Nilakantha Diksita:
Kalividambana

Based on :
PIFI 36 , Pondichery 1967
5 Nīl 1 (Trivandrum ed.);
5 misc 34 NSP ed.;
Vani Vilas Press, Srirangaṃ;
ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942;
ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920;
ed. Vaidika Vardhini Press Kumbakonam
L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886


Input by Somadeva Vasudeva


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







agatitvam atiśraddhā NKv_9a
ajñātā eva gṛhiṇāṃ NKv_42c
adānam īṣaddānaṃ ca NKv_95a
adhyāpanāvṛttayaś ca NKv_87c
adhyāpayanti śāstrāṇi NKv_68a
anugrahāyate yeṣāṃ NKv_12c
anumāneṣv ayaṃ vidhis NKv_4d
anṛtaṃ cāṭuvādaś ca NKv_32a
antakālam apekṣate NKv_51b
antako 'pi hi jantūnām NKv_51a
antato 'nnāya vastrāya NKv_36c
antato 'śmāpi jīryati NKv_56d
anyathātvam apathyatas NKv_25d
anyonyakṛtasaṃvidas NKv_62b
apatyasaṃbandhavidhiḥ NKv_96c
api sāgaraparyantā NKv_20a
abhyāsyaṃ lajjamānena NKv_5a
avajñā prativādini NKv_2b
avilambena saṃsiddhau NKv_11a
aśrāntakalaho nāma NKv_48c
asaṃbhramo vilajjatvam NKv_2a
aho nimnonnataṃ kiyat NKv_79d
aho mahad idaṃ bhūtam NKv_50c
ākiṃcanyabalāḍhyānām NKv_56c
ācāro vā vilakṣaṇas NKv_13b
ātmotkarṣo nigamanam NKv_4c
ādeham anuvartate NKv_64d
ānandabāṣparomāñcau NKv_93a
āmadhyāhnaṃ nadīvāsaḥ NKv_91a
āyuṣo 'nte bhaven na vā NKv_6d
āyuspraśne dīrgham āyur NKv_16a
ārogyaṃ vaidyamāhātmyād NKv_25c
āvṛtya śrīmadenāndhān NKv_62a
iti pāṭhayatāṃ granthe NKv_8c
īrṣyāyai saṃstavaḥ punas NKv_96b
uccair udghoṣya jetavyaṃ NKv_3a
uttamarṇābhiśābdhitam NKv_50d
uttamārṇam avekṣyaiva NKv_52c
uttamārṇasya vidyate NKv_51d
ekataḥ sarvaśāstrāṇi NKv_84a
ekaikam arthalābhāya NKv_31c
ekaikaṃ narakādhikam NKv_49d
ekaiva kavitā puṃsāṃ NKv_36a
etad dambhasya jīvitam NKv_91d
evam ca tathyavyutpattir NKv_6c
kaṇṭḥe madaḥ kodravajo NKv_66a
kathaṃ tarantu kavayaḥ NKv_39c
kathaṃ te taṃ laghūkartuṃ NKv_70c
kadā tasyāstu nirvṛtis NKv_7d
kanyakety eva mātari NKv_15b
kanyā nirmārṣṭi mandiram NKv_46d
kartṛkarmavyatīhārād NKv_79c
kalinā daśamāṃśena NKv_99c
kaler etad viḍambanam NKv_102b
kavayaḥ stotum udyatās NKv_34b
kavinā nīlakaṇṭhena NKv_102a
kavau daśa naṭe śatam NKv_82b
kāṭhinyaṃ kutra vartate NKv_8d
