Kalidasa: Meghaduta
Based on the edition by M.R. Kale

PADA-INDEX



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair Md_2.10a
aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ Md_2.9b
aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ Md_2.42a
atyādityaṃ hutavahamukhe saṃbhṛtaṃ tad dhi teyaḥ Md_1.46d
atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād Md_1.34c
adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir Md_1.14a
adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas Md_1.19aa
antarbāṣpaś ciram anucaro rājarājasya dadhyau Md_1.3b
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ Md_2.1c
antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ Md_1.52d
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ Md_1.20c
anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva Md_2.37b
anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍhaiḥ Md_2.6c
apy anyasmiñ jaladhara mahākālam āsādya kāle Md_1.37a
ambhobindugrahaṇacaturāṃś cātakān vīkṣamāṇāḥ Md_1.22a
arcistuṅgān abhimukham api prāpya ratnapradīpān Md_2.7c
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ Md_2.21c
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair Md_1.56c
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ Md_2.41c
avyāpannām avihatagatir drakṣyasi bhrātṛjāyām Md_1.9b
asrais tāvan muhur upacitair dṛṣṭir ālupyate me Md_2.45c
aṃsanyaste sati halabhṛto mecake vāsasīva Md_1.62d
ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam Md_2.31d
ā kailāsād bisakisalayacchedapātheyavantaḥ Md_1.11c
ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum Md_2.45b
ādye baddhā virahadivase yā śikhā dāma hitvā Md_2.32a
ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ Md_2.29a
ānandotthaṃ nayanasalilamyatra nānyair nimittair Md_2.4a
āpannārtipraśamanaphalāḥ saṃpado hy uttamānām Md_1.56d
āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ Md_1.12a
āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām Md_1.37d
āmokṣyante tvayi madhukaraśreṇidīrghān kaṭakṣān Md_1.38d
ārādyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā Md_1.48a
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ Md_2.47c
ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ Md_2.8b
āloke te nipatati purā sā balivyākulā vā Md_2.25a
āvirbhūtaprathamamukulāḥ kandalīś cānukaccham Md_1.21b
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ Md_1.9c
āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te Md_2.53a
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ Md_1.2c
āsāreṇa tvam api śamayes tasya naidāgham agniṃ Md_1.19ac
āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ Md_1.55a
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ Md_2.5c
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me Md_2.48c
itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi Md_2.34b
ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā Md_2.40a
ity āgantūn ramayati jano yatra bandhūn abhijñaḥ Md_1.34d
ity autsukyād aparigaṇayan guhyakas taṃ yayāce Md_1.5c
indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti Md_2.24d
iṣṭe vastuny upacitarasāḥ premarāśībhavanti Md_2.52d
utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe Md_1.62a
utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ Md_1.23a
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān Md_2.44c
utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ Md_2.26a
udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham Md_2.10b
uddāmāni prathayati śilāveśmabhir yauvanāni Md_1.26d
udyānānāṃ navajalakaṇair yūthikājālkāni Md_1.27b
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī Md_2.42c
ekaṃ bhuktāguṇam iva bhuvaḥ sthūlamadhyendranīlam Md_1.49d
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī Md_2.18c
ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ Md_2.12d
etasmān māṃ kuśalinam abhijñānadānād viditvā Md_2.52a
ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā Md_2.20a
kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me Md_2.54a
kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti Md_2.25d
kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe Md_1.3d
karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt Md_2.43b
kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ Md_1.11a
kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ Md_1.58d
kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ Md_1.1a
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā Md_2.49c
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ Md_1.8c
kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ Md_2.18d
kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ Md_2.40d
kāmārtā hi prakṛtikṛpaṇāś cetanācetaeṣu Md_1.5d
kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ Md_1.30d
kālakṣepaṃ kakubhasurabhau parvate parvete te Md_1.23b
kāle kāle bhavati bhavato yasya saṃyogam etya Md_1.12c
kiṃcit paścād vraja laghugatir bhūya evottareṇa Md_1.16d
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ Md_1.50c
kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya Md_1.65b
kurvan sandhyāvalipaṭahatāṃ śūlinaḥ ślāghanīyām Md_1.37c
kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām Md_1.52c
kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā Md_2.3c
ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ Md_1.57d
kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ Md_1.61b
krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ Md_1.64d
krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ Md_2.17b
krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ Md_2.21b
krīḍāśaile yadi ca vicaret pādacāreṇa gaurī Md_1.63b
krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ Md_2.45d
kṣāmacchāyāṃ bhavanam adhunā madviyogena nūnaṃ Md_2.20c
kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya Md_1.13d
kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ Md_1.51b
kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu Md_2.7b
khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim Md_2.21d
khinnaḥ khinnaḥ śihariṣu padaṃ nyasya gantāsi yatra Md_1.13c
gacchantīnāṃ ramāṇavasatiṃ yoṣitāṃ tatra naktaṃ Md_1.40a
