Kalidasa: Meghaduta Based on the edition by M.R. Kale ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः $ शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः & यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु % स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ 1.1 ॥ तस्मिन्न् अद्रौ कतिचिद् अबलाविप्रयुक्तः स कामी $ नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः & ëìhasya प्रथमदिवसे मेघम् आश्लिष्टसानुं % vaprakrŬÃpariïatagajaprek«aïÅyaæ ददर्श ॥ 1.2 ॥ तस्य स्थित्वा कथम् अपि पुरः कौतुकाधानहेतोर् $ antarbëpaÓ चिरम् अनुचरो राजराजस्य दध्यौ & मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः % कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ 1.3 ॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी $ जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् & स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै % प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ 1.4 ॥ धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः $ सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः & इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे % कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतएषु ॥ 1.5 ॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां $ जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः & तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं % याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा ॥ 1.6 ॥ संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः $ संदेशं मे हर धनपतिक्रोधविश्लेषितस्य & गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां % बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ 1.7 ॥ त्वाम् ÃrƬhaæ पवनपदवीम् उद्गृहीतालकान्ताः $ प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः & कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां % न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ 1.8 ॥ त्वां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् $ अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् & आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां % सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ 1.9 ॥ मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां $ वामश् चायं नदति मधुरं चातकस् ते सगन्धः & गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः % सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ 1.10 ॥ कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां $ तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः & आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः % संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ 1.11 ॥ आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं $ वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु & काले काले भवति भवतो यस्य संयोगम् एत्य % स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो bëpamu«ïam ॥ 1.12 // मर्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं $ संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् & खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र % क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ 1.13 ॥ अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् $ दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः & स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं % दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ 1.14 ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् $ वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य & येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते % बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ 1.15 ॥ त्वय्य् आयन्तं कृषिफलम् इति भ्रूविकारान् अभिज्ञैः $ प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः & सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं % किंचित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥ 1.16 ॥ त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना $ वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः & न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय % प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तत्थोच्चैः ॥ 1.17 ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् $ त्वय्य् ÃrƬhe शिखरम् अचलः स्निग्धवेणीसवर्णे & नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां % मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ 1.18 ॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं $ तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः & रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां % भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ 1.19 ॥ {अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस् $ तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः & आसारेण त्वम् अपि शमयेस् तस्य नैदाघम् अग्निं % सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ 1.19a} ॥ तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् $ जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः & अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां % रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ 1.20 ॥ नीपं दृष्ट्वा हरितकपिशं केसरैर् ardharƬhair $ आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् & जग्ध्वारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः % सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ 1.21 ॥ अम्भोबिन्दुग्रहणचतुरांश् चातकान् वीक्षमाणाः $ श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः & त्वाम् आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः % सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ 1.22 ॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः $ कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते & शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः % प्रतुद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ 1.23 ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् $ nŬÃrambhair गृहबलिभुजाम् आकुलग्रामचैत्याः & त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः % संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ 1.24 ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं $ गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा & तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् % सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ 1.25 ॥ नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् $ त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः & यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् % उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ 1.26 ॥ विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न् $ उद्यानानां नवजलकणैर् यूथिकाजाल्कानि & गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां % छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ 1.27 ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां $ सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः & विद्युद्दामस्फुरितचक्रितैस् तत्र पौराङ्गनानां % लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ 1.28 ॥ vÅcik«obhastanitavihagaÓreïikäcÅguïÃyÃ÷ $ संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः & निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य % स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ 1.29 ॥ वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः $ पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः & सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती % कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ 1.30 ॥ प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् $ पूर्वोद्दिष्टाम् उपसर पुरीं श्रीविशालां विशालाम् & स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां % शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ 1.31 ॥ दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां $ प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः & यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः % शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ 1.32 ॥ हारांस् तारांस् तरलगुटिकान् कोटिशः शङ्कशुक्तीः $ शष्पश्यामान् मरकतमणीन् उन्मयूखप्ररोहान् & दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् % संलक्ष्यन्ते सलिलनिधयस् तोयमात्रावशेषाः ॥ 1.33 ॥ प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे $ हैमं तालद्रुमवनम् अभूद् अत्र तस्यैव राज्ञः & अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्पाद् % इत्य् आगन्तून् रमयति जनो यत्र बन्धून् अभिज्ञः ॥ 1.34 ॥ जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् $ बन्धुप्रीत्या भवनशिख्जिभिर् दत्तनृत्योपहारः & हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अधवखेदं नयेथा % लक्ष्मीं पश्यंल् ललितवनितापादरागाङ्कितेषु ॥ 1.35 ॥ भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः $ पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डीश्वरस्य & धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् % toyakrŬÃniratayuvatisnÃnatiktair मरुद्भिः ॥ 1.36 ॥ अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले $ स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः & कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम् % आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ 1.37 ॥ पादन्यासैः क्वणितरशनास् तत्र लीलावधूतै $ रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः & वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् % आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् ॥ 1.38 ॥ पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः $ सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः & नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां % शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ 1.39 ॥ गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं $ रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः & सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं % तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः ॥ 1.40 ॥ तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां $ नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः & दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं % मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः ॥ 1.41 ॥ तस्मिन् काले नयनसलिअं योषितां खण्डितानां $ शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु & प्रालेयास्त्रं कमलवदनात् सो.अपि हर्तुं नलिन्याः % प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ॥ 1.42 ॥ गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने $ छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् & तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् % मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि ॥ 1.43 ॥ तस्याः किंचित् करधृतम् इव प्राप्त्वाईरशाखं $ हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् & प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि % ज्ञातास्वादो विवृतजघनां को विहातुं समर्था ॥ 1.44 ॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः $ स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः & नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते % शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ 1.45 ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा $ पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः & रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् % अत्यादित्यं हुतवहमुखे संभृतं तद् धि तेयः ॥ 1.46 ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी $ पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति & धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं % पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ 1.47 ॥ आराद्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा $ सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः & व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् % स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ 1.48 ॥ त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे $ तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् & प्रेक्षिष्यन्ते गगनगतयो नूनम् आवर्ज्य दृष्टिर् % एकं भुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ 1.49 ॥ ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां $ पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् & कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं % पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ 1.50 ॥ ब्रह्मावर्तं जनपदम् अथ च्छायया गाहमानः $ क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः & राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा % धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ 1.51 ॥ हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां $ बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे & कृत्वा तासाम् अधिगमम् अपां सौम्य सारस्वतीनाम् % अन्तः शुद्धस् त्वम् अपि भविता वर्णमात्रेण कृष्णः ॥ 1.52 ॥ तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां $ जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् & गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः % शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ 1.53 ॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी $ त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः & संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ % स्याद् अस्थानोपगतयमुनासंगमेवाभिरामा ॥ 1.54 ॥ आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां $ तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः & वक्ष्यस्य् अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः % शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् ॥ 1.55 ॥ तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा $ बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः & अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् % आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ 1.56 ॥ ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् $ मुक्ताध्वानं सपदि शरभा लङ्घयेयुर् भवन्तम् & तान् कुर्वीथास् तुमुलकरकावृष्टिपातावकीर्णन् % के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ 1.57 ॥ तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः $ शश्वत् सिद्धैर् उपचितबलिं भक्तिनम्रः परीयाः & यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः % कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ 1.58 ॥ शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः $ संरक्ताभिस् त्रिपुरविजयो गीयते किंनराभिः & निर्ह्रादस् ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् % संगीतार्थो ननु पशुपतेस् तत्र भावी समग्रः ॥ 1.59 ॥ प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् $ हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् & तेनोदीचीं दिशम् अनुसरेस् तिर्यग् आयामशोभी % श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ 1.60 ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः $ कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः & शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं % राशीभूतः प्रतिदिनम् इव त्र्यम्बकस्यट्टहासः ॥ 1.61 ॥ उत्पश्यामि त्वयि तटगते snigdhabhinnäjanÃbhe $ सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य & शोभाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् % अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ 1.62 ॥ हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता $ krŬÃÓaile यदि च विचरेत् पादचारेण गौरी & भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः % सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ 1.63 ॥ तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं $ नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् & ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् % krŬÃlolÃ÷ श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ 1.64 ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः $ कुर्वन् कामं क्षणमुखपटप्रीतिम् ऐरावतस्य & धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् % नानाचेष्टैर् जलदललितैर् निर्विशेस् तं नगेन्द्रम् ॥ 1.65 ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां $ न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् & या वः काले वहति सलिलोद्गारम् उच्चैर् विमाना % मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ 1.66 ॥ {ऊत्तरमेघः} विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः $ संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् & अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः % प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ 2.1 ॥ हस्ते लीलाकमलम् अलके बालकुन्दानुविद्धं $ नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः & cƬÃpÃÓe नवकुरवकं चारु कर्णे शिरीषं % सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ 2.2 ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा $ हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः & केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा % नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः ॥ 2.3 ॥ आनन्दोत्थं नयनसलिलम्यत्र नान्यैर् निमित्तैर् $ नान्यस् तापं कुसुमशरजाद् इष्टसंयोगसाध्यात् & नाप्य् अन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिर् % वित्तेशानां न च खलु वयो यौवनाद् अन्यद् अस्ति ॥ 2.4 ॥ यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि $ ज्योतिश्छायाकुसुमरचितान्य् उत्तमस्त्रीसहायाः & आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं % त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ 2.5 ॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर् $ मन्दाराणाम् अनुतटरुहां छायया वारितोष्णाः & अन्वेष्टव्यैः kanakasikatÃmu«Âinik«epagƬhai÷ % saækrŬante मणिभिरमरप्रार्थितया यत्र कन्याः ॥ 2.6 ॥ नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां $ क्षौमं रागादनिभृतकरेष्व् आक्षिपत्सु प्रियेषु & अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् % hrÅmƬhÃnÃæ भवति विफलप्रेरणा चूर्णमुष्टिः ॥ 2.7 ॥ नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर् $ आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः & शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर् % धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ 2.8 ॥ यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् $ अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः & त्वत्संरोधापगमविशदश् चन्द्रपादैर् निशीथे % व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ 2.9 ॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर् $ उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम् & वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया % बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ 2.10 ॥ गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः $ पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश् च & मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश् च हारैर् % नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ 2.11 ॥ वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं $ पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम् & लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् % एकः सूते सकलम् अबलामण्डनं कल्पवृक्षः ॥ 2.12 ॥ पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः $ शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात् & योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः % प्रत्यादिष्टाभरणरुचयश् चन्द्रहासव्रणाङ्कैः ॥ 2.13 ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं $ प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् & सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् % तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ 2.14 ॥ तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं $ दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन & यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे % हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ 2.15 ॥ वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा $ हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः & यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं % नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ 2.16 ॥ तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः $ krŬÃÓaila÷ कनककदलीवेष्टनप्रेक्षणीयः & मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण % प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ 2.17 ॥ रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः $ प्रत्यासन्नौ कुरुवकवृतेर् माधवीमण्डपस्य & एकः सख्यास् तव सह मया vÃmapÃdÃbhilëŠ% काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ 2.18 ॥ तन्मध्ये च स्फटिकफलका käcanÅ वासयष्टिर् $ मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः & तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे % याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ 2.19 ॥ एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा $ द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा & क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं % सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ 2.20 ॥ गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः $ krŬÃÓaile प्रथमकथिते रम्यसानौ निषण्णः & अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं % खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ 2.21 ॥ तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी $ मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः & श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां % या तत्र स्याद् युवतीविषये सृष्टिर् आद्यैव धातुः ॥ 2.22 ॥ तां जानीथाः परिमितकथां जीवितं मे द्वितीयं $ दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् & gìhotkaïÂhÃæ गुरुषु दिवसेष्व् एषु गच्छत्सु बालां % जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ 2.23 ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया $ निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् & हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् % इन्दोर् दैन्यं त्वदनुसरणक्लिष्टकान्तेर् बिभर्ति ॥ 