Nilakantha Diksita: Kalividambana Based on : PIFI 36 , Pondichery 1967 5 NÅl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaæ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 Input by Somadeva Vasudeva TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ na bhetavyam+ na boddhavyam+ & na श्राव्यम्+ वादिनस्+ वचः । झटिति प्रतिवक्तव्यम्+ & सभासु विजिगीषुभिः ॥ NKv_1 ॥ असंभ्रमस्+ विलज्जत्वम्+ & अवज्ञा प्रतिवादिनि । हासस्+ राज्ञस्+ स्तवस्+ च+ इति & पञ्च+ एते जय+हेतवस्+ ॥ NKv_2 ॥ उच्चैस्+ उद्घोष्य जेतव्यम्+ & मध्य+स्थस्+ चेत्+ अपण्डितस्+\var{udgho«ya\lem \ed; udghu«ya \L} | पण्डितस्+ यदि तत्र+ एव & पक्ष+पातस्+ अधिरोप्यताम् ॥ NKv_3 ॥ लोभस्+ हेतुस्+ धनम्+ साध्यम्+ & दृष्टान्तस्+ तु पुरोहितस्+ | आत्मोत्कर्षस्+ निगमनम् & अनुमानेषु+ अयम्+ विधिस्+ ॥ NKv_4 ॥ अभ्यास्यम्+ लज्जमानेन & तत्त्वम्+ जिज्ञासुना चिरम् । जिगीषुना ह्रियम्+ त्यक्त्वा & कार्यस्+ कोलाहलस्+ महान् ॥ NKv_5 ॥ पाठनैस्+ ग्रन्थ+निर्माणैस्+ & प्रतिष्ठा तावत्+ आप्यते । एवम् च तथ्य+व्युत्पत्तिस्+ & आयुषस्+ अन्ते भवेत्+ न वा ॥ NKv_6 ॥ स्तोतारस्+ के भविष्यन्ति & मूर्खस्य जगती+तले । न स्तौति चेत्+ स्वयम्+ च स्वम्+ & कदा तस्य+ अस्तु निर्वृतिस्+ ॥ NKv_7 ॥ वाच्यताम्+ समयस्+ अतीतस्+& स्पष्टम्+ अग्रे भविष्यति । इति पाठयताम्+ ग्रन्थे& काठिन्यम्+ कुत्र वर्तते ॥ NKv_8 ॥ अगतित्वम्+ अतिश्रद्धा& ज्ञान+आभासेन तृप्तता । त्रयस्+ शिष्य+गुणास्+ हि+ एते& मूर्ख+आचार्यस्य भाग्य+जास्+ ॥ NKv_9 ॥ यदि न क्व+ अपि विद्यायां& सर्वथा क्रमते मतिस्+ | मान्त्रिकास् तु भविष्यामस्+ & योगिनस्+ यतयस्+ अपि वा ॥ NKv_10 ॥ अविलम्बेन संसिद्धौ+& मान्त्रिकैस्+ आप्यते यशस्+ | विलम्बे कर्म+बाहुल्यं& विख्याप्य+ अवाप्यते धनम् ॥ NKv_11 ॥ सुखम्+ सुखिषु दुःखे+ अपि& जीवनम्+ दुःख+शालिषु %एम्: सुखे सुखिषु । अनुग्रहायते येषां& ते धन्यास्+ खलु मान्त्रिकास्+ ॥ NKv_12 ॥ यावत्+ अज्ञानतस्+ मौनम्+& आचारस्+ वा विलक्षणस्+ | तावत्+ माहात्म्य+रूपेण& पर्यवस्यति मान्त्रिके -अः ॥ NKv_13 ॥ चारान् विचार्य दैवज्ञैस्+& वक्तव्यम्+ भूभुजाम्+ फलम् । ग्रह+चार+परिज्ञानं& तेषाम् आवश्यकम्+ यतस्+ ॥ NKv_14 ॥ पुत्रस्+ इति+ एव पितरि& कन्यका+ इति+ एव मातरि । गर्भ+प्रश्नेषु कथयन्& दैवज्ञस्+ विजयी भवेत् ॥ NKv_15 ॥ आयुस्+प्रश्ने दीर्घम् आयुस्+& वाच्यम्+ मौहूर्तिकैस्+ जनैस्+ | जीवन्तस्+ बहुमन्यन्ते& मृतास्+ प्रक्ष्यन्ति कम्+ पुनस्+ ॥ NKv_16 ॥ सर्वम्+ कोटि+द्वय+उपेतं& सर्वम्+ काल+द्वय+अवधि । सर्वम्+ व्यामिश्रम् इव च& वक्तव्यम्+ दैव+चिन्तकैस्+ ॥ NKv_17 ॥ निर्धनानाम्+ धन+अवाप्तिं& धनिनाम् अधिकम्+ धनम् । ब्रुवाणास्+ सर्वथा ग्राह्या& लोकैस्+ ज्यौतिषिकास्+ जनास्+ ॥ NKv_18 ॥ शतस्य लाभे ताम्बूलं& सहस्रस्य तु भोजनम् । दैवज्ञानाम् उपालम्भस्+& नित्यस्+ कार्य+विपर्यये ॥ NKv_19 ॥ अपि सागर+पर्यन्ता& विचेतव्या वसुंधरा । देशस्+ हि+ अरत्नि+मात्रे+ अपि& नास्ति दैवज्ञ+वर्जितस्+ ॥ NKv_20 ॥ वारान् के चित्+ ग्रहान् के चित्+& के चित्+ ऋक्षाणि जानते । त्रितयम्+ ये विजानन्ति& ते वाचस्+पतयस्+ स्वयम् ॥ NKv_21 ॥ नैमित्तिकास्+ स्वप्न+दृशस्+& देवतानाम् [[अमी त्रयस्+]] | निसर्ग+शत्रवस्+ सृष्टास्+ & दैवज्ञानाम्+ अमी त्रयस्+ ॥ NKv_22 ॥ स्वस्थैस्+ असाध्य+रोगैस्+ च& जन्तुभिस्+ न+ अस्ति किम्+ चन । कातरास्+ दीर्घ+रोगास्+ च& भिषजाम्+ भाग्य+हेतवस्+ ॥ NKv_23 ॥ न+ अतिधैर्यम्+ प्रदातव्यं& न+ अतिभीतिस्+ च रोगिणि । नैश्चिन्त्यात्+ न+ आदिमे दानं& नैराश्यात्+ एव न+ अन्तिमे ॥ NKv_24 ॥ भैषज्यम्+ तु यथाकामं& पथ्यम्+ तु कठिनम्+ वदेत् । आरोग्यम्+ वैद्य+माहात्म्यात्+& अन्यथात्वम् अपथ्यतस्+ ॥ NKv_25 ॥ निदानम्+ रोग+नामानि& सात्म्य+असात्म्ये चिकित्सितम् । सर्वम् अपि+ उपदेक्ष्यन्ति& रोगिणस्+ सदने स्त्रियस्+ ॥ NKv_26 ॥ जृम्भमाणेषु रोगेषु& म्रियमाणेषु जन्तुषु । रोग+तत्त्वेषु शनकैस्+& व्युत्पद्यन्ते चिकित्सकास्+ ॥ NKv_27 ॥ प्रवर्तन+अर्थम् आरम्भे& मध्ये तु+ औषध+हेतवे । बहुमान+अर्थम् अन्ते च& जिहीर्षन्ति चिकित्सकास्+ ॥ NKv_28 ॥ लिप्समानेषु वैद्येषु& चिरात्+ आसाद्य रोगिणम् । दायादास्+ संप्ररोहन्ति& दैवज्ञास्+ मान्त्रिकास्+ अपि ॥ NKv_29 ॥ रोगस्य+ उपक्रमे सान्त्वं& मध्ये किम्+ चित्+ धन+व्ययस्+ | शनैस्+ अनादरस् शान्तौ& स्नातस्+ वैद्यम्+ न पश्यति ॥ NKv_30 ॥ दैवज्ञत्वम्+ मान्त्रिकता& भैषज्यम्+ चाटु+कौशलम् । एक+एकम् अर्थ+लाभाय& द्वि+त्रि+योगस्+ तु दुर्लभस्+ ॥ NKv_31 ॥ अनृतम्+ चाटुवादस्+ च& धन+योगस्+ महान् अयम् । सत्यम्+ वैदुष्यम् इति+ एष& योगस्+ दारिद्र्य+कारकस्+ ॥ NKv_32 ॥ कातर्यम्+ दुर्विनीतत्वम्+& कार्पण्यम् अविवेकताम् । सर्वम्+ मार्जन्ति कवयः+ शालीनाम्+ मुष्टि+किंकरास्+ ॥ NKv_33 ॥ न कारणम् अपेक्षन्ते& कवयस्+ स्तोतुम् उद्यतास्+ | किम्+ चित्+ अस्तुवताम् तेषाम्+& जिह्वा फुरफुरायते ॥ NKv_34 ॥ स्तुतम्+ स्तुवन्ति कवयस्+& न स्वतस्+ गुण+दर्शिनस्+ | kÅtas+ kas+ cit+ alis+ नाम& कियती तत्र वर्णना ॥ NKv_35 ॥ एका+ एव कविता पुंसाम्+& ग्रामाय+ अश्वाय हस्तिने । अन्ततस्+ अन्नाय वस्त्राय& ताम्बूलाय च कल्पते ॥ NKv_36 ॥ शब्द+आख्यम् अपरम्+ ब्रह्म& संदर्भेण परिष्कृतम् । विक्रीयते कतिपयैस्+& वृथा+ अन्यैस्+ विनियुज्यते ॥ NKv_37 ॥ वर्णयन्ति नर+आभासान्+& वाणीम्+ लब्ध्वा+ अपि ये जनास्+ | लब्ध्वा+ अपि काम+धेनुम्+ ते & लाङ्गले विनियुञ्जते ॥ NKv_38 ॥ प्रशंसन्तस्+ नर+आभासान्+& प्रलपन्तस्+ अन्यथा+ अन्यथा । कथम्+ तरन्तु कवयस्+ & काम+पारम्य+वादिनस्+ ॥ NKv_39 ॥ यत्+ सन्दर्भे यत्+ उल्लेखे & यत्+ व्यङ्ग्ये निभृतम्+ मनस्+ | समाधेस्+ अपि तत्+ ज्यायास्+ & शंकरस्+ यदि वर्ण्यते % 40 ॥ NKv_40 || [बन्धवस्+] गृहिणी भगिनी तस्यास्+ & श्वशुरौ श्यालस्+ इति+ अपि । प्राणिनाम् कलिना सृष्टास्+ & पञ्च प्राणास्+ इमे+ अपरे ॥ NKv_41 ॥ जामातरस्+ भागिनेयास्+ & मातुलास्+ दार+बान्धवास्+ | अज्ञातास्+ एव गृहिणाम्+ & भक्षयन्ति+ आखु+वत्+ गृहे ॥ NKv_42 ॥ मातुलस्य बलम्+ माता & जामातुस्+ दुहिता बलम् । श्वशुरस्य बलम्+ भार्या & स्वयम् एव+ अतिथेस्+ बलम् ॥ NKv_43 ॥ जामातुस्+ वक्रता तावत्+& यावत्+ श्यालस्य बालता । प्रबुध्यमाने सारल्यम्+ & प्रबुद्धे+ अस्मिन्+ पलायनम् ॥ NKv_44 ॥ भार्या ज्येष्ठा शिशुस्+ श्यालस्+ & श्वश्रूस्+ स्वातन्त्र्य+वर्तिनी । श्वशुरस्+ तु प्रवासी+ इति & जामातुस्+ भाग्य+धोरणी ॥ NKv_45 ॥ भूषणैस्+ वासनैस्+ पात्रैस्+ & पुत्राणाम् उपलालनैस्+ | सकृत्+ आगत्य गच्छन्ती & कन्या निर्मार्ष्टि मन्दिरम् ॥ NKv_46 ॥ गृहिणी स्व+जनम्+ वक्ति & शुष्क+आहारम्+ मित+आशनम् । पति+पक्ष्यान्+ तु बहु+आशान् & क्षीर+पान्+ तस्करान्+ अपि ॥ NKv_47 ॥ भार्ये द्वे पुत्र+शालिन्यौ & भगिनी पति+वर्जिता । अश्रान्त+कलहस्+ नाम & योगस्+ अयम्+ गृह+मेधिनाम् ॥ NKv_48 ॥ भार्ये द्वे बहवस्+ पुत्रास्+& दारिद्र्यम्+ रोग+संभवस्+ | जीर्णौ च माता+पितरौ+& एकैकम्+ नरक+अधिकम् ॥ NKv_49 ॥ [उत्तम+ऋणास्+] स्मृते सीदन्ति गात्राणि & दृष्टे प्रज्ञा विनश्यति । अहो महत्+ इदम्+ भूतम्& उत्तम+ऋण+अभिशाब्धितम् ॥ NKv_50 ॥ अन्तकस्+ अपि हि जन्तूनाम्& अन्त+कालम् अपेक्षते । न काल+नियमस्+ कस्+ चित्+& उत्तमार्णस्य विद्यते ॥ NKv_51 ॥ न पश्यामस्+ मुखे दंष्ट्राम्+ & न पाशम्+ वा कर+अञ्जले । उत्तमार्णम् अवेक्ष्य+ एव & तथा+ अपि+ उद्वेजिते मनस्+ ॥ NKv_52 ॥ [दारिद्र्यम्+] शत्रौ सान्त्वम्+ प्रतीकारस्+ & सर्व+रोगेषु भेषजम् । मृत्यौ मृत्युञ्जय+ध्यानम्+& दारिद्र्ये तु न किम्+ चन ॥ NKv_53 ॥ शक्तिम्+ करोति संचारे & शीत+उष्णे मर्षयति+ अपि । दीपयति+ उदरे वह्निम्+ & दारिद्र्यम्+ परम+औषधम् ॥ NKv_54 ॥ गिरम्+ स्खलन्तीम्+ मीलन्तीम्+ & दृष्टिम्+ पादौ विसंस्थुलौ \var{visaæsthulau\lem \em; visaæsphuÂau \ed} | प्रोत्साहयति याच्ञायाम्+ & राज+आज्ञा+ इव दरिद्रता ॥ NKv_55 ॥ जीर्यन्ति राज+विद्वेषास्+& जीर्यन्ति+ अविहितानि+ अपि । आकिंचन्य+बल+ìhyÃnÃm+& अन्ततस्+ अश्मा+ अपि जीर्यति ॥ NKv_56 ॥ न+ अस्य चोरास्+ न पिशुनास्+ & न दायादास्+ न पार्थिवास्+ | दैन्यम्+ राज्यात्+ अपि ज्यायस्+ & यदि तत्त्वम्+ प्रबुध्यते ॥ NKv_57 ॥ [धनिनस्+] प्रकाशयति+ अहंकारम्+ & प्रवर्तयति तस्करान् । प्रोत्साहयति दायादान्+ & लाक्ष्मीस्+ किम्+ चित्+ उपस्थिता ॥ NKv_58 ॥ विडम्बयन्ति ये नित्यम्+ & विदग्धान्+ धनिनस्+ जनास्+ | ते+ एव तु विडम्ब्यन्ते & श्रिया किम्+चित्+उपेक्षितास्+ ॥ NKv_59 ॥ प्रामाण्य+बुद्धिस्+ स्तोत्रेषु & देवता+बुद्धिस्+ आत्मनि । कीट+बुद्धिस्+ मनुष्येषु & नूतनायास्+ श्रियस्+ फलम्+ ॥ NKv_60 ॥ शृण्वन्तस्+ एव पृच्छन्ति & पश्यन्तस्+ अपि न जानते । विडम्बनानि धनिकास्+ & स्तोत्राणि+ इति+ एव मन्वते ॥ NKv_61 ॥ आवृत्य श्री+मदेन+ अन्धान्+ & अन्योन्य+कृत+संविदस्+ | स्वैरम्+ हसन्ति+ पार्श्व+स्थास्+ & बाल+उन्मत्त+पिशाच+वत् ॥ NKv_62 ॥ स्तोतव्यैस्+ स्तूयन्ते नित्यम्+ & सेवनीयैस्+ च सेव्यते । न बिभेति न जिह्रेति & तथा+ अपि धनिकस्+ जनस्+ ॥ NKv_63 ॥ क्षण+मात्रम्+ ग्रह+आवेशस्+ & याम+मात्रम्+ सुरा+मदस्+ | लक्ष्मी+मदस्+ तु मूर्खाणाम्+ & Ã+देहम्+ अनुवर्तते ॥ NKv_64 ॥ श्रीस्+ मासम्+ अर्ध+मासम्+ वा & चेष्टित्वा विनिवर्तते । विकारस्+ तु तत्+आरब्धस्+ & नित्यम्+ लशुन+gandha+vat ॥ NKv_65 || kaïÂ÷e madas+ kodrava+jas+ & हृदि ताम्बूल+जस्+ मदस्+ | लक्ष्मी+मदस्+ तु सर्वाङ्गे & पुत्र+दार+मुखेषु+ अपि ॥ NKv_66 ॥ यत्र+ आसीत्+ अस्ति वा लक्ष्मीस्+ & तत्र+ उन्मदस्+ प्रवर्तताम् । कुले+ अपि+ अवतरति+ एष & कुष्ठा+अपस्मार+वत्+ कथम्+ ॥ NKv_67 ॥ अध्यापयन्ति शास्त्राणि & तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जातिम्+ स्वाम्+ & वराटास्+ पञ्चषा करे ॥ NKv_68 ॥ बिभर्तु भृत्यान्+ धनिकस्+ & दत्ताम्+ वा देयम्+ अर्थिषु । यावत्+ याचक+साधर्म्यम्+ & तावत्+ लोकस्+ न मृष्यति ॥ NKv_69 ॥ [पिशुनास्+] धन+भारस्+ हि लोकस्य & पिशुनैस्+ एव धार्यते । कथम्+ ते तम्+ लघूकर्तुम्+ & यतन्ते+ अपरथा स्वतस्+ ॥ NKv_70 ॥ श्रम+अनुरूपम्+ पिशुने & किम्+ उपक्रियते नृपैस्+ | द्वि+गुणम्+ त्रि+गुणम्+ च+ एव+ & कृत+अन्तस्+ लालयिष्यति ॥ NKv_71 ॥ गोकर्णे भद्रकर्णे च & जपस्+ दुष्कर्म+नाशनस्+ | राज+कर्णे जपस्+ सद्यस्+ & सर्व+कर्म+विनाशनस्+ ॥ NKv_72 ॥ न स्व+अर्थम्+ किम्+चित्+ इच्छन्ति & न प्रेर्यन्ते च केन चित् । पर+अर्थेषु प्रवर्तन्ते & शठास्+ सन्तस्+ च तुल्य+वत् ॥ NKv_73 ॥ काल+अन्तरे हि+ अनर्थाय & गृध्रस्+ गेह+उपरि स्थितस्+ | खलस्+ गृह+समीप+स्थस्+ & सद्यस्+ अनर्थाय देहिनाम् ॥ NKv_74 ॥ [लोभिनस्+] शुष्क+उपवासस्+ धर्मेषु & भैषज्येषु च लङ्घनम् । जप+यज्ञस्+ च यज्ञेषु & रोचते लोभ+शालिनाम् ॥ NKv_75 ॥ किम्+ वक्ष्यति+ इव धनिकात्+ & यावत्+ उद्विजते+ अधनस्+ | किम्+ प्रक्ष्यति+ इति लुब्धस्+ अपि & तावत्+ उद्विजते ततस्+ ॥ NKv_76 ॥ सर्वम्+ आतिथ्य+शास्त्र+अर्थम्+ & साक्षात्+ कुर्वन्ति लोभिनस्+ | भिक्षाकबलम्+ एक+एकम्+ & ये हि पश्यन्ति मेरु+वत् ॥ NKv_77 ॥ धन+पालस्+ पिशाचस्+ हि & दत्ते स्वामिनि+ उपस्थिते । धन+लुब्धस्+ पिशाचस्+ तु & न कस्मै चन दित्सते ॥ NKv_78 ॥ दातारस्+ अर्थिभिस्+ अर्थ्यन्ते & दातृभिस्+ पुनस्+ अर्थिनस्+ | कर्तृ+कर्म+व्यतीहारात्+ & अहो निम्न+उन्नतम्+ कियत् ॥ NKv_79 ॥ स्वस्मिन्+ असति न+ अर्थस्य & रक्षकस्+ संभवेत्+ इति । निश्चित्य+ एवम्+ स्वयम्+ अपि & भुङ्क्ते लुब्धस्+ कथम्+ चन ॥ NKv_80 ॥ प्रस्थास्यमानस्+ प्रविशेत्+ & प्रतिष्ठेत दिने दिने । विचित्रान्+ उल्लिखेत्+ विघ्नान्+ & तिष्ठासुस्+ अतिथिस्+ चिरम्+ ॥ NKv_81 ॥ [धार्मिकास्+] प्रदीयते विदुषि+ एकम्+ & कवौ दश नटे शतम्+ | सहस्रम्+ दाम्भिके लोके & श्रोत्रिये तु न किम्+चन ॥ NKv_82 ॥ घटकम्+ सम्यक्+आराध्य & वैराग्यम्+ परमम्+ वहेत्+ | तावत्+ अर्थास्+ प्रसिद्ध्यन्ति & यावत्+ चापलम्+ आवृतम्+ ॥ NKv_83 ॥ एकतस्+ सर्व+शास्त्राणि & तुलसी+këÂham+ एकतस्+ | वक्तव्यम्+ किम्+ चित्+ इति+ उक्तम्+ & वस्तुतस्+ तुलसी परा ॥ NKv_84 ॥ विस्मृतम्+ वाहटेन+ इदम्+ & तुलस्यास्+ पठता गुणन्+ | विश्व+संमोहिनी वित्त&दायिनी+ इति गुण+द्वयम्+ ॥ NKv_85 ॥ कौपीनम्+ भसित+आलेपस्+ & दर्भा+ रुद्र+अक्ष+मालिका । मौनम्+ एक+आसिका च+ इति & मूर्ख+संजीवनानि ष ॥ NKv_86 ॥ वासस्+ पुण्येषु तीर्थेषु & & प्रसिद्धस्+ च मृतस्+ गुरुस्+ | अध्यापन+आवृत्तयस्+ च & कीर्तनीयास्+ धन+अर्थिभिस्+ ॥ NKv_87 ॥ मन्त्र+भ्रंशे संप्रदायस्+ & प्रयोगस्+ च्युत+संकृतौ । देश+धर्मस्+ तु+ अनाचारे & पृच्छताम्+ सिद्धम्+ उत्तरम्+ ॥ NKv_88 ॥ यथा जानन्ति बहवस्+ & यथा वक्ष्यन्ति दातरि । तथा धर्मम्+ चरेत्+ सर्वम्+ & न वृथा किम्+ चित्+ आचरेत् ॥ NKv_89 ॥ सदा जप+पटस्+ हस्ते & मध्ये मध्ये+ अक्षि+मीलनम्+ | सर्वम्+ ब्रह्म+ इति वादस्+ च & सद्यस्+प्रत्यय+हेतवस्+ ॥ NKv_90 ॥ Ã+मध्य+अह्नम्+ नदी+वासस्+ & समाजे देवता+अर्चनम्+ | सततम्+ शुचि+वेषस्+ च & इति+ एतत्+ दम्भस्य जीवितम्+ ॥ NKv_91 ॥ तावत्+ दीर्घम्+ नित्य+कर्म & यावत्+ स्यात्+ द्रष्टृ+मेलनम्+ | तावत्+संक्षिप्यते सर्वम्+ & यावत्+ द्रष्टा न विद्यते ॥ NKv_92 ॥ आनन्द+bëpa+romäcau & यस्य स्वेच्छा+वशंवदौ । किम्+ तस्य साधनैस्+ अन्यैस्+ & किंकरास्+ सर्व+पार्थिवास्+ ॥ NKv_93 ॥ [दुर्जनास्+] दण्ड्यमानास्+ विकुर्वन्ति & लाल्यमानास्+ ततस्+ तराम्+ | दुर्जनानाम्+ अतस्+ न्याय्यम्+ & दूरात्+ एव विसर्जनम्+ ॥ NKv_94 ॥ अदानम्+ ईषत्+दानम्+ च & किम्+चित्+कोपाय दुर्धियाम्+ | संपूर्ण+दानम्+ प्रकृतिस्+ & विरामस्+ वैर+कारणम्+ ॥ NKv_95 ॥ ज्यायान्+ असंस्तवस्+ दुष्टैस्+ & ईर्ष्यायै संस्तवस्+ पुनस्+ | अपत्य+संबन्ध+विधिस्+ & स्व+अनर्थाय+ एव केवलम्+ ॥ NKv_96 ॥ ज्ञाता+ इयम्+ ज्ञान+हीनत्वम्+ & पिशुनत्वम्+ दरिद्रता । मिलन्ति यदि चत्वारि & तत्+ दिशे+ अपि नमस्+ नमस्+ ॥ NKv_97 ॥ पर+छिद्रेषु हृदयम्+ & पर+वार्तासु च श्रवस्+ | पर+मर्मासु वाचम्+ च & खलानाम्+ असृजत्+ विधिस्+ ॥ NKv_98 ॥ विषेण पुच्छ+लग्नेन & वृश्चिकस्+ प्राणिनाम्+ इव । कलिना दशम+अंशेन & सर्वस्+ कालस्+ अपि दारुणस्+ ॥ NKv_99 ॥ यत्र भार्या+गिरस्+ वेदास्+ & यत्र धर्मस्+ अर्थ+साधनम्+ | यत्र स्व+प्रतिभा मानम्+ & तस्मै श्री+कलये नमस्+ ॥ NKv_100 ॥ कामम्+ अस्तु जगत्+ सर्वम्+ & कालस्य+ अस्य वशंवदम्+ | काल+कालम्+ प्रपन्नानाम्+ & कालस्+ किम्+ नस्+ करिष्यति ? ॥ NKv_101 ॥ कविना नीलकण्ठेन & कलेस्+ एतत्+ विडम्बनम् । रचितम्+ विदुषाम्+ प्रीत्यै & राजास्थान+अनुमोदनम् ॥ NKv_102 ॥ इति नीलकण्ठ+विरचितम्+ कलिविडम्बनम्+ संपूर्णम्+