kātarā dīrgharogāś ca NKv_23c
kātaryaṃ durvinītatvaṃ NKv_33a
kāmapāramyavādinas NKv_39d
kāmam astu jagat sarvaṃ NKv_101a
kārpaṇyam avivekatām NKv_33b
kāryaḥ kolāhalo mahān NKv_5d
kālakālaṃ prapannānāṃ NKv_101c
kālasyāsya vaśaṃvadam NKv_101b
kālaḥ kiṃ naḥ kariṣyati? NKv_101d
kālāntare hy anarthāya NKv_74a
kim upakriyate nṛpais NKv_71b
kimcitkopāya durdhiyām NKv_95b
kiyatī tatra varṇanā NKv_35d
kiṃkarāḥ sarvapārthivās NKv_93d
kiṃ cid astuvatām teṣāṃ NKv_34c
kiṃ tasya sādhanair anyaiḥ NKv_93c
kiṃ prakṣyatīti lubdho 'pi NKv_76c
kiṃ vakṣyatīva dhanikād NKv_76a
kīṭabuddhir manuṣyeṣu NKv_60c
kītaḥ kaś cid alir nāma NKv_35c
kīrtanīyā dhanārthibhis NKv_87d
kule 'py avataraty eṣa NKv_67c
kuṣṭhāpasmāravat katham NKv_67d
kṛtānto lālayiṣyati NKv_71d
ke cid ṛkṣāṇi jānate NKv_21b
kaupīnaṃ bhasitālepo NKv_86a
kṣaṇamātraṃ grahāveśo NKv_64a
kṣīrapāṃs taskarān api NKv_47d
khalānām asṛjad vidhis NKv_98d
khalo gṛhasamīpasthaḥ NKv_74c
garbhapraśneṣu kathayan NKv_15c
giraṃ skhalantīṃ mīlantīṃ NKv_55a
gṛdhro gehopari sthitas NKv_74b
gṛhiṇī bhaginī tasyāḥ NKv_41a
gṛhiṇī svajanaṃ vakti NKv_47a
Gokarṇe Bhadrakarṇe ca NKv_72a
grahacāraparijñānaṃ NKv_14c
grāmāyāśvāya hastine NKv_36b
ghaṭakaṃ samyagārādhya NKv_83a
cārān vicārya daivajñair NKv_14a
cirād āsādya rogiṇam NKv_29b
ceṣṭitvā vinivartate NKv_65b
jantubhir nāsti kiṃ cana NKv_23b
japayajñaś ca yajñeṣu NKv_75c
japo duṣkarmanāśanas NKv_72b
jāmātaro bhāgineyā NKv_42a
jāmātur duhitā balam NKv_43b
jāmātur bhāgyadhoraṇī NKv_45d
jāmātur vakratā tāvad NKv_44a
jigīṣunā hriyaṃ tyaktvā NKv_5c
jihīrṣanti cikitsakās NKv_28d
jihvā phuraphurāyate NKv_34d
jīrṇau ca mātāpitarāv NKv_49c
jīryanti rājavidveṣā NKv_56a
jīryanty avihitāny api NKv_56b
jīvanaṃ duḥkhaśāliṣu NKv_12b
jīvanto bahumanyante NKv_16c
jṛmbhamāṇeṣu rogeṣu NKv_27a
jñāteyaṃ jñānahīnatvaṃ NKv_97a
jñānābhāsena tṛptatā NKv_9b
jyāyān asaṃstavo duṣṭair NKv_96a
jhaṭiti prativaktavyaṃ NKv_1c
ta eva tu viḍambyante NKv_59c
tattvaṃ jijñāsunā ciram NKv_5b
tatronmadaḥ pravartatām NKv_67b
tathā dharmaṃ caret sarvaṃ NKv_89c
tathāpi dhaniko janas NKv_63d
tathāpy udvejite manas NKv_52d
tad diśe 'pi namo namas NKv_97d
tasmai śrīkalaye namas NKv_100d
tāmbūlāya ca kalpate NKv_36d