2.24 ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा $ मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती & पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां % कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ 2.25 ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां $ मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा & तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद् % भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ 2.26 ॥ शेषान् मासान् विरहदिवासस्थापितस्यावधेर् वा $ विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः & सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती % प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ 2.27 ॥ सव्यापारम् अहनि न तथा pŬayed विप्रयोगः $ शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते & मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे % ताम् उन्निद्राम् अवनिशयनां सौधवातायनस्थः ॥ 2.28 ॥ आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां $ प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः & नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या % ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥ 2.29 ॥ पादान् indoram­taÓiÓiräjalamÃrgapravi«ÂÃn $ पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव & चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं % साभ्रे.अह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् ॥ 2.30 ॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं $ शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम् & मत्संभोगः कथमुपनमेत् स्वप्नजो.अपीति निद्राम् % आकाङ्क्षन्तीं nayanasalilotpŬaruddhÃvakÃÓam // 2.31 // आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा $ शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् & स्पर्शक्लिष्टाम् अयमितनखेनासकृत्सारयन्तीं % गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥ 2.32 ॥ सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती $ शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् & त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं % प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ 2.33 ॥ जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद् $ इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि & वाचालं मां न खलु सुभगंमन्यभावः करोति % प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ 2.34 ॥ रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं $ प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् & त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या % मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥ 2.35 ॥ वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् $ मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या & संभोगान्ते मम समुचितो हस्तसंवाहमानां % यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ 2.36 ॥ तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् $ अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व & मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् % सद्यः कण्ठच्युतभुजलताग्रन्थि gìhopagƬham ॥ 2.37 // ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन $ प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् & विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे % वक्तुं धीरः स्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ 2.38 ॥ भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं $ तत्संदेशैर् हृदयनिहितैर् आगतं त्वत्समीपम् & यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां % मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ 2.39 ॥ इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा $ त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव & श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां % कान्तोदन्तः सुहृदुपनतः संगमात् किंचिद् ऊनः ॥ 2.40 ॥ ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं $ ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः & अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः % pÆrvÃbhëyaæ सुलभविपदां प्राणिनाम् एतद् एव ॥ 2.41 ॥ अङ्गेनाङ्गं प्रतनु तनुना gìhataptena तप्तं $ सास्रेणाश्रुद्रुतम् अविरतोत्कण्ठम् उत्कण्ठितेन & उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती % संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥ 2.42 ॥ शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् $ कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् & सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् % त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ 2.43 ॥ श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं $ वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् & उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् % हन्तैकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥ 2.44 ॥ त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् $ आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् & अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे % क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ 2.45 ॥ धारासिक्तस्थलसुरभिणस् त्वन्मुखस्यास्य बाले $ दूरीभूतं प्रतनुम् अपि मां पञ्चबाणः क्षिणोति & घर्मान्ते ऽस्मिन् विगणय कथं वासराणि व्रजेयुर् % दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ 2.45a ॥ माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् $ लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु & पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां % मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥ 2.46 ॥ भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां $ ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः & आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः % पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ 2.47 ॥ संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा $ सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् & इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे % gìho«mÃbhi÷ कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ 2.48 ॥ नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे $ तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम् & कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा % नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ 2.49 ॥ शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ $ शेषान् मासान् गमय चतुरो लोचने मीलयित्वा & पश्चाद् आवां विरहगुणितं तं तम् ÃtmÃbhilëaæ % निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ 2.50 ॥ भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे $ निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा & सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे % दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ 2.51 ॥ एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा $ मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः & स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद् % इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ 2.52 ॥ आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते $ शैलाद् आशु त्रिनयनवृषोत्खातकूटान् निवृत्तः & साभिज्ञानप्रहितकुशलैस् तद्वचोभिर् ममापि % प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ 2.53 ॥ कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे $ प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि & निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः % प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ 2.54 ॥