Nilakantha Diksita: Kalividambana Based on : PIFI 36 , Pondichery 1967 5 Nãl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaü; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 Input by Somadeva Vasudeva PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ agatitvam अतिश्रद्धा NKv_9a अज्ञाता एव गृहिणां NKv_42c अदानम् ईषद्दानं च NKv_95a अध्यापनावृत्तयश् च NKv_87c अध्यापयन्ति शास्त्राणि NKv_68a अनुग्रहायते येषां NKv_12c अनुमानेष्व् अयं विधिस् NKv_4d अनृतं चाटुवादश् च NKv_32a अन्तकालम् अपेक्षते NKv_51b अन्तको ऽपि हि जन्तूनाम् NKv_51a अन्ततो ऽन्नाय वस्त्राय NKv_36c अन्ततो ऽश्मापि जीर्यति NKv_56d अन्यथात्वम् अपथ्यतस् NKv_25d अन्योन्यकृतसंविदस् NKv_62b अपत्यसंबन्धविधिः NKv_96c अपि सागरपर्यन्ता NKv_20a अभ्यास्यं लज्जमानेन NKv_5a अवज्ञा प्रतिवादिनि NKv_2b अविलम्बेन संसिद्धौ NKv_11a अश्रान्तकलहो नाम NKv_48c असंभ्रमो विलज्जत्वम् NKv_2a अहो निम्नोन्नतं कियत् NKv_79d अहो महद् इदं भूतम् NKv_50c आकिंचन्यबलाढ्यानाम् NKv_56c आचारो वा विलक्षणस् NKv_13b आत्मोत्कर्षो निगमनम् NKv_4c आदेहम् अनुवर्तते NKv_64d आनन्दबाष्परोमाञ्चौ NKv_93a आमध्याह्नं नदीवासः NKv_91a आयुषो ऽन्ते भवेन् न वा NKv_6d आयुस्प्रश्ने दीर्घम् आयुर् NKv_16a आरोग्यं वैद्यमाहात्म्याद् NKv_25c आवृत्य श्रीमदेनान्धान् NKv_62a इति पाठयतां ग्रन्थे NKv_8c ईर्ष्यायै संस्तवः पुनस् NKv_96b उच्चैर् उद्घोष्य जेतव्यं NKv_3a उत्तमर्णाभिशाब्धितम् NKv_50d उत्तमार्णम् अवेक्ष्यैव NKv_52c उत्तमार्णस्य विद्यते NKv_51d एकतः सर्वशास्त्राणि NKv_84a एकैकम् अर्थलाभाय NKv_31c एकैकं नरकाधिकम् NKv_49d एकैव कविता पुंसां NKv_36a एतद् दम्भस्य जीवितम् NKv_91d evam ca tathyavyutpattir NKv_6c kaõñþe मदः कोद्रवजो NKv_66a कथं तरन्तु कवयः NKv_39c कथं ते तं लघूकर्तुं NKv_70c कदा तस्यास्तु निर्वृतिस् NKv_7d कन्यकेत्य् एव मातरि NKv_15b कन्या निर्मार्ष्टि मन्दिरम् NKv_46d कर्तृकर्मव्यतीहाराद् NKv_79c कलिना दशमांशेन NKv_99c कलेर् एतद् विडम्बनम् NKv_102b कवयः स्तोतुम् उद्यतास् NKv_34b कविना नीलकण्ठेन NKv_102a कवौ दश नटे शतम् NKv_82b काठिन्यं कुत्र वर्तते NKv_8d कातरा दीर्घरोगाश् च NKv_23c कातर्यं दुर्विनीतत्वं NKv_33a कामपारम्यवादिनस् NKv_39d कामम् अस्तु जगत् सर्वं NKv_101a कार्पण्यम् अविवेकताम् NKv_33b कार्यः