tāvatsaṃkṣipyate sarvaṃ NKv_92c
tāvad arthāḥ prasiddhyanti NKv_83c
tāvad udvijate tatas NKv_76d
tāvad dīrghaṃ nityakarma NKv_92a
tāvan māhātmyarūpeṇa NKv_13c
tāval loko na mṛṣyati NKv_69d
tiṣṭhāsur atithiś ciram NKv_81d
tulasīkāṣṭham ekatas NKv_84b
tulasyāḥ paṭhatā guṇan NKv_85b
tṛṇīkurvanti paṇḍitān NKv_68b
te dhanyāḥ khalu māntrikās NKv_12d
te vācaspatayaḥ svayam NKv_21d
teṣām āvaśyakaṃ yatas NKv_14d
trayaḥ śiṣyaguṇā hy ete NKv_9c
tritayaṃ ye vijānanti NKv_21c
daṇḍyamānā vikurvanti NKv_94a
dattāṃ vā deyam arthiṣu NKv_69b
datte svāminy upasthite NKv_78b
darbhā rudrākṣamālikā NKv_86b
dātāro 'rthibhir arthyante NKv_79a
dātṛbhiḥ punar arthinas NKv_79b
dāyādāḥ saṃprarohanti NKv_29c
dāyinīti guṇadvayam NKv_85d
dāridryaṃ paramauṣadham NKv_54d
dāridryaṃ rogasaṃbhavas NKv_49b
dāridrye tu na kiṃ cana NKv_53d
dīpayaty udare vahniṃ NKv_54c
durjanānām ato nyāyyaṃ NKv_94c
dūrād eva visarjanam NKv_94d
dṛṣṭāntas tu purohitas NKv_4b
dṛṣṭiṃ pādau visaṃsthulau NKv_55b
dṛṣṭe prajñā vinaśyati NKv_50b
devatānām [[amī trayaḥ]] NKv_22b
devatābuddhir ātmani NKv_60b
deśadharmas tv anācāre NKv_88c
deśo hy aratnimātre 'pi NKv_20c
dainyaṃ rājyād api jyāyo NKv_57c
daivajñatvaṃ māntrikatā NKv_31a
daivajñānām amī trayas NKv_22d
daivajñānām upālambho NKv_19c
daivajñā māntrikā api NKv_29d
daivajño vijayī bhavet NKv_15d
dviguṇaṃ triguṇaṃ caiva NKv_71c
dvitriyogas tu durlabhas NKv_31d
dhanapālaḥ piśāco hi NKv_78a
dhanabhāro hi lokasya NKv_70a
dhanayogo mahān ayam NKv_32b
dhanalubdhaḥ piśācas tu NKv_78c
dhaninām adhikaṃ dhanam NKv_18b
na kasmai cana ditsate NKv_78d
na kāraṇam apekṣante NKv_34a
na kālaniyamaḥ kaś cid NKv_51c
na dāyādā na pārthivās NKv_57b
na paśyāmo mukhe daṃṣṭrāṃ NKv_52a
na pāśaṃ vā karāñjale NKv_52b
na preryante ca kena cit NKv_73b
na bibheti na jihreti NKv_63c
na bhetavyaṃ na boddhavyaṃ NKv_1a
na vṛthā kiṃ cid ācaret NKv_89d
na śrāvyaṃ vādino vacaḥ NKv_1b
na stauti cet svayaṃ ca svaṃ NKv_7c
na svato guṇadarśinas NKv_35b
na svārthaṃ kimcid icchanti NKv_73a
nātidhairyaṃ pradātavyaṃ NKv_24a
nātibhītiś ca rogiṇi NKv_24b
nāsti daivajñavarjitas NKv_20d
nāsya corā na piśunā NKv_57a
nityaṃ laśunagandhavat NKv_65d
nityaḥ kāryaviparyaye NKv_19d
nidānaṃ roganāmāni NKv_26a
nirdhanānāṃ dhanāvāptiṃ NKv_18a
niścityaivaṃ svayam api NKv_80c
nisargaśatravaḥ sṛṣṭā NKv_22c
nūtanāyāḥ śriyaḥ phalam NKv_60d
naimittikāḥ svapnadṛśo NKv_22a
nairāśyād eva nāntime NKv_24d
naiścintyān nādime dānaṃ NKv_24c
pakṣapāto 'dhiropyatām NKv_3d
pañca prāṇā ime 'pare NKv_41d
pañcaite jayahetavas NKv_2d
paṇḍito yadi tatraiva NKv_3c
patipakṣyāṃs tu bahvāśān NKv_47c
pathyaṃ tu kaṭhinaṃ vadet NKv_25b
parachidreṣu hṛdayaṃ NKv_98a
paramarmāsu vācaṃ ca NKv_98c
paravārtāsu ca śravas NKv_98b
parārtheṣu pravartante NKv_73c
paryavasyati māntrike NKv_13d
paśyanto 'pi na jānate NKv_61b
pāṭhanair granthanirmāṇaiḥ NKv_6a
piśunatvaṃ daridratā NKv_97b
piśunair eva dhāryate NKv_70b
putra ity eva pitari NKv_15a
putradāramukheṣv api NKv_66d
putrāṇām upalālanais NKv_46b
pṛcchatāṃ siddham uttaram NKv_88d
prakāśayaty ahaṃkāraṃ NKv_58a
pratiṣṭhā tāvad āpyate NKv_6b
pratiṣṭheta dine dine NKv_81b
pradīyate viduṣy ekaṃ NKv_82a
prabuddhe 'smin palāyanam NKv_44d
prabudhyamāne sāralyaṃ NKv_44c
prayogaś cyutasaṃkṛtau NKv_88b
pralapanto 'nyathānyathā NKv_39b
pravartanārtham ārambhe NKv_28a
pravartayati taskarān NKv_58b
praśaṃsanto narābhāsān NKv_39a
prasiddhaś ca mṛto gurus NKv_87b
prasthāsyamānaḥ praviśet NKv_81a
prāṇinām kalinā sṛṣṭāḥ NKv_41c
prāmāṇyabuddhiḥ stotreṣu NKv_60a
protsāhayati dāyādāṃl NKv_58c
protsāhayati yācñāyāṃ NKv_55c
bahumānārtham ante ca NKv_28c
bālonmattapiśācavat NKv_62d
bibhartu bhṛtyān dhaniko NKv_69a
bruvāṇāḥ sarvathā grāhyā NKv_18c
bhakṣayanty ākhuvad gṛhe NKv_42d
bhaginī pativarjitā NKv_48b
bhāryā jyeṣṭhā śiśuḥ śyālaḥ NKv_45a
bhārye dve putraśālinyau NKv_48a
bhārye dve bahavaḥ putrā NKv_49a
bhikṣākabalam ekaikaṃ NKv_77c
bhiṣajāṃ bhāgyahetavas NKv_23d
bhuṅkte lubdhaḥ kathaṃ cana NKv_80d
bhūṣaṇair vāsanaiḥ pātraiḥ NKv_46a
bhaiṣajyaṃ cāṭukauśalam NKv_31b
bhaiṣajyaṃ tu yathākāmaṃ NKv_25a
bhaiṣajyeṣu ca laṅghanam NKv_75b
madhyasthaś ced apaṇḍitas NKv_3b
madhye kiṃ cid dhanavyayas NKv_30b
madhye tv auṣadhahetave NKv_28b
madhye madhye 'kṣimīlanam NKv_90b
mantrabhraṃśe saṃpradāyaḥ NKv_88a
mātulasya balaṃ mātā NKv_43a
mātulā dārabāndhavās NKv_42b
māntrikās tu bhaviṣyāmo NKv_10c
māntrikair āpyate yaśas NKv_11b
milanti yadi catvāri NKv_97c
mūrkhasaṃjīvanāni ṣaṭ NKv_86d
