Magha: Sisupalavadha Input by members of the Sansknet project (sansknet.ac.in) [GRETIL-Version: 2018-02-01] Revision: 2018-02-01: MSpv_16.75b pravçùijas changed to pràvçùijas by Martin Straube ADDITIONAL NOTES This GRETIL version has been converted from TWO competing custom Devanagari encodings. Consequently, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read, and has considerable potential for improvement ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ माघ: शिशुपालवध श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ MSpv_1.01 ॥ गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥ MSpv_1.02 ॥ चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ MSpv_1.03 ॥ नवानधो ऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥ MSpv_1.04 ॥ दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् । विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥ MSpv_1.05 ॥ पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति । सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ MSpv_1.06 ॥ विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः । कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥ MSpv_1.07 ॥ निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना । चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ MSpv_1.08 ॥ अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया । पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥ MSpv_1.09 ॥ रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः । स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ MSpv_1.10 ॥ निवर्त्य सो ऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः । समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥ MSpv_1.11 ॥ पतत्पतङ्गप्रतिमस्तपोनिधिः पुरो ऽस्य यावन्न भुवि व्लीयत । गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥ MSpv_1.12 ॥ अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः । न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ MSpv_1.13 ॥ तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ MSpv_1.14 ॥ न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत् ॥ MSpv_1.15 ॥ महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे । श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसो ऽभिरामताम् ॥ MSpv_1.16 ॥ विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥ MSpv_1.17 ॥ अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥ MSpv_1.18 ॥ स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत । जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥ MSpv_1.19 ॥ स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः । विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ MSpv_1.20 ॥ रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥ MSpv_1.21 ॥ प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः । परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥ MSpv_1.22 ॥ युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥ MSpv_1.23 ॥ निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी । विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत् ॥ MSpv_1.24 ॥ सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ MSpv_1.25 ॥ हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥ MSpv_1.26 ॥ जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना । प्रसह्य तेजोभिरसंख्यतां गतैर् अदस्त्वया नुन्नमनुत्तमं तमः ॥ MSpv_1.27 ॥ कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना । सदोपयोगे ऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥ MSpv_1.28 ॥ विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा । तथापिशुश्रूषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन वा तृप्यते ॥ MSpv_1.29 ॥ गतस्पृहो ऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया । तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम् ॥ MSpv_1.30 ॥ इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥ MSpv_1.31 ॥ उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् । उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥ MSpv_1.32 ॥ उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन । बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ MSpv_1.33 ॥ निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः । जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम् ॥ MSpv_1.34 ॥ अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते । मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥ MSpv_1.35 ॥ लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः । उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ MSpv_1.36 ॥ निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथम् ईश मादृशाम् ॥ MSpv_1.37 ॥ उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे । ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥ MSpv_1.38 ॥ करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ MSpv_1.39 ॥ प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ MSpv_1.40 ॥ तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते । समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥ MSpv_1.41 ॥ अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः । यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥ MSpv_1.42 ॥ समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां । भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥ MSpv_1.43 ॥ दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे । अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ MSpv_1.44 ॥ पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः । स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ MSpv_1.45 ॥ स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ MSpv_1.46 ॥ सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सइंहीमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥ MSpv_1.47 ॥ विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः । स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ MSpv_1.48 ॥ प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरो ऽतिरागाद्दशमं चिकर्तिषुः । अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥ MSpv_1.49 ॥ समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥ MSpv_1.50 ॥ पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥ MSpv_1.51 ॥ सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् । अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ MSpv_1.52 ॥ अशुक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ MSpv_1.53 ॥ बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः । जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥ MSpv_1.54 ॥ बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः । निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥ MSpv_1.55 ॥ रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः । प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ MSpv_1.56 ॥ परेभर्तुर्महिषो ऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः । हृते ऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥ MSpv_1.57 ॥ सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥ MSpv_1.58 ॥ कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा । विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥ MSpv_1.59 ॥ विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना । न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥ MSpv_1.60 ॥ निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः । प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ MSpv_1.61 ॥ तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां । बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥ MSpv_1.62 ॥ परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ MSpv_1.63 ॥ तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥ MSpv_1.64 ॥ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा । सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥ MSpv_1.65 ॥ तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥ MSpv_1.66 ॥ अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः । मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥ MSpv_1.67 ॥ स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् । पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥ MSpv_1.68 ॥ अतोपपत्तिं छलनापरो ऽपरामवाप्य शैलूष इवैष भूमिकां । तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥ MSpv_1.69 ॥ स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥ MSpv_1.70 ॥ स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया । दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥ MSpv_1.71 ॥ बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा । सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥ MSpv_1.72 ॥ तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् । शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥ MSpv_1.73 ॥ हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य । घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥ MSpv_1.74 ॥ ओमित्युक्तवतो ऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥ MSpv_1.75 ॥ यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ MSpv_2.1 ॥ सार्थमुध्धवसीरिभ्यामथासावसदत्सदः । गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ MSpv_2.2 ॥ जाज्वल्यमाना जगतः शान्तये समुपेयुषी । व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥ MSpv_2.3 ॥ रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे । एकाकिनो ऽपि परितः पौरुषेयवृता इव ॥ MSpv_2.4 ॥ अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी । तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥ MSpv_2.5 ॥ गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः । हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥ MSpv_2.6 ॥ द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ MSpv_2.7 ॥ भवद्गिरामवसरप्रदानाय वचांसि नः । पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ MSpv_2.8 ॥ करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् । विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ MSpv_2.9 ॥ उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ MSpv_2.10 ॥ न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति । यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥ MSpv_2.11 ॥ मम तावन्मतमिदं श्रूयतामङ्ग वामपि । ज्ञातसारो ऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ MSpv_2.12 ॥ यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ MSpv_2.13 ॥ ततः सपत्नापनयस्मरणानुशयस्फुरा । ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ MSpv_2.14 ॥ विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां । प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ MSpv_2.15 ॥ घूर्णयन्मदिरास्वादमदपाटलितद्युती । रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ MSpv_2.16 ॥ आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं । म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ MSpv_2.17 ॥ दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः । द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ MSpv_2.18 ॥ प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा । कृष्णोत्तरासङ्गरुचं विदधच्चउतपल्लवीम् ॥ MSpv_2.19 ॥ ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया । मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥ MSpv_2.20 ॥ जगादवदनछद्मपद्मपर्यन्तपातिनः । नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥ MSpv_2.21 ॥ यद्वासुदेवेनादीनमनादीनवमीरितम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ MSpv_2.22 ॥ नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते । इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥ MSpv_2.23 ॥ संक्षिप्तस्याप्यतो ऽस्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥ MSpv_2.24 ॥ विरोधिवचसो मूकान्वगीशानपि कुर्वते । जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥ MSpv_2.25 ॥ षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः । ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसो ऽप्यलम् ॥ MSpv_2.26 ॥ अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा । निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ MSpv_2.27 ॥ सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् । सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ MSpv_2.28 ॥ मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥ MSpv_2.29 ॥ आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ MSpv_2.30 ॥ तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतो ऽत्र महार्णवः ॥ MSpv_2.31 ॥ संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥ MSpv_2.32 ॥ शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ MSpv_2.33 ॥ विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ MSpv_2.34 ॥ ध्रियतेयावदेको ऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लश्नाति सोमं हि सइंहिकेयो ऽसुरद्रुहाम् ॥ MSpv_2.35 ॥ सखागरीयान् शत्रुश्छकृत्रिमस्तौ हि कार्यतः । स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥ MSpv_2.36 ॥ उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥ MSpv_2.37 ॥ त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे । बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥ MSpv_2.38 ॥ त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् । प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ MSpv_2.39 ॥ आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् । कथापि खलु पापानामलमश्रेयसे यतः ॥ MSpv_2.40 ॥ विराद्ध एवं भमता विराद्धा बहुधा च नः । निर्वत्यते ऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ MSpv_2.41 ॥ विधायवैरं सामर्षेनरे ऽरौ यः उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते ते ऽभिमारुतम् ॥ MSpv_2.42 ॥ मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी । क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥ MSpv_2.43 ॥ अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ MSpv_2.44 ॥ माजीवन्यः परावज्ञादुखदग्धो ऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ MSpv_2.45 ॥ पदाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेववपमाने ऽपि देहिनस्तद्वरं रजः ॥ MSpv_2.46 ॥ असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः । यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ MSpv_2.47 ॥ तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ MSpv_2.48 ॥ तुल्ये ऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ MSpv_2.49 ॥ स्वयं प्रणते ऽल्पे ऽपि परवायावुपेयुषी । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ MSpv_2.50 ॥ तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥ MSpv_2.51 ॥ अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् । कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥ MSpv_2.52 ॥ अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः । केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥ MSpv_2.53 ॥ चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति ॥ MSpv_2.54 ॥ सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ MSpv_2.55 ॥ गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥ MSpv_2.56 ॥ स्वशक्त्युपचये केचित्परस्य व्यसने ऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ MSpv_2.57 ॥ लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः । यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ MSpv_2.58 ॥ विजयस्वयि सेनायाः साक्षिमात्रे ऽपादिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ MSpv_2.59 ॥ हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि । चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥ MSpv_2.60 ॥ नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये । विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥ MSpv_2.61 ॥ अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं । सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥ MSpv_2.62 ॥ इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ MSpv_2.63 ॥ निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ MSpv_2.64 ॥ यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः । वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥ MSpv_2.65 ॥ प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् । शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ MSpv_2.66 ॥ इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः । सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥ MSpv_2.67 ॥ निशम्य ताः शेषगवीरमभिधातुमधोक्षजः । शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥ MSpv_2.68 ॥ भारतीमाहितभरामथानुद्धतमुद्धवः । तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ MSpv_2.69 ॥ संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना । nirdhàriter'the लेखेनखलूक्त्वा खलुवाचिकम् ॥ MSpv_2.70 ॥ तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् । तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ MSpv_2.71 ॥ वर्णइ कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ MSpv_2.72 ॥ बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ MSpv_2.73 ॥ म्रदीयसीमपि घनामनल्पगुणकल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ MSpv_2.74 ॥ विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः । हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ MSpv_2.75 ॥ पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि । तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ MSpv_2.76 ॥ सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये । तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥ MSpv_2.77 ॥ स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ MSpv_2.78 ॥ आरभन्ते ऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ MSpv_2.79 ॥ उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । हन्ति नोपशयस्थो ऽपि शयालुर्मृगयुर्मृगान् ॥ MSpv_2.80 ॥ उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि । जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ MSpv_2.81 ॥ बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः । चारेक्षणो दूतमुखः पपुरुषः को ऽपि पार्थिवः ॥ MSpv_2.82 ॥ तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः । नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ MSpv_2.83 ॥ कृतापचारो ऽपि परैरनाविष्कृतविक्रियः । असाध्यः कुरुते वा रसभावविदः कवेः ॥ MSpv_2.84 ॥ मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते । प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ MSpv_2.85 ॥ नालम्बते नैष्ठिकतां न निषीदति पौरुषे । शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ MSpv_2.86 ॥ sthàyinor'the प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ MSpv_2.87 ॥ तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता । सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ MSpv_2.88 ॥ करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् । प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ MSpv_2.89 ॥ अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः । विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥ MSpv_2.90 ॥ अप्यनारभमाणस्य विभोरुत्पादिताः परैः । व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ MSpv_2.91 ॥ यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः । एकार्थतन्तुप्रोतायां नायको नायकायते ॥ MSpv_2.92 ॥ षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं । भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥ MSpv_2.93 ॥ स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां । अयथाबलमारम्भो निदानं क्षयसंपदः ॥ MSpv_2.94 ॥ तदीशितारं चेदिनां भवांस्तमवमंस्त मा । निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ MSpv_2.95 ॥ मा वेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥ MSpv_2.96 ॥ संपादितफलस्तेन सपक्षः परभेदनः । कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥ MSpv_2.97 ॥ ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः । तमःस्वभावस्ते/प्येनं प्रदोषमनुयायिनः ॥ MSpv_2.98 ॥ उपजापः कृतस्तेन तानाकोपवतस्त्वयि । आशु दीपयिताल्पो ऽपि साग्नीनेधानिवानिलः ॥ MSpv_2.99 ॥ बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ MSpv_2.100 ॥ तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः । अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ MSpv_2.101 ॥ मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् । हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ MSpv_2.102 ॥ संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः । सहायमध्वरधुरां धर्मराजो विवक्षते ॥ MSpv_2.103 ॥ महात्मनो ऽनुगृह्णन्ति भजमानान्रिपूनपि । सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥ MSpv_2.104 ॥ चिरादपि बलात्कारो बलिनः सिद्धये ऽरिषु । छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥ MSpv_2.105 ॥ मन्यसे ऽरिवधः श्रेयान्प्रीतये नाकिनामिति । पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥ MSpv_2.106 ॥ अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ MSpv_2.107 ॥ सहिष्ये शतमागांसि सूनोस्त इति यत्वया । प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ MSpv_2.108 ॥ तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥ MSpv_2.109 ॥ स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव । समयावधिमप्राप्यय नान्तायालं भवानपि ॥ MSpv_2.110 ॥ कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥ MSpv_2.111 ॥ अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरस्पशा ॥ MSpv_2.112 ॥ अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः । भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ MSpv_2.113 ॥ उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् । राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ MSpv_2.114 ॥ सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति । वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥ MSpv_2.115 ॥ य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजो ऽपि भूभुजः स्युः । बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ MSpv_2.116 ॥ सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः । तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥ MSpv_2.117 ॥ इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य । जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥ MSpv_2.118 ॥ कौबेरदिग्भागम् अपास्य मार्गम् आगस्त्यम् इव आशुः इव अवतार्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थम् अथ प्रतस्थे ॥ MSpv_3.1 ॥ जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यम् अयुज्यत अर्कः । यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥ MSpv_3.2 ॥ मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः । भेजे ऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ MSpv_3.3 ॥ चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥ MSpv_3.4 ॥ तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा । अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ MSpv_3.5 ॥ तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥ MSpv_3.6 ॥ निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः । व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥ MSpv_3.7 ॥ उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ MSpv_3.8 ॥ तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः । अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ MSpv_3.9 ॥ मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य । अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥ MSpv_3.10 ॥ स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः । विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ MSpv_3.11 ॥ प्रसाधितस्यास्य मुधाद्विषो ऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । वपुष्यशेषे ऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ MSpv_3.12 ॥ कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ MSpv_3.13 ॥ प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन । प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥ MSpv_3.14 ॥ आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ननाम मध्यो ऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ MSpv_3.15 ॥ यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव । निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥ MSpv_3.16 ॥ तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन । चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥ MSpv_3.17 ॥ विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती । नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥ MSpv_3.18 ॥ न केवलं यः स्वतया मुरारेरसाधारणतां दधानः । अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दको ऽभूत् ॥ MSpv_3.19 ॥ न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु । विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ MSpv_3.20 ॥ प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः । मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥ MSpv_3.21 ॥ रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गम् । महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥ MSpv_3.22 ॥ ध्वजाग्रधामा ददृशे ऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु । फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥ MSpv_3.23 ॥ यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः । जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥ MSpv_3.24 ॥ यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततो ऽधः । महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥ MSpv_3.25 ॥ अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि । क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयन्वयुस्तम् ॥ MSpv_3.26 ॥ श्यामारुणैर्वारणदानतोयैरालोडिताः kतचनभूपराः । आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥ MSpv_3.28 ॥ न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम । अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥ MSpv_3.27 ॥ निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् । ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥ MSpv_3.29 ॥ अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः । प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥ MSpv_3.30 ॥ दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥ MSpv_3.31 ॥ उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः । रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥ MSpv_3.32 ॥ मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥ MSpv_3.33 ॥ कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः । अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥ MSpv_3.34 ॥ त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा । अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥ MSpv_3.35 ॥ रथाङ्गभर्त्रे ऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः । प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥ MSpv_3.36 ॥ यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन । वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रो ऽहमन्वकारि ॥ MSpv_3.37 ॥ वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः । लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥ MSpv_3.38 ॥ अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः । त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥ MSpv_3.39 ॥ यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य । महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥ MSpv_3.40 ॥ कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः । रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ MSpv_3.41 ॥ यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः । आराधितो ऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ MSpv_3.42 ॥ स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः । आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥ MSpv_3.43 ॥ कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र । उच्चैरधपातिपयोमुचो ऽपि समूहमूहुः पययसां प्रणाल्यः ॥ MSpv_3.44 ॥ रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्यो ऽधिगृहं गृहिण्यः । बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ MSpv_3.45 ॥ यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः । चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ MSpv_3.46 ॥ सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् । यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ MSpv_3.47 ॥ शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां । यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥ MSpv_3.48 ॥ गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः । हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥ MSpv_3.49 ॥ बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै । रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥ MSpv_3.50 ॥ चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां । मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥ MSpv_3.51 ॥ क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार । अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥ MSpv_3.52 ॥ रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ MSpv_3.53 ॥ सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् । मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ MSpv_3.54 ॥ रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः । रुतानिश्रुण्वन्वयसां गणो ऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ MSpv_3.55 ॥ छन्ने ऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु । आकाशसाम्यं दधुरम्बराणि न नामतः kevalamarthataþ'pi // MSpv_3.56 // यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयो ऽत्यजन्तः । जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥ MSpv_3.57 ॥ परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः । श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ MSpv_3.58 ॥ क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव । अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसो ऽप्यगम्याः ॥ MSpv_3.59 ॥ कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः । यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥ MSpv_3.60 ॥ बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य । शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन ॥ MSpv_3.61 ॥ निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय । उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या ॥ MSpv_3.63 ॥ स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः । विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव ॥ MSpv_3.62 ॥ तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः । वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ MSpv_3.64 ॥ प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः । मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ MSpv_3.65 ॥ श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः । परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः ॥ MSpv_3.66 ॥ निरन्तराले ऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन । तेजोमहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे ॥ MSpv_3.67 ॥ शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः । सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥ MSpv_3.68 ॥ बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः । प्रायेणनिष्क्रामतिचक्रपाणइ नेषेटं परो द्वारवतीत्वमासीत् ॥ MSpv_3.69 ॥ पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः । वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ MSpv_3.71 ॥ lakùãbhçtaþ'mbhodhitañàdhivàsàndramànasau नीरदनीलभासः । लतावधूसंप्रयुजो ऽदिवेलं बहूकृतान्स्वानिव पशयति स्म ॥ MSpv_3.70 ॥ आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं । फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे ॥ MSpv_3.72 ॥ पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गते ऽप्यात्मनि नैव मान्तीः । क्षिप्ता इवेन्दोः स रुचो ऽधिवेलं मुक्तावलीराकलयाञ्चकार ॥ MSpv_3.73 ॥ साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति samantataþ'mã । तान्यकदेशान्निभृतंपयोधेः सो ऽम्भांसि मेघान्पिबतः ददर्श ॥ MSpv_3.74 ॥ उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः । आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिम् ॥ MSpv_3.75 ॥ विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः । तरीषु तत्रत्यमफल्गु भाण्डं sàüyàntrikànàvàpataþ'bhyanandat // MSpv_3.76 // उत्पित्सवो ऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन । पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ MSpv_3.77 ॥ तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः । प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ MSpv_3.78 ॥ उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज । तस्यानुवेलं vrajataþ'dhivelaümelàlatàsephàlanalabedhagandhaþ // MSpv_3.80 // उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः । आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ MSpv_3.79 ॥ लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः । आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥ MSpv_3.81 ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवददन्तरं महत् ॥ MSpv_3.82 ॥ निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां । नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ MSpv_4.1 ॥ गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः । विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥ MSpv_4.2 ॥ क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः । श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥ MSpv_4.3 ॥ सहस्रसंख्यैर् गगनं पादैर् भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥ MSpv_4.4 ॥ क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥ MSpv_4.5 ॥ छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् । कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥ MSpv_4.6 ॥ स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः । प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ MSpv_4.7 ॥ विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः । नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम् ॥ MSpv_4.8 ॥ राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम् ॥ MSpv_4.9 ॥ मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः । भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ MSpv_4.10 ॥ यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि । आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ MSpv_4.11 ॥ अखिध्यतासन्नमुदग्रतापं रविं दधाने ऽप्यरविन्दधाने । भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥ MSpv_4.12 ॥ यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा । सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ MSpv_4.13 ॥ विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ MSpv_4.14 ॥ यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि । वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ MSpv_4.15 ॥ फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः । शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ MSpv_4.16 ॥ दृषटो ऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान । क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥ MSpv_4.17 ॥ उच्चारणज्ञे ऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् । उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥ MSpv_4.18 ॥ आच्छादितायतददिगम्बरमुच्चकैर्गाम् आक्रम्यसंस्थितमुदग्रविशालशृङ्गम् । मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनम् उद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ MSpv_4.19 ॥ उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ MSpv_4.20 ॥ वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः । अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥ MSpv_4.21 ॥ पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनालापनोपमानम् उत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥ MSpv_4.22 ॥ कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः । कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥ MSpv_4.23 ॥ स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः । जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥ MSpv_4.24 ॥ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः । श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ MSpv_4.25 ॥ एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसो ऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ MSpv_4.26 ॥ itastataþ'sminvilasanti मेरोः समानवप्रेमणिसानुरागाः । स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥ MSpv_4.27 ॥ उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा । अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम् ॥ MSpv_4.28 ॥ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ MSpv_4.29 ॥ धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी । श्यामीभूताः कुसुमसमूहो ऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥ MSpv_4.30 ॥ व्योमस्पृशः प्रथयता कलधौतभित्तीर् उन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभाम् एतेन भारतमिलावृतवद्विभाति ॥ MSpv_4.31 ॥ रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः । विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥ MSpv_4.32 ॥ कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः । प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥ MSpv_4.33 ॥ आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् । पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥ MSpv_4.34 ॥ वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र । पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥ MSpv_4.35 ॥ विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् । भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ MSpv_4.36 ॥ विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः । श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥ MSpv_4.37 ॥ बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश् चुम्बन्तं मुखमिह किंनरं प्रियायाः । श्लिष्यन्तंमुहुरितरो ऽपि तं निजस्त्रीम् उत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ MSpv_4.38 ॥ यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् । न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम् ॥ MSpv_4.39 ॥ दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः । अस्मिन्भजन्ति घनकोमलगण्डशैला नार्यो ऽनुरूपमधिवासमधित्यकासु ॥ MSpv_4.40 ॥ अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसो ऽनुकृतिम् । विरलविकीर्णवज्रशकला सकलाम् इह विदधाति धौतकलधौतमही ॥ MSpv_4.41 ॥ वर्जयन्त्या जनैः संगमेकान्ततस् तर्कयन्त्या सुखं सङ्गमे कान्ततः । योषयैष स्मरासन्नतापाङ्गया सेव्यते ऽनेकया संन्नतापङ्गया ॥ MSpv_4.42 ॥ संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः । अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ MSpv_4.43 ॥ मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर् वापीष्वन्तर्लीनमहानीलदलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश् छायामच्छामृच्छति नीलीसलिलस्य ॥ MSpv_4.44 ॥ या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् । तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम् ॥ MSpv_4.45 ॥ भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोर् उच्चावचैरुपगतेषु सहस्रसंख्यां । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥ MSpv_4.46 ॥ अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः । अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥ MSpv_4.47 ॥ madhukaraviñapànamitàstarupaïktãrbibhrataþ'sya विटपानमिताः । परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ MSpv_4.48 ॥ प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः । संलक्ष्यतेविविधरत्नकरानुविद्धम् ऊर्ध्वप्रसारितसुराधिपचापचारु ॥ MSpv_4.49 ॥ दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः । क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥ MSpv_4.50 ॥ सवधूकाः सुखिनो ऽस्मन्ननवरतममन्दरामतामरसदृशः । नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥ MSpv_4.51 ॥ आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः । शस्वङ्गानि धूमरुचिमागुरवीं दधानैर् धूपायतीव पटलैर्नीरदानाम् ॥ MSpv_4.52 ॥ अन्योन्यव्यतिकरचारुभिर्विचित्रैर् अत्रस्यन्नवमणिर्जन्मभिर्मयूखैः । विस्मेरान्गगनसदः करोत्यमुष्मिन्न् आकाशेरचितमभित्ति चित्रकर्म ॥ MSpv_4.53 ॥ समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् । बिभर्तिजनयन्नयं मुदमपाम् अपायधवला वलाहकततीः ॥ MSpv_4.54 ॥ मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥ MSpv_4.55 ॥ मरकतमयमेदिनीषु भानोस् तरुविटपान्तरपातिनो मयूखाः । अवनतशितिकण्ठकण्ठलक्ष्मीम् इह दधति श्फुरिताणुरेणुजालाः ॥ MSpv_4.56 ॥ या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया । नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥ MSpv_4.57 ॥ सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः । अर्कोपलोल्लसितवह्निभिरह्नि तप्तास् तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥ MSpv_4.58 ॥ एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥ MSpv_4.59 ॥ इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः । स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ MSpv_4.60 ॥ त्वक्साररन्ध्रपरिपूरणलब्धगीतिर् अस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः । कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥ MSpv_4.61 ॥ प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः । दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥ MSpv_4.62 ॥ भग्ने निवासो ऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः । तीव्राणि तेनोज्झति कोपितो ऽसौ ससानतोयेन विषाणि नागः ॥ MSpv_4.63 ॥ प्रालेयशीतलमचलेश्वरमीश्वरो ऽपि सान्द्रभचर्मवसनावरणाधिशेते । सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनो ऽपि ॥ MSpv_4.64 ॥ नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः । अहिपरिकरभाजो भास्मनैरङ्गरागैर् अधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ MSpv_4.65 ॥ दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर् विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः । निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ MSpv_4.66 ॥ दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः । व्रीडमसंंमुखो ऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥ MSpv_4.67 ॥ अनुकृतिशिखरौघश्रीभिरभ्यगते ऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः । द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ MSpv_4.68 ॥ इत्थं व्यलीकाः प्रियतमा इव सो ऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः । रन्तुं निरन्तरमियेष ततो ऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥ MSpv_5.1 ॥ तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गम् अभ्युल्लसत्कदलिकावनराजिमुच्चैः । विस्ताररुद्धवसुधो ऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥ MSpv_5.2 ॥ भास्वत्करव्यतिकरोल्लसिताम्बरान्तस् तापत्रपा इव महाजनदर्शनेन । संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥ MSpv_5.3 ॥ आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः । अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥ MSpv_5.4 ॥ आरक्षमग्नमवमत्य सृणिं शिताग्रम् एकः पलायत जवेन कृतार्तनादः । अन्यपुनर्मुहुरुदप्लवतास्तभारम् अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥ MSpv_5.5 ॥ आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् । नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥ MSpv_5.6 ॥ त्रस्तः समस्तजनहासकरः करेणोस् तावत्खरः प्रखरमुल्ललयाञ्चकार । यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥ MSpv_5.7 ॥ शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः । भूरेणवोनभसि नद्धपयोदचक्राश् चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ॥ MSpv_5.8 ॥ उद्य्त्कृशानुशकलेषु सुराभिघाताद् भूमीसमायातशिलाफलकाचितैषु । पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥ MSpv_5.9 ॥ तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः । आराट्टजश्चटुलनिष्ठुरपातमुच्चैश् चित्रं चकार पदमर्दपुलायितेन ॥ MSpv_5.10 ॥ नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः । क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितो ऽद्रेः ॥ MSpv_5.11 ॥ उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रान् इन्द्रानुजाचरभूतपतयो ऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ MSpv_5.12 ॥ विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः । चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥ MSpv_5.13 ॥ छायामपास्य महतीमपि वर्तमानाम् आगामिनीं जगृहिरे जनतास्रूणाम् । सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ MSpv_5.14 ॥ अग्रगतेन वसतिं परिगृह्य रम्याम् आपात्यसैनिकनिराकराणाकुलेन । यान्तो ऽन्यतः प्लुतकृतस्वरमाशु दूराद् उद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥ MSpv_5.15 ॥ सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् । शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ MSpv_5.16 ॥ यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः । स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्रश्रियः सभयकौतुकमीक्षते स्म ॥ MSpv_5.17 ॥ कण्ठावसक्तमृदुबाहुलतातुरङ्गाद् राजावरोधनवधूरवतारयन्तः । आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ MSpv_5.18 ॥ दृष्ट्वेव निर्जतकलापभरामधस्ताद् व्याकीर्णमान्यकबरां कबरीं तरुण्याः । प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात् संघर्षिणा सह गुणाभ्यधिकैर्दुरापम् ॥ MSpv_5.19 ॥ रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः । भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥ MSpv_5.20 ॥ छायाविधायिभिरनुज्झितभूतिशोभैर् उच्छ्रायिभिर्बहलपाटलधातुरागैः । दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥ MSpv_5.21 ॥ उत्क्षप्तपटकान्तरलीयमानम् अन्दानिलप्रशमितश्रमघर्मतोयैः । दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥ MSpv_5.22 ॥ प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती । आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवो ऽभूत् ॥ MSpv_5.23 ॥ यावत्स एव समयः सममेव तावद् अव्याकुलाः पटमयान्यभितो वितत्य । पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णपणा विणुनो विपणीर्विभेजुः ॥ MSpv_5.24 ॥ अल्पप्रयोजनकृतोरुतरप्रयातसैर् उद्गूर्णलोष्टगुडैः परितो ऽनुविद्धम् । उद्यातमुद्रतमनोकहझालमध्याद् अन्याः शशङ्गुणमनल्पमवन्नवाप ॥ MSpv_5.25 ॥ त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनानाम् आकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ MSpv_5.26 ॥ आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः । खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ MSpv_5.27 ॥ सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिमन्गानाम् ॥ MSpv_5.28 ॥ नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि । जग्मुर्जलानि जलमुड्डकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ MSpv_5.29 ॥ आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षांबभूवुरभितोवपुरम्बुवर्षैः । स्वेदायत श्वसितनिरस्तवेगमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ MSpv_5.30 ॥ ये पक्षिणः प्रथममम्बुनिधिं गतास्ते ये ऽपीन्द्रपाणितुलायुधलूनपक्षाः । तेजग्मुरद्रिपतयः सरसीर्विगाढुम् आक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ MSpv_5.31 ॥ आत्मानमेव जलधेः प्रतिबिम्बिताङ्गम् ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य । क्रोधादधावदपभीरभिहन्तुमन्यनागाभियुक्त इव युक्तमहो महेभः ॥ MSpv_5.32 ॥ नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः । रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ MSpv_5.33 ॥ पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः । स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥ MSpv_5.34 ॥ कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय । आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य ॥ MSpv_5.35 ॥ गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन । अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ॥ MSpv_5.36 ॥ दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते । यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर् मङ्क्षूदपाति परितः पटलैरसीनाम् ॥ MSpv_5.37 ॥ अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे । द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥ MSpv_5.38 ॥ संसर्पिभिः पयसि गैरिकरेणुरागैर् अम्भोजगर्भरससाङ्गनिषङ्गिणा च । क्रीडोपभोगमनुभूय सरिन्महेभाव् अन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ MSpv_5.39 ॥ यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः । तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥ MSpv_5.40 ॥ प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निपादी । रोद्धुं महेभपरिव्रढिमानमागाद् आक्रन्तितो न वशमेति महान्परस्य ॥ MSpv_5.41 ॥ सेव्यो ऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभतः सहन्ते ॥ MSpv_5.42 ॥ अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य । सेनागजेन मथितस्य निजप्रसूनैर् मम्ले यथागतमगामि कुलैरलीनाम् ॥ MSpv_5.43 ॥ नोच्चैर्यदा तरुतलेषु ममुस्तदानीम् आधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥ MSpv_5.44 ॥ उष्णोष्णशीकरसृजः प्रबलोष्मणो ऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः । एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥ MSpv_5.45 ॥ कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य । स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥ MSpv_5.46 ॥ निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः । शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥ MSpv_5.47 ॥ स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः । बद्धपराणि परितो निगडानेयलावीत् स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥ MSpv_5.48 ॥ जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दो ऽपि नाम न महानवगृह्य साध्यः ॥ MSpv_5.49 ॥ क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं । सस्मार वारणपतिः परिमीलिताक्षम् इच्छाविहारवनवासमहोत्सवनाम् ॥ MSpv_5.50 ॥ दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण । उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुति स्नपितबाहुरिभाधिराजम् ॥ MSpv_5.51 ॥ शुक्लांशुकोपरचितानि निरन्तराभिर् वेश्मनि रस्मिविततानि नराधिपानाम् । चन्द्राकृतानि गजमणडलिकाभिरुच्चैर् नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥ MSpv_5.52 ॥ गत्यूनमर्गगतयो ऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय । दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥ MSpv_5.53 ॥ आजिघ्रति प्रणतमूर्धनि बाह्लजे ऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः । नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥ MSpv_5.54 ॥ हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः । ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ॥ MSpv_5.55 ॥ दन्तालिकाधरणनिश्चलपाणियुग्मम् अर्धोदितो हरिरिवोदयशैलमूर्ध्नः । स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥ MSpv_5.56 ॥ रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर् देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः । श्रीसंनिधानरमणीयतरो ऽश्व उच्चैर् उच्चैश्रवा जलनिधेरिव जातमात्रः ॥ MSpv_5.57 ॥ अश्रावि भूमिपतिभिः क्षणवीतनिद्रैर् अश्नुन्पुरो हरितकं मुदमादधानः । ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ MSpv_5.58 ॥ उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण । आकुल्यकारि कटकस्तुरगेण तूर्णम् अश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥ MSpv_5.59 ॥ अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः । सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ॥ MSpv_5.60 ॥ मुक्तासृणानि परितः कचकं चरन्तस् त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः । सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥ MSpv_5.61 ॥ उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् । रोमन्थमन्थरचलद्गुरुसास्नमासांचक्रे नीमीलदलसेक्षणमौक्षकेण ॥ MSpv_5.62 ॥ मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः । उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ॥ MSpv_5.63 ॥ मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ MSpv_5.65 ॥ बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणाम् अभ्रंलिहानि लिलिहे नवपल्लवानि ॥ MSpv_5.64 ॥ सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैर् आस्यान्तरालगतमाम्रदलं म्रदीयः । दासेरकःसपदि संवलितं निषादैर् विप्रं पुरा पतगराडिव निर्जगार ॥ MSpv_5.66 ॥ स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश् चेष्टाविशेषमनुजीविजनाय राज्ञाम् । वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर् भोगावलीः कलगिरो ऽवसरेषु पेठुः ॥ MSpv_5.67 ॥ उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे । संध्याशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ॥ MSpv_5.68 ॥ धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः । उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ॥ MSpv_5.69 ॥ अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया । ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥ MSpv_6.1 ॥ नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥ MSpv_6.2 ॥ विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ MSpv_6.3 ॥ तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि । गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥ MSpv_6.4 ॥ स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥ MSpv_6.5 ॥ स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः । निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥ MSpv_6.6 ॥ रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका । बकुलपुष्परसासवपेशलध्वनिरगान्निरगात् मधुपावलिः ॥ MSpv_6.7 ॥ प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ॥ MSpv_6.8 ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥ MSpv_6.9 ॥ समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया । अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥ MSpv_6.10 ॥ इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः । स्तनभरेण जितस्तबकानमन्नवलते वलते ऽभिमुखं तव ॥ MSpv_6.11 ॥ सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे । अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ MSpv_6.12 ॥ इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी । प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥ MSpv_6.13 ॥ वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया ॥ MSpv_6.14 ॥ अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः । सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥ MSpv_6.15 ॥ कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥ MSpv_6.16 ॥ रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते । तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥ MSpv_6.17 ॥ त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः । प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥ MSpv_6.18 ॥ न खलु दूरगतो ऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः । प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ MSpv_6.19 ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ MSpv_6.20 ॥ अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः । विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ MSpv_6.21 ॥ रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः । उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥ MSpv_6.22 ॥ दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ MSpv_6.23 ॥ निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः । सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ MSpv_6.24 ॥ स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥ MSpv_6.25 ॥ गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ MSpv_6.26 ॥ अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् । धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ MSpv_6.27 ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी । नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ MSpv_6.28 ॥ पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती । सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ MSpv_6.29 ॥ प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः । नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥ MSpv_6.30 ॥ जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् । कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥ MSpv_6.31 ॥ नवकदम्बजो ऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ MSpv_6.32 ॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचो ऽम्भसां । प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥ MSpv_6.33 ॥ द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् । घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥ MSpv_6.34 ॥ दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः । कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ MSpv_6.35 ॥ नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः । प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजो ऽलिभिराददे ॥ MSpv_6.36 ॥ निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ MSpv_6.37 ॥ प्रणयकोपभृतो ऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः । प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥ MSpv_6.38 ॥ विगतरागगुणो ऽपि जनो न कश्चलति वाति पयोदनभस्वति । अभिहिते ऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ MSpv_6.39 ॥ अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः । यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥ MSpv_6.40 ॥ ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥ MSpv_6.41 ॥ स विकचोत्पलचक्षुषमैक्षत क्षितिभृतो ऽङगगतां दयितामिव । शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥ MSpv_6.42 ॥ जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः । जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ MSpv_6.43 ॥ समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ MSpv_6.44 ॥ तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः । जगलुरक्षमयेव शिखण्डिनः परिभवो ऽरिभवो हि सुदुःसहः ॥ MSpv_6.45 ॥ अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि । विकचबाणवलयो ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ MSpv_6.46 ॥ कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः । प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ MSpv_6.47 ॥ मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः । धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥ MSpv_6.48 ॥ विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् । श्रुततदीरितकोमलगीतकध्वनिमिषे ऽनिमेषेक्षणमग्रतः ॥ MSpv_6.49 ॥ कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् । ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरो ऽलिभिः ॥ MSpv_6.50 ॥ विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः । क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥ MSpv_6.51 ॥ विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् । विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥ MSpv_6.52 ॥ हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा । मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ MSpv_6.53 ॥ स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् । अकलयन् मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥ MSpv_6.54 ॥ गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः । सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥ MSpv_6.55 ॥ इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलो ऽन्यदा । स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ MSpv_6.56 ॥ प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥ MSpv_6.57 ॥ भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥ MSpv_6.58 ॥ व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे । स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥ MSpv_6.59 ॥ धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः । पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥ MSpv_6.60 ॥ हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ । प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ MSpv_6.61 ॥ कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः । उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥ MSpv_6.62 ॥ उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरो ऽभवत् ॥ MSpv_6.63 ॥ अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥ MSpv_6.64 ॥ शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे घनमतो नमतो ऽनुमतान् प्रियाः ॥ MSpv_6.65 ॥ अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरो ऽहसत्सपदि कुन्दलता दलतालिनः ॥ MSpv_6.66 ॥ अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः । तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ MSpv_6.67 ॥ नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां । चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ MSpv_6.68 ॥ जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः । इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ MSpv_6.69 ॥ स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥ MSpv_6.70 ॥ वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा । रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ MSpv_6.71 ॥ मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे । अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥ MSpv_6.72 ॥ कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि । गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥ MSpv_6.73 ॥ अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे । योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥ MSpv_6.74 ॥ स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन । परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ MSpv_6.75 ॥ जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन । तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥ MSpv_6.76 ॥ कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन । प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥ MSpv_6.77 ॥ गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया । मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥ MSpv_6.78 ॥ कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः । श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ MSpv_6.79 ॥ अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥ MSpv_7.1 ॥ दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः । मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥ MSpv_7.2 ॥ अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः । अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदो ऽङगनासु ॥ MSpv_7.3 ॥ नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥ MSpv_7.4 ॥ अतियपरिणाह्ववान् वितेने बहुतरमर्पितकिङ्किणीकः । अलघुनि जघनस्थले ऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥ MSpv_7.5 ॥ गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य । चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥ MSpv_7.6 ॥ तव सपदि समीपमानये तामहमिति तस्य मयाग्रतो ऽभ्यधायि । अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥ MSpv_7.7 ॥ न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण । वितथयति न जानातु मद्वचो ऽसाविति च तथापि सखीषु मे ऽभिमानः ॥ MSpv_7.8 ॥ सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया । त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥ MSpv_7.9 ॥ गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः । प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥ MSpv_7.10 ॥ प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी । चरणगतसखीवचो ऽनुरोधात् किल कथमप्यनुकूलयाञ्चकार ॥ MSpv_7.11 ॥ द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीम् । नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥ MSpv_7.12 ॥ इति वदति सखीजने ऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य । तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥ MSpv_7.13 ॥ यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् । द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥ MSpv_7.14 ॥ अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः । घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥ MSpv_7.15 ॥ अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन । हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥ MSpv_7.16 ॥ मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन । विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥ MSpv_7.17 ॥ गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा । इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥ MSpv_7.18 ॥ लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या । सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥ MSpv_7.19 ॥ जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि । दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥ MSpv_7.20 ॥ अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये । निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥ MSpv_7.21 ॥ अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः । उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥ MSpv_7.22 ॥ मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः । सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥ MSpv_7.23 ॥ श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः । विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥ MSpv_7.24 ॥ मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥ MSpv_7.25 ॥ असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् । मरुदवनिरुहां रजो वधूभ्यः मुपहरन् विचकार कोरकाणि ॥ MSpv_7.26 ॥ उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य । परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदो ऽग्रतःस्थाः ॥ MSpv_7.27 ॥ रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः । जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतो ऽभिधानम् ॥ MSpv_7.28 ॥ अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः । तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥ MSpv_7.29 ॥ मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः । तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥ MSpv_7.30 ॥ अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन । सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ MSpv_7.31 ॥ प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधे ऽंशुकेन ॥ MSpv_7.32 ॥ विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनरोमराजिः । कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥ MSpv_7.33 ॥ प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा । अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥ MSpv_7.34 ॥ व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजम् । अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥ MSpv_7.35 ॥ अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती । शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥ MSpv_7.36 ॥ कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥ MSpv_7.37 ॥ अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । अहरत सुतरामतो ऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ MSpv_7.38 ॥ किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः । नखपदलिपयो ऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥ MSpv_7.39 ॥ कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव । अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥ MSpv_7.40 ॥ अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् । मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥ MSpv_7.41 ॥ सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः । ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ MSpv_7.42 ॥ इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला । अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणो ऽङ्गनानाम् ॥ MSpv_7.43 ॥ मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥ MSpv_7.44 ॥ व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः । यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥ MSpv_7.45 ॥ विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः । रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥ MSpv_7.46 ॥ सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या । सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥ MSpv_7.47 ॥ मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ MSpv_7.48 ॥ उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपो ऽन्यः । प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥ MSpv_7.49 ॥ इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरो ऽन्या । अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ MSpv_7.50 ॥ विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिको ऽन्या । अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभे ऽतिगुर्वी ॥ MSpv_7.51 ॥ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥ MSpv_7.52 ॥ न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां । व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ MSpv_7.53 ॥ तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ MSpv_7.54 ॥ मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥ MSpv_7.55 ॥ इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ MSpv_7.56 ॥ विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥ MSpv_7.57 ॥ स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् । वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ MSpv_7.58 ॥ समदनमवतंसिते ऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः । व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ MSpv_7.59 ॥ अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव । श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ MSpv_7.60 ॥ अवचितकुसुमा विहाय वल्लीर्युवतीषु कोमलमाल्यमालिनीषु । पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥ MSpv_7.61 ॥ श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः । मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥ MSpv_7.62 ॥ अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः । परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥ MSpv_7.63 ॥ अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन । सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥ MSpv_7.64 ॥ स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः । भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥ MSpv_7.65 ॥ अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण । अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥ MSpv_7.66 ॥ अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥ MSpv_7.67 ॥ मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवो ऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥ MSpv_7.68 ॥ प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु । कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासाम् ॥ MSpv_7.69 ॥ विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे । परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥ MSpv_7.70 ॥ अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ MSpv_7.71 ॥ अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ MSpv_7.72 ॥ हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ MSpv_7.73 ॥ गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः । उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोकूपान् स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥ MSpv_7.74 ॥ प्रियकरपरिमार्गदङ्गनानां यदाभूत् पुनरधिकतरैव स्वेदतोयोदयश्रीः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥ MSpv_7.75 ॥ आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः । अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ॥ MSpv_8.1 ॥ यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरे ऽपि । संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ॥ MSpv_8.2 ॥ नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः । पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ MSpv_8.3 ॥ एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वम् । सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ॥ MSpv_8.4 ॥ स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः । सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ॥ MSpv_8.5 ॥ संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः । कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥ MSpv_8.6 ॥ गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः । बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ॥ MSpv_8.7 ॥ श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः । पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ MSpv_8.8 ॥ मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनाम् । स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥ MSpv_8.9 ॥ आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् । आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥ MSpv_8.10 ॥ आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण । आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ MSpv_8.11 ॥ आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि । अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ॥ MSpv_8.12 ॥ मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः । प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥ MSpv_8.13 ॥ उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो । नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ MSpv_8.14 ॥ नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः । व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥ MSpv_8.15 ॥ आस्कन्दन् कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः । औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ॥ MSpv_8.16 ॥ ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः । कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ॥ MSpv_8.18 ॥ संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ॥ MSpv_8.17 ॥ आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः । धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥ MSpv_8.19 ॥ नेच्छन्ती सममुना सरो ऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः । आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥ MSpv_8.20 ॥ तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनो ऽपि । अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥ MSpv_8.21 ॥ आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः । उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतो ऽथवाव्यवस्था ॥ MSpv_8.22 ॥ कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥ MSpv_8.23 ॥ त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥ MSpv_8.24 ॥ आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सरोमहार्णवस्य । अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ॥ MSpv_8.25 ॥ गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः । अम्भोधिविकसितवारिजाननो ऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥ MSpv_8.26 ॥ आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः । कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान् सरसि रराज केशहस्तः ॥ MSpv_8.27 ॥ उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव । युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥ MSpv_8.28 ॥ किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ॥ MSpv_8.29 ॥ शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गिवासः । मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ॥ MSpv_8.30 ॥ उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणां । श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्तयस्तोयेषु द्रुततरमङ्गना निपेतुः ॥ MSpv_8.31 ॥ मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः । ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ MSpv_8.32 ॥ योग्यस्य त्रिनयनलोचनार्चिर्निदग्धस्मरपूतनाधिराज्यलक्ष्म्याः । कान्तायाः करकलशोद्यतैः पयोभिरवक्त्रेन्दोरकृतमहाभिषेकमेकः ॥ MSpv_8.33 ॥ शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः । सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥ MSpv_8.34 ॥ स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव । कन्दर्पप्रवणमानाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ॥ MSpv_8.35 ॥ आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने । ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितमजायतेतरस्याः ॥ MSpv_8.36 ॥ उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः । अम्भोभिर्मुहुरसिचद्वधूरमर्षदात्मीयं पृथुतरनेत्रयुगममुक्तैः ॥ MSpv_8.37 ॥ कुर्वद्भिमुखरुचिमुज्जवलामजस्रं यैस्तोयैरसिचत वल्लभां विलासी । तैरेव प्रतियुवतेरकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥ MSpv_8.38 ॥ रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण । मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ॥ MSpv_8.39 ॥ प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा । उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनामधाक्षुः ॥ MSpv_8.40 ॥ संक्रान्तं प्रियतमवक्षसो ऽङ्गरागंसाध्वस्याः सरसि हरिष्यते ऽधुनाम्भः । तुष्ट्वैवं सपदि हृते ऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥ MSpv_8.41 ॥ हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः । अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ॥ MSpv_8.42 ॥ सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः । कालिम्ना समधित मन्.रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥ MSpv_8.43 ॥ उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः । आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ॥ MSpv_8.44 ॥ आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् । नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥ MSpv_8.45 ॥ पर्यच्छे सरसि hçteü'÷uke पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः । सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वम् ॥ MSpv_8.46 ॥ नारीभिर्गुरुजघनस्थलानां आस्यश्रीविजितविकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानाम् ॥ MSpv_8.47 ॥ सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानम् । नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ॥ MSpv_8.48 ॥ प्रभ्रष्टै सरभसमम्भसो ऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः । आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ MSpv_8.49 ॥ आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः । मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरे ऽञ्जनानि ॥ MSpv_8.50 ॥ निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः । अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥ MSpv_8.51 ॥ अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ॥ MSpv_8.52 ॥ स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥ MSpv_8.53 ॥ आरूढः पतित इति स्वसम्भवो ऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्च्युतमसितोल्पलं वधूनां वीचिभिस्तटमनु यन्निरासुरापः ॥ MSpv_8.54 ॥ दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः । आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ MSpv_8.55 ॥ कस्याश्चिनमुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः । किञ्चल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ MSpv_8.56 ॥ वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः । नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥ MSpv_8.57 ॥ यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् । धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ॥ MSpv_8.58 ॥ फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जघनस्थलेषु शैवलानाम् । गण्डेषु स्फुटरचनाब्जपत्र्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ॥ MSpv_8.59 ॥ भ्रश्द्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव । निर्माल्यैरथ ननृते ऽवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ॥ MSpv_8.60 ॥ आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः । कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ॥ MSpv_8.61 ॥ शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन । रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ॥ MSpv_8.62 ॥ श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससो ऽन्तैः । उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ॥ MSpv_8.63 ॥ दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ॥ MSpv_8.64 ॥ श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः । नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ॥ MSpv_8.65 ॥ वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव । अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥ MSpv_8.66 ॥ आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः । अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ॥ MSpv_8.67 ॥ प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत् किलैका । नाजानादभिमतमन्तिके ऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ MSpv_8.68 ॥ सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा । भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ॥ MSpv_8.69 ॥ स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥ MSpv_8.70 ॥ इति धौतपुरन्ध्रिमत्सरान्सरसिमज्जनेन श्रियमाप्तवतो ऽतिशायिनीमपमलाङ्गभासः । अवलोक्य तदैव यादवानपरवारिराशेः शिसिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥ MSpv_8.71 ॥ अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ MSpv_9.1 ॥ गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां । मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥ MSpv_9.2 ॥ विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः । अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥ MSpv_9.3 ॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥ MSpv_9.4 ॥ उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः । करजालमस्तमये ऽपि सतामुतितं खलूच्चतरमेव पदम् ॥ MSpv_9.5 ॥ प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ MSpv_9.6 ॥ नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ MSpv_9.7 ॥ गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरे ऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ MSpv_9.8 ॥ द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि । रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥ MSpv_9.9 ॥ अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ MSpv_9.10 ॥ अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया । विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥ MSpv_9.11 ॥ अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ MSpv_9.12 ॥ रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः । ज्वलनं त्विषः कथमितरथा सुलभो ऽन्यजन्मनि स एव पतिः ॥ MSpv_9.13 ॥ विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥ MSpv_9.14 ॥ अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ MSpv_9.15 ॥ निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥ MSpv_9.16 ॥ दिवसो ऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया । रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥ MSpv_9.17 ॥ पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ MSpv_9.18 ॥ व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ MSpv_9.19 ॥ किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥ MSpv_9.20 ॥ स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ MSpv_9.21 ॥ अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ MSpv_9.22 ॥ ददृशे ऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् । द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ MSpv_9.23 ॥ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः । समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ MSpv_9.24 ॥ वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ॥ MSpv_9.25 ॥ विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः । मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥ MSpv_9.26 ॥ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥ MSpv_9.27 ॥ नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव । ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ MSpv_9.28 ॥ प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः । दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो ऽपि सहसोपचयम् ॥ MSpv_9.29 ॥ उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ MSpv_9.30 ॥ अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥ MSpv_9.31 ॥ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः । घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ MSpv_9.32 ॥ रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम् ॥ MSpv_9.33 ॥ दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः । मुहुरामृशन् मृगधरो ऽग्रकरैरुदशिस्वसत् कुमुदिनीवनिताम् ॥ MSpv_9.34 ॥ प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् । सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥ MSpv_9.35 ॥ अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः । परितो विसर्पि परितापि भृशं वपुषो ऽवतारयति मानविषम् ॥ MSpv_9.36 ॥ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥ MSpv_9.37 ॥ उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि । रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥ MSpv_9.38 ॥ भवनोदरेषु परिमन्दतया शयितो ऽलसः स्फटिकयष्टिरुचः । अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ MSpv_9.39 ॥ अविभावितेषुविषयः प्रथमं मदनो ऽपि नूनमभवत्तमसा । उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥ MSpv_9.40 ॥ युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणो ऽलभत । द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदे ऽङ्गनामनसि चावसरम् ॥ MSpv_9.41 ॥ ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ MSpv_9.42 ॥ इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः । प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ MSpv_9.43 ॥ सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ । घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥ MSpv_9.44 ॥ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति । रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ MSpv_9.45 ॥ अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः । नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥ MSpv_9.46 ॥ स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः । धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥ MSpv_9.47 ॥ भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः । मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥ MSpv_9.48 ॥ ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति । इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥ MSpv_9.49 ॥ न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति । गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ MSpv_9.50 ॥ वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः । क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ MSpv_9.51 ॥ निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः । अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ MSpv_9.52 ॥ विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति । हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥ MSpv_9.53 ॥ अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् । उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥ MSpv_9.54 ॥ प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः । प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥ MSpv_9.55 ॥ न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥ MSpv_9.56 ॥ दयितया मानपरयापरया त्वरितं ययावगदितापि सखी । किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥ MSpv_9.57 ॥ प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया । क्रियते ऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥ MSpv_9.58 ॥ अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥ MSpv_9.59 ॥ तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् । इति सम्प्रधार्य रमणाय वधूर्विहितागसे ऽपि विससर्ज सखीं ॥ MSpv_9.60 ॥ ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे । निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥ MSpv_9.61 ॥ ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः । सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ MSpv_9.62 ॥ मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥ MSpv_9.63 ॥ तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः । घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ MSpv_9.64 ॥ उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ MSpv_9.65 ॥ दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः । हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥ MSpv_9.66 ॥ कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥ MSpv_9.67 ॥ विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः । amçtutasru'pi विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥ MSpv_9.68 ॥ उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ MSpv_9.69 ॥ दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् । उदिते ततः सपदि लब्धपदैः क्षणदाकरे ऽनुपदिभिः प्रयये ॥ MSpv_9.70 ॥ निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ MSpv_9.71 ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां । रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत् ॥ MSpv_9.72 ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतो ऽतिभरात् कथमप्यपाति न वधूकरतः ॥ MSpv_9.73 ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥ MSpv_9.74 ॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ MSpv_9.75 ॥ पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद को ऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत् ॥ MSpv_9.76 ॥ उदितोरुसादमतिवेपथुमत्सुदृशो ऽभिभर्तृ विधुरं त्रपया । वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत् ॥ MSpv_9.77 ॥ पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ । स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥ MSpv_9.78 ॥ मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः । प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥ MSpv_9.79 ॥ तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् । प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥ MSpv_9.80 ॥ न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया । हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम् ॥ MSpv_9.81 ॥ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् । स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥ MSpv_9.82 ॥ अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या । कलयन्नपि सव्यथो ऽवतस्थे ऽशकुनेन स्खलितः किलेतरो ऽपि ॥ MSpv_9.83 ॥ आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या । तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ MSpv_9.84 ॥ सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा । कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥ MSpv_9.85 ॥ दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥ MSpv_9.86 ॥ इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः । आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ MSpv_9.87 ॥ सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥ MSpv_10.1 ॥ सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन् प्रम मानमवधूय वधूः स्वाः ॥ MSpv_10.2 ॥ कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ MSpv_10.3 ॥ कापिशायनसुगन्धि विघूर्णन्नुन्मदो ऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥ MSpv_10.4 ॥ बिम्बितं बृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः । घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥ MSpv_10.5 ॥ दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्ताम् । यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिम् ॥ MSpv_10.6 ॥ स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसो ऽत्र । अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ MSpv_10.7 ॥ बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते । आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥ MSpv_10.8 ॥ पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ । लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥ MSpv_10.9 ॥ कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य । स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदे ऽभूत् ॥ MSpv_10.10 ॥ पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः । व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ MSpv_10.11 ॥ प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ MSpv_10.12 ॥ हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः । चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ MSpv_10.13 ॥ अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥ MSpv_10.14 ॥ सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ MSpv_10.15 ॥ सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ MSpv_10.16 ॥ मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या । वीक्ष्यते स्म शनकैर्नववध्वा कामिनोमुखमधोमुखयैव ॥ MSpv_10.17 ॥ या katha¤aacana सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ MSpv_10.18 ॥ छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः । vàruõãmadavi÷aïaagamathàvi÷cakùuùo ऽभवदसाविव रागाः ॥ MSpv_10.19 ॥ आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् । प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ MSpv_10.20 ॥ मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता । योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ MSpv_10.21 ॥ ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय । सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ MSpv_10.22 ॥ दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन । सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ MSpv_10.23 ॥ लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः । मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ MSpv_10.24 ॥ मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् । लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ MSpv_10.25 ॥ पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः । प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥ MSpv_10.26 ॥ अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ MSpv_10.27 ॥ अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥ MSpv_10.28 ॥ कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा । कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ MSpv_10.29 ॥ कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचाम् । ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥ MSpv_10.30 ॥ गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः । पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ MSpv_10.31 ॥ उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः । योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ॥ MSpv_10.32 ॥ चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ॥ MSpv_10.33 ॥ क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु । अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ MSpv_10.34 ॥ शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव । न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ॥ MSpv_10.35 ॥ आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि । आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ MSpv_10.36 ॥ रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि । चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ MSpv_10.37 ॥ लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन । मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ MSpv_10.38 ॥ स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय । सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ MSpv_10.39 ॥ यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य । दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥ MSpv_10.40 ॥ संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः । स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥ MSpv_10.41 ॥ उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥ MSpv_10.42 ॥ अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ MSpv_10.43 ॥ संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् । संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ MSpv_10.44 ॥ स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन । आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥ MSpv_10.45 ॥ पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥ MSpv_10.46 ॥ दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने । वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥ MSpv_10.47 ॥ संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥ MSpv_10.48 ॥ स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥ MSpv_10.49 ॥ न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा । तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ MSpv_10.50 ॥ यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥ MSpv_10.51 ॥ ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ MSpv_10.52 ॥ पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ MSpv_10.53 ॥ केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु । ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥ MSpv_10.54 ॥ रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम । साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥ MSpv_10.55 ॥ आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन । रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ MSpv_10.56 ॥ कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः । आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥ MSpv_10.57 ॥ सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् । उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥ MSpv_10.58 ॥ आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥ MSpv_10.59 ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ MSpv_10.60 ॥ कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि । मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ MSpv_10.61 ॥ अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य । वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥ MSpv_10.62 ॥ ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ MSpv_10.63 ॥ आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ MSpv_10.64 ॥ आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये । श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ MSpv_10.65 ॥ चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृतान्यपि रम्भास्त म्भकोमलतलेषु नखानि ॥ MSpv_10.66 ॥ ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः । चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ MSpv_10.67 ॥ धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः । व्रीडितं ललित sauratadhàrùñyaastenire ऽभिरुचितेषु तरुण्यः ॥ MSpv_10.68 ॥ पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते karabhorurhaari शुष्करुदितं च sukha'pi ॥ MSpv_10.69 // वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च । कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥ MSpv_10.70 ॥ अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव । धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ MSpv_10.71 ॥ बाहुपीडनकचग3हणाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥ MSpv_10.72 ॥ कान्तया सपदि को ऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥ MSpv_10.73 ॥ आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥ MSpv_10.74 ॥ सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि । हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ MSpv_10.75 ॥ उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ MSpv_10.76 ॥ ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वम् ॥ MSpv_10.77 ॥ प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः । दध्रिरे ऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥ MSpv_10.78 ॥ यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ MSpv_10.79 ॥ प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥ MSpv_10.80 ॥ संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥ MSpv_10.81 ॥ प्रेक्षणीयकमेव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ MSpv_10.82 ॥ अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥ MSpv_10.83 ॥ mçùñacandanavi÷eùakabhaktirmraùaañabhåùaõakadarthitamàlyaþ / सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ MSpv_10.84 ॥ योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे । मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥ MSpv_10.85 ॥ भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु । दन्तवाससि समानगुणश्रीः संमुखो ऽपि परभागमवाप ॥ MSpv_10.86 ॥ सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः । णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत् गुरुरेव ॥ MSpv_10.87 ॥ विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥ MSpv_10.88 ॥ आस्तृते ऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः । दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ MSpv_10.89 ॥ योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम् । क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ MSpv_10.90 ॥ इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य । अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ MSpv_10.91 ॥ श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ MSpv_11.1 ॥ रतिरभसविलासाभ्यासतान्तं न यावन् नयनयुगममीलत्तावदेवाहतो ऽसौ । रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ MSpv_11.2 ॥ स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेत् । शकटमिव महीयः शैशवे शार्ङ्गपाणेश् चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥ MSpv_11.2 ॥ प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति । मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥ MSpv_11.4 ॥ विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशो ऽवकाशम् । रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद् गमयति शयनीये शर्वरी किं करोतु ॥ MSpv_11.5 ॥ क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये काव्यवद्दुर्विगाहे । गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ MSpv_11.6 ॥ क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष भूयः । मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ MSpv_11.7 ॥ द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि धीरानारवान्वारिणीव । शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥ MSpv_11.8 ॥ अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे । कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति प्राणनाथम् ॥ MSpv_11.9 ॥ गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः । असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥ MSpv_11.10 ॥ परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव । रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ MSpv_11.11 ॥ उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सो ऽपरामेष गत्वा । स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ MSpv_11.12 ॥ चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥ MSpv_11.13 ॥ कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् । हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ MSpv_11.14 ॥ दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः । कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥ MSpv_11.15 ॥ मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् । वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥ MSpv_11.16 ॥ अविरतरतलीलायाःसजातश्रमाणाम् उपशममुपयान्तं निःसहे ऽङ्गे ऽङ्गनानाम् । पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥ MSpv_11.17 ॥ अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ MSpv_11.18 ॥ विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ MSpv_11.19 ॥ लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः स्रंसिनः केशपाशान् अवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ MSpv_11.20 ॥ शिशिरकिरणकान्तं वासरान्ते ऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ MSpv_11.21 ॥ नवकुमुदवनश्रीहासकेलिप्रसङ्गाद् अधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशो ऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥ MSpv_11.22 ॥ सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥ MSpv_11.23 ॥ सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः । इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर् वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ MSpv_11.24 ॥ व्रजतिविषयमक्ष्णामंशुमाली न यावत् तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरो ऽपि ॥ MSpv_11.25 ॥ विगततिमिरपङ्गं पश्यति व्योम यावद् धुवति विरहखिन्नः पक्षती यावदेव । रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥ MSpv_11.26 ॥ मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च । परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥ MSpv_11.27 ॥ विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः । क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥ MSpv_11.28 ॥ नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः । अपि रहसि कृतानां वाग्विहीनो ऽपिजातः सुरतविलसितानां वर्णको वर्णको ऽसौ ॥ MSpv_11.29 ॥ प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैर् अधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः । उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ MSpv_11.30 ॥ सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे । इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ॥ MSpv_11.31 ॥ प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः । चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥ MSpv_11.32 ॥ तदवितथमवादीर्यन्मम त्वं प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसतिमागाःकामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ MSpv_11.33 ॥ नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ MSpv_11.34 ॥ इतिकृतवचनायाः कश्चिदभेत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् । करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ MSpv_11.35 ॥ मदनमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु । विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ॥ MSpv_11.36 ॥ करजदशनचिह्नं निशमङ्गे ऽन्यनारीजनितमिति सरोषमीर्ष्यया शङ्कमानाम् । स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥ MSpv_11.37 ॥ कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने । विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ MSpv_11.38 ॥ बहुजगदपुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य । विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥ MSpv_11.39 ॥ अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी । अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ MSpv_11.40 ॥ प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य । कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर् हुतमयमुपलीढे साधु साम्नाय्यमग्निः ॥ MSpv_11.41 ॥ प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः । अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥ MSpv_11.42 ॥ नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥ MSpv_11.43 ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः । कृतचपलविहङ्गालापकोलाहलाभिर् जलनिधिजलमध्यादेष uttàryater'kaþ // MSpv_11.44 // पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः । यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ MSpv_11.45 ॥ अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव । नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥ MSpv_11.46 ॥ उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः । विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवो ऽङ्गके हेलया बालसूर्यः ॥ MSpv_11.47 ॥ क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् । भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरपीठादुत्थितः सप्तसप्तिः ॥ MSpv_11.48 ॥ परिणतमदिराभं भास्करेणोंशुबाणैस् तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः । रुधिरमिव वहन्त्यो भान्ति बालातपेनच्छुरितमुभयरोधोवारितं वारि नद्यः ॥ MSpv_11.49 ॥ दधतिपरिपतन्त्यो जालवातायनेभ्यस् तरुणतपनभासो मन्दिराभ्यन्तरेषु । प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ MSpv_11.50 ॥ अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन । उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥ MSpv_11.51 ॥ सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति । निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥ MSpv_11.52 ॥ प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयराजद्राजताद्रिस्थलाभम् । अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥ MSpv_11.53 ॥ सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः । विदधति दशनानां सीत्कृताविष्कृतानाम् अभिनवरविभासः पद्मरागानुकारम् ॥ MSpv_11.54 ॥ अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन । कनकनिकषरेखा कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपे ऽपि ॥ MSpv_11.55 ॥ सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः । अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥ MSpv_11.56 ॥ अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणो ऽसौ दर्शनीयो ऽप्यपास्तः । निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्ते ऽपि हन्तव्यपक्षे ॥ MSpv_11.57 ॥ प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् । बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥ MSpv_11.58 ॥ बहिरपि विलसन्त्यः काममानिन्यिरे यद् दिवसकररुचो ऽन्तं ध्वान्तमन्तर्गृहेषु । नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ॥ MSpv_11.59 ॥ चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव । दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ MSpv_11.60 ॥ युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर् दशशतदलभेदं कौतुकेनाशुकृत्वा । श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात्पश्यतीव ॥ MSpv_11.61 ॥ अदयमिव कराग्रैरेष निपीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः । अवकिरति नितान्तं कान्तिनिर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ MSpv_11.62 ॥ प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये । सितकरवपुषासौ लक्ष्यते संप्रति द्यौर् विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ MSpv_11.63 ॥ कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥ MSpv_11.64 ॥ क्षणमतुहिनधाम्नि प्रेष्य भूयः पुरस्ताद् उपगतवति पाणिग्राहवद्दिग्वधूनाम् । द्रुततरमुपयाति स्रंसमानांशुको ऽसाव् उपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ॥ MSpv_11.65 ॥ प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः । गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एको ऽधिशेते ॥ MSpv_11.66 ॥ कृतसकलजगद्विबोधो ऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः । बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ॥ MSpv_11.67 ॥ इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः । प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥ MSpv_12.1 ॥ स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः । आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सो ऽध्वना ॥ MSpv_12.2 ॥ हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥ MSpv_12.3 ॥ शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ MSpv_12.4 ॥ उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ MSpv_12.5 ॥ स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः । वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥ MSpv_12.6 ॥ अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने । तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥ MSpv_12.7 ॥ गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया । कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ॥ MSpv_12.8 ॥ उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके । अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥ MSpv_12.9 ॥ नस्यागृहीतो ऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः । गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥ MSpv_12.10 ॥ नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः । गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥ MSpv_12.11 ॥ प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशम् । मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ॥ MSpv_12.12 ॥ समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि । स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृताम् ॥ MSpv_12.13 ॥ कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति । खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥ MSpv_12.14 ॥ मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् । तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥ MSpv_12.15 ॥ अन्वेतुकामो ऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः । स्थूलोच्चयेनागमदन्तिकगतां गजो ऽग्रयाताग्रकरः करेणुकाम् ॥ MSpv_12.16 ॥ यन्तो ऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः । अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥ MSpv_12.17 ॥ ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः । भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ॥ MSpv_12.18 ॥ तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि । आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवत् ॥ MSpv_12.19 ॥ व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः । वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहो ऽवरोधिकाः ॥ MSpv_12.20 ॥ पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥ MSpv_12.21 ॥ दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः । पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥ MSpv_12.22 ॥ भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि । अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥ MSpv_12.23 ॥ त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके । क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥ MSpv_12.24 ॥ स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे । आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥ MSpv_12.25 ॥ धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि । स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥ MSpv_12.26 ॥ भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः । उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ॥ MSpv_12.27 ॥ वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः । व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ॥ MSpv_12.28 ॥ तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥ MSpv_12.29 ॥ तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषिताम् । त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥ MSpv_12.30 ॥ निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः । उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥ MSpv_12.31 ॥ अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः । दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥ MSpv_12.32 ॥ शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः । एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ॥ MSpv_12.33 ॥ आगच्छतो ऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः । दूरापवर्तितभारवाहणाः पथो ऽपस्रुस्त्वरितं चमूचराः ॥ MSpv_12.34 ॥ ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनो ऽनुज्झित गोत्रसंविदः । श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥ MSpv_12.35 ॥ निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रो ऽपि समुज्झति स्थितिम् । ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितो ऽपि केशवः ॥ MSpv_12.36 ॥ कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥ MSpv_12.37 ॥ गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः । ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥ MSpv_12.38 ॥ पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् । एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥ MSpv_12.39 ॥ प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥ MSpv_12.40 ॥ अभ्याजतो ऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः । वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमततल्लिकाम् ॥ MSpv_12.41 ॥ स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥ MSpv_12.42 ॥ व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ । गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयत् ॥ MSpv_12.43 ॥ लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ MSpv_12.44 ॥ उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥ MSpv_12.45 ॥ प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितो ऽध्यरोहयत् ॥ MSpv_12.46 ॥ दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः । तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ॥ MSpv_12.47 ॥ श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता । नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥ MSpv_12.48 ॥ भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः । पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥ MSpv_12.49 ॥ आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः । उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥ MSpv_12.50 ॥ शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः । तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥ MSpv_12.51 ॥ सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥ MSpv_12.52 ॥ उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् । नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥ MSpv_12.53 ॥ श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते । क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ MSpv_12.54 ॥ नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा । संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥ MSpv_12.55 ॥ प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि । साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥ MSpv_12.56 ॥ स व्याप्तवत्या परितो ऽपथान्यपि स्वसेनया सर्वपथीनया तया । अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ MSpv_12.57 ॥ यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः । क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ॥ MSpv_12.58 ॥ रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः । पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥ MSpv_12.59 ॥ रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः । कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥ MSpv_12.60 ॥ पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् । दूरे ऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥ MSpv_12.61 ॥ स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः । सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ॥ MSpv_12.62 ॥ प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः । नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥ MSpv_12.63 ॥ वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे । गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनो ऽलयः ॥ MSpv_12.64 ॥ आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः । दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥ MSpv_12.65 ॥ उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः । आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ॥ MSpv_12.66 ॥ या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥ MSpv_12.67 ॥ यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः । कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥ MSpv_12.68 ॥ व्यक्तं बलीयान् यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥ MSpv_12.69 ॥ अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः । सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥ MSpv_12.70 ॥ लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः । नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥ MSpv_12.71 ॥ तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥ MSpv_12.72 ॥ प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि । उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥ MSpv_12.73 ॥ तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् । शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥ MSpv_12.74 ॥ सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः । सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥ MSpv_12.75 ॥ अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः । नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥ MSpv_12.76 ॥ विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैरलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः । सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डलस्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ॥ MSpv_12.77 ॥ यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते । स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥ MSpv_13.1 ॥ यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि । सहसा ततः स सहितो ऽनुजन्मभिर्वसुधाधिपो ऽभिमुखमस्यनिर्ययौ ॥ MSpv_13.2 ॥ रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः । समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥ MSpv_13.3 ॥ अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः । जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥ MSpv_13.4 ॥ द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः । ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥ MSpv_13.5 ॥ व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा । ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ॥ MSpv_13.6 ॥ अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः । अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥ MSpv_13.7 ॥ वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना । भुवनैर्नतो ऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥ MSpv_13.8 ॥ मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् । क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥ MSpv_13.9 ॥ न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः । भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितो ऽभिषस्वजे ॥ MSpv_13.10 ॥ गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ MSpv_13.11 ॥ शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा । यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥ MSpv_13.12 ॥ सुखवेदनाहृषितरोमकूपया शिथिलीकृते ऽपि वसुदेवजन्मनि । कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥ MSpv_13.13 ॥ इतरानपि क्षितिभुजो ऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः । स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभो ऽसभाजयत् ॥ MSpv_13.14 ॥ समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः । परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥ MSpv_13.15 ॥ इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः । परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ MSpv_13.16 ॥ रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः । दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ॥ MSpv_13.17 ॥ अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः । अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥ MSpv_13.18 ॥ रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः । अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥ MSpv_13.19 ॥ शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति । पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकम् ॥ MSpv_13.20 ॥ विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः । यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥ MSpv_13.21 ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा । दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥ MSpv_13.22 ॥ वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा । विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥ MSpv_13.23 ॥ मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥ MSpv_13.24 ॥ गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव । प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥ MSpv_13.25 ॥ मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः । उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥ MSpv_13.26 ॥ प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः । रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥ MSpv_13.27 ॥ असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् । पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥ MSpv_13.28 ॥ तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः । प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥ MSpv_13.29 ॥ अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः । अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥ MSpv_13.30 ॥ अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः । दधिरे ऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः ॥ MSpv_13.31 ॥ रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः । परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ MSpv_13.32 ॥ व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन । द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ॥ MSpv_13.33 ॥ व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः । भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥ MSpv_13.34 ॥ अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया । वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलम् ॥ MSpv_13.35 ॥ अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया । विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ॥ MSpv_13.36 ॥ करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ MSpv_13.37 ॥ हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः । अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥ MSpv_13.38 ॥ धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति । मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥ MSpv_13.39 ॥ विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ MSpv_13.40 ॥ अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना । अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥ MSpv_13.41 ॥ परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना । सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥ MSpv_13.42 ॥ नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना । स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा ॥ MSpv_13.43 ॥ वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना । हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥ MSpv_13.44 ॥ निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः । अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥ MSpv_13.45 ॥ अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः । न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥ MSpv_13.46 ॥ अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत । गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ॥ MSpv_13.47 ॥ अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः । अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥ MSpv_13.48 ॥ नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः । प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयो ऽथ हरिणातिपेतिरे ॥ MSpv_13.49 ॥ उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् । विदधे ऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ॥ MSpv_13.50 ॥ अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ । पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ॥ MSpv_13.51 ॥ लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः । जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव ॥ MSpv_13.52 ॥ विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः । गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥ MSpv_13.53 ॥ निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः । मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे ॥ MSpv_13.54 ॥ सुखिनः पुरो ऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु । नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥ MSpv_13.55 ॥ तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् । रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥ MSpv_13.56 ॥ विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः । यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ॥ MSpv_13.57 ॥ उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः । अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥ MSpv_13.58 ॥ नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने । अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ॥ MSpv_13.59 ॥ हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः । उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥ MSpv_13.60 ॥ अभितः सदो ऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू । अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥ MSpv_13.61 ॥ तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे । धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥ MSpv_13.62 ॥ नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि । गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ॥ MSpv_13.63 ॥ उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् । रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥ MSpv_13.64 ॥ सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना । यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुम् ॥ MSpv_13.65 ॥ अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् । स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ॥ MSpv_13.66 ॥ सकले च तत्र गृहमागते हरौ नगरे ऽप्यकालमहमादिदेश सः । सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥ MSpv_13.67 ॥ हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च । महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥ MSpv_13.68 ॥ मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् । श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ ॥ MSpv_13.69 ॥ तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥ MSpv_14.1 ॥ लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥ MSpv_14.2 ॥ तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः । अस्ति न स्तुतिवचो ऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥ MSpv_14.3 ॥ बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः । सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥ MSpv_14.4 ॥ सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति । एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ MSpv_14.5 ॥ सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम । मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥ MSpv_14.6 ॥ सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया । त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥ MSpv_14.7 ॥ वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मे ऽधुना । को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ MSpv_14.8 ॥ स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् । तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥ MSpv_14.9 ॥ पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि । सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥ MSpv_14.10 ॥ किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा । शाधि शासक जगत्त्रयस्य मामाश्रवो ऽस्मि भवतः सहानुजः ॥ MSpv_14.11 ॥ तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥ MSpv_14.12 ॥ सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते । किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ MSpv_14.13 ॥ तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ MSpv_14.14 ॥ शासने ऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः । त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥ MSpv_14.15 ॥ यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति । तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥ MSpv_14.16 ॥ इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम । सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥ MSpv_14.17 ॥ आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः । आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ MSpv_14.18 ॥ तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः । कर्तृता तदुपलम्भतो ऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥ MSpv_14.19 ॥ शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदो ऽनुवाक्यया । याज्यया यजनकर्मिणो ऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥ MSpv_14.20 ॥ सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ । तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ MSpv_14.21 ॥ बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया । शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ MSpv_14.22 ॥ nतजसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे । तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलः प्रयोगिणः ॥ MSpv_14.23 ॥ संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति । शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥ MSpv_14.24 ॥ लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव । प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥ MSpv_14.25 ॥ तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् । वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥ MSpv_14.26 ॥ स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् । गन्धतो ऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥ MSpv_14.27 ॥ उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः । द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ MSpv_14.28 ॥ निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे । नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ MSpv_14.29 ॥ तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् । गुम्फिताः शिरसि वेणयो ऽभवन्न प्रफुल्लसुरपादपस्रजः ॥ MSpv_14.30 ॥ प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः । उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥ MSpv_14.31 ॥ नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनम् । अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥ MSpv_14.32 ॥ दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् । दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥ MSpv_14.33 ॥ वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् । भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपो ऽवपत् ॥ MSpv_14.34 ॥ किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत । राजतः पुपुविरे निरेनसः प्राप्य ते ऽपि विमलं प्रतिग्रहम् ॥ MSpv_14.35 ॥ स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः । आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥ MSpv_14.36 ॥ शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः । पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥ MSpv_14.37 ॥ तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् । आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥ MSpv_14.38 ॥ मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् । आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ MSpv_14.39 ॥ एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः । त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥ MSpv_14.40 ॥ प्रीतिरस्य ददतो ऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः । स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥ MSpv_14.41 ॥ यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपो ऽपरैर्गौरवेण ददृशेतरामसौ ॥ MSpv_14.42 ॥ आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि । वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥ MSpv_14.43 ॥ आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः । तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखो ऽर्थिनः ॥ MSpv_14.44 ॥ नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् । नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥ MSpv_14.45 ॥ निर्गुणो ऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरो ऽभवत् । वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ MSpv_14.46 ॥ प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः । दित्सया तदपि पार्थिवो ऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥ MSpv_14.47 ॥ दर्शनानुपदमेव कामतः स्वं वनीयकजने ऽधिगच्छति । प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचो ऽतिसर्जने ॥ MSpv_14.48 ॥ nànavàptavasunàr'thakàmyatà नाचिकित्सितगदेन रोगिणा । इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥ MSpv_14.49 ॥ स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः । भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ MSpv_14.50 ॥ रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् । अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥ MSpv_14.51 ॥ एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः । यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ MSpv_14.52 ॥ इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना । अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥ MSpv_14.53 ॥ आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । यत्तथापि न गुरून्नपृच्छसि त्वं क्रमो ऽयमिति तत्र कारणम् ॥ MSpv_14.54 ॥ स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् । अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ MSpv_14.55 ॥ शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः । त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥ MSpv_14.56 ॥ आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी । एक एव गुणवत्तमो ऽथवापूज्य इत्ययमपीष्यते विधिः ॥ MSpv_14.57 ॥ अत्र चैष सकले ऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति । भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥ MSpv_14.58 ॥ मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् । अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥ MSpv_14.59 ॥ ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् । आमनन्ति यमुपास्यमादराद् दूरवर्तिनमतीव योगिनः ॥ MSpv_14.60 ॥ पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् । संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥ MSpv_14.61 ॥ सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥ MSpv_14.62 ॥ भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः । यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥ MSpv_14.63 ॥ ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा । दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ MSpv_14.64 ॥ आदितामजननाय देहिनामन्ततां च दधते ऽनपायिने । बिभ्रते भुवमधः सदाथ च ब्रह्मणो ऽप्युपरि तिष्ठते नमः ॥ MSpv_14.65 ॥ केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ MSpv_14.66 ॥ पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तच्च कारणमभूद्धिरण्मयं ब्रह्मणो ऽसृजदसाविदं जगत् ॥ MSpv_14.67 ॥ मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥ MSpv_14.68 ॥ श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् । श्रीमुखेन्दुसविधे ऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥ MSpv_14.69 ॥ सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् । जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥ MSpv_14.70 ॥ स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ MSpv_14.71 ॥ दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि । दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ MSpv_14.72 ॥ वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः । यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥ MSpv_14.73 ॥ दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ MSpv_14.74 ॥ किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ MSpv_14.75 ॥ गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा । क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥ MSpv_14.76 ॥ कामतो ऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् । व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥ MSpv_14.77 ॥ यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ MSpv_14.78 ॥ सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः । स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ MSpv_14.79 ॥ रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति । लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ MSpv_14.80 ॥ एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि । राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ MSpv_14.81 ॥ निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा । सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ MSpv_14.82 ॥ तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे । यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥ MSpv_14.83 ॥ नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् । यो ऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥ MSpv_14.84 ॥ यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् । चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥ MSpv_14.85 ॥ यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् । मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥ MSpv_14.86 ॥ धन्यो ऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः । दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥ MSpv_14.87 ॥ भीष्मोक्तं तदिति वचो निशम्य सम्यक् साम्राज्यश्रियमधिगच्छता नृपेण । datter'dhe महति महीभृतां पुरो ऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ MSpv_14.88 ॥ अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥ MSpv_15.1 ॥ पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया । मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥ MSpv_15.2 ॥ अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् । लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥ MSpv_15.3 ॥ स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः । स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥ MSpv_15.4 ॥ स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः । क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥ MSpv_15.5 ॥ क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः । स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥ MSpv_15.6 ॥ कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् । क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥ MSpv_15.7 ॥ कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा । क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ MSpv_15.8 ॥ अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे । दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥ MSpv_15.9 ॥ करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् । त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥ MSpv_15.10 ॥ इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् । याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥ MSpv_15.11 ॥ प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी । भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥ MSpv_15.12 ॥ ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः । वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥ MSpv_15.13 ॥ यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥ MSpv_15.14 ॥ यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि । ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥ MSpv_15.15 ॥ अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे । निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥ MSpv_15.16 ॥ तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते । भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ MSpv_15.17 ॥ यदि वार्चनीयतम एष किमपि भवतां पृथासुताः । शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥ MSpv_15.18 ॥ अथवा न धर्ममसुबोधसमयमवयात बालिशाः । खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥ MSpv_15.19 ॥ स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः । तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥ MSpv_15.20 ॥ अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् । नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥ MSpv_15.21 ॥ प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् । कृष्ण कलय ननु को ऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥ MSpv_15.22 ॥ असुरस्त्वया न्यवधि को ऽपि मधुरिति कथं प्रतीयते । दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥ MSpv_15.23 ॥ मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः । सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥ MSpv_15.24 ॥ छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः । प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥ MSpv_15.25 ॥ धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् । चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥ MSpv_15.26 ॥ जगति श्रिया विरहितो ऽपि यदुदधिसुतामुपायथाः । ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥ MSpv_15.27 ॥ अभिशत्रु संयति कदाचिदविहितपराक्रमो ऽपि यत् । व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥ MSpv_15.28 ॥ पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते । भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥ MSpv_15.29 ॥ तव धन्यतेयमपि सर्वनृपतितुलितो ऽपि यत्क्षणम् । क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥ MSpv_15.30 ॥ त्वमशक्नुवन्न शुभकर्मनिरतः परिपाकदारुणम् । जेतुमकुशलमतिर्नरकं यशसे ऽधिलोकमजयः सुतं भुवः ॥ MSpv_15.31 ॥ सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव । त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥ MSpv_15.32 ॥ त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ MSpv_15.33 ॥ मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः । अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवो ऽधिपाः ॥ MSpv_15.34 ॥ अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु । स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ MSpv_15.35 ॥ यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति । स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥ MSpv_15.36 ॥ शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् । कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥ MSpv_15.37 ॥ अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥ MSpv_15.38 ॥ इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा । सोढरिपुबलभरो ऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ MSpv_15.39 ॥ कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः । सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥ MSpv_15.40 ॥ न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः । शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनो ऽनुवर्तते ॥ MSpv_15.41 ॥ विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः । तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥ MSpv_15.42 ॥ स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः । स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥ MSpv_15.43 ॥ नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः । स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥ MSpv_15.44 ॥ अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः । प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥ MSpv_15.45 ॥ विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् । यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥ MSpv_15.46 ॥ itibhãùmabhàùitavacor'thamadhigatavatàmiva क्षणात् । क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥ MSpv_15.47 ॥ शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ MSpv_15.48 ॥ प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् । प्रातरहिमकरताम्रतनुर्विषजद्रुमो ऽपर इवाभवद्द्रुमः ॥ MSpv_15.49 ॥ अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् । कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ MSpv_15.50 ॥ अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत । ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥ MSpv_15.51 ॥ कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् । क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥ MSpv_15.52 ॥ प्रतिघः कुतो ऽपि समुपेत्य नरपतिगणं समाश्रयत् । जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥ MSpv_15.53 ॥ चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् । तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ MSpv_15.54 ॥ कुपितेषु राजषु तथापि रथचरणपाणिपूजया । चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥ MSpv_15.55 ॥ गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रताम् । व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥ MSpv_15.56 ॥ विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता । हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥ MSpv_15.57 ॥ इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् । मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलम् ॥ MSpv_15.58 ॥ रमसादुदस्थुरथ युद्धमनुचितभियो ऽभिलाषुकाः । सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥ MSpv_15.59 ॥ स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः । धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥ MSpv_15.60 ॥ हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा । मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥ MSpv_15.61 ॥ गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् । कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥ MSpv_15.62 ॥ किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥ MSpv_15.63 ॥ अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः । वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥ MSpv_15.64 ॥ विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ । यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥ MSpv_15.65 ॥ अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः । तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥ MSpv_15.66 ॥ अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् । वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥ MSpv_15.67 ॥ गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ MSpv_15.68 ॥ चलितं ततो ऽनभिहतेच्छमवनिपतियज्ञभूमितः । तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ MSpv_15.69 ॥ विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः । द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥ MSpv_15.70 ॥ क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः । प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥ MSpv_15.71 ॥ त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः । शैलकटकतटभिन्नरवः प्रणनाद सांनहनिको ऽस्य वारिजः ॥ MSpv_15.72 ॥ जगदन्तकालसमवेतविषदविषमेरितारवम् । धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ MSpv_15.73 ॥ सहसा ससभ्रमविलोलसकलजनतासमाकुलम् । स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥ MSpv_15.74 ॥ दधतो भयानकतरत्वमुपगतवतः समानताम् । धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ MSpv_15.75 ॥ परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् । वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ MSpv_15.76 ॥ रणसंमदोदयविकासिबलकलकलाकुलीकृते । शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥ MSpv_15.77 ॥ परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः । तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥ MSpv_15.78 ॥ प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः । पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ MSpv_15.79 ॥ दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः । चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥ MSpv_15.80 ॥ दयिताय सासवमुदस्तमपतदवसादिनः करात् । कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ MSpv_15.81 ॥ भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः । वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥ MSpv_15.82 ॥ सुदृशः समीकगमनाय युवभिरथ संबभाषिरे । शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ MSpv_15.83 ॥ विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः । पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ MSpv_15.84 ॥ न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि । यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥ MSpv_15.85 ॥ प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् । नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ MSpv_15.86 ॥ व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् । धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥ MSpv_15.87 ॥ शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥ MSpv_15.88 ॥ ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः । स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ MSpv_15.89 ॥ सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः । गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥ MSpv_15.90 ॥ क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः । स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥ MSpv_15.91 ॥ अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका । भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥ MSpv_15.92 ॥ समरोन्मुखे नृपगणे ऽपि तदनुमरणोद्यतैकधीः । दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥ MSpv_15.93 ॥ विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः । यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥ MSpv_15.94 ॥ सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता । सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥ MSpv_15.95 ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीर् अश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥ MSpv_15.96 ॥ दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ । उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥ MSpv_16.1 ॥ अभिधाय तदा तदप्रियं शिशुपालो ऽनुशयं परं गतः । भवतो ऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ MSpv_16.2 ॥ विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः । प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ MSpv_16.3 ॥ प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः । तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ MSpv_16.4 ॥ अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः । तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥ MSpv_16.5 ॥ जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः । तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ MSpv_16.6 ॥ अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः । विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥ MSpv_16.7 ॥ कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरके ऽपि संप्रति । प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ MSpv_16.8 ॥ विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः । भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ MSpv_16.9 ॥ घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥ MSpv_16.10 ॥ सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः । रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ MSpv_16.11 ॥ विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः । यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ MSpv_16.12 ॥ चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् । समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ MSpv_16.13 ॥ समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति । सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥ MSpv_16.14 ॥ विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् । असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ MSpv_16.15 ॥ इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः । वदति स्म वचो ऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥ MSpv_16.16 ॥ मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया । सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ MSpv_16.17 ॥ अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् । वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ MSpv_16.18 ॥ प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा । शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात् ॥ MSpv_16.19 ॥ हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव को ऽत्र मत्सरः । न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ MSpv_16.20 ॥ सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः । सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥ MSpv_16.21 ॥ उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ MSpv_16.22 ॥ परितप्यत एव नोत्तमः परितप्तो ऽप्यपरः सुसंवृतिः । परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयो ऽधमः ॥ MSpv_16.23 ॥ अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् । खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ MSpv_16.24 ॥ प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे । अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ MSpv_16.25 ॥ जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ MSpv_16.26 ॥ वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ MSpv_16.27 ॥ परितोषयिता न कश्चन स्वगतो यस्य गुणो ऽस्ति देहिनः । परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ MSpv_16.28 ॥ सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ MSpv_16.29 ॥ प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ MSpv_16.30 ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसो ऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ MSpv_16.31 ॥ विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतो ऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ MSpv_16.32 ॥ नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः । द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ MSpv_16.33 ॥ समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना । हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥ MSpv_16.34 ॥ महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति । कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ MSpv_16.35 ॥ यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् । अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ MSpv_16.36 ॥ यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् । विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ MSpv_16.37 ॥ निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् । पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥ MSpv_16.38 ॥ विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ MSpv_16.39 ॥ विदुरेष्यदपायमात्मना परतः श्रद्दधते ऽथवा बुधाः । न परोपहितं न च स्वतः प्रमिमीते ऽनुभवादृते ऽल्पधीः ॥ MSpv_16.40 ॥ कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् । उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ MSpv_16.41 ॥ उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते । प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ MSpv_16.42 ॥ अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ MSpv_16.43 ॥ अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति । अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥ MSpv_16.44 ॥ त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः । प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥ MSpv_16.45 ॥ क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः । शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ MSpv_16.46 ॥ अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता । सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ MSpv_16.47 ॥ अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया । हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥ MSpv_16.48 ॥ गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः । जनको ऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ MSpv_16.49 ॥ अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः । तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ MSpv_16.50 ॥ क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम । प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥ MSpv_16.51 ॥ प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ MSpv_16.52 ॥ तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः । अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥ MSpv_16.53 ॥ परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः । तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ MSpv_16.54 ॥ न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् । भजते कुपितो ऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥ MSpv_16.55 ॥ हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि । अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥ MSpv_16.56 ॥ प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् । ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ MSpv_16.57 ॥ अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः । क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥ MSpv_16.58 ॥ निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् । न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥ MSpv_16.59 ॥ न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः । द्रवतां ननु पृष्ठमीक्षते वदनं सो ऽपि न जातु विद्विषाम् ॥ MSpv_16.60 ॥ प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः । दधते ऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ MSpv_16.61 ॥ मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः । नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥ MSpv_16.62 ॥ समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च । धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ MSpv_16.63 ॥ तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः । कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ MSpv_16.64 ॥ दधतो ऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् । भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥ MSpv_16.65 ॥ अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन । यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ MSpv_16.66 ॥ चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः । अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥ MSpv_16.67 ॥ न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः । चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥ MSpv_16.68 ॥ स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् । बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ MSpv_16.69 ॥ अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया । युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥ MSpv_16.70 ॥ भूतभूतिरहीनभोगभाग्विजितानेकपुरो ऽपि विद्विषाम् । रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ MSpv_16.71 ॥ नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः । गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ MSpv_16.72 ॥ अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः । खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥ MSpv_16.73 ॥ घनपत्रभृतो ऽनुगामिनस्तरसाकृष्य करोति कांश्चन । दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ MSpv_16.74 ॥ इति पूर इवोदकस्य यः सरितां प्रावृषिजस् तटद्रुमैः । क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥ MSpv_16.75 ॥ अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः । अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ MSpv_16.76 ॥ कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः । नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ MSpv_16.77 ॥ इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः । स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ MSpv_16.78 ॥ महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि । अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ MSpv_16.79 ॥ परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् । न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥ MSpv_16.80 ॥ यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः । तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥ MSpv_16.81 ॥ भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वये ऽपि । कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ MSpv_16.82 ॥ लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ MSpv_16.83 ॥ विच्छित्तिर्नवचन्दनेन वपुषो भिन्नो ऽधरो ऽलक्तकैर् अच्छाच्छे पतिताञ्जने च नयने श्रोण्यो ऽलसन्मेखलाः । प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषाम् इत्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥ MSpv_16.84 ॥ विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् । रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यते ऽसौ ॥ MSpv_16.85 ॥ इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि । प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥ MSpv_17.1 ॥ सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥ MSpv_17.2 ॥ अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि । समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥ MSpv_17.3 ॥ अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः । रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥ MSpv_17.4 ॥ यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः । बृहच्छिलातलकठिनांसघट्टितं ततो ऽभवद्भ्रमितामिवाखिलं सदः ॥ MSpv_17.5 ॥ प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः । युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥ MSpv_17.6 ॥ प्रजापतिक्रतुनिधनार्थमुत्थितंव्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् । समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥ MSpv_17.7 ॥ परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् । करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः ॥ MSpv_17.8 ॥ निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदं । अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ॥ MSpv_17.9 ॥ दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया । ध्रुवं पुरः सशरममुं तृतीयया हरो ऽपि न व्यसहत वीक्षितुं दृशा ॥ MSpv_17.10 ॥ विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना । परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ MSpv_17.11 ॥ विलङ्घितस्थितिमभिवीक्ष्य रुक्षया रिपोर्गिरागुरुमपि गान्दिनीसुतम् । जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥ MSpv_17.12 ॥ विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः । क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः ॥ MSpv_17.13 ॥ सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः । स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥ MSpv_17.14 ॥ ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः । रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥ MSpv_17.15 ॥ प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः । अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥ MSpv_17.16 ॥ दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः । विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥ MSpv_17.17 ॥ समाकुले सदसि तथापि विक्रियां मनो ऽगमन्न मुरभिदः परोदितैः । घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥ MSpv_17.18 ॥ परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति । निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥ MSpv_17.19 ॥ निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् । मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥ MSpv_17.20 ॥ मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः । अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥ MSpv_17.21 ॥ दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति । महीभुजां महिमभृतां न संममुर्मुदो ऽन्तरावपुषि बहिश्च कञ्चुकाः ॥ MSpv_17.22 ॥ संकल्पं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः । त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥ MSpv_17.23 ॥ युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया । अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥ MSpv_17.24 ॥ सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः । रणैषिणां पुलकभृतो ऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥ MSpv_17.25 ॥ मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः । सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥ MSpv_17.26 ॥ अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि । मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥ MSpv_17.27 ॥ उपेत्यच स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः । प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ MSpv_17.28 ॥ गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया । प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ MSpv_17.29 ॥ निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः । विकौतुकः प्रकृतमहाप्लवे ऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥ MSpv_17.30 ॥ बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे । असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥ MSpv_17.31 ॥ अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः । विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥ MSpv_17.32 ॥ जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः । अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥ MSpv_17.33 ॥ अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः । अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ MSpv_17.34 ॥ प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः । गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्डमाययुः ॥ MSpv_17.35 ॥ सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः । व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥ MSpv_17.36 ॥ चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया । मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥ MSpv_17.37 ॥ असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया । अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥ MSpv_17.38 ॥ उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः । यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥ MSpv_17.39 ॥ न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि । पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥ MSpv_17.40 ॥ यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् । पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥ MSpv_17.41 ॥ मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः । यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥ MSpv_17.42 ॥ यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः । तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥ MSpv_17.43 ॥ प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥ MSpv_17.44 ॥ क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना । भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥ MSpv_17.45 ॥ पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः । समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥ MSpv_17.46 ॥ ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् । विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥ MSpv_17.47 ॥ भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः । मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥ MSpv_17.48 ॥ ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः । यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ MSpv_17.49 ॥ हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः । विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥ MSpv_17.50 ॥ उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः । निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥ MSpv_17.51 ॥ अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति । वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ MSpv_17.52 ॥ विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः । चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥ MSpv_17.53 ॥ गरीयसः प्रचुरमुखस्य रागिणो रजो ऽभवद्व्यवहितसत्वमुत्कटम् । सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥ MSpv_17.54 ॥ पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् । इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥ MSpv_17.55 ॥ क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः । क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ MSpv_17.56 ॥ महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ MSpv_17.57 ॥ शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा । बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥ MSpv_17.58 ॥ सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः । यतः क्षितेरवयवसंपदो ऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ MSpv_17.59 ॥ द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजो ऽवगुण्ठितम् । युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ MSpv_17.60 ॥ समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः । दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥ MSpv_17.61 ॥ निरीक्षितुं वियति समेत्यकौतुकात्पराक्रमं समरमुखे महीभृताम् । रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥ MSpv_17.62 ॥ विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि । शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ MSpv_17.63 ॥ नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे । चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ॥ MSpv_17.64 ॥ गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा । नभस्तलं भहुलतरेण रेणुना ततो ऽगमत्त्रिजगदिवैकतां स्फुटम् ॥ MSpv_17.65 ॥ समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः । रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ MSpv_17.66 ॥ गते मुखच्छदपटसादृशीं दृशः पथस्थिरो दधति घने रजस्यपि । मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥ MSpv_17.67 ॥ मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः । उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ MSpv_17.68 ॥ अन्यूनोन्नतयो ऽतिमात्रपृथवः पृथ्वीधरश्रीभृतः स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः । वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥ MSpv_17.69 ॥ सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ MSpv_18.1 ॥ पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् । इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥ MSpv_18.2 ॥ रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च । व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तो ऽभूदीशितेव प्रणादः ॥ MSpv_18.3 ॥ रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥ MSpv_18.4 ॥ वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः । रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्यशेषाः ॥ MSpv_18.5 ॥ सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् । कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥ MSpv_18.6 ॥ संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य । रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥ MSpv_18.7 ॥ कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय । सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताका ॥ MSpv_18.8 ॥ उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ MSpv_18.9 ॥ घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि । आमेतीव प्रत्यवोचन् गजानामुत्साहार्थं वाचमाधोरणस्य ॥ MSpv_18.10 ॥ यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च । शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ MSpv_18.11 ॥ रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ । हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥ MSpv_18.12 ॥ शुद्धाः सङ्गं न कौचित्प्राप्तवन्तो दूरान्मुक्ता शीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥ MSpv_18.13 ॥ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥ MSpv_18.14 ॥ रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि । केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥ MSpv_18.15 ॥ वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् । अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥ MSpv_18.16 ॥ आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् । वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्रविशन्पुष्कराणि ॥ MSpv_18.17 ॥ मिश्रीभूते तत्र सैन्यद्वये ऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परो ऽसौ ॥ MSpv_18.18 ॥ सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाबबब्द्धा । नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥ MSpv_18.19 ॥ नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य । सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ MSpv_18.20 ॥ आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः । प्रप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ MSpv_18.21 ॥ भित्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः । शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखो ऽपि ॥ MSpv_18.22 ॥ कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म । कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥ MSpv_18.23 ॥ जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तो ऽधो लोकमस्तेषुजालाः । नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ MSpv_18.24 ॥ विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् । बभ्रामैकोबन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥ MSpv_18.25 ॥ यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य । सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥ MSpv_18.26 ॥ क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य । घोरारावध्वनिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ॥ MSpv_18.27 ॥ प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदो ऽपि । क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥ MSpv_18.28 ॥ तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य । तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ MSpv_18.29 ॥ आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य । भग्नस्योच्चैर्बर्हभारेण शङ्कोरवव्राते वीक्षणे च क्षणेन ॥ MSpv_18.30 ॥ यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन । अन्त्यावस्थाकालयोग्योपयोगं दध्रे ऽभीष्टं रागमापद्धनं वा ॥ MSpv_18.31 ॥ अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकइभुग्नवालाः । उन्मूर्धानः सन्निपत्यपरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ MSpv_18.32 ॥ द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः । दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥ MSpv_18.33 ॥ मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदछ्छायाचञ्चच्छिखाग्रः । लग्नो ऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥ MSpv_18.34 ॥ ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः । योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ MSpv_18.35 ॥ सान्द्राण्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् । दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥ MSpv_18.36 ॥ आकम्पाग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः । मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्त्खनन्ति स्म नागाः ॥ MSpv_18.37 ॥ उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् । शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ MSpv_18.38 ॥ भग्ने ऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् । साकं यन्तुः संमदेनानुबन्धी दूनो ऽभीक्ष्णं वारणः प्रत्यरोधि ॥ MSpv_18.39 ॥ व्याप्तं लोकैर्दुःखलभ्यापसारं संरंभित्वादेत्य धीरो महीयः । सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥ MSpv_18.40 ॥ भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः । निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥ MSpv_18.41 ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ MSpv_18.42 ॥ क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य । सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥ MSpv_18.43 ॥ कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ MSpv_18.44 ॥ दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ MSpv_18.45 ॥ आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोपाङ्मुखस्य । लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ MSpv_18.46 ॥ लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले । ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥ MSpv_18.47 ॥ हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥ MSpv_18.48 ॥ कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन । हस्ताग्रेण प्राप्तमप्यग्रतो ऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ MSpv_18.49 ॥ तन्वाः पुंसो नन्द गोपात्मजायाः कंसेनेव स्फोटितायाः गजेन । दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥ MSpv_18.50 ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । संस्थितस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥ MSpv_18.51 ॥ शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य । पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥ MSpv_18.52 ॥ उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रे ऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥ MSpv_18.53 ॥ तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः । नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥ MSpv_18.54 ॥ प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् । एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धाः माल्यैः साधुवादैर्द्वये ऽपि ॥ MSpv_18.55 ॥ बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥ MSpv_18.56 ॥ पौनः पुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्यां । पादे लग्नमत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ MSpv_18.57 ॥ कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य । उच्छ्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ MSpv_18.58 ॥ लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ MSpv_18.59 ॥ वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम । त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥ MSpv_18.60 ॥ त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु । प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥ MSpv_18.61 ॥ स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ MSpv_18.62 ॥ गत्वा नूनं वैबुधं सद्म रम्यं मूच्छाभाजामाजगामान्तरात्मा । भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ MSpv_18.63 ॥ कश्चिच्छ्स्त्रापातमूढो ऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय । व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ MSpv_18.64 ॥ भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव । अन्यो ऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥ MSpv_18.65 ॥ भिन्नानस्त्रैर्मोहभाजो ऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् । जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्याज्जनेन ॥ MSpv_18.66 ॥ भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥ MSpv_18.67 ॥ रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥ MSpv_18.68 ॥ निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार । रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तः पुरस्य ॥ MSpv_18.69 ॥ रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः । रक्ताम्भोभिःस्तत्क्षणादेव तस्मिन्संख्ये ऽसंख्याः प्रवहन्द्वीपवत्यः ॥ MSpv_18.70 ॥ संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः । कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयो ऽसृङ्मयीनाम् ॥ MSpv_18.71 ॥ पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥ MSpv_18.72 ॥ उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः । मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥ MSpv_18.73 ॥ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥ MSpv_18.74 ॥ ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥ MSpv_18.75 ॥ नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन । योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥ MSpv_18.76 ॥ ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥ MSpv_18.77 ॥ क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि । आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥ MSpv_18.78 ॥ कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ MSpv_18.79 ॥ आयन्तीनामविरतरयंराजकानीकिनीनाम् इत्थं सैन्यैः सममलुघुभिः श्रीपतेरूर्मिमद्भिः । आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ MSpv_18.80 ॥ अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ MSpv_19.1 ॥ आपतन्तममुन्दूरादूरीकृतपराक्रमः । बलो ऽवलोकयामास मातङ्गमिव केसरी ॥ MSpv_19.2 ॥ जजौजोजाजिजिज्जाजी तं ततो ऽतिततातितुत् । भाभो ऽभीभाभिभूभारारारिररिरीररः ॥ MSpv_19.3 ॥ भवन्भवाय लोकानामाकम्पितमहीतलः । निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ MSpv_19.4 ॥ रामे रिपुः शरानाजिमहेष्वास विचक्षणे । कोपादथैनं शितमा महेष्वा स विचक्षणे ॥ MSpv_19.5 ॥ दिशमर्कमिवावाचीम् मूर्च्छागतमपाहरत् । मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥ MSpv_19.6 ॥ कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् । ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ MSpv_19.7 ॥ उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् । तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ MSpv_19.8 ॥ पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः । तयैव वाचापगमं ययाचापमुदायुधः ॥ MSpv_19.9 ॥ समं समन्ततो राज्ञामापतन्तीरनीकिनीः । कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥ MSpv_19.10 ॥ दधानैर्घनसादृश्यं लसदायसदंशनैः । तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥ MSpv_19.11 ॥ नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः । बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥ MSpv_19.12 ॥ प्रप्य भीममसौ जन्यं सौजन्यं दधदानते । विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ MSpv_19.13 ॥ कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः । अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ MSpv_19.14 ॥ याबभार कृतानेकमाया सेना ससारताम् । धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ MSpv_19.15 ॥ ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः । कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥ MSpv_19.16 ॥ दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः । न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥ MSpv_19.17 ॥ निपीड्य तरसा तेन मुक्ताः काममनास्थया । उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥ MSpv_19.18 ॥ तस्यावदानैः समरे सहसा रोमहर्षिभिः । सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ MSpv_19.19 ॥ सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः । भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ MSpv_19.20 ॥ सोढुं तस्य द्विषो नालमवयोधरवा रणम् । ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ MSpv_19.21 ॥ केशप्रचुरलोकस्य पर्यस्कारि विकासिना । शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ MSpv_19.22 ॥ सादरं युद्धमानापि तेनान्यनरसादरम् । सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ MSpv_19.23 ॥ इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् । क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ MSpv_19.24 ॥ अहितानभि वाहिन्या स मानी चतुरङ्गया । चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥ MSpv_19.25 ॥ ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः । तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ MSpv_19.26 ॥ सकारनानारकास कायसाददसायका । रसाहवावाहसार नादवाददवादना ॥ MSpv_19.27 ॥ लोलासिकालियकुला यमस्यैव स्वसा स्वयम् । चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ MSpv_19.28 ॥ सासेनागमनारम्भे रसेनासीदनारता । तारनादजनामत्त धीरनागमनामया ॥ MSpv_19.29 ॥ धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् । शौर्यनुरागनिकषः सा हि वेलानुजीविनाम् ॥ MSpv_19.30 ॥ दिवमिन्युधा गन्तुं कोमलामलसम्पदम् । दधौ दधानो ऽसिलतां को ऽमलामलसम्पदम् ॥ MSpv_19.31 ॥ कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः । विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥ MSpv_19.32 ॥ वाहनाजनि मानासे साराजावनमा ततः । मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ MSpv_19.33 ॥ निध्वनज्जवहारीभा भेजे रागरसात्तमः । ततमानवजारासा सेना मानिजनाहवा ॥ MSpv_19.34 ॥ अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥ MSpv_19.35 ॥ करेणुः प्रम्थितो ऽनेको रेणुर्घण्टाः सहस्रशः । करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ MSpv_19.36 ॥ धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः । सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥ MSpv_19.37 ॥ न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु । रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ MSpv_19.38 ॥ बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः । गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥ MSpv_19.39 ॥ नानाजाववजानाना सा जनौघघनौजसा । paràniha'hàniràpa तान्वियाततयान्विता ॥ MSpv_19.40 ॥ विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः । श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम् ॥ MSpv_19.41 ॥ संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया । ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥ MSpv_19.42 ॥ विस्तीर्णमायामवती लोललोकनिरन्तरा । नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ MSpv_19.43 ॥ वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वारितारिका ॥ MSpv_19.44 ॥ अधिनागं प्रजविनो विकसत्पिच्छचारवः । पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥ MSpv_19.45 ॥ प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः । ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥ MSpv_19.46 ॥ पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः । आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥ MSpv_19.47 ॥ केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता । प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥ MSpv_19.48 ॥ विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः । परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥ MSpv_19.49 ॥ अन्येन विदधे ऽरीणामतिमात्रा विलासिना । उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥ MSpv_19.50 ॥ सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः । तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥ MSpv_19.51 ॥ शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः । ददृशे ऽन्यो रावणवदलङ्करणभूषितः ॥ MSpv_19.52 ॥ द्विषद्विशसनच्छेदनिरस्तोरुयुगो ऽपरः । सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥ MSpv_19.53 ॥ भीमतामपरो ऽम्भोधिसमे ऽधित महाहवे । दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ MSpv_19.54 ॥ दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव । परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥ MSpv_19.55 ॥ रणे रभसनिर्भिन्नद्विपपाटविकासिनि । न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥ MSpv_19.56 ॥ यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः । अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ MSpv_19.57 ॥ अयशोभिदुरालोके कोपधामरणादृते । अयशोभिदुरा लोके कोपधा मरणादृते ॥ MSpv_19.58 ॥ स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी । अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥ MSpv_19.59 ॥ अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः । आप दिव्या पृतनया विस्मयं जनता यथा ॥ MSpv_19.60 ॥ स्वगुणैराफलप्राप्तेराकृष्य गणिका इव । कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥ MSpv_19.61 ॥ वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः । वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ MSpv_19.62 ॥ पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः । कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ MSpv_19.63 ॥ रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् । कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥ MSpv_19.64 ॥ रयेण रणकाम्यन्तौ दूरादुपगतविभौ । गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ MSpv_19.65 ॥ भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे । भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥ MSpv_19.66 ॥ निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः । युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥ MSpv_19.67 ॥ निपीडनादिव मिथो दानतोयनारतम् । वपुषामदयापातादिभानामभितो ऽगलत् ॥ MSpv_19.68 ॥ रणाङ्गणं सर इव प्लावितं मदवारिभिः । गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ MSpv_19.69 ॥ शरक्षते गजे भृङ्गैः सविषादिविषादिनि । रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ MSpv_19.70 ॥ अन्तकस्य पृथौ तत्र शयनीय इवाहवे । दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ MSpv_19.71 ॥ अभीकमतिकेनेद्धे भीतानन्दस्यनाशने । कनत्सकामसेनाके मन्दकामकमस्यति ॥ MSpv_19.72 ॥ दधतो ऽपि रणे भीममभीक्ष्णं भावमासुरम् । हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ MSpv_19.73 ॥ येनाङ्गमूहे व्रणवत्सरुचा परतो ऽमरैः । समत्वं स ययौ खड्गत्सरुचापरतो ऽमरैः ॥ MSpv_19.74 ॥ निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् । पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥ MSpv_19.75 ॥ अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया । हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥ MSpv_19.76 ॥ विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः । तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ MSpv_19.77 ॥ असृग्जनो ऽस्त्रक्षतिमानवमज्जवसादनम् । रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ MSpv_19.78 ॥ चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् । पयोदजालमिव तद्वीराशंसनमाबभौ ॥ MSpv_19.79 ॥ बन्धौ विपन्ने ऽनेकेन नरेणेह तदन्तिके । अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ MSpv_19.80 ॥ कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् । क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ MSpv_19.81 ॥ युद्धमित्थं विधूतान्यमानवानभियो गतः । चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ MSpv_19.82 ॥ अथ वक्षोमणिच्छायाच्छुरितापीतवाससा । स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ MSpv_19.83 ॥ नीलेनानालनलिननिलीनोल्ललनालिना । ललनालालनेनालं लीलालोलेन लालिना ॥ MSpv_19.84 ॥ अपूर्वयेव तत्कालसमागमसकामया । दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ MSpv_19.85 ॥ विभावी विभवी भाभो विभाभावी विवो विभीः । भवाभिभावी भावावो भवाभावो भुवो विभुः ॥ MSpv_19.86 ॥ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः । देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ MSpv_19.87 ॥ तं श्रिया घनयानस्तरुचा सारतया तया । यातया तरसा चारुस्तनयानघया श्रितम् ॥ MSpv_19.88 ॥ विद्विषो ऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः । अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ MSpv_19.89 ॥ विदितं दिवि के ऽनीके तं यातं निजिताजिनि । विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥ MSpv_19.90 ॥ नियुज्यमानेन पुरः कर्मण्यतिगरीयसि । आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ MSpv_19.91 ॥ तत्र बाणाः सुपरुषः समधीयन्त चारवः । द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ MSpv_19.92 ॥ पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् । योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ MSpv_19.93 ॥ प्रपे रूपी पुरारेपाः परिपूरी परः परैः । रोपैरपारैरुपरि पुपूरे ऽपि पुरो ऽपरैः ॥ MSpv_19.94 ॥ दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः । चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ MSpv_19.95 ॥ शरवर्षी महानादः स्फुरत्कार्मुककेतनः । नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ MSpv_19.96 ॥ न केवलं जनैस्तस्य लघुसंधायिनो धनुः । मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥ MSpv_19.97 ॥ लोकालोकी कलो ऽकल्ककलिलो ऽलिकुलालकः । कालो ऽकलो ऽकलिः काले कोलकेलिकिलः किल ॥ MSpv_19.98 ॥ अक्षितारासु विव्याध द्विषतः स तनुत्रिणः । दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ MSpv_19.99 ॥ वररो ऽविवरो वैरिविवारी वारिरारवः । विववार वरो वैरं वीरो रविरिवौर्वरः ॥ MSpv_19.100 // मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां । तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ MSpv_19.101 // राजराजी रुरोजाजेरजिरे ऽजो ऽजरो ऽरजाः । रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ MSpv_19.102 // उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः । पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥ MSpv_19.103 // क्रूरारिकारि कीरेककारकः कारिकाकरः । कोरकाकारकरकः करीरः karkaror'karuk // MSpv_19.104 // विधातुमवतीर्णो ऽपि लघिमानमसौ भुवः । अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ MSpv_19.105 // दारी दरदरिद्रो ऽरिदारूदारो ऽद्रिदूरदः । दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥ MSpv_19.106 // एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव । स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ MSpv_19.107 // शूरः शौरिरशिशिरैराशाशैराशु राशिशः । शरारुः श्रीशरीरेशः शुशूरे ऽरिशिरः शरैः ॥ MSpv_19.108 // व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः । मनोहृतो ऽपि हृदये लेगुरेषां न पत्रिणः ॥ MSpv_19.109 // नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् । अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥ MSpv_19.110 // आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः । ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥ MSpv_19.111 // भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः । कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ MSpv_19.112 // मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् । शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ MSpv_19.113 // दाददो दद्ददुद्दादी दादादो दूददीददोः । दुद्दादं दददे दुद्दे ददाददददो ऽददः ॥ MSpv_19.114 // प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः । प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥ MSpv_19.115 // सदामदबलप्रायः समुद्धृरसो बभौ । प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥ MSpv_19.116 // द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः । पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ MSpv_19.117 // सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु । महो दधे ऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम् ॥ MSpv_19.118 // इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेर् एत्याधोमुख्यं प्रविशन्भूमिमाशु । शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ MSpv_19.119 // सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा । मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेर् एकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ MSpv_19.120 // मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिम् ॥ MSpv_20.1 ॥ शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् । अभिशौरि रथो ऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥ MSpv_20.2 ॥ अभिचैद्यमगाद्रथो ऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः । गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ MSpv_20.3 ॥ स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः । विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥ MSpv_20.4 ॥ सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य । प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥ MSpv_20.5 ॥ अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः । चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥ MSpv_20.6 ॥ जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण । चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ॥ MSpv_20.7 ॥ समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः । अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥ MSpv_20.8 ॥ ऋजुताफलयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् । गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥ MSpv_20.9 ॥ अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन । अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ MSpv_20.10 ॥ अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः । वदनादिव वादिनो ऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥ MSpv_20.11 ॥ गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥ MSpv_20.12 ॥ तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः । जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥ MSpv_20.13 ॥ शितशल्यमुखावदीर्णमेघक्षरदम्भः स्फुटतीव्रवेदनानाम् । स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥ MSpv_20.14 ॥ अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा । रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥ MSpv_20.15 ॥ विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य । शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥ MSpv_20.16 ॥ इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य । वयसमिव चक्रमक्रियाकं परितो ऽरोधि विपाटपञ्चरेण ॥ MSpv_20.17 ॥ इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः । अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥ MSpv_20.18 ॥ प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् । ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ MSpv_20.19 ॥ उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् । क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥ MSpv_20.20 ॥ ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः । इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥ MSpv_20.21 ॥ शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः । निरवर्णि सकृत्प्रसारितो ऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥ MSpv_20.22 ॥ तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण । विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ MSpv_20.23 ॥ दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः । लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥ MSpv_20.24 ॥ प्रमुखे ऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः । परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः ॥ MSpv_20.25 ॥ इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥ MSpv_20.26 ॥ शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥ MSpv_20.27 ॥ स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः । ददृशे ऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥ MSpv_20.28 ॥ भवति स्फुटमागतो विपक्षान्न सपक्षो ऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ MSpv_20.29 ॥ गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः । विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥ MSpv_20.30 ॥ शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदो ऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥ MSpv_20.31 ॥ विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ MSpv_20.32 ॥ सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥ MSpv_20.33 ॥ गुरवो ऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतो ऽपि नित्यं ननु तत्रैव हि ते ऽभवन्निषण्णाः ॥ MSpv_20.34 ॥ श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥ MSpv_20.35 ॥ उचितस्वपनो ऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ MSpv_20.36 ॥ अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायाम् । पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥ MSpv_20.37 ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥ MSpv_20.38 ॥ प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢषे भानुमतः पुनः प्रसर्तुम् । तमसो ऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ MSpv_20.39 ॥ घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ MSpv_20.40 ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे । रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥ MSpv_20.41 ॥ पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः । अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥ MSpv_20.42 ॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥ MSpv_20.43 ॥ दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ MSpv_20.44 ॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ MSpv_20.45 ॥ शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः । यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥ MSpv_20.46 ॥ पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि । दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥ MSpv_20.47 ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः । व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥ MSpv_20.48 ॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ MSpv_20.49 ॥ बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः । दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥ MSpv_20.50 ॥ प्रसृतं रभसादयोभिनीला प्रतिपदं परितो ऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ MSpv_20.51 ॥ अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ MSpv_20.52 ॥ द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः । क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ MSpv_20.53 ॥ उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ MSpv_20.54 ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः । सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ MSpv_20.55 ॥ दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् । रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥ MSpv_20.56 ॥ अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः । जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ MSpv_20.57 ॥ प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः । भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ MSpv_20.58 ॥ खचरैः क्षयमक्षये ऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते । अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ MSpv_20.59 ॥ सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन । वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥ MSpv_20.60 ॥ चलितोद्धतधूमकेतनो ऽसौ रभसादम्बररोहिरोहिताश्वः । द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ MSpv_20.61 ॥ ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ MSpv_20.62 ॥ गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः । स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥ MSpv_20.63 ॥ ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ MSpv_20.64 ॥ निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥ MSpv_20.65 ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः । उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥ MSpv_20.66 ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् । उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ MSpv_20.67 ॥ तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् । अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ MSpv_20.68 ॥ सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः । जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥ MSpv_20.69 ॥ ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः । ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ MSpv_20.70 ॥ मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे । पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ MSpv_20.71 ॥ परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः । प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ॥ MSpv_20.72 ॥ प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः । बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिवैकपत्रम् ॥ MSpv_20.73 ॥ व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनाङ्घनाघनौघाः । उपकृत्यनिसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ MSpv_20.74 ॥ कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन । विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ MSpv_20.75 ॥ इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ MSpv_20.76 ॥ शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धैर् वाक्सायकैरथ तुतोद तदा विपक्षः ॥ MSpv_20.77 ॥ राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥ MSpv_20.78 ॥ श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर् वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर् नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ MSpv_20.79 ॥