कोलाहलो महान् NKv_5d कालकालं प्रपन्नानां NKv_101c कालस्यास्य वशंवदम् NKv_101b कालः किं नः करिष्यति? NKv_101d कालान्तरे ह्य् अनर्थाय NKv_74a किम् उपक्रियते नृपैस् NKv_71b किम्चित्कोपाय दुर्धियाम् NKv_95b कियती तत्र वर्णना NKv_35d किंकराः सर्वपार्थिवास् NKv_93d किं चिद् अस्तुवताम् तेषां NKv_34c किं तस्य साधनैर् अन्यैः NKv_93c किं प्रक्ष्यतीति लुब्धो ऽपि NKv_76c किं वक्ष्यतीव धनिकाद् NKv_76a कीटबुद्धिर् मनुष्येषु NKv_60c कीतः कश् चिद् अलिर् नाम NKv_35c कीर्तनीया धनार्थिभिस् NKv_87d कुले ऽप्य् अवतरत्य् एष NKv_67c कुष्ठापस्मारवत् कथम् NKv_67d कृतान्तो लालयिष्यति NKv_71d के चिद् ऋक्षाणि जानते NKv_21b कौपीनं भसितालेपो NKv_86a क्षणमात्रं ग्रहावेशो NKv_64a क्षीरपांस् तस्करान् अपि NKv_47d खलानाम् असृजद् विधिस् NKv_98d खलो गृहसमीपस्थः NKv_74c गर्भप्रश्नेषु कथयन् NKv_15c गिरं स्खलन्तीं मीलन्तीं NKv_55a गृध्रो गेहोपरि स्थितस् NKv_74b गृहिणी भगिनी तस्याः NKv_41a गृहिणी स्वजनं वक्ति NKv_47a गोकर्णे भद्रकर्णे च NKv_72a ग्रहचारपरिज्ञानं NKv_14c ग्रामायाश्वाय हस्तिने NKv_36b घटकं सम्यगाराध्य NKv_83a चारान् विचार्य दैवज्ञैर् NKv_14a चिराद् आसाद्य रोगिणम् NKv_29b चेष्टित्वा विनिवर्तते NKv_65b जन्तुभिर् नास्ति किं चन NKv_23b जपयज्ञश् च यज्ञेषु NKv_75c जपो दुष्कर्मनाशनस् NKv_72b जामातरो भागिनेया NKv_42a जामातुर् दुहिता बलम् NKv_43b जामातुर् भाग्यधोरणी NKv_45d जामातुर् वक्रता तावद् NKv_44a जिगीषुना ह्रियं त्यक्त्वा NKv_5c जिहीर्षन्ति चिकित्सकास् NKv_28d जिह्वा फुरफुरायते NKv_34d जीर्णौ च मातापितराव् NKv_49c जीर्यन्ति राजविद्वेषा NKv_56a जीर्यन्त्य् अविहितान्य् अपि NKv_56b जीवनं दुःखशालिषु NKv_12b जीवन्तो बहुमन्यन्ते NKv_16c जृम्भमाणेषु रोगेषु NKv_27a ज्ञातेयं ज्ञानहीनत्वं NKv_97a ज्ञानाभासेन तृप्तता NKv_9b ज्यायान् असंस्तवो दुष्टैर् NKv_96a झटिति प्रतिवक्तव्यं NKv_1c त एव तु विडम्ब्यन्ते NKv_59c तत्त्वं जिज्ञासुना चिरम् NKv_5b तत्रोन्मदः प्रवर्तताम् NKv_67b तथा धर्मं चरेत् सर्वं NKv_89c तथापि धनिको जनस् NKv_63d तथाप्य् उद्वेजिते मनस् NKv_52d तद् दिशे ऽपि नमो नमस् NKv_97d तस्मै श्रीकलये नमस् NKv_100d ताम्बूलाय च कल्पते NKv_36d तावत्संक्षिप्यते सर्वं NKv_92c तावद् अर्थाः प्रसिद्ध्यन्ति NKv_83c तावद् उद्विजते ततस् NKv_76d तावद् दीर्घं नित्यकर्म NKv_92a