mūrkhasya jagatītale NKv_7b
mūrkhācāryasya bhāgyajās NKv_9d
mṛtāḥ prakṣyanti kaṃ punas NKv_16d
mṛtyau mṛtyuñjayadhyānaṃ NKv_53c
maunam ekāsikā ceti NKv_86c
mriyamāṇeṣu jantuṣu NKv_27b
yatante 'parathā svatas NKv_70d
yatra dharmo 'rthasādhanam NKv_100b
yatra bhāryāgiro vedā NKv_100a
yatra svapratibhā mānaṃ NKv_100c
yatrāsīd asti vā lakṣmīs NKv_67a
yat sandarbhe yad ullekhe NKv_40a
yathā jānanti bahavo NKv_89a
yathā vakṣyanti dātari NKv_89b
yadi tattvaṃ prabudhyate NKv_57d
yadi na kvāpi vidyāyāṃ NKv_10a
yad vyaṅgye nibhṛtaṃ manas NKv_40b
yasya svecchāvaśaṃvadau NKv_93b
yāmamātraṃ surāmadas NKv_64b
yāvac cāpalam āvṛtam NKv_83d
yāvac chyālasya bālatā NKv_44b
yāvat syād draṣṭṛmelanam NKv_92b
yāvad ajñānato maunam NKv_13a
yāvad udvijate 'dhanas NKv_76b
yāvad draṣṭā na vidyate NKv_92d
yāvad yācakasādharmyaṃ NKv_69c
ye hi paśyanti meruvat NKv_77d
yogino yatayo 'pi vā NKv_10d
yogo dāridryakārakas NKv_32d
yogo 'yaṃ gṛhamedhinām NKv_48d
rakṣakaḥ saṃbhaved iti NKv_80b
racitaṃ viduṣāṃ prītyai NKv_102c
rājakarṇe japaḥ sadyaḥ NKv_72c
rājājñeva daridratā NKv_55d
rājāsthānānumodanam NKv_102d
rogatattveṣu śanakair NKv_27c
rogasyopakrame sāntvaṃ NKv_30a
rogiṇaḥ sadane striyas NKv_26d
rocate lobhaśālinām NKv_75d
lakṣmīmadas tu mūrkhāṇām NKv_64c
lakṣmīmadas tu sarvāṅge NKv_66c
labdhvāpi kāmadhenuṃ te NKv_38c
lākṣmīḥ kiṃ cid upasthitā NKv_58d
lāṅgale viniyuñjate NKv_38d
lālyamānās tatas tarām NKv_94b
lipsamāneṣu vaidyeṣu NKv_29a
lokair jyautiṣikā janās NKv_18d
lobho hetur dhanaṃ sādhyaṃ NKv_4a
vaktavyaṃ kiṃ cid ity uktaṃ NKv_84c
vaktavyaṃ daivacintakais NKv_17d
vaktavyaṃ bhūbhujāṃ phalam NKv_14b
varāṭāḥ pañcaṣā kare NKv_68d
varṇayanti narābhāsān NKv_38a
vastutas tulasī parā NKv_84d
vācyatāṃ samayo 'tītaḥ NKv_8a
vācyaṃ mauhūrtikair janais NKv_16b
vāṇīṃ labdhvāpi ye janās NKv_38b
vārān ke cid grahān ke cit NKv_21a
vāsaḥ puṇyeṣu tīrtheṣu NKv_87a
vikāras tu tadārabdho NKv_65c
vikrīyate katipayair NKv_37c
vikhyāpyāvāpyate dhanam NKv_11d
vicitrān ullikhed vighnāṃs NKv_81c
vicetavyā vasuṃdharā NKv_20b
viḍambanāni dhanikāḥ NKv_61c
viḍambayanti ye nityaṃ NKv_59a
vidagdhān dhanino janās NKv_59b
virāmo vairakāraṇam NKv_95d
vilambe karmabāhulyaṃ NKv_11c
