Kulasekhara: Mukundamala Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 11-16. Input by Dhaval Patel ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ KMuk_1 ॥ जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ KMuk_2 ॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मे ऽस्ति भवत्प्रसादात् ॥ KMuk_3 ॥ श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम् । यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ KMuk_4 ॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावये ऽहं भवन्तम् ॥ KMuk_5 ॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरे ऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ KMuk_6 ॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तके प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणे ऽपि चिन्तयामि ॥ KMuk_7 ॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् । सुखकरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ KMuk_8 ॥ मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ KMuk_9 ॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ KMuk_10 ॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते सहजतनयग्राहसंघाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद ॥ KMuk_11 ॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुस्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ KMuk_12 ॥ आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि । तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ KMuk_13 ॥ आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति । वक्तुं समर्थो ऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ KMuk_14 ॥ क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ KMuk_15 ॥ वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः प्रह्लादश्च विभीषणश्च kariràpäcÃlyahalyà ध्रुवः ॥ KMuk_16 ॥ नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पादर्थदं सेवायै मृगयामहे नरमहो mƬhà वराका वयम् ॥ KMuk_17 ॥ भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां यत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ KMuk_18 ॥ baddhenäjalinà नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन सवरगद्गदेन nayanenodgÅrïabëpÃmbunà / नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनामस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ KMuk_19 ॥ तत्त्वं ब्रुवाणानि परं परस्मादहो क्षरन्तीव सुधां पदानि । आवर्तय präjalirasmi जिह्वे नामानि नारायणगोचराणि ॥ KMuk_20 ॥ इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसंधि जर्जरम् । किमौषधैः क्लिश्यसि mƬha दुर्मते निरामयं कृष्णरसायनं पिब ॥ KMuk_21 ॥ श्रीमन्नाम प्रोच्य नारायणाख्यं येन प्राप्ता vächitaæ पापिनो ऽपि । हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ॥ KMuk_22 ॥ मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे मा श्रौषं श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम् । मा स्प्राक्षं माधव त्वामपि भुवनपते चेतसापह्नुवानं मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि ॥ KMuk_23 ॥ मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ KMuk_24 ॥ दारा वाराकरवरसुता ते ऽङ्गजो ऽयं विरिञ्चः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्मध्ये जगदविकलं तावके देवकी ते माता मित्त्रं बलरिपुसुतस्तत्त्वतो ऽन्यन्न जाने ॥ KMuk_25 ॥ जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथां श्रोत्रद्वय त्वं श्रुणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मुर्धन्नमाधोक्षजम् ॥ KMuk_26 ॥ यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते । सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ KMuk_27 ॥ भक्तद्वेषिभुजंगगारुडमणिस्त्रैलोक्यरक्षामणिर्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः । श्रीकान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो ध्येयशिखाम्णिर्दिशतु नो gopÃlacƬÃmaïi÷ // KMuk_28 // शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं संसारोत्तारमन्त्रं समुदितमनसां सङ्गनिर्याणमन्त्रम् । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ KMuk_29 ॥ व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्यानर्थकरौषधं त्रिजगतां संजीवनैकौषधम् । भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम् ॥ KMuk_30 ॥ आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति । नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ KMuk_31 ॥ लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटीपाटीरद्रुमवर्णनेन kavibhirmƬhairdinaæ नीयते । गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति ॥ KMuk_32 ॥ अयाच्यमक्रेयमयातयाममपाच्यमक्षय्यमदुर्भरं मे । अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनाममृतभागधेयम् ॥ KMuk_33 ॥ यस्य प्रियौ श्रुतधरौ कविलोकगीतौ मित्त्रे द्विजन्मपरिवारशिवावभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता स्तुतिरियं कुलशेखरेण ॥ KMuk_34 ॥ इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता ।