Nilakantha Diksita: Kalividambana Based on : PIFI 36 , Pondichery 1967 5 Nãl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaü; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 Input by Somadeva Vasudeva TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ na bhetavyam+ na boddhavyam+ & na ÷rāvyam+ vādinas+ vacaū | jhaņiti prativaktavyam+ & sabhāsu vijigãųubhiū || NKv_1 || asaübhramas+ vilajjatvam+ & avaj¤ā prativādini | hāsas+ rāj¤as+ stavas+ ca+ iti & pa¤ca+ ete jaya+hetavas+ || NKv_2 || uccais+ udghoųya jetavyam+ & madhya+sthas+ cet+ apaõķitas+\var{udghoųya\lem \ed; udghuųya \L} | paõķitas+ yadi tatra+ eva & pakųa+pātas+ adhiropyatām || NKv_3 || lobhas+ hetus+ dhanam+ sādhyam+ & dįųņāntas+ tu purohitas+ | ātmotkarųas+ nigamanam & anumāneųu+ ayam+ vidhis+ || NKv_4 || abhyāsyam+ lajjamānena & tattvam+ jij¤āsunā ciram | jigãųunā hriyam+ tyaktvā & kāryas+ kolāhalas+ mahān || NKv_5 || pāņhanais+ grantha+nirmāõais+ & pratiųņhā tāvat+ āpyate | evam ca tathya+vyutpattis+ & āyuųas+ ante bhavet+ na vā || NKv_6 || stotāras+ ke bhaviųyanti & mårkhasya jagatã+tale | na stauti cet+ svayam+ ca svam+ & kadā tasya+ astu nirvįtis+ || NKv_7 || vācyatām+ samayas+ atãtas+& spaųņam+ agre bhaviųyati | iti pāņhayatām+ granthe& kāņhinyam+ kutra vartate || NKv_8 || agatitvam+ ati÷raddhā& j¤āna+ābhāsena tįptatā | trayas+ ÷iųya+guõās+ hi+ ete& mårkha+ācāryasya bhāgya+jās+ || NKv_9 || yadi na kva+ api vidyāyāü& sarvathā kramate matis+ | māntrikās tu bhaviųyāmas+ & yoginas+ yatayas+ api vā || NKv_10 || avilambena saüsiddhau+& māntrikais+ āpyate ya÷as+ | vilambe karma+bāhulyaü& vikhyāpya+ avāpyate dhanam || NKv_11 || sukham+ sukhiųu duūkhe+ api& jãvanam+ duūkha+÷āliųu %em: sukhe sukhiųu | anugrahāyate yeųāü& te dhanyās+ khalu māntrikās+ || NKv_12 || yāvat+ aj¤ānatas+ maunam+& ācāras+ vā vilakųaõas+ | tāvat+ māhātmya+råpeõa& paryavasyati māntrike -aū || NKv_13 || cārān vicārya daivaj¤ais+& vaktavyam+ bhåbhujām+ phalam | graha+cāra+parij¤ānaü& teųām āva÷yakam+ yatas+ || NKv_14 || putras+ iti+ eva pitari& kanyakā+ iti+ eva mātari | garbha+pra÷neųu kathayan& daivaj¤as+ vijayã bhavet || NKv_15 || āyus+pra÷ne dãrgham āyus+& vācyam+ mauhårtikais+ janais+ | jãvantas+ bahumanyante& mįtās+ prakųyanti kam+ punas+ || NKv_16 || sarvam+ koņi+dvaya+upetaü& sarvam+ kāla+dvaya+avadhi | sarvam+ vyāmi÷ram iva ca& vaktavyam+ daiva+cintakais+ || NKv_17 || nirdhanānām+ dhana+avāptiü& dhaninām adhikam+ dhanam | bruvāõās+ sarvathā grāhyā& lokais+ jyautiųikās+ janās+ || NKv_18 || ÷atasya lābhe tāmbålaü& sahasrasya tu bhojanam | daivaj¤ānām upālambhas+& nityas+ kārya+viparyaye || NKv_19 || api sāgara+paryantā& vicetavyā vasuüdharā | de÷as+ hi+ aratni+mātre+ api& nāsti daivaj¤a+varjitas+ || NKv_20 || vārān ke cit+ grahān ke cit+& ke cit+ įkųāõi jānate | tritayam+ ye vijānanti& te vācas+patayas+ svayam || NKv_21 || naimittikās+ svapna+dį÷as+& devatānām [[amã trayas+]] | nisarga+÷atravas+ sįųņās+ & daivaj¤ānām+ amã trayas+ || NKv_22 || svasthais+ asādhya+rogais+ ca& jantubhis+ na+ asti kim+ cana | kātarās+ dãrgha+rogās+ ca& bhiųajām+ bhāgya+hetavas+ || NKv_23 || na+ atidhairyam+ pradātavyaü& na+ atibhãtis+ ca rogiõi | nai÷cintyāt+ na+ ādime dānaü& nairā÷yāt+ eva na+ antime || NKv_24 || bhaiųajyam+ tu yathākāmaü& pathyam+ tu kaņhinam+ vadet | ārogyam+ vaidya+māhātmyāt+& anyathātvam apathyatas+ || NKv_25 || nidānam+ roga+nāmāni& sātmya+asātmye cikitsitam | sarvam api+ upadekųyanti& rogiõas+ sadane striyas+ || NKv_26 || jįmbhamāõeųu rogeųu& mriyamāõeųu jantuųu | roga+tattveųu ÷anakais+& vyutpadyante cikitsakās+ || NKv_27 || pravartana+artham ārambhe& madhye tu+ auųadha+hetave | bahumāna+artham ante ca& jihãrųanti cikitsakās+ || NKv_28 || lipsamāneųu vaidyeųu& cirāt+ āsādya rogiõam | dāyādās+ saüprarohanti& daivaj¤ās+ māntrikās+ api || NKv_29 || rogasya+ upakrame sāntvaü& madhye kim+ cit+ dhana+vyayas+ | ÷anais+ anādaras ÷āntau& snātas+ vaidyam+ na pa÷yati || NKv_30 || daivaj¤atvam+ māntrikatā& bhaiųajyam+ cāņu+kau÷alam | eka+ekam artha+lābhāya& dvi+tri+yogas+ tu durlabhas+ || NKv_31 || anįtam+ cāņuvādas+ ca& dhana+yogas+ mahān ayam | satyam+ vaiduųyam iti+ eųa& yogas+ dāridrya+kārakas+ || NKv_32 || kātaryam+ durvinãtatvam+& kārpaõyam avivekatām | sarvam+ mārjanti kavayah+ ÷ālãnām+ muųņi+kiükarās+ || NKv_33 || na kāraõam apekųante& kavayas+ stotum udyatās+ | kim+ cit+ astuvatām teųām+& jihvā phuraphurāyate || NKv_34 || stutam+ stuvanti kavayas+& na svatas+ guõa+dar÷inas+ | kãtas+ kas+ cit+ alis+ nāma& kiyatã tatra varõanā || NKv_35 || ekā+ eva kavitā puüsām+& grāmāya+ a÷vāya hastine | antatas+ annāya vastrāya& tāmbålāya ca kalpate || NKv_36 || ÷abda+ākhyam aparam+ brahma& saüdarbheõa pariųkįtam | vikrãyate katipayais+& vįthā+ anyais+ viniyujyate || NKv_37 || varõayanti nara+ābhāsān+& vāõãm+ labdhvā+ api ye janās+ | labdhvā+ api kāma+dhenum+ te & lāīgale viniyu¤jate || NKv_38 || pra÷aüsantas+ nara+ābhāsān+& pralapantas+ anyathā+ anyathā | katham+ tarantu kavayas+ & kāma+pāramya+vādinas+ || NKv_39 || yat+ sandarbhe yat+ ullekhe & yat+ vyaīgye nibhįtam+ manas+ | samādhes+ api tat+ jyāyās+ & ÷aükaras+ yadi varõyate % 40 || NKv_40 || [bandhavas+] gįhiõã bhaginã tasyās+ & ÷va÷urau ÷yālas+ iti+ api | prāõinām kalinā sįųņās+ & pa¤ca prāõās+ ime+ apare || NKv_41 || jāmātaras+ bhāgineyās+ & mātulās+ dāra+bāndhavās+ | aj¤ātās+ eva gįhiõām+ & bhakųayanti+ ākhu+vat+ gįhe || NKv_42 || mātulasya balam+ mātā & jāmātus+ duhitā balam | ÷va÷urasya balam+ bhāryā & svayam eva+ atithes+ balam || NKv_43 || jāmātus+ vakratā tāvat+& yāvat+ ÷yālasya bālatā | prabudhyamāne sāralyam+ & prabuddhe+ asmin+ palāyanam || NKv_44 || bhāryā jyeųņhā ÷i÷us+ ÷yālas+ & ÷va÷rås+ svātantrya+vartinã | ÷va÷uras+ tu pravāsã+ iti & jāmātus+ bhāgya+dhoraõã || NKv_45 || bhåųaõais+ vāsanais+ pātrais+ & putrāõām upalālanais+ | sakįt+ āgatya gacchantã & kanyā nirmārųņi mandiram || NKv_46 || gįhiõã sva+janam+ vakti & ÷uųka+āhāram+ mita+ā÷anam | pati+pakųyān+ tu bahu+ā÷ān & kųãra+pān+ taskarān+ api || NKv_47 || bhārye dve putra+÷ālinyau & bhaginã pati+varjitā | a÷rānta+kalahas+ nāma & yogas+ ayam+ gįha+medhinām || NKv_48 || bhārye dve bahavas+ putrās+& dāridryam+ roga+saübhavas+ | jãrõau ca mātā+pitarau+& ekaikam+ naraka+adhikam || NKv_49 || [uttama+įõās+] smįte sãdanti gātrāõi & dįųņe praj¤ā vina÷yati | aho mahat+ idam+ bhåtam& uttama+įõa+abhi÷ābdhitam || NKv_50 || antakas+ api hi jantånām& anta+kālam apekųate | na kāla+niyamas+ kas+ cit+& uttamārõasya vidyate || NKv_51 || na pa÷yāmas+ mukhe daüųņrām+ & na pā÷am+ vā kara+a¤jale | uttamārõam avekųya+ eva & tathā+ api+ udvejite manas+ || NKv_52 || [dāridryam+] ÷atrau sāntvam+ pratãkāras+ & sarva+rogeųu bheųajam | mįtyau mįtyu¤jaya+dhyānam+& dāridrye tu na kim+ cana || NKv_53 || ÷aktim+ karoti saücāre & ÷ãta+uųõe marųayati+ api | dãpayati+ udare vahnim+ & dāridryam+ parama+auųadham || NKv_54 || giram+ skhalantãm+ mãlantãm+ & dįųņim+ pādau visaüsthulau \var{visaüsthulau\lem \em; visaüsphuņau \ed} | protsāhayati yāc¤āyām+ & rāja+āj¤ā+ iva daridratā || NKv_55 || jãryanti rāja+vidveųās+& jãryanti+ avihitāni+ api | ākiücanya+bala+āķhyānām+& antatas+ a÷mā+ api jãryati || NKv_56 || na+ asya corās+ na pi÷unās+ & na dāyādās+ na pārthivās+ | dainyam+ rājyāt+ api jyāyas+ & yadi tattvam+ prabudhyate || NKv_57 || [dhaninas+] prakā÷ayati+ ahaükāram+ & pravartayati taskarān | protsāhayati dāyādān+ & lākųmãs+ kim+ cit+ upasthitā || NKv_58 || viķambayanti ye nityam+ & vidagdhān+ dhaninas+ janās+ | te+ eva tu viķambyante & ÷riyā kim+cit+upekųitās+ || NKv_59 || prāmāõya+buddhis+ stotreųu & devatā+buddhis+ ātmani | kãņa+buddhis+ manuųyeųu & nåtanāyās+ ÷riyas+ phalam+ || NKv_60 || ÷įõvantas+ eva pįcchanti & pa÷yantas+ api na jānate | viķambanāni dhanikās+ & stotrāõi+ iti+ eva manvate || NKv_61 || āvįtya ÷rã+madena+ andhān+ & anyonya+kįta+saüvidas+ | svairam+ hasanti+ pār÷va+sthās+ & bāla+unmatta+pi÷āca+vat || NKv_62 || stotavyais+ ståyante nityam+ & sevanãyais+ ca sevyate | na bibheti na jihreti & tathā+ api dhanikas+ janas+ || NKv_63 || kųaõa+mātram+ graha+āve÷as+ & yāma+mātram+ surā+madas+ | lakųmã+madas+ tu mårkhāõām+ & ā+deham+ anuvartate || NKv_64 || ÷rãs+ māsam+ ardha+māsam+ vā & ceųņitvā vinivartate | vikāras+ tu tat+ārabdhas+ & nityam+ la÷una+gandha+vat || NKv_65 || kaõņūe madas+ kodrava+jas+ & hįdi tāmbåla+jas+ madas+ | lakųmã+madas+ tu sarvāīge & putra+dāra+mukheųu+ api || NKv_66 || yatra+ āsãt+ asti vā lakųmãs+ & tatra+ unmadas+ pravartatām | kule+ api+ avatarati+ eųa & kuųņhā+apasmāra+vat+ katham+ || NKv_67 || adhyāpayanti ÷āstrāõi & tįõãkurvanti paõķitān | vismārayanti jātim+ svām+ & varāņās+ pa¤caųā kare || NKv_68 || bibhartu bhįtyān+ dhanikas+ & dattām+ vā deyam+ arthiųu | yāvat+ yācaka+sādharmyam+ & tāvat+ lokas+ na mįųyati || NKv_69 || [pi÷unās+] dhana+bhāras+ hi lokasya & pi÷unais+ eva dhāryate | katham+ te tam+ laghåkartum+ & yatante+ aparathā svatas+ || NKv_70 || ÷rama+anuråpam+ pi÷une & kim+ upakriyate nįpais+ | dvi+guõam+ tri+guõam+ ca+ eva+ & kįta+antas+ lālayiųyati || NKv_71 || Gokarõe Bhadrakarõe ca & japas+ duųkarma+nā÷anas+ | rāja+karõe japas+ sadyas+ & sarva+karma+vinā÷anas+ || NKv_72 || na sva+artham+ kim+cit+ icchanti & na preryante ca kena cit | para+artheųu pravartante & ÷aņhās+ santas+ ca tulya+vat || NKv_73 || kāla+antare hi+ anarthāya & gįdhras+ geha+upari sthitas+ | khalas+ gįha+samãpa+sthas+ & sadyas+ anarthāya dehinām || NKv_74 || [lobhinas+] ÷uųka+upavāsas+ dharmeųu & bhaiųajyeųu ca laīghanam | japa+yaj¤as+ ca yaj¤eųu & rocate lobha+÷ālinām || NKv_75 || kim+ vakųyati+ iva dhanikāt+ & yāvat+ udvijate+ adhanas+ | kim+ prakųyati+ iti lubdhas+ api & tāvat+ udvijate tatas+ || NKv_76 || sarvam+ ātithya+÷āstra+artham+ & sākųāt+ kurvanti lobhinas+ | bhikųākabalam+ eka+ekam+ & ye hi pa÷yanti Meru+vat || NKv_77 || dhana+pālas+ pi÷ācas+ hi & datte svāmini+ upasthite | dhana+lubdhas+ pi÷ācas+ tu & na kasmai cana ditsate || NKv_78 || dātāras+ arthibhis+ arthyante & dātįbhis+ punas+ arthinas+ | kartį+karma+vyatãhārāt+ & aho nimna+unnatam+ kiyat || NKv_79 || svasmin+ asati na+ arthasya & rakųakas+ saübhavet+ iti | ni÷citya+ evam+ svayam+ api & bhuīkte lubdhas+ katham+ cana || NKv_80 || prasthāsyamānas+ pravi÷et+ & pratiųņheta dine dine | vicitrān+ ullikhet+ vighnān+ & tiųņhāsus+ atithis+ ciram+ || NKv_81 || [dhārmikās+] pradãyate viduųi+ ekam+ & kavau da÷a naņe ÷atam+ | sahasram+ dāmbhike loke & ÷rotriye tu na kim+cana || NKv_82 || ghaņakam+ samyak+ārādhya & vairāgyam+ paramam+ vahet+ | tāvat+ arthās+ prasiddhyanti & yāvat+ cāpalam+ āvįtam+ || NKv_83 || ekatas+ sarva+÷āstrāõi & tulasã+kāųņham+ ekatas+ | vaktavyam+ kim+ cit+ iti+ uktam+ & vastutas+ tulasã parā || NKv_84 || vismįtam+ vāhaņena+ idam+ & tulasyās+ paņhatā guõan+ | vi÷va+saümohinã vitta&dāyinã+ iti guõa+dvayam+ || NKv_85 || kaupãnam+ bhasita+ālepas+ & darbhā+ rudra+akųa+mālikā | maunam+ eka+āsikā ca+ iti & mårkha+saüjãvanāni ųaņ || NKv_86 || vāsas+ puõyeųu tãrtheųu & & prasiddhas+ ca mįtas+ gurus+ | adhyāpana+āvįttayas+ ca & kãrtanãyās+ dhana+arthibhis+ || NKv_87 || mantra+bhraü÷e saüpradāyas+ & prayogas+ cyuta+saükįtau | de÷a+dharmas+ tu+ anācāre & pįcchatām+ siddham+ uttaram+ || NKv_88 || yathā jānanti bahavas+ & yathā vakųyanti dātari | tathā dharmam+ caret+ sarvam+ & na vįthā kim+ cit+ ācaret || NKv_89 || sadā japa+paņas+ haste & madhye madhye+ akųi+mãlanam+ | sarvam+ brahma+ iti vādas+ ca & sadyas+pratyaya+hetavas+ || NKv_90 || ā+madhya+ahnam+ nadã+vāsas+ & samāje devatā+arcanam+ | satatam+ ÷uci+veųas+ ca & iti+ etat+ dambhasya jãvitam+ || NKv_91 || tāvat+ dãrgham+ nitya+karma & yāvat+ syāt+ draųņį+melanam+ | tāvat+saükųipyate sarvam+ & yāvat+ draųņā na vidyate || NKv_92 || ānanda+bāųpa+romā¤cau & yasya svecchā+va÷aüvadau | kim+ tasya sādhanais+ anyais+ & kiükarās+ sarva+pārthivās+ || NKv_93 || [durjanās+] daõķyamānās+ vikurvanti & lālyamānās+ tatas+ tarām+ | durjanānām+ atas+ nyāyyam+ & dårāt+ eva visarjanam+ || NKv_94 || adānam+ ãųat+dānam+ ca & kim+cit+kopāya durdhiyām+ | saüpårõa+dānam+ prakįtis+ & virāmas+ vaira+kāraõam+ || NKv_95 || jyāyān+ asaüstavas+ duųņais+ & ãrųyāyai saüstavas+ punas+ | apatya+saübandha+vidhis+ & sva+anarthāya+ eva kevalam+ || NKv_96 || j¤ātā+ iyam+ j¤āna+hãnatvam+ & pi÷unatvam+ daridratā | milanti yadi catvāri & tat+ di÷e+ api namas+ namas+ || NKv_97 || para+chidreųu hįdayam+ & para+vārtāsu ca ÷ravas+ | para+marmāsu vācam+ ca & khalānām+ asįjat+ vidhis+ || NKv_98 || viųeõa puccha+lagnena & vį÷cikas+ prāõinām+ iva | Kalinā da÷ama+aü÷ena & sarvas+ kālas+ api dāruõas+ || NKv_99 || yatra bhāryā+giras+ vedās+ & yatra dharmas+ artha+sādhanam+ | yatra sva+pratibhā mānam+ & tasmai ÷rã+kalaye namas+ || NKv_100 || kāmam+ astu jagat+ sarvam+ & kālasya+ asya va÷aüvadam+ | kāla+kālam+ prapannānām+ & kālas+ kim+ nas+ kariųyati ? || NKv_101 || kavinā Nãlakaõņhena & Kales+ etat+ viķambanam | racitam+ viduųām+ prãtyai & rājāsthāna+anumodanam || NKv_102 || iti Nãlakaõņha+viracitam+ Kaliviķambanam+ saüpårõam+