Nilakantha Diksita:
Kalividambana

Based on :
PIFI 36 , Pondichery 1967
5 Nīl 1 (Trivandrum ed.);
5 misc 34 NSP ed.;
Vani Vilas Press, Srirangaṃ;
ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942;
ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920;
ed. Vaidika Vardhini Press Kumbakonam
L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886


Input by Somadeva Vasudeva

TEXT IN PAUSA



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








na bhetavyam+ na boddhavyam+ & na śrāvyam+ vādinas+ vacaḥ |
jhaṭiti prativaktavyam+ & sabhāsu vijigīṣubhiḥ || NKv_1 ||

asaṃbhramas+ vilajjatvam+ & avajñā prativādini |
hāsas+ rājñas+ stavas+ ca+ iti & pañca+ ete jaya+hetavas+ || NKv_2 ||

uccais+ udghoṣya jetavyam+ & madhya+sthas+ cet+ apaṇḍitas+\var{udghoṣya\lem \ed; udghuṣya \L} |
paṇḍitas+ yadi tatra+ eva & pakṣa+pātas+ adhiropyatām || NKv_3 ||

lobhas+ hetus+ dhanam+ sādhyam+ & dṛṣṭāntas+ tu purohitas+ |
ātmotkarṣas+ nigamanam & anumāneṣu+ ayam+ vidhis+ || NKv_4 ||

abhyāsyam+ lajjamānena & tattvam+ jijñāsunā ciram |
jigīṣunā hriyam+ tyaktvā & kāryas+ kolāhalas+ mahān || NKv_5 ||

pāṭhanais+ grantha+nirmāṇais+ & pratiṣṭhā tāvat+ āpyate |
evam ca tathya+vyutpattis+ & āyuṣas+ ante bhavet+ na vā || NKv_6 ||

stotāras+ ke bhaviṣyanti & mūrkhasya jagatī+tale |
na stauti cet+ svayam+ ca svam+ & kadā tasya+ astu nirvṛtis+ || NKv_7 ||

vācyatām+ samayas+ atītas+& spaṣṭam+ agre bhaviṣyati |
iti pāṭhayatām+ granthe& kāṭhinyam+ kutra vartate || NKv_8 ||

agatitvam+ atiśraddhā& jñāna+ābhāsena tṛptatā |
trayas+ śiṣya+guṇās+ hi+ ete& mūrkha+ācāryasya bhāgya+jās+ || NKv_9 ||

yadi na kva+ api vidyāyāṃ& sarvathā kramate matis+ |
māntrikās tu bhaviṣyāmas+ & yoginas+ yatayas+ api vā || NKv_10 ||

avilambena saṃsiddhau+& māntrikais+ āpyate yaśas+ |
vilambe karma+bāhulyaṃ& vikhyāpya+ avāpyate dhanam || NKv_11 ||

sukham+ sukhiṣu duḥkhe+ api& jīvanam+ duḥkha+śāliṣu %em: sukhe sukhiṣu |
anugrahāyate yeṣāṃ& te dhanyās+ khalu māntrikās+ || NKv_12 ||

yāvat+ ajñānatas+ maunam+& ācāras+ vā vilakṣaṇas+ |
tāvat+ māhātmya+rūpeṇa& paryavasyati māntrike -aḥ || NKv_13 ||

cārān vicārya daivajñais+& vaktavyam+ bhūbhujām+ phalam |
graha+cāra+parijñānaṃ& teṣām āvaśyakam+ yatas+ || NKv_14 ||

putras+ iti+ eva pitari& kanyakā+ iti+ eva mātari |
garbha+praśneṣu kathayan& daivajñas+ vijayī bhavet || NKv_15 ||

āyus+praśne dīrgham āyus+& vācyam+ mauhūrtikais+ janais+ |
jīvantas+ bahumanyante& mṛtās+ prakṣyanti kam+ punas+ || NKv_16 ||

sarvam+ koṭi+dvaya+upetaṃ& sarvam+ kāla+dvaya+avadhi |
sarvam+ vyāmiśram iva ca& vaktavyam+ daiva+cintakais+ || NKv_17 ||

nirdhanānām+ dhana+avāptiṃ& dhaninām adhikam+ dhanam |
bruvāṇās+ sarvathā grāhyā& lokais+ jyautiṣikās+ janās+ || NKv_18 ||

