Kalidasa: Syamaladandaka Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 8-11. Input by Dhaval Patel ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ mahÃkaviÓrÅkÃlidÃsak­taæ ÓyÃmalÃdaï¬akam / mÃïikyavÅïÃmupalÃpayantÅæ madÃlasÃæ ma¤julavÃgvilÃsÃm / mÃhendranÅlopalakomalÃÇgÅæ mÃtaÇgakanyÃæ satataæ smarÃmi // jaya mÃtaÇgatanaye jaya nÅlotpaladyute / jaya saægÅtarasike jaya lÅlÃÓukapriye // jaya janani sudhÃsamudrÃntarudyanmaïidvÅpasaærƬhabilvÃÂavÅmadhyakalpadrumÃkalpakÃdambakÃntÃravÃsapriye k­ttivÃsa÷priye sarvalokapriye / sÃdarÃrabdhasaægÅtasaæbhÃvanÃsaæbhramÃlolanÅpasragÃbaddhacÆlÅsanÃthatrike sÃnumatputrike / ÓekharÅbhÆtapÅtÃæÓurekhÃmayÆkhÃvalÅbaddhasusnigdhanÅlÃlakaÓreïiÓ­ÇgÃrite lokasaæbhÃvite / kÃmalÅlÃdhanu÷saænibhabhrÆlatÃpu«pasaædohasaædehak­llocane vÃksudhÃsecane / cÃrugorocanÃpaÇkakelÅlalÃmÃbhirÃme surÃme rame / prollasadbÃlikÃmauktikaÓreïikÃcandrikÃmaï¬alodbhÃsilÃvaïyagaï¬asthalanyastakastÆrikÃpattrarekhÃsamudbhÆtasaurabhyasaæbhrÃntabh­ÇgÃÇganÃgÅtasÃndrÅbhavanmandratantrÅsvare susvare bhÃsvare / vallakÅvÃdanaprakriyÃlolatÃlÅdalÃbaddhatÃÂaÇkabhÆ«ÃviÓe«Ãnvite siddhasaæmÃnite / divyahÃlÃmadodvelahelÃlasaccak«urÃndolanaÓrÅsamÃk«iptakarïaikanÅlotpale pÆritÃÓe«alokÃbhivächÃphale ÓrÅphale / svedabindÆllasadbhÃlalÃvaïyani«yandasaædohasaædehak­nnÃsikÃmauktike sarvaviÓvÃtmike kÃlike / mugdhamandasmitodÃravaktrasphuratpÆgatÃmbÆlakarpÆrakhaï¬otkare j¤ÃnamudrÃkare sarvasaæpatkare padmabhÃsvatkare / kundapu«padyutisnigdhadantÃvalÅnirmalÃlokasaæmelanasmeraÓoïÃdhare cÃruvÅïÃdhare pakvabimbÃdhare // 1 // sulalitanavayauvanÃrambhacandrodayodvelalÃvaïyadugdhÃrïavÃvirbhavatkambubibbokabh­tkaædhare satkalÃmandire manthare / divyaratnaprabhÃbandhuracchannahÃrÃdibhÆ«ÃsamuddyotamÃnÃnavadyÃæÓuÓobhe Óubhe / ratnakeyÆraraÓmicchaÂÃpallavaprollasaddorlatÃrÃjite yogibhi÷ pÆjite / viÓvadiÇmaï¬alavyÃpimÃïikyateja÷sphuratkaÇkaïÃlaæk­te vibhramÃlaæk­te sÃdhakai÷ satk­te / vÃsarÃrambhavelÃsamujj­mbhamÃnÃravindapratidvandvipÃïidvaye saætatodyaddaye advaye / divyaratnormikÃdÅdhitistomasaædhyÃyamÃnÃÇgulÅpallavodyannakhenduprabhÃmaï¬ale saænatÃkhaï¬ale citprabhÃmaï¬ale prollasatkuï¬ale / tÃrakÃrÃjinÅkÃÓahÃrÃvalismeracÃrustanÃbhogabhÃrÃnamanmadhyavallÅbalicchedavÅcÅsamullÃsasaædarÓitÃkÃrasaundaryaratnÃkare vallakÅbh­tkare kiækaraÓrÅkare / hemakumbhopamottuÇgavak«ojabhÃrÃvanamre trilokÃvanamre / lasadv­ttagambhÅranÃbhÅsarastÅraÓaivÃlaÓaÇkÃkaraÓyÃmaromÃvalÅbhÆ«aïe ma¤jusaæbhëaïe / cÃruÓi¤jatkaÂÅsÆtranirbhartsitÃnaÇgalÅlÃdhanu÷Ói¤jinŬambare divyaratnÃmbare / padmarÃgollasanmekhalÃbhÃsvaraÓroïiÓobhÃjitasvarïabhÆbh­ttale candrikÃÓÅtale // 2 // vikasitanavakiæÓukÃtÃmradivyÃæÓukacchannacÃrÆruÓobhÃparÃbhÆtasindÆraÓoïÃyamÃnendramÃtaÇgahastÃrgale vaibhavÃnargale ÓyÃmale / komalasnigdhanÅlopalotpÃditÃnaÇgatÆïÅraÓaÇkÃkarodÃrajaÇghÃlate cÃrulÅlÃgate / namradikpÃlasÅmantinÅkuntalasnigdhanÅlaprabhÃpu¤jasaæjÃtadÆrvÃÇkurÃÓaÇkasÃraÇgasaæyogariÇkhannakhendÆjjvale projjvale nirmale / prahvadeveÓalak«mÅÓabhÆteÓatoyeÓavÃïÅÓakÅnÃÓadaityeÓayak«eÓavÃyvagnikoÂÅramÃïikyasaægh­«ÂabÃlÃtapoddÃmalÃk«ÃrasÃruïyatÃruïyalak«mÅg­hÅtÃÇghripadme supadme ume // 3 // suruciranavaratnapÅÂhasthite susthite / ratnapadmÃsane ratnasiæhÃsane ÓaÇkhapadmadvayopÃÓrite / tatra vighneÓadurgÃbaÂuk«etrapÃlairyute / mattamÃtaÇgakanyÃsamÆhÃnvite ma¤julÃmenakÃdyaÇganÃmÃnite bhairavaira«Âabhirve«Âite / devi vÃmÃdibhi÷ Óaktibhi÷ sevite / dhÃtrilak«myÃdiÓaktya«Âakai÷ saæyute / mÃt­kÃmaï¬alairmaï¬ite / yak«agandharvasiddhÃÇganÃmaï¬alairarcite / pa¤cabÃïÃtmike / pa¤cabÃïena ratyà na saæbhÃvite / prÅtibhÃjà vasantena cÃnandite / bhaktibhÃjaæ paraæ Óreyase kalpase / yoginÃæ mÃnase dyotase / chandasÃmojasà bhrÃjase / gÅtavidyÃvinodÃtit­«ïena k­«ïena saæpÆjyase / bhaktimaccetasà vedhasà stÆyase / viÓvah­dyena vÃdyena vidyÃdharairgÅyase // 4 // Óravaïaharaïadak«iïakvÃïayà vÅïayà kiænarairgÅyase / yak«agandharvasiddhaÇganÃmaï¬alairarcyase / sarvasaubhÃgyavächÃvatÅbhirvadhÆbhi÷ surÃïÃæ samÃrÃdhyase / sarvavidyÃviÓe«Ãtmakaæ cÃÂugÃthÃsamuccÃraïaæ kaïÂhamÆlollasadvarïarÃjitrayaæ komalaÓyÃmalodÃrapak«advayaæ tuï¬aÓobhÃtidÆrÅbhavatkiæÓukaæ taæ Óukaæ lÃlayantÅ parikrŬase / pÃïipadmadvayenÃk«amÃlÃmapi sphÃÂikÅæ j¤ÃnasÃrÃtmakaæ pustakaæ cÃÇkuÓaæ pÃÓamÃbibhratÅ yena saæcintyase tasya vaktrÃntarÃdgadyapadyÃtmikà bhÃratÅ ni÷saret / yena và yÃvakÃbhÃk­tirbhÃvyase tasya vaÓyà bhavanti striya÷ pÆru«Ã÷ / yena và ÓÃtakumbhadyutirbhÃvyase so 'pi lak«mÅsahasrai÷ parikrŬate / kiæ na siddhyedvapu÷ ÓyÃmalaæ komalaæ candracƬÃnvitaæ tÃvakaæ dhyÃyata÷ / tasya lÅlÃsaro vÃridhistasya kelÅvanaæ candanaæ tasya bhadrÃsanaæ bhÆtalaæ tasya gÅrdevatà kiækarÅ tasya cÃj¤ÃkarÅ ÓrÅ÷ svayam / sarvatÅrthÃtmike sarvamantrÃtmike sarvatantrÃtmike sarvayantrÃtmike sarvaÓaktyÃtmike sarvapÅÂhÃtmike sarvatattvÃtmike sarvavidyÃtmike sarvayogÃtmike sarvanÃdÃtmike sarvaÓabdÃtmike sarvaviÓvÃtmike sarvadÅk«Ãtmike sarvasarvÃtmike sarvage pÃhi mÃæ pÃhi mÃæ pÃhi mÃæ devi tubhyaæ namo devi tubhyaæ namo devi tubhyaæ nama÷ // 5 // mÃtà marakataÓyÃmà mÃtaÇgÅ madaÓÃlinÅ / kaÂÃk«ayatu kalyÃïÅ kadambavanavÃsinÅ // iti mahÃkaviÓrÅkÃlidÃsak­taæ ÓyÃmalÃdaï¬akaæ samÃptam /