Nilakantha Diksita: Kalividambana Based on : PIFI 36 , Pondichery 1967 5 NÅl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaæ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 Input by Somadeva Vasudeva PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ agatitvam अतिश्रद्धा NKv_9a अज्ञाता एव गृहिणां NKv_42c अदानम् ईषद्दानं च NKv_95a अध्यापनावृत्तयश् च NKv_87c अध्यापयन्ति शास्त्राणि NKv_68a अनुग्रहायते येषां NKv_12c अनुमानेष्व् अयं विधिस् NKv_4d अनृतं चाटुवादश् च NKv_32a अन्तकालम् अपेक्षते NKv_51b अन्तको ऽपि हि जन्तूनाम् NKv_51a अन्ततो ऽन्नाय वस्त्राय NKv_36c अन्ततो ऽश्मापि जीर्यति NKv_56d अन्यथात्वम् अपथ्यतस् NKv_25d अन्योन्यकृतसंविदस् NKv_62b अपत्यसंबन्धविधिः NKv_96c अपि सागरपर्यन्ता NKv_20a अभ्यास्यं लज्जमानेन NKv_5a अवज्ञा प्रतिवादिनि NKv_2b अविलम्बेन संसिद्धौ NKv_11a अश्रान्तकलहो नाम NKv_48c असंभ्रमो विलज्जत्वम् NKv_2a अहो निम्नोन्नतं कियत् NKv_79d अहो महद् इदं भूतम् NKv_50c ÃkiæcanyabalìhyÃnÃm NKv_56c आचारो वा विलक्षणस् NKv_13b आत्मोत्कर्षो निगमनम् NKv_4c आदेहम् अनुवर्तते NKv_64d Ãnandabëparomäcau NKv_93a आमध्याह्नं नदीवासः NKv_91a आयुषो ऽन्ते भवेन् न वा NKv_6d आयुस्प्रश्ने दीर्घम् आयुर् NKv_16a आरोग्यं वैद्यमाहात्म्याद् NKv_25c आवृत्य श्रीमदेनान्धान् NKv_62a इति पाठयतां ग्रन्थे NKv_8c ईर्ष्यायै संस्तवः पुनस् NKv_96b उच्चैर् उद्घोष्य जेतव्यं NKv_3a उत्तमर्णाभिशाब्धितम् NKv_50d उत्तमार्णम् अवेक्ष्यैव NKv_52c उत्तमार्णस्य विद्यते NKv_51d एकतः सर्वशास्त्राणि NKv_84a एकैकम् अर्थलाभाय NKv_31c एकैकं नरकाधिकम् NKv_49d एकैव कविता पुंसां NKv_36a एतद् दम्भस्य जीवितम् NKv_91d evam ca tathyavyutpattir NKv_6c kaïÂ÷e मदः कोद्रवजो NKv_66a कथं तरन्तु कवयः NKv_39c कथं ते तं लघूकर्तुं NKv_70c कदा तस्यास्तु निर्वृतिस् NKv_7d कन्यकेत्य् एव मातरि NKv_15b कन्या निर्मार्ष्टि मन्दिरम् NKv_46d कर्तृकर्मव्यतीहाराद् NKv_79c कलिना दशमांशेन NKv_99c कलेर् एतद् विडम्बनम् NKv_102b कवयः स्तोतुम् उद्यतास् NKv_34b कविना नीलकण्ठेन NKv_102a कवौ दश नटे शतम् NKv_82b काठिन्यं कुत्र वर्तते NKv_8d कातरा दीर्घरोगाश् च NKv_23c कातर्यं दुर्विनीतत्वं NKv_33a कामपारम्यवादिनस् NKv_39d कामम् अस्तु जगत् सर्वं NKv_101a कार्पण्यम् अविवेकताम् NKv_33b कार्यः कोलाहलो