Kalidasa: Syamaladandaka Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 8-11. Input by Dhaval Patel ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ mahākavi÷rãkālidāsakįtaü ÷yāmalādaõķakam / māõikyavãõāmupalāpayantãü madālasāü ma¤julavāgvilāsām / māhendranãlopalakomalāīgãü mātaīgakanyāü satataü smarāmi // jaya mātaīgatanaye jaya nãlotpaladyute / jaya saügãtarasike jaya lãlā÷ukapriye // jaya janani sudhāsamudrāntarudyanmaõidvãpasaüråķhabilvāņavãmadhyakalpadrumākalpakādambakāntāravāsapriye kįttivāsaūpriye sarvalokapriye / sādarārabdhasaügãtasaübhāvanāsaübhramālolanãpasragābaddhacålãsanāthatrike sānumatputrike / ÷ekharãbhåtapãtāü÷urekhāmayåkhāvalãbaddhasusnigdhanãlālaka÷reõi÷įīgārite lokasaübhāvite / kāmalãlādhanuūsaünibhabhrålatāpuųpasaüdohasaüdehakįllocane vāksudhāsecane / cārugorocanāpaīkakelãlalāmābhirāme surāme rame / prollasadbālikāmauktika÷reõikācandrikāmaõķalodbhāsilāvaõyagaõķasthalanyastakastårikāpattrarekhāsamudbhåtasaurabhyasaübhrāntabhįīgāīganāgãtasāndrãbhavanmandratantrãsvare susvare bhāsvare / vallakãvādanaprakriyālolatālãdalābaddhatāņaīkabhåųāvi÷eųānvite siddhasaümānite / divyahālāmadodvelahelālasaccakųurāndolana÷rãsamākųiptakarõaikanãlotpale påritā÷eųalokābhivā¤chāphale ÷rãphale / svedabindållasadbhālalāvaõyaniųyandasaüdohasaüdehakįnnāsikāmauktike sarvavi÷vātmike kālike / mugdhamandasmitodāravaktrasphuratpågatāmbålakarpårakhaõķotkare j¤ānamudrākare sarvasaüpatkare padmabhāsvatkare / kundapuųpadyutisnigdhadantāvalãnirmalālokasaümelanasmera÷oõādhare cāruvãõādhare pakvabimbādhare // 1 // sulalitanavayauvanārambhacandrodayodvelalāvaõyadugdhārõavāvirbhavatkambubibbokabhįtkaüdhare satkalāmandire manthare / divyaratnaprabhābandhuracchannahārādibhåųāsamuddyotamānānavadyāü÷u÷obhe ÷ubhe / ratnakeyårara÷micchaņāpallavaprollasaddorlatārājite yogibhiū påjite / vi÷vadiīmaõķalavyāpimāõikyatejaūsphuratkaīkaõālaükįte vibhramālaükįte sādhakaiū satkįte / vāsarārambhavelāsamujjįmbhamānāravindapratidvandvipāõidvaye saütatodyaddaye advaye / divyaratnormikādãdhitistomasaüdhyāyamānāīgulãpallavodyannakhenduprabhāmaõķale saünatākhaõķale citprabhāmaõķale prollasatkuõķale / tārakārājinãkā÷ahārāvalismeracārustanābhogabhārānamanmadhyavallãbalicchedavãcãsamullāsasaüdar÷itākārasaundaryaratnākare vallakãbhįtkare kiükara÷rãkare / hemakumbhopamottuīgavakųojabhārāvanamre trilokāvanamre / lasadvįttagambhãranābhãsarastãra÷aivāla÷aīkākara÷yāmaromāvalãbhåųaõe ma¤jusaübhāųaõe / cāru÷i¤jatkaņãsåtranirbhartsitānaīgalãlādhanuū÷i¤jinãķambare divyaratnāmbare / padmarāgollasanmekhalābhāsvara÷roõi÷obhājitasvarõabhåbhįttale candrikā÷ãtale // 2 // vikasitanavakiü÷ukātāmradivyāü÷ukacchannacāråru÷obhāparābhåtasindåra÷oõāyamānendramātaīgahastārgale vaibhavānargale ÷yāmale / komalasnigdhanãlopalotpāditānaīgatåõãra÷aīkākarodārajaīghālate cārulãlāgate / namradikpālasãmantinãkuntalasnigdhanãlaprabhāpu¤jasaüjātadårvāīkurā÷aīkasāraīgasaüyogariīkhannakhendåjjvale projjvale nirmale / prahvadeve÷alakųmã÷abhåte÷atoye÷avāõã÷akãnā÷adaitye÷ayakųe÷avāyvagnikoņãramāõikyasaüghįųņabālātapoddāmalākųārasāruõyatāruõyalakųmãgįhãtāīghripadme supadme ume // 3 // suruciranavaratnapãņhasthite susthite / ratnapadmāsane ratnasiühāsane ÷aīkhapadmadvayopā÷rite / tatra vighne÷adurgābaņukųetrapālairyute / mattamātaīgakanyāsamåhānvite ma¤julāmenakādyaīganāmānite bhairavairaųņabhirveųņite / devi vāmādibhiū ÷aktibhiū sevite / dhātrilakųmyādi÷aktyaųņakaiū saüyute / mātįkāmaõķalairmaõķite / yakųagandharvasiddhāīganāmaõķalairarcite / pa¤cabāõātmike / pa¤cabāõena ratyā na saübhāvite / prãtibhājā vasantena cānandite / bhaktibhājaü paraü ÷reyase kalpase / yogināü mānase dyotase / chandasāmojasā bhrājase / gãtavidyāvinodātitįųõena kįųõena saüpåjyase / bhaktimaccetasā vedhasā ståyase / vi÷vahįdyena vādyena vidyādharairgãyase // 4 // ÷ravaõaharaõadakųiõakvāõayā vãõayā kiünarairgãyase / yakųagandharvasiddhaīganāmaõķalairarcyase / sarvasaubhāgyavā¤chāvatãbhirvadhåbhiū surāõāü samārādhyase / sarvavidyāvi÷eųātmakaü cāņugāthāsamuccāraõaü kaõņhamålollasadvarõarājitrayaü komala÷yāmalodārapakųadvayaü tuõķa÷obhātidårãbhavatkiü÷ukaü taü ÷ukaü lālayantã parikrãķase / pāõipadmadvayenākųamālāmapi sphāņikãü j¤ānasārātmakaü pustakaü cāīku÷aü pā÷amābibhratã yena saücintyase tasya vaktrāntarādgadyapadyātmikā bhāratã niūsaret / yena vā yāvakābhākįtirbhāvyase tasya va÷yā bhavanti striyaū påruųāū / yena vā ÷ātakumbhadyutirbhāvyase so 'pi lakųmãsahasraiū parikrãķate / kiü na siddhyedvapuū ÷yāmalaü komalaü candracåķānvitaü tāvakaü dhyāyataū / tasya lãlāsaro vāridhistasya kelãvanaü candanaü tasya bhadrāsanaü bhåtalaü tasya gãrdevatā kiükarã tasya cāj¤ākarã ÷rãū svayam / sarvatãrthātmike sarvamantrātmike sarvatantrātmike sarvayantrātmike sarva÷aktyātmike sarvapãņhātmike sarvatattvātmike sarvavidyātmike sarvayogātmike sarvanādātmike sarva÷abdātmike sarvavi÷vātmike sarvadãkųātmike sarvasarvātmike sarvage pāhi māü pāhi māü pāhi māü devi tubhyaü namo devi tubhyaü namo devi tubhyaü namaū // 5 // mātā marakata÷yāmā mātaīgã mada÷ālinã / kaņākųayatu kalyāõã kadambavanavāsinã // iti mahākavi÷rãkālidāsakįtaü ÷yāmalādaõķakaü samāptam /