śatasya lābhe tāmbūlaṃ& sahasrasya tu bhojanam |
daivajñānām upālambhas+& nityas+ kārya+viparyaye || NKv_19 ||

api sāgara+paryantā& vicetavyā vasuṃdharā |
deśas+ hi+ aratni+mātre+ api& nāsti daivajña+varjitas+ || NKv_20 ||

vārān ke cit+ grahān ke cit+& ke cit+ ṛkṣāṇi jānate |
tritayam+ ye vijānanti& te vācas+patayas+ svayam || NKv_21 ||

naimittikās+ svapna+dṛśas+& devatānām [[amī trayas+]] |
nisarga+śatravas+ sṛṣṭās+ & daivajñānām+ amī trayas+ || NKv_22 ||

svasthais+ asādhya+rogais+ ca& jantubhis+ na+ asti kim+ cana |
kātarās+ dīrgha+rogās+ ca& bhiṣajām+ bhāgya+hetavas+ || NKv_23 ||

na+ atidhairyam+ pradātavyaṃ& na+ atibhītis+ ca rogiṇi |
naiścintyāt+ na+ ādime dānaṃ& nairāśyāt+ eva na+ antime || NKv_24 ||

bhaiṣajyam+ tu yathākāmaṃ& pathyam+ tu kaṭhinam+ vadet |
ārogyam+ vaidya+māhātmyāt+& anyathātvam apathyatas+ || NKv_25 ||

nidānam+ roga+nāmāni& sātmya+asātmye cikitsitam |
sarvam api+ upadekṣyanti& rogiṇas+ sadane striyas+ || NKv_26 ||

jṛmbhamāṇeṣu rogeṣu& mriyamāṇeṣu jantuṣu |
roga+tattveṣu śanakais+& vyutpadyante cikitsakās+ || NKv_27 ||

pravartana+artham ārambhe& madhye tu+ auṣadha+hetave |
bahumāna+artham ante ca& jihīrṣanti cikitsakās+ || NKv_28 ||

lipsamāneṣu vaidyeṣu& cirāt+ āsādya rogiṇam |
dāyādās+ saṃprarohanti& daivajñās+ māntrikās+ api || NKv_29 ||

rogasya+ upakrame sāntvaṃ& madhye kim+ cit+ dhana+vyayas+ |
śanais+ anādaras śāntau& snātas+ vaidyam+ na paśyati || NKv_30 ||

daivajñatvam+ māntrikatā& bhaiṣajyam+ cāṭu+kauśalam |
eka+ekam artha+lābhāya& dvi+tri+yogas+ tu durlabhas+ || NKv_31 ||

anṛtam+ cāṭuvādas+ ca& dhana+yogas+ mahān ayam |
satyam+ vaiduṣyam iti+ eṣa& yogas+ dāridrya+kārakas+ || NKv_32 ||

kātaryam+ durvinītatvam+& kārpaṇyam avivekatām |
sarvam+ mārjanti kavayah+ śālīnām+ muṣṭi+kiṃkarās+ || NKv_33 ||

na kāraṇam apekṣante& kavayas+ stotum udyatās+ |
kim+ cit+ astuvatām teṣām+& jihvā phuraphurāyate || NKv_34 ||

stutam+ stuvanti kavayas+& na svatas+ guṇa+darśinas+ |
kītas+ kas+ cit+ alis+ nāma& kiyatī tatra varṇanā || NKv_35 ||

ekā+ eva kavitā puṃsām+& grāmāya+ aśvāya hastine |
antatas+ annāya vastrāya& tāmbūlāya ca kalpate || NKv_36 ||

śabda+ākhyam aparam+ brahma& saṃdarbheṇa pariṣkṛtam |
vikrīyate katipayais+& vṛthā+ anyais+ viniyujyate || NKv_37 ||

varṇayanti nara+ābhāsān+& vāṇīm+ labdhvā+ api ye janās+ |
labdhvā+ api kāma+dhenum+ te & lāṅgale viniyuñjate || NKv_38 ||
praśaṃsantas+ nara+ābhāsān+& pralapantas+ anyathā+ anyathā |
katham+ tarantu kavayas+ & kāma+pāramya+vādinas+ || NKv_39 ||
yat+ sandarbhe yat+ ullekhe & yat+ vyaṅgye nibhṛtam+ manas+ |
samādhes+ api tat+ jyāyās+ & śaṃkaras+ yadi varṇyate % 40 || NKv_40 ||