तावन् माहात्म्यरूपेण NKv_13c तावल् लोको न मृष्यति NKv_69d तिष्ठासुर् अतिथिश् चिरम् NKv_81d तुलसीकाष्ठम् एकतस् NKv_84b तुलस्याः पठता गुणन् NKv_85b तृणीकुर्वन्ति पण्डितान् NKv_68b ते धन्याः खलु मान्त्रिकास् NKv_12d ते वाचस्पतयः स्वयम् NKv_21d तेषाम् आवश्यकं यतस् NKv_14d त्रयः शिष्यगुणा ह्य् एते NKv_9c त्रितयं ये विजानन्ति NKv_21c दण्ड्यमाना विकुर्वन्ति NKv_94a दत्तां वा देयम् अर्थिषु NKv_69b दत्ते स्वामिन्य् उपस्थिते NKv_78b दर्भा रुद्राक्षमालिका NKv_86b दातारो ऽर्थिभिर् अर्थ्यन्ते NKv_79a दातृभिः पुनर् अर्थिनस् NKv_79b दायादाः संप्ररोहन्ति NKv_29c दायिनीति गुणद्वयम् NKv_85d दारिद्र्यं परमौषधम् NKv_54d दारिद्र्यं रोगसंभवस् NKv_49b दारिद्र्ये तु न किं चन NKv_53d दीपयत्य् उदरे वह्निं NKv_54c दुर्जनानाम् अतो न्याय्यं NKv_94c दूराद् एव विसर्जनम् NKv_94d दृष्टान्तस् तु पुरोहितस् NKv_4b दृष्टिं पादौ विसंस्थुलौ NKv_55b दृष्टे प्रज्ञा विनश्यति NKv_50b देवतानाम् [[अमी त्रयः]] NKv_22b देवताबुद्धिर् आत्मनि NKv_60b देशधर्मस् त्व् अनाचारे NKv_88c देशो ह्य् अरत्निमात्रे ऽपि NKv_20c दैन्यं राज्याद् अपि ज्यायो NKv_57c दैवज्ञत्वं मान्त्रिकता NKv_31a दैवज्ञानाम् अमी त्रयस् NKv_22d दैवज्ञानाम् उपालम्भो NKv_19c दैवज्ञा मान्त्रिका अपि NKv_29d दैवज्ञो विजयी भवेत् NKv_15d द्विगुणं त्रिगुणं चैव NKv_71c द्वित्रियोगस् तु दुर्लभस् NKv_31d धनपालः पिशाचो हि NKv_78a धनभारो हि लोकस्य NKv_70a धनयोगो महान् अयम् NKv_32b धनलुब्धः पिशाचस् तु NKv_78c धनिनाम् अधिकं धनम् NKv_18b न कस्मै चन दित्सते NKv_78d न कारणम् अपेक्षन्ते NKv_34a न कालनियमः कश् चिद् NKv_51c न दायादा न पार्थिवास् NKv_57b न पश्यामो मुखे दंष्ट्रां NKv_52a न पाशं वा कराञ्जले NKv_52b न प्रेर्यन्ते च केन चित् NKv_73b न बिभेति न जिह्रेति NKv_63c न भेतव्यं न बोद्धव्यं NKv_1a न वृथा किं चिद् आचरेत् NKv_89d न श्राव्यं वादिनो वचः NKv_1b न स्तौति चेत् स्वयं च स्वं NKv_7c न स्वतो गुणदर्शिनस् NKv_35b न स्वार्थं किम्चिद् इच्छन्ति NKv_73a नातिधैर्यं प्रदातव्यं NKv_24a नातिभीतिश् च रोगिणि NKv_24b नास्ति दैवज्ञवर्जितस् NKv_20d नास्य चोरा न पिशुना NKv_57a नित्यं लशुनगन्धवत् NKv_65d नित्यः कार्यविपर्यये NKv_19d निदानं रोगनामानि NKv_26a निर्धनानां धनावाप्तिं NKv_18a निश्चित्यैवं स्वयम् अपि NKv_80c निसर्गशत्रवः सृष्टा NKv_22c