Kalidasa: Meghaduta Based on the edition by M.R. Kale PADA-INDEX ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर् Md_2.10a अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः Md_2.9b अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं Md_2.42a अत्यादित्यं हुतवहमुखे संभृतं तद् धि तेयः Md_1.46d अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्पाद् Md_1.34c अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् Md_1.14a अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस् Md_1.19aa अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ Md_1.3b अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः Md_2.1c अन्तः शुद्धस् त्वम् अपि भविता वर्णमात्रेण कृष्णः Md_1.52d अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां Md_1.20c अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व Md_2.37b अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः Md_2.6c अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले Md_1.37a अम्भोबिन्दुग्रहणचतुरांश् चातकान् वीक्षमाणाः Md_1.22a अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् Md_2.7c अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं Md_2.21c अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् Md_1.56c अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः Md_2.41c अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् Md_1.9b अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे Md_2.45c अंसन्यस्ते सति हलभृतो मेचके वाससीव Md_1.62d आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् Md_2.31d आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः Md_1.11c आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् Md_2.45b आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा Md_2.32a आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां Md_2.29a आनन्दोत्थं नयनसलिलम्यत्र नान्यैर् निमित्तैर् Md_2.4a आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् Md_1.56d आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं Md_1.12a आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् Md_1.37d आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् Md_1.38d आराद्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा Md_1.48a आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः Md_2.47c आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः Md_2.8b आलोके ते निपतति पुरा सा बलिव्याकुला वा Md_2.25a आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् Md_1.21b आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां Md_1.9c आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते Md_2.53a आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं Md_1.2c आसारेण त्वम् अपि शमयेस् तस्य नैदाघम् अग्निं Md_1.19ac आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां Md_1.55a आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं Md_2.5c इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे Md_2.48c इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि Md_2.34b इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा Md_2.40a इत्य् आगन्तून् रमयति जनो यत्र बन्धून् अभिज्ञः Md_1.34d इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे Md_1.5c इन्दोर् दैन्यं त्वदनुसरणक्लिष्टकान्तेर् बिभर्ति Md_2.24d इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति Md_2.52d उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे Md_1.62a उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः Md_1.23a उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् Md_2.44c उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां Md_2.26a उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम् Md_2.10b उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि Md_1.26d उद्यानानां नवजलकणैर् यूथिकाजाल्कानि Md_1.27b उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती Md_2.42c एकं भुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् Md_1.49d एकः सख्यास् तव सह मया वामपादाभिलाषी Md_2.18c एकः सूते सकलम् अबलामण्डनं कल्पवृक्षः Md_2.12d एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा Md_2.52a एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा Md_2.20a कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे Md_2.54a कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति Md_2.25d कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे Md_1.3d कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् Md_2.43b कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां Md_1.11a कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः Md_1.58d कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः Md_1.1a कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा Md_2.49c कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां Md_1.8c काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः Md_2.18d कान्तोदन्तः सुहृदुपनतः संगमात् किंचिद् ऊनः Md_2.40d कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतएषु Md_1.5d कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः Md_1.30d कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते Md_1.23b काले काले भवति भवतो यस्य संयोगम् एत्य Md_1.12c किंचित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण Md_1.16d कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं Md_1.50c कुर्वन् कामं क्षणमुखपटप्रीतिम् ऐरावतस्य Md_1.65b कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम् Md_1.37c कृत्वा तासाम् अधिगमम् अपां सौम्य सारस्वतीनाम् Md_1.52c केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा Md_2.3c के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः Md_1.57d कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः Md_1.61b क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः Md_1.64d क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Md_2.17b क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः Md_2.21b क्रीडाशैले यदि च विचरेत् पादचारेण गौरी Md_1.63b क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः Md_2.45d क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं Md_2.20c क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य Md_1.13d क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः Md_1.51b क्षौमं रागादनिभृतकरेष्व् आक्षिपत्सु प्रियेषु Md_2.7b खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् Md_2.21d खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र Md_1.13c गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं Md_1.40a गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां Md_1.27c गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण Md_2.32d गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः Md_2.11a गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः Md_1.61a गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः Md_2.21a गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा Md_1.25b गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां Md_1.7c गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने Md_1.43a गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः Md_1.10c गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां Md_2.23c गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः Md_2.48d गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः Md_1.53c घर्मान्ते ऽस्मिन् विगणय कथं वासराणि व्रजेयुर् Md_2.45ac चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं Md_2.30c चूडापाशे नवकुरवकं चारु कर्णे शिरीषं Md_2.2c छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् Md_1.18a छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् Md_1.43b छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् Md_1.27d जग्ध्वारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः Md_1.21c जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः Md_1.20b जातं वंशे भुवनविदिते पुष्करावर्तकानां Md_1.6a जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् Md_2.23d जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः Md_1.6b जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद् Md_2.34a जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् Md_1.35a जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् Md_1.53b जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् Md_1.4b ज्ञातास्वादो विवृतजघनां को विहातुं समर्था Md_1.44d ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी Md_1.47a ज्योतिश्छायाकुसुमरचितान्य् उत्तमस्त्रीसहायाः Md_2.5b तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः Md_1.11b तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम् Md_2.49b तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः Md_1.58a तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा Md_1.46a तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं Md_2.15a तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं Md_1.64a तत्संदेशैर् हृदयनिहितैर् आगतं त्वत्समीपम् Md_2.39b तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद् Md_2.26c तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् Md_2.19a तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी Md_2.22a तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् Md_1.43c तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां Md_1.53a तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् Md_2.37a तस्मिन् काले नयनसलिअं योषितां खण्डितानां Md_1.42a तस्मिन्न् अद्रौ कतिचिद् अबलाविप्रयुक्तः स कामी Md_1.2a तस्य स्थित्वा कथम् अपि पुरः कौतुकाधानहेतोर् Md_1.3a तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः Md_1.55b तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः Md_2.14d तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् Md_1.20a तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः Md_2.17a तस्याः किंचित् करधृतम् इव प्राप्त्वाईरशाखं Md_1.44a तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी Md_1.54a तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् Md_1.49b तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां Md_1.66a तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा Md_1.56a तान् कुर्वीथास् तुमुलकरकावृष्टिपातावकीर्णन् Md_1.57c ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् Md_1.64c ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं Md_2.41a ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां Md_1.50a ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन Md_2.38a ताम् उन्निद्राम् अवनिशयनां सौधवातायनस्थः Md_2.28d ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् Md_2.29d तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे Md_2.19c तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां Md_1.41a तां जानीथाः परिमितकथां जीवितं मे द्वितीयं Md_2.23a तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् Md_1.25c तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः Md_1.19ab तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं Md_1.6c तेनोदीचीं दिशम् अनुसरेस् तिर्यग् आयामशोभी Md_1.60c तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं Md_1.25a तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः Md_1.36d तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः Md_1.19b तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः Md_1.40d त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः Md_1.26b त्वत्संरोधापगमविशदश् चन्द्रपादैर् निशीथे Md_2.9c त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु Md_2.5d त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः Md_1.45a त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे Md_1.49a त्वय्य् आयन्तं कृषिफलम् इति भ्रूविकारान् अभिज्ञैः Md_1.16a त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे Md_1.18b त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या Md_2.35c त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः Md_1.24c त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः Md_1.54b त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं Md_2.33c त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः Md_1.8a त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् Md_2.45a त्वाम् आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः Md_1.22c त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना Md_1.17a त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह Md_2.43d त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव Md_2.40b त्वां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् Md_1.9a दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि Md_2.45ad दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् Md_1.14d दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां Md_1.32a दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन Md_2.15b दूरीभूतं प्रतनुम् अपि मां पञ्चबाणः क्षिणोति Md_2.45ab दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् Md_2.23b दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति Md_2.51d दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं Md_1.41c दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः Md_1.14b दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् Md_1.33c द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा Md_2.20b धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि Md_1.51d धारासिक्तस्थलसुरभिणस् त्वन्मुखस्यास्य बाले Md_2.45aa धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् Md_1.65c धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् Md_1.36c धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः Md_1.5a धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति Md_2.8d धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं Md_1.47c न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय Md_1.17c न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् Md_1.66b नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे Md_2.49a न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः Md_1.8d नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः Md_2.16d नानाचेष्टैर् जलदललितैर् निर्विशेस् तं नगेन्द्रम् Md_1.65d नान्यस् तापं कुसुमशरजाद् इष्टसंयोगसाध्यात् Md_2.4b नाप्य् अन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिर् Md_2.4c नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः Md_2.3d निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा Md_2.51b निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य Md_1.29c निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु Md_2.50d निर्ह्रादस् ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् Md_1.59c निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः Md_2.54c निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् Md_2.24b निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं Md_2.31a नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् Md_1.26a नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण Md_2.49d नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते Md_1.45c नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः Md_1.24b नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या Md_2.29c नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः Md_2.2b नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः Md_1.2b नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः Md_1.41b नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् Md_1.21a नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां Md_2.7a नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया Md_2.24a नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां Md_1.18c नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां Md_1.39c नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर् Md_2.8a नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् Md_1.64b नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् Md_2.11d पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् Md_1.50b पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः Md_2.13a पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः Md_1.47d पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं Md_2.50c पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः Md_1.39a पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां Md_2.46c पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः Md_1.30b पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् Md_1.24a पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् Md_1.50d पादन्यासैः क्वणितरशनास् तत्र लीलावधूतै Md_1.38a पादान् इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान् Md_2.30a पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डीश्वरस्य Md_1.36b पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश् च Md_2.11b पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति Md_1.47b पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः Md_1.46b पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम् Md_2.12b पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव Md_2.30b पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति Md_2.47d पूर्वाभाष्यं सुलभविपदां प्राणिनाम् एतद् एव Md_2.41d पूर्वोद्दिष्टाम् उपसर पुरीं श्रीविशालां विशालाम् Md_1.31b पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां Md_2.25c प्रतुद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् Md_1.23d प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् Md_2.34d प्रत्यादिष्टाभरणरुचयश् चन्द्रहासव्रणाङ्कैः Md_2.13d प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् Md_2.35b प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि Md_2.54b प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः Md_1.42d प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् Md_2.38b प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी Md_1.4a प्रत्यासन्नौ कुरुवकवृतेर् माधवीमण्डपस्य Md_2.18b प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव Md_2.54d प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः Md_1.32b प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे Md_1.34a प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि Md_1.44c प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः Md_2.29b प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः Md_2.53d प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तत्थोच्चैः Md_1.17d प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् Md_1.31a प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् Md_2.14b प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा Md_2.33d प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः Md_2.27d प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् Md_1.60a प्रालेयास्त्रं कमलवदनात् सो.अपि हर्तुं नलिन्याः Md_1.42c प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः Md_2.1d प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार Md_1.4d प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः Md_1.16b प्रेक्षिष्यन्ते गगनगतयो नूनम् आवर्ज्य दृष्टिर् Md_1.49c प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः Md_1.8b प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि Md_2.17d बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति Md_2.10d बन्धुप्रीत्या भवनशिख्जिभिर् दत्तनृत्योपहारः Md_1.35b बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे Md_1.52b बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः Md_1.15d बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः Md_1.56b बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Md_1.7d ब्रह्मावर्तं जनपदम् अथ च्छायया गाहमानः Md_1.51a ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः Md_2.41b भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य Md_1.19d भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः Md_1.63c भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं Md_2.39a भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः Md_1.36a भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां Md_2.47a भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे Md_2.51a भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती Md_2.26d मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं Md_2.14a मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे Md_2.28c मत्संभोगः कथमुपनमेत् स्वप्नजो.अपीति निद्राम् Md_2.31c मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती Md_2.25b मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण Md_2.17c मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा Md_2.26b मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः Md_2.22b मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः Md_1.18d मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां Md_1.10a मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर् Md_2.6a मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः Md_1.41d मन्दाराणाम् अनुतटरुहां छायया वारितोष्णाः Md_2.6b मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि Md_2.39d मर्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं Md_1.13a मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः Md_2.52b मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् Md_2.37c माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् Md_2.46a मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति Md_2.35d मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् Md_1.66d मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या Md_2.36b मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश् च हारैर् Md_2.11c मुक्ताध्वानं सपदि शरभा लङ्घयेयुर् भवन्तम् Md_1.57b मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति Md_2.46d मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः Md_2.19b मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः Md_1.3c मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि Md_1.43d यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु Md_1.1c यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् Md_2.9a यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः Md_1.32c यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा Md_2.3a यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः Md_1.58c यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं Md_2.16c यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि Md_2.5a यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे Md_2.15c यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् Md_1.26c याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा Md_1.6d या तत्र स्याद् युवतीविषये सृष्टिर् आद्यैव धातुः Md_2.22d याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः Md_2.19d या वः काले वहति सलिलोद्गारम् उच्चैर् विमाना Md_1.66c यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् Md_2.36d ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः Md_2.47b येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते Md_1.15c ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् Md_1.57a योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः Md_2.13c यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां Md_2.39c रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः Md_2.18a रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् Md_1.46c रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः Md_1.38b रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् Md_1.15a राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा Md_1.51c राशीभूतः प्रतिदिनम् इव त्र्यम्बकस्यट्टहासः Md_1.61d रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय Md_1.20d रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं Md_2.35a रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः Md_1.40b रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां Md_1.19c लक्ष्मीं पश्यंल् ललितवनितापादरागाङ्कितेषु Md_1.35d लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु Md_2.46b लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् Md_2.12c लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि Md_1.28d वक्तुं धीरः स्तनितवचनैर् मानिनीं प्रक्रमेथाः Md_2.38d वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् Md_2.44b वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां Md_1.28a वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः Md_1.17b वक्ष्यस्य् अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः Md_1.55c वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु Md_1.12b वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श Md_1.2d वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य Md_1.15b वाचालं मां न खलु सुभगंमन्यभावः करोति Md_2.34c वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Md_2.16a वामश् चायं नदति मधुरं चातकस् ते सगन्धः Md_1.10b वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् Md_2.36a वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं Md_2.12a वित्तेशानां न च खलु वयो यौवनाद् अन्यद् अस्ति Md_2.4d विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे Md_2.38c विद्युद्दामस्फुरितचक्रितैस् तत्र पौराङ्गनानां Md_1.28c विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः Md_2.1a विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः Md_2.27b विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न् Md_1.27a वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः Md_1.29a वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः Md_1.30a वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् Md_1.38c वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया Md_2.10c व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् Md_1.48c व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः Md_2.9d शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर् Md_2.8c शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते Md_2.28b शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् Md_2.43a शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः Md_1.59a शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता Md_1.53d शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् Md_2.33b शश्वत् सिद्धैर् उपचितबलिं भक्तिनम्रः परीयाः Md_1.58b शष्पश्यामान् मरकतमणीन् उन्मयूखप्ररोहान् Md_1.33b शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु Md_1.42b शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या Md_1.39d शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् Md_2.32b शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ Md_2.50a शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः Md_1.1b शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः Md_1.32d शीतो वायुः परिणमयिता काननोदुम्बराणाम् Md_1.45d शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः Md_1.23c शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम् Md_2.31b शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं Md_1.61c शेषान् मासान् गमय चतुरो लोचने मीलयित्वा Md_2.50b शेषान् मासान् विरहदिवासस्थापितस्यावधेर् वा Md_2.27a शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् Md_1.31d शैलाद् आशु त्रिनयनवृषोत्खातकूटान् निवृत्तः Md_2.53b शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात् Md_2.13b शोभाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् Md_1.62c शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् Md_1.55d श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः Md_1.60d श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं Md_2.44a श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः Md_1.22b श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां Md_2.22c श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां Md_2.40c सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु Md_1.19ad सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् Md_2.37d सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य Md_1.62b सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि Md_1.9d सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं Md_1.16c सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः Md_1.5b स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै Md_1.4c सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् Md_2.14c सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि Md_1.25d सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती Md_2.27c सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् Md_2.48b सव्यापारम् अहनि न तथा पीडयेद् विप्रयोगः Md_2.28a संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः Md_2.42d संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः Md_2.6d संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा Md_2.48a संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् Md_2.1b संगीतार्थो ननु पशुपतेस् तत्र भावी समग्रः Md_1.59d संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः Md_1.7a संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् Md_1.13b संदेशं मे हर धनपतिक्रोधविश्लेषितस्य Md_1.7b संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः Md_1.24d संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः Md_1.11d संभोगान्ते मम समुचितो हस्तसंवाहमानां Md_2.36c संरक्ताभिस् त्रिपुरविजयो गीयते किंनराभिः Md_1.59b संलक्ष्यन्ते सलिलनिधयस् तोयमात्रावशेषाः Md_1.33d संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ Md_1.54c संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः Md_1.29b सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे Md_2.51c साभिज्ञानप्रहितकुशलैस् तद्वचोभिर् ममापि Md_2.53c साभ्रे.अह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् Md_2.30d सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् Md_1.21d सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती Md_2.33a सास्रेणाश्रुद्रुतम् अविरतोत्कण्ठम् उत्कण्ठितेन Md_2.42b सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः Md_1.39b सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः Md_1.48b सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् Md_2.2d सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् Md_2.20d सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः Md_1.10d सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् Md_2.43c सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि Md_1.22d सोपानत्वं कुरु मणितटारोहणायाग्रयायी Md_1.63d सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं Md_1.40c सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः Md_1.28b सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती Md_1.30c स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु Md_1.29d स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः Md_1.37b स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं Md_1.14c स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं Md_1.19a स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु Md_1.1d स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पमुष्णम् Md_1.12d स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद् Md_2.52c स्पर्शक्लिष्टाम् अयमितनखेनासकृत्सारयन्तीं Md_2.32c स्याद् अस्थानोपगतयमुनासंगमेवाभिरामा Md_1.54d स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् Md_1.48d स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः Md_1.45b स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां Md_1.31c हन्तैकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति Md_2.44d हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अधवखेदं नयेथा Md_1.35c हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् Md_2.24c हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः Md_2.15d हस्ते लीलाकमलम् अलके बालकुन्दानुविद्धं Md_2.2a हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् Md_1.60b हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः Md_2.3b हारांस् तारांस् तरलगुटिकान् कोटिशः शङ्कशुक्तीः Md_1.33a हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता Md_1.63a हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां Md_1.52a हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् Md_1.44b हेमाम्भोजप्रसवि सलिलं मानसस्याददानः Md_1.65a हैमं तालद्रुमवनम् अभूद् अत्र तस्यैव राज्ञः Md_1.34b हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः Md_2.16b ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः Md_2.7d