[bandhavas+]

gṛhiṇī bhaginī tasyās+ & śvaśurau śyālas+ iti+ api |
prāṇinām kalinā sṛṣṭās+ & pañca prāṇās+ ime+ apare || NKv_41 ||
jāmātaras+ bhāgineyās+ & mātulās+ dāra+bāndhavās+ |
ajñātās+ eva gṛhiṇām+ & bhakṣayanti+ ākhu+vat+ gṛhe || NKv_42 ||
mātulasya balam+ mātā & jāmātus+ duhitā balam |
śvaśurasya balam+ bhāryā & svayam eva+ atithes+ balam || NKv_43 ||
jāmātus+ vakratā tāvat+& yāvat+ śyālasya bālatā |
prabudhyamāne sāralyam+ & prabuddhe+ asmin+ palāyanam || NKv_44 ||
bhāryā jyeṣṭhā śiśus+ śyālas+ & śvaśrūs+ svātantrya+vartinī |
śvaśuras+ tu pravāsī+ iti & jāmātus+ bhāgya+dhoraṇī || NKv_45 ||
bhūṣaṇais+ vāsanais+ pātrais+ & putrāṇām upalālanais+ |
sakṛt+ āgatya gacchantī & kanyā nirmārṣṭi mandiram || NKv_46 ||
gṛhiṇī sva+janam+ vakti & śuṣka+āhāram+ mita+āśanam |
pati+pakṣyān+ tu bahu+āśān & kṣīra+pān+ taskarān+ api || NKv_47 ||
bhārye dve putra+śālinyau & bhaginī pati+varjitā |
aśrānta+kalahas+ nāma & yogas+ ayam+ gṛha+medhinām || NKv_48 ||
bhārye dve bahavas+ putrās+& dāridryam+ roga+saṃbhavas+ |
jīrṇau ca mātā+pitarau+& ekaikam+ naraka+adhikam || NKv_49 ||

[uttama+ṛṇās+]

smṛte sīdanti gātrāṇi & dṛṣṭe prajñā vinaśyati |
aho mahat+ idam+ bhūtam& uttama+ṛṇa+abhiśābdhitam || NKv_50 ||
antakas+ api hi jantūnām& anta+kālam apekṣate |
na kāla+niyamas+ kas+ cit+& uttamārṇasya vidyate || NKv_51 ||
na paśyāmas+ mukhe daṃṣṭrām+ & na pāśam+ vā kara+añjale |
uttamārṇam avekṣya+ eva & tathā+ api+ udvejite manas+ || NKv_52 ||

[dāridryam+]

śatrau sāntvam+ pratīkāras+ & sarva+rogeṣu bheṣajam |
mṛtyau mṛtyuñjaya+dhyānam+& dāridrye tu na kim+ cana || NKv_53 ||
śaktim+ karoti saṃcāre & śīta+uṣṇe marṣayati+ api |
dīpayati+ udare vahnim+ & dāridryam+ parama+auṣadham || NKv_54 ||
giram+ skhalantīm+ mīlantīm+ & dṛṣṭim+ pādau visaṃsthulau \var{visaṃsthulau\lem \em; visaṃsphuṭau \ed} |
protsāhayati yācñāyām+ & rāja+ājñā+ iva daridratā || NKv_55 ||
jīryanti rāja+vidveṣās+& jīryanti+ avihitāni+ api |
ākiṃcanya+bala+āḍhyānām+& antatas+ aśmā+ api jīryati || NKv_56 ||
na+ asya corās+ na piśunās+ & na dāyādās+ na pārthivās+ |
dainyam+ rājyāt+ api jyāyas+ & yadi tattvam+ prabudhyate || NKv_57 ||

[dhaninas+]

prakāśayati+ ahaṃkāram+ & pravartayati taskarān |
protsāhayati dāyādān+ & lākṣmīs+ kim+ cit+ upasthitā || NKv_58 ||
viḍambayanti ye nityam+ & vidagdhān+ dhaninas+ janās+ |
te+ eva tu viḍambyante & śriyā kim+cit+upekṣitās+ || NKv_59 ||
prāmāṇya+buddhis+ stotreṣu & devatā+buddhis+ ātmani |
kīṭa+buddhis+ manuṣyeṣu & nūtanāyās+ śriyas+ phalam+ || NKv_60 ||
śṛṇvantas+ eva pṛcchanti & paśyantas+ api na jānate |
viḍambanāni dhanikās+ & stotrāṇi+ iti+ eva manvate || NKv_61 ||
āvṛtya śrī+madena+ andhān+ & anyonya+kṛta+saṃvidas+ |
svairam+ hasanti+ pārśva+sthās+ & bāla+unmatta+piśāca+vat || NKv_62 ||
stotavyais+ stūyante nityam+ & sevanīyais+ ca sevyate |
na bibheti na jihreti & tathā+ api dhanikas+ janas+ || NKv_63 ||
kṣaṇa+mātram+ graha+āveśas+ & yāma+mātram+ surā+madas+ |
lakṣmī+madas+ tu mūrkhāṇām+ & ā+deham+ anuvartate || NKv_64 ||
śrīs+ māsam+ ardha+māsam+ vā & ceṣṭitvā vinivartate |
vikāras+ tu tat+ārabdhas+ & nityam+ laśuna+gandha+vat || NKv_65 ||
kaṇṭḥe madas+ kodrava+jas+ & hṛdi tāmbūla+jas+ madas+ |
lakṣmī+madas+ tu sarvāṅge & putra+dāra+mukheṣu+ api || NKv_66 ||
yatra+ āsīt+ asti vā lakṣmīs+ & tatra+ unmadas+ pravartatām |
kule+ api+ avatarati+ eṣa & kuṣṭhā+apasmāra+vat+ katham+ || NKv_67 ||
adhyāpayanti śāstrāṇi & tṛṇīkurvanti paṇḍitān |
vismārayanti jātim+ svām+ & varāṭās+ pañcaṣā kare || NKv_68 ||
bibhartu bhṛtyān+ dhanikas+ & dattām+ vā deyam+ arthiṣu |
yāvat+ yācaka+sādharmyam+ & tāvat+ lokas+ na mṛṣyati || NKv_69 ||

[piśunās+]

dhana+bhāras+ hi lokasya & piśunais+ eva dhāryate |
katham+ te tam+ laghūkartum+ & yatante+ aparathā svatas+ || NKv_70 ||
śrama+anurūpam+ piśune & kim+ upakriyate nṛpais+ |
dvi+guṇam+ tri+guṇam+ ca+ eva+ & kṛta+antas+ lālayiṣyati || NKv_71 ||
Gokarṇe Bhadrakarṇe ca & japas+ duṣkarma+nāśanas+ |
rāja+karṇe japas+ sadyas+ & sarva+karma+vināśanas+ || NKv_72 ||
na sva+artham+ kim+cit+ icchanti & na preryante ca kena cit |
para+artheṣu pravartante & śaṭhās+ santas+ ca tulya+vat || NKv_73 ||
kāla+antare hi+ anarthāya & gṛdhras+ geha+upari sthitas+ |
khalas+ gṛha+samīpa+sthas+ & sadyas+ anarthāya dehinām || NKv_74 ||

[lobhinas+]

śuṣka+upavāsas+ dharmeṣu & bhaiṣajyeṣu ca laṅghanam |
japa+yajñas+ ca yajñeṣu & rocate lobha+śālinām || NKv_75 ||
kim+ vakṣyati+ iva dhanikāt+ & yāvat+ udvijate+ adhanas+ |
kim+ prakṣyati+ iti lubdhas+ api & tāvat+ udvijate tatas+ || NKv_76 ||
sarvam+ ātithya+śāstra+artham+ & sākṣāt+ kurvanti lobhinas+ |
bhikṣākabalam+ eka+ekam+ & ye hi paśyanti Meru+vat || NKv_77 ||
dhana+pālas+ piśācas+ hi & datte svāmini+ upasthite |
dhana+lubdhas+ piśācas+ tu & na kasmai cana ditsate || NKv_78 ||
dātāras+ arthibhis+ arthyante & dātṛbhis+ punas+ arthinas+ |
kartṛ+karma+vyatīhārāt+ & aho nimna+unnatam+ kiyat || NKv_79 ||
svasmin+ asati na+ arthasya & rakṣakas+ saṃbhavet+ iti |
niścitya+ evam+ svayam+ api & bhuṅkte lubdhas+ katham+ cana || NKv_80 ||
prasthāsyamānas+ praviśet+ & pratiṣṭheta dine dine |
vicitrān+ ullikhet+ vighnān+ & tiṣṭhāsus+ atithis+ ciram+ || NKv_81 ||

