रवृत्तपतिशोकार्त- पौरस्त्रीपरिदेवना । इयम् उत्सन्नसङ्गीता मा भूद् रत्नवती पुरी ॥ PNc_16.115 ॥ देवस्यार्पितहेमाब्जस् तद् एहि पत पादयोः । शिरः पुनन्तु ते कामं पुण्यास् तत्पादपांसवः ॥ PNc_16.116 ॥ अथवा सुभटैः सार्धम् उत्तिष्ठ पुरतो भव । समं विद्याधरानीकैर् अयम् आयाति भूपतिः ॥ PNc_16.117 ॥ किम् अन्यत् समम् एतेन शिरस्तामरसेन ते । हेमकोकनदं देवः स्वयम् एव ग्रहीष्यति ॥ PNc_16.118 ॥ __________________________________________ रमाङ्गदागमनम् तम् इत्य् उक्त्वा सभामध्यान् निर्जगाम रमाङ्गदः । निकटं च रणोत्कस्य जगाम जगतीपतेः ॥ PNc_16.119 ॥ अथ वदति शनैः समेत्य तस्मिन्न् अमररिपोर् वचनानि तानितानि । असुरपतिविनाशकालरात्रिम्- भृकुटीम् उवाह मुखेन मालवेन्द्रः ॥ PNc_16.120 ॥ गत्वा विद्याधरभटचमूचक्रवालैः सभं सः क्ष्मापालो ऽथ व्यधित परितस् तत्पुरो रत्नवत्याः । येन व्यक्तामरजयमहासाहसस्यासुराणां नाथस्यासीन् नवपरिभवश्यामलावक्त्रलक्ष्मीः ॥ PNc_16.121 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये कनकारविन्दप्रार्थनो नाम षोडशः सर्गः ************************************************ सप्तदशः सर्गः युद्धवर्णनं अथाहिविद्याधरराजसैन्यैर् nipŬitÃyÃæ पुरि रत्नवत्याम् । भटाः सकोपं भुजदर्पभाजो निर्जग्मुर् आकृष्टकृपाणपट्टाः ॥ PNc_17.1 ॥ अन्योन्यसङ्घट्टवशेन तेषाम् उदञ्चिताः käcanakaÇkaÂebhya÷ / युगान्तकालानलबीजशङ्कां न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः ॥ PNc_17.2 ॥ भालेषु भीमा भृकुटीर् वहन्तो भृङ्गत्विषश् चासिलताः करेषु । खुराग्ररुग्णावनिभिः सरोषं निरीयुर् अन्ये चतुरैस् तुरङ्गैः ॥ PNc_17.3 ॥ न्यभाद् अनीकं करिणां च सान्द्र- सिन्दूरपूरारुणगण्डभित्ति । pratyagradÃvÃnalalŬhakoÂi- कुलाचलेन्द्रप्रचयोपमेयम् ॥ PNc_17.4 ॥ पुरो रणोत्सेकभृतां निरुद्धम् ओघेन विद्याधरवाहिनीनाम् । तत् पुञ्जितं सैन्यम् अमर्त्यशत्रोर् बभूव मूले मणितोरणस्य ॥ PNc_17.5 ॥ साटोपम् ÃropitacÃpayëÂir निबद्धतूणीरयुगो गजस्थः । सो निर्जगामाथ महासुरेन्द्रो वेगाद् अहंकार इवात्तदेहः ॥ PNc_17.6 ॥ युगात्ययाम्भोधरनादधीरस् तस्योद्गतः सङ्गरतूर्यघोषः । बद्धप्रतिश्रुन्ति नितान्तभीमश् चकार पातालबिलोदराणि ॥ PNc_17.7 ॥ सत्पुष्करानञ्जनपुञ्जभासस् पथो जयस्याथ गजान् असींश् च । व्यापारयन्ति स्म रयेण वीरास् तत्प्रेरिता वैरिवरूथिनीषु ॥ PNc_17.8 ॥ परस्परापातिकृपाणनिर्यत्- ज्वालावलीपल्लवितान्तरिक्षः । अभूत् प्रवृत्तः समरो महाहि- विद्याधरेन्द्रासुरपुङ्गवानाम् ॥ PNc_17.9 ॥ वीरेषु धावत्सु चरत्स्व् अमन्दं गजेषु वल्गत्सु तुरङ्गमेषु । अकालकल्पात्यययशाङ्कितानि चकम्पिरे सप्त रसातलान् ॥ PNc_17.10 ॥ प्रकाशयन्तः करणप्रपन्न्चं सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः । अत्यद्भुतं नृत्तम् इवारभन्त भटा रणप्राङ्गणरङ्गमध्ये ॥ PNc_17.11 ॥ उत्प्लुत्य वेगात् पवमानमार्गं विद्याधरैर् दानजलाविलानि । पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्णासिपत्रक्रकचैः शिरांसि ॥ PNc_17.12 ॥ निपत्य कुम्भेषु महागजानां नीरन्ध्रमुक्तेषु पटु क्वणन्तः । भान्ति स्म विद्याधरपुङ्गवानां मुक्ताट्टहासा इव खड्गपट्टाः ॥ PNc_17.13 ॥ आवर्तताम् ऊर्मिलतायमान- निस्त्रिंशवल्लीवलयाकुलासु । प्रपेदिरे पूर्वसुरोज्झितानि चक्राणि विद्याधरवाहिनीषु ॥ PNc_17.14 ॥ फणावलीष्व् आपतितोरगाणाम् अफल्गुरत्नोपलकर्कशासु । कृपाणधरा मसृणीबभूव महासुराणां न तु सङ्गरेच्छा ॥ PNc_17.15 ॥ अमान्ति पातालतले प्रसस्रुः क्षितौ बिलद्वारविनिर्गतानि । ज्याशब्दहृष्टासुरसिंहनाद- तुरङ्गहेषागजबृंहितानि ॥ PNc_17.16 ॥ प्रधावदश्वीयखुराहतानाम् अभ्युद्गतो रत्नभुवां परागः । gÅrvÃïacÃpacchavilächitÃni कृत्स्नानि चक्रे ककुभां मुखानि ॥ PNc_17.17 ॥ भटास्त्रपूर्णैः परितो गजानां स्वदानपङ्कोपचितैः पदाङ्कैः । भयङ्कराभूत् तरुणार्कबिम्ब- सहस्रकीर्णेव रणाङ्गणोर्वी ॥ PNc_17.18 ॥ लूनाः समूलं सुभटासिपत्रैः सहस्रशः शोणितशीकरार्द्राः । उत्तालवैवस्वततालवृन्त- विच्छित्तिमूहुः करिकर्णतालाः ॥ PNc_17.19 ॥ अन्योन्यकृत्तास्तरसा भटानां नवातपाताम्रनखत्विषो ऽग्रे । भुजा निपेतुः समम् ईक्षणेन समौलिरत्ना इव पन्नगेन्द्राः ॥ PNc_17.20 ॥ अङ्गाद् असिप्रासपृषत्कभिन्नात्- असृक्प्रवाहेषु भृशं वहत्सु । लीलागलद्गैरिकनिर्झराणां गजैर् जगाहे कुलपर्वतानाम् ॥ PNc_17.21 ॥ क्ष्मायां बभुःखड्गपृथक्कृतानि सहस्रशः शस्त्रभृतां शिरांसि । कालेन सङ्ग्रामसरोन्तरालाद् उत्खण्डितानीव सरोरुहाणि ॥ PNc_17.22 ॥ कबन्धकण्ठोच्छलदस्रवन्तः समीपम् एत्योपरि कङ्कयूथम् । मुहूर्तम् इद्धारुणरत्नदण्डम् अदृश्यत च्छत्रम् इवान्तकस्य ॥ PNc_17.23 ॥ मुक्तैः समूहेन नभश्चराणां कुम्भेषु चक्रैः करिणां पतद्भिः । अस्ताचलव्यायतवप्रपाति- पतङ्गबिम्बानुकृतिर् वितेने ॥ PNc_17.24 ॥ पतद्भटं निर्दलिताश्ववारं निकृत्तमत्तेभकरं क्षणेन । व्यधायि विद्याधरसैनिकैस् तत् सनागवीरैर् असुरेन्द्रसैन्यम् ॥ PNc_17.25 ॥ हंसैर् इव स्मेरतटाःसमन्तात् परिच्युतैः कुञ्जरकर्णशङ्खैः । वोढुं प्रवृत्ता भवदुत्तरङ्गा झटित्य् अगाधा रुधिरस्रवन्ती ॥ PNc_17.26 ॥ विद्याधरव्यालभटावलुप्त- धैर्येषु नश्यत्सु महासुरेषु । विश्वाङ्कुशो नाम सुरारिसूनुर् अथो रथेनाजिमहीं विवेश ॥ PNc_17.27 ॥ आकर्णकृष्ताद् धनुषः पतद्भिर् बालेन्दुलेखाकृतिभिः पृषत्कैः । अरातिसैन्ये रणधीरवीरान् भीरूनिवैको विमुखीचकार ॥ PNc_17.28 ॥ तद्वीर्यनिर्वासितसौष्ठवानां विद्याधराणाम् अपतन् करेभ्यः । धाराग्रलग्नद्विपकुम्भमुक्ताः sabëpaleÓà इव खड्गलेखाः ॥ PNc_17.29 ॥ क्षणाद् वलन्ति स्म तदा हतानि बलानि विद्याधरपन्नगानाम् । सरित्पयांसीव निशकरांशु- pÆraprav­ddhÃrïavapŬitÃni // PNc_17.30 // न शेकतुस् तस्य गतिं निरोद्धुं विद्याधरेन्द्रोरगराजपुत्रौ । रत्नाकरस्येव महेन्द्रसह्या वसह्यवेगं प्रलयोत्थितस्य ॥ PNc_17.31 ॥ दोर्दण्डकण्डूतिम् अथास्य हर्तुम् उद्भ्रूलतं भूपतिना नियुक्तः । जवाज् जगामाजिपथं रथेन रमाङ्गदःकुण्डलितो ऽग्रचापः ॥ PNc_17.32 ॥ तथोपलेभे समरोन्मुखस्य नादेन वृद्धिः शरजन्मनास्य । चक्रे पदं bëpakaïotkareïa यथा कपोलेष्व् असुराङ्गनानाम् ॥ PNc_17.33 ॥ दूरात् सुपर्वारिसुतं रथेन स रंहसा संमुखम् आपतन्तम् । रुरोध तं बाणपरंपराभिर् यशोभटः कर्णम् इवेन्द्रसूनुस् ॥ PNc_17.34 ॥ विश्वाङ्कुशः सत्कवचे मुमोच वक्षःस्थले हैमम् अथास्य बाणम् । तटे ऽञ्जनश्यामतनौ महाद्रेः शातह्रदं ज्योतिर् इवाम्बुवाहः ॥ PNc_17.35 ॥ अलक्ष्यसंधानविमोक्षपातान् यशोभटस्यात्तरुषो ऽपि रोपान् । मूर्च्छालुठत्सारथिर् आहताश्वो रथः शशंसासुरनन्दनस्य ॥ PNc_17.36 ॥ vilÃsakäcÅm अथ कालरात्रेर् उद्यत्क्रुधः पद्धतिम् अन्तकस्य । मौर्वीं पृषत्केण रमाङ्गदस्य चिच्छेद गीर्वाणरिपोस् तनूजः ॥ PNc_17.37 ॥ सन्नाभिबिम्बेन महाजिलक्ष्म्या वीरश्रियो विभ्रमनूपुरेण । संरभ्य राहोर् इव चक्रपाणिः स अप्य् अस्य चक्रेण शिरश् चकर्त ॥ PNc_17.38 ॥ ननर्त विद्याधरसुन्दरीणां गणो नदन्नूपुरम् अम्बरे ऽथ । मौलौ शरक्षुण्णशिरस्त्ररत्ने चिक्षेप चास्याम् अरपुष्पवृष्टिम् ॥ PNc_17.39 ॥ दृष्टे शिरस्य् उत्फलिते स्वसूनोर् दिङ्मुललीनासु पताकिनीषु । वज्राङ्कुशाः संमुखम् आपपात पत्युर् विशाम् अस्तगिरेर् इवार्कः ॥ PNc_17.40 ॥ मदाम्बुवर्षी समरे ऽभिधावन् रेजे गजस् तस्य सहेमकक्ष्यः । भिन्ने ऽन्तराले पवमाननुन्नस् तमालनीलस् तडितेव मेघः ॥ PNc_17.41 ॥ पत्युः प्रसादस्मितरज्जुकृष्टा भटा विवृत्यास्य पुरो बभूवुः । स्वजीवितान्याजिमुखे विहातुम् अत्युत्सुका भङ्गमलीमसानि ॥ PNc_17.42 ॥ आरुह्य चन्द्रः खम् इवाभिरामं नक्षत्रमालाभरणं गजेन्द्रम् । देवो ऽपि तद्वैरितमो नियन्तुम् अथ प्रतस्थे नवसाहसाङ्कः ॥ PNc_17.43 ॥ एकत्र पार्श्वे शशिखण्डनामा विद्याधरेन्द्रो नृपतेर् बभूव । अरातिसेनानलिनीवनैक- शीतांशुर् अन्यत्र यशोभटश् च ॥ PNc_17.44 ॥ स्फुरत्फणछत्रमणिप्रतान- तेजश्छटाजर्जरितान्धकारः । अफल्गुर् वीर्यः फणभृत्कुमारो ऽप्य् अग्रे ऽभवत् तस्य स ratnacƬa÷ ॥ PNc_17.45 // विधूतनिस्त्रिंशतरङ्गितानि सबाणचक्रीकृतकार्मुकानि । हतावशेषाणि पुरो ऽस्य चेलुर् बलानि विद्याधरपन्नगानाम् ॥ PNc_17.46 ॥ रक्तासवक्षीबसहस्तताल- वेतालतालोच्छलिताट्टहासः । महाभटानाम् असुनिर्व्यपेक्षम् अन्योन्यम् आवर्तत संपरायः ॥ PNc_17.47 ॥ चकाशिरे शस्त्रभृतां शिरःसु मिथः पतन्त्यः करवालवल्ल्यः । मुक्ताः सलीलां त्रिदशाङ्गनाभिर् माला इवेन्दीवरपत्रमय्यः ॥ PNc_17.48 ॥ केषां चिद् ऊहुः कवचानि शोभां क्व चित् क्व चिल् लोहितपाटलानि । खेलज्जयश्रीचरणारविन्द- लाक्षारसेनेव नवाङ्कितानि ॥ PNc_17.49 ॥ हृदिप्रविष्टैर् अविशुद्धिमद्भिर् अभूद् व्यथा कापि शरैः परेषाम् । दुरात्मनां साधुगुणैर् इवाग्रे फलेन संयोगम् उपेयिवद्भिः ॥ PNc_17.50 ॥ परस्परापातजुषाम् असीनां धाराच्युतः संयतिचूर्णरेणुः । अवाप तापिच्छरुचिर् जयश्री- vilÃsakÃläjanadhÆlilÅlÃm // PNc_17.51 // पर्यायजातोभयसैन्यभङ्ग- करालकोलाहलकातराणाम् । सुरारिविद्याधरसुन्दरीणां दोलेव शोकप्रमादावभूताम् ॥ PNc_17.52 ॥ अथासुरेन्द्रद्विरदेन वेगाद् अभ्युत्थितेनोद्गतदानधारम् । मध्येरणं मध्यमलोकभर्तुर् जवान् मदान्धो जघटे गजेन्द्रः ॥ PNc_17.53 ॥ महेभयोस् तत्र शिखाछलेन प्रतिप्रहारं रदजः कृषानुः । कोशेषु विदुत्कपिशा मुहूर्तं व्यधाद् ivëÂÃpadapatravallÅ÷ // PNc_17.54 // मुहुः प्रजानाम् अधिपेन gìham आकृष्यमाणस्य शरासनस्य । द्विषद्वधारम्भविधौ गभीरः क्रेङ्कारहुङ्कार इवोच्चचार ॥ PNc_17.55 ॥ परिस्फुरत्कुण्डलघृष्टपुङ्खास् तेन प्रयुक्तास् पृथुविक्रमेण । प्रमृष्टकान्ताकुचपत्रलेखे लेखारिवक्षस्य् अपतन् पृषत्काः ॥ PNc_17.56 ॥ अरातिमुक्तेषु ततस् तनुत्राद् वह्निस्फुलिङ्गेषु समुल्लसत्सु । मूर्तिर् बभासे वसुधाधिपस्य निर्यत्प्रतापाग्निकणछटेव ॥ PNc_17.57 ॥ हिरण्मयी पार्थिवबाणपङ्क्तिर् अत्युन्नते मूर्ध्नि महासुरस्य । रेजे तराम् अञ्जनपर्वतस्य लग्नेव तिग्मांशुमयूखमाला ॥ PNc_17.58 ॥ अभ्युद्गता भर्तुर् अरातिबाण- क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः । अदृश्यतोद्दामभुजास्पदस्य पराक्रमाग्नेर् इव धूमलेखा ॥ PNc_17.59 ॥ रमाङ्गदो ऽप्य् उद्भ्रुकुटिः कृतास्त्रं वीरं द्विषः पार्श्वगतं निहत्य । शरैर् अलावीज् जयवैजयन्तीं ज्योत्स्नासितं कीर्तिम् इवासुरस्य ॥ PNc_17.60 ॥ अधःस्थितोड्डामरवैरिपत्ति- मुक्तेषु निर्लूनशरासनज्यः । चिक्षेप चक्राण्य् अतिदीर्घबाहुः सः कालरात्रेर् इव कङ्कणानि ॥ PNc_17.61 ॥ उत्प्लुत्य हेलाहतसंमुखारिर् विद्याधरेन्द्रो ऽप्य् असिना चकर्त । जगज्जयस्तम्भम् इवोद्धुरस्य सुरद्विषः käcanaketudaï¬am // PNc_17.62 // सो ratnacƬo ऽपि तथा भुशुण्ड्या पिपेष वैरिद्विषकुम्भपीठम् । सितातपत्रत्वम् उदञ्चद् आप यथास्य मुक्ताफलधूलिजालम् ॥ PNc_17.63 ॥ तुङ्गं दधत्कर्कशताम् अभीकः श्रीसिन्धुराजद्विपकुम्भयुग्मम् । पयोधरद्वन्द्वम् इवाजिलक्ष्म्याश् चक्रे ऽर्धचन्द्राङ्कितम् इन्द्रशत्रुः ॥ PNc_17.64 ॥ परस्पराघट्टितदन्तकोटि- भ्रष्टाग्निवेशभ्रमम् आदधन्ति । रणाजिरे लोहितरञ्जितानि विरेजिरे कुञ्जरमौक्तिकानि ॥ PNc_17.65 ॥ चिक्षेप पृथीतिलके सुरारिर् यां याम् इषुं कोपकषायिताक्षः । तां तां जयाशाम् इव बाहुशाली शरैः सस् तस्यार्धपथे लुलोव ॥ PNc_17.66 ॥ तयोस् तथेष्वासप्रकर्ष- प्रत्युक्तकर्णार्जुनयोर् जयश्रीः । सुवेलरत्नाकरयोर् उदग्रा चकार वेलेव गतागतानि ॥ PNc_17.67 ॥ पत्युः प्रजानाम् असुरेश्वरो ऽथ किरीटमाणिक्यचयं जहार । मणिप्रसूनस्तबकप्रतानं कल्पद्रुमस्येव युगान्तवातः ॥ PNc_17.68 ॥ क्रोधाद् athÃrdhaÓaÓalächanasodareïa बाणेन वासवरिपोर् नवसाहसाङ्कः । चिच्छेद राम इव विश्रवसः सुतस्य पीनांसलोलमणिकुण्डलम् उत्तमाङ्गम् ॥ PNc_17.69 ॥ आसन् मुखानि ककुभाम् अभितो ऽथ चित्र- वादित्रनादलहरीमुखरोदराणि । देवस्य च त्रिदिवपुष्पमयं पपात माल्यं शिरस्य् असुरवैरिपुरन्ध्रिमुक्तम् ॥ PNc_17.70 ॥ लक्ष्मीपतेः पृथुभुजद्वयम् आर्द्रसान्द्र- jyÃghÃtalächitam alächitavikramasya / अत्यादरागतजितोर्जितवैरिलक्ष्मी- पादाब्जयावकनिषक्तम् इवाचकाशे ॥ PNc_17.71 ॥ तस्याग्रतः kanakakuï¬alatìyamÃna- गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः । विद्याधरोरगकुरङ्गदृशः प्रमोद- सान्द्रोच्छलध्वनि जगुर् जयमङ्गलानि ॥ PNc_17.72 ॥ स्मित्वा यशोभटकरार्पितचापयष्टिर् उन्मुक्तरत्नकवचः खचरेश्वरेण । उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर् देवो ममार्ज मुखम् अंशुकपल्लवेन ॥ PNc_17.73 ॥ दत्ताभयोपनतपौरशतार्प्यमाण- रत्नोपधाम् अथ स रत्नवतीं प्रविश्य । तं संयुगस्फुटपरीक्षितशौर्यसारं राज्ये रिपोः फणिकुमारकम् अभ्यषिञ्चत् ॥ PNc_17.74 ॥ मूर्तं मनोरथम् इवोपवनात् सकन्दम् आदाय तत् कनककोकनदं नरेन्द्रः । आदातुम् ईप्सितमहीन्द्रसुतेति रत्नम् अभ्युत्सुकस् तद् अनु भोगवतीं प्रतस्थे ॥ PNc_17.75 ॥ देवः साहसिको ऽप्य् अमन्दमुरजध्वानानुमेयोत्सवाम् उन्नम्रैः परितो महीं मणिगृहैर् उत्तम्भयन्तीम् इव । ताम् अत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल- प्रालम्बोच्छलदच्छकान्तिनिकरस्मेराम् अवापत् पुरीम् ॥ PNc_17.76 ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये हेमकमलहरणो नाम सप्तदशः सर्गः ************************************************ अष्टादशः सर्गः फणिराजदर्शनम् तं विष्टपत्रितयकण्टकदृष्टसारम् अभ्यागतं नृपतिम् udgatagìhahar«a÷ / प्रत्युद्ययाव् अधिपतिः फणिनाम् अनर्घ- रत्नार्घपाणिरशनैर् अथ शङ्खपालः ॥ PNc_18.1 ॥ __________________________________________ पुरप्रवेशः आदाय सादरफणीश्वरदत्तम् अर्घ्यम् अर्घ्यः सतां स बहिर् एव निवेश्य सैन्यम् । देवो ऽविशद् विनयवान् पुरम् अग्रयायि- vidyÃdharÃdhiparamÃÇgadaratnacƬa÷ // PNc_18.2 // उत्सृज्य गीतम् असमाप्य विलासलास्यम् अङ्काद् अपास्य सहसा मणिवल्लकीं च । अत्युन्मनास् तदवलोकनकौतुकेन वातायनान्य् अधिरुरोह पुरन्ध्रिलोकः ॥ PNc_18.3 ॥ उत्क्षिप्य वेपथुमता करपल्लवेन वातायनाग्रमणिमौक्तिकलाजकानि । स्मित्वैकया स विलसन् मकरावचूल- lÅlÃlaväcitavilocanam आलुलोके ॥ PNc_18.4 ॥ उद्यद्विवृत्तकरवेणिकया नृपेन्दौ तस्मिन् स्मरोल्लसितजृम्भिकया कया चित् । मुक्ता मुहुर् विबुधसिन्धुकलिन्दकन्या- किर्मीरवारिलहरीसुहृदः कटाक्षाः ॥ PNc_18.5 ॥ वाचालरत्नवलया सविलासम् अस्मिन् निक्षिप्य कापि नवमौक्तिकलाजमुष्टिम् । tattìitÃæsataÂapÃrthivadattad­«Âir दीर्घेक्षणा किम् इव न त्रपया चकार ॥ PNc_18.6 ॥ वक्षो दधानम् अमराद्रिशिलाविशालम् आजानुबाहुम् अवलोक्य नरेन्द्रचन्द्रम् । चित्तोपनीतपरिरम्भसुखातिसान्द्रम् अन्या पयोधरभरे पुलकं बभार ॥ PNc_18.7 ॥ आलोक्य दर्पणतले प्रतिमागतं तम् `आत्तो मयैष' इति कापि कृतोत्सवाभूत् । मुग्धा गते ऽथ पुरतो ऽत्र तदीयबिम्बे शून्यात्मदर्शविधुरेन्दुमुखी बभूव ॥ PNc_18.8 ॥ इत्य् आपतन् मदनबाणपरम्पराणाम् उन्मीलिताङ्गवलनश्लथमेखलानाम् । एणीदृशां विचरति स्म स राजहंसः पारोल्लसन्नवरसोर्मिषु मानसेषु ॥ PNc_18.9 ॥ __________________________________________ नायकवर्णनम् सङ्गीतवेश्मनि फणीश्वरचारणानां गीतेष्व् अजस्रम् इह शुश्रुम यद् यशांसि । यातः स एव नयनातिथिताम् अयं नः पुण्यैर् अहो बत नृपो नवसाहसाङ्कः ॥ PNc_18.10 ॥ कान्तिछटाछुरितदिक्तट एष देवो जीयाज्जगन्ति परमारकुलप्रदीपः । उन्मूल्य संप्रति सुरारितमः समूलं येनाहिविष्टपतले विहितः प्रकाशः ॥ PNc_18.11 ॥ हन्तैष पन्नगपतेर् अतुलप्रतिज्ञा- प्राग्भारसागरसमुत्तरणैकपोतः । उत्पाकम् एष च फलं फणिराजकन्या- चित्ते चिरं कृतपदस्य मनोरथस्य ॥ PNc_18.12 ॥ एतद् यशोभटकरे कनकाम्बुजं तल् लीलावतंसम् अचिराद् विरचय्य येन । प्रत्युप्तकल्पतरुपल्लवम् एष पाणिम् आदास्यते नृपतिर् अद्य शशिप्रभायाः ॥ PNc_18.13 ॥ __________________________________________ हाटकेश्वरदर्शनम् सान्द्रानुरागपिशुनाः परशुः परेषाम् आकर्णयन्न् इति सः पौरजनस्य वाचः । श्रीहाटकेश्वर इति प्रथितस्य तुङ्गम् अग्रे ददर्श मणिमन्दिरम् इन्दुमौलेः ॥ PNc_18.14 ॥ [SYNTAX: कुलकम्] तत्र प्रविश्य सकृतानतिर् आदिदेवम् आनर्च कल्पविटपिप्रभवैः प्रसूनैः । स्तोतुं k­täjalipuÂa÷ कुटजावदात- दन्तांशुपल्लवितवाग् उपचक्रमे च ॥ PNc_18.15 ॥ __________________________________________ हाटकेश्वरस्तुतिः अन्तर्जतापिहितसोमसुरापगाय प्रच्छन्नशरशासनलोचनाय । तीव्रव्रतग्लपितशैलसुतास्वरूप- विज्ञाननर्मपटवे बटवे नमस् ते ॥ PNc_18.16 ॥ अत्यादरानतसुरासुरमौलिरत्न- नानामरीचिखचिताङ्घ्रिसरोरुहाय । देहार्धवर्तिगिरिजाविहिताभ्यसूय- sandhyÃpraïÃmavi«amäjalaye नमस् ते ॥ PNc_18.17 ॥ नीरन्ध्रसिन्धुजलसिक्तकपालमुक्त- रत्नाङ्कुरस्य करणीं विधुरातनोति । मौलौ सदैव भवतो भवभेदकर्तुर् निर्दग्धभास्करमहाय नमो ऽस्तु तस्मै ॥ PNc_18.18 ॥ कन्दर्पदर्पशमनाय कृतान्तहर्त्रे कर्त्रे शुभस्य भुजगाधिपवेष्टनाय । उर्वीमरुद्रविनिशाकरवह्नितोय- याज्याम्बरोच्चवपुषे सुपुषे नमस् ते ॥ PNc_18.19 ॥ नीरन्ध्रभूतिधवलाय गजेन्द्रकृत्ति- संवीतदेहकवलीकृतपन्नगाय । निर्दग्धदानवकुलाय विपत्क्षयैक- कार्याय कारणनुताय नमो ऽस्तु तुभ्यम् ॥ PNc_18.20 ॥ ते ते यम् एव किल वाङ्मयसागरस्य पारं गताः प्रणवम् आत्मविदो वदन्ति । तस्मै समाहितमहर्षिविनिद्रहृद्य- हृत्पुण्डरीकविहितस्थितये नमस् ते ॥ PNc_18.21 ॥ उत्तंसितेन्दुशकलाय कपालजूट- सङ्घट्टितोर्मिमुखराम्बरनिर्झराय । भस्माङ्गरागशुचये विकचोपवीत- व्यालेन्दुमौलिमणिदीधितये नमस् ते ॥ PNc_18.22 ॥ नास्त्रं न भस्म न जटा न कपालदाम नेन्दुः सिद्धतटिनी न फणीन्द्रहारः । नोक्षा विषं न दयितापि न यत्र रूपम् अव्यक्तम् ईश किल तद् दधते नमस् ते ॥ PNc_18.23 ॥ __________________________________________ नागराजगमनम् स्तुत्वेत्य् अवन्तिपतिर् इन्दुकुलावतंसं तन्मन्दिरात् सहचरैः सह निर्जगाम । अन्तर्निवेशितहरिन्मणिवेदि वल्गन्- नागाङ्गनं सः फणिराजगृहं जगाम ॥ PNc_18.24 ॥ तत्रावतीर्य रथतः स रमाङ्गदात्त- पाणिः समुच्छलितमङ्गलतूर्यघोषे । उन्निद्रसान्द्रकुसुमप्रकरावकीर्ण- माणिक्यकुट्टिमतले मसृणम् विवेश ॥ PNc_18.25 ॥ अन्योन्यपल्लविततद्विजयप्रशंसः प्राप्तस्थितिर् vikaÂakäcanavi«Âare«u / पद्मछदायतदृशा ददृशे ऽथ तस्मिन्न् एकत्र तेन मिलितः फणिराजलोकः ॥ PNc_18.26 ॥ __________________________________________ तत्कृतः सत्कारः तस्मिन् गते नयनगोचरम् उद्धृतारौ baddhäjalir झटिति पन्नगराजसंसत् । मन्दाकिनीव परितो hariïÃvacƬa- vyÃlokaku¬malitakäcanapaÇkajÃbhÆt // PNc_18.27 // न्यञ्चच्छिखाभरणभासुरपद्मराग- रोचिछटाघटिततत्फणरत्नकान्तिः । राजन्यमौलिमणिचुम्बितपादपीठस् तस्मै चकार स महाभिजनः प्रणामम् ॥ PNc_18.28 ॥ प्रत्युप्तरत्नम् अभितः प्रमदावकीर्णं मुक्त्वा चतुष्कम् उरगेन्द्रनिदेशितं स । अध्यास्त सादरजरत्फणिकल्पिताशीस् तन्मध्यवर्तिकनकासनम् उन्नतांसः ॥ PNc_18.29 ॥ वत्सां व्रजनाय ममेति शनैर् विसृज्य नेपथ्यनीलमणिवेश्मनि ratnacƬam । तत्रासनद्वयम् अदापयद् अस्य पार्श्वे विद्याधराधिपयशोभटयोः फणीन्द्रः ॥ PNc_18.30 ॥ स्वर्णासने स्वयम् अथाच्छफणातपत्र- रत्नप्रदीपशतजर्जरितान्धकारः । लोकत्रयैकतिलकस्य स नातिदूरे देवस्य दारितमहेन्द्ररिपोर् न्यषीदत् ॥ PNc_18.31 ॥ स्थित्वैकतो युवतिमङ्गलगीतिम् अत्र शृण्वन् स विन्ध्यतटदृष्टचरः कुरङ्गः । चित्रे निवेशित इवाथ यशोभटेन स्मित्वा सविस्मयम् असूच्यत पार्थिवाय ॥ PNc_18.32 ॥ __________________________________________ शशिप्रभादर्शनम् अत्रान्तरे प्रमदलोलदृशा नृपेण दूराद् अदर्शि फणिराजसुताभियान्ती । तन्वी शिरीशसुमनःसुकुमारमूर्तिर् देवस्य कार्मुकलतेव मनोभवस्य ॥ PNc_18.33 ॥ ज्योत्स्नासिताम्बररुचिस्नपिताननेन्दुर् मात्राचिरोद्गतयवाङ्कुरकर्णपूरम् । मुक्त्वोज्ज्वलं ललितकौतुककङ्कणं च वेषं विवाहसमयोचितम् उद्वहन्ती ॥ PNc_18.34 ॥ सख्या कयापि लिखितं मदनानलैक- धूमावलीवलयसंशयम् अर्पयन्तम् । एकान्तकान्तम् असितागरुपत्रभङ्गम् आबिभ्रती लवलिपाण्डुतले कपोले ॥ PNc_18.35 ॥ आत्तप्रसाधनम् अनङ्गविलासवेश्म लीलाविधानम् अवधिर् नयनोत्सवस्य । लावण्यसंवलितम् अङ्गकम् उद्वहन्ती शृङ्गारदुग्धजलधेर् अधिदेवतेव ॥ PNc_18.36 ॥ सा पाटलाविधुतचामरमारुतेषत्- व्यानर्तितालकलता सहिता सखीभिः । नातिस्फुटक्वणितनूपुरम् आकुलानि किंचिद् विलम्ब्य दधती त्रपया पदानि ॥ PNc_18.37 ॥ __________________________________________ नायिकया नायकदर्शनम् उत्पक्ष्मणा निरुपमोल्लसितप्रमोद- विस्तारलङ्घितविलाससरोरुहेण । सान्द्रस्मरज्वरपिपासितया तयापि दूराद् अपायि nayanäjalinà नरेन्द्रः ॥ PNc_18.38 ॥ __________________________________________ माल्यवतीवाक्यम् vrŬÃvanamramukhapadmam उपागतायां तस्यां पितुः कनकविष्टरभागभाजि । माल्यादिकल्पितयथोचितसत्क्रियान्ते तं मालवेन्द्रम् इति माल्यवती जगाद ॥ PNc_18.39 ॥ राजन्! महीतलमृगाङ्ग! विलम्बसे किम्? अद्यापि तूर्णम् अमुना स्वभुजार्जितेन । हेमाम्बुजेन विरचय्य वतंसम् अस्याः पूर्णप्रतिज्ञम् उरगाधिपतिं विधेहि ॥ PNc_18.40 ॥ __________________________________________ कमलावतंसः उक्ते तयेत्य् अकृत käcanapu«karaæ तद् यावत् सः कर्णशिखरे फणिराजपुत्र्याः । तावद् विहाय मृगरूपम् उदारमूर्तिर् अग्रे बभूव पुरुषो ऽस्य सहेमवेत्रः ॥ PNc_18.41 ॥ __________________________________________ पुरुषं प्रति प्रश्नः कस् त्वं मृगः कथम् अभूर् इति पार्थिवेन पृष्टः स विस्मयसमुत्सुकमानसेन । इत्य् अब्रवीद् उरगनेत्रपरम्पराभिर् आपीयमानवपुर् उक्तिम् अवन्तिनाथम् ॥ PNc_18.42 ॥ __________________________________________ प्रतीहारस्य वृत्तान्तः कैलासशैलवसतेर् गिरिशोपरोधाद् द्वारप्रवेशविनिषेधकषायितेन । शप्तो ऽस्मि कण्वमुनिनायम् अहं पितुस् ते श्रीहर्षदेवनृपतेः प्रतिहारपालस् ॥ PNc_18.43 ॥ राजा फणीन्द्रदुहितुः कनकारविन्दं कर्णे करिष्यति यदा नवसाहसाङ्कः । स्वं रूपम् आप्स्यसि तदेति समादिदेश शापान्तम् एष विहितानुनयो महर्षिः ॥ PNc_18.44 ॥ तद् वासवारिविजयोत्थम् इदं यशस् ते गत्वैकपिङ्गलगिरेर् अवतंसयामि । उक्त्वेति दिव्यकुसुमैर् अवकीर्य मौलौ पातालमल्लम् अनिलस्य पथा जगाम ॥ PNc_18.45 ॥ __________________________________________ विवाहविधिः तूर्यस्वनेषु विलसत्सु पठत्स्व् अमन्दं बन्दिष्व् अनीयत फणीन्द्रपुरोधसा च । कोणावसक्तजलपूरितरत्नकुम्भां वेदिं तया सह स मध्यमलोकपालः ॥ PNc_18.46 ॥ अभ्युद्गतार्चिर् अनलोज्झितधूमराजि- श्यामीभवत् कनकतामरसावतंसाम् । तस्यां यथाविधि स मालवपुष्पकेतुः कन्याम् अहेः कुवलयाश्व इव उपयेमे ॥ PNc_18.47 ॥ आनीतया झटिति रूपम् अदृष्टपूर्वम् अङ्गेन पुष्पशरभङ्गितरङ्गितेन । भाति स्म शन्तनुर् इव त्रिदिवस्रवन्त्या पातालचन्द्रकलया सस् तया समेत्य ॥ PNc_18.48 ॥ __________________________________________ फणिपतिवाक्यम् निर्गच्छदच्छरुचिनिर्भरम् अंशुकेन संछादितं किम् अपि पाणितले दधानः । ऊचे तम् इत्य् अधिपतिः फणिनाम् उदञ्चत्- दन्तांशुशारितरदछदरत्नकान्तिः ॥ PNc_18.49 ॥ यद् दीयते तव न तादृशम् अस्ति किंचिद् गेहे ममात्र नृपते नवसाहसाङ्क ! / कोशप्रतिष्ठितनिधानशतं यतस् त्वाम् ऐश्वर्यनिर्जितपुरन्दरम् आमनन्ति ॥ PNc_18.50 ॥ तत् स्फाटिकं स्वम् इव शुद्धम् इदं गृहाण त्वष्टृप्रयत्नघटितं शिवलिङ्गम् एकम् । आकारम् अर्धवनितावपुषः पुरारेर् यस्यान्तरे सुकृतिनो हि विलोकयन्ति ॥ PNc_18.51 ॥ व्यासः पुरा किल पुराणमुनेः प्रपेदे तस्मात् किलादिकविपाणितलं जगाम । लेभे ततो ऽपि भगवान् कपिलो महर्षिः सानुग्रहेण मम चेदम् अदायि तेन ॥ PNc_18.52 ॥ __________________________________________ शिवलिङ्गार्पणम् उक्त्वेत्य् अनर्घम् अतिपावनम् अर्पितं तद् अन्तःस्फुटैकशिवरूपम् अहीश्वरेण । पूर्णेन्दुकान्ति सहसा निगृहीतशत्रुर् जग्राह पिण्डितम् इव स्वयशो नरेन्द्रः ॥ PNc_18.53 ॥ तत्राथ दिक्तटपरिस्खलितप्रवृत्त- sÅmantinÅcaÂulanÆpurakäcinÃda÷ / को ऽप्य् उच्छलत्पटहवंशहुड्डुक्कशङ्ख- वीणामृदङ्गमुरजध्वनिर् उत्सवो ऽभूत् ॥ PNc_18.54 ॥ __________________________________________ स्वनगरीं प्रति प्रस्थापनम् वृत्ते वधूम् अथ विवाहमहोत्सवे ताम् आदाय निष्प्रतिमपौरुषवैजयन्तीम् । अन्वागतादरनिवर्तितपन्नगेन्द्रः पर्युत्सुकः स्वनगरीं स नृपः प्रतस्थे ॥ PNc_18.55 ॥ गत्वाथ दूरम् अहिविष्टपतः सहेलम् अंशः पुराणपुरुषस्य स निर्जगाम । शिप्रार्पितेन सहसा पुरतः प्रभाव- सीमन्तिताम्बुपटलेन पथा ससैन्यः ॥ PNc_18.56 ॥ तस्याः स्वहस्तमुनिसंहतिकल्पितार्घः सिन्धोस् तटे सः पदम् एकपदे चकार । शृङ्गे तदा च भगवान् अरविन्दबन्धुर् बन्धूकपाटलरुचिः कनकाचलस्य ॥ PNc_18.57 ॥ __________________________________________ उज्जयिनीप्रवेशः बालातपछुरितहर्म्यविटङ्कवर्ति- पारावतातिमधुरध्वनितछलेन । sambhëaïaæ विदधतीम् इव पौरमुक्त- pu«päjali÷ सः पुरम् उज्जयिनीं विवेश ॥ PNc_18.58 ॥ कान्तायशोभटयुतं कृशताम् अवाप्तास् तच्चिन्तयैव सचिवास् तम् अथ प्रणेमुः । काकुत्स्थम् आहतसुरारिम् इवानुयान्तं सौमित्रिणा जनकराजतनूजया च ॥ PNc_18.59 ॥ __________________________________________ महाकालेश्वरदर्शनम् ÃnandabëpasalilÃrdrad­Óo ऽर्धमार्गे sambhëya तान् स्मितमुखः सह तैर् जगाम । विद्याधरोरगकराहतहेमघण्टा- टाङ्कारहारि भवनं त्रिपुरान्तकस्य ॥ PNc_18.60 ॥ तस्मिंश् चराचरगुरोर् हरिणावचूल- cƬÃmaïer अपचितिं विधिवद् विधाय । साकं फणीन्द्रसुतयाम्बररोधिकम्बु- तूर्यस्वनोर्मि सश् च राजकुलं विवेश ॥ PNc_18.61 ॥ __________________________________________ धारागमनम् तत्रार्णवध्वनिघनोत्सवतूर्यघोषे स्थित्वा दिनानि कतिचित् स नरेन्द्रचन्द्रः । याति स्म भूषितकुलः कुलराजधानीं धाराम् अमात्यकथितामृगयेतिवृत्तः ॥ PNc_18.62 ॥ उद्घाटितेष्व् अथ विलोकनकौतुकेन वातायनेषु परितः पुरसुन्दरीभिः । तस्मिंश् चिराद् विशति जीव इवेश्वरे सा प्रोन्मीलितोरुनयनेव पुरी बभूव ॥ PNc_18.63 ॥ __________________________________________ शिवलिङ्गप्रतिष्ठा तत् साध्व् अकारयद् अथाधिगतप्रतिष्ठं तत्राच्छरत्नशिवलिङ्गम् अनर्घशीलः । तस्य प्रभावघटितैर् व्यधुर् अर्हणां च विद्याधरा विकचकल्पतरुप्रसूनैः ॥ PNc_18.64 ॥ __________________________________________ अनुयायिप्रस्थानम् कृत्वा यथोचितम् अकृत्रिमम् उत्सवान्ते सत्कारम् आयतननिश्लथमौलिरत्नौ । दत्ताङ्कपाणिर् उभयोः प्रजिघाय स अथ विद्याधराधिपफणीन्द्रसूतौ स्वदेशम् ॥ PNc_18.65 ॥ एकस् तयोर् अगमद् अम्बरगामिसैन्य- सीमन्तिताभ्रपटलः शशिकान्तशैलम् । अन्यो ऽप्य् अगाधजलमालवजह्नुकन्या- विश्राणितोरुसरणिर् निजराजधानीम् ॥ PNc_18.66 ॥ __________________________________________ शशिप्रभासखीगमनम् माभूः कदापि विमुखी रमेण यद् अस्य छन्दानुवृत्तिरतिसंवननं मदस्य । उक्त्वेति ताम् अहिसुताम् अगमन् गृहाणि गन्धर्वकिन्नरमहोरगसिद्धकन्याः ॥ PNc_18.67 ॥ __________________________________________ साम्राज्यलक्ष्मीस्वीकारः नीलछत्रावतंसा भुजगपतिसुतापाण्डुगण्डस्थलान्तः- कस्तूरीपङ्कपत्रव्यतिकरशबलव्यायतांसे सलीलम् । देवेनाथ स्वमन्त्रिप्रवरचिरधृता साहसाङ्केन दीर्घे रोहज्ज्याघातरेखे पुनो ऽपि निदधे दोष्णि साम्राज्यलक्ष्मीः ॥ PNc_18.68 ॥ __________________________________________ अथ ग्रन्थप्रशस्तिः श्रीमत्कविप्रियसुहृच्छलदङ्कराम- राजेन्दुभक्त्यधिगतप्रतिभाविशेषः । एतद् विनिद्रकुसुमदद्युति पद्मगुप्तः श्रीसिन्धुराजनृपतेश् चरितं बबन्ध ॥ PNc_Gp.1 ॥ लक्ष्मीलतानववसन्त महीतलेन्द्र विद्याविलासमणिदर्पण सिन्धुराज । एतन् मया घटितम् उज्ज्वलकान्ति काव्य- माणिक्यकुण्डलम् इह श्रवणे विदेहि ॥ PNc_Gp.2 ॥ न्यस्तानि यानि मयि सूक्तिसुधापृषन्ति देवेन तेन कति चित् कविबान्धवेन । चन्द्रातपस्नपितमौक्तिकसोदराणां तेषाम् इदं विलसितं नवसाहसाङ्क ॥ PNc_Gp.3 ॥ यच् चापलं किम् अपि मन्धधिया मयैवम् आसूत्रितं नरपते नवसाहसाङ्क । आज्ञैव हेतुर् इह ते शयनीकृतोग्र- राजन्यमौलिकुसुमा न कवित्वदर्पः ॥ PNc_Gp.4 ॥ इति नवसाहसाङ्कचरितं संपूर्णम्