नूतनायाः श्रियः फलम् NKv_60d नैमित्तिकाः स्वप्नदृशो NKv_22a नैराश्याद् एव नान्तिमे NKv_24d नैश्चिन्त्यान् नादिमे दानं NKv_24c पक्षपातो ऽधिरोप्यताम् NKv_3d पञ्च प्राणा इमे ऽपरे NKv_41d पञ्चैते जयहेतवस् NKv_2d पण्डितो यदि तत्रैव NKv_3c पतिपक्ष्यांस् तु बह्वाशान् NKv_47c पथ्यं तु कठिनं वदेत् NKv_25b परछिद्रेषु हृदयं NKv_98a परमर्मासु वाचं च NKv_98c परवार्तासु च श्रवस् NKv_98b परार्थेषु प्रवर्तन्ते NKv_73c पर्यवस्यति मान्त्रिके NKv_13d पश्यन्तो ऽपि न जानते NKv_61b पाठनैर् ग्रन्थनिर्माणैः NKv_6a पिशुनत्वं दरिद्रता NKv_97b पिशुनैर् एव धार्यते NKv_70b पुत्र इत्य् एव पितरि NKv_15a पुत्रदारमुखेष्व् अपि NKv_66d पुत्राणाम् उपलालनैस् NKv_46b पृच्छतां सिद्धम् उत्तरम् NKv_88d प्रकाशयत्य् अहंकारं NKv_58a प्रतिष्ठा तावद् आप्यते NKv_6b प्रतिष्ठेत दिने दिने NKv_81b प्रदीयते विदुष्य् एकं NKv_82a प्रबुद्धे ऽस्मिन् पलायनम् NKv_44d प्रबुध्यमाने सारल्यं NKv_44c प्रयोगश् च्युतसंकृतौ NKv_88b प्रलपन्तो ऽन्यथान्यथा NKv_39b प्रवर्तनार्थम् आरम्भे NKv_28a प्रवर्तयति तस्करान् NKv_58b प्रशंसन्तो नराभासान् NKv_39a प्रसिद्धश् च मृतो गुरुस् NKv_87b प्रस्थास्यमानः प्रविशेत् NKv_81a प्राणिनाम् कलिना सृष्टाः NKv_41c प्रामाण्यबुद्धिः स्तोत्रेषु NKv_60a प्रोत्साहयति दायादांल् NKv_58c प्रोत्साहयति याच्ञायां NKv_55c बहुमानार्थम् अन्ते च NKv_28c बालोन्मत्तपिशाचवत् NKv_62d बिभर्तु भृत्यान् धनिको NKv_69a ब्रुवाणाः सर्वथा ग्राह्या NKv_18c भक्षयन्त्य् आखुवद् गृहे NKv_42d भगिनी पतिवर्जिता NKv_48b भार्या ज्येष्ठा शिशुः श्यालः NKv_45a भार्ये द्वे पुत्रशालिन्यौ NKv_48a भार्ये द्वे बहवः पुत्रा NKv_49a भिक्षाकबलम् एकैकं NKv_77c भिषजां भाग्यहेतवस् NKv_23d भुङ्क्ते लुब्धः कथं चन NKv_80d भूषणैर् वासनैः पात्रैः NKv_46a भैषज्यं चाटुकौशलम् NKv_31b भैषज्यं तु यथाकामं NKv_25a भैषज्येषु च लङ्घनम् NKv_75b मध्यस्थश् चेद् अपण्डितस् NKv_3b मध्ये किं चिद् धनव्ययस् NKv_30b मध्ये त्व् औषधहेतवे NKv_28b मध्ये मध्ये ऽक्षिमीलनम् NKv_90b मन्त्रभ्रंशे संप्रदायः NKv_88a मातुलस्य बलं माता NKv_43a मातुला दारबान्धवास् NKv_42b मान्त्रिकास् तु भविष्यामो NKv_10c मान्त्रिकैर् आप्यते यशस् NKv_11b मिलन्ति यदि चत्वारि NKv_97c मूर्खसंजीवनानि षट् NKv_86d मूर्खस्य जगतीतले NKv_7b मूर्खाचार्यस्य भाग्यजास् NKv_9d