महान् NKv_5d कालकालं प्रपन्नानां NKv_101c कालस्यास्य वशंवदम् NKv_101b कालः किं नः करिष्यति? NKv_101d कालान्तरे ह्य् अनर्थाय NKv_74a किम् उपक्रियते नृपैस् NKv_71b किम्चित्कोपाय दुर्धियाम् NKv_95b कियती तत्र वर्णना NKv_35d किंकराः सर्वपार्थिवास् NKv_93d किं चिद् अस्तुवताम् तेषां NKv_34c किं तस्य साधनैर् अन्यैः NKv_93c किं प्रक्ष्यतीति लुब्धो ऽपि NKv_76c किं वक्ष्यतीव धनिकाद् NKv_76a कीटबुद्धिर् मनुष्येषु NKv_60c कीतः कश् चिद् अलिर् नाम NKv_35c कीर्तनीया धनार्थिभिस् NKv_87d कुले ऽप्य् अवतरत्य् एष NKv_67c कुष्ठापस्मारवत् कथम् NKv_67d कृतान्तो लालयिष्यति NKv_71d के चिद् ऋक्षाणि जानते NKv_21b कौपीनं भसितालेपो NKv_86a क्षणमात्रं ग्रहावेशो NKv_64a क्षीरपांस् तस्करान् अपि NKv_47d खलानाम् असृजद् विधिस् NKv_98d खलो गृहसमीपस्थः NKv_74c गर्भप्रश्नेषु कथयन् NKv_15c गिरं स्खलन्तीं मीलन्तीं NKv_55a गृध्रो गेहोपरि स्थितस् NKv_74b गृहिणी भगिनी तस्याः NKv_41a गृहिणी स्वजनं वक्ति NKv_47a गोकर्णे भद्रकर्णे च NKv_72a ग्रहचारपरिज्ञानं NKv_14c ग्रामायाश्वाय हस्तिने NKv_36b घटकं सम्यगाराध्य NKv_83a चारान् विचार्य दैवज्ञैर् NKv_14a चिराद् आसाद्य रोगिणम् NKv_29b चेष्टित्वा विनिवर्तते NKv_65b जन्तुभिर् नास्ति किं चन NKv_23b जपयज्ञश् च यज्ञेषु NKv_75c जपो दुष्कर्मनाशनस् NKv_72b जामातरो भागिनेया NKv_42a जामातुर् दुहिता बलम् NKv_43b जामातुर् भाग्यधोरणी NKv_45d जामातुर् वक्रता तावद् NKv_44a जिगीषुना ह्रियं त्यक्त्वा NKv_5c जिहीर्षन्ति चिकित्सकास् NKv_28d जिह्वा फुरफुरायते NKv_34d जीर्णौ च मातापितराव् NKv_49c जीर्यन्ति राजविद्वेषा NKv_56a जीर्यन्त्य् अविहितान्य् अपि NKv_56b जीवनं दुःखशालिषु NKv_12b जीवन्तो बहुमन्यन्ते NKv_16c जृम्भमाणेषु रोगेषु NKv_27a ज्ञातेयं ज्ञानहीनत्वं NKv_97a ज्ञानाभासेन तृप्तता NKv_9b ज्यायान् असंस्तवो दुष्टैर् NKv_96a झटिति प्रतिवक्तव्यं NKv_1c त एव तु विडम्ब्यन्ते NKv_59c तत्त्वं जिज्ञासुना चिरम् NKv_5b तत्रोन्मदः प्रवर्तताम् NKv_67b तथा धर्मं चरेत् सर्वं NKv_89c तथापि धनिको जनस् NKv_63d तथाप्य् उद्वेजिते मनस् NKv_52d तद् दिशे ऽपि नमो नमस् NKv_97d तस्मै श्रीकलये नमस् NKv_100d ताम्बूलाय च कल्पते NKv_36d तावत्संक्षिप्यते सर्वं NKv_92c तावद् अर्थाः प्रसिद्ध्यन्ति NKv_83c तावद् उद्विजते ततस् NKv_76d तावद् दीर्घं नित्यकर्म NKv_92a