Nilakantha Diksita:
Kalividambana

Based on :
PIFI 36 , Pondichery 1967
5 Nīl 1 (Trivandrum ed.);
5 misc 34 NSP ed.;
Vani Vilas Press, Srirangaṃ;
ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942;
ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920;
ed. Vaidika Vardhini Press Kumbakonam
L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886


Input by Somadeva Vasudeva


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








na bhetavyaṃ na boddhavyaṃ na śrāvyaṃ vādino vacaḥ /
jhaṭiti prativaktavyaṃ sabhāsu vijigīṣubhiḥ // NKv_1 //

asaṃbhramo vilajjatvam avajñā prativādini /
hāso rājñaḥ stavaś ceti pañcaite jayahetavas // NKv_2 //

uccair udghoṣya jetavyaṃ madhyasthaś ced apaṇḍitas /
paṇḍito yadi tatraiva pakṣapāto 'dhiropyatām // NKv_3 //
*VAR. 3b: udghoṣya; ed.: udghuṣya (L)

lobho hetur dhanaṃ sādhyaṃ dṛṣṭāntas tu purohitas /
ātmotkarṣo nigamanam anumāneṣv ayaṃ vidhis // NKv_4 //

abhyāsyaṃ lajjamānena tattvaṃ jijñāsunā ciram /
jigīṣunā hriyaṃ tyaktvā kāryaḥ kolāhalo mahān // NKv_5 //

pāṭhanair granthanirmāṇaiḥ pratiṣṭhā tāvad āpyate /
evam ca tathyavyutpattir āyuṣo 'nte bhaven na vā // NKv_6 //

stotāraḥ ke bhaviṣyanti mūrkhasya jagatītale /
na stauti cet svayaṃ ca svaṃ kadā tasyāstu nirvṛtis // NKv_7 //

vācyatāṃ samayo 'tītaḥ spaṣṭam agre bhaviṣyati /
iti pāṭhayatāṃ granthe kāṭhinyaṃ kutra vartate // NKv_8 //

agatitvam atiśraddhā jñānābhāsena tṛptatā /
trayaḥ śiṣyaguṇā hy ete mūrkhācāryasya bhāgyajās // NKv_9 //

yadi na kvāpi vidyāyāṃ sarvathā kramate matis /
māntrikās tu bhaviṣyāmo yogino yatayo 'pi vā // NKv_10 //

avilambena saṃsiddhau māntrikair āpyate yaśas /
vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam // NKv_11 //

sukhaṃ sukhiṣu duḥkhe 'pi jīvanaṃ duḥkhaśāliṣu /
anugrahāyate yeṣāṃ te dhanyāḥ khalu māntrikās // NKv_12 //
*VAR.: 12b em: sukhe sukhiṣu

yāvad ajñānato maunam ācāro vā vilakṣaṇas /
tāvan māhātmyarūpeṇa paryavasyati māntrike // NKv_13 //

cārān vicārya daivajñair vaktavyaṃ bhūbhujāṃ phalam /
grahacāraparijñānaṃ teṣām āvaśyakaṃ yatas // NKv_14 //

putra ity eva pitari kanyakety eva mātari /
garbhapraśneṣu kathayan daivajño vijayī bhavet // NKv_15 //

āyuspraśne dīrgham āyur vācyaṃ mauhūrtikair janais /
jīvanto bahumanyante mṛtāḥ prakṣyanti kaṃ punas // NKv_16 //

sarvaṃ koṭidvayopetaṃ sarvaṃ kāladvayāvadhi /
sarvaṃ vyāmiśram iva ca vaktavyaṃ daivacintakais // NKv_17 //

nirdhanānāṃ dhanāvāptiṃ dhaninām adhikaṃ dhanam /
bruvāṇāḥ sarvathā grāhyā lokair jyautiṣikā janās // NKv_18 //

śatasya lābhe tāmbūlaṃ sahasrasya tu bhojanam /
daivajñānām upālambho nityaḥ kāryaviparyaye // NKv_19 //

api sāgaraparyantā vicetavyā vasuṃdharā /
deśo hy aratnimātre 'pi nāsti daivajñavarjitas // NKv_20 //

vārān ke cid grahān ke cit ke cid ṛkṣāṇi jānate /
tritayaṃ ye vijānanti te vācaspatayaḥ svayam // NKv_21 //

naimittikāḥ svapnadṛśo devatānām [[amī trayaḥ]] /
nisargaśatravaḥ sṛṣṭā daivajñānām amī trayas // NKv_22 //

svasthair asādhyarogaiś ca jantubhir nāsti kiṃ cana /
kātarā dīrgharogāś ca bhiṣajāṃ bhāgyahetavas // NKv_23 //

nātidhairyaṃ pradātavyaṃ nātibhītiś ca rogiṇi /
naiścintyān nādime dānaṃ nairāśyād eva nāntime // NKv_24 //