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ Md_1.27c
gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa Md_2.32d
gatyutkampād alakapatitair yatra mandārapuṣpaiḥ Md_2.11a
gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ Md_1.61a
gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ Md_2.21a
gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā Md_1.25b
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ Md_1.7c
gambhīrāyāḥ payasi saritaś cetasīva prasanne Md_1.43a
garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ Md_1.10c
gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ Md_2.23c
gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ Md_2.48d
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ Md_1.53c
gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur Md_2.45ac
cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ Md_2.30c
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ Md_2.2c
channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais Md_1.18a
chāyātmāpi prakṛtisubhago lapsyate te praveśam Md_1.43b
chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām Md_1.27d
jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ Md_1.21c
jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ Md_1.20b
jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ Md_1.6a
jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām Md_2.23d
jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ Md_1.6b
jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād Md_2.34a
jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair Md_1.35a
jāhnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim Md_1.53b
jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim Md_1.4b
jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthā Md_1.44d
jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī Md_1.47a
jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ Md_2.5b
tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ Md_1.11b
tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam Md_2.49b
tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ Md_1.58a
tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā Md_1.46a
tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ Md_2.15a
tatrāvaśyaṃ valayakuliśoddhaṭṭanodgīrṇatoyaṃ Md_1.64a
tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam Md_2.39b
tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid Md_2.26c
tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir Md_2.19a
tanvī śyāmā śikharīdaśanā pakvabimbādharauṣṭhī Md_2.22a
tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān Md_1.43c
tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ Md_1.53a
tasmin kāle jalada yadi sā labdhanidrāsukhā syād Md_2.37a
tasmin kāle nayanasaliaṃ yoṣitāṃ khaṇḍitānāṃ Md_1.42a
tasminn adrau katicid abalāviprayuktaḥ sa kāmī Md_1.2a
tasya sthitvā katham api puraḥ kautukādhānahetor Md_1.3a
tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ Md_1.55b
tasyārambhaś caturavanitāvibhramair eva siddhaḥ Md_2.14d
tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir Md_1.20a
tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ Md_2.17a
tasyāḥ kiṃcit karadhṛtam iva prāptvāīraśākhaṃ Md_1.44a
tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī Md_1.54a
tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham Md_1.49b
tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ Md_1.66a
taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā Md_1.56a
tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇan Md_1.57c
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt Md_1.64c
tām āyuṣman mama ca vacanād ātmanaś copakartuṃ Md_2.41a
tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ Md_1.50a
tām utthāpya svajalakaṇikāśītalenānilena Md_2.38a
tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ Md_2.28d
tām evoṣṇair virahamahatīm aśrubhir yāpayantīm Md_2.29d
tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me Md_2.19c
tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ Md_1.41a
tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ Md_2.23a
tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt Md_1.25c
tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ Md_1.19ab
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ Md_1.6c
tenodīcīṃ diśam anusares tiryag āyāmaśobhī Md_1.60c
teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ Md_1.25a
toyakrīḍāniratayuvatisnānatiktair marudbhiḥ Md_1.36d
toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ Md_1.19b
toyotsargastanitamuharo mā ca bhūrviklavāstāḥ Md_1.40d
tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ Md_1.26b
tvatsaṃrodhāpagamaviśadaś candrapādair niśīthe Md_2.9c
tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu Md_2.5d
tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ Md_1.45a
tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure Md_1.49a
tvayy āyantaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ Md_1.16a
tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe Md_1.18b
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā Md_2.35c
tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ Md_1.24c
tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ Md_1.54b
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ Md_2.33c
tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ Md_1.8a
tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām Md_2.45a
tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ Md_1.22c
tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā Md_1.17a
tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha Md_2.43d
tvām utkaṇṭhocchvasitahṛdayā vīkṣya sambhāvya caiva Md_2.40b
tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm Md_1.9a
diksaṃsaktapravitataghanavyastasūryātapāni Md_2.45ad
diṅnāgānāṃ pathi pariharan sthūlahastāvalepān Md_1.14d
dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ Md_1.32a
dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena Md_2.15b
dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti Md_2.45ab
dūrībhūte mayi sahacare cakravākīm ivaikām Md_2.23b
dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti Md_2.51d
dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ Md_1.41c
dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ Md_1.14b
dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān Md_1.33c
dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā Md_2.20b
dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni Md_1.51d
dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle Md_2.45aa
dhunvan kalpadrumakisalayān yaṃśukānīva vātair Md_1.65c
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās Md_1.36c
dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ Md_1.5a
dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti Md_2.8d
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ Md_1.47c
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya Md_1.17c
na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin Md_1.66b
nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe Md_2.49a
na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ Md_1.8d
nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ Md_2.16d
nānāceṣṭair jaladalalitair nirviśes taṃ nagendram Md_1.65d
nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt Md_2.4b
nāpy anyasmāt praṇayakalahād viprayogopapattir Md_2.4c
nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ Md_2.3d
nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā Md_2.51b
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya Md_1.29c
nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu Md_2.50d
nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt Md_1.59c
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ Md_2.54c
niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham Md_2.24b
niḥśvāsenādharakisalayakleśinā vikṣipantīṃ Md_2.31a
nīcairākhyaṃ girim adhivases tatra viśrāmahetos Md_1.26a
nīcair gacchaty upari ca daśā cakranemikrameṇa Md_2.49d
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te Md_1.45c
nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ Md_1.24b
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā Md_2.29c
nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ Md_2.2b
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ Md_1.2b
nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ Md_1.41b
nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair Md_1.21a
nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ Md_2.7a
nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā Md_2.24a
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ Md_1.18c
nṛttārambhe hara paśupater ārdranāgājinecchāṃ Md_1.39c
netrā nītāḥ satatagatinā yadvimānāgrabhūmīr Md_2.8a
neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam Md_1.64b
naiśo mārgaḥ savitur udaye sūcyate kāminīnām Md_2.11d
pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām Md_1.50b
patraśyāmā dinakarahayaspardhino yatra vāhāḥ Md_2.13a
paścād adrigrahaṇagurubhir garjitair nartayethāḥ Md_1.47d
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ Md_2.50c
paścād uccairbhujataruvanaṃ maṇḍalenābhlīnaḥ Md_1.39a
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ Md_2.46c
pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ Md_1.30b
pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair Md_1.24a
pātrīkurvan daśapuravadhūnetrakautūhalānām Md_1.50d
pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai Md_1.38a
pādān indoramṛtaśiśirāñjalamārgapraviṣṭān Md_2.30a
puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya Md_1.36b
putracchedaiḥ kanakakamalaiḥ karṇavisraṃśibhiś ca Md_2.11b
putrapremṇā kuvalayadalaprāpi karṇe karoti Md_1.47b
puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ Md_1.46b
puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam Md_2.12b
pūrvaprītyā gatamabhumukhaṃ saṃnivṛttaṃ tathaiva Md_2.30b
pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti Md_2.47d
pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva Md_2.41d
pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām Md_1.31b
pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ Md_2.25c
pratudyātaḥ katham api bhavān gantum āśu vyavasyet Md_1.23d
pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat Md_2.34d
pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ Md_2.13d
pratyādeśād api ca madhuno vismṛtabhrūvilāsam Md_2.35b
pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi Md_2.54b
pratyāvṛttastvayi kararudhi syādanalpabhyasūyaḥ Md_1.42d
pratyāśvastāṃ samam abhinavair jālakair mālatīnām Md_2.38b
pratyāsanne nabhasi dayitājīvitālambanārthī Md_1.4a
pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya Md_2.18b
pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva Md_2.54d
pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ Md_1.32b
pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre Md_1.34a
prasthānaṃ te katham api sakhe lambamānasya bhāvi Md_1.44c
prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ Md_2.29b
prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ Md_2.53d
prāpte mitre bhavati vimukhaḥ kiṃ punar yas tatthoccaiḥ Md_1.17d
prāpyāvantīn udayanakathākovidagrāmavṛddhān Md_1.31a
prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam Md_2.14b
prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā Md_2.33d
prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ Md_2.27d
prāleyādrer upataṭam atikramya tāṃs tān viśeṣān Md_1.60a
prāleyāstraṃ kamalavadanāt so.api hartuṃ nalinyāḥ Md_1.42c
prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ Md_2.1d
prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra Md_1.4d
prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ Md_1.16b
prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir Md_1.49c
prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ Md_1.8b
prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi Md_2.17d
baddhālāpā bahirupavanaṃ kāmino nirviśanti Md_2.10d
bandhuprītyā bhavanaśikhjibhir dattanṛtyopahāraḥ Md_1.35b
bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve Md_1.52b
barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ Md_1.15d
bādhetolkākṣapitacamarībālabhāro davāgniḥ Md_1.56b