तावन् माहात्म्यरूपेण NKv_13c तावल् लोको न मृष्यति NKv_69d तिष्ठासुर् अतिथिश् चिरम् NKv_81d tulasÅkëÂham एकतस् NKv_84b तुलस्याः पठता गुणन् NKv_85b तृणीकुर्वन्ति पण्डितान् NKv_68b ते धन्याः खलु मान्त्रिकास् NKv_12d ते वाचस्पतयः स्वयम् NKv_21d तेषाम् आवश्यकं यतस् NKv_14d त्रयः शिष्यगुणा ह्य् एते NKv_9c त्रितयं ये विजानन्ति NKv_21c दण्ड्यमाना विकुर्वन्ति NKv_94a दत्तां वा देयम् अर्थिषु NKv_69b दत्ते स्वामिन्य् उपस्थिते NKv_78b दर्भा रुद्राक्षमालिका NKv_86b दातारो ऽर्थिभिर् अर्थ्यन्ते NKv_79a दातृभिः पुनर् अर्थिनस् NKv_79b दायादाः संप्ररोहन्ति NKv_29c दायिनीति गुणद्वयम् NKv_85d दारिद्र्यं परमौषधम् NKv_54d दारिद्र्यं रोगसंभवस् NKv_49b दारिद्र्ये तु न किं चन NKv_53d दीपयत्य् उदरे वह्निं NKv_54c दुर्जनानाम् अतो न्याय्यं NKv_94c दूराद् एव विसर्जनम् NKv_94d दृष्टान्तस् तु पुरोहितस् NKv_4b दृष्टिं पादौ विसंस्थुलौ NKv_55b दृष्टे प्रज्ञा विनश्यति NKv_50b देवतानाम् [[अमी त्रयः]] NKv_22b देवताबुद्धिर् आत्मनि NKv_60b देशधर्मस् त्व् अनाचारे NKv_88c देशो ह्य् अरत्निमात्रे ऽपि NKv_20c दैन्यं राज्याद् अपि ज्यायो NKv_57c दैवज्ञत्वं मान्त्रिकता NKv_31a दैवज्ञानाम् अमी त्रयस् NKv_22d दैवज्ञानाम् उपालम्भो NKv_19c दैवज्ञा मान्त्रिका अपि NKv_29d दैवज्ञो विजयी भवेत् NKv_15d द्विगुणं त्रिगुणं चैव NKv_71c द्वित्रियोगस् तु दुर्लभस् NKv_31d धनपालः पिशाचो हि NKv_78a धनभारो हि लोकस्य NKv_70a धनयोगो महान् अयम् NKv_32b धनलुब्धः पिशाचस् तु NKv_78c धनिनाम् अधिकं धनम् NKv_18b न कस्मै चन दित्सते NKv_78d न कारणम् अपेक्षन्ते NKv_34a न कालनियमः कश् चिद् NKv_51c न दायादा न पार्थिवास् NKv_57b न पश्यामो मुखे दंष्ट्रां NKv_52a न पाशं वा karäjale NKv_52b न प्रेर्यन्ते च केन चित् NKv_73b न बिभेति न जिह्रेति NKv_63c न भेतव्यं न बोद्धव्यं NKv_1a न वृथा किं चिद् आचरेत् NKv_89d न श्राव्यं वादिनो वचः NKv_1b न स्तौति चेत् स्वयं च स्वं NKv_7c न स्वतो गुणदर्शिनस् NKv_35b न स्वार्थं किम्चिद् इच्छन्ति NKv_73a नातिधैर्यं प्रदातव्यं NKv_24a नातिभीतिश् च रोगिणि NKv_24b नास्ति दैवज्ञवर्जितस् NKv_20d नास्य चोरा न पिशुना NKv_57a नित्यं लशुनगन्धवत् NKv_65d नित्यः कार्यविपर्यये NKv_19d निदानं रोगनामानि NKv_26a निर्धनानां धनावाप्तिं NKv_18a निश्चित्यैवं स्वयम् अपि NKv_80c निसर्गशत्रवः सृष्टा NKv_22c