Narayanabhatta: Narayaniya Reference system: Nar_skanda#(1-12).dashaka# (continous!).verse#-line/pada# ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Nar_1.1.1-1 सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां Nar_1.1.1-2 निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । Nar_1.1.1-3 अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं Nar_1.1.1-4 तत्तावद् भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ Nar_1.1.2-1 एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् Nar_1.1.2-2 तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । Nar_1.1.2-3 एते तावद् वयं तु स्थिरतरमनसा viÓvapŬÃpahatyai Nar_1.1.2-4 निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ Nar_1.1.3-1 सत्त्वं यत्तत् पुराभ्यामपरिकलनतो मिर्मलं तेन तावद् Nar_1.1.3-2 भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । Nar_1.1.3-3 तत् स्वच्छत्वाद् यदच्छादितपरसुखचिद्जर्भनिर्भासरूपं Nar_1.1.3-4 तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ Nar_1.1.4-1 निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे Nar_1.1.4-2 निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । Nar_1.1.4-3 कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा Nar_1.1.4-4 कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ॥ Nar_1.1.5-1 निर्व्यापारोऽपि निष्कारणमज! भजसे यत् क्रियामीक्षणाख्यां Nar_1.1.5-2 तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले । Nar_1.1.5-3 तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं Nar_1.1.5-4 स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ! वैकुण्ट्ःअ! रूपम् ॥ Nar_1.1.6-1 तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं Nar_1.1.6-2 लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् । Nar_1.1.6-3 लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दोहमन्तः Nar_1.1.6-4 सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ॥ Nar_1.1.7-1 कष्ता ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं Nar_1.1.7-2 पूर्वमालोचितमजित! मया नैवमद्याभिजाने । Nar_1.1.7-3 नो चेज्जीवाः कथं वा सधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं Nar_1.1.7-4 नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ Nar_1.1.8-1 नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान् Nar_1.1.8-2 कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । Nar_1.1.8-3 इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं Nar_1.1.8-4 क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥ Nar_1.1.9-1 कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- Nar_1.1.9-2 दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् । Nar_1.1.9-3 त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं Nar_1.1.9-4 चात्माराम् एवेत्यतुलगुणगणाधार! शौरे! नमस्ते ॥ Nar_1.1.10-1 एश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां Nar_1.1.10-2 तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । Nar_1.1.10-3 अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता Nar_1.1.10-4 तद् वातागारवासिन्! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ॥ Nar_1.2.1-1 सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं Nar_1.2.1-2 कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । Nar_1.2.1-3 गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं Nar_1.2.1-4 त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ॥ Nar_1.2.2-1 केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । Nar_1.2.2-2 käcit käcinakäcilÃcchitalasatpÅtÃmbarÃlambinÅmÃlambe विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ Nar_1.2.3-1 यत् त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् Nar_1.2.3-2 कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । Nar_1.2.3-3 सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं Nar_1.2.3-4 भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो! ॥ Nar_1.2.4-1 तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी Nar_1.2.4-2 सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । Nar_1.2.4-3 तेनास्या बत कष्टमच्युत्! विभो! त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ Nar_1.2.5-1 लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत् Nar_1.2.5-2 यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते! / Nar_1.2.5-3 ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास् Nar_1.2.5-4 तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ Nar_1.2.6-1 एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं Nar_1.2.6-2 त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । Nar_1.2.6-3 सद्यः प्रेरयते मतिं मदयते romäcayatyÇgakaæ Nar_1.2.6-4 व्यासिञ्चत्यपि ÓÅtabëpavisarairÃnandamÆrcchodbhavai÷ // Nar_1.2.7-1 एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् Nar_1.2.7-2 कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैर्गीयते । Nar_1.2.7-3 सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका Nar_1.2.7-4 भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्! ॥ Nar_1.2.8-1 निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं Nar_1.2.8-2 तद् दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । Nar_1.2.8-3 तत् त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद् विभो! Nar_1.2.8-4 त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ Nar_1.2.9-1 अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला Nar_1.2.9-2 बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता । Nar_1.2.9-3 क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश् Nar_1.2.9-4 चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ Nar_1.2.10-1 त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं Nar_1.2.10-2 सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती । Nar_1.2.10-3 सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद- Nar_1.2.10-4 प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर! ॥ Nar_1.3.1-1 पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः Nar_1.3.1-2 स्मरन्तो रूपं ते वरद! कठयन्तो गुणकठाः । Nar_1.3.1-3 चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु- Nar_1.3.1-4 नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥ Nar_1.3.2-1 गदक्लिष्टं कष्टं तव चरणसेवारसभरे- Nar_1.3.2-2 'प्यनासक्तं चित्तं भवति बत विष्णो! कुरु दयाम् । Nar_1.3.2-3 भवत्पादाम्भोजस्मरणरसिको नामनिवहा- Nar_1.3.2-4 नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ Nar_1.3.3-1 कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां Nar_1.3.3-2 मदीयक्लेशौघप्रशमनदशा नाम कियती । Nar_1.3.3-3 न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता Nar_1.3.3-4 भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ Nar_1.3.4-1 मुनिप्रौढा rƬhà जगति खलु gƬhÃtmagatayo Nar_1.3.4-2 भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः । Nar_1.3.4-3 चरन्तीश्! स्वैरं सततपरिनिर्भातपरचित्- Nar_1.3.4-4 सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ Nar_1.3.5-1 भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये- Nar_1.3.5-2 दशेषक्लेशौघं न खलु हृदि सन्देहकणिका । Nar_1.3.5-3 न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो Nar_1.3.5-4 भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ Nar_1.3.6-1 भवद्भक्तिस्तावत् प्रमुखमधुरा त्वाद्गुणरसात् Nar_1.3.6-2 mimapyÃrƬhà चेदखिलपरितापप्रशमनी । Nar_1.3.6-3 पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन् Nar_1.3.6-4 महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ Nar_1.3.7-1 विधूय क्लेशान् मे कुरु चरणयुग्मं धृतरसं Nar_1.3.7-2 भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । Nar_1.3.7-3 भवन्मूर्त्यालोके नयनमथ ते पादतुलसी- Nar_1.3.7-4 परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ Nar_1.3.8-1 प्रभूताधिव्याधिप्रसभवलिते मामकहृदि Nar_1.3.8-2 त्वदीयं तद् रूपं परमरसचिद्रूपमुदियात् । Nar_1.3.8-3 uda¤cadromäco गलितबहुहर्षाश्रूनिवहो Nar_1.3.8-4 यथा विस्मर्यासं durupaÓamapŬÃparibhavan // Nar_1.3.9-1 मरुद्गेहाधीश्! त्वयि खलु paräco'pi सुखिनो Nar_1.3.9-2 भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । Nar_1.3.9-3 अकीर्तिस्ते मा भूद् वरद! गदभारं प्रशमयन् Nar_1.3.9-4 भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ॥ Nar_1.3.10-1 किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं Nar_1.3.10-2 तावद् देव! प्रहितविविधार्तप्रलपितः । Nar_1.3.10-3 पुरः क्लृप्ते पादे वरद! तव नेष्यामि दिवसान् Nar_1.3.10-4 यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ Nar_2.4.1-1 कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । Nar_2.4.1-2 स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥ Nar_2.4.2-1 भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः । Nar_2.4.2-2 कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ Nar_2.4.3-1 तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः । Nar_2.4.3-2 इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥ Nar_2.4.4-1 अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । Nar_2.4.4-2 तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ Nar_2.4.5-1 विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् । Nar_2.4.5-2 अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ Nar_2.4.6-1 ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । Nar_2.4.6-2 सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽविभासते ॥ Nar_2.4.7-1 तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक! / Nar_2.4.7-2 आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ Nar_2.4.8-1 इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः । Nar_2.4.8-2 मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ Nar_2.4.9-1 त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा /× Nar_2.4.9-2 योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥ Nar_2.4.10-1 लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः । Nar_2.4.10-2 ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ Nar_2.4.11-1 अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः । Nar_2.4.11-2 प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ Nar_2.4.12-1 आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । Nar_2.4.12-2 ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ Nar_2.4.13-1 तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । Nar_2.4.13-2 स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ॥ Nar_2.4.14-1 तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृती । Nar_2.4.14-2 तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो! ॥ Nar_2.4.15-1 अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते! / Nar_2.4.15-2 सच्चिदीत्मक! भवद्गुणोदयानुच्चरन्तमनिलेश! पाहि माम् ॥ Nar_2.5.1-1 व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये Nar_2.5.1-2 मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् । Nar_2.5.1-3 नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति- Nar_2.5.1-4 स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ Nar_2.5.2-1 कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो! Nar_2.5.2-2 चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः । Nar_2.5.2-3 तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठताम् Nar_2.5.2-4 नो चेत् किं गगनप्रसुनसदृशां भूयो भवेत् सम्भवः ॥ Nar_2.5.3-1 एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां Nar_2.5.3-2 बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयम् । Nar_2.5.3-3 मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च Nar_2.5.3-4 प्रादुर्भूय गुणान् विकास्य विदधुस्तस्याः सहायक्रियाम् ॥ Nar_2.5.4-1 मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् Nar_2.5.4-2 भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः । Nar_2.5.4-3 कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं Nar_2.5.4-4 माया सा खलु बुद्धितत्त्वमसृजद् योऽसौ महानुच्यते ॥ Nar_2.5.5-1 तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं Nar_2.5.5-2 जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः । Nar_2.5.5-3 चक्रे' स्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसु Nar_2.5.5-4 संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ॥ Nar_2.5.6-1 सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्यवैकारिको Nar_2.5.6-2 भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना । Nar_2.5.6-3 देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो Nar_2.5.6-4 वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ Nar_2.5.7-1 भूमन्! मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं Nar_2.5.7-2 तच्चान्तः करणं विभो! तव बलात् सत्त्वांश् एवासृजत् । Nar_2.5.7-3 जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात् पुन- Nar_2.5.7-4 स्तन्मात्रं नभसो मरुत्पुरपते! शब्दोऽजनि त्वद्बलात् ॥ Nar_2.5.8-1 शब्दाद् व्याम ततः ससर्जिथ विभो! स्पर्शं ततो मारुतं Nar_2.5.8-2 तस्माद् रूपमतो महोऽथच रसं तोयं गन्धं महीम् । Nar_2.5.8-3 एवं माधव! पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं Nar_2.5.8-4 भूतग्राममिमं त्वमेव भगवन्! प्राकाशयस्तामसात् ॥ Nar_2.5.9-1 एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ् Nar_2.5.9-2 नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा । Nar_2.5.9-3 त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं- Nar_2.5.9-4 श्चेष्टाशक्तिमुदीर्य तानि बटयन् हैरण्यमण्डं व्यधाः ॥ Nar_2.5.10-1 अण्डं तत् खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समा Nar_2.5.10-2 निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं virìÃhvayam । Nar_2.5.10-3 साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको Nar_2.5.10-4 निर्भातोऽसि मरुत्पुराधिप! स मां त्रायस्व सर्वामयात् ॥ Nar_2.6.1-1 एवं चतुर्दशजगन्मयतां गतस्य Nar_2.6.1-2 पातालमीश! तव पादतलं वदन्ति । Nar_2.6.1-3 पादोर्ध्वदेशमपि देव! रसातलं त Nar_2.6.1-4 गुल्फद्वयम् खलु महातलमद्भुतात्मन् ॥ Nar_2.6.2-1 जङ्घे तलातलमथो सुतलं च जान् Nar_2.6.2-2 किञ्चोरुभागयुगलं वितलातेले द्वे । Nar_2.6.2-3 क्षोणीतलं जघनमम्बरमङ्ग! नाभिर्- Nar_2.6.2-4 वक्षश्च शक्रनिलयस्तव चक्रेपाणे! ॥ Nar_2.6.3-1 ग्रीवा महस्तव मुखं च जनस्तपस्तु Nar_2.6.3-2 फालं शिरस्तव समस्तमयस्य सत्यम् । Nar_2.6.3-3 एवं जगन्मयन्तयो! जगदाश्रीतैर- Nar_2.6.3-4 प्यन्यैर्निबद्धवपुषे भगवन्! नमस्ते ॥ Nar_2.6.4-1 त्वद्ब्रह्मरन्ध्रपदमीश्वर! विश्वकन्द- Nar_2.6.4-2 च्छन्दांसि केशष्! धनास्तव केशपाशाः । Nar_2.6.4-3 उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं Nar_2.6.4-4 पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ Nar_2.6.5-1 निश्शेषविश्वरचना च कटाक्षमोक्षः Nar_2.6.5-2 कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे । Nar_2.6.5-3 लोभत्रपे च भगवन्नधरोत्तरोष्ठौ Nar_2.6.5-4 तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥ Nar_2.6.6-1 माया विलासहसितं श्वसितं समीरो Nar_2.6.6-2 जिह्वा जलं वचनमीश्! शकुन्तपङ्क्तिः । Nar_2.6.6-3 सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर् Nar_2.6.6-4 देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ Nar_2.6.7-1 पृष्ठं त्वधर्मैह देव! मनः सुधांशु- Nar_2.6.7-2 रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष! / Nar_2.6.7-3 कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये Nar_2.6.7-4 शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥ Nar_2.6.8-1 श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते Nar_2.6.8-2 हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः । Nar_2.6.8-3 विप्रादिवर्णभवनं वदनाब्जबाहु- Nar_2.6.8-4 चारूरुयुग्मचरणंकरुणाम्बुधे! ते ॥ Nar_2.6.9-1 संसारचक्रमायि चक्रधर! क्रियास्ते Nar_2.6.9-2 वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । Nar_2.6.9-3 nìya÷ सरित्समुदयास्तरवश्च रोम Nar_2.6.9-4 जीयादिदं वपुरनिर्वचनीयमीश्! ॥ Nar_2.6.10-1 ईदृग् जगन्मयवपुस्तव कर्मभाजां Nar_2.6.10-2 कर्मावसानसमये स्मरणीयमाहुः । Nar_2.6.10-3 तस्यान्तरात्मवपुषे विमलात् मने ते Nar_2.6.10-4 वातालयाधिप! नमोऽस्तु निरुन्धि रोगान् ॥ Nar_2.6.10-5 एवं देव! चतुर्दशात्मकजगद्रूपेण जातः पुनस् Nar_2.6.10-6 तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयम् । Nar_2.6.10-7 यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं Nar_2.6.10-8 योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ Nar_2.7.2-1 सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं Nar_2.7.2-2 बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् । Nar_2.7.2-3 तावत् त्वं जगतां पते! तप तपेत्येवं हि वैहायसीं Nar_2.7.2-4 वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ Nar_2.7.3-1 कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले Nar_2.7.3-2 दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । Nar_2.7.3-3 दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस् Nar_2.7.3-4 तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ Nar_2.7.4-1 माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः Nar_2.7.4-2 शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । Nar_2.7.4-3 सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके Nar_2.7.4-4 तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो! ॥ Nar_2.7.5-1 यस्मिन् नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो Nar_2.7.5-2 नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः । Nar_2.7.5-3 भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास् Nar_2.7.5-4 तत् ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ Nar_2.7.6-1 नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया Nar_2.7.6-2 विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा । Nar_2.7.6-3 त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते Nar_2.7.6-4 यस्मिन् विस्मयनीयदिव्यविभवा तत् ते ओअदं देहि मे ॥ Nar_2.7.7-1 तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं Nar_2.7.7-2 भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति । Nar_2.7.7-3 श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं Nar_2.7.7-4 विश्वेषां तव रूपमैक्षत विधिस्तत् ते विभो! भातु मे ॥ Nar_2.7.8-1 कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा- Nar_2.7.8-2 मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् । Nar_2.7.8-3 राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं Nar_2.7.8-4 स्रष्टुस्तुष्टिकरं वपुस्तव विभो! मद्रोगमुद्वासयेत् ॥ Nar_2.7.9-1 दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे Nar_2.7.9-2 हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् । Nar_2.7.9-3 जानास्येव मनीषितं मम विभो! ज्ञानं तदापादय Nar_2.7.9-4 द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ Nar_2.7.10-1 आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् Nar_2.7.10-2 बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते । Nar_2.7.10-3 ityÃbhëya गिरं प्रतोष्य्त नितरां taccittagƬha÷ स्वयं Nar_2.7.10-4 सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ Nar_3.8.1-1 एवं तावत् प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । Nar_3.8.1-2 ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ Nar_3.8.2-1 सोऽयं चतुर्युगसहस्रमितान्यहानि Nar_3.8.2-2 तावन्मिताश्च रजनीर्बहुशो निनाय । Nar_3.8.2-3 निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् Nar_3.8.2-4 नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥ Nar_3.8.3-1 अस्मादृशां पुनरहर्मुखकृत्यतुल्यां Nar_3.8.3-2 सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । Nar_3.8.3-3 प्राग् ब्राह्मकल्पजनुषां च परायुषां तु Nar_3.8.3-4 सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ॥ Nar_3.8.4-1 पञ्चाशदब्दमधुना स्ववयोर्धरूपम् Nar_3.8.4-2 एकं परार्धमतिवृत्य हि वर्ततेऽसौ । Nar_3.8.4-3 तत्रान्त्यरात्रिजनितान् कथयामि भूमन्! Nar_3.8.4-4 पश्चाद् दिनावतरणे च भवद्विलासान् ॥ Nar_3.8.5-1 दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । Nar_3.8.5-2 जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वम् ॥ Nar_3.8.6-1 तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे । Nar_3.8.6-2 आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ Nar_3.8.7-1 कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । Nar_3.8.7-2 त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥ Nar_3.8.8-1 चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । Nar_3.8.8-2 कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत् त्वां किल विश्वनाथ ॥ Nar_3.8.9-1 विबुध्य च त्वं जलगर्भशायिन्! विलोक्य लोकानखिलान् प्रलीनान् । Nar_3.8.9-2 तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ Nar_3.8.10-1 ततस्त्वदीयादयि! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् । Nar_3.8.10-2 निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानम् ॥ Nar_3.8.11-1 तदेतदम्भोरुहकुड्मलं ते कलेबरात् तोयपथे prarƬ÷am । Nar_3.8.11-2 बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ Nar_3.8.12-1 संफुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे । Nar_3.8.12-2 स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ Nar_3.8.13-1 अस्मिन् परात्मन्! ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । Nar_3.8.13-2 अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास्! विष्णो! ॥ Nar_3.9.1-1 स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे Nar_3.9.1-2 कुतः svididamambudhÃvuditamityanÃlokaayan / Nar_3.9.1-3 तदीक्षणकुतूहलात् प्रतिदिशं विवृत्ताननश् Nar_3.9.1-4 चतुर्वदनतामगाद् विकसदष्टदृष्ट्यम्बुजाम् ॥ Nar_3.9.2-1 महार्णवविघूर्ण्तं कमलमेव तत् केवलं Nar_3.9.2-2 विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । Nar_3.9.2-3 क एष कमलोदरे महति निस्सहायो ह्यहं Nar_3.9.2-4 कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ Nar_3.9.3-1 अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद् Nar_3.9.3-2 इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना । Nar_3.9.3-3 सयोगबलविद्यया samavarƬhavÃn प्रौढधीस् Nar_3.9.3-4 त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ Nar_3.9.4-1 ततः सकलनालिकाविवरमार्गगो मार्गयन् Nar_3.9.4-2 प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् । Nar_3.9.4-3 निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः Nar_3.9.4-4 समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ Nar_3.9.5-1 शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् Nar_3.9.5-2 प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः । Nar_3.9.5-3 अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा Nar_3.9.5-4 व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ Nar_3.9.6-1 किरीटमकृटोल्लसत् कटकहारकेयूरयुग् Nar_3.9.6-2 मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् । Nar_3.9.6-3 कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं Nar_3.9.6-4 वपुस्तदयि! भावये कमलजन्मने दर्शितम् ॥ Nar_3.9.7-1 श्रुतिप्रकरदर्शितप्रचुरवैभव! श्रीपते! Nar_3.9.7-2 हरे! जय जय प्रभो! पदमुपैषि दिष्ट्या दृशोः । Nar_3.9.7-3 कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम् Nar_3.9.7-4 इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ Nar_3.9.8-1 लभस्व भुवनत्रयीरचनदक्षतामक्षतां Nar_3.9.8-2 गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे! / Nar_3.9.8-3 भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- Nar_3.9.8-4 त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ Nar_3.9.9-1 शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- Nar_3.9.9-2 नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । Nar_3.9.9-3 उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना Nar_3.9.9-4 भवत्बलविजृम्भितः पवनपाथसी पीतवान् ॥ Nar_3.9.10-1 तवैव कृपया पुनः सरसिजेन तेनैव स Nar_3.9.10-2 प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । Nar_3.9.10-3 तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर! Nar_3.9.10-4 त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ Nar_3.10.1-1 वैकुण्ट्ःअ! वर्धितबलोऽथ भवत्प्रसादा- Nar_3.10.1-2 दम्भोजयोनिरसृजत् किल जीवदेहान् । Nar_3.10.1-3 स्थास्नूनि भूरुहमयानि तथा तिरश्चां Nar_3.10.1-4 जातीर्मनुष्यनिवहानपि देवभेदान् ॥ Nar_3.10.2-1 मिथ्याग्रहास्मिमतिरागविकोपभीतिर् Nar_3.10.2-2 अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । Nar_3.10.2-3 उद्दामतामसपदार्थविधानदूनस् Nar_3.10.2-4 तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥ Nar_3.10.3-1 तावत् ससर्ज मनसा सनकं सनन्दं Nar_3.10.3-2 भूयं सनातनमुनिं च सनत्कुमारम् । Nar_3.10.3-3 ते सृष्टिकर्मणि तु तेन नियुज्यमानास् Nar_3.10.3-4 त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ Nar_3.10.4-1 तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य Nar_3.10.4-2 भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । Nar_3.10.4-3 नामानि मे कुरु पदानि च हा विरिञ्चेत् Nar_3.10.4-4 यदौ रुरोद् किल तेन स रुद्रनामा ॥ Nar_3.10.5-1 एकादशाह्वयतया च विभिन्नरूपं Nar_3.10.5-2 रुद्रं विधाय दयिता वनिताश्च दत्त्वा । Nar_3.10.5-3 तावन्त्यदत्त च पदानि भवत्प्रणुन्नः Nar_3.10.5-4 प्राह प्रजाविरचनाय च सदारं तम् ॥ Nar_3.10.6-1 रुद्राभिसृष्तभयदाकृतिरुद्रसङ्घ- Nar_3.10.6-2 संपूर्यमाणाभुवनत्रयभीतचेताः । Nar_3.10.6-3 मा मा प्रजाः सृज तपश्चर मङ्गलायेत् Nar_3.10.6-4 याचष्ट तं कमलभूर्भवदीरितात्मा ॥ Nar_3.10.7-1 तस्याथ सर्गरसिकस्य मरीचिरत्रिस् Nar_3.10.7-2 तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः । Nar_3.10.7-3 अङ्गादजयत भृगुश्च वसिष्ठदक्षौ Nar_3.10.7-4 श्रीनारदश्च भगवान् भवदङ्घ्रिदासः ॥ Nar_3.10.8-1 धर्मादिकानभ्सृजन्नथ कर्दमं च Nar_3.10.8-2 वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् । Nar_3.10.8-3 त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर् Nar_3.10.8-4 उद्बोधितश्च विरराम तमो विमुञ्चन् ॥ Nar_3.10.9-1 देवान् पुराणनिवहानपि सर्वविद्याः Nar_3.10.9-2 कुर्वन् निजाननगणाच्चतुराननोऽसौ । Nar_3.10.9-3 पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम् Nar_3.10.9-4 अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ Nar_3.10.10-1 जानन्नुपायमथ देहमजो विभज्य Nar_3.10.10-2 स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । Nar_3.10.10-3 ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं Nar_3.10.10-4 गोविन्द! मारुतपुराधिप! रुन्धि रोगान् ॥ Nar_3.11.1-1 क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । Nar_3.11.1-2 भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश! ॥ Nar_3.11.2-1 मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । Nar_3.11.2-2 अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ Nar_3.11.3-1 भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् । Nar_3.11.3-2 तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥ Nar_3.11.4-1 वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् । Nar_3.11.4-2 इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ Nar_3.11.5-1 तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष! / Nar_3.11.5-2 खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ॥ Nar_3.11.6-1 प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ । Nar_3.11.6-2 संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥ Nar_3.11.7-1 त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीरावुदितौ दितौ द्वौ । Nar_3.11.7-2 सन्ध्यासमुत्पादनकष्टचेष्तौ यमौ च लोकस्य यमाविवायौ ॥ Nar_3.11.8-1 हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः । Nar_3.11.8-2 उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ Nar_3.11.9-1 तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । Nar_3.11.9-2 भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद् विनदन् गदावान् ॥ Nar_3.11.10-1 ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । Nar_3.11.10-2 भक्तैकदृश्यः स कृपानिधे! त्वं निरुन्धि रोगान् मरुदालयेश! ॥ Nar_3.12.1-1 स्वायम्भुवो मनुरथो जनसर्गशीलो Nar_3.12.1-2 दृष्ट्वा महीमसमये सलिले निमघ्नाम् /« Nar_3.12.1-3 स्रष्टारमाप शरणं भवदङ्घ्रिसेवा- Nar_3.12.1-4 तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ Nar_3.12.2-1 कष्टं प्रजाः सृजति मय्यवनी निमग्ना Nar_3.12.2-2 स्थानं सरोजभव! कल्पय तत् प्रजानाम् । Nar_3.12.2-3 इत्येवमेष कथितो मनुनि स्वयम्भू- Nar_3.12.2-4 रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥ Nar_3.12.3-1 हा हा विभो! जलमहं न्यपिबं पुरस्ताद् Nar_3.12.3-2 अद्यापि मज्जति मही किमहं करोमि । Nar_3.12.3-3 इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य Nar_3.12.3-4 नासापुटात् समभवः शिशुकोलरूपी ॥ Nar_3.12.4-1 अङ्गुष्ट्ःअमात्रवपुरुत्पतितः पुरस्ताद् Nar_3.12.4-2 भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । Nar_3.12.4-3 अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् Nar_3.12.4-4 विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥ Nar_3.12.5-1 कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे Nar_3.12.5-2 घोणापुटात् किमु भवेदजितस्य माया । Nar_3.12.5-3 इत्थं विचिन्तयति धातरिशैलमात्रः Nar_3.12.5-4 सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥ Nar_3.12.6-1 तं ते निनादमुपकर्ण्य जनस्तपःस्थाः Nar_3.12.6-2 सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । Nar_3.12.6-3 तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस् Nar_3.12.6-4 तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ Nar_3.12.7-1 ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा Nar_3.12.7-2 प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । Nar_3.12.7-3 तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा Nar_3.12.7-4 स्तोत् n मुनीच्छिशिरयन्नवतेरिथ त्वम् ॥ Nar_3.12.8-1 अन्तर्जलं तदनु सङ्कुलनक्रचक्रं Nar_3.12.8-2 भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । Nar_3.12.8-3 आविश्य भीषणरवेण रसातलस्था- Nar_3.12.8-4 नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ Nar_3.12.9-1 दृष्ट्वाथ दैत्यहतकेन रसातलान्ते Nar_3.12.9-2 संवेशितां झटिति कूटकिटिर्विभो! त्वम् । Nar_3.12.9-3 आपातुकानविगणय्य सुरारिखेटान् Nar_3.12.9-4 दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ Nar_3.12.10-1 अभ्युद्धरन्नथ धरां दशनाग्रलग्न- Nar_3.12.10-2 मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । Nar_3.12.10-3 उद्धातघोरसलिलाज्जलधेरुदञ्चन् Nar_3.12.10-4 ktŬÃvarÃhavapurÅÓvara! पाहि रोगात् ॥ Nar_3.13.1-1 हिरण्याक्षं तावद् वरद! भवदन्वेषणपरं Nar_3.13.1-2 चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । Nar_3.13.1-3 भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः Nar_3.13.1-4 शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ Nar_3.13.2-1 स मायावी विष्णुर्हरति भवदीयं वसुमतीं Nar_3.13.2-2 प्रभो! कष्टं कष्टं किमिदमिति तेनाभिगदितः । Nar_3.13.2-3 नदन् क्वासौ क्वासाविति स मुनिना दर्शितप्थो Nar_3.13.2-4 भवन्तं संप्रापद् धरणिधरमुद्यन्तमुदकात् ॥ Nar_3.13.3-1 अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर् Nar_3.13.3-2 दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्! / Nar_3.13.3-3 महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा Nar_3.13.3-4 पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥ Nar_3.13.4-1 गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो Nar_3.13.4-2 नियुद्धेन krŬan घटघटरवोद्घुष्टवियता । Nar_3.13.4-3 रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं Nar_3.13.4-4 निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ Nar_3.13.5-1 गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो Nar_3.13.5-2 गदाघाताद् भूमौ झटिति पतितायामहह भोः! / Nar_3.13.5-3 मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं Nar_3.13.5-4 महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ Nar_3.13.6-1 ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति Nar_3.13.6-2 त्वयिच्छिन्दत्येनत् करकलितचक्रप्रहरणात् । Nar_3.13.6-3 समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद् Nar_3.13.6-4 गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ Nar_3.13.7-1 भवच्चक्रज्योतिष्कणलवनिपातेन विधुते Nar_3.13.7-2 ततो मायाचक्रे विततघनरोषान्धमनसम् । Nar_3.13.7-3 गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं Nar_3.13.7-4 कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥ Nar_3.13.8-1 महाकायः सोऽयं तव करसरोजप्रमथितो Nar_3.13.8-2 गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । Nar_3.13.8-3 तदा त्वामुदामप्रमदभरविद्योतिहृदया Nar_3.13.8-4 मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ Nar_3.13.9-1 त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं Nar_3.13.9-2 चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा । Nar_3.13.9-3 ग्रहा जिह्वायां ते परपुरुष! कर्णे च चमसा Nar_3.13.9-4 विभो! सोमो वीर्यं वरद! गलदेशेऽप्युपसन्दः ॥ Nar_3.13.10-1 मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना Nar_3.13.10-2 महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । Nar_3.13.10-3 स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो! Nar_3.13.10-4 निरुन्ध्या रोगं मे सकलमपि वातालयपते! ॥ Nar_3.14.1-1 समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । Nar_3.14.1-2 निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥ Nar_3.14.2-1 समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । Nar_3.14.2-2 घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ Nar_3.14.3-1 गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । Nar_3.14.3-2 हसितोल्लसिताननं विभो! त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ Nar_3.14.4-1 स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । Nar_3.14.4-2 कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ Nar_3.14.5-1 स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । Nar_3.14.5-2 भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥ Nar_3.14.6-1 मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । Nar_3.14.6-2 भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ Nar_3.14.7-1 सपुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने । Nar_3.14.7-2 वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥ Nar_3.14.8-1 शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । Nar_3.14.8-2 वनयानसमुद्यतोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥ Nar_3.14.9-1 निजभर्तृगिरा भवन्निषेवानिरतायामथ देव! देवहूत्याम् । Nar_3.14.9-2 कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥ Nar_3.14.10-1 वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । Nar_3.14.10-2 कपिलात्मक! वायुमदिरेश्! त्वरितं त्वं परिपाहि मां गदौघात् ॥ Nar_3.15.1-1 मतिरिह गुणसक्ता बन्धकृत् तेष्वसक्ता Nar_3.15.1-2 त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । Nar_3.15.1-3 महदनुगमलभ्या भक्तिरेवात्र साध्या Nar_3.15.1-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.2-1 प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि Nar_3.15.2-2 हृदपि दशाक्षी पूरुषः पञ्चविंशः । Nar_3.15.2-3 इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां Nar_3.15.2-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.3-1 प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं Nar_3.15.3-2 यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । Nar_3.15.3-3 मदनुभजनतत्त्वालोचनैः साप्यपेयात् Nar_3.15.3-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.4-1 विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं Nar_3.15.4-2 guru¬asamadhirƬhaæ दिव्यभूषायुधाङ्कम् । Nar_3.15.4-3 रुचितुलिततमालं शीलयेतानुवेलं Nar_3.15.4-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.5-1 मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर् Nar_3.15.5-2 मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । Nar_3.15.5-3 भवति परमभक्तिः सा हि मृत्योर्विजेत्री Nar_3.15.5-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.6-1 अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं Nar_3.15.6-2 प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । Nar_3.15.6-3 विशति हि गृहसक्तो यातनां मय्यभक्तः Nar_3.15.6-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.7-1 युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे Nar_3.15.7-2 प्रसवगलितबोधः pŬayollaÇghya बाल्यम् । Nar_3.15.7-3 पुनरपि बत मुह्यत्येव तारुण्यकाले Nar_3.15.7-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.8-1 पितृसुरगणयाजी धार्मिको यो गृहस्थः Nar_3.15.8-2 स च निपतति काले दक्षिणाध्वोपगामी । Nar_3.15.8-3 मयि निहितमकां कर्म तूदक्पथार्थं Nar_3.15.8-4 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ Nar_3.15.9-1 इति सुविदितवेद्यां देव! हे देवहूतिं Nar_3.15.9-2 कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । Nar_3.15.9-3 विमलमतिरथासौ भक्तियोगेन मुक्ता Nar_3.15.9-4 त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ Nar_3.15.10-1 परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं Nar_3.15.10-2 सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । Nar_3.15.10-3 वदसि खलु दृढं त्वं त्वद् विधूयामयान् मे Nar_3.15.10-4 गुरुपवनपुरेश्! त्वय्युपाधत्स्व भक्तिम् ॥ Nar_4.16.1-1 दशो विरिञ्चतनयोऽथ मनोस्तनूजां Nar_4.16.1-2 लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । Nar_4.16.1-3 धर्मे त्रयोदश ददौ पिऋषु स्वधां च Nar_4.16.1-4 स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ Nar_4.16.2-1 मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं Nar_4.16.2-2 नारायणं नरसखं महितानुभावम् । Nar_4.16.2-3 यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः Nar_4.16.2-4 पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥ Nar_4.16.3-1 दैत्यं सहस्रकवचं कवचैः परीतं Nar_4.16.3-2 साहस्रवत्सरतपस्समराभिलव्यैः । Nar_4.16.3-3 पर्यायनीर्मिततपस्समरौ भवन्तौ Nar_4.16.3-4 शिष्टैककङ्कटममुं न्यहतां सललिम् ॥ Nar_4.16.4-1 अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं Nar_4.16.4-2 त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । Nar_4.16.4-3 शक्रोऽथ ते शमतपोबलनिस्सहात्मा Nar_4.16.4-4 दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ Nar_4.16.5-1 कामो वसन्तमलयानिलबन्धुशाली Nar_4.16.5-2 कान्ताकटाक्षविशिखैर्विकसद्विलासैः । Nar_4.16.5-3 विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां Nar_4.16.5-4 भीतस्त्वायाथ जगदे मृदुहासभाजा ॥ Nar_4.16.6-1 भीत्यालमङ्गजवसन्तसुराङ्गना! वो Nar_4.16.6-2 मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः । Nar_4.16.6-3 त्वं विस्मयेन परितः स्तुवतामथैषां Nar_4.16.6-4 प्रदर्शयः स्वपरिचारककातराक्षीः ॥ Nar_4.16.7-1 सम्मोहनाय मिलिता मदनादय्स्ते Nar_4.16.7-2 त्वद्दासिकापरिमलैः किल मोहमापुः । Nar_4.16.7-3 दत्तां त्वया च जगृहुस्त्रपयैव सर्व- Nar_4.16.7-4 स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ Nar_4.16.8-1 दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः Nar_4.16.8-2 पर्याकुलोऽजानि भवन्महिमावमर्शात् । Nar_4.16.8-3 एवं प्रशान्तरमणीयतरोऽवतारस् Nar_4.16.8-4 त्वत्तोऽधिको वरद! कृष्णतनुस्त्वमेव ॥ Nar_4.16.9-1 दक्षस्तु धातुरतिलालनया रजोन्धो Nar_4.16.9-2 नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । Nar_4.16.9-3 येन व्यन्रुन्ध स भवत्तनुमेव शर्वं Nar_4.16.9-4 यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ Nar_4.16.10-1 क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो Nar_4.16.10-2 देवप्रसादितहरादथ लब्धजीवः । Nar_4.16.10-3 त्वत् पूरितक्रतुवरः पुनराप शान्तिं Nar_4.16.10-4 स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश्! ॥ Nar_4.17.1-1 उत्तानपादनृपतेर्मनुनन्दनस्य Nar_4.17.1-2 जाया बभूव सुरुचिर्नितरामभीष्टा । Nar_4.17.1-3 अन्या सुनीतिरिति भर्तुनराद्दता सा Nar_4.17.1-4 त्वामेव नित्यमगतिः शरणं गताभूत् ॥ Nar_4.17.2-1 अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं Nar_4.17.2-2 दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । Nar_4.17.2-3 आचिक्षिपे किल शिशुः सुतरां सुरुच्या Nar_4.17.2-4 दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ Nar_4.17.3-1 त्वन्मोहिते पितरि पश्यति दारवश्ये Nar_4.17.3-2 दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । Nar_4.17.3-3 सापि स्वकर्मगतिसन्तरणाय पुंसां Nar_4.17.3-4 त्वत्पादमेव शरणं शिशवे शशंस ॥ Nar_4.17.4-1 आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा Nar_4.17.4-2 मानी निरेत्य नगरात् किल पञ्चवर्षः । Nar_4.17.4-3 सन्दृष्टनारदनिवेदितमन्त्रमार्गस् Nar_4.17.4-4 त्वामारराध तपसा मधुकाननान्ते ॥ Nar_4.17.5-1 ताते विषण्णहृदये नगरीं गतेन Nar_4.17.5-2 श्रीनारदेन परिसान्त्वितचित्तवृत्तौ । Nar_4.17.5-3 बालस्त्वदर्पितमनाः क्रमवर्धितेन Nar_4.17.5-4 निन्ये कठोरतपसा किल पञ्च मासान् ॥ Nar_4.17.6-1 तावत् तपोबलनिरुच्छ्वसिते दिगन्ते Nar_4.17.6-2 देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । Nar_4.17.6-3 त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- Nar_4.17.6-4 दाविर्बभूविथ विभो! garu¬ÃdhirƬha÷ // Nar_4.17.7-1 त्वद्दर्शनप्रमदभारतरङ्गितं तं Nar_4.17.7-2 दृग्भ्यां निमग्नमिव रूपरसायने ते । Nar_4.17.7-3 तुष्टूषमाणमवगम्य कपोलदेशे Nar_4.17.7-4 संस्पृष्टवानसि दरेण तथादरेण ॥ Nar_4.17.8-1 तावद् विबोधविमलं प्रणुवन्तमेण- Nar_4.17.8-2 mÃbhëathÃstvamavagamya तदीयभावम् । Nar_4.17.8-3 राज्यं चिरं समनुभूय भजस्व भूयः Nar_4.17.8-4 सर्वोत्तरं ध्रुव! पदं विनिवृत्तिहीनम् ॥ Nar_4.17.9-1 इत्यूचुषि त्वयि गते नृपनन्दनोऽसा- Nar_4.17.9-2 वानन्दिताखिलजनो नगरीमुपेतः । Nar_4.17.9-3 रेमे चिरं भवदनुग्रहपूर्णकामस् Nar_4.17.9-4 ताते गते च वनमादृतराज्यभारः ॥ Nar_4.17.10-1 यक्षेण देव! निहते पुनरुत्तमेऽस्मिन् Nar_4.17.10-2 यक्षैः स युद्धनिरतो विरतो मनूक्या । Nar_4.17.10-3 शान्त्या प्रसन्नहृदयाद् धनदादुपेतात् Nar_4.17.10-4 त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ Nar_4.17.11-1 अन्ते भवत्पुरुषनीतविमानयातो Nar_4.17.11-2 मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । Nar_4.17.11-3 एवं स्वभृत्यजनपालनलोलधीस्त्वं Nar_4.17.11-4 वातालयाधिप! निरुन्धि ममामयौघान् ॥ Nar_4.18.1-1 जातस्य ध्रुवकुल एव तुङ्गकीर्ते- Nar_4.18.1-2 रङ्गस्य व्यजनि सुतः स वेननामा । Nar_4.18.1-3 यद्दोषव्यथितमतिः स राजवर्य- Nar_4.18.1-4 स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ Nar_4.18.2-1 पापोऽपि क्षितितलपालनाय वेनः Nar_4.18.2-2 पौराद्यैरुपनिहितः कठिरवीर्यः । Nar_4.18.2-3 सर्वेभ्यो निजबलमेव सम्प्रशंसन् Nar_4.18.2-4 भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ Nar_4.18.3-1 सम्प्राप्ते हितकथनाय तापसौधे Nar_4.18.3-2 मत्तोऽन्यो भवनपतिर्न कश्चनेति । Nar_4.18.3-3 त्वन्निन्दावचनपरो मुनीश्वरैस्तैः Nar_4.18.3-4 शापाग्नौ शलभदशामनायि वेनः ॥ Nar_4.18.4-1 तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै- Nar_4.18.4-2 स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । Nar_4.18.4-3 त्यक्ताघे परिमथितादथोरुदण्डाद् Nar_4.18.4-4 दोर्दण्डे परिमथिते त्वमाविरासीः ॥ Nar_4.18.5-1 विख्यातः पृथुरिति तापसोपदिष्टैः Nar_4.18.5-2 सूताद्यैः परिणुतभाविभूरिवीर्यः । Nar_4.18.5-3 वेनार्त्या कबलितसम्पदं धरित्री- Nar_4.18.5-4 माक्रान्तां निजधनुषा समामकार्षी ॥ Nar_4.18.6-1 भूयस्तां निजकुलमुख्यवत्सयुक्तैर् Nar_4.18.6-2 देवाद्यैः समुचितचारुभाजनेसु । Nar_4.18.6-3 अन्नादीन्यभिलषितानि यानि तानि Nar_4.18.6-4 स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ Nar_4.18.7-1 आत्मानं यहति सखैस्त्वयि त्रिधाम- Nar_4.18.7-2 न्नारब्धे शततमवाजिमेधयागे । Nar_4.18.7-3 स्पर्धालुः शतमख एत्य नीचवेषो Nar_4.18.7-4 हृत्वाश्वं तव तनयात् पराजितोऽभूत् ॥ Nar_4.18.8-1 देवेन्द्रं मुहुरिति वाजिनं हरन्तं Nar_4.18.8-2 वह्नौ तं मुनवरमण्डले जुहूषौ । Nar_4.18.8-3 रुन्धाने कमलभवे क्रतोः समाप्तौ Nar_4.18.8-4 साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ Nar_4.18.9-1 तद्दतं वरमुपलभ्य भक्तिमेकां Nar_4.18.9-2 गङ्गान्ते विहितपदः कदापि देव! / Nar_4.18.9-3 सत्रस्थं मुनिनिवहं हितानि शंस- Nar_4.18.9-4 न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ Nar_4.18.10-1 विज्ञानं सनकमुखोदितं दधानः Nar_4.18.10-2 स्वात्मानं स्वयमगमो वनान्तसेवी । Nar_4.18.10-3 तत्तादृक्पृथुवपुरीश! सत्वरं मे Nar_4.18.10-4 रोगौघं प्रशमय वातगेहवासिन्! ॥ Nar_4.19.1-1 पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ । Nar_4.19.1-2 प्रचेतसो नाम सुचेतसः सुतानजीजनत् त्वत्करुणाङ्कुरानिव ॥ Nar_4.19.2-1 पितुः सिसृक्षानिरतस्य शासनाद् भवत्तपस्यानिरता दशापि ते । Nar_4.19.2-2 पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ Nar_4.19.3-1 तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । Nar_4.19.3-2 प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्तव स्तवम् ॥ Nar_4.19.4-1 स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । Nar_4.19.4-2 भवत्सुखास्वादरसादमीष्वियान् बभूव कलो ध्रुववन्न शीघ्रता ॥ Nar_4.19.5-1 तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । Nar_4.19.5-2 पितापि तेषाम् गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ Nar_4.19.6-1 कृपाबलेनैव तत्ः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । Nar_4.19.6-2 विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ Nar_4.19.7-1 प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद् वारानदाः । Nar_4.19.7-2 भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ Nar_4.19.8-1 अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । Nar_4.19.8-2 सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ Nar_4.19.9-1 ततश्च ते भूतलरोधिनस्तरून् क्रूधा दहन्तो द्रुहिणेन वारिताः । Nar_4.19.9-2 द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ Nar_4.19.10-1 अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । Nar_4.19.10-2 अवापुरानन्दपदं तथाविधुस्त्वमीश! वातालयनाथ! पाहि माम् ॥ Nar_5.20.1-1 प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । Nar_5.20.1-2 त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ Nar_5.20.2-1 अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । Nar_5.20.2-2 स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ॥ Nar_5.20.3-1 नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः । Nar_5.20.3-2 अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ Nar_5.20.4-1 त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या । Nar_5.20.4-2 तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ Nar_5.20.5-1 इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे । Nar_5.20.5-2 यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधाः सुवर्षम् ॥ Nar_5.20.6-1 जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि । Nar_5.20.6-2 अजीजनत् तत्र शतं तनूजान् येषां क्षितीषो भरतोऽग्रजन्मा ॥ Nar_5.20.7-1 नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । Nar_5.20.7-2 सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥ Nar_5.20.8-1 उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । Nar_5.20.8-2 स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ Nar_5.20.9-1 परात्मभूतोऽपि परोपदेशं कुर्वन् भवन् सर्वनिरस्यमानः । Nar_5.20.9-2 विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ Nar_5.20.10-1 शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । Nar_5.20.10-2 दवाहृताङ्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ! ॥ Nar_5.21.1-1 मध्योद्भवओ भुव इलावृतनाम्रि वर्षे Nar_5.21.1-2 गौरीप्रधानवनिताजनमात्रभाजि । Nar_5.21.1-3 शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं Nar_5.21.1-4 सङ्कर्षणात्मकमधीश्वर! सम्श्रये त्वाम् ॥ Nar_5.21.2-1 भद्राश्वनामक इलावृतपूर्ववर्षे Nar_5.21.2-2 भद्रश्रवोभिरृषिभिः परिणूयमानम् । Nar_5.21.2-3 kalpÃntagƬhanigamoddharaïapravÅïaæ Nar_5.21.2-4 ध्यायामि देव! हयशीर्षतनुं भवन्तम् ॥ Nar_5.21.3-1 ध्यायामि दक्षिणगते हरिवर्षवर्षे Nar_5.21.3-2 प्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् । Nar_5.21.3-3 उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- Nar_5.21.3-4 ज्ञानप्रदं नरहरिं भगवन्! भवन्तम् ॥ Nar_5.21.4-1 वर्षे प्रतीचि ललितात्मनि केतुमाले Nar_5.21.4-2 लीलाविशेषललितस्मितशोभनाङ्गम् । Nar_5.21.4-3 लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं Nar_5.21.4-4 तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ Nar_5.21.5-1 रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे Nar_5.21.5-2 तद्वर्षनाथमनुवर्य्सपर्यमाणम् । Nar_5.21.5-3 भक्तैकवत्सलममत्सरहृत्सु भान्तं Nar_5.21.5-4 मत्स्याकृतिं भुवननाथ! भजे भवन्तम् ॥ Nar_5.21.6-1 वर्षं हिरण्मयसमाह्वयमउत्तराह- Nar_5.21.6-2 मासीनमद्रिधृतिकर्मठकामठाङ्गम् । Nar_5.21.6-3 संसेवते पितृगणप्रवरोऽर्यमायं Nar_5.21.6-4 तं त्वां भजामि भगवन्! परचिन्मयात्मन्! ॥ Nar_5.21.7-1 किञ्चोत्तरेषु कुरुषु प्रियया धरण्या Nar_5.21.7-2 संसेवितो महितमन्त्रनुतिप्रभेदैः । Nar_5.21.7-3 दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा Nar_5.21.7-4 त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते! ॥ Nar_5.21.8-1 याम्यां दिशं भजति किम्पुरुषाख्यवर्षे Nar_5.21.8-2 संसेवितो हनुमता दृढभक्तिभाजा । Nar_5.21.8-3 सीताभिरामपरमाद्भुतरूपशाली Nar_5.21.8-4 रामात्मकः परिलसन् परिपाहि विष्णो! ॥ Nar_5.21.9-1 श्रीनारदेन सह भारतखण्डमुख्यैस् Nar_5.21.9-2 त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः । Nar_5.21.9-3 आकल्पकालमिह साधुजनाभिरक्सी Nar_5.21.9-4 नारायणो नरसखः परिपाहि भूमन्! ॥ Nar_5.21.10-1 प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं Nar_5.21.10-2 द्वीये भजन्ति कुशनामनि वह्निरूपम् । Nar_5.21.10-3 क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके Nar_5.21.10-4 त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ॥ Nar_5.21.11-1 सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च Nar_5.21.11-2 पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । Nar_5.21.11-3 त्वं शिंशुमारवपुषा महतामुपास्यः Nar_5.21.11-4 सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्! ॥ Nar_5.21.12-1 पातालमूलभुवि शेषतनुं भवन्तं Nar_5.21.12-2 लोलैककुण्डलविराजिसहस्रशीर्षम् । Nar_5.21.12-3 नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्- Nar_5.21.12-4 जुष्टं भजे हर गदान् गुरुगेहनाथ! ॥ Nar_6.22.1-1 अजामिलो नाम महीसुरः पुरा चरन् विभो! धर्मपथान् गृहाश्रमी । Nar_6.22.1-2 गुरोर्गिरा काननमेत्य दृष्टवान् सुघृष्टशीलां कुलटां मदाकुलाम् ॥ Nar_6.22.2-1 स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् । Nar_6.22.2-2 अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ Nar_6.22.3-1 स मृत्युकाले यमराजकिङ्गरान् भयङ्कराम्स्त्रीनभिलक्षयन् भिया । Nar_6.22.3-2 पुरा मनाक् त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥ Nar_6.22.4-1 दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् । Nar_6.22.4-2 पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥ Nar_6.22.5-1 अमुं च सम्पाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी । Nar_6.22.5-2 निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ Nar_6.22.6-1 भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः! / Nar_6.22.6-2 न निष्कृतिः किईं विदिता भवादृशामिति प्रभो! त्वत्पुरुषा babhëire ॥ Nar_6.22.7-1 श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । Nar_6.22.7-2 अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो! त्वत्पुरुषा babhëire ॥ Nar_6.22.8-1 अनेन भो! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । Nar_6.22.8-2 तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो! त्वत्पुरुषा babhëire ॥ Nar_6.22.9-1 नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः । Nar_6.22.9-2 यथाग्निरेधांसि यथौषेधं गदानिति प्रभो! त्वत्पुरुषा babhëire ॥ Nar_6.22.10-1 इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । Nar_6.22.10-2 भवत्स्मृतिं कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥ Nar_6.22.11-1 स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । Nar_6.22.11-2 स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालय्नाथ! पाहि माम् ॥ Nar_6.23.1-1 प्रचेतस्तु भगवन्नपरोऽपि दक्षस्- Nar_6.23.1-2 त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । Nar_6.23.1-3 आविर्बभूविथ तदा लसदष्टबाहुस्- Nar_6.23.1-4 तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ Nar_6.23.2-1 तस्यात्मजास्त्वयुतमीश! पुनः सहस्रं Nar_6.23.2-2 श्रीनारदस्य वचसा तव मार्गमापुः । Nar_6.23.2-3 नैकत्रवासमृषये मुमुचे स शापं Nar_6.23.2-4 भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥ Nar_6.23.3-1 षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् Nar_6.23.3-2 दौहित्रसूनुरथ तस्य स विश्वरूपः । Nar_6.23.3-3 त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ Nar_6.23.3-4 देव! त्वदीयमहिमा खलु सर्वजैत्रः ॥ Nar_6.23.4-1 प्राक् शूरसेनविषये किल चित्रकेतुः Nar_6.23.4-2 पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । Nar_6.23.4-3 लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- Nar_6.23.4-4 सङ्घैरमुह्यदवशस्तव माययासौ ॥ Nar_6.23.5-1 तं नारदस्तु सममङ्गिरसा दयालुः Nar_6.23.5-2 सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । Nar_6.23.5-3 कस्यास्मि पुत्र इति तस्य गिरा विमोहं Nar_6.23.5-4 त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ Nar_6.23.6-1 स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा Nar_6.23.6-2 तोषाय शेषवपुषो ननु ते तपस्यन् । Nar_6.23.6-3 विद्याधराधिपतितां स हि सप्तरात्रे Nar_6.23.6-4 लब्ध्वात्युकुण्ट्ःअमतिरन्वभजद् भवन्तम् ॥ Nar_6.23.7-1 तस्मै मृणालधवलेन सहस्रशीर्ष्णा Nar_6.23.7-2 रूपेण बद्धनुतिसिद्धगणावृतेण । Nar_6.23.7-3 प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो Nar_6.23.7-4 दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥ Nar_6.23.8-1 त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं Nar_6.23.8-2 वर्षाणि हर्षुलमना भुवनेषु कामम् । Nar_6.23.8-3 सन्ङ्गापयन् गुणगणं तव सुन्दरीभिः Nar_6.23.8-4 सङ्गतिरेकरहितो ललितं चचार ॥ Nar_6.23.9-1 अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो Nar_6.23.9-2 नूनं स रूप्यगिरिमाप्य महत्समाजे । Nar_6.23.9-3 निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं Nar_6.23.9-4 तं शङ्करं परिहसन्नुमयाभिशेपे ॥ Nar_6.23.10-1 निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो Nar_6.23.10-2 वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । Nar_6.23.10-3 भक्त्यात्मतत्त्वकथनैः समरे विचित्रं Nar_6.23.10-4 शत्रोरपि भ्रममपास्य गतः पदं ते ॥ Nar_6.23.11-1 त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि Nar_6.23.11-2 तान् प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे । Nar_6.23.11-3 दुष्टाशयेऽपि शुभदैव भवन्निषेवा Nar_6.23.11-4 तत्तादृशस्त्वमव मां पवनालयेश! ॥ Nar_7.24.1-1 हिरण्याक्षे पोत्रिप्रवरवपुषा देव! भवता Nar_7.24.1-2 हते शोलक्रोधग्लपितघृतिरेतस्य सहजः । Nar_7.24.1-3 हिरण्यप्रारम्भः कशिपुरमरारातिसदसि Nar_7.24.1-4 प्रतिज्ञामातेने तव किल वधार्थं मुररिपो! ॥ Nar_7.24.2-1 विधातारं घोरं स खलु तपसित्वा नचिरतः Nar_7.24.2-2 पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । Nar_7.24.2-3 वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं Nar_7.24.2-4 परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ Nar_7.24.3-1 निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्- Nar_7.24.3-2 बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । Nar_7.24.3-3 नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् Nar_7.24.3-4 भिया यातं मत्वा स खलु जितकाशी निववृते ॥ Nar_7.24.4-1 ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ Nar_7.24.4-2 मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा । Nar_7.24.4-3 स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं Nar_7.24.4-4 गतस्त्वद्भक्तानां वरद! परमोदाहरणताम् ॥ Nar_7.24.5-1 सुरारीणां हास्यं तव चरणदास्यं निजसुते Nar_7.24.5-2 स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । Nar_7.24.5-3 गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- Nar_7.24.5-4 त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ Nar_7.24.6-1 अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये Nar_7.24.6-2 भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । Nar_7.24.6-3 गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन् Nar_7.24.6-4 वधिपायानस्मिन् व्यततुत् भवत्पादशरणे ॥ Nar_7.24.7-1 स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्- Nar_7.24.7-2 महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । Nar_7.24.7-3 गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो! Nar_7.24.7-4 त्वयि न्यस्तात्मत्वात् किमपि न nipŬÃmabhajata // Nar_7.24.8-1 ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको Nar_7.24.8-2 गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । Nar_7.24.8-3 गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान् Nar_7.24.8-4 भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ Nar_7.24.9-1 पिता ӭण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं Nar_7.24.9-2 रुषान्धः प्राहैनं कुलहतक! कस्ते बलमिति । Nar_7.24.9-3 बलं मे वैकुण्ठस्तव च जगतां चापि स बलं Nar_7.24.9-4 स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ Nar_7.24.10-1 अरे! क्वासौ क्वासौ सकलजगदात्मा हरिरिति Nar_7.24.10-2 प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः । Nar_7.24.10-3 अतः पश्चाद् विष्णो! न हि वदितुमीशोऽस्मि सहसा Nar_7.24.10-4 कृपात्मन्! विश्वात्मन्! पवनपुरवासिन्! मृडय माम् ॥ Nar_7.25.1-1 स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय- Nar_7.25.1-2 न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद् रवः । Nar_7.25.1-3 श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं Nar_7.25.1-4 कम्पः कश्चन सम्पपात् चलितोऽप्यम्भोजभूर्विष्टपात् ॥ Nar_7.25.2-1 दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः Nar_7.25.2-2 सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो! / Nar_7.25.2-3 किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे Nar_7.25.2-4 विस्फुर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ Nar_7.25.3-1 तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर- Nar_7.25.3-2 प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात् तवेदं वपुः । Nar_7.25.3-3 व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा- Nar_7.25.3-4 जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ Nar_7.25.4-1 उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर- Nar_7.25.4-2 ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् । Nar_7.25.4-3 व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित- Nar_7.25.4-4 स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ Nar_7.25.5-1 नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं Nar_7.25.5-2 दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुम् । Nar_7.25.5-3 वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान् Nar_7.25.5-4 व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ Nar_7.25.6-1 भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद् Nar_7.25.6-2 द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्न्खाय वक्षोभुवि । Nar_7.25.6-3 निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं Nar_7.25.6-4 पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ Nar_7.25.7-1 त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि Nar_7.25.7-2 प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । Nar_7.25.7-3 भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं Nar_7.25.7-4 प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ Nar_7.25.8-1 तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं Nar_7.25.8-2 त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । Nar_7.25.8-3 अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः Nar_7.25.8-4 सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ Nar_7.25.9-1 भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके Nar_7.25.9-2 प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । Nar_7.25.9-3 शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत- Nar_7.25.9-4 स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ Nar_7.25.10-1 एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध- Nar_7.25.10-2 श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! / Nar_7.25.10-3 तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् Nar_7.25.10-4 प्रह्लादप्रिय! हे मरुत्पुरपते! सर्वामयात् पाहि माम् ॥ Nar_8.26.1-1 इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् । Nar_8.26.1-2 त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ Nar_8.26.2-1 कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । Nar_8.26.2-2 शप्त्वाथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ Nar_8.26.3-1 दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः । Nar_8.26.3-2 सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ Nar_8.26.4-1 स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । Nar_8.26.4-2 शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ Nar_8.26.5-1 हूहूस्तावद् देवलस्यापि शापद् ग्राहीभूतस्तज्जले वर्तमानः । Nar_8.26.5-2 जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ Nar_8.26.6-1 त्वत्सेवाया वैभवाद् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । Nar_8.26.6-2 प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ Nar_8.26.7-1 आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् । Nar_8.26.7-2 पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत् परात्मन्! ॥ Nar_8.26.8-1 श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । Nar_8.26.8-2 सर्वात्मा त्वं भूरिकारुण्यवेगात् tÃrk«yÃrƬha÷ प्रेक्षितोऽभूः पुरस्तात् ॥ Nar_8.26.9-1 हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । Nar_8.26.9-2 गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ Nar_8.26.10-1 एतद् वृत्तं त्वां च मां च प्रगे यो गायेत् सोऽयं भूयसे श्रेयसे स्यात् । Nar_8.26.10-2 इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश! ॥ Nar_8.27.1-1 दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः । Nar_8.27.1-2 नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ Nar_8.27.2-1 शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । Nar_8.27.2-2 शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव! समं भवन्तमापुः ॥ Nar_8.27.3-1 ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन् वरद! पुरः परेण धाम्ना । Nar_8.27.3-2 हे देवा! दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥ Nar_8.27.4-1 सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् । Nar_8.27.4-2 भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्य्स्त्वं विनिहितवान् पयः पयोधौ ॥ Nar_8.27.5-1 आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । Nar_8.27.5-2 प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात् त्वं भुजगमुखेऽकरोः सुरारीन् ॥ Nar_8.27.6-1 क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । Nar_8.27.6-2 देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ Nar_8.27.7-1 वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात् परिगतलक्षयोजनेन । Nar_8.27.7-2 अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ Nar_8.27.8-1 उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । Nar_8.27.8-2 आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ Nar_8.27.9-1 उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । Nar_8.27.9-2 अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ Nar_8.27.10-1 दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । Nar_8.27.10-2 कारुण्यात् तव किल देव! वारिवाहाः प्रावर्षन्नमरगणान् न दैत्यसङ्घान् ॥ Nar_8.28.1-1 गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् । Nar_8.28.1-2 अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ Nar_8.28.2-1 विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्! / Nar_8.28.2-2 हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥ Nar_8.28.3-1 जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी । Nar_8.28.3-2 अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ Nar_8.28.4-1 त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् । Nar_8.28.4-2 सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ Nar_8.28.5-1 अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् । Nar_8.28.5-2 मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥ Nar_8.28.6-1 वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । Nar_8.28.6-2 पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥ Nar_8.28.7-1 गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । Nar_8.28.7-2 अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ Nar_8.28.8-1 उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । Nar_8.28.8-2 त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥ Nar_8.28.9-1 अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । Nar_8.28.9-2 तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ Nar_8.28.10-1 तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । Nar_8.28.10-2 अमृतं कलशे वहन् कराभ्यामखिलार्तिं हर मारुतालयेश! ॥ Nar_8.29.1-1 उद्गच्छतस्तव करादमृतं हरत्सु Nar_8.29.1-2 दैत्येषु तानशरणाननुनीय देवान् । Nar_8.29.1-3 सधस्तिरोदधिथ देव! भवत्प्रभावाद् Nar_8.29.1-4 उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ Nar_8.29.2-1 श्यामां रुचापि वयसापि तनुं तदानीं Nar_8.29.2-2 प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् । Nar_8.29.2-3 पीयुषकुम्भकलहं परिमुच्य सर्वे Nar_8.29.2-4 तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ Nar_8.29.3-1 का त्वं मृगाक्षि! विभजस्व सुधामिमामि- Nar_8.29.3-2 tyÃrƬharÃgavivaÓÃnabhiyÃcato'mÆn / Nar_8.29.3-3 विश्वस्यते मयि कथं कुलटास्मि दैत्या! Nar_8.29.3-4 इत्यालपन्नपि सुविश्वसितानतानीः ॥ Nar_8.29.4-1 मोदात् सुधाकलशमेषु ददत्सु सा त्वं Nar_8.29.4-2 दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । Nar_8.29.4-3 पङ्क्तिप्रभेदविनिवेशितदेवदैत्या Nar_8.29.4-4 लीलाविलासगतिभिः समदाः सुधां ताम् ॥ Nar_8.29.5-1 अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु Nar_8.29.5-2 जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । Nar_8.29.5-3 त्वं भक्तलोकवशगो मिजरूपमेत्य Nar_8.29.5-4 स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ Nar_8.29.6-1 त्वत्तं सुधाहरणयोग्यफलं परेषु Nar_8.29.6-2 दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । Nar_8.29.6-3 घोरेऽथ मूर्छति रणे बलिदैत्यमाया- Nar_8.29.6-4 व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ Nar_8.29.7-1 त्वं कालनेमिमथ mÃlisukhäjaghantha Nar_8.29.7-2 शक्रो जघान बलिजम्भवलान् सपाकान् । Nar_8.29.7-3 शुष्कार्द्रदुष्करवधे नमुचौ च लूने Nar_8.29.7-4 फेनेन नारदगिरा न्यरुणो रणं तम् ॥ Nar_8.29.8-1 योषावपुर्दनुजमोहनमाहितं ते Nar_8.29.8-2 श्रुत्वं विलोकनकुतूहलवान् महेशः । Nar_8.29.8-3 भूतैः समं गिरिजया च गतः पदं ते Nar_8.29.8-4 स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ Nar_8.29.9-1 आरामसीमनि च कन्दुकघातलीला- Nar_8.29.9-2 लोलायमाननयनां कमनीं मनोज्ञाम् । Nar_8.29.9-3 त्वामेष वीक्ष्य विगलद्वसनां मनोभू- Nar_8.29.9-4 वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥ Nar_8.29.10-1 भूयोऽपि विद्रुतवतीमुपधाव्य देवो Nar_8.29.10-2 वीर्यप्रमोक्षविकसत्परमार्थबोधः । Nar_8.29.10-3 त्वन्मानितस्तव महत्त्वमुवाच देव्यै Nar_8.29.10-4 तत्तादृशस्त्वमव वातनिकेतनाथ! ॥ Nar_8.30.1-1 शक्रेण संयति हतोऽपि बलिर्महात्मा Nar_8.30.1-2 शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । Nar_8.30.1-3 विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं Nar_8.30.1-4 चक्रे वशे स तव चक्रमुखादभीतः ॥ Nar_8.30.2-1 पुत्रार्तिदर्शनवशाददितिर्विषण्णा Nar_8.30.2-2 तं काश्यपं निजपतिं शरणं प्रपन्ना । Nar_8.30.2-3 त्वत्पूजनं तदुदितं हि पयोव्रताख्यं Nar_8.30.2-4 सा द्वादशाहमचरत् त्वयि भक्तिपूर्णा ॥ Nar_8.30.3-1 तस्यावधौ त्वयि निलीनमतेरमुष्याः Nar_8.30.3-2 श्यामश्चतुर्भुजवपुः स्वयमाविरासीः । Nar_8.30.3-3 नम्रां च तामिह भवत्तनयो भवेयं Nar_8.30.3-4 गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ Nar_8.30.4-1 त्वं काश्यपे तपसि सन्निदधत् तदानीं Nar_8.30.4-2 प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । Nar_8.30.4-3 प्रासूत च प्रकटवैष्णवदिव्यरूपं Nar_8.30.4-4 सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ Nar_8.30.5-1 पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्- Nar_8.30.5-2 हर्षाकुले सुरकुले कृततूर्यघोषे । Nar_8.30.5-3 baddhväjaliæ जय जयेति तनुः पितृभ्यां Nar_8.30.5-4 त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ Nar_8.30.6-1 तावत् प्रजापतिमुखैरुपनीय मौञ्जी- Nar_8.30.6-2 दण्डाजिनाक्षवलयादिभिरर्च्यमानः । Nar_8.30.6-3 देदीप्यमानवपुरीश! कृताग्निकार्यस् Nar_8.30.6-4 त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ Nar_8.30.7-1 गात्रेण भाविमहिमोचितगौरवं प्राग् Nar_8.30.7-2 व्यावृण्वतेव धरणीं चलयन्नयासीः । Nar_8.30.7-3 छत्रं परोष्मतिरणार्थमिवादधानो Nar_8.30.7-4 दण्डं च दानवजनेष्विवं सन्निधातुम् ॥ Nar_8.30.8-1 तां नर्मदित्तरतटे हयमेधशाला- Nar_8.30.8-2 मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । Nar_8.30.8-3 भास्वान् किमेष दहनो नु सनत्कुमारो Nar_8.30.8-4 योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ Nar_8.30.9-1 आनीतमाशु भृगुभिर्महसाभिभूतैस् Nar_8.30.9-2 त्वां रम्यरूपमसुरः पुलकावृताङ्गः । Nar_8.30.9-3 भक्त्या समेत्य सुकृती परिषिच्य पादौ Nar_8.30.9-4 तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥ Nar_8.30.10-1 प्रह्लादवंशजतया क्रतुभिर्द्विजेषु Nar_8.30.10-2 विश्वासतो नु तदिदं दितिजोऽपि लेभे । Nar_8.30.10-3 यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं Nar_8.30.10-4 स त्वं विभो! गुरुपुरालय! पालयेथाः ॥ Nar_8.31.1-1 प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत् सर्वथापि Nar_8.31.1-2 त्वामाराध्यन्नजित! रचयन्नञ्जलिं सञ्जगाद । Nar_8.31.1-3 मत्तः किं ते समभिलषितं विप्रसूनो! वद त्वं Nar_8.31.1-4 वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ Nar_8.31.2-1 तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो- Nar_8.31.2-2 'प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । Nar_8.31.2-3 भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं Nar_8.31.2-4 सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ Nar_8.31.3-1 विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं Nar_8.31.3-2 सर्वां भूमिं वृणु किममुनेत्यालपत् त्वां स दृप्यन् । Nar_8.31.3-3 यस्माद् दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् Nar_8.31.3-4 बन्धं चासावगमदतदर्होऽपि gìhopaÓÃntyai ॥ Nar_8.31.4-1 पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- Nar_8.31.4-2 दित्युक्तेऽस्मिन् वरद! भवते दातुकामेऽथ तोयम् । Nar_8.31.4-3 दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात् तं Nar_8.31.4-4 मा मा देयं हरिरयमिति vyaktamevÃbabhëe // Nar_8.31.5-1 याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं Nar_8.31.5-2 दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । Nar_8.31.5-3 विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं Nar_8.31.5-4 चित्रं चित्रं सकलमपि स प्रार्पयत् तोयपूर्वम् ॥ Nar_8.31.6-1 निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् Nar_8.31.6-2 व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् । Nar_8.31.6-3 दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम्- Nar_8.31.6-4 उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ Nar_8.31.7-1 त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ Nar_8.31.7-2 कुण्डीतोयैरसिचदपुनाद् यज्जलं विश्वलोकान् । Nar_8.31.7-3 हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन् Nar_8.31.7-4 भेरीं निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ Nar_8.31.8-1 तावद् दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा Nar_8.31.8-2 देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् । Nar_8.31.8-3 कालात्मायं वसति पुरतो यद्वशात् प्राग् जिताः स्मः Nar_8.31.8-4 किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ Nar_8.31.9-1 पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- Nar_8.31.9-2 स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । Nar_8.31.9-3 पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं Nar_8.31.9-4 प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत् त्वाम् ॥ Nar_8.31.10-1 दर्पोच्छित्त्यै विहितमखिलं दैत्य! सिद्धोऽसि पुण्यैर् Nar_8.31.10-2 लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । Nar_8.31.10-3 मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं Nar_8.31.10-4 विप्रैः सन्तानितमखवरः पाहि वातालयेश! ॥ Nar_8.32.1-1 पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । Nar_8.32.1-2 निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ Nar_8.32.2-1 सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । Nar_8.32.2-2 karäjalau स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ Nar_8.32.3-1 क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहम् । Nar_8.32.3-2 स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो! त्वम् ॥ Nar_8.32.4-1 योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । Nar_8.32.4-2 पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ Nar_8.32.5-1 प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । Nar_8.32.5-2 सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ Nar_8.32.6-1 धरां त्वदादेशकरीमवाप्तां नउरूपिणीमारुरुहुस्तदा ते । Nar_8.32.6-2 तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ Nar_8.32.7-1 झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । Nar_8.32.7-2 निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥ Nar_8.32.8-1 आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् । Nar_8.32.8-2 संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ॥ Nar_8.32.9-1 कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्ताप्य सत्यव्रतभूमिपं तम् । Nar_8.32.9-2 वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ Nar_8.32.10-1 स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा । Nar_8.32.10-2 विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते! प्रपायाः ॥ Nar_9.33.1-1 वैवस्वताख्यमनुपुत्रनभागजात- Nar_9.33.1-2 नाभागनामकनरेन्द्रसुतोऽम्बरीषुः । Nar_9.33.1-3 सप्तार्णवावृतमहीदयितोऽपि रेमे Nar_9.33.1-4 त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥ Nar_9.33.2-1 त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य Nar_9.33.2-2 भक्त्यैव देव! नचिरादभृथाः प्रसादम् । Nar_9.33.2-3 येनास्य याचनमृतेऽप्यभिरक्षणार्थं Nar_9.33.2-4 चक्रं भवान् प्रविततार सहस्रधारम् ॥ Nar_9.33.3-1 स द्वादशीव्रतमथो भ्वदर्चनार्थं Nar_9.33.3-2 वर्षं दधौ मधुवने यमुनोपकण्ठे । Nar_9.33.3-3 पत्न्या समं सुमनसा महतीं वितन्दन् Nar_9.33.3-4 पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ Nar_9.33.4-1 तत्राथ पारणदिने भवदर्चनान्ते Nar_9.33.4-2 दुर्वाससास्य मुनिना भवनं प्रपेदे । Nar_9.33.4-3 भोक्तुं वृतश्च स नृपेण परार्तिशीलो Nar_9.33.4-4 मन्दं जगाम यमुनां नियमान् विधास्यन् ॥ Nar_9.33.5-1 राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद् Nar_9.33.5-2 वारैव पारणमकारि भवत्परेण । Nar_9.33.5-3 प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् Nar_9.33.5-4 क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥ Nar_9.33.6-1 कृत्यां च तामसिधरां भुवनं दहन्ती- Nar_9.33.6-2 मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे । Nar_9.33.6-3 त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते Nar_9.33.6-4 कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ Nar_9.33.7-1 धावन्नशेषभुवनेषु भिया स पश्यन् Nar_9.33.7-2 विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् । Nar_9.33.7-3 कः कालचक्रमतिलङ्घयतीत्यपास्तः Nar_9.33.7-4 शर्वं ययौ स च भवन्तमवन्दतैव ॥ Nar_9.33.8-1 भूयो भवन्निलयमेत्य मुनिं नमन्तं Nar_9.33.8-2 प्रोचे भवानहमृषे! ननु भक्तदासः । Nar_9.33.8-3 ज्ञानं तपश्च विनयान्वितमेव मान्यं Nar_9.33.8-4 याह्यम्बरीषपदमेव भजेति भूमन्! ॥ Nar_9.33.9-1 तावत् समेत्य मुनिना स गृहीतपादो Nar_9.33.9-2 राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते । Nar_9.33.9-3 चक्रे गते मुनिरदादखिलाशिषोऽस्मै Nar_9.33.9-4 त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ Nar_9.33.10-1 राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् Nar_9.33.10-2 सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् । Nar_9.33.10-3 भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् Nar_9.33.10-4 सायुज्यमाप च स मां पवनेश! पायाः ॥ Nar_9.34.1-1 गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे Nar_9.34.1-2 पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । Nar_9.34.1-3 तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो Nar_9.34.1-4 रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ Nar_9.34.2-1 कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो Nar_9.34.2-2 यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । Nar_9.34.2-3 n णां त्राणाय बाणैर्मुनिवचनबलात् ताटकां पाटयित्वा Nar_9.34.2-4 लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यम् ॥ Nar_9.34.3-1 मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् Nar_9.34.3-2 कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । Nar_9.34.3-3 bhindÃnaÓcÃndracƬaæ धनुरवनिसुतामिन्दिरामेव लब्ध्वा Nar_9.34.3-4 रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ Nar_9.34.4-1 आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो Nar_9.34.4-2 याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते! / Nar_9.34.4-3 शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं Nar_9.34.4-4 तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ Nar_9.34.5-1 तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः Nar_9.34.5-2 पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । Nar_9.34.5-3 नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा- Nar_9.34.5-4 न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥ Nar_9.34.6-1 श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं Nar_9.34.6-2 तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । Nar_9.34.6-3 अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं Nar_9.34.6-4 हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः! शारभङ्गीम् ॥ Nar_9.34.7-1 नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः Nar_9.34.7-2 प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । Nar_9.34.7-3 ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं Nar_9.34.7-4 मोदाद् गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ॥ Nar_9.34.8-1 प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा Nar_9.34.8-2 तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् । Nar_9.34.8-3 दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं Nar_9.34.8-4 व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ Nar_9.34.9-1 सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया- Nar_9.34.9-2 सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । Nar_9.34.9-3 तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् Nar_9.34.9-4 तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥ Nar_9.34.10-1 भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने- Nar_9.34.10-2 त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । Nar_9.34.10-3 गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं Nar_9.34.10-4 सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश! ॥ Nar_9.35.1-1 नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः Nar_9.35.1-2 क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत् पत्रिणा सप्त सालान् । Nar_9.35.1-3 हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या Nar_9.35.1-4 वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥ Nar_9.35.2-1 सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता- Nar_9.35.2-2 मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । Nar_9.35.2-3 सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली Nar_9.35.2-4 मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥ Nar_9.35.3-1 त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य- Nar_9.35.3-2 प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् । Nar_9.35.3-3 प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं Nar_9.35.3-4 दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥ Nar_9.35.4-1 त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि- Nar_9.35.4-2 चक्रोऽभिक्रम्य पारेजल्धि निशिचरेन्द्रानुजाश्रीयमाणः । Nar_9.35.4-3 तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष- Nar_9.35.4-4 प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान् मध्यमार्गम् ॥ Nar_9.35.5-1 कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो Nar_9.35.5-2 यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । Nar_9.35.5-3 व्याकुर्वन् सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा Nar_9.35.5-4 वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ Nar_9.35.6-1 सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल- Nar_9.35.6-2 घ्राणात् प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । Nar_9.35.6-3 मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं Nar_9.35.6-4 सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ Nar_9.35.7-1 गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् Nar_9.35.7-2 ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् । Nar_9.35.7-3 देव! श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्- Nar_9.35.7-4 लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ Nar_9.35.8-1 प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसीर्- Nar_9.35.8-2 मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः । Nar_9.35.8-3 शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं Nar_9.35.8-4 तावद् वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥ Nar_9.35.9-1 वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे Nar_9.35.9-2 सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । Nar_9.35.9-3 हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः Nar_9.35.9-4 साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यम् ॥ Nar_9.35.10-1 सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं Nar_9.35.10-2 विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या । Nar_9.35.10-3 नो चेत् स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे! Nar_9.35.10-4 स त्वं सत्त्वैकमूर्ते! पवनपुरपते! व्याधुनु व्याधितापान् ॥ Nar_9.36.1-1 अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो Nar_9.36.1-2 जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया । Nar_9.36.1-3 दृष्तो भक्ततमेन हेहयमहीपालेन तस्मै वरा- Nar_9.36.1-4 नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ Nar_9.36.2-1 सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं Nar_9.36.2-2 ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । Nar_9.36.2-3 सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे! Nar_9.36.2-4 रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ Nar_9.36.3-1 लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना- Nar_9.36.3-2 गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया । Nar_9.36.3-3 ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितुस्- Nar_9.36.3-4 तेषां जीवनयोगमापिथ वरं माता च तेऽदाद् वरम् ॥ Nar_9.36.4-1 पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् Nar_9.36.4-2 प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । Nar_9.36.4-3 लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं Nar_9.36.4-4 प्राप्तो mitramathÃk­tav­aïamuniæ प्राप्यागमः स्वाश्रमम् ॥ Nar_9.36.5-1 आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्- Nar_9.36.5-2 त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः । Nar_9.36.5-3 गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि- Nar_9.36.5-4 प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ Nar_9.36.6-1 शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं Nar_9.36.6-2 बिभ्रुद् ध्यातमहोदरोपनिहितं चापं कुठारं शरन् । Nar_9.36.6-3 ÃrƬha÷ सहवाहयन्तृकरथं माहिष्मतीमाविशन् Nar_9.36.6-4 वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ Nar_9.36.7-1 पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा- Nar_9.36.7-2 सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः । Nar_9.36.7-3 सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो Nar_9.36.7-4 भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ Nar_9.36.8-1 लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह- Nar_9.36.8-2 श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् । Nar_9.36.8-3 चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा Nar_9.36.8-4 ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात् परं ते पदम् ॥ Nar_9.36.9-1 भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- Nar_9.36.9-2 माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । Nar_9.36.9-3 ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् Nar_9.36.9-4 दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षात्रियां मेदिनीम् ॥ Nar_9.36.10-1 तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन् Nar_9.36.10-2 सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित् n । Nar_9.36.10-3 यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः Nar_9.36.10-4 कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ Nar_9.36.11-1 न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां Nar_9.36.11-2 गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः । Nar_9.36.11-3 ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा- Nar_9.36.11-4 दुत्सार्योद्धृतकेरलो भृगुपते! वातेश! संरक्ष माम् ॥ Nar_9.36.11-5 सान्द्राननन्दतनो! हरे! ननु पुरा दैवासुरे सङ्गरे Nar_9.36.11-6 त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । Nar_9.36.11-7 तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता Nar_9.36.11-8 भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ Nar_10.37.2-1 हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्- Nar_10.37.2-2 एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । Nar_10.37.2-3 इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं Nar_10.37.2-4 देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे! ॥ Nar_10.37.3-1 ऊचे चाम्बुजभूरमूनयि सुराः! सत्यं धरित्र्या वचो Nar_10.37.3-2 नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । Nar_10.37.3-3 सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं Nar_10.37.3-4 नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनम् ॥ Nar_10.37.4-1 ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता Nar_10.37.4-2 यावत् त्वत्पदचिन्तनैकमनसस्तावत् स पाथोजभूः । Nar_10.37.4-3 त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा- Nar_10.37.4-4 नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ Nar_10.37.5-1 जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्- Nar_10.37.5-2 तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । Nar_10.37.5-3 देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ Nar_10.37.5-4 मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ Nar_10.37.6-1 श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित- Nar_10.37.6-2 स्वान्तेष्वीश! गतेषुइ तावककृपापीयूषतृप्तात्मसु । Nar_10.37.6-3 विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे Nar_10.37.6-4 धन्यां देवकनन्दनामुदवहद् राजा स शूरात्मजः ॥ Nar_10.37.7-1 उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय- Nar_10.37.7-2 न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । Nar_10.37.7-3 अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः Nar_10.37.7-4 सत्त्रासात् स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ॥ Nar_10.37.8-1 गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्- Nar_10.37.8-2 नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । Nar_10.37.8-3 आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ Nar_10.37.8-4 दुष्टानामपि देव! पुष्टकरुणा दृष्टा हि धीरेकदा ॥ Nar_10.37.9-1 तावत् त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं Nar_10.37.9-2 यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो! / Nar_10.37.9-3 मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना- Nar_10.37.9-4 दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ Nar_10.37.10-1 प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया Nar_10.37.10-2 नीते माधव! रोहिणीं त्वमपि भोः! सच्चित्सुखैकात्मकः । Nar_10.37.10-3 देवक्या जठरं विवेशिथ विभो! संस्तूयमानः सुरैः Nar_10.37.10-4 स त्वं कृष्ण! विधूय रोगपटलीं भक्तिं परां देहि मे ॥ Nar_10.38.1-1 आनन्दरूप! भगवन्नयि! तेऽवतारे Nar_10.38.1-2 प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । Nar_10.38.1-3 कान्तिव्रजैरिव घनाघनमण्डलैर्द्या- Nar_10.38.1-4 मावृण्वती विरुरुचे किल वर्षवेला ॥ Nar_10.38.2-1 आशासु शीतलतरासु पयोदतोयै- Nar_10.38.2-2 राशासिताप्तिविवशेषु च सज्जनेषु । Nar_10.38.2-3 नैशाकरोदयविधौ निशि मध्यमायां Nar_10.38.2-4 क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥ Nar_10.38.3-1 बाल्यसृशापि वपुषा दधुषा वुभूती- Nar_10.38.3-2 रुद्यत्किरीटकटकाङ्गदहारभासा । Nar_10.38.3-3 शङ्खारिवारिजगदापरिभासितेन Nar_10.38.3-4 मेघासितेन परिलेसिथ सूतिगेहे ॥ Nar_10.38.4-1 वक्षःस्थलीसुखनिलानविलासिलक्ष्मी- Nar_10.38.4-2 मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । Nar_10.38.4-3 तन्मन्दिरस्य खलकंसकृतामलक्ष्मी- Nar_10.38.4-4 मुन्मार्जयन्निव विरेजिथ वासुदेव! ॥ Nar_10.38.5-1 शौरिस्तु धीरमुनिमण्डलचेतसोऽपि Nar_10.38.5-2 दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । Nar_10.38.5-3 आनन्दबष्पपुलकोद्गमगद्गदार्द्र- Nar_10.38.5-4 स्तुष्टाव दृष्तिमकरन्दरसं भवन्तम् ॥ Nar_10.38.6-1 देव! प्रसीद परपूरुष! तापवल्ली- Nar_10.38.6-2 निर्लूनिदात्र! समनेत्र! कलाविलासिन्! / Nar_10.38.6-3 खेदानपाकुरु कृपागुरुभिः कटाक्षैर्- Nar_10.38.6-4 इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ Nar_10.38.7-1 मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या Nar_10.38.7-2 स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । Nar_10.38.7-3 प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां Nar_10.38.7-4 मातुर्गिरा दधिथ मानुषबालवेषम् ॥ Nar_10.38.8-1 त्वत्प्रेरिस्ततदनु नन्दतनूजया ते Nar_10.38.8-2 व्यत्यासमारचयितुं स हि शूरसूनुः । Nar_10.38.8-3 त्वां हस्तयोरधित चित्ताविधार्यमार्यै- Nar_10.38.8-4 रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ Nar_10.38.9-1 जाता तदा पुशुपसद्मनि योगनिद्रा Nar_10.38.9-2 निद्राविमुद्रितमथाकृत पौरलोकम् । Nar_10.38.9-3 त्वत्प्रेरणात् किमिह चित्रमचेतनैर्यद् Nar_10.38.9-4 द्वारैः स्वयं व्यघटि सङ्गटितैः sugìham ॥ Nar_10.38.10-1 शेषेण भूरिफणवारितवारिणाथ Nar_10.38.10-2 स्वैरं प्रदर्शितपथो मणिदीपितेन । Nar_10.38.10-3 त्वां धारयन् स खलु धन्यतमः प्रतस्थे Nar_10.38.10-4 सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥ Nar_10.39.1-1 भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् Nar_10.39.1-2 ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । Nar_10.39.1-3 अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो Nar_10.39.1-4 जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥ Nar_10.39.2-1 प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- Nar_10.39.2-2 मपावृतकवाटिकां पशुपवाटिकामाविशन् । Nar_10.39.2-3 भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद् Nar_10.39.2-4 वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ Nar_10.39.3-1 ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्- Nar_10.39.3-2 भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । Nar_10.39.3-3 विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- Nar_10.39.3-4 डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ Nar_10.39.4-1 ध्रुवं कपटशालिनो मधुहरस्य माया भवे- Nar_10.39.4-2 दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । Nar_10.39.4-3 द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप- Nar_10.39.4-4 न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ Nar_10.39.5-1 ततो भवदुपासको झटिति मृत्युपाशादिव Nar_10.39.5-2 प्रमुच्य तरसैव सा samadhirƬharÆpÃntarà / Nar_10.39.5-3 अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्- Nar_10.39.5-4 महायुधमहो गता किल विहायसा दिद्युते ॥ Nar_10.39.6-1 नृशंसतर! कंस! ते किमु मया विनिष्पिष्टया Nar_10.39.6-2 बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । Nar_10.39.6-3 इति त्वदनुजा विभो! खलमुदीर्य तं जग्मुषी Nar_10.39.6-4 मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ Nar_10.39.7-1 प्रगे पुनरगात्मजावचनमीरिति भूभुजा Nar_10.39.7-2 प्रलम्बबकपूतनाप्रमुखदानवा मानिनः । Nar_10.39.7-3 भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः Nar_10.39.7-4 कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ Nar_10.39.8-1 ततः पशुपमन्दिरे त्वयि मुकुन्द! नन्दप्रिया- Nar_10.39.8-2 प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे । Nar_10.39.8-3 विबुध्य वनिताजनैस्तनयसम्भवे घोषिते Nar_10.39.8-4 मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ Nar_10.39.9-1 अहो खलु यशोदया नवकलायचेतोहरं Nar_10.39.9-2 भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा । Nar_10.39.9-3 पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा Nar_10.39.9-4 मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ Nar_10.39.10-1 भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा Nar_10.39.10-2 प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् । Nar_10.39.10-3 तथैव पशुपालकाः किमु न मङ्गलं तेनिरे Nar_10.39.10-4 जगत्रितयमङ्गल! त्वमिह पाहि मामामयात् ॥ Nar_10.40.1-1 तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । Nar_10.40.1-2 समवलोक्य जगाद् भवत्पिता विदितकंससहायजनोद्यमः ॥ Nar_10.40.2-1 अयि सखे! तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । Nar_10.40.2-2 इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ Nar_10.40.3-1 इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् । Nar_10.40.3-2 इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ Nar_10.40.4-1 अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । Nar_10.40.4-2 तरलषट्पदलालितकुन्तला कपटपोतक! ते निकटं गता ॥ Nar_10.40.5-1 सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । Nar_10.40.5-2 व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ Nar_10.40.6-1 ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । Nar_10.40.6-2 स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ Nar_10.40.7-1 समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः । Nar_10.40.7-2 महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ Nar_10.40.8-1 असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । Nar_10.40.8-2 निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ Nar_10.40.9-1 भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । Nar_10.40.9-2 व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ Nar_10.40.10-1 भुवनमङ्कल!नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । Nar_10.40.10-2 त्वमयि वातनिकेतननाथ! मामगदयन् कुरु तावकसेवकम् ॥ Nar_10.41.1-1 व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । Nar_10.41.1-2 निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित् पदार्थं शरणं गतस्त्वाम् ॥ Nar_10.41.2-1 निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । Nar_10.41.2-2 त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ Nar_10.41.3-1 त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः । Nar_10.41.3-2 शङ्कामधादागरवः किमेषु किं चान्दनो गउग्गुलवोऽथवेति ॥ Nar_10.41.4-1 मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद् भवतामपि स्यात् । Nar_10.41.4-2 उत्युल्लपन् वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥ Nar_10.41.5-1 चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । Nar_10.41.5-2 इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ Nar_10.41.6-1 दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । Nar_10.41.6-2 भवन्निवासादयि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ॥ Nar_10.41.7-1 गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः । Nar_10.41.7-2 वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ Nar_10.41.8-1 अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन । Nar_10.41.8-2 एह्येहि मामित्युपसार्य पाणिं त्वयाश! किं किं न कृतं वधूभिः ॥ Nar_10.41.9-1 भवद्वपुःस्पर्शनकौतुकेन करात् करं गोपवधूजनेन । Nar_10.41.9-2 नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ Nar_10.41.10-1 निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । Nar_10.41.10-2 दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे! गदान्माम् ॥ Nar_10.42.1-1 कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवधूमहीसुरा । Nar_10.42.1-2 महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ Nar_10.42.2-1 ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः । Nar_10.42.2-2 विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ Nar_10.42.3-1 ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः । Nar_10.42.3-2 भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ Nar_10.42.4-1 शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । Nar_10.42.4-2 भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ Nar_10.42.5-1 कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । Nar_10.42.5-2 न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ Nar_10.42.6-1 कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । Nar_10.42.6-2 मया मया दृष्टमनो विपर्यगादितीश! ते पालकबालका जगुः ॥ Nar_10.42.7-1 भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । Nar_10.42.7-2 भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ॥ Nar_10.42.8-1 प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । Nar_10.42.8-2 इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ Nar_10.42.9-1 अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे । Nar_10.42.9-2 इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ Nar_10.42.10-1 अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः । Nar_10.42.10-2 रजोऽपि नोदृष्टममुष्य तत् कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥ Nar_10.42.11-1 प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । Nar_10.42.11-2 व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश! रुजां जहीहि मे ॥ Nar_10.43.1-1 त्वमेकदा गुरुमरुत्पुरनाथ! वोढुं Nar_10.43.1-2 gìhÃdhirƬ÷agarimÃïamapÃrayantÅ / Nar_10.43.1-3 माता नोधाय शयने किमिदं बतेति Nar_10.43.1-4 ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ Nar_10.43.2-1 तावद् विदूरमुपकर्णितघोरघोष- Nar_10.43.2-2 व्याजृम्भिपांसुपटलीपरिपूरिताशः । Nar_10.43.2-3 वात्यावपुः स किल दैत्यवरस्तृणाव- Nar_10.43.2-4 र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ Nar_10.43.3-1 उद्दामपांसुतिमिराहतदृष्तिपाते Nar_10.43.3-2 द्रष्टुं किमप्यकुशले पशुपाललोके । Nar_10.43.3-3 हा बालक्स्य किमिति त्वदुपान्तमाप्ता Nar_10.43.3-4 माता भवन्तमविलोक्य भृशं रुरोद् ॥ Nar_10.43.4-1 तावत् स दानववरोऽपि च दीनमूर्तिर्- Nar_10.43.4-2 भावत्कभारपरिधारणलूनवेगः । Nar_10.43.4-3 सङ्कोचमाप तदनु क्षतपांसुघोषे Nar_10.43.4-4 घोषे व्यतायत भवज्जननीनिनादः ॥ Nar_10.43.5-1 रोदोपकर्णनवशादुपगम्य गेहं Nar_10.43.5-2 क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । Nar_10.43.5-3 त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्- Nar_10.43.5-4 त्वय्यप्रमुञ्चति पपात् वियत्प्रदेशात् ॥ Nar_10.43.6-1 रोदाकुलास्तदनु गोपगणा बहिष्ठ- Nar_10.43.6-2 pëÃïap­«Âhabhuvi देहमतिस्थविष्ठम् । Nar_10.43.6-3 प्रैक्षन्त हन्त निपन्तममुष्य वक्ष- Nar_10.43.6-4 स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ Nar_10.43.7-1 ग्रावप्रपातपरिपिष्टगरिष्ठदेह- Nar_10.43.7-2 भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । Nar_10.43.7-3 आघ्नानमम्बुजकरेण भवन्तमेत्य Nar_10.43.7-4 गोप दधुर्गिरिवरादिव नीलरत्नम् ॥ Nar_10.43.8-1 एकैकमाशु परिगृह्य निकामनन्द- Nar_10.43.8-2 न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् । Nar_10.43.8-3 आदातुकामपरिशङ्कितगोपनारी- Nar_10.43.8-4 हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ Nar_10.43.9-1 भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी Nar_10.43.9-2 गोविन्द एव परिपालयतात् सुतं नः । Nar_10.43.9-3 इत्यादि मातरपितृप्रसुखैस्तदानीं Nar_10.43.9-4 सम्प्रार्थितस्त्वदवनाय विभो! त्वमेव ॥ Nar_10.43.10-1 वातात्मकं दनुजमेवमयि प्रधून्वन् Nar_10.43.10-2 वातोद्भवान् मम गदान् किमु नो धुनोषि । Nar_10.43.10-3 किं वा करोमि पुरनप्यनिलालयेश! Nar_10.43.10-4 निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ Nar_10.44.1-1 gƬhaæ वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । Nar_10.44.1-2 हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान् विभो! गतवान् ॥ Nar_10.44.2-1 नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् । Nar_10.44.2-2 मन्दस्मितार्द्रमूचे त्वत् संस्कारान् विधातुमुत्सुकधीः ॥ Nar_10.44.3-1 यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य! कार्यमिति कथयन् । Nar_10.44.3-2 गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥ Nar_10.44.4-1 कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । Nar_10.44.4-2 इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो! ॥ Nar_10.44.5-1 कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । Nar_10.44.5-2 जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ Nar_10.44.6-1 अन्यांश्च नामभेदान् न्यीकुर्वन्नग्रजे च रामादीन् । Nar_10.44.6-2 अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥ Nar_10.44.7-1 स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः । Nar_10.44.7-2 द्रुह्यति यः स तु नश्येदित्यवदत् ते महत्त्वमृषिवर्यः ॥ Nar_10.44.8-1 जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । Nar_10.44.8-2 श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ Nar_10.44.9-1 अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् । Nar_10.44.9-2 हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ Nar_10.44.10-1 गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । Nar_10.44.10-2 मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश! ॥ Nar_10.45.1-1 अयि सबल! मुरारे! पाणिजानुप्रचारैः Nar_10.45.1-2 किमपि भवनभागान् भूषयन्तौ भवन्तौ । Nar_10.45.1-3 चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा- Nar_10.45.1-4 श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ Nar_10.45.2-1 मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ Nar_10.45.2-2 वदनपतितकेशौ दृश्यपादाब्जदेशौ । Nar_10.45.2-3 भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ Nar_10.45.2-4 मतिमहरतमुच्चैः पश्यतां विश्वन् णाम् ॥ Nar_10.45.3-1 अनुसरति जनौघे कौतुकव्याकुलाक्षे Nar_10.45.3-2 किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । Nar_10.45.3-3 बलितवदनपद्मं पृष्ठतो दत्तदृष्टी Nar_10.45.3-4 किमिव न विदधाथे कौतुकं वासुदेव! ॥ Nar_10.45.4-1 दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ Nar_10.45.4-2 दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ । Nar_10.45.4-3 द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ Nar_10.45.4-4 मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥ Nar_10.45.5-1 स्नुतकुचभरमङ्के धारयन्ती भवन्तं Nar_10.45.5-2 तरलमति यशोदा स्तन्यदा धन्यधन्या । Nar_10.45.5-3 कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते Nar_10.45.5-4 दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥ Nar_10.45.6-1 तदनु चरणचारी दारकैः साकमारा- Nar_10.45.6-2 न्निलयततिषु खेलन् बालचापल्यशाली । Nar_10.45.6-3 भवनशुकबिडालान् वत्सकांश्चानुधावन् Nar_10.45.6-4 कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ Nar_10.45.7-1 हलधरसहितस्त्वं यत्र यत्रोपयातो Nar_10.45.7-2 विवशपतितनेत्रास्तत्र तत्रैव गोप्यः । Nar_10.45.7-3 विगलितगृहकृत्या विस्मृतापत्यभृत्या Nar_10.45.7-4 मुरहर! मुहुरत्यन्ताकुला नित्यमासन् ॥ Nar_10.45.8-1 प्रतिनवनवनीतं गोपिकादत्तमिच्छन् Nar_10.45.8-2 कलपदमुपगायन् कोमलं क्वापि नृत्यन् । Nar_10.45.8-3 सदययुवतिलोकैरर्पितं सर्पिरश्नन् Nar_10.45.8-4 क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ Nar_10.45.9-1 मम खलु बलिगेहे याचनं जातमास्ताम्- Nar_10.45.9-2 इह पुनरबलानामग्रतो नैव कुर्वे । Nar_10.45.9-3 इति विहितमतिः किं देव! सन्त्यज्य याच्ञां Nar_10.45.9-4 दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ Nar_10.45.10-1 तव दधिघृतमोषे घोषयोषाजनाना- Nar_10.45.10-2 मभजत हृदि रोषो नावकाशं न शोकः । Nar_10.45.10-3 हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं Nar_10.45.10-4 स मम शमय रोगान् वातगेहाधिनाथ! ॥ Nar_10.45.11-1 शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः Nar_10.45.11-2 सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि । Nar_10.45.11-3 चित्रं देव! शशी स ते करमगात् किं ब्रूमहे सम्पत- Nar_10.45.11-4 ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा virìrÆpatÃm ॥ Nar_10.45.12-1 किं किं बतेदमिति संभ्रमभाजमेनं Nar_10.45.12-2 ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । Nar_10.45.12-3 मायां पुनस्तनयमोहमयीं वितन्व- Nar_10.45.12-4 न्नानन्दचिन्मय! जगन्मय! पाहि रोगात् ॥ Nar_10.46.1-1 अयि देव! पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । Nar_10.46.1-2 परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ Nar_10.46.2-1 पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते! / Nar_10.46.2-2 फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ Nar_10.46.3-1 अयि ते प्रलयावधौ विभो! क्षितितोयादिसमस्तभक्षिणः । Nar_10.46.3-2 मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा /// Nar_10.46.4-1 अयि दुर्विनयात्मक! त्वया किमु मृत्सा बत वत्स! भक्षिता । Nar_10.46.4-2 इति मातृगिरं चिरं विभो! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ Nar_10.46.5-1 अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् । Nar_10.46.5-2 इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ Nar_10.46.6-1 अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । Nar_10.46.6-2 पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ Nar_10.46.7-1 कुहचिद् वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद् रसातलम् । Nar_10.46.7-2 मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥ Nar_10.46.8-1 कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । Nar_10.46.8-2 स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ Nar_10.46.9-1 विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । Nar_10.46.9-2 अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ Nar_10.46.10-1 धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । Nar_10.46.10-2 स्तनमम्ब! दिशेत्युपासजन् भगवन्नद्भुतबाल! पाहि माम् ॥ Nar_10.47.1-1 एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । Nar_10.47.1-2 स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥ Nar_10.47.2-1 अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । Nar_10.47.2-2 दुग्धमीश! दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ Nar_10.47.3-1 सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । Nar_10.47.3-2 मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥ Nar_10.47.4-1 उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता । Nar_10.47.4-2 त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विसृतं क्षितौ ॥ Nar_10.47.5-1 वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । Nar_10.47.5-2 सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ Nar_10.47.6-1 त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । Nar_10.47.6-2 रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ Nar_10.47.7-1 बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती । Nar_10.47.7-2 सा नियुज्य रशनागुणान् बहून् व्द्यङ्गुलोनमखिलं किलैक्षत ॥ Nar_10.47.8-1 विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । Nar_10.47.8-2 नित्यमुक्तवपुरप्यहो हरे! बन्धमेव कृपयान्वमयथाः ॥ Nar_10.47.9-1 स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । Nar_10.47.9-2 प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥ Nar_10.47.10-1 यद्यपाशसुगमो भवान् विभो! संयतः किमु सपाशयानया । Nar_10.47.10-2 एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥ Nar_10.48.1-1 मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः । Nar_10.48.1-2 मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ Nar_10.48.2-1 कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । Nar_10.48.2-2 महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ Nar_10.48.3-1 सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । Nar_10.48.3-2 विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ Nar_10.48.4-1 भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । Nar_10.48.4-2 इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ Nar_10.48.5-1 युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । Nar_10.48.5-2 इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ Nar_10.48.6-1 अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । Nar_10.48.6-2 तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ Nar_10.48.7-1 अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । Nar_10.48.7-2 महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द! भवानपि स्तवैः ॥ Nar_10.48.8-1 इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ । Nar_10.48.8-2 मुनिप्रसादाद् भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ Nar_10.48.9-1 ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । Nar_10.48.9-2 विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान् विमोक्षदः ॥ Nar_10.48.10-1 महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । Nar_10.48.10-2 इति ब्रवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर! पाहि मां गदात् ॥ Nar_10.49.1-1 भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र go«Â÷e । Nar_10.49.1-2 स्हेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ Nar_10.49.2-1 तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । Nar_10.49.2-2 इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ Nar_10.49.3-1 बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । Nar_10.49.3-2 त्वदन्वितत्वज्जननीनिविष्टगरिष्तयानानुगता विचेलुः ॥ Nar_10.49.4-1 अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः । Nar_10.49.4-2 भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ Nar_10.49.5-1 निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । Nar_10.49.5-2 अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ Nar_10.49.6-1 नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । Nar_10.49.6-2 वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ Nar_10.49.7-1 अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् । Nar_10.49.7-2 निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ Nar_10.49.8-1 मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् । Nar_10.49.8-2 विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ Nar_10.49.9-1 समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । Nar_10.49.9-2 ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ Nar_10.49.10-1 तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । Nar_10.49.10-2 चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ॥ Nar_10.50.1-1 तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे Nar_10.50.1-2 पशुपशिशुभिः साकं वत्सानुपालनलोलुपः । Nar_10.50.1-3 हलधरसखो देव! श्रीमन्! विचेरिथ धारयन् Nar_10.50.1-4 गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥ Nar_10.50.2-1 विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं Nar_10.50.2-2 ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने । Nar_10.50.2-3 किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी- Nar_10.50.2-4 सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ॥ Nar_10.50.3-1 विलसदुलपे कान्तारान्ते समीरणशीतले Nar_10.50.3-2 विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । Nar_10.50.3-3 ललितमुरलीनादः सञ्चारयन् खलु वात्सकं Nar_10.50.3-4 क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ Nar_10.50.4-1 रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् Nar_10.50.4-2 किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । Nar_10.50.4-3 तमथ चरणे बिभ्रद् विभ्रामयन् मुहुरुच्चकैः Nar_10.50.4-4 कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ Nar_10.50.5-1 निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं Nar_10.50.5-2 निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । Nar_10.50.5-3 दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः Nar_10.50.5-4 शिरसि भवतो हर्षाद् वर्षन्ति नाम तदा हरे! ॥ Nar_10.50.6-1 सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली Nar_10.50.6-2 निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । Nar_10.50.6-3 झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् Nar_10.50.6-4 कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ Nar_10.50.7-1 क्वचन दिवसे भूयो भूयस्तरेपरुषातपे Nar_10.50.7-2 तपनतनयापाथः पातुं गता भवदादयः । Nar_10.50.7-3 चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं Nar_10.50.7-4 क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ Nar_10.50.8-1 पिबति सलिलं गोपव्राते भवनतमभिद्रुतः Nar_10.50.8-2 स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । Nar_10.50.8-3 दलयितुमगात् त्रोट्याः कोट्या तदा यु भवान् विभो! Nar_10.50.8-4 खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ Nar_10.50.9-1 सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना- Nar_10.50.9-2 मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । Nar_10.50.9-3 शमननिलयं याते तस्मिन् बके सुमनोगणे Nar_10.50.9-4 किरति सुमनोबृन्दं बृन्दावनाद् गृहमैयथाः ॥ Nar_10.50.10-1 ललितमुरलीनादं दूरान्निशम्य वधूजनैस्- Nar_10.50.10-2 tvaritamupagamyÃrÃdÃrƬhamodamudÅk«ita÷ / Nar_10.50.10-3 जनितजननीनन्दानन्दः समीरणमन्दिर- Nar_10.50.10-4 प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥ Nar_10.51.1-1 कदाचन व्रजशिशुभिः समं भवान् Nar_10.51.1-2 वनाशने विहितमतिः प्रगेतराम् । Nar_10.51.1-3 समावृतो बहुतरवत्समण्डलैः Nar_10.51.1-4 सतेमनैर्निरगमदीश! जेमनैः ॥ Nar_10.51.2-1 विनिर्यतस्तव चरणाम्बुजद्वया- Nar_10.51.2-2 dudäcitaæ त्रिभुवनपावनं रजः । Nar_10.51.2-3 महर्षयः पुलकधरैः कलेबरै- Nar_10.51.2-4 रुदूहिरे धृतभवदीक्षणोत्सवाः ॥ Nar_10.51.3-1 प्रचारयत्यविरलशाद्वले तले Nar_10.51.3-2 पशून् विभो! भवति समं कुमारकैः । Nar_10.51.3-3 अघासुरो न्यरुणदघाय वर्तनीं Nar_10.51.3-4 भयानकः सपदि शयानकाकृतिः ॥ Nar_10.51.4-1 महाचलप्रतिमतनोर्गुहानिभ- Nar_10.51.4-2 प्रसारितप्रथितमुखस्य कानने । Nar_10.51.4-3 मुखोदरं विहरणकौतुकाद् गताः Nar_10.51.4-4 कुमारकाः किमपि विदूरगे त्वयि ॥ Nar_10.51.5-1 प्रमादतः प्रविशति पन्नगोदरं Nar_10.51.5-2 क्वथत्तनौ पशुपकुले सवात्सके । Nar_10.51.5-3 विदन्निदं त्वमपि विवेशिथ प्रभो! Nar_10.51.5-4 सुहृज्जनं विशरणामाशु रक्षितुम् ॥ Nar_10.51.6-1 गलेदरे विपुलितवर्ष्मणा त्वया Nar_10.51.6-2 महोरगे लुठति निरुद्धमारुते । Nar_10.51.6-3 द्रुतं भवान् विदलितकण्ठमण्डलो Nar_10.51.6-4 विमोचयन् पशुपशून् विनिर्ययौ ॥ Nar_10.51.7-1 क्षणं दिवि त्वदुपगमार्थमास्थितं Nar_10.51.7-2 महासुरप्रभवमहो महो महत् । Nar_10.51.7-3 विनिर्गते त्वयि तु निलीनमञ्जसा Nar_10.51.7-4 नभःस्ह्तले ननृतुरथो जगुः सुराः ॥ Nar_10.51.8-1 सविस्मयैः कमलभवादिभिः सुरैर्- Nar_10.51.8-2 अनुद्रुतस्तदनु गतः कुमारकैः । Nar_10.51.8-3 दिने पुनस्तरुणदशामुपेयुषि Nar_10.51.8-4 स्वकैर्भवानतनुत भोजनोत्सवम् ॥ Nar_10.51.9-1 विषाणिकामपि मुरलीं नितम्बके Nar_10.51.9-2 निवेशयन् कबलधरः कराम्बुजे । Nar_10.51.9-3 प्रहासयन् कलवचनैः कुमारकान् Nar_10.51.9-4 बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ Nar_10.51.10-1 सुखाशनं त्विह तव गोपमण्डले Nar_10.51.10-2 मखाशनात् प्रियमिव देवमण्डले । Nar_10.51.10-3 इति स्तुतस्त्रिदशवरैर्जगत्प्रभो! Nar_10.51.10-4 मरुत्पुरीनिलय! गदात् प्रपाहि माम् ॥ Nar_10.52.1-1 अन्यावतारनिकरेष्वनिरीक्षितं ते Nar_10.52.1-2 भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । Nar_10.52.1-3 ब्रह्मा परीक्षितुमनाः स परोक्षभावं Nar_10.52.1-4 निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥ Nar_10.52.2-1 वत्सानवीक्ष्य विवशे पशुपोत्करे ता- Nar_10.52.2-2 नानेतुकाम इव धातृमतानुवर्ती । Nar_10.52.2-3 त्वं सामिभुक्तकबलो गतवांस्तदानीं Nar_10.52.2-4 भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ Nar_10.52.3-1 वत्सायितस्तदनु गोपगणायितस्त्वं Nar_10.52.3-2 शिक्यादिभाण्डमुरलीगवलादिरूपः । Nar_10.52.3-3 प्राग्वद् विहृत्य विपिनेषु चिराय सायं Nar_10.52.3-4 त्वं माययाथ बहुधा व्रजमाययाथ ॥ Nar_10.52.4-1 त्वामेव शिक्यागवलादिमयं दधानो Nar_10.52.4-2 भूयस्त्वमेव पशुवत्सकबालरूपः । Nar_10.52.4-3 गोरूपिणीभिरपि गोपवधूमयीभि- Nar_10.52.4-4 रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ Nar_10.52.5-1 जीवं हि कञ्चिदभिमानवशात् स्वकीयं Nar_10.52.5-2 मत्वा तनूज इति रागभरं वहन्त्यः । Nar_10.52.5-3 आत्मानमेव तु भवन्तमवाप्य सूनुं Nar_10.52.5-4 प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ Nar_10.52.6-1 एवं प्रतिक्षणविजृम्भितहर्षभार- Nar_10.52.6-2 निश्शेषगोपगणलालितभूरिमूर्तिम् । Nar_10.52.6-3 त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते Nar_10.52.6-4 ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ Nar_10.52.7-1 वर्षावधौ नवपुरातनवत्सपालान् Nar_10.52.7-2 दृष्ट्वा विवेकमसृणे द्रुहिणे vimƬhe । Nar_10.52.7-3 प्रादीदृशः प्रतिनवान् मकुटान्गदादि- Nar_10.52.7-4 भूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ Nar_10.52.8-1 प्रत्येकमेव कमलापरिलालिताङ्गान् Nar_10.52.8-2 भोगीन्द्रभोगशयनान् नयनाभिरामान् । Nar_10.52.8-3 लीलानिमीलितदृशः सनकादियोगि- Nar_10.52.8-4 व्यासेवितान् कमलभूर्भवतो ददर्श ॥ Nar_10.52.9-1 नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य Nar_10.52.9-2 सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । Nar_10.52.9-3 मायानिमग्नहृदयो विमुमोह याव्त- Nar_10.52.9-4 देको बभूविथ तदा कबलार्धपाणिः ॥ Nar_10.52.10-1 नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां Nar_10.52.10-2 नत्वा च नूतवति धातरि धाम याते । Nar_10.52.10-3 पोतैः समं प्रमुदितैः प्रविशन्निकेतं Nar_10.52.10-4 वातालयाधिप! विभो! परिपाहि रोगात् ॥ Nar_10.53.1-1 अतीत्य बाल्यं जगतां पते! त्वमुपेत्य पौगण्डवयो मनोज्ञम् । Nar_10.53.1-2 उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ Nar_10.53.2-1 उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष! तव प्रवृत्तिः । Nar_10.53.2-2 गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ॥« Nar_10.53.3-1 कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन । Nar_10.53.3-2 श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ Nar_10.53.4-1 उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । Nar_10.53.4-2 मृदुः खरश्चाभ्यपतत् पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ Nar_10.53.5-1 समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । Nar_10.53.5-2 इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥ Nar_10.53.6-1 तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । Nar_10.53.6-2 जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन्! निरास्थः ॥ Nar_10.53.7-1 विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । Nar_10.53.7-2 भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥ Nar_10.53.8-1 तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वम् । Nar_10.53.8-2 सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥ Nar_10.53.9-1 मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । Nar_10.53.9-2 तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ Nar_10.53.10-1 हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । Nar_10.53.10-2 जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ॥ Nar_10.54.1-1 त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् । Nar_10.54.1-2 मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ Nar_10.54.2-1 त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः । Nar_10.54.2-2 तप्तश्चित्ते शप्तवानत्र चेत् त्वं जन्तून् भोक्ता जीवितं चापि भोक्ता ॥ Nar_10.54.3-1 तस्मिन् काले कालियः क्ष्वेलदर्पात् सर्पाराते कल्पितं भागम्श्नन् । Nar_10.54.3-2 तेन क्रोधात् त्वत् पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ Nar_10.54.4-1 घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । Nar_10.54.4-2 पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ Nar_10.54.5-1 काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । Nar_10.54.5-2 त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥ Nar_10.54.6-1 नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत! त्वं दयार्द्रः । Nar_10.54.6-2 प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ Nar_10.54.7-1 किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । Nar_10.54.7-2 दृष्ट्वाग्रे त्वां त्वत्कृतं तद् विदन्तस्र्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ Nar_10.54.8-1 गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । Nar_10.54.8-2 द्रागावव्रुः सर्वतो har«abëpaæ व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ Nar_10.54.9-1 romäco'yaæ सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । Nar_10.54.9-2 आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ Nar_10.54.10-1 एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि । Nar_10.54.10-2 तादृग्भूतस्फीतकारुण्यभूमा रोगीत् पाया वायुगेहाधिवास! ॥ Nar_10.55.1-1 अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्! / Nar_10.55.1-2 द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयम् ॥ Nar_10.55.2-1 अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा । Nar_10.55.2-2 हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ Nar_10.55.3-1 भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला । Nar_10.55.3-2 परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ॥ Nar_10.55.4-1 अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः । Nar_10.55.4-2 उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ Nar_10.55.5-1 फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् । Nar_10.55.5-2 पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥ Nar_10.55.6-1 ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः । Nar_10.55.6-2 परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ Nar_10.55.7-1 अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । Nar_10.55.7-2 व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ Nar_10.55.8-1 अखिलेषु विभो! भवदीयदशामवलोक्य जिहासुषु जीवभरम् । Nar_10.55.8-2 फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ Nar_10.55.9-1 अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा । Nar_10.55.9-2 कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ Nar_10.55.10-1 जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः । Nar_10.55.10-2 त्वयि नृत्यति मारुतगेहपते! परिपाहि स मां त्वमदान्तगदात् ॥ Nar_10.56.1-1 रचिरकम्पितकुण्डलमण्डलः सुचिरमीश! ननर्तिथ पन्नगे । Nar_10.56.1-2 amaratìitadundubhisundaraæ वियति गायति दैवतयौवते ॥ Nar_10.56.2-1 नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतम् । Nar_10.56.2-2 परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥ Nar_10.56.3-1 त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । Nar_10.56.3-2 फणिपताववसीदति सन्नतास्तदबलास्तव माधव! पादयोः ॥ Nar_10.56.4-1 अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः । Nar_10.56.4-2 मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश! भवन्तमयन्त्रितम् ॥ Nar_10.56.5-1 फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । Nar_10.56.5-2 फणिपतिर्भवताच्युत! जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥ Nar_10.56.6-1 रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । Nar_10.56.6-2 इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ Nar_10.56.7-1 फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । Nar_10.56.7-2 तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ Nar_10.56.8-1 निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । Nar_10.56.8-2 स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ Nar_10.56.9-1 प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । Nar_10.56.9-2 अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ Nar_10.56.10-1 शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ । Nar_10.56.10-2 इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान् ॥ Nar_10.57.1-1 रामसखः क्वापि दिने कामद! भगवन्! गतो भवान् विपिनम् । Nar_10.57.1-2 सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ॥ Nar_10.57.2-1 सन्दर्शयन् बलाय स्वैरं बृन्दावनश्रियं विमलाम् । Nar_10.57.2-2 काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं krŬan ॥ Nar_10.57.3-1 तावत् तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । Nar_10.57.3-2 दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ Nar_10.57.4-1 जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः । Nar_10.57.4-2 वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ॥ Nar_10.57.5-1 गोपान् विभज्य तन्वन् सङ्घं बलभद्रकं भवत्कमपि । Nar_10.57.5-2 त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्! ॥ Nar_10.57.6-1 कल्पितविजेतृवहने समरे परउऊथगं स्वदयिततरम् । Nar_10.57.6-2 श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ Nar_10.57.7-1 एवं बहुषु विभूमन्! बालेषु वहत्सु वाह्यमानेषु । Nar_10.57.7-2 रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ Nar_10.57.8-1 त्वद् दूरं गमयन्तं तं d­­«Âvà हलिनि विहितगरिमभरे । Nar_10.57.8-2 दैत्यः स्वरूपमागाद् यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥ Nar_10.57.9-1 उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । Nar_10.57.9-2 विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ Nar_10.57.10-1 हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । Nar_10.57.10-2 तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ Nar_10.57.11-1 आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । Nar_10.57.11-2 कालं विहाय सद्यो लोलम्बरुचे! हरे! हरेः क्लेशान् ॥ Nar_10.58.1-1 त्वयि विहरणलोले बालजालैः प्रलम्ब- Nar_10.58.1-2 प्रमथनसविलम्बे धेनवः स्वैरचाराः । Nar_10.58.1-3 तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः Nar_10.58.1-4 किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ Nar_10.58.2-1 अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद् Nar_10.58.2-2 बहिरिदमुपयाताः काननं धेनवस्ताः । Nar_10.58.2-3 तव विरहविषण्णा ƫmalagrÅ«matÃpa- Nar_10.58.2-4 प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ Nar_10.58.3-1 तदनु सह सहायैर्दूरमन्विष्य शौरे! Nar_10.58.3-2 गलितसरणिमुञ्जारण्यसञ्जातखेदम् । Nar_10.58.3-3 पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् Nar_10.58.3-4 त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ Nar_10.58.4-1 सकलहरिति दीप्ते घोरभाङ्कारभीमे Nar_10.58.4-2 शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । Nar_10.58.4-3 अहह भुवनबन्धो! पाहि पाहीति सर्वे Nar_10.58.4-4 शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ Nar_10.58.5-1 अलमलमतिभीत्य सर्वतो मीलयध्वं Nar_10.58.5-2 दृशमिति तव वाचा मीलिताक्षेषु तेषु । Nar_10.58.5-3 क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा Nar_10.58.5-4 सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ Nar_10.58.6-1 जय जय तव माया केयमीशेति तेषां Nar_10.58.6-2 नुतिभिरुदितहासो बद्धनानाविलासः । Nar_10.58.6-3 पुनरपि विपिनान्ते प्राचरः पाटलादि- Nar_10.58.6-4 प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ Nar_10.58.7-1 त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं Nar_10.58.7-2 तव भजनवदन्तः पङ्कमुच्छोषयन्तम् । Nar_10.58.7-3 तव भुजवदुदञ्चद्भूरितेजःप्रवाहं Nar_10.58.7-4 तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ Nar_10.58.8-1 तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्- Nar_10.58.8-2 विकसदमलविद्युत्पीतवासोविलासैः । Nar_10.58.8-3 सकलभुवनभाजां हर्षदां वर्षवेलां Nar_10.58.8-4 क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ Nar_10.58.9-1 कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः Nar_10.58.9-2 शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । Nar_10.58.9-3 sphuÂakuÂajakadambastomapu«päjaliæ च Nar_10.58.9-4 प्रविदधदनुभेजे देव! गोवर्धनोऽसौ ॥ Nar_10.58.10-1 अथ शरदमुपेतां तां भवद्भक्तचेतो- Nar_10.58.10-2 विमलसलिलपूरां मानयन् काननेषु । Nar_10.58.10-3 तृणाममलवनान्ते चारु सञ्चारयन् गाः Nar_10.58.10-4 पवनपुरपते! त्वं देहि मे देहसौख्यम् ॥ Nar_10.59.1-1 त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । Nar_10.59.1-2 ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ Nar_10.59.2-1 मन्मथोन्मथितमानसाः क्रमात् त्वद्विलोकनरतास्ततस्ततः । Nar_10.59.2-2 गोपिकास्तव न सेहिरे हरे! काननोपगतिमप्यहर्मुखे ॥ Nar_10.59.2-3 निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । Nar_10.59.2-4 वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ Nar_10.59.4-1 काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे । Nar_10.59.4-2 व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ Nar_10.59.5-1 मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । Nar_10.59.5-2 द्रावणं च दृषदामपि प्रभो! तावकं व्यजनि वेणुकूजितम् ॥ Nar_10.59.6-1 वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् । Nar_10.59.6-2 तत् स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ॥ Nar_10.59.7-1 निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान् पशूनपि । Nar_10.59.7-2 त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ॥ Nar_10.59.8-1 आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । Nar_10.59.8-2 दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ Nar_10.59.9-1 प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । Nar_10.59.9-2 बद्धरागविवशास्त्वयि प्रभो! नित्यमापुरिह k­tyamƬhatÃm ॥ Nar_10.59.10-1 रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् । Nar_10.59.10-2 तासां त्वेकं तद् द्वयं लब्धमासीद् भाग्यं भाग्यं पाहि मां मार्य्तेश! ॥ Nar_10.60.1-1 मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया । Nar_10.60.1-2 यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ Nar_10.60.2-1 तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । Nar_10.60.2-2 उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ Nar_10.60.3-1 इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । Nar_10.60.3-2 करुणामृदुलो नदीतटं समयासीत् तदनुग्रहेच्छया ॥ Nar_10.60.4-1 नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । Nar_10.60.4-2 यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ Nar_10.60.5-1 त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । Nar_10.60.5-2 निहितं परिगृह्य भूरुहो विटपं तं tarasÃdhirƬhavÃn // Nar_10.60.6-1 इह तावदुपेत्य नीयतां वसनं वः सुदृशो! यथायथम् । Nar_10.60.6-2 इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ Nar_10.60.7-1 अयि जीव चिरं किशोर! नस्तव दासीरवशीकरोषि किम् । Nar_10.60.7-2 प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ॥ Nar_10.60.8-1 अधिरुह्य तटं k­täjalÅ÷ परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । Nar_10.60.8-2 वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ Nar_10.60.9-1 विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । Nar_10.60.9-2 यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ Nar_10.60.10-1 उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । Nar_10.60.10-2 प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ Nar_10.60.11-1 इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् । Nar_10.60.11-2 करुणाशिशिरो हरे! हर त्वरया मे सकलामयावलिम् ॥ Nar_10.61.1-1 ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । Nar_10.61.1-2 हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ॥ Nar_10.61.2-1 ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । Nar_10.61.2-2 उदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ Nar_10.61.3-1 गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो! / Nar_10.61.3-2 श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ Nar_10.61.4-1 अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । Nar_10.61.4-2 चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ Nar_10.61.5-1 निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । Nar_10.61.5-2 इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ Nar_10.61.6-1 गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः । Nar_10.61.6-2 चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ Nar_10.61.7-1 विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते । Nar_10.61.7-2 निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ Nar_10.61.8-1 तदा च काचित् त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । Nar_10.61.8-2 तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ॥ Nar_10.61.9-1 आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । Nar_10.61.9-2 विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त् नपि तास्वगर्हणान् ॥ Nar_10.61.10-1 निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः । Nar_10.61.10-2 प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश! निरुन्धि मे गदान् ॥ Nar_10.62.1-1 कदाचिद् गोपालान् विहितमखसम्भारविभवान् Nar_10.62.1-2 निरीक्ष्य त्वं शौरे! मघवमदमुद्ध्वंसितुमनाः । Nar_10.62.1-3 विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा- Nar_10.62.1-4 नपृच्छः को वायं जनक! भवतामुद्यम इति ॥ Nar_10.62.2-1 babhëe नन्दस्त्वां सुत! ननु विधेयो मघवतो Nar_10.62.2-2 मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । Nar_10.62.2-3 नृणां वर्षायत्तं निखिलमुपजीव्यं महितले Nar_10.62.2-4 विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ Nar_10.62.3-1 इति श्रुत्वा वाचं पितुरयि भवानाह सरसं Nar_10.62.3-2 धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । Nar_10.62.3-3 अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां Nar_10.62.3-4 महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ Nar_10.62.4-1 इदं तावत् सत्यं यदिह पशपो नः कुलधनं Nar_10.62.4-2 तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । Nar_10.62.4-3 सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले Nar_10.62.4-4 ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥ Nar_10.62.5-1 भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा Nar_10.62.5-2 द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते । Nar_10.62.5-3 व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्- Nar_10.62.5-4 त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ Nar_10.62.6-1 अवोचश्चैवं तान् किमिह वितथं मे निगदितं Nar_10.62.6-2 गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा । Nar_10.62.6-3 अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं Nar_10.62.6-4 समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ Nar_10.62.7-1 परिप्रीता याताः खलु भवदुपेता व्रजजुषो Nar_10.62.7-2 व्रजं यावत् तावन्निजमखविभङ्गं निशमयन् । Nar_10.62.7-3 भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो Nar_10.62.7-4 न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ Nar_10.62.8-1 मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं Nar_10.62.8-2 विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । Nar_10.62.8-3 ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति Nar_10.62.8-4 प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ Nar_10.62.9-1 त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि Nar_10.62.9-2 प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः । Nar_10.62.9-3 प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो Nar_10.62.9-4 भवन्माया नैव त्रिभूवनपते! मोहयति कम् ॥ Nar_10.62.10-1 सुरेन्द्रः कुद्धश्चेद् द्विजकरुणया शैलकृपया- Nar_10.62.10-2 प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । Nar_10.62.10-3 अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् Nar_10.62.10-4 मरुद्गेहाधीश! प्रणुद मुरवैरिन्! मम गदान् ॥ Nar_10.63.1-1 ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । Nar_10.63.1-2 सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ Nar_10.63.2-1 विपुलकरकमिश्चैस्तोयधारानिपातैर्- Nar_10.63.2-2 दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । Nar_10.63.2-3 कुपितहरिकृतान्नः पाहि पाहीति तेषां Nar_10.63.2-4 वचनमजित! शृण्वन् मा बिभीतेत्यभाणीः ॥ Nar_10.63.3-1 कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्- Nar_10.63.3-2 विहतिमिह स रुन्ध्यत् को नुः वः saæÓaayo'smin । Nar_10.63.3-3 इति सहसितवादी देव! गोवर्धनाद्रिं Nar_10.63.3-4 त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्याम् ॥ Nar_10.63.4-1 तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् Nar_10.63.4-2 सिकतिलमृदुदेशे दूरतो वारितापे । Nar_10.63.4-3 परिकरपरिमिश्रान् धेनुगोपानधस्ता- Nar_10.63.4-4 दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ Nar_10.63.5-1 भवति विधृतशैले बालिकाभिर्वयस्यैर्- Nar_10.63.5-2 अपि विहितविलासं केलिलापादिलोले । Nar_10.63.5-3 सविधमिलितधेनूरेकहस्तेन कण्दू- Nar_10.63.5-4 यति सति पशुपालास्तोषमैषन्त सर्वे ॥ Nar_10.63.6-1 अतिमहान् गिरिरेषु तु वामके करसरोरुहि तं धरते चिरम् । Nar_10.63.6-2 किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ Nar_10.63.7-1 अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । Nar_10.63.7-2 इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ॥ Nar_10.63.8-1 अचलति त्वयि देव! पदात् पदं गलितसर्वजले च घनोत्करे । Nar_10.63.8-2 अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ Nar_10.63.9-1 शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । Nar_10.63.9-2 भुवि विभो! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ Nar_10.63.10-1 धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । Nar_10.63.10-2 इति नुतस्त्रिदशैः कुमलापते! गुरुपुरालय! पालय मां गदात् ॥ Nar_10.64.1-1 आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । Nar_10.64.1-2 वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ Nar_10.64.2-1 गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । Nar_10.64.2-2 पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद् बहुमानभारः ॥ Nar_10.64.3-1 ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या । Nar_10.64.3-2 उपेत्य तुष्ताव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ Nar_10.64.4-1 स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । Nar_10.64.4-2 एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ Nar_10.64.5-1 जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः । Nar_10.64.5-2 नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ Nar_10.64.6-1 कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । Nar_10.64.6-2 नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ Nar_10.64.7-1 ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । Nar_10.64.7-2 उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥ Nar_10.64.8-1 हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । Nar_10.64.8-2 निरीक्ष्य विष्णो! परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥ Nar_10.64.9-1 स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । Nar_10.64.9-2 चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्! पुनरुद्धृतास्ते ॥ Nar_10.64.10-1 करबदरवदेवं देव! कुत्रावतारे Nar_10.64.10-2 निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । Nar_10.64.10-3 तदिह पशुपरूपी त्वं हि साक्षात् परात्मन्! Nar_10.64.10-4 पवनपुरनिवासिन्! पाहि मामामयेभ्यः ॥ Nar_10.65.1-1 गोपीजनाय कथितं नियमावसाने Nar_10.65.1-2 मरोत्सवं त्वमथ साधयितुं प्रवृत्तः । Nar_10.65.1-3 सान्द्रेण चान्द्रमहसा शिशिरीकृताशे Nar_10.65.1-4 प्रापूरयो मुरलिकां यमुनावनान्ते ॥ Nar_10.65.2-1 सम्भूर्छनाभिरुदितस्वरमण्डलाभिः Nar_10.65.2-2 सम्मूर्छयन्तमखिलं भुवनान्तरालम् । Nar_10.65.2-3 त्वद्वेणुनादमुपकर्ण्य विभो! तरुण्यस्- Nar_10.65.2-4 तत्तादृशं कमपि चित्तविमोहमापुः ॥ Nar_10.65.3-1 ता गेहकृत्यनिरतास्तनयप्रसक्ताः Nar_10.65.3-2 कान्तोपसेवनपराश्च सरोरुहाक्ष्यः । Nar_10.65.3-3 सर्वं विसृज्य मुरलीरवमोहितास्ते Nar_10.65.3-4 कान्तारदेशमयि कान्ततनो! समेताः ॥ Nar_10.65.4-1 काश्चिन्निजाङ्गपरिभूषणमादधाना Nar_10.65.4-2 वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । Nar_10.65.4-3 त्वामागता ननु तथैव विभूषिताभ्यस्- Nar_10.65.4-4 ता एव संरुरुचिरे तव लोचनाय ॥ Nar_10.65.5-1 हारं नितम्बभूवि काचन धारयन्ती Nar_10.65.5-2 käcÅæ च कण्ठभुवि देव! समागता त्वाम् । Nar_10.65.5-3 हारित्वमात्मजघनस्य मुकुन्द! तुभ्यं Nar_10.65.5-4 व्यक्तं babhëa इव मुग्धसुखी विशेषात् ॥ Nar_10.65.6-1 काचित् कुचे पुनरसज्जितकञ्चुलीका Nar_10.65.6-2 व्यामोहतः परवधूभिरलक्ष्यमाणा । Nar_10.65.6-3 त्वामाययौ निरुपमप्रणयातिभार- Nar_10.65.6-4 राज्याभिषेकविधये कलशीधरेव ॥ Nar_10.65.7-1 काश्चिद् गृहात् किल निरेतुमपारयन्त्यस्- Nar_10.65.7-2 त्वामेव देव! हृदये सुदृढं विभाव्य । Nar_10.65.7-3 देहं विधूय परचित्सुखरूपमेकं Nar_10.65.7-4 त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ Nar_10.65.8-1 जारात्मना न परमात्मतया स्मरन्त्यो Nar_10.65.8-2 नार्यो गताः परमहंसगतिं क्षणेन । Nar_10.65.8-3 तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि- Nar_10.65.8-4 च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ Nar_10.65.9-1 अभ्यागताभिरभितो व्रजसुन्दरीभिर्- Nar_10.65.9-2 मुग्धास्मितार्द्रवदनः करुणावलोकी । Nar_10.65.9-3 निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो Nar_10.65.9-4 विश्वैकहृद्य! हर मे परमेश! रोगान् ॥ Nar_10.66.1-1 उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । Nar_10.66.1-2 abhivächitaæ विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ Nar_10.66.2-1 गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । Nar_10.66.2-2 धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ Nar_10.66.3-1 आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । Nar_10.66.3-2 मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥ Nar_10.66.4-1 तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् । Nar_10.66.4-2 ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ Nar_10.66.5-1 चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । Nar_10.66.5-2 गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ Nar_10.66.6-1 सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । Nar_10.66.6-2 gìhÃliÇganasaÇgaistvamaÇganÃlokamÃkulÅcak­«e // Nar_10.66.7-1 वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् । Nar_10.66.7-2 तदपि विभो! रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ Nar_10.66.8-1 कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । Nar_10.66.8-2 नन्दसुत! त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ Nar_10.66.9-1 विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । Nar_10.66.9-2 नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ Nar_10.66.10-1 राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । Nar_10.66.10-2 आराधये भवन्तं पवनपुराधीश! शमय सकलगदान् ॥ Nar_10.67.1-1 स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः । Nar_10.67.1-2 असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ Nar_10.67.2-1 निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । Nar_10.67.2-2 इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द! तिरोहितोऽभूः ॥ Nar_10.67.3-1 राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे! / Nar_10.67.3-2 भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ Nar_10.67.4-1 तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । Nar_10.67.4-2 वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ Nar_10.67.5-1 हा चूत! हा चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्यः! / Nar_10.67.5-2 किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ Nar_10.67.6-1 निरीक्षितोऽयं सखि! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । Nar_10.67.6-2 त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार ॥ Nar_10.67.7-1 त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । Nar_10.67.7-2 विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥ Nar_10.67.8-1 ततः समं ता विपिने समन्तात् तमोवतारावधि मार्गयन्त्यः । Nar_10.67.8-2 पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ Nar_10.67.9-1 तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो! / Nar_10.67.9-2 जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ Nar_10.67.10-1 सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । Nar_10.67.10-2 किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश! ॥ Nar_10.68.1-1 तव विलोकनाद् गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण! / Nar_10.68.1-2 अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ Nar_10.68.2-1 तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । Nar_10.68.2-2 घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ Nar_10.68.3-1 तव विभो! पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् । Nar_10.68.3-2 गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ Nar_10.68.4-1 अपगतत्रपा कापि कामिनी तव मुखाम्बुजात् पूगचर्वितम् । Nar_10.68.4-2 प्रतिगृहय्य तद् वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ Nar_10.68.5-1 विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् । Nar_10.68.5-2 इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ Nar_10.68.6-1 इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । Nar_10.68.6-2 मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ Nar_10.68.7-1 कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । Nar_10.68.7-2 कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान् वल्लवीजनैः ॥ Nar_10.68.8-1 अयि कुमारिका! नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । Nar_10.68.8-2 मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान् भवान् ॥ Nar_10.68.9-1 अयि निशम्यतां जीववल्लभाः! प्रियतमो जनो नेदृशो मम । Nar_10.68.9-2 तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो! ॥ Nar_10.68.10-1 इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । Nar_10.68.10-2 कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥ Nar_10.69.1-1 केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं Nar_10.69.1-2 हारजालवनमालिकाललितमङ्गरागघनसौरभम् । Nar_10.69.1-3 pÅtaceladh­takäcikäcitamuda¤cadaæÓumaïinÆpuraæ Nar_10.69.1-4 रासकेलिपरिभूषितं तव हि रूपमीश! कलयामहे ॥ Nar_10.69.2-1 तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले Nar_10.69.2-2 गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । Nar_10.69.2-3 अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण! सञ्चरन् Nar_10.69.2-4 मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ! समुपादधाः ॥ Nar_10.69.3-1 वासुदेव! तव भासमानमिह रासकेलिरससौरभं Nar_10.69.3-2 दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । Nar_10.69.3-3 वेषभूषणविलासपेशलविलासिनीशतसमावृता Nar_10.69.3-4 नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ Nar_10.69.4-1 वेणुनादकृततानदानकलगानरागगतियोजना- Nar_10.69.4-2 लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । Nar_10.69.4-3 पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष् Nar_10.69.4-4 श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ Nar_10.69.5-1 श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे Nar_10.69.5-2 नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे । Nar_10.69.5-3 सम्मदेन कृतपुष्पवर्षमलमुन्मिषद् दिविषदां कुलं Nar_10.69.5-4 चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ Nar_10.69.6-1 स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना Nar_10.69.6-2 कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा । Nar_10.69.6-3 काचिदाचलितकुन्तला नवपटीरसारनवसौरभं Nar_10.69.6-4 वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ Nar_10.69.7-1 कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं Nar_10.69.7-2 पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । Nar_10.69.7-3 इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे Nar_10.69.7-4 त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ Nar_10.69.8-1 गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं Nar_10.69.8-2 ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः । Nar_10.69.8-3 नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं Nar_10.69.8-4 ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ Nar_10.69.9-1 मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो! Nar_10.69.9-2 केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । Nar_10.69.9-3 मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्- Nar_10.69.9-4 तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ Nar_10.69.10-1 केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः Nar_10.69.10-2 स्वैरमीश! ननु सूरजापयसि चारु नाम विहृतिं व्यधाः । Nar_10.69.10-3 काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे Nar_10.69.10-4 सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ Nar_10.69.11-1 कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे! भवान् Nar_10.69.11-2 पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । Nar_10.69.11-3 ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् Nar_10.69.11-4 भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि माम् ॥ Nar_10.70.1-1 इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः Nar_10.70.1-2 कदापि पुनरम्बिकाकमितुरम्बिकाकानने । Nar_10.70.1-3 समेत्य भवता समं निशि निषेव्य दिव्योत्सवं Nar_10.70.1-4 सुखं सुषुपुरग्रसीद् व्रजपमुग्रनागस्तदा ॥ Nar_10.70.2-1 समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला- Nar_10.70.2-2 दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । Nar_10.70.2-3 तदा खलु पदा भवान् समुपगम्य पस्पर्श तं Nar_10.70.2-4 बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ Nar_10.70.3-1 सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं Nar_10.70.3-2 सुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । Nar_10.70.3-3 भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ Nar_10.70.3-4 स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥ Nar_10.70.4-1 कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्- Nar_10.70.4-2 जहार् धनदानुगः स किल ÓaÇkhacƬo'balÃ÷ / Nar_10.70.4-3 अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं Nar_10.70.4-4 रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ Nar_10.70.5-1 दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं Nar_10.70.5-2 मनोभवमनोहरं रसितवेणुनादामृतम् । Nar_10.70.5-3 भवन्तममरीदृशाममृतपारणादायिनं Nar_10.70.5-4 विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ Nar_10.70.6-1 भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः । Nar_10.70.6-2 निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ Nar_10.70.7-1 शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । Nar_10.70.7-2 पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ Nar_10.70.8-1 तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तम् । Nar_10.70.8-2 भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ Nar_10.70.9-1 चित्रमद्य भगवन्! वृषघातात् सुस्थिराजनि वृषस्थितिरुर्व्याम् । Nar_10.70.9-2 वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ Nar_10.70.10-1 औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । Nar_10.70.10-2 इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश! ॥ Nar_10.71.1-1 यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । Nar_10.71.1-2 त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥ Nar_10.71.2-1 गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । Nar_10.71.2-2 भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत् त्वाम् ॥ Nar_10.71.3-1 तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । Nar_10.71.3-2 भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ Nar_10.71.4-1 प्रवञ्चयन्नस्य khuräcalaæ द्रागमुं च विक्षेपिथ दूरदूरम् । Nar_10.71.4-2 संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ Nar_10.71.5-1 त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । Nar_10.71.5-2 तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ Nar_10.71.6-1 आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । Nar_10.71.6-2 कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयम् ॥ Nar_10.71.7-1 कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । Nar_10.71.7-2 प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ Nar_10.71.8-1 कदापि गोपैः सह काननान्ते nilÃyanakrŬanalolupaæ त्वाम् । Nar_10.71.8-2 मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ Nar_10.71.9-1 स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च । Nar_10.71.9-2 गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ Nar_10.71.10-1 एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । Nar_10.71.10-2 पदे पदे नूतनयन्नसीमं परात्मरूपिन्! पवनेश!पायाः ॥ Nar_10.72.1-1 कंसोऽथ नारदगिरा व्रजवासिनं त्वा- Nar_10.72.1-2 माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । Nar_10.72.1-3 आहूय कार्मुकमखच्छलतो भवन्त- Nar_10.72.1-4 मानेतुमेनमहिनोदहिनाथशायिन्! ॥ Nar_10.72.2-1 अक्रूर एष भवदङ्घ्रिपरश्चिराय Nar_10.72.2-2 त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । Nar_10.72.2-3 तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्- Nar_10.72.2-4 आनन्दभारमतिभूरितरं बभार ॥ Nar_10.72.3-1 सोऽयं रथेन सुकृती भवतो निवासं Nar_10.72.3-2 गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । Nar_10.72.3-3 आस्वादयन् मुहुरपायभयेन दैवं Nar_10.72.3-4 संप्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ Nar_10.72.4-1 द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं Nar_10.72.4-2 स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय । Nar_10.72.4-3 किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या- Nar_10.72.4-4 दित्थं निनाय स भवन्मयमेव मार्गम् ॥ Nar_10.72.5-1 भूयः क्रमादभिविशन् भवदङ्घ्रिपूतं Nar_10.72.5-2 बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । Nar_10.72.5-3 आनन्दमग्न इव लग्न इव प्रमोहे Nar_10.72.5-4 किं किं दशान्तरमवाप न पङ्कजाक्ष! ॥ Nar_10.72.6-1 पश्यन्नवन्दत भवद्विहृतिस्थलानि Nar_10.72.6-2 पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । Nar_10.72.6-3 किं ब्रूमहे बहुजना हि तदापि जाता Nar_10.72.6-4 एवं तु भक्तिरला विरलाः परात्मन्! ॥ Nar_10.72.7-1 सायं स गोपभवनानि भवच्चरित्र- Nar_10.72.7-2 गीतामृतप्रसृतकर्णरसायनानि । Nar_10.72.7-3 पश्यन् प्रमोदसरितेव किलोह्यमानो Nar_10.72.7-4 गच्छन् भवद्भवन न्निधिमन्वयासीत् ॥ Nar_10.72.8-1 तावद् ददर्श पशुदोहविलोकलोलं Nar_10.72.8-2 भक्तोत्तमागतिमिव प्रतिपालयन्तम् । Nar_10.72.8-3 भूमन्! भवन्तमयमग्रजवन्तमन्तर्- Nar_10.72.8-4 ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ Nar_10.72.9-1 सायन्तनाप्लवविशेषविविक्तगात्रौ Nar_10.72.9-2 द्वौ पीतनीलरुचिराम्बरलोभनीयौ । Nar_10.72.9-3 नातिप्रपञ्चधृतभूषणचारुवेषौ Nar_10.72.9-4 मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ Nar_10.72.10-1 दूराद् रथात् समवरुह्य नमन्तमेन- Nar_10.72.10-2 मुत्थाप्य भक्तकुलमौलिमथोपगूहन् । Nar_10.72.10-3 हर्षान्मिताक्षरगिरा कुशलानुयोगी Nar_10.72.10-4 पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ Nar_10.72.11-1 नन्देन साकममितादरमर्चयित्वा Nar_10.72.11-2 तं यादवं तदुदितां निशमय्य वार्ताम् । Nar_10.72.11-3 गोपेषु भूपतिनिदेशकथां निवेद्य Nar_10.72.11-4 नानाकथाभिरिह तेन निशामनैषीः ॥ Nar_10.72.12-1 चन्द्रागृहे किमुत चन्द्रभगागृहे नु Nar_10.72.12-2 राधागृहे नु भवने किमु मैत्रविन्दे । Nar_10.72.12-3 धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै- Nar_10.72.12-4 राशङ्कितो निशि मरुत्पुरनाथ! पायाः ॥ Nar_10.73.1-1 मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । Nar_10.73.1-2 किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ Nar_10.73.2-1 करुणानिधिरेषु नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः । Nar_10.73.2-2 बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ Nar_10.73.3-1 चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । Nar_10.73.3-2 परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ Nar_10.73.4-1 अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । Nar_10.73.4-2 अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ Nar_10.73.5-1 सविषादभरं sayäcamuccairatidÆraæ वनिताभिरीक्ष्यमाणः । Nar_10.73.5-2 मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ Nar_10.73.6-1 अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् । Nar_10.73.6-2 वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ Nar_10.73.7-1 मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । Nar_10.73.7-2 विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ Nar_10.73.8-1 पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे । Nar_10.73.8-2 अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥ Nar_10.73.9-1 स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः । Nar_10.73.9-2 अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥ Nar_10.73.10-1 किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन । Nar_10.73.10-2 अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वम् ॥ Nar_10.74.1-1 सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस- Nar_10.74.1-2 न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । Nar_10.74.1-3 प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल- Nar_10.74.1-4 स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ Nar_10.74.2-1 त्वत्पादद्दुतिवत् सरागसुभगास्त्वन्मूर्तिवद् योषितः Nar_10.74.2-2 सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् । Nar_10.74.2-3 हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव- Nar_10.74.2-4 न्नैर्मल्योल्लसिताः कचौघरुचिवद् राजत्कलापाश्रिताः ॥ Nar_10.74.3-1 तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत- Nar_10.74.3-2 व्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् । Nar_10.74.3-3 कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः Nar_10.74.3-4 सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ Nar_10.74.4-1 भूयो वायकमेकमायतमतिं तोषेण वेषोचितं Nar_10.74.4-2 दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । Nar_10.74.4-3 मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो Nar_10.74.4-4 भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते! ॥ Nar_10.74.5-1 कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया Nar_10.74.5-2 दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि । Nar_10.74.5-3 चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं Nar_10.74.5-4 गृह्णन् मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ Nar_10.74.6-1 तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना Nar_10.74.6-2 यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकम् । Nar_10.74.6-3 गृह्णानः कुसुमादि किञ्चन तदा मार्गे nibaddhäjalir- Nar_10.74.6-4 नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ॥ Nar_10.74.7-1 एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया Nar_10.74.7-2 दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । Nar_10.74.7-3 आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- Nar_10.74.7-4 वक्षोजप्रगलत्पयोरसमिषात् त्वत्कीर्तिरन्तर्गता ॥ Nar_10.74.8-1 आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् Nar_10.74.8-2 माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः । Nar_10.74.8-3 स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात् पुरः Nar_10.74.8-4 प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥ Nar_10.74.9-1 श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम- Nar_10.74.9-2 श्चापध्वंसमहाध्वनिस्तव विभो! devÃnaromäcayat / Nar_10.74.9-3 कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी- Nar_10.74.9-4 चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत् त्वया ॥ Nar_10.74.10-1 शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः Nar_10.74.10-2 संपश्यन् पुरसम्पदं प्रविवरन् सायं गतो वाटिकाम् । Nar_10.74.10-3 श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप- Nar_10.74.10-4 न्नानन्दन्नवतारकार्यघटनाद् वातेश! संरक्ष माम् ॥ Nar_10.75.1-1 प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये Nar_10.75.1-2 सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । Nar_10.75.1-3 कंसे saudhÃdhirƬhe त्वमपि सहबलः सानुगश्चारुवेषो Nar_10.75.1-4 रङ्गद्वारं गतोऽभूः kupitakuvalayÃpŬanÃgÃvalŬham // Nar_10.75.2-1 पापिष्ठापेहि मार्गाद् द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धे- Nar_10.75.2-2 रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । Nar_10.75.2-3 केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य Nar_10.75.2-4 व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ Nar_10.75.3-1 हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं Nar_10.75.3-2 krŬannÃpatya भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । Nar_10.75.3-3 मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे Nar_10.75.3-4 प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ Nar_10.75.4-1 गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं Nar_10.75.4-2 त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः । Nar_10.75.4-3 हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा Nar_10.75.4-4 नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ Nar_10.75.5-1 पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं Nar_10.75.5-2 गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । Nar_10.75.5-3 दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः Nar_10.75.5-4 पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ Nar_10.75.6-1 चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली Nar_10.75.6-2 त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । Nar_10.75.6-3 उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं Nar_10.75.6-4 मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ Nar_10.75.7-1 हा धिक् कष्टं कुमआरौ सुललितवपुषौ मल्लवीरौ कठोरौ Nar_10.75.7-2 न द्रक्ष्यामो व्रजामस्त्वरितमिति जने bhëamÃïe तदानीम् । Nar_10.75.7-3 चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां Nar_10.75.7-4 पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ Nar_10.75.8-1 कंसः संवार्यं tÇryaæ khalamatiravidan कार्यमार्यान् पित् ंस्ता- Nar_10.75.8-2 नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद् मञ्चमञ्चन्नुदञ्चत- Nar_10.75.8-3 खङ्गव्यावल्गदुस्संग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥ Nar_10.75.9-1 सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् Nar_10.75.9-2 त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । Nar_10.75.9-3 किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे Nar_10.75.9-4 सायुज्यं त्वद्वधोत्था परम! परमियं वासना कालनेमेः ॥ Nar_10.75.10-1 तद् भ्रात् नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं Nar_10.75.10-2 कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः । Nar_10.75.10-3 भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं Nar_10.75.10-4 लब्ध्वा तुष्टो नगर्यां पवनपुरपते! रुन्धि मे सर्वरोगान् ॥ Nar_10.76.1-1 गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः Nar_10.76.1-2 सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । Nar_10.76.1-3 पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं Nar_10.76.1-4 दत्त्वा तस्मै निजपुरमगा नादयन् päcajanyam ॥ Nar_10.76.2-1 स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः Nar_10.76.2-2 कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् । Nar_10.76.2-3 किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां Nar_10.76.2-4 भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ Nar_10.76.3-1 त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं Nar_10.76.3-2 त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । Nar_10.76.3-3 प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः Nar_10.76.3-4 श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ Nar_10.76.4-1 दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं Nar_10.76.4-2 स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । Nar_10.76.4-3 रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः Nar_10.76.4-4 सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ Nar_10.76.5-1 श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन Nar_10.76.5-2 क्वासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायाः । Nar_10.76.5-3 आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना- Nar_10.76.5-4 मुन्मादानां कुहकवचसां विस्मरेत् कान्त! का वा ॥ Nar_10.76.6-1 rÃsakrŬÃlulitalalitaæ विश्लथत्केशपाशं Nar_10.76.6-2 मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । Nar_10.76.6-3 कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति Nar_10.76.6-4 प्रेमोन्मादाद् भुवनमदन! त्वत्प्रियास्त्वां विलेपुः ॥ Nar_10.76.7-1 एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्- Nar_10.76.7-2 त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः । Nar_10.76.7-3 भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्- Nar_10.76.7-4 तत्तद्वार्तासरसमनयत् कानिचिद् वासराणि ॥ Nar_10.76.8-1 त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं Nar_10.76.8-2 त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । Nar_10.76.8-3 चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं Nar_10.76.8-4 दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ Nar_10.76.9-1 राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति Nar_10.76.9-2 त्वं किं मौनं कलयसि सखे! मानिनी मत्प्रियेव । Nar_10.76.9-3 इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा- Nar_10.76.9-4 मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ Nar_10.76.10-1 एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् Nar_10.76.10-2 विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः । Nar_10.76.10-3 ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोगस्- Nar_10.76.10-4 तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ Nar_10.76.11-1 एवं भक्तिः सकलभुवने नेशिता न श्रुता वा Nar_10.76.11-2 किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । Nar_10.76.11-3 इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं Nar_10.76.11-4 दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ Nar_10.77.1-1 सैरन्ध्र्यास्तदनु चिरं स्मरातुराया Nar_10.77.1-2 यातोऽभूः सललितमुद्धवेन सार्धम् । Nar_10.77.1-3 आवासं त्वदुपगमोत्सवं सदैव Nar_10.77.1-4 ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ Nar_10.77.2-1 उपगते त्वयि पूर्णमनोरथां Nar_10.77.2-2 प्रमदसम्भ्रमकम्प्रपयोधराम् । Nar_10.77.2-3 विविधमाननमादधतीं मुदा Nar_10.77.2-4 रहसि तां रमयञ्चकृषे सुखम् ॥ Nar_10.77.3-1 पृष्टा वरं पुनरसाववृणोद् वराकी Nar_10.77.3-2 भूयस्त्वया सुरतमेव निशान्तरेषु । Nar_10.77.3-3 सायुज्यमस्त्विति वदेद् बुध एव कामं Nar_10.77.3-4 सामीप्यमस्त्वनिशामित्यपि नाब्रवीत् किम् ॥ Nar_10.77.4-1 ततो भवान् देव! निशासु कासुचिन्- Nar_10.77.4-2 मृगीदृशं तां निभृतं विनोदयन् । Nar_10.77.4-3 अदादुपश्लोक इति श्रुतं सुतं Nar_10.77.4-4 स नारदात् सात्त्वततन्त्रविद् बभौ ॥ Nar_10.77.5-1 अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- Nar_10.77.5-2 मभ्यर्चितो बहु नुतो मुदितेन तेन । Nar_10.77.5-3 एनं विसृज्य विपिनागतपाण्डवेय- Nar_10.77.5-4 वृत्तं विवेदिथ तथा dh­tarëÂrace«ÂÃm // Nar_10.77.6-1 विघाताज्जामातुः परमसुहृदो भोजनृपतेर्- Nar_10.77.6-2 जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । Nar_10.77.6-3 रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत- Nar_10.77.6-4 स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ Nar_10.77.7-1 बद्धं बलादथ बलेन बलोत्तरं त्वं Nar_10.77.7-2 भूयो बलोद्यमरसेन मुमोचिथैनम् । Nar_10.77.7-3 निश्शेषदिग्जयसमाहृतविश्वसैन्यात् Nar_10.77.7-4 कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ Nar_10.77.8-1 भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो Nar_10.77.8-2 युद्धं त्वया व्यधित षोडशकृत्व एवम् । Nar_10.77.8-3 अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो! Nar_10.77.8-4 सम्भूय सैकनवतित्रिशतं तदानीम् ॥ Nar_10.77.9-1 अष्टादशेऽस्य समरे समुपेयुषि त्वं Nar_10.77.9-2 दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । Nar_10.77.9-3 त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये Nar_10.77.9-4 तत्राथ योगबलतः स्वजनाननैषीः ॥ Nar_10.77.10-1 पद्भ्यां त्वं पद्ममाली चकित् इव पुरान्निर्गतो धावमानो Nar_10.77.10-2 म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । Nar_10.77.10-3 सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् Nar_10.77.10-4 भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ Nar_10.77.11-1 एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी Nar_10.77.11-2 हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । Nar_10.77.11-3 मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा Nar_10.77.11-4 कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ॥ Nar_10.77.12-1 तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां Nar_10.77.12-2 मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । Nar_10.77.12-3 चरमविजयं दर्पायास्मै प्रदाय पलायितो Nar_10.77.12-4 जलधिनगरीं यातो वातालयेश्वर! पाहि माम् ॥ Nar_10.78.1-1 त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् । Nar_10.78.1-2 जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ Nar_10.78.2-1 ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् । Nar_10.78.2-2 महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ Nar_10.78.3-1 अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव! सहोदरः । Nar_10.78.3-2 स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ Nar_10.78.4-1 चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । Nar_10.78.4-2 तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥ Nar_10.78.5-1 द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । Nar_10.78.5-2 मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ Nar_10.78.6-1 स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । Nar_10.78.6-2 त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ Nar_10.78.7-1 तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । Nar_10.78.7-2 अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ॥ Nar_10.78.8-1 अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहम् । Nar_10.78.8-2 इति गिरा सुतनोरतनोद् भृशं सुहृदयं हृदयं तव कातरम् ॥ Nar_10.78.9-1 अकथयस्त्वमथैनमये सखे! तदधिका मम मन्मथवेदना । Nar_10.78.9-2 नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ Nar_10.78.10-1 प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । Nar_10.78.10-2 गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥ Nar_10.79.1-1 बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । Nar_10.79.1-2 द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ Nar_10.79.2-1 भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । Nar_10.79.2-2 विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ Nar_10.79.3-1 तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । Nar_10.79.3-2 निरगमद् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ Nar_10.79.4-1 कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । Nar_10.79.4-2 मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ Nar_10.79.5-1 समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । Nar_10.79.5-2 नृपसुता निरगाद् गिरिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ Nar_10.79.6-1 भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । Nar_10.79.6-2 त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया madayäcak­«e मनाक् ॥ Nar_10.79.7-1 क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । Nar_10.79.7-2 समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ Nar_10.79.8-1 क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । Nar_10.79.8-2 न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ Nar_10.79.9-1 तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । Nar_10.79.9-2 हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ Nar_10.79.10-1 नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । Nar_10.79.10-2 अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥ Nar_10.79.11-1 विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । Nar_10.79.11-2 ऋजुमतेः किल वक्रागिरा भवान् वरतनोरतनोदतिलोलताम् ॥ Nar_10.79.12-1 तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । Nar_10.79.12-2 अयि मुकुन्द! भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ Nar_10.80.1-1 सत्राजितस्त्वमथ लुब्धवदर्कलब्धं Nar_10.80.1-2 दिव्यं स्पमन्तकमणिं भगवन्नयाचीः । Nar_10.80.1-3 तत्कारणं बहुविधं मम भाति नूनं Nar_10.80.1-4 तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ Nar_10.80.2-1 अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा Nar_10.80.2-2 प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप् मृगयाम् । Nar_10.80.2-3 अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् Nar_10.80.2-4 कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ Nar_10.80.3-1 शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं Nar_10.80.3-2 जनानां पीयूषं भवति गुणिनां दोषकणिका । Nar_10.80.3-3 ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः Nar_10.80.3-4 प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ Nar_10.80.4-1 भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् Nar_10.80.4-2 मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् । Nar_10.80.4-3 विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि- Nar_10.80.4-4 श्चरंस्तव समर्चनं व्यधित bhaktacƬÃmaïi÷ // Nar_10.80.5-1 बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् । Nar_10.80.5-2 अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ Nar_10.80.6-1 तदनु स खलु vrŬÃlolo विलोलविलोचनां Nar_10.80.6-2 दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । Nar_10.80.6-3 अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि Nar_10.80.6-4 प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ Nar_10.80.7-1 vrŬÃkulÃæ रमयति त्वयि सत्यभामां Nar_10.80.7-2 कौन्तेयदाहकथयाथ कुरून् प्रयाते । Nar_10.80.7-3 ही गान्दिनेयकृतवर्मगिरा निपात्य Nar_10.80.7-4 सत्राजितं शतधनुर्मणिमाजहार ॥ Nar_10.80.8-1 शोकात् कुरूनुपगतामवलोक्य कान्तां Nar_10.80.8-2 हत्वा द्रुतं शतधुनं समहर्षयस्ताम् । Nar_10.80.8-3 रत्ने सशङ्क इव मैथिलगेहमेत्य Nar_10.80.8-4 रामो गदां समशिशिक्षत dhÃrtarëÂram ॥ Nar_10.80.9-1 अक्रूर एष भगवन्! भवदिच्छयैव Nar_10.80.9-2 सत्राजितः कुचरितस्य युयोज हिंसाम् । Nar_10.80.9-3 अक्रूरतो मणिमनाहृतवान् पुनस्त्वं Nar_10.80.9-4 तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ Nar_10.80.10-1 भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्- Nar_10.80.10-2 तस्यैव कापथमतिः कथमीश! जाता । Nar_10.80.10-3 विज्ञानवान् प्रशमवानहमित्युदीर्णं Nar_10.80.10-4 गर्वं ध्रुवं शमयितुं भवता कृतैव ॥ Nar_10.80.11-1 यातं भयेन कृतवर्मयुतं पुनस्त- Nar_10.80.11-2 माहूय तद्विनिहितं च मणिं प्रकाश्य । Nar_10.80.11-3 तत्रिव सुवरतधरे विनिधाय तुष्यन् Nar_10.80.11-4 भामाकुचान्तरशयः पवनेश! पायाः ॥ Nar_10.81.1-1 स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां Nar_10.81.1-2 यातो भूयः सह खलु तया याज्ञसेनीविवाहम् । Nar_10.81.1-3 पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां Nar_10.81.1-4 शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभूः ॥ Nar_10.81.2-1 भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां Nar_10.81.2-2 त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः । Nar_10.81.2-3 तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं Nar_10.81.2-4 शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ Nar_10.81.3-1 तत्र krŬannapi च यमुनाकूलदृष्टां गृहीत्वा Nar_10.81.3-2 तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः । Nar_10.81.3-3 भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं Nar_10.81.3-4 राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीम् ॥ Nar_10.81.4-1 सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां Nar_10.81.4-2 बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् । Nar_10.81.4-3 भद्रां नाम प्रददुरथ ते देव! सन्तर्दनाद्यास्- Nar_10.81.4-4 तत्सोदर्यां वरद! भवतः सापि पैतृष्वसेयी ॥ Nar_10.81.5-1 पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं Nar_10.81.5-2 लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् । Nar_10.81.5-3 अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये Nar_10.81.5-4 शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ Nar_10.81.6-1 स्मृतायातं pak«ipravaramadhirƬhastvamagamo Nar_10.81.6-2 वहन्नङ्के भामामुपवनमिवारातिनगरम् । Nar_10.81.6-3 विभिन्दन् दुर्गाणि त्रुटितपृतनाशोनितरसैः Nar_10.81.6-4 पुरं तावत् प्राग्ज्योतिषमकुरुथाः शोणितपूरम् ॥ Nar_10.81.7-1 मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् Nar_10.81.7-2 स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता । Nar_10.81.7-3 चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं Nar_10.81.7-4 रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकम् ॥ Nar_10.81.8-1 स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये Nar_10.81.8-2 गजं चैकं दत्त्वा प्रजिघायिथ नागान् निजपुरीम् । Nar_10.81.8-3 खलेनाबद्धानां स्वगतमनसां षोडश पुनः Nar_10.81.8-4 सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ Nar_10.81.9-1 भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं Nar_10.81.9-2 शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया । Nar_10.81.9-3 हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस्- Nar_10.81.9-4 तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ Nar_10.81.10-1 कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषाः Nar_10.81.10-2 स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदैः । Nar_10.81.10-3 आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे Nar_10.81.10-4 भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश! ॥ Nar_10.82.1-1 प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं Nar_10.82.1-2 हत्वा रत्या सहाप्तो निजपूरमहरद् रुक्मिकन्यां च धन्याम् । Nar_10.82.1-3 तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद् रोचनां रुक्मिपौत्रीं Nar_10.82.1-4 तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ Nar_10.82.2-1 बाणस्य सा बलिसुतस्य सहस्रबाहोर्- Nar_10.82.2-2 माहेश्वरस्य महिता दुहिता किलोषा । Nar_10.82.2-3 त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं Nar_10.82.2-4 स्वप्नेऽनुभूय भगवन्! विरहातुराभूत् ॥ Nar_10.82.3-1 योगिन्यतीव कुशला खलु चित्रलेखा Nar_10.82.3-2 तस्याः सखी विलिखती तरुणानशेषान् । Nar_10.82.3-3 तत्रानिरुद्धमुष्या विदितं निशाया- Nar_10.82.3-4 मानेष्ट योगबलतो भवतो निकेतात् ॥ Nar_10.82.4-1 कन्यापुरे दयितया सुखमारमन्तं Nar_10.82.4-2 चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । Nar_10.82.4-3 श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्- Nar_10.82.4-4 त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ Nar_10.82.5-1 पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् Nar_10.82.5-2 समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । Nar_10.82.5-3 महाप्राणो बाणो जटिति युयुधानेन युयुधे Nar_10.82.5-4 गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ Nar_10.82.6-1 निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे Nar_10.82.6-2 द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । Nar_10.82.6-3 परास्कन्दत् स्कन्दः कुसुमशरबाणैश्च सचिवः Nar_10.82.6-4 स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ Nar_10.82.7-1 चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे Nar_10.82.7-2 व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । Nar_10.82.7-3 ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् Nar_10.82.7-4 प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ Nar_10.82.8-1 बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद् वितन्वन् Nar_10.82.8-2 निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः । Nar_10.82.8-3 तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं Nar_10.82.8-4 मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ Nar_10.82.9-1 मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे Nar_10.82.9-2 यमं बालानीतौ दवदहनपानेऽनिलसखम् । Nar_10.82.9-3 विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे Nar_10.82.9-4 विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ Nar_10.82.10-1 द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । Nar_10.82.10-2 निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर! पाहि माम् ॥ Nar_10.83.1-1 रामेऽथगोकुलगते प्रमदाप्रसक्ते Nar_10.83.1-2 हूतानुपेतयमुनादमने मदान्धे । Nar_10.83.1-3 स्वैरं समारमति sevakavÃdamƬho Nar_10.83.1-4 दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ Nar_10.83.2-1 नारायणोऽहमवतीर्ण इहास्मि भूमौ Nar_10.83.2-2 धत्से किल त्वमपि मामकलक्षणानि । Nar_10.83.2-3 उत्सृज्य तानि शरणं व्रज मामिति त्वां Nar_10.83.2-4 दूतो जगाद सकलैर्हसितः सभायाम् ॥ Nar_10.83.3-1 दूतेऽथ यातवति यादवसैनिकस्त्वं Nar_10.83.3-2 यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । Nar_10.83.3-3 तापेन वक्षसि कृताङ्कमनल्पमूल्य- Nar_10.83.3-4 श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ Nar_10.83.4-1 कालायसं निजसुदर्शनमस्यतोऽस्य Nar_10.83.4-2 कालानलोत्करकिरेण सुदर्शनेन । Nar_10.83.4-3 शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां Nar_10.83.4-4 तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ Nar_10.83.5-1 jìyena बालकगिरापि किलाहमेव Nar_10.83.5-2 श्रीवासुदेव इति rƬhamatiÓciraæ सः । Nar_10.83.5-3 सायुज्यमेव भवदैक्यधिया गतोऽभूत् Nar_10.83.5-4 को नाम कस्य सुकृतं कथमित्यवेयात् ॥ Nar_10.83.6-1 काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः Nar_10.83.6-2 शर्वं प्रपूज्य भवते विहिताभिचारः । Nar_10.83.6-3 कृत्यानलं कमपि बाणरणातिभीतैर्- Nar_10.83.6-4 भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ Nar_10.83.7-1 तालप्रमाणचरणामखिलं दहन्तीं Nar_10.83.7-2 कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । Nar_10.83.7-3 द्यूतोत्सवे कमपि नो चलितो विभो! त्वं Nar_10.83.7-4 पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ Nar_10.83.8-1 अभ्यापतत्यमितधाम्नि भवन्महास्त्रे Nar_10.83.8-2 हा हेति विद्रुतवती खलु घोरकृत्या । Nar_10.83.8-3 रोषात् सुदक्षिणमदक्षिणचेष्टितं तं Nar_10.83.8-4 पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ Nar_10.83.9-1 स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा Nar_10.83.9-2 तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । Nar_10.83.9-3 नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ॥ Nar_10.83.10-1 साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां Nar_10.83.10-2 यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । Nar_10.83.10-3 ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं Nar_10.83.10-4 तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ॥ Nar_10.84.1-1 क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू । Nar_10.84.1-2 यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ Nar_10.84.2-1 बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये । Nar_10.84.2-2 द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ Nar_10.84.3-1 तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि gìhabhaktibhÃrà / Nar_10.84.3-2 तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ Nar_10.84.4-1 तदनु च भगवन्! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । Nar_10.84.4-2 चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ Nar_10.84.5-1 सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । Nar_10.84.5-2 अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ Nar_10.84.6-1 रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् । Nar_10.84.6-2 इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ Nar_10.84.7-1 अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । Nar_10.84.7-2 परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ Nar_10.84.8-1 सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । Nar_10.84.8-2 समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ॥ Nar_10.84.9-1 मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । Nar_10.84.9-2 त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ Nar_10.84.10-1 सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । Nar_10.84.10-2 यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ Nar_10.84.11-1 व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । Nar_10.84.11-2 प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर! पाहि मां गदेभ्यः ॥ Nar_10.85.1-1 ततो मगधभूमृता चिरनिरोधसंक्लेशितं Nar_10.85.1-2 ÓatëÂakayutÃyutadvitayamÅÓa! भूमीभृताम् । Nar_10.85.1-3 अनाथशरणाय ते कमपि पूरुषं प्राहिणो- Nar_10.85.1-4 दयाचत स मागधक्षपणमेव किं भूयसा ॥ Nar_10.85.2-1 यियासुरभिमागधं तदनु नारदोदीरिताद् Nar_10.85.2-2 युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । Nar_10.85.2-3 विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे Nar_10.85.2-4 शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ Nar_10.85.3-1 अशेषदयितायुते त्वयि समागते धर्मजो Nar_10.85.3-2 विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः । Nar_10.85.3-3 श्रियं निरुपमां वहन्नहह भक्तदासायितं Nar_10.85.3-4 भवन्तमयि! मागधे प्रहितवान् सभीमार्जुनम् ॥ Nar_10.85.4-1 गिरिव्रजपुरं गतास्तदनु देव! यूयं त्रयो Nar_10.85.4-2 ययाच समरोत्सवं द्विजमिषेण तं मागधम् । Nar_10.85.4-3 अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् Nar_10.85.4-4 निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ Nar_10.85.5-1 अशान्तसमरोद्धतं विटपपाटनासंज्ञया Nar_10.85.5-2 निपात्य जरसः सुतं पवनजेन निष्पाटितम् । Nar_10.85.5-3 विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां Nar_10.85.5-4 दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ Nar_10.85.6-1 प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं Nar_10.85.6-2 प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । Nar_10.85.6-3 त्वमप्ययि जगत्पते! द्विजपदावनेजादिकं Nar_10.85.6-4 चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ Nar_10.85.7-1 ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं Nar_10.85.7-2 विचार्य सहदेववागनुगतः स धर्मात्मजः । Nar_10.85.7-3 व्यधत्त भवते मुदा सदसि विश्वभूतात्मने Nar_10.85.7-4 तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ॥ Nar_10.85.8-1 ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो Nar_10.85.8-2 सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । Nar_10.85.8-3 इति त्वयि स दुर्वचोविततिमुद्वमन्नासना- Nar_10.85.8-4 दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ Nar_10.85.9-1 निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्- Nar_10.85.9-2 त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा । Nar_10.85.9-3 जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्- Nar_10.85.9-4 त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ Nar_10.85.10-1 ततः सुमाहितो त्वया क्रतुवरे nirƬhe जनो Nar_10.85.10-2 ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । Nar_10.85.10-3 खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया Nar_10.85.10-4 मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ Nar_10.85.11-1 तदा हसितमुत्थितं द्रुपदन्दनाभीमयो- Nar_10.85.11-2 रपाङ्गकलया विभो! किमपि तावदुज्जृम्भयन् । Nar_10.85.11-3 धराभरनिराकृतौ सपदि नाम बीजं वपन् Nar_10.85.11-4 जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥ Nar_10.86.1-1 साल्वो भैष्मीविवाहे yadubalavijitaÓcandracƬÃd विमानं Nar_10.86.1-2 विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । Nar_10.86.1-3 प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं Nar_10.86.1-4 तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ Nar_10.86.2-1 तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं Nar_10.86.2-2 सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत् ते । Nar_10.86.2-3 मायातातं व्यहिंसीदपि तव पुरतस्तत् त्वयापि क्षणार्धं Nar_10.86.2-4 नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ Nar_10.86.3-1 क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे- Nar_10.86.3-2 णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद् गदां ते । Nar_10.86.3-3 कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत् प्रापदैक्यं Nar_10.86.3-4 सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ Nar_10.86.4-1 त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः Nar_10.86.4-2 क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् । Nar_10.86.4-3 अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ Nar_10.86.4-4 प्राप्तः शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ Nar_10.86.5-1 युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः Nar_10.86.5-2 कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पाण्डवार्थम् । Nar_10.86.5-3 मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण Nar_10.86.5-4 व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ Nar_10.86.6-1 जिष्णोस्त्वं कृष्ण! सूतः खलु समरमुखे बन्धुघाते दयालुं Nar_10.86.6-2 खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे! नित्य एकोऽयमात्मा । Nar_10.86.6-3 को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा Nar_10.86.6-4 धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥ Nar_10.86.7-1 भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते Nar_10.86.7-2 नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे । Nar_10.86.7-3 निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली- Nar_10.86.7-4 वाधावन् präjaliæ तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ Nar_10.86.8-1 युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं Nar_10.86.8-2 वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन् सिन्धुराजम् । Nar_10.86.8-3 नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं Nar_10.86.8-4 तत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ Nar_10.86.9-1 युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छ- Nar_10.86.9-2 न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । Nar_10.86.9-3 यज्ञघ्नं बल्वलं पर्वणि परिदलयम् स्नाततीर्थो रणान्ते Nar_10.86.9-4 सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥ Nar_10.86.10-1 संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या Nar_10.86.10-2 तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे । Nar_10.86.10-3 उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे Nar_10.86.10-4 रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो! त्वम् ॥ Nar_10.86.11-1 धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्- Nar_10.86.11-2 त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । Nar_10.86.11-3 संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं Nar_10.86.11-4 सम्प्राप्तो द्वारकां त्वं पवनपुरपते! पाहि मां सर्वरोगात् ॥ Nar_10.87.1-1 कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । Nar_10.87.1-2 त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ Nar_10.87.2-1 समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी । Nar_10.87.2-2 कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ Nar_10.87.3-1 इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । Nar_10.87.3-2 तदा त्वदालोकनकौतुकाद् ययौ वहन् पटान्ते पृथुकानुपायनम् ॥ Nar_10.87.4-1 गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् । Nar_10.87.4-2 प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ Nar_10.87.5-1 प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् । Nar_10.87.5-2 यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ Nar_10.87.6-1 त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । Nar_10.87.6-2 कृतं कृतं नन्वियतेति सम्भ्रमाद् रमा किलोपेत्य करं रुरोध ते ॥ Nar_10.87.7-1 भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । Nar_10.87.7-2 बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ Nar_10.87.8-1 यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । Nar_10.87.8-2 त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ Nar_10.87.9-1 किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । Nar_10.87.9-2 सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ Nar_10.87.10-1 स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । Nar_10.87.10-2 tvamevamÃpÆritabhaktavächito मरुत्पुराधीश! हरस्व मे गदान् ॥ Nar_10.88.1-1 प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां Nar_10.88.1-2 काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । Nar_10.88.1-3 धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना- Nar_10.88.1-4 नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥ Nar_10.88.2-1 श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । Nar_10.88.2-2 युगपत् त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ Nar_10.88.3-1 गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत- Nar_10.88.3-2 मेकेन भूरिविभवैर्विहितोपचारः । Nar_10.88.3-3 अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्- Nar_10.88.3-4 तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ Nar_10.88.4-1 भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं Nar_10.88.4-2 को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढाः । Nar_10.88.4-3 जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं Nar_10.88.4-4 tattvÃrƬhÃæ विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥ Nar_10.88.5-1 नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः Nar_10.88.5-2 स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः । Nar_10.88.5-3 मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं Nar_10.88.5-4 श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥ Nar_10.88.6-1 मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै Nar_10.88.6-2 रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । Nar_10.88.6-3 याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो Nar_10.88.6-4 मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ Nar_10.88.7-1 सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो Nar_10.88.7-2 लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । Nar_10.88.7-3 चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां Nar_10.88.7-4 पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥ Nar_10.88.8-1 तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै- Nar_10.88.8-2 रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । Nar_10.88.8-3 मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां Nar_10.88.8-4 त्वामेव त्वं परात्मन्! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ Nar_10.88.9-1 युवां मामेवद्वावधिकविवृतान्तर्हिततया Nar_10.88.9-2 विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । Nar_10.88.9-3 नयेतं द्रागेनानिति खलु वितीर्णान् पुनरमून् Nar_10.88.9-4 द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ Nar_10.88.10-1 एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण- Nar_10.88.10-2 न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । Nar_10.88.10-3 भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः Nar_10.88.10-4 पूर्णं ब्रह्मैव साक्षाद् यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ Nar_10.88.11-1 प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्- Nar_10.88.11-2 तस्माल्लेभे कदाचित् खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । Nar_10.88.11-3 भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव Nar_10.88.11-4 प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्याम् ॥ Nar_10.88.12-1 सोऽयं कृष्णावतारो जयति तव विभो! यत्र सौहार्दभीति- Nar_10.88.12-2 स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । Nar_10.88.12-3 आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः Nar_10.88.12-4 स त्वं विश्वार्तिशान्त्यै पवनपुरपते! भक्तिपूर्त्यै च भूयाः ॥ Nar_10.89.1-1 रमाजाने! जाने यदिह तव भक्तेषु विभवो Nar_10.89.1-2 न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् । Nar_10.89.1-3 प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं Nar_10.89.1-4 प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ Nar_10.89.2-1 सद्यःप्रसादरुषितान् विधिशङ्करादीन् Nar_10.89.2-2 कचिद् विभो! निजगुणानुगुणं भजन्तः । Nar_10.89.2-3 भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या Nar_10.89.2-4 स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ Nar_10.89.3-1 शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरम् । Nar_10.89.3-2 स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ Nar_10.89.4-1 तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने Nar_10.89.4-2 शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः । Nar_10.89.4-3 अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं Nar_10.89.4-4 जगन्नाथाद् वव्रे भवति विमुखानां क्व शुभधूः ॥ Nar_10.89.5-1 मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत् सोऽथ रुद्रं Nar_10.89.5-2 दैत्याद् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । Nar_10.89.5-3 तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं Nar_10.89.5-4 दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ Nar_10.89.6-1 भद्रं ते शाकुनेय! भ्रमसि किमधुना त्वं पिशाचस्य वाचा Nar_10.89.6-2 सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग! मौलौ । Nar_10.89.6-3 इत्थं tvadvÃkyamƬha÷ शिरसि कृतकरः सोऽपतच्छिन्नपातं Nar_10.89.6-4 भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ Nar_10.89.7-1 भृगुं किल सरस्वतीनिकटवासिनस्तापसा- Nar_10.89.7-2 स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । Nar_10.89.7-3 अयं पुनरनादरादुदितरुद्धरोषे विधौ Nar_10.89.7-4 हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ Nar_10.89.8-1 सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां Nar_10.89.8-2 विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । Nar_10.89.8-3 सर्वं क्षमस्व मुनिवर्य! भवेत् सदा मे Nar_10.89.8-4 त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ Nar_10.89.9-1 निश्चित्य ते च सुदृढं त्वयि बद्धभावाः Nar_10.89.9-2 सारस्वता मुनिवरा दधिरे विमोक्षम् । Nar_10.89.9-3 त्वामेवमच्युत! पुनश्च्युतिदोषहीनं Nar_10.89.9-4 सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ Nar_10.89.10-1 जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव Nar_10.89.10-2 स्तुतं विष्णो! सच्चित्परमरसनिर्द्वैतवपुषम् । Nar_10.89.10-3 परात्मानं भूमन्! पशुपविनताभाग्यनिवहं Nar_10.89.10-4 परीतपश्रान्त्यै पवनपुरवासिन्! परिभजे ॥ Nar_10.90.1-1 वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते- Nar_10.90.1-2 ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । Nar_10.90.1-3 स्थितमिह परमात्मन्! निष्कलार्वागभिन्नं Nar_10.90.1-4 किमपि यदवभातं तद्धि रूपं तवैव ॥ Nar_10.90.2-1 मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् Nar_10.90.2-2 प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । Nar_10.90.2-3 तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव Nar_10.90.2-4 त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ Nar_10.90.3-1 तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्- Nar_10.90.3-2 धाता तु सत्त्वविरलो रजसैव पूर्णः । Nar_10.90.3-3 सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार- Nar_10.90.3-4 चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ Nar_10.90.4-1 तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां Nar_10.90.4-2 शर्वात्मनापि खलु सर्वमयत्वहेतोः । Nar_10.90.4-3 ÓaæsantyupÃsanaavidhau तदपि स्वतस्तु Nar_10.90.4-4 त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ Nar_10.90.5-1 श्रीशङ्करोऽपि भगवान् सकलेषु तावत् Nar_10.90.5-2 त्वामेव मानयति यो न हि पक्षपाती । Nar_10.90.5-3 त्वन्निष्ठमेव स हि नामसहस्रकादि Nar_10.90.5-4 व्याख्यद् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ Nar_10.90.6-1 मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्- Nar_10.90.6-2 यादौ कलायसुषमं सकलेश्वरं त्वाम् । Nar_10.90.6-3 ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा Nar_10.90.6-4 त्वामेव तत्र सकलं निजगाद नान्यम् ॥ Nar_10.90.7-1 समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । Nar_10.90.7-2 त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ Nar_10.90.8-1 यद् ब्राह्मकल्प इह भागवतद्वितीय- Nar_10.90.8-2 स्कन्धोदितं वपुरनावृतमीश! धात्रे । Nar_10.90.8-3 तस्यैव नाम हरिशर्वमुखं जगाद Nar_10.90.8-4 श्रीमाधवं शिवपरोऽपि पुराणसारे ॥ Nar_10.90.9-1 ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते Nar_10.90.9-2 तेषां फलं हि दृढयैव तदीयभक्त्या । Nar_10.90.9-3 व्यासो हि तेन कृतवानधिकारिहेतोः Nar_10.90.9-4 स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ Nar_10.90.10-1 भूतार्थकीर्तिरनुवादविरुद्धवादौ Nar_10.90.10-2 त्रेधार्थवादगतयः खलु रोचनार्थाः । Nar_10.90.10-3 स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्- Nar_10.90.10-4 त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ Nar_10.90.11-1 यत्किञ्चिदप्यविदुषापि विभो! मयोक्तं Nar_10.90.11-2 तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । Nar_10.90.11-3 व्यासोक्तिसारमयभागवतोपगीत! Nar_10.90.11-4 क्लेशान् विधूय कुरु भक्तिभरं परात्मन्! /// Nar_11.91.1-1 श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्- Nar_11.91.1-2 मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव । Nar_11.91.1-3 यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे Nar_11.91.1-4 धावन्नप्यावृताक्षः स्खलति न कुहचिद् देवदेवाखिलात्मन्! ॥ Nar_11.91.2-1 भूमन्! कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा Nar_11.91.2-2 यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । Nar_11.91.2-3 जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ- Nar_11.91.2-4 प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद् विप्रवर्यः ॥ Nar_11.91.3-1 भीतिर्नाम द्वितीयाद् भवति ननु मनःकल्पितं च द्वितीयं Nar_11.91.3-2 तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । Nar_11.91.3-3 मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं Nar_11.91.3-4 तत् त्वां भक्त्या महत्या सततमनुभजन्नीश! भीतिं विजह्याम् ॥ Nar_11.91.4-1 भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा- Nar_11.91.4-2 मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । Nar_11.91.4-3 तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्- Nar_11.91.4-4 त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ Nar_11.91.5-1 श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो Nar_11.91.5-2 गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । Nar_11.91.5-3 उद्यद्धासः कदाचित् कुहाचिदपि रुदन् क्वापि गर्जन् प्रगाय- Nar_11.91.5-4 न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ Nar_11.91.6-1 भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन् Nar_11.91.6-2 मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । Nar_11.91.6-3 त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्- Nar_11.91.6-4 त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते! यत्नभेदं विनैव ॥ Nar_11.91.7-1 नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- Nar_11.91.7-2 च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः । Nar_11.91.7-3 इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- Nar_11.91.7-4 ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ Nar_11.91.8-1 भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् Nar_11.91.8-2 त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । Nar_11.91.8-3 आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे Nar_11.91.8-4 त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ Nar_11.91.9-1 आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती Nar_11.91.9-2 जीवीन् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । Nar_11.91.9-3 त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै Nar_11.91.9-4 त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः ॥ Nar_11.91.10-1 दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या- Nar_11.91.10-2 ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा । Nar_11.91.10-3 मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे Nar_11.91.10-4 तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ Nar_11.92.1-1 वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा Nar_11.92.1-2 तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश! / Nar_11.92.1-3 मा भूद् वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्- Nar_11.92.1-4 दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ Nar_11.92.2-1 यस्त्वन्यः कर्मयोमस्तव भजनमयस्तत्र चाभीष्टमूर्तिं Nar_11.92.2-2 हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । Nar_11.92.2-3 पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्- Nar_11.92.2-4 नित्यं वर्यां सपर्यां विदधदयि विभो! त्वत्प्रसादं भजेयम् ॥ Nar_11.92.3-1 स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्- Nar_11.92.3-2 त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । Nar_11.92.3-3 वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो Nar_11.92.3-4 दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ Nar_11.92.4-1 पपोऽयं कृष्ण! रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं Nar_11.92.4-2 निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । Nar_11.92.4-3 भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते Nar_11.92.4-4 निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ Nar_11.92.5-1 श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि- Nar_11.92.5-2 स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । Nar_11.92.5-3 सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं Nar_11.92.5-4 नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ Nar_11.92.6-1 सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाद्यैर्- Nar_11.92.6-2 निर्यत्नैरेव मार्गैरखिलद! नचिरात् त्वत्प्रसादं भजन्ते । Nar_11.92.6-3 जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते Nar_11.92.6-4 दैवात् तत्रैव जातान् विषयविषरसैर्मा विभो! वञ्चयास्त्मान् ॥ Nar_11.92.7-1 भक्तास्तावत् कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः Nar_11.92.7-2 कावेरीं ताम्रपर्णीमन् किल कृतमालां च पुण्यां प्रतीचीम् । Nar_11.92.7-3 हा मामप्येतदन्तर्भवमपि च विभो! किञ्चिदञ्चिद्रसं त्व- Nar_11.92.7-4 य्याशापाशैर्निबध्य भ्रमय न मगवन्! पूरय त्वन्निषेवाम् ॥ Nar_11.92.8-1 दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ् महीक्षित् परीक्षि- Nar_11.92.8-2 द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी मुणांशात् । Nar_11.92.8-3 त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्- Nar_11.92.8-4 यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ Nar_11.92.9-1 गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् Nar_11.92.9-2 सालग्रामाभिपूजा परपुरुष! तथैकादशी नामवर्णाः । Nar_11.92.9-3 एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या Nar_11.92.9-4 क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ Nar_11.92.10-1 देवर्षीणां पित् णामपि न पुनरृणी किङ्गरो वा स भूमन्! Nar_11.92.10-2 योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । Nar_11.92.10-3 तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं Nar_11.92.10-4 तन्मे पपोत्थतापान् पवनपुरपते! रुन्दि भक्तिं प्रणीयाः ॥ Nar_11.93.1-1 बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा Nar_11.93.1-2 सर्वं त्वक्त्वा चरेयं सकलमपि जगद् वीक्ष्य मायाविलासम् । Nar_11.93.1-3 नानात्वाद् bh­ÃntijanyÃt सति खलु गुणदोषावबोधे विधिर्वा Nar_11.93.1-4 व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ Nar_11.93.2-1 क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता- Nar_11.93.2-2 स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव । Nar_11.93.2-3 तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता- Nar_11.93.2-4 स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥ Nar_11.93.3-1 त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्! Nar_11.93.3-2 सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । Nar_11.93.3-3 गृह्णीयामीश! तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद् Nar_11.93.3-4 व्याप्तत्वं चात्मनो मे गगनगुरुवशाद् भातु निर्लेपता च ॥ Nar_11.93.4-1 स्वच्छः स्यां पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां Nar_11.93.4-2 सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । Nar_11.93.4-3 पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां Nar_11.93.4-4 तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ Nar_11.93.5-1 स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं Nar_11.93.5-2 प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः । Nar_11.93.5-3 मा पप्तं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी Nar_11.93.5-4 भूयासं किन्तु तद्वद् धनचयनवशान्माहमीश! प्रनेशम् ॥ Nar_11.93.6-1 मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं Nar_11.93.6-2 हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः । Nar_11.93.6-3 नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः Nar_11.93.6-4 सुप्यां भर्तव्ययोगात् कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥ Nar_11.93.7-1 वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं Nar_11.93.7-2 कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः । Nar_11.93.7-3 त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं Nar_11.93.7-4 गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ Nar_11.93.8-1 त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां Nar_11.93.8-2 त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् । Nar_11.93.8-3 विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं Nar_11.93.8-4 धत्ते सञ्चिन्त्यमानो मम तु bahurujÃpŬito'yaæ विशेषात् ॥ Nar_11.93.9-1 ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतोर्- Nar_11.93.9-2 गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति । Nar_11.93.9-3 सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण- Nar_11.93.9-4 त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ Nar_11.93.10-1 दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् Nar_11.93.10-2 हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! / Nar_11.93.10-3 नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं Nar_11.93.10-4 क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ॥ Nar_11.94.1-1 नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते Nar_11.94.1-2 वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ Nar_11.94.2-1 आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे- Nar_11.94.2-2 ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । Nar_11.94.2-3 कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे Nar_11.94.2-4 दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ Nar_11.94.3-1 एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो Nar_11.94.3-2 नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः । Nar_11.94.3-3 दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता Nar_11.94.3-4 मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान् विषादान् ॥ Nar_11.94.4-1 त्वल्लोकादन्यलोकः क्व नु भयरहितो यत् परार्धद्वयान्ते Nar_11.94.4-2 त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः! / Nar_11.94.4-3 एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां Nar_11.94.4-4 तन्मे त्वं छिन्धि बन्धं वरद! कृपणबन्धो! कृपापूरसिन्धो! ॥ Nar_11.94.5-1 याथार्थ्यात् त्वन्मस्यैव हि मम न विभो! वस्तुतो बन्धमोक्षौ Nar_11.94.5-2 मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । Nar_11.94.5-3 बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको Nar_11.94.5-4 भुङ्क्ते देहद्रुमस्थो विषयफलरसान् नापरो निर्व्यथात्मा ॥ Nar_11.94.6-1 जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे Nar_11.94.6-2 तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । Nar_11.94.6-3 तन्मे विष्णो! कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं Nar_11.94.6-4 येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥ Nar_11.94.7-1 शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् Nar_11.94.7-2 कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । Nar_11.94.7-3 यस्याः विश्वाभिरामाः sakalamalaaharà दिव्यलीलावताराः Nar_11.94.7-4 सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ Nar_11.94.8-1 यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम- Nar_11.94.8-2 न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्! / Nar_11.94.8-3 त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्- Nar_11.94.8-4 भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ Nar_11.94.9-1 यद्यल्लभ्येत तत्तत् तव समुपहृतं देव! दासोऽस्मि तेऽहं Nar_11.94.9-2 त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । Nar_11.94.9-3 सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां Nar_11.94.9-4 त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ Nar_11.94.10-1 एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं Nar_11.94.10-2 त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । Nar_11.94.10-3 भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां Nar_11.94.10-4 तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेश! ॥ Nar_11.95.1-1 आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं Nar_11.95.1-2 जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! / Nar_11.95.1-3 तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन- Nar_11.95.1-4 च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ Nar_11.95.2-1 सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन्! Nar_11.95.2-2 भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । Nar_11.95.2-3 चित्तं तावद् गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं Nar_11.95.2-4 तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसारूपी न्यगादीत् ॥ Nar_11.95.3-1 सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि Nar_11.95.3-2 क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः । Nar_11.95.3-3 त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां Nar_11.95.3-4 त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ Nar_11.95.4-1 त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः Nar_11.95.4-2 सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । Nar_11.95.4-3 सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या Nar_11.95.4-4 नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ Nar_11.95.5-1 त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्- Nar_11.95.5-2 भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । Nar_11.95.5-3 सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं Nar_11.95.5-4 त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥ Nar_11.95.6-1 चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं har«abëyaæ च हित्वा Nar_11.95.6-2 चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । Nar_11.95.6-3 tvadgÃthÃsvÃdasiddhäjanasatatamarÅm­jyamÃno'yamÃtmà Nar_11.95.6-4 चक्षुर्वत् तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ Nar_11.95.7-1 ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- Nar_11.95.7-2 न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं tvaväcam । Nar_11.95.7-3 ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात् Nar_11.95.7-4 तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ Nar_11.95.8-1 आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- Nar_11.95.8-2 स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । Nar_11.95.8-3 श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं käcanacchÃyacelaæ Nar_11.95.8-4 चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ Nar_11.95.9-1 सर्वाङ्गेष्वङ्ग! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश! चित्तं Nar_11.95.9-2 तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे । Nar_11.95.9-3 तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व- Nar_11.95.9-4 न्नन्यन्नो चिन्तयेयं मुहुरिति samupÃrƬhayogo भवेयम् ॥ Nar_11.95.10-1 इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता Nar_11.95.10-2 दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे! / Nar_11.95.10-3 त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं Nar_11.95.10-4 त्वामेवानन्दपूर्णं पवनपुरपते! पाहि मां सर्वतापात् ॥ Nar_11.96.1-1 त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- Nar_11.96.1-2 स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । Nar_11.96.1-3 प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो Nar_11.96.1-4 नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते! ॥ Nar_11.96.2-1 ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो Nar_11.96.2-2 भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । Nar_11.96.2-3 नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव Nar_11.96.2-4 त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित् प्रपञ्चे ॥ Nar_11.96.3-1 धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या Nar_11.96.3-2 कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते । Nar_11.96.3-3 सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं Nar_11.96.3-4 निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ Nar_11.96.4-1 ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद् Nar_11.96.4-2 निर्विण्णानामशेषे विषय इह भवेद् ज्ञानयोगेऽधिकारः । Nar_11.96.4-3 सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता Nar_11.96.4-4 नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ Nar_11.96.5-1 ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते Nar_11.96.5-2 तस्मात् तत्रैव जन्म स्पृहयति भगवन्! नाकगो नारको वा । Nar_11.96.5-3 आविष्टं मां तु दैवाद् भवजलनिधिपोतायिते मर्त्यदेहे Nar_11.96.5-4 त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ Nar_11.96.6-1 अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः Nar_11.96.6-2 क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । Nar_11.96.6-3 दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- Nar_11.96.6-4 स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥ Nar_11.96.7-1 ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् Nar_11.96.7-2 gìhaæ त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । Nar_11.96.7-3 त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता cittacäcalyaheto- Nar_11.96.7-4 रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ Nar_11.96.8-1 निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च gìhaæ Nar_11.96.8-2 जातश्रद्धोऽपि कामानयि भुवनपते! नैव शक्नोमि हातुम् । Nar_11.96.8-3 तद् भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् Nar_11.96.8-4 पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ Nar_11.96.9-1 कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः Nar_11.96.9-2 प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा । Nar_11.96.9-3 चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी- Nar_11.96.9-4 त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो! तादृशीं चित्तशान्तिम् ॥ Nar_11.96.10-1 एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां Nar_11.96.10-2 gìhaæ निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । Nar_11.96.10-3 त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत् तद्वदुद्धूय सङ्गं Nar_11.96.10-4 भक्तोत्तंसं क्रिया मां पवनपुरपते! हन्त मे रुन्धिरोगान् ॥ Nar_11.97.1-1 त्रैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य- Nar_11.97.1-2 ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । Nar_11.97.1-3 त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं Nar_11.97.1-4 प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ Nar_11.97.2-1 त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं Nar_11.97.2-2 त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् । Nar_11.97.2-3 दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान- Nar_11.97.2-4 स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ Nar_11.97.3-1 त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं Nar_11.97.3-2 कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । Nar_11.97.3-3 त्वद्धर्मस्यास्य तावत् किमपि न भगवन्! प्रस्तुतस्य प्रणाश- Nar_11.97.3-4 स्तस्मात् सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं मनोझम् ॥ Nar_11.97.4-1 तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायुर्- Nar_11.97.4-2 दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । Nar_11.97.4-3 मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः Nar_11.97.4-4 सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ Nar_12.97.5-1 मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा- Nar_12.97.5-2 तीरे निन्ये तपस्यन्नतुलसुखरतिः ष तु मन्वन्तराणि । Nar_12.97.5-3 देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् Nar_12.97.5-4 योगोष्मप्लुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥ Nar_12.97.6-1 प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं Nar_12.97.6-2 तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने । Nar_12.97.6-3 द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा Nar_12.97.6-4 मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ Nar_12.97.7-1 याते त्वय्याशु वाताकुलजलदगलत्तोतपूर्णातिघूर्ण- Nar_12.97.7-2 त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः । Nar_12.97.7-3 दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं Nar_12.97.7-4 त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ Nar_12.97.8-1 दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः Nar_12.97.8-2 श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । Nar_12.97.8-3 भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्- Nar_12.97.8-4 मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ Nar_12.97.9-1 गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी Nar_12.97.9-2 सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । Nar_12.97.9-3 एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- Nar_12.97.9-4 न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ Nar_12.97.10-1 त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं Nar_12.97.10-2 तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः । Nar_12.97.10-3 तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी Nar_12.97.10-4 सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते! पाहि मां सर्वरोगात् ॥ Nar_12.98.1-1 यस्मिन्नेतद् विभातं यत इदमभवद् येन चेदं य एतद् Nar_12.98.1-2 योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । Nar_12.98.1-3 यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा Nar_12.98.1-4 नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण! तस्मै नमस्ते ॥ Nar_12.98.2-1 जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् Nar_12.98.2-2 लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी । Nar_12.98.2-3 बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा Nar_12.98.2-4 तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो! नमस्ते ॥ Nar_12.98.3-1 नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं Nar_12.98.3-2 न द्रव्यं कर्म जातिं गुणमपि सदसद् वापि ते रूपमाहुः । Nar_12.98.3-3 शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् Nar_12.98.3-4 कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ Nar_12.98.4-1 मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्- Nar_12.98.4-2 भूतग्रामेन्द्रियाद्यैरपि सकलजगत् स्वप्नसङ्कल्पकल्पम् । Nar_12.98.4-3 भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या Nar_12.98.4-4 गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ Nar_12.98.5-1 शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्! काल इत्यालपन्ति Nar_12.98.5-2 त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । Nar_12.98.5-3 वेदान्तैर्यत् तु गीतं पुरुषपरचिदात्माभिधं तत् तु तत्त्वं Nar_12.98.5-4 प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण! तस्मै नमस्ते ॥ Nar_12.98.6-1 सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा Nar_12.98.6-2 धत्ते यासावविद्या गुणफणिमतिवद् विश्वदृश्यावभासम् । Nar_12.98.6-3 विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे Nar_12.98.6-4 संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ Nar_12.98.7-1 भूषासु स्वर्णवद् वा जगति घटशरावादिके मृत्तिकावत् Nar_12.98.7-2 तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । Nar_12.98.7-3 स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् Nar_12.98.7-4 विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण! तस्मै नमस्ते ॥ Nar_12.98.8-1 यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये Nar_12.98.8-2 यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । Nar_12.98.8-3 येनैवारोपिताः प्राङ् निजपदमपि ते च्यावितारश्च पश्चात् Nar_12.98.8-4 तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम् ॥ Nar_12.98.9-1 त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं Nar_12.98.9-2 त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । Nar_12.98.9-3 तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं Nar_12.98.9-4 त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ Nar_12.98.10-1 सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं Nar_12.98.10-2 निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । Nar_12.98.10-3 निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्- Nar_12.98.10-4 निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ Nar_12.98.11-1 दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं Nar_12.98.11-2 saæbh­Ãmyat क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । Nar_12.98.11-3 चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं Nar_12.98.11-4 विष्णो! कारुण्यसिन्धो! पवनपुरपते! पाहि सर्वामयौघात् ॥ Nar_12.99.1-1 विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून् मिमीते Nar_12.99.1-2 यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् । Nar_12.99.1-3 योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां Nar_12.99.1-4 तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ Nar_12.99.2-1 आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्- Nar_12.99.2-2 भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ । Nar_12.99.2-3 कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत् सोऽयमेव Nar_12.99.2-4 प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं तत् ॥ Nar_12.99.3-1 हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव Nar_12.99.3-2 व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । Nar_12.99.3-3 जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं Nar_12.99.3-4 हे विष्णो! कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ Nar_12.99.4-1 विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद् Nar_12.99.4-2 यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी । Nar_12.99.4-3 वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं Nar_12.99.4-4 विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ Nar_12.99.5-1 नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं Nar_12.99.5-2 देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो! / Nar_12.99.5-3 तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- Nar_12.99.5-4 प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ Nar_12.99.6-1 आपः सृष्ट्यादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां Nar_12.99.6-2 यत्र त्वय्येव जीवा जलशयन! हरे! सङ्गता एक्यमापन् । Nar_12.99.6-3 तस्याजस्य प्रभो! ते विनिहितमभवत् पद्ममेकं हि नाभौ Nar_12.99.6-4 दिक्पत्रं यत् किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ Nar_12.99.7-1 हे लोका विष्णुरेतद् भवनमजनयत् तन्न जानीथ यूयं Nar_12.99.7-2 युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । Nar_12.99.7-3 नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः Nar_12.99.7-4 प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ Nar_12.99.8-1 मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं Nar_12.99.8-2 तत् प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि । Nar_12.99.8-3 भूतं भव्यं च सर्वं परपुरुष! भवान् किञ्च देहेन्द्रियादि- Nar_12.99.8-4 ष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ Nar_12.99.9-1 यत् तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध- Nar_12.99.9-2 ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् । Nar_12.99.9-3 स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं Nar_12.99.9-4 भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ Nar_12.99.10-1 अव्यक्तं ते स्वरूपं दुरधिगमतमं तत् तु शुद्धैकसत्त्वं Nar_12.99.10-2 व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । Nar_12.99.10-3 सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं Nar_12.99.10-4 मूर्तिं ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण! रोगात् ॥ Nar_12.100.1-1 अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं Nar_12.100.1-2 पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । Nar_12.100.1-3 तारुण्यारम्भरम्यं paramasukharasÃsvÃdaromäcitÃÇgai- Nar_12.100.1-4 रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥ Nar_12.100.2-1 नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या Nar_12.100.2-2 रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । Nar_12.100.2-3 मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं Nar_12.100.2-4 स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ Nar_12.100.3-1 हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासइ- Nar_12.100.3-2 रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो! ते । Nar_12.100.3-3 सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं Nar_12.100.3-4 कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ Nar_12.100.4-1 उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली- Nar_12.100.4-2 vyÃlolatykarïapÃÓäcitamakaramaïÅkuï¬aladvandvadÅpram / Nar_12.100.4-3 उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः- Nar_12.100.4-4 प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥ Nar_12.100.5-1 बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले- Nar_12.100.5-2 नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । Nar_12.100.5-3 कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः Nar_12.100.5-4 शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ Nar_12.100.6-1 उत्सर्पत्कौस्तुभश्रूततिभिररुणितं कोमलं कण्ठदेशं Nar_12.100.6-2 वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । Nar_12.100.6-3 नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- Nar_12.100.6-4 ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ Nar_12.100.7-1 अङ्गे पञ्चाङ्करागैरतिशयविकसत्सौरभाकृष्टलोकं Nar_12.100.7-2 लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । Nar_12.100.7-3 शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं Nar_12.100.7-4 ध्यायामि दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥ Nar_12.100.8-1 ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया Nar_12.100.8-2 विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । Nar_12.100.8-3 आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग- Nar_12.100.8-4 च्छायां जानुद्वियं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ Nar_12.100.9-1 मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं Nar_12.100.9-2 पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । Nar_12.100.9-3 उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां Nar_12.100.9-4 सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ Nar_12.100.10-1 योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो Nar_12.100.10-2 भक्तानां कामवर्षद्युतरुकिसलयं नाथ! ते पादमूलम् । Nar_12.100.10-3 नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो! Nar_12.100.10-4 हृत्वा निःशेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ Nar_12.100.11-1 अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ! क्षमेथाः Nar_12.100.11-2 स्तोत्रं चैतत् सहस्रोत्तरमधिकतरं त्वत्प्र्सादाय भूयात् । Nar_12.100.11-3 द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन Nar_12.100.11-4 स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्