मृताः प्रक्ष्यन्ति कं पुनस् NKv_16d मृत्यौ मृत्युञ्जयध्यानं NKv_53c मौनम् एकासिका चेति NKv_86c म्रियमाणेषु जन्तुषु NKv_27b यतन्ते ऽपरथा स्वतस् NKv_70d यत्र धर्मो ऽर्थसाधनम् NKv_100b यत्र भार्यागिरो वेदा NKv_100a यत्र स्वप्रतिभा मानं NKv_100c यत्रासीद् अस्ति वा लक्ष्मीस् NKv_67a यत् सन्दर्भे यद् उल्लेखे NKv_40a यथा जानन्ति बहवो NKv_89a यथा वक्ष्यन्ति दातरि NKv_89b यदि तत्त्वं प्रबुध्यते NKv_57d यदि न क्वापि विद्यायां NKv_10a यद् व्यङ्ग्ये निभृतं मनस् NKv_40b यस्य स्वेच्छावशंवदौ NKv_93b याममात्रं सुरामदस् NKv_64b यावच् चापलम् आवृतम् NKv_83d यावच् छ्यालस्य बालता NKv_44b यावत् स्याद् द्रष्टृमेलनम् NKv_92b यावद् अज्ञानतो मौनम् NKv_13a यावद् उद्विजते ऽधनस् NKv_76b यावद् द्रष्टा न विद्यते NKv_92d यावद् याचकसाधर्म्यं NKv_69c ये हि पश्यन्ति मेरुवत् NKv_77d योगिनो यतयो ऽपि वा NKv_10d योगो दारिद्र्यकारकस् NKv_32d योगो ऽयं गृहमेधिनाम् NKv_48d रक्षकः संभवेद् इति NKv_80b रचितं विदुषां प्रीत्यै NKv_102c राजकर्णे जपः सद्यः NKv_72c राजाज्ञेव दरिद्रता NKv_55d राजास्थानानुमोदनम् NKv_102d रोगतत्त्वेषु शनकैर् NKv_27c रोगस्योपक्रमे सान्त्वं NKv_30a रोगिणः सदने स्त्रियस् NKv_26d रोचते लोभशालिनाम् NKv_75d लक्ष्मीमदस् तु मूर्खाणाम् NKv_64c लक्ष्मीमदस् तु सर्वाङ्गे NKv_66c लब्ध्वापि कामधेनुं ते NKv_38c लाक्ष्मीः किं चिद् उपस्थिता NKv_58d लाङ्गले विनियुञ्जते NKv_38d लाल्यमानास् ततस् तराम् NKv_94b लिप्समानेषु वैद्येषु NKv_29a लोकैर् ज्यौतिषिका जनास् NKv_18d लोभो हेतुर् धनं साध्यं NKv_4a वक्तव्यं किं चिद् इत्य् उक्तं NKv_84c वक्तव्यं दैवचिन्तकैस् NKv_17d वक्तव्यं भूभुजां फलम् NKv_14b वराटाः पञ्चषा करे NKv_68d वर्णयन्ति नराभासान् NKv_38a वस्तुतस् तुलसी परा NKv_84d वाच्यतां समयो ऽतीतः NKv_8a वाच्यं मौहूर्तिकैर् जनैस् NKv_16b वाणीं लब्ध्वापि ये जनास् NKv_38b वारान् के चिद् ग्रहान् के चित् NKv_21a वासः पुण्येषु तीर्थेषु NKv_87a विकारस् तु तदारब्धो NKv_65c विक्रीयते कतिपयैर् NKv_37c विख्याप्यावाप्यते धनम् NKv_11d विचित्रान् उल्लिखेद् विघ्नांस् NKv_81c विचेतव्या वसुंधरा NKv_20b विडम्बनानि धनिकाः NKv_61c विडम्बयन्ति ये नित्यं NKv_59a विदग्धान् धनिनो जनास् NKv_59b विरामो वैरकारणम् NKv_95d विलम्बे कर्मबाहुल्यं NKv_11c विश्वसंमोहिनी वित्त- NKv_85c विषेण पुच्छलग्नेन