नूतनायाः श्रियः फलम् NKv_60d नैमित्तिकाः स्वप्नदृशो NKv_22a नैराश्याद् एव नान्तिमे NKv_24d नैश्चिन्त्यान् नादिमे दानं NKv_24c पक्षपातो ऽधिरोप्यताम् NKv_3d पञ्च प्राणा इमे ऽपरे NKv_41d पञ्चैते जयहेतवस् NKv_2d पण्डितो यदि तत्रैव NKv_3c पतिपक्ष्यांस् तु बह्वाशान् NKv_47c पथ्यं तु कठिनं वदेत् NKv_25b परछिद्रेषु हृदयं NKv_98a परमर्मासु वाचं च NKv_98c परवार्तासु च श्रवस् NKv_98b परार्थेषु प्रवर्तन्ते NKv_73c पर्यवस्यति मान्त्रिके NKv_13d पश्यन्तो ऽपि न जानते NKv_61b पाठनैर् ग्रन्थनिर्माणैः NKv_6a पिशुनत्वं दरिद्रता NKv_97b पिशुनैर् एव धार्यते NKv_70b पुत्र इत्य् एव पितरि NKv_15a पुत्रदारमुखेष्व् अपि NKv_66d पुत्राणाम् उपलालनैस् NKv_46b पृच्छतां सिद्धम् उत्तरम् NKv_88d प्रकाशयत्य् अहंकारं NKv_58a प्रतिष्ठा तावद् आप्यते NKv_6b प्रतिष्ठेत दिने दिने NKv_81b प्रदीयते विदुष्य् एकं NKv_82a प्रबुद्धे ऽस्मिन् पलायनम् NKv_44d प्रबुध्यमाने सारल्यं NKv_44c प्रयोगश् च्युतसंकृतौ NKv_88b प्रलपन्तो ऽन्यथान्यथा NKv_39b प्रवर्तनार्थम् आरम्भे NKv_28a प्रवर्तयति तस्करान् NKv_58b प्रशंसन्तो नराभासान् NKv_39a प्रसिद्धश् च मृतो गुरुस् NKv_87b प्रस्थास्यमानः प्रविशेत् NKv_81a प्राणिनाम् कलिना सृष्टाः NKv_41c प्रामाण्यबुद्धिः स्तोत्रेषु NKv_60a प्रोत्साहयति दायादांल् NKv_58c प्रोत्साहयति याच्ञायां NKv_55c बहुमानार्थम् अन्ते च NKv_28c बालोन्मत्तपिशाचवत् NKv_62d बिभर्तु भृत्यान् धनिको NKv_69a ब्रुवाणाः सर्वथा ग्राह्या NKv_18c भक्षयन्त्य् आखुवद् गृहे NKv_42d भगिनी पतिवर्जिता NKv_48b भार्या ज्येष्ठा शिशुः श्यालः NKv_45a भार्ये द्वे पुत्रशालिन्यौ NKv_48a भार्ये द्वे बहवः पुत्रा NKv_49a भिक्षाकबलम् एकैकं NKv_77c भिषजां भाग्यहेतवस् NKv_23d भुङ्क्ते लुब्धः कथं चन NKv_80d भूषणैर् वासनैः पात्रैः NKv_46a भैषज्यं चाटुकौशलम् NKv_31b भैषज्यं तु यथाकामं NKv_25a भैषज्येषु च लङ्घनम् NKv_75b मध्यस्थश् चेद् अपण्डितस् NKv_3b मध्ये किं चिद् धनव्ययस् NKv_30b मध्ये त्व् औषधहेतवे NKv_28b मध्ये मध्ये ऽक्षिमीलनम् NKv_90b मन्त्रभ्रंशे संप्रदायः NKv_88a मातुलस्य बलं माता NKv_43a मातुला दारबान्धवास् NKv_42b मान्त्रिकास् तु भविष्यामो NKv_10c मान्त्रिकैर् आप्यते यशस् NKv_11b मिलन्ति यदि चत्वारि NKv_97c मूर्खसंजीवनानि ष NKv_86d मूर्खस्य जगतीतले NKv_7b मूर्खाचार्यस्य भाग्यजास् NKv_9d मृताः प्रक्ष्यन्ति कं पुनस् NKv_16d मृत्यौ मृत्युञ्जयध्यानं NKv_53c मौनम् एकासिका चेति NKv_86c म्रियमाणेषु जन्तुषु NKv_27b यतन्ते ऽपरथा स्वतस् NKv_70d यत्र धर्मो ऽर्थसाधनम् NKv_100b यत्र भार्यागिरो वेदा NKv_100a यत्र स्वप्रतिभा मानं NKv_100c यत्रासीद् अस्ति वा लक्ष्मीस् NKv_67a यत् सन्दर्भे यद् उल्लेखे NKv_40a यथा जानन्ति बहवो NKv_89a यथा वक्ष्यन्ति दातरि NKv_89b यदि तत्त्वं प्रबुध्यते NKv_57d यदि न क्वापि विद्यायां NKv_10a यद् व्यङ्ग्ये निभृतं मनस् NKv_40b यस्य स्वेच्छावशंवदौ NKv_93b याममात्रं सुरामदस् NKv_64b यावच् चापलम् आवृतम् NKv_83d यावच् छ्यालस्य बालता NKv_44b यावत् स्याद् द्रष्टृमेलनम् NKv_92b यावद् अज्ञानतो मौनम् NKv_13a यावद् उद्विजते ऽधनस् NKv_76b यावद् द्रष्टा न विद्यते NKv_92d यावद् याचकसाधर्म्यं NKv_69c ये हि पश्यन्ति मेरुवत् NKv_77d योगिनो यतयो ऽपि वा NKv_10d योगो दारिद्र्यकारकस् NKv_32d योगो ऽयं गृहमेधिनाम् NKv_48d रक्षकः संभवेद् इति NKv_80b रचितं विदुषां प्रीत्यै NKv_102c राजकर्णे जपः सद्यः NKv_72c राजाज्ञेव दरिद्रता NKv_55d राजास्थानानुमोदनम् NKv_102d रोगतत्त्वेषु शनकैर् NKv_27c रोगस्योपक्रमे सान्त्वं NKv_30a रोगिणः सदने स्त्रियस् NKv_26d रोचते लोभशालिनाम् NKv_75d लक्ष्मीमदस् तु मूर्खाणाम् NKv_64c लक्ष्मीमदस् तु सर्वाङ्गे NKv_66c लब्ध्वापि कामधेनुं ते NKv_38c लाक्ष्मीः किं चिद् उपस्थिता NKv_58d लाङ्गले विनियुञ्जते NKv_38d लाल्यमानास् ततस् तराम् NKv_94b लिप्समानेषु वैद्येषु NKv_29a लोकैर् ज्यौतिषिका जनास् NKv_18d लोभो हेतुर् धनं साध्यं NKv_4a वक्तव्यं किं चिद् इत्य् उक्तं NKv_84c वक्तव्यं दैवचिन्तकैस् NKv_17d वक्तव्यं भूभुजां फलम् NKv_14b वराटाः पञ्चषा करे NKv_68d वर्णयन्ति नराभासान् NKv_38a वस्तुतस् तुलसी परा NKv_84d वाच्यतां समयो ऽतीतः NKv_8a वाच्यं मौहूर्तिकैर् जनैस् NKv_16b वाणीं लब्ध्वापि ये जनास् NKv_38b वारान् के चिद् ग्रहान् के चित् NKv_21a वासः पुण्येषु तीर्थेषु NKv_87a विकारस् तु तदारब्धो NKv_65c विक्रीयते कतिपयैर् NKv_37c विख्याप्यावाप्यते धनम् NKv_11d विचित्रान् उल्लिखेद् विघ्नांस् NKv_81c विचेतव्या वसुंधरा NKv_20b विडम्बनानि धनिकाः NKv_61c विडम्बयन्ति ये नित्यं NKv_59a विदग्धान् धनिनो जनास् NKv_59b विरामो वैरकारणम् NKv_95d विलम्बे कर्मबाहुल्यं NKv_11c विश्वसंमोहिनी वित्त- NKv_85c विषेण पुच्छलग्नेन NKv_99a