bāhyodyānasthitaharaśiraścandrikādhautaharmyā Md_1.7d
brahmāvartaṃ janapadam atha cchāyayā gāhamānaḥ Md_1.51a
brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ Md_2.41b
bhakticchedair iva viracitāṃ bhūtim aṅge gajasya Md_1.19d
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ Md_1.63c
bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ Md_2.39a
bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ Md_1.36a
bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ Md_2.47a
bhūyaścāha tvam api śayane kaṇṭhalagnā purā me Md_2.51a
bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī Md_2.26d
matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ Md_2.14a
matsandeśaḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe Md_2.28c
matsaṃbhogaḥ kathamupanamet svapnajo.apīti nidrām Md_2.31c
matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī Md_2.25b
madgehinyāḥ priya iti sakhe cetasā kātareṇa Md_2.17c
madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā Md_2.26b
madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ Md_2.22b
madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ Md_1.18d
mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ Md_1.10a
mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir Md_2.6a
mandāyante na khalu suhṛdāmabhyupatārthakṛtyāḥ Md_1.41d
mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ Md_2.6b
mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni Md_2.39d
margaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ Md_1.13a
mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ Md_2.52b
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit Md_2.37c
mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor Md_2.46a
mīnakṣobhāc calakuvalayaśrītulām eṣyatīti Md_2.35d
muktājālagrathitam alakaṃ kāminīvābhravṛndam Md_1.66d
muktājālaṃ ciraparicitaṃ tyājito daivagatyā Md_2.36b
muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair Md_2.11c
muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam Md_1.57b
muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti Md_2.46d
mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ Md_2.19b
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ Md_1.3c
moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni Md_1.43d
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu Md_1.1c
yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām Md_2.9a
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ Md_1.32c
yatronmattabhramaramukharāḥ pādapā nityapuṣpā Md_2.3a
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ Md_1.58c
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ Md_2.16c
yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni Md_2.5a
yasyopānte kṛtakatanayaḥ kāntayā vardhito me Md_2.15c
yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām Md_1.26c
yācñā moghā varam adhiguṇe nādhame labdhakāmā Md_1.6d
yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ Md_2.22d
yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ Md_2.19d
yā vaḥ kāle vahati salilodgāram uccair vimānā Md_1.66c
yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam Md_2.36d
ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ Md_2.47b
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te Md_1.15c
ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin Md_1.57a
yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ Md_2.13c
yo vṛndāni tvarayati pathi śramyatāṃ proṣitānāṃ Md_2.39c
raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ Md_2.18a
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām Md_1.46c
ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ Md_1.38b
ratnacchāyāvyatikara iva prekṣyametatpurastād Md_1.15a
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā Md_1.51c
rāśībhūtaḥ pratidinam iva tryambakasyaṭṭahāsaḥ Md_1.61d
riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya Md_1.20d
ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ Md_2.35a
ruddhāloke narapatipathe sūcibhedyais tamobhiḥ Md_1.40b
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ Md_1.19c
lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu Md_1.35d
labdhāyās te katham api mayā svapnasandarśaneṣu Md_2.46b
lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām Md_2.12c
lolāpāṅgair yadi na ramase locanair vañcito 'si Md_1.28d
vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ Md_2.38d
vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān Md_2.44b
vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ Md_1.28a
vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ Md_1.17b
vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ Md_1.55c
vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu Md_1.12b
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa Md_1.2d
valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya Md_1.15b
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti Md_2.34c
vāpī cāsmin marakataśilābaddhasopānamārgā Md_2.16a
vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ Md_1.10b
vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair Md_2.36a
vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ Md_2.12a
vitteśānāṃ na ca khalu vayo yauvanād anyad asti Md_2.4d
vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe Md_2.38c
vidyuddāmasphuritacakritais tatra paurāṅganānāṃ Md_1.28c
vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ Md_2.1a
vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ Md_2.27b
viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcann Md_1.27a
vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ Md_1.29a
veṇībhūtapratanusalilā tām atītasya sindhuḥ Md_1.30a
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn Md_1.38c
vaibhrājākhyaṃ vibudhavanitāvāramukhyasahāyā Md_2.10c
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan Md_1.48c
vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ Md_2.9d
śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair Md_2.8c
śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te Md_2.28b
śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt Md_2.43a
śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ Md_1.59a
śambhoḥ keśagrahaṇam akarod indulagnormihastā Md_1.53d
śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram Md_2.33b
śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ Md_1.58b
śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān Md_1.33b
śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu Md_1.42b
śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā Md_1.39d
śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām Md_2.32b
śāpānto me bhujagaśayanād utthite śārṅgapāṇau Md_2.50a
śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ Md_1.1b
śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ Md_1.32d
śīto vāyuḥ pariṇamayitā kānanodumbarāṇām Md_1.45d
śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ Md_1.23c
śuddhasnānāt paruṣamalakaṃ nūnamāgaṇṇdalambam Md_2.31b
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ Md_1.61c
śeṣān māsān gamaya caturo locane mīlayitvā Md_2.50b
śeṣān māsān virahadivāsasthāpitasyāvadher vā Md_2.27a
śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam Md_1.31d
śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ Md_2.53b
śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt Md_2.13b
śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm Md_1.62c
śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam Md_1.55d
śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ Md_1.60d
śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ Md_2.44a
śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ Md_1.22b
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ Md_2.22c
śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ Md_2.40c
sadbhāvārdraḥ phalati na cireṇopakāro mahatsu Md_1.19ad
sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham Md_2.37d
sadyaḥ kṛttadviradadaśanacchedagaurasya tasya Md_1.62b
sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi Md_1.9d
sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ Md_1.16c
sandeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ Md_1.5b
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai Md_1.4c
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais Md_2.14c
sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi Md_1.25d
sambhogaṃ vā hṛdayanihitārambham āsvādayantī Md_2.27c
sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt Md_2.48b
savyāpāram ahani na tathā pīḍayed viprayogaḥ Md_2.28a
saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ Md_2.42d
saṃkrīḍante maṇibhiramaraprārthitayā yatra kanyāḥ Md_2.6d
saṃkṣipyante kṣana iva kathaṃ dīrghayāmā triyāmā Md_2.48a
saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam Md_2.1b
saṃgītārtho nanu paśupates tatra bhāvī samagraḥ Md_1.59d
saṃtaptānāṃ tvamasi śaraṇaṃ tat payoda priyāyāḥ Md_1.7a
saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam Md_1.13b
saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya Md_1.7b
saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ Md_1.24d
saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ Md_1.11d
saṃbhogānte mama samucito hastasaṃvāhamānāṃ Md_2.36c
saṃraktābhis tripuravijayo gīyate kiṃnarābhiḥ Md_1.59b
saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ Md_1.33d
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayāsau Md_1.54c
saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ Md_1.29b
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me Md_2.51c
sābhijñānaprahitakuśalais tadvacobhir mamāpi Md_2.53c
sābhre.ahnīva sthalakamalinī na prabhuddhāṃ na suptām Md_2.30d
sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam Md_1.21d
sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī Md_2.33a
sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena Md_2.42b
sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ Md_1.39b
siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ Md_1.48b
sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām Md_2.2d
sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām Md_2.20d
seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ Md_1.10d
so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas Md_2.43c
sotkampāni priyasahacarīsaṃbhramāliṅgitāni Md_1.22d
sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī Md_1.63d
saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ Md_1.40c
saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ Md_1.28b
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī Md_1.30c
strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu Md_1.29d
sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ Md_1.37b
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ Md_1.14c
sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ Md_1.19a
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu Md_1.1d
snehavyaktiś ciravirahajaṃ muñcato bāṣpamuṣṇam Md_1.12d
snehān āhuḥ kim api virahe dhvaṃsinas te tv abhogād Md_2.52c
sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ Md_2.32c
syād asthānopagatayamunāsaṃgamevābhirāmā Md_1.54d
srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim Md_1.48d
srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ Md_1.45b
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ Md_1.31c
hantaikasmin kvacid api na te caṇḍi sādṛśyam asti Md_2.44d
harmyeṣv asyāḥ kusumasurabhiṣv adhavakhedaṃ nayethā Md_1.35c
hastanyastaṃ mukham asakalavyakti lambālakatvād Md_2.24c
hastaprāpyastavakanamito bālamandāravṛkṣaḥ Md_2.15d
haste līlākamalam alake bālakundānuviddhaṃ Md_2.2a
haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram Md_1.60b
haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ Md_2.3b
hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkaśuktīḥ Md_1.33a
hitvā tasmin bhujagavalayaṃ śambhunā dattahastā Md_1.63a
hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ Md_1.52a
hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam Md_1.44b
hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ Md_1.65a
haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ Md_1.34b
haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ Md_2.16b
hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ Md_2.7d