[dhārmikās+]

pradīyate viduṣi+ ekam+ & kavau daśa naṭe śatam+ |
sahasram+ dāmbhike loke & śrotriye tu na kim+cana || NKv_82 ||
ghaṭakam+ samyak+ārādhya & vairāgyam+ paramam+ vahet+ |
tāvat+ arthās+ prasiddhyanti & yāvat+ cāpalam+ āvṛtam+ || NKv_83 ||
ekatas+ sarva+śāstrāṇi & tulasī+kāṣṭham+ ekatas+ |
vaktavyam+ kim+ cit+ iti+ uktam+ & vastutas+ tulasī parā || NKv_84 ||
vismṛtam+ vāhaṭena+ idam+ & tulasyās+ paṭhatā guṇan+ |
viśva+saṃmohinī vitta&dāyinī+ iti guṇa+dvayam+ || NKv_85 ||
kaupīnam+ bhasita+ālepas+ & darbhā+ rudra+akṣa+mālikā |
maunam+ eka+āsikā ca+ iti & mūrkha+saṃjīvanāni ṣaṭ || NKv_86 ||
vāsas+ puṇyeṣu tīrtheṣu & & prasiddhas+ ca mṛtas+ gurus+ |
adhyāpana+āvṛttayas+ ca & kīrtanīyās+ dhana+arthibhis+ || NKv_87 ||
mantra+bhraṃśe saṃpradāyas+ & prayogas+ cyuta+saṃkṛtau |
deśa+dharmas+ tu+ anācāre & pṛcchatām+ siddham+ uttaram+ || NKv_88 ||
yathā jānanti bahavas+ & yathā vakṣyanti dātari |
tathā dharmam+ caret+ sarvam+ & na vṛthā kim+ cit+ ācaret || NKv_89 ||
sadā japa+paṭas+ haste & madhye madhye+ akṣi+mīlanam+ |
sarvam+ brahma+ iti vādas+ ca & sadyas+pratyaya+hetavas+ || NKv_90 ||
ā+madhya+ahnam+ nadī+vāsas+ & samāje devatā+arcanam+ |
satatam+ śuci+veṣas+ ca & iti+ etat+ dambhasya jīvitam+ || NKv_91 ||
tāvat+ dīrgham+ nitya+karma & yāvat+ syāt+ draṣṭṛ+melanam+ |
tāvat+saṃkṣipyate sarvam+ & yāvat+ draṣṭā na vidyate || NKv_92 ||
ānanda+bāṣpa+romāñcau & yasya svecchā+vaśaṃvadau |
kim+ tasya sādhanais+ anyais+ & kiṃkarās+ sarva+pārthivās+ || NKv_93 ||

[durjanās+]
daṇḍyamānās+ vikurvanti & lālyamānās+ tatas+ tarām+ |
durjanānām+ atas+ nyāyyam+ & dūrāt+ eva visarjanam+ || NKv_94 ||
adānam+ īṣat+dānam+ ca & kim+cit+kopāya durdhiyām+ |
saṃpūrṇa+dānam+ prakṛtis+ & virāmas+ vaira+kāraṇam+ || NKv_95 ||
jyāyān+ asaṃstavas+ duṣṭais+ & īrṣyāyai saṃstavas+ punas+ |
apatya+saṃbandha+vidhis+ & sva+anarthāya+ eva kevalam+ || NKv_96 ||
jñātā+ iyam+ jñāna+hīnatvam+ & piśunatvam+ daridratā |
milanti yadi catvāri & tat+ diśe+ api namas+ namas+ || NKv_97 ||
para+chidreṣu hṛdayam+ & para+vārtāsu ca śravas+ |
para+marmāsu vācam+ ca & khalānām+ asṛjat+ vidhis+ || NKv_98 ||
viṣeṇa puccha+lagnena & vṛścikas+ prāṇinām+ iva |
Kalinā daśama+aṃśena & sarvas+ kālas+ api dāruṇas+ || NKv_99 ||
yatra bhāryā+giras+ vedās+ & yatra dharmas+ artha+sādhanam+ |
yatra sva+pratibhā mānam+ & tasmai śrī+kalaye namas+ || NKv_100 ||
kāmam+ astu jagat+ sarvam+ & kālasya+ asya vaśaṃvadam+ |
kāla+kālam+ prapannānām+ & kālas+ kim+ nas+ kariṣyati ? || NKv_101 ||
kavinā Nīlakaṇṭhena & Kales+ etat+ viḍambanam |
racitam+ viduṣām+ prītyai & rājāsthāna+anumodanam || NKv_102 ||


iti Nīlakaṇṭha+viracitam+ Kaliviḍambanam+ saṃpūrṇam+