viśvasaṃmohinī vitta- NKv_85c
viṣeṇa pucchalagnena NKv_99a
vismārayanti jātiṃ svāṃ NKv_68c
vismṛtaṃ vāhaṭenedaṃ NKv_85a
vṛthānyair viniyujyate NKv_37d
vṛścikaḥ prāṇinām iva NKv_99b
vairāgyaṃ paramaṃ vahet NKv_83b
vyutpadyante cikitsakās NKv_27d
śaktiṃ karoti saṃcāre NKv_54a
śaṭhāḥ santaś ca tulyavat NKv_73d
śatasya lābhe tāmbūlaṃ NKv_19a
śatrau sāntvaṃ pratīkāraḥ NKv_53a
śanair anādaras śāntau NKv_30c
śabdākhyam aparaṃ brahma NKv_37a
śaṃkaro yadi varṇyate NKv_40d
śālīnāṃ muṣṭikiṃkarās NKv_33d
śītoṣṇe marṣayaty api NKv_54b
śuṣkāhāraṃ mitāśanam NKv_47b
śuṣkopavāso dharmeṣu NKv_75a
śṛṇvanta eva pṛcchanti NKv_61a
śramānurūpaṃ piśune NKv_71a
śriyā kimcidupekṣitās NKv_59d
śrīr māsam ardhamāsaṃ vā NKv_65a
śrotriye tu na kimcana NKv_82d
śvaśuras tu pravāsīti NKv_45c
śvaśurasya balaṃ bhāryā NKv_43c
śvaśurau śyāla ity api NKv_41b
śvaśrūḥ svātantryavartinī NKv_45b
sakṛd āgatya gacchantī NKv_46c
satataṃ śuciveṣaś cety NKv_91c
satyaṃ vaiduṣyam ity eṣa NKv_32c
sadā japapaṭo haste NKv_90a
sadyaspratyayahetavas NKv_90d
sadyo 'narthāya dehinām NKv_74d
sabhāsu vijigīṣubhiḥ NKv_1d
samāje devatārcanam NKv_91b
samādher api taj jyāyāḥ NKv_40c
sarvakarmavināśanas NKv_72d
sarvathā kramate matis NKv_10b
sarvam apy upadekṣyanti NKv_26c
sarvam ātithyaśāstrārthaṃ NKv_77a
sarvarogeṣu bheṣajam NKv_53b
sarvaṃ kāladvayāvadhi NKv_17b
sarvaṃ koṭidvayopetaṃ NKv_17a
sarvaṃ brahmeti vādaś ca NKv_90c
sarvaṃ mārjanti kavayaḥ NKv_33c
sarvaṃ vyāmiśram iva ca NKv_17c
sarvaḥ kālo 'pi dāruṇas NKv_99d
sahasrasya tu bhojanam NKv_19b
sahasraṃ dāmbhike loke NKv_82c
saṃdarbheṇa pariṣkṛtam NKv_37b
saṃpūrṇadānaṃ prakṛtir NKv_95c
sākṣāt kurvanti lobhinas NKv_77b
sātmyāsātmye cikitsitam NKv_26b
sukhaṃ sukhiṣu duḥkhe 'pi NKv_12a
sevanīyaiś ca sevyate NKv_63b
stutaṃ stuvanti kavayo NKv_35a
stotavyaiḥ stūyante nityaṃ NKv_63a
stotāraḥ ke bhaviṣyanti NKv_7a
stotrāṇīty eva manvate NKv_61d
snāto vaidyaṃ na paśyati NKv_30d
spaṣṭam agre bhaviṣyati NKv_8b
smṛte sīdanti gātrāṇi NKv_50a
svayam evātither balam NKv_43d
svasthair asādhyarogaiś ca NKv_23a
svasminn asati nārthasya NKv_80a
svānarthāyaiva kevalam NKv_96d
svairaṃ hasanti+pārśvasthā NKv_62c
hāso rājñaḥ stavaś ceti NKv_2c
hṛdi tāmbūlajo madas NKv_66b