विस्मारयन्ति जातिं स्वां NKv_68c विस्मृतं वाहटेनेदं NKv_85a वृथान्यैर् विनियुज्यते NKv_37d वृश्चिकः प्राणिनाम् इव NKv_99b वैराग्यं परमं वहेत् NKv_83b व्युत्पद्यन्ते चिकित्सकास् NKv_27d शक्तिं करोति संचारे NKv_54a शठाः सन्तश् च तुल्यवत् NKv_73d शतस्य लाभे ताम्बूलं NKv_19a शत्रौ सान्त्वं प्रतीकारः NKv_53a शनैर् अनादरस् शान्तौ NKv_30c शब्दाख्यम् अपरं ब्रह्म NKv_37a शंकरो यदि वर्ण्यते NKv_40d शालीनां मुष्टिकिंकरास् NKv_33d शीतोष्णे मर्षयत्य् अपि NKv_54b शुष्काहारं मिताशनम् NKv_47b शुष्कोपवासो धर्मेषु NKv_75a शृण्वन्त एव पृच्छन्ति NKv_61a श्रमानुरूपं पिशुने NKv_71a श्रिया किम्चिदुपेक्षितास् NKv_59d श्रीर् मासम् अर्धमासं वा NKv_65a श्रोत्रिये तु न किम्चन NKv_82d श्वशुरस् तु प्रवासीति NKv_45c श्वशुरस्य बलं भार्या NKv_43c श्वशुरौ श्याल इत्य् अपि NKv_41b श्वश्रूः स्वातन्त्र्यवर्तिनी NKv_45b सकृद् आगत्य गच्छन्ती NKv_46c सततं शुचिवेषश् चेत्य् NKv_91c सत्यं वैदुष्यम् इत्य् एष NKv_32c सदा जपपटो हस्ते NKv_90a सद्यस्प्रत्ययहेतवस् NKv_90d सद्यो ऽनर्थाय देहिनाम् NKv_74d सभासु विजिगीषुभिः NKv_1d समाजे देवतार्चनम् NKv_91b समाधेर् अपि तज् ज्यायाः NKv_40c सर्वकर्मविनाशनस् NKv_72d सर्वथा क्रमते मतिस् NKv_10b सर्वम् अप्य् उपदेक्ष्यन्ति NKv_26c सर्वम् आतिथ्यशास्त्रार्थं NKv_77a सर्वरोगेषु भेषजम् NKv_53b सर्वं कालद्वयावधि NKv_17b सर्वं कोटिद्वयोपेतं NKv_17a सर्वं ब्रह्मेति वादश् च NKv_90c सर्वं मार्जन्ति कवयः NKv_33c सर्वं व्यामिश्रम् इव च NKv_17c सर्वः कालो ऽपि दारुणस् NKv_99d सहस्रस्य तु भोजनम् NKv_19b सहस्रं दाम्भिके लोके NKv_82c संदर्भेण परिष्कृतम् NKv_37b संपूर्णदानं प्रकृतिर् NKv_95c साक्षात् कुर्वन्ति लोभिनस् NKv_77b सात्म्यासात्म्ये चिकित्सितम् NKv_26b सुखं सुखिषु दुःखे ऽपि NKv_12a सेवनीयैश् च सेव्यते NKv_63b स्तुतं स्तुवन्ति कवयो NKv_35a स्तोतव्यैः स्तूयन्ते नित्यं NKv_63a स्तोतारः के भविष्यन्ति NKv_7a स्तोत्राणीत्य् एव मन्वते NKv_61d स्नातो वैद्यं न पश्यति NKv_30d स्पष्टम् अग्रे भविष्यति NKv_8b स्मृते सीदन्ति गात्राणि NKv_50a स्वयम् एवातिथेर् बलम् NKv_43d स्वस्थैर् असाध्यरोगैश् च NKv_23a स्वस्मिन्न् असति नार्थस्य NKv_80a स्वानर्थायैव केवलम् NKv_96d स्वैरं हसन्ति+पार्श्वस्था NKv_62c हासो राज्ञः स्तवश् चेति NKv_2c हृदि ताम्बूलजो मदस् NKv_66b