Kalidasa: Syamaladandaka
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 8-11.


Input by Dhaval Patel

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






mahākaviśrīkālidāsakṛtaṃ śyāmalādaṇḍakam /

māṇikyavīṇāmupalāpayantīṃ madālasāṃ mañjulavāgvilāsām /
māhendranīlopalakomalāṅgīṃ mātaṅgakanyāṃ satataṃ smarāmi //
jaya mātaṅgatanaye jaya nīlotpaladyute /
jaya saṃgītarasike jaya līlāśukapriye //


jaya janani sudhāsamudrāntarudyanmaṇidvīpasaṃrūḍhabilvāṭavīmadhyakalpadrumākalpakādambakāntāravāsapriye kṛttivāsaḥpriye sarvalokapriye /
sādarārabdhasaṃgītasaṃbhāvanāsaṃbhramālolanīpasragābaddhacūlīsanāthatrike sānumatputrike /
śekharībhūtapītāṃśurekhāmayūkhāvalībaddhasusnigdhanīlālakaśreṇiśṛṅgārite lokasaṃbhāvite /
kāmalīlādhanuḥsaṃnibhabhrūlatāpuṣpasaṃdohasaṃdehakṛllocane vāksudhāsecane /
cārugorocanāpaṅkakelīlalāmābhirāme surāme rame /
prollasadbālikāmauktikaśreṇikācandrikāmaṇḍalodbhāsilāvaṇyagaṇḍasthalanyastakastūrikāpattrarekhāsamudbhūtasaurabhyasaṃbhrāntabhṛṅgāṅganāgītasāndrībhavanmandratantrīsvare susvare bhāsvare /
vallakīvādanaprakriyālolatālīdalābaddhatāṭaṅkabhūṣāviśeṣānvite siddhasaṃmānite /
divyahālāmadodvelahelālasaccakṣurāndolanaśrīsamākṣiptakarṇaikanīlotpale pūritāśeṣalokābhivāñchāphale śrīphale /
svedabindūllasadbhālalāvaṇyaniṣyandasaṃdohasaṃdehakṛnnāsikāmauktike sarvaviśvātmike kālike /
mugdhamandasmitodāravaktrasphuratpūgatāmbūlakarpūrakhaṇḍotkare jñānamudrākare sarvasaṃpatkare padmabhāsvatkare /
kundapuṣpadyutisnigdhadantāvalīnirmalālokasaṃmelanasmeraśoṇādhare cāruvīṇādhare pakvabimbādhare // 1 //


sulalitanavayauvanārambhacandrodayodvelalāvaṇyadugdhārṇavāvirbhavatkambubibbokabhṛtkaṃdhare satkalāmandire manthare /
divyaratnaprabhābandhuracchannahārādibhūṣāsamuddyotamānānavadyāṃśuśobhe śubhe /
ratnakeyūraraśmicchaṭāpallavaprollasaddorlatārājite yogibhiḥ pūjite /
viśvadiṅmaṇḍalavyāpimāṇikyatejaḥsphuratkaṅkaṇālaṃkṛte vibhramālaṃkṛte sādhakaiḥ satkṛte /
vāsarārambhavelāsamujjṛmbhamānāravindapratidvandvipāṇidvaye saṃtatodyaddaye advaye /
divyaratnormikādīdhitistomasaṃdhyāyamānāṅgulīpallavodyannakhenduprabhāmaṇḍale saṃnatākhaṇḍale citprabhāmaṇḍale prollasatkuṇḍale /
tārakārājinīkāśahārāvalismeracārustanābhogabhārānamanmadhyavallībalicchedavīcīsamullāsasaṃdarśitākārasaundaryaratnākare vallakībhṛtkare kiṃkaraśrīkare /
hemakumbhopamottuṅgavakṣojabhārāvanamre trilokāvanamre /
lasadvṛttagambhīranābhīsarastīraśaivālaśaṅkākaraśyāmaromāvalībhūṣaṇe mañjusaṃbhāṣaṇe /
cāruśiñjatkaṭīsūtranirbhartsitānaṅgalīlādhanuḥśiñjinīḍambare divyaratnāmbare /
padmarāgollasanmekhalābhāsvaraśroṇiśobhājitasvarṇabhūbhṛttale candrikāśītale // 2 //


vikasitanavakiṃśukātāmradivyāṃśukacchannacārūruśobhāparābhūtasindūraśoṇāyamānendramātaṅgahastārgale vaibhavānargale śyāmale /
komalasnigdhanīlopalotpāditānaṅgatūṇīraśaṅkākarodārajaṅghālate cārulīlāgate /
namradikpālasīmantinīkuntalasnigdhanīlaprabhāpuñjasaṃjātadūrvāṅkurāśaṅkasāraṅgasaṃyogariṅkhannakhendūjjvale projjvale nirmale /
prahvadeveśalakṣmīśabhūteśatoyeśavāṇīśakīnāśadaityeśayakṣeśavāyvagnikoṭīramāṇikyasaṃghṛṣṭabālātapoddāmalākṣārasāruṇyatāruṇyalakṣmīgṛhītāṅghripadme supadme ume // 3 //


suruciranavaratnapīṭhasthite susthite /
ratnapadmāsane ratnasiṃhāsane śaṅkhapadmadvayopāśrite /
tatra vighneśadurgābaṭukṣetrapālairyute /
mattamātaṅgakanyāsamūhānvite mañjulāmenakādyaṅganāmānite bhairavairaṣṭabhirveṣṭite /
devi vāmādibhiḥ śaktibhiḥ sevite /
dhātrilakṣmyādiśaktyaṣṭakaiḥ saṃyute /
mātṛkāmaṇḍalairmaṇḍite /
yakṣagandharvasiddhāṅganāmaṇḍalairarcite /
pañcabāṇātmike /
pañcabāṇena ratyā na saṃbhāvite /
prītibhājā vasantena cānandite /
bhaktibhājaṃ paraṃ śreyase kalpase /
yogināṃ mānase dyotase /
chandasāmojasā bhrājase /
gītavidyāvinodātitṛṣṇena kṛṣṇena saṃpūjyase /
bhaktimaccetasā vedhasā stūyase /
viśvahṛdyena vādyena vidyādharairgīyase // 4 //


śravaṇaharaṇadakṣiṇakvāṇayā vīṇayā kiṃnarairgīyase /
yakṣagandharvasiddhaṅganāmaṇḍalairarcyase /
sarvasaubhāgyavāñchāvatībhirvadhūbhiḥ surāṇāṃ samārādhyase /
sarvavidyāviśeṣātmakaṃ cāṭugāthāsamuccāraṇaṃ kaṇṭhamūlollasadvarṇarājitrayaṃ komalaśyāmalodārapakṣadvayaṃ tuṇḍaśobhātidūrībhavatkiṃśukaṃ taṃ śukaṃ lālayantī parikrīḍase /
pāṇipadmadvayenākṣamālāmapi sphāṭikīṃ jñānasārātmakaṃ pustakaṃ cāṅkuśaṃ pāśamābibhratī yena saṃcintyase tasya vaktrāntarādgadyapadyātmikā bhāratī niḥsaret /
yena vā yāvakābhākṛtirbhāvyase tasya vaśyā bhavanti striyaḥ pūruṣāḥ /
yena vā śātakumbhadyutirbhāvyase so 'pi lakṣmīsahasraiḥ parikrīḍate /
kiṃ na siddhyedvapuḥ śyāmalaṃ komalaṃ candracūḍānvitaṃ tāvakaṃ dhyāyataḥ /
tasya līlāsaro vāridhistasya kelīvanaṃ candanaṃ tasya bhadrāsanaṃ bhūtalaṃ tasya gīrdevatā kiṃkarī tasya cājñākarī śrīḥ svayam /
sarvatīrthātmike sarvamantrātmike sarvatantrātmike sarvayantrātmike sarvaśaktyātmike sarvapīṭhātmike sarvatattvātmike sarvavidyātmike sarvayogātmike sarvanādātmike sarvaśabdātmike sarvaviśvātmike sarvadīkṣātmike sarvasarvātmike sarvage pāhi māṃ pāhi māṃ pāhi māṃ devi tubhyaṃ namo devi tubhyaṃ namo devi tubhyaṃ namaḥ // 5 //


mātā marakataśyāmā mātaṅgī madaśālinī /
kaṭākṣayatu kalyāṇī kadambavanavāsinī //


iti mahākaviśrīkālidāsakṛtaṃ śyāmalādaṇḍakaṃ samāptam /