NKv_99a विस्मारयन्ति जातिं स्वां NKv_68c विस्मृतं वाहटेनेदं NKv_85a वृथान्यैर् विनियुज्यते NKv_37d वृश्चिकः प्राणिनाम् इव NKv_99b वैराग्यं परमं वहेत् NKv_83b व्युत्पद्यन्ते चिकित्सकास् NKv_27d शक्तिं करोति संचारे NKv_54a शठाः सन्तश् च तुल्यवत् NKv_73d शतस्य लाभे ताम्बूलं NKv_19a शत्रौ सान्त्वं प्रतीकारः NKv_53a शनैर् अनादरस् शान्तौ NKv_30c शब्दाख्यम् अपरं ब्रह्म NKv_37a शंकरो यदि वर्ण्यते NKv_40d शालीनां मुष्टिकिंकरास् NKv_33d शीतोष्णे मर्षयत्य् अपि NKv_54b शुष्काहारं मिताशनम् NKv_47b शुष्कोपवासो धर्मेषु NKv_75a शृण्वन्त एव पृच्छन्ति NKv_61a श्रमानुरूपं पिशुने NKv_71a श्रिया किम्चिदुपेक्षितास् NKv_59d श्रीर् मासम् अर्धमासं वा NKv_65a श्रोत्रिये तु न किम्चन NKv_82d श्वशुरस् तु प्रवासीति NKv_45c श्वशुरस्य बलं भार्या NKv_43c श्वशुरौ श्याल इत्य् अपि NKv_41b श्वश्रूः स्वातन्त्र्यवर्तिनी NKv_45b सकृद् आगत्य गच्छन्ती NKv_46c सततं शुचिवेषश् चेत्य् NKv_91c सत्यं वैदुष्यम् इत्य् एष NKv_32c सदा जपपटो हस्ते NKv_90a सद्यस्प्रत्ययहेतवस् NKv_90d सद्यो ऽनर्थाय देहिनाम् NKv_74d सभासु विजिगीषुभिः NKv_1d समाजे देवतार्चनम् NKv_91b समाधेर् अपि तज् ज्यायाः NKv_40c सर्वकर्मविनाशनस् NKv_72d सर्वथा क्रमते मतिस् NKv_10b सर्वम् अप्य् उपदेक्ष्यन्ति NKv_26c सर्वम् आतिथ्यशास्त्रार्थं NKv_77a सर्वरोगेषु भेषजम् NKv_53b सर्वं कालद्वयावधि NKv_17b सर्वं कोटिद्वयोपेतं NKv_17a सर्वं ब्रह्मेति वादश् च NKv_90c सर्वं मार्जन्ति कवयः NKv_33c सर्वं व्यामिश्रम् इव च NKv_17c सर्वः कालो ऽपि दारुणस् NKv_99d सहस्रस्य तु भोजनम् NKv_19b सहस्रं दाम्भिके लोके NKv_82c संदर्भेण परिष्कृतम् NKv_37b संपूर्णदानं प्रकृतिर् NKv_95c साक्षात् कुर्वन्ति लोभिनस् NKv_77b सात्म्यासात्म्ये चिकित्सितम् NKv_26b सुखं सुखिषु दुःखे ऽपि NKv_12a सेवनीयैश् च सेव्यते NKv_63b स्तुतं स्तुवन्ति कवयो NKv_35a स्तोतव्यैः स्तूयन्ते नित्यं NKv_63a स्तोतारः के भविष्यन्ति NKv_7a स्तोत्राणीत्य् एव मन्वते NKv_61d स्नातो वैद्यं न पश्यति NKv_30d स्पष्टम् अग्रे भविष्यति NKv_8b स्मृते सीदन्ति गात्राणि NKv_50a स्वयम् एवातिथेर् बलम् NKv_43d स्वस्थैर् असाध्यरोगैश् च NKv_23a स्वस्मिन्न् असति नार्थस्य NKv_80a स्वानर्थायैव केवलम् NKv_96d स्वैरं हसन्ति+पार्श्वस्था NKv_62c हासो राज्ञः स्तवश् चेति NKv_2c हृदि ताम्बूलजो मदस् NKv_66b