bhaiṣajyaṃ tu yathākāmaṃ pathyaṃ tu kaṭhinaṃ vadet /
ārogyaṃ vaidyamāhātmyād anyathātvam apathyatas // NKv_25 //

nidānaṃ roganāmāni sātmyāsātmye cikitsitam /
sarvam apy upadekṣyanti rogiṇaḥ sadane striyas // NKv_26 //

jṛmbhamāṇeṣu rogeṣu mriyamāṇeṣu jantuṣu /
rogatattveṣu śanakair vyutpadyante cikitsakās // NKv_27 //

pravartanārtham ārambhe madhye tv auṣadhahetave /
bahumānārtham ante ca jihīrṣanti cikitsakās // NKv_28 //

lipsamāneṣu vaidyeṣu cirād āsādya rogiṇam /
dāyādāḥ saṃprarohanti daivajñā māntrikā api // NKv_29 //

rogasyopakrame sāntvaṃ madhye kiṃ cid dhanavyayas /
śanair anādaras śāntau snāto vaidyaṃ na paśyati // NKv_30 //

daivajñatvaṃ māntrikatā bhaiṣajyaṃ cāṭukauśalam /
ekaikam arthalābhāya dvitriyogas tu durlabhas // NKv_31 //

anṛtaṃ cāṭuvādaś ca dhanayogo mahān ayam /
satyaṃ vaiduṣyam ity eṣa yogo dāridryakārakas // NKv_32 //

kātaryaṃ durvinītatvaṃ kārpaṇyam avivekatām /
sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭikiṃkarās // NKv_33 //

na kāraṇam apekṣante kavayaḥ stotum udyatās /
kiṃ cid astuvatām teṣāṃ jihvā phuraphurāyate // NKv_34 //

stutaṃ stuvanti kavayo na svato guṇadarśinas /
kītaḥ kaś cid alir nāma kiyatī tatra varṇanā // NKv_35 //

ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine /
antato 'nnāya vastrāya tāmbūlāya ca kalpate // NKv_36 //

śabdākhyam aparaṃ brahma saṃdarbheṇa pariṣkṛtam /
vikrīyate katipayair vṛthānyair viniyujyate // NKv_37 //

varṇayanti narābhāsān vāṇīṃ labdhvāpi ye janās /
labdhvāpi kāmadhenuṃ te lāṅgale viniyuñjate // NKv_38 //

praśaṃsanto narābhāsān pralapanto 'nyathānyathā /
kathaṃ tarantu kavayaḥ kāmapāramyavādinas // NKv_39 //

yat sandarbhe yad ullekhe yad vyaṅgye nibhṛtaṃ manas /
samādher api taj jyāyāḥ śaṃkaro yadi varṇyate // NKv_40 //

__________________________________________________

[bandhavaḥ]

gṛhiṇī bhaginī tasyāḥ śvaśurau śyāla ity api /
prāṇinām kalinā sṛṣṭāḥ pañca prāṇā ime 'pare // NKv_41 //

jāmātaro bhāgineyā mātulā dārabāndhavās /
ajñātā eva gṛhiṇāṃ bhakṣayanty ākhuvad gṛhe // NKv_42 //

mātulasya balaṃ mātā jāmātur duhitā balam /
śvaśurasya balaṃ bhāryā svayam evātither balam // NKv_43 //

jāmātur vakratā tāvad yāvac chyālasya bālatā /
prabudhyamāne sāralyaṃ prabuddhe 'smin palāyanam // NKv_44 //

bhāryā jyeṣṭhā śiśuḥ śyālaḥ śvaśrūḥ svātantryavartinī /
śvaśuras tu pravāsīti jāmātur bhāgyadhoraṇī // NKv_45 //

bhūṣaṇair vāsanaiḥ pātraiḥ putrāṇām upalālanais /
sakṛd āgatya gacchantī kanyā nirmārṣṭi mandiram // NKv_46 //

gṛhiṇī svajanaṃ vakti śuṣkāhāraṃ mitāśanam /
patipakṣyāṃs tu bahvāśān kṣīrapāṃs taskarān api // NKv_47 //

bhārye dve putraśālinyau bhaginī pativarjitā /
aśrāntakalaho nāma yogo 'yaṃ gṛhamedhinām // NKv_48 //

bhārye dve bahavaḥ putrā dāridryaṃ rogasaṃbhavas /
jīrṇau ca mātāpitarāv ekaikaṃ narakādhikam // NKv_49 //

__________________________________________________

[uttamaṛṇāḥ]

smṛte sīdanti gātrāṇi dṛṣṭe prajñā vinaśyati /
aho mahad idaṃ bhūtam uttamarṇābhiśābdhitam // NKv_50 //

antako 'pi hi jantūnām antakālam apekṣate /
na kālaniyamaḥ kaś cid uttamārṇasya vidyate // NKv_51 //

na paśyāmo mukhe daṃṣṭrāṃ na pāśaṃ vā karāñjale /
uttamārṇam avekṣyaiva tathāpy udvejite manas // NKv_52 //

__________________________________________________

[dāridryam]

śatrau sāntvaṃ pratīkāraḥ sarvarogeṣu bheṣajam /
mṛtyau mṛtyuñjayadhyānaṃ dāridrye tu na kiṃ cana // NKv_53 //

śaktiṃ karoti saṃcāre śītoṣṇe marṣayaty api /
dīpayaty udare vahniṃ dāridryaṃ paramauṣadham // NKv_54 //

giraṃ skhalantīṃ mīlantīṃ dṛṣṭiṃ pādau visaṃsthulau /
protsāhayati yācñāyāṃ rājājñeva daridratā // NKv_55 //
*VAR. 55b: em.: visaṃsthulau; ed.: visaṃsphuṭau

jīryanti rājavidveṣā jīryanty avihitāny api /
ākiṃcanyabalāḍhyānām antato 'śmāpi jīryati // NKv_56 //

nāsya corā na piśunā na dāyādā na pārthivās /
dainyaṃ rājyād api jyāyo yadi tattvaṃ prabudhyate // NKv_57 //

__________________________________________________

[dhaninaḥ]

prakāśayaty ahaṃkāraṃ pravartayati taskarān /
protsāhayati dāyādāṃl lākṣmīḥ kiṃ cid upasthitā // NKv_58 //

viḍambayanti ye nityaṃ vidagdhān dhanino janās /
ta eva tu viḍambyante śriyā kimcidupekṣitās // NKv_59 //

prāmāṇyabuddhiḥ stotreṣu devatābuddhir ātmani /
kīṭabuddhir manuṣyeṣu nūtanāyāḥ śriyaḥ phalam // NKv_60 //

śṛṇvanta eva pṛcchanti paśyanto 'pi na jānate /
viḍambanāni dhanikāḥ stotrāṇīty eva manvate // NKv_61 //

āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidas /
svairaṃ hasanti+pārśvasthā bālonmattapiśācavat // NKv_62 //

stotavyaiḥ stūyante nityaṃ sevanīyaiś ca sevyate /
na bibheti na jihreti tathāpi dhaniko janas // NKv_63 //

kṣaṇamātraṃ grahāveśo yāmamātraṃ surāmadas /
lakṣmīmadas tu mūrkhāṇām ādeham anuvartate // NKv_64 //

śrīr māsam ardhamāsaṃ vā ceṣṭitvā vinivartate /
vikāras tu tadārabdho nityaṃ laśunagandhavat // NKv_65 //

kaṇṭḥe madaḥ kodravajo hṛdi tāmbūlajo madas /
lakṣmīmadas tu sarvāṅge putradāramukheṣv api // NKv_66 //

yatrāsīd asti vā lakṣmīs tatronmadaḥ pravartatām /
kule 'py avataraty eṣa kuṣṭhāpasmāravat katham // NKv_67 //

adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān /
vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣā kare // NKv_68 //

bibhartu bhṛtyān dhaniko dattāṃ vā deyam arthiṣu /
yāvad yācakasādharmyaṃ tāval loko na mṛṣyati // NKv_69 //

__________________________________________________

[piśunāḥ]

dhanabhāro hi lokasya piśunair eva dhāryate /
kathaṃ te taṃ laghūkartuṃ yatante 'parathā svatas // NKv_70 //

śramānurūpaṃ piśune kim upakriyate nṛpais /
dviguṇaṃ triguṇaṃ caiva kṛtānto lālayiṣyati // NKv_71 //

Gokarṇe Bhadrakarṇe ca japo duṣkarmanāśanas /
rājakarṇe japaḥ sadyaḥ sarvakarmavināśanas // NKv_72 //

na svārthaṃ kimcid icchanti na preryante ca kena cit /
parārtheṣu pravartante śaṭhāḥ santaś ca tulyavat // NKv_73 //

kālāntare hy anarthāya gṛdhro gehopari sthitas /
khalo gṛhasamīpasthaḥ sadyo 'narthāya dehinām // NKv_74 //
__________________________________________________

[lobhinaḥ]

śuṣkopavāso dharmeṣu bhaiṣajyeṣu ca laṅghanam /
japayajñaś ca yajñeṣu rocate lobhaśālinām // NKv_75 //

kiṃ vakṣyatīva dhanikād yāvad udvijate 'dhanas /
kiṃ prakṣyatīti lubdho 'pi tāvad udvijate tatas // NKv_76 //

sarvam ātithyaśāstrārthaṃ sākṣāt kurvanti lobhinas /
bhikṣākabalam ekaikaṃ ye hi paśyanti meruvat // NKv_77 //

dhanapālaḥ piśāco hi datte svāminy upasthite /
dhanalubdhaḥ piśācas tu na kasmai cana ditsate // NKv_78 //

dātāro 'rthibhir arthyante dātṛbhiḥ punar arthinas /
kartṛkarmavyatīhārād aho nimnonnataṃ kiyat // NKv_79 //

svasminn asati nārthasya rakṣakaḥ saṃbhaved iti /
niścityaivaṃ svayam api bhuṅkte lubdhaḥ kathaṃ cana // NKv_80 //

prasthāsyamānaḥ praviśet pratiṣṭheta dine dine /
vicitrān ullikhed vighnāṃs tiṣṭhāsur atithiś ciram // NKv_81 //

__________________________________________________

[dhārmikāḥ]

pradīyate viduṣy ekaṃ kavau daśa naṭe śatam /
sahasraṃ dāmbhike loke śrotriye tu na kimcana // NKv_82 //

ghaṭakaṃ samyagārādhya vairāgyaṃ paramaṃ vahet /
tāvad arthāḥ prasiddhyanti yāvac cāpalam āvṛtam // NKv_83 //

ekataḥ sarvaśāstrāṇi tulasīkāṣṭham ekatas /
vaktavyaṃ kiṃ cid ity uktaṃ vastutas tulasī parā // NKv_84 //

vismṛtaṃ vāhaṭenedaṃ tulasyāḥ paṭhatā guṇan /
viśvasaṃmohinī vitta- dāyinīti guṇadvayam // NKv_85 //

kaupīnaṃ bhasitālepo darbhā+rudrākṣamālikā /
maunam ekāsikā ceti mūrkhasaṃjīvanāni ṣaṭ // NKv_86 //

vāsaḥ puṇyeṣu tīrtheṣu prasiddhaś ca mṛto gurus /
adhyāpanāvṛttayaś ca kīrtanīyā dhanārthibhis // NKv_87 //

mantrabhraṃśe saṃpradāyaḥ prayogaś cyutasaṃkṛtau /
deśadharmas tv anācāre pṛcchatāṃ siddham uttaram // NKv_88 //

yathā jānanti bahavo yathā vakṣyanti dātari /
tathā dharmaṃ caret sarvaṃ na vṛthā kiṃ cid ācaret // NKv_89 //

sadā japapaṭo haste madhye madhye 'kṣimīlanam /
sarvaṃ brahmeti vādaś ca sadyaspratyayahetavas // NKv_90 //

āmadhyāhnaṃ nadīvāsaḥ samāje devatārcanam /
satataṃ śuciveṣaś cety etad dambhasya jīvitam // NKv_91 //

tāvad dīrghaṃ nityakarma yāvat syād draṣṭṛmelanam /
tāvatsaṃkṣipyate sarvaṃ yāvad draṣṭā na vidyate // NKv_92 //

ānandabāṣparomāñcau yasya svecchāvaśaṃvadau /
kiṃ tasya sādhanair anyaiḥ kiṃkarāḥ sarvapārthivās // NKv_93 //

__________________________________________________

[durjanāḥ]

daṇḍyamānā vikurvanti lālyamānās tatas tarām /
durjanānām ato nyāyyaṃ dūrād eva visarjanam // NKv_94 //

adānam īṣaddānaṃ ca kimcitkopāya durdhiyām /
saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam // NKv_95 //

jyāyān asaṃstavo duṣṭair īrṣyāyai saṃstavaḥ punas /
apatyasaṃbandhavidhiḥ svānarthāyaiva kevalam // NKv_96 //

jñāteyaṃ jñānahīnatvaṃ piśunatvaṃ daridratā /
milanti yadi catvāri tad diśe 'pi namo namas // NKv_97 //

parachidreṣu hṛdayaṃ paravārtāsu ca śravas /
paramarmāsu vācaṃ ca khalānām asṛjad vidhis // NKv_98 //

viṣeṇa pucchalagnena vṛścikaḥ prāṇinām iva /
kalinā daśamāṃśena sarvaḥ kālo 'pi dāruṇas // NKv_99 //

yatra bhāryāgiro vedā yatra dharmo 'rthasādhanam /
yatra svapratibhā mānaṃ tasmai śrīkalaye namas // NKv_100 //

kāmam astu jagat sarvaṃ kālasyāsya vaśaṃvadam /
kālakālaṃ prapannānāṃ kālaḥ kiṃ naḥ kariṣyati? // NKv_101 //

kavinā nīlakaṇṭhena kaler etad viḍambanam /
racitaṃ viduṣāṃ prītyai rājāsthānānumodanam // NKv_102 //


iti Nīlakaṇṭhaviracitaṃ Kaliviḍambanaṃ saṃpūrṇam