Ksemendra: Kalavilasa based on the ed. by Pandita Durgaprasada and Kasinatha Panduranga Paraba Kavyamala (1st series), vol. 1, Bombay 1886, pp. 34-79. Input by Somadeva Vasudeva (1994) ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ क्षेमेन्द्र: कलाविलास अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् & श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् ॥ 1.1 ॥ मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः & भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ 1.2 ॥ विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः & यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ 1.3 ॥ यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः & जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः ॥ 1.4 ॥ रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र & श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ 1.5 ॥ नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र & कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ 1.6 ॥ नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् & सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥ 1.7 ॥ शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः & यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः ॥ 1.8 ॥ तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः & सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥ 1.9 ॥ नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः & स प्राप विपुलसंपदम् आत्मगुणैश्चक्रवर्तीव ॥ 1.10 ॥ भुक्तोत्तरं सहृदयैर् आस्थानीसंस्थितं कदाचित्तम् & अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ 1.11 ॥ प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन & प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः ॥ 1.12 ॥ अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी & ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति ॥ 1.13 ॥ पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते & तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ 1.14 ॥ आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य & एको ममैष सूनुः संजातः पश्चिमे वयसि ॥ 1.15 ॥ मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् & अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः ॥ 1.16 ॥ हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः & पतिता परंपरैषा दोषाणां मम सुतस्यास्य ॥ 1.17 ॥ धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् & धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥ 1.18 ॥ अज्ञातदेशकालाश् चपलमुखाः पङ्गवोऽपि सप्लुतयः & नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ 1.19 ॥ आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् & न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥ 1.20 ॥ इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य & तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥ 1.21 ॥ आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः & ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ 1.22 ॥ इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् & नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ 1.23 ॥ अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः & अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः ॥ 1.24 ॥ अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता & सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥ 1.25 ॥ त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् & न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् ॥ 1.26 ॥ गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि & अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् ॥ 1.27 ॥ तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही & तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ 1.28 ॥ रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा & शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥ 1.29 ॥ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः & कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ 1.30 ॥ मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः & विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ 1.31 ॥ निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः & गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ 1.32 ॥ श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन & मदमुदितमानसानां तेनापि मृगीदृशां लीला ॥ 1.33 ॥ धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य & फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ 1.34 ॥ ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला & तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ 1.35 ॥ तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे & निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥ 1.36 ॥ स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण & कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ 1.37 ॥ प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे & कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् ॥ 1.38 ॥ शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् & ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥ 1.39 ॥ एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः & कूपः पतन्ति यस्मिन् मुग्धकुरङ्गा निरालम्बे ॥ 1.40 ॥ सोऽयं निधानकुम्भो दम्भो नांअ स्वभावगम्भीरः & कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥ 1.41 ॥ मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् & दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ 1.42 ॥ मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन & नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ 1.43 ॥ मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण & स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन ॥ 1.44 ॥ जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः & जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ 1.45 ॥ सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे & मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥ 1.46 ॥ नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः & दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥ 1.47 ॥ व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः & निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥ 1.48 ॥ बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः & मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ 1.49 ॥ नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा & बहुमृत्तिकापिशाचः parimitabhëŠprayatnapÃdatra÷ // 1.50 // स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः & कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव ॥ 1.51 ॥ अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः & जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ 1.52 ॥ sÃbhinayäcitaculakairÃcamanai÷ सुचिरमज्जनैस्तीर्थे & संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ 1.53 ॥ सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः & विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ 1.54 ॥ शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिम् इव रचयन् & एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ 1.55 ॥ निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी & पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः ॥ 1.56 ॥ कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी & सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥ 1.57 ॥ स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः & दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ 1.58 ॥ शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च & निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ 1.59 ॥ शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी & शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ 1.60 ॥ संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः & सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् ॥ 1.61 ॥ मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा & भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ 1.62 ॥ खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा & शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥ 1.63 ॥ लोभः पितातिवृद्धो जननी माया सहोदरः कूटः & कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ 1.64 ॥ भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च & विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ 1.65 ॥ दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् & आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ 1.66 ॥ मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने & असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् ॥ 1.67 ॥ बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् & निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च ॥ 1.68 ॥ sthÆlatarakuÓapavitrakalächitakarïa÷ पवित्रपाणिश्च & सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥ 1.69 ॥ këÂhastabdhagrÅvo जपचपलोष्ठः समाधिलीनाक्षः & रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् ॥ 1.70 ॥ nayanäcalai÷ सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः & बहुविधकदर्थनाभिः kathitÃkhilah­dayavächito मौनी ॥ 1.71 ॥ रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि & दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी ॥ 1.72 ॥ आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन & सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः k­täjalaya÷ ॥ 1.73 // तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि & गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ ॥ 1.74 ॥ तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव & अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥ 1.75 ॥ अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से & डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ 1.76 ॥ निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च & त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने ॥ 1.77 ॥ सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च & शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ 1.78 ॥ ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या & विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं ॥ 1.79 ॥ उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण & अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन ॥ 1.80 ॥ इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः & अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ॥ 1.81 ॥ दम्भ उवाच ॥ नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन & आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः ॥ 1.82 ॥ तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा & दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥ 1.83 ॥ उत्तिष्ठाऌसकलजलनिधिपरिखावलिमेखलां महीमखिलाम् & अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ 1.84 ॥ इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् & kaïÂ÷e शीलां निबध्नन्मर्त्यानामवततार महीम् ॥ 1.85 ॥ अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि & विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ 1.86 ॥ वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां & अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् ॥ 1.87 ॥ एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन & कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥ 1.88 ॥ तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि & मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ 1.89 ॥ गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च & कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः ॥ 1.90 ॥ तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् & नटभटगायनवाचकचक्रचराणां च हृदयानि ॥ 1.91 ॥ अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् & दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् ॥ 1.92 ॥ मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन & तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः ॥ 1.93 ॥ विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् & वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि ॥ 1.94 ॥ एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः & ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥ 1.95 ॥ दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् & वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ 1.96 ॥ सर्गः 2 लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् & कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥ 2.1 ॥ मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् & सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः ॥ 2.2 ॥ सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः & लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ 2.3 ॥ क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः & एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ 2.4 ॥ हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः & वितरति गृहे किराटः कष्टेन वराटकत्रितयम् ॥ 2.5 ॥ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् & दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः ॥ 2.6 ॥ द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे & सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥ 2.7 ॥ दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा & चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ 2.8 ॥ न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी & निःक्षेपपाणिपुरुषं दृष्ट्वा saæbhëaïÃæ कुरुते ॥ 2.9 ॥ उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानं & निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक ॥ 2.10 ॥ कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि & भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥ 2.11 ॥ तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् & कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ 2.12 ॥ त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् & विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ 2.13 ॥ भद्राऌ न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता & इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥ 2.14 ॥ विष्टिदिने किमपि पुराऌन्यस्तं केनापि मित्रेण & तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन ॥ 2.15 ॥ इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा & गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥ 2.16 ॥ तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः & भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ॥ 2.17 ॥ पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः & सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥ 2.18 ॥ दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् & संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः ॥ 2.19 ॥ अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः & कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः ॥ 2.20 ॥ अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन & नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् ॥ 2.21 ॥ पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः & तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ॥ 2.22 ॥ विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः & खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन ॥ 2.23 ॥ अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे & पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ 2.24 ॥ श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा & द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥ 2.25 ॥ तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय & नोच्छ्वसिति na«Âacetastìita इव मूर्ध्नि वज्रेण ॥ 2.26 ॥ उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः & तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः ॥ 2.27 ॥ तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः & वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥ 2.28 ॥ कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः & अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥ 2.29 ॥ पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः & मत्तोऽर्थमेष vächati लोको जानाति वा सर्वम् ॥ 2.30 ॥ हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् & किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥ 2.31 ॥ तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् & कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य ॥ 2.32 ॥ वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि & इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ॥ 2.33 ॥ तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् & इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ 2.34 ॥ राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे & सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ 2.35 ॥ paripŬita÷ स राज्ञा विविधैरपि यातनौशस्त्रः & मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ 2.36 ॥ एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः & तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ 2.37 ॥ देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् & शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य ॥ 2.38 ॥ पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः & हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ 2.39 ॥ त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः & समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति ॥ 2.40 ॥ यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् & अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ 2.41 ॥ उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन & संपदि विपदि त्राणं भवति निधानं च मित्त्रं च ॥ 2.42 ॥ इत्युक्तः sapra~ayaæ दैत्याचार्येण निर्जने धनदः & तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥ 2.43 ॥ जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् & किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ 2.44 ॥ स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि & दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ 2.45 ॥ अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् & योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ 2.46 ॥ इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन & भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः ॥ 2.47 ॥ स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी & हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य ॥ 2.48 ॥ शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः & तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ 2.49 ॥ कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये & सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ 2.50 ॥ हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः & संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥ 2.51 ॥ सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन & धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ 2.52 ॥ अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः & कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि ॥ 2.53 ॥ धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति & परिभूतस्य शरीरे व्यसनविकारो महाभारः ॥ 2.54 ॥ दयितेषु शरीरवतां बत धर्मलतालवालेषु & द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥ 2.55 ॥ विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः & वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥ 2.56 ॥ इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः & सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् ॥ 2.57 ॥ प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन & विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय ॥ 2.58 ॥ दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् & अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ 2.59 ॥ मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन & मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि ॥ 2.60 ॥ अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन & स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ 2.61 ॥ एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा & कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ 2.62 ॥ किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाऌ & मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ॥ 2.63 ॥ कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन & किं तु यशोधनलुब्धा vächanti न दुष्कृतैरर्थान् ॥ 2.64 ॥ मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन & लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ 2.65 ॥ त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् & गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥ 2.66 ॥ उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन & आत्मैव mƬhamatinà कृतसुकृतो वञ्चितस्तेन ॥ 2.67 ॥ नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव & अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥ 2.68 ॥ न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः & परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥ 2.69 ॥ असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म & तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ 2.70 ॥ अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन & अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ 2.71 ॥ इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन & परधननिबद्धतृष्णः प्रोवाच k­täjali÷ शुक्रः ॥ 2.72 ॥ भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् & लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥ 2.73 ॥ यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति & kÃryÃkÃryavicío द्रविणादानेषु कस्तस्य ॥ 2.74 ॥ मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् & वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ 2.75 ॥ अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाऌविहतलज्जः & चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ 2.76 ॥ तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् & विहितं शठेन मोहादाशाभङ्घः कृतो येन ॥ 2.77 ॥ तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् & रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ 2.78 ॥ अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् & वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ 2.79 ॥ इति saæbhëiïamasak­ddaityaguruæ प्रार्थितं पुनर्बहुशाः & कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ 2.80 ॥ जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे & प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः ॥ 2.81 ॥ त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः & निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ 2.82 ॥ अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले & शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः ॥ 2.83 ॥ तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् & अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥ 2.84 ॥ सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ & परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥ 2.85 ॥ पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः & शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ 2.86 ॥ स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे & तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ 2.87 ॥ एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते & न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ 2.88 ॥ तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया & लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते ॥ 2.89 ॥ सर्गः 3 कामः कमनीयतया किमपि निकामं करोति संमोहम् & विषामिव विषमं सहसा मधुरतया जीवनं हरति ॥ 3.1 ॥ एते हि कामकलिताः परिमललीनालिवलयहुंकारैः & सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ 3.2 ॥ पादाघाताः शिताङ्कुशघटना निगडादिसंरोधम् & विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ 3.3 ॥ दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः & विषयविवशो मनुष्यः केलिशिखण्डीव नर्त्यते स्त्रीभिः ॥ 3.4 ॥ रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु & नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ 3.5 ॥ रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् & व्यसननववल्लरीणां स्त्रीणां न मुच्यते वशगः ॥ 3.6 ॥ संसारचित्रमायां शम्बरमायां विचित्तिमायां च & यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ 3.7 ॥ कुसुमसुकुमारदेहा वज्रशिलाकठिनह्र्दयसद्भावाः & जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥ 3.8 ॥ अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः & वञ्चनवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥ 3.9 ॥ जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी & धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे ॥ 3.10 ॥ विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य & गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः ॥ 3.11 ॥ कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव & तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढ ॥ 3.12 ॥ स्वैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः & भर्ता विलासविजितश्चरणौ मृद्नाति चपलायाः ॥ 3.13 ॥ नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् & रमयति सुरतेनान्यं स्त्री बहुरूपा स्वभावेन ॥ 3.14 ॥ निजपयिचपलकुराङ्गी परतरुभृङ्गी स्वभावमातङ्गी & मिथ्याविभ्रमभृङ्गी कुटिलभुजङ्गी निजा कस्य ॥ 3.15 ॥ बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या & धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ 3.16 ॥ चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् & धावत्यकारणं वाळ्हसति स्फटिकाश्ममालेव ॥ 3.17 ॥ पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति & उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ 3.18 ॥ प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति & उच्चैर्वदति च गृहे गृहिणी जीवन्मृतस्यैव ॥ 3.19 ॥ ईर्ष्यालुवृद्धभार्या सेवकपत्नी नियोगिभार्या वा & कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा ॥ 3.20 ॥ गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव & परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ 3.21 ॥ अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा & मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥ 3.22 ॥ द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला & बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ 3.23 ॥ त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा & प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लज्जा ॥ 3.24 ॥ कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा & विजने vividhak­Å¬Ã¬ambaraÓauï¬Ã प्रकाशसावित्री ॥ 3.25 ॥ क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा & भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव ॥ 3.26 ॥ भिक्षुतापसभक्ता स्वजनविरक्ता मनोरमासक्ता & दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥ 3.27 ॥ गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा (कुलकम्) ॥ 3.28 ॥ सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः & संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥ 3.29 ॥ कस्य न वहनयोग्यो मुग्धधियस्तुच्छसाधने लग्नाः & प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥ 3.30 ॥ शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः & एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् ॥ 3.31 ॥ कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् & स्त्रीणां नृशम्सचरितैः कस्य न संजायते कम्पः ॥ 3.32 ॥ निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः & धनदत्तो नाम पुरा रत्नानामाश्रयः पयोधिरिव ॥ 3.33 ॥ तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी & तनया नयनविलासैर्विजिताशा वसुमती नाम ॥ 3.34 ॥ प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीं & वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥ 3.35 ॥ रममाणः स तया सह हरिणाक्ष्या श्वसुरमन्दिरे सुचिरम् & प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य ॥ 3.36 ॥ पत्यौ याते तरुणी जनकगृहे harmyaÓikharamÃrƬhà & विललास विलासमही केलिविलोला सखीभिः सा ॥ 3.37 ॥ सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा & यं दृष्त्वैव गतास्याः क्वापि धृतिः कुमतिकुपितेव ॥ 3.38 ॥ सा तेन चपलनयना सहसा मुषितेव हारितविचारा & अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ 3.39 ॥ शीलं पालस्य चपले मा पातय निम्नगेव कुलकूलम् & इति ताम्वददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ 3.40 ॥ सा कृत्वाऌविदितकथां रहसि सखीमानिनाय तं तरुणम् & चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् ॥ 3.41 ॥ कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः & सहजप्रेमनिवासैर्मुमुदे सा स्वैरिणी तेन ॥ 3.42 ॥ अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः & अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ 3.43 ॥ विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः & अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥ 3.44 ॥ विरचितवरतरशयने बद्धविताने मनोरमस्थाने & जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ 3.45 ॥ तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य & मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ 3.46 ॥ सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव & तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ 3.47 ॥ आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा & पत्यौ सङ्कुचिताङ्गी सस्मार तमेव शीलहरम् ॥ 3.48 ॥ प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुद्रदत्तोऽपि & प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥ 3.49 ॥ परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् & पुरुषपशवो vimƬhà रज्यन्ते योषितामधिकम् ॥ 3.50 ॥ किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च & धनशतरक्तायामपि संध्यायां भास्करो रागी ॥ 3.51 ॥ gƬhopavananiku¤je न्यस्तं सा वल्लभं ससंकेतम् & संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥ 3.52 ॥ निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा & उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ 3.53 ॥ चौरः क्षणे च तस्मिन्मुग्धमत्तजनं प्रविश्य तद्भवनम् & गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ 3.54 ॥ अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् & चकित इवाशु चकम्पे मीलिततरां समालिङ्ग्य ॥ 3.55 ॥ संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः & प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥ 3.56 ॥ रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् & जहसुरिव कुमुदवृन्दैरलिकुलकुंकारनिएभरा वाप्यः ॥ 3.57 ॥ जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा & लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ 3.58 ॥ सुप्तजनेऽथ निशार्धे चन्द्रालोके च विपुलतां याते & तमसीव निर्विशङ्का साऌशनकैरुपवनं प्रययौ ॥ 3.59 ॥ अथ सा विवेश विवशा विषमशरप्लोषिता निजोपवनम् & छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥ 3.60 ॥ तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् & शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥ 3.61 ॥ हृदयदयितावियोगज्वलनज्वालावलीतप्तम् & दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् ॥ 3.62 ॥ चिरसङ्केतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने & वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ 3.63 ॥ तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः & निपपात वल्लरीव क्वणदलिवलयाकुला तन्वी ॥ 3.64 ॥ संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्ग्य & शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥ 3.65 ॥ हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् & द्रक्ष्यामि मन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥ 3.66 ॥ इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन & अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥ 3.67 ॥ सा तस्य वदनकमलं निजवदने मोहिता कृत्वा & ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ 3.68 ॥ अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः & आविश्य शवकशरीरं नासां चिच्छेद वेतालः ॥ 3.69 ॥ सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा & भवनं प्रविश्य भर्तुस्तारं हाहेति चुक्रोश ॥ 3.70 ॥ प्रतिबद्धे सकलजने नादत्रस्ते समुद्रदत्ते च & सा नासिका ममेयं भर्त्रा छिन्नेति चक्रन्द ॥ 3.71 ॥ श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि & विक्रीतः परदेशे मूक इवोचे न किंचिदपि ॥ 3.72 ॥ अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् & तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥ 3.73 ॥ चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः & आवेद्य भूपपुरतः प्राप्य च कलयादिसत्कारम् ॥ 3.74 ॥ उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य & निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ 3.75 ॥ इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः & यो नाम वेत्ति स स्त्रीभिर्नैव वञ्च्यते मतिमान् ॥ 3.76 ॥ सर्गः 4 तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः & कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥ 4.1 ॥ हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः & नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ 4.2 ॥ वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च & कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥ 4.3 ॥ पानकला केलिकला सुरतकलालिङ्गनान्तरकला च & चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥ 4.4 ॥ ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च & स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला ॥ 4.5 ॥ नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च & विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥ 4.6 ॥ निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च & हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ 4.7 ॥ गौरवशैथिल्यकला ni«kÃraïado«abhëaïakalà च & शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च ॥ 4.8 ॥ रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च & संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥ 4.9 ॥ तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च & वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥ 4.10 ॥ भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च & खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥ 4.11 ॥ अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन & तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ 4.12 ॥ निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् & खादति गुणगणभग्नो नग्नो हीनो ऽथवा कश्चित् ॥ 4.13 ॥ नीचस्तुरगारोहो हस्तिपकः खलतरो ऽथवा शिल्पी & वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ 4.14 ॥ राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः & मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥ 4.15 ॥ तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् & भेजे गणिकां बहुधनभोग्याम् अप्य् अल्पविभवो ऽपि ॥ 4.16 ॥ तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् & विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥ 4.17 ॥ सहजमनुरागमद्रुतम् औचित्यं वीक्ष्य भूपतिस् तस्याः & विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् ॥ 4.18 ॥ चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् & प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः ॥ 4.19 ॥ मिथ्या धनलवलोभाद् अनुरागं दर्शयन्ति बन्धक्यः & तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥ 4.20 ॥ इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः & तमुवाच कस्य राजन् वेश्याचरिते ऽस्ति विश्वासः ॥ 4.21 ॥ एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः & वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ 4.22 ॥ प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः & पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥ 4.23 ॥ अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः & भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ 4.24 ॥ इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन & मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥ 4.25 ॥ तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ & सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥ 4.26 ॥ तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् & दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः ॥ 4.27 ॥ तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः & राजा निनिन्द मन्त्रिणम् असकृद्वेश्यगुणाभिमुखः ॥ 4.28 ॥ अथ वेश्याधनसंचयमात्माधीनं महीपतिर् विपुलम् & आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ 4.29 ॥ सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः & निजमाससाद मण्डलम् इन्दुरिवानन्दकृत्पूर्णः ॥ 4.30 ॥ सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती & शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ 4.31 ॥ साथ कदाचिन्नरपतिमेकान्ते viracitäjali÷ प्रणता & ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या ॥ 4.32 ॥ यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः & तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ 4.33 ॥ पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् & तीर्थानामिव महतां न हि नाम समागमो विफलः ॥ 4.34 ॥ अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी & बद्धः स विदर्भपुरे दैववशाच्चोररूपेण ॥ 4.35 ॥ तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः & अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ 4.36 ॥ इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा & सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ॥ 4.37 ॥ अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा & बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ 4.38 ॥ इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः & तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ 4.39 ॥ वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः & रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ 4.40 ॥ सर्गः 5 मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ & gƬhatara÷ स च निवसति कायस्थानां मुखे च लेखे च ॥ 5.1 ॥ रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः & ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव ॥ 5.2 ॥ ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः & न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ 5.3 ॥ कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः & दिविरैरेव समस्ता ग्रस्ता जनता न कालेन ॥ 5.4 ॥ एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः & गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके ॥ 5.5 ॥ कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् & व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन ॥ 5.6 ॥ कलमाग्रनिर्गतमषी बिन्दुव्याजेन säjanÃÓrukaïai÷ & कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ 5.7 ॥ अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः & को नाम जगति रचितैः कायस्थैर्मोहितो न जनः ॥ 5.8 ॥ मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् & विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ 5.9 ॥ कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः & कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ 5.10 ॥ एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः & रेखामात्रविनाशात् सहितं कुर्वन्ति ये रहितम् ॥ 5.11 ॥ लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् & gƬhakalÃ÷ किल तेषां जानाति कलिः कृतान्तो वा ॥ 5.12 ॥ वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला & सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च ॥ 5.13 ॥ ग्राह्यपरिच्छेदकला देयधनादानकारणकला च & उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च ॥ 5.14 ॥ शेषस्थविवेककला चलराशिसमग्रभक्षणकला च & उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ॥ 5.15 ॥ क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च & एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च ॥ 5.16 ॥ निःशेषभूर्जदाहाद् आगमनाशश्च पर्यन्ते & येन विना व्यवहारी भूर्याग्रहणे निरालोकः ॥ 5.17 ॥ सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च & दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥ 5.18 ॥ कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण & गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति ॥ 5.19 ॥ हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः & बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥ 5.20 ॥ स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा & विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ 5.21 ॥ शून्यायतने गत्वा वरदं देवं सदा महाकालम् & उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः ॥ 5.22 ॥ स्तोत्रजपगीतदीपैः विपुलध्यानैर् निशासु निर्निद्रः & तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय ॥ 5.23 ॥ तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा & भवभयहारी भगवान् भूतपतिः saæbabhëe तम् ॥ 5.24 ॥ पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे & एकं कपालमसकृत् चक्रे संज्ञां पुरारातेः ॥ 5.25 ॥ अर्धोक्ते स्थगितवरः saæpŬanasaæj¤ayà कपालस्य & तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् ॥ 5.26 ॥ स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् & दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥ 5.27 ॥ अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने & कस्मात्त्वया ममैषा विहिता saæpŬanai÷ संज्ञा ॥ 5.28 ॥ इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः & विषमनयनोष्मविगलन् मौलीन्दुसुधारसैर्जीवत् ॥ 5.29 ॥ शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् & सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ 5.30 ॥ एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः & प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् ॥ 5.31 ॥ दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे & भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥ 5.32 ॥ अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् & कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतां एति ॥ 5.33 ॥ व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे & विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥ 5.34 ॥ ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानो ऽसौ & कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः ॥ 5.35 ॥ स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः & न हि नाम जगति कश्चित् कृतकार्यः सेवको भवति ॥ 5.36 ॥ देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् & पूर्णे याते कितवे विजने नान्ये करिष्यन्ति ॥ 5.37 ॥ तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् & वरदानमस्य भगवन् निर्वासनमात्मपूजायाः ॥ 5.38 ॥ श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः & तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म ॥ 5.39 ॥ इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् & मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥ 5.40 ॥ स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः & त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ 5.41 ॥ आकर्ण्यवं भगवान् ऊचे कायस्थ एव सत्यं त्वम् & चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ 5.42 ॥ इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः & स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥ 5.43 ॥ कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः & निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः ॥ 5.44 ॥ इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् & यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ 5.45 ॥ सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् & दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥ 5.46 ॥ असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन & संरक्षैता मतिमता रत्नवती वसुमती तेन ॥ 5.47 ॥ सर्गः 6: मदवर्णनम् एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः & येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ 6.1 ॥ विजितात्मनां जनानाम् अभवद्यः कृतयुगे दमो नाम & सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥ 6.2 ॥ मौनं वदननिकूणनम् ऊर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः & गात्रविलेपनवेष्टनम् अग्र्यं रूपं मदस्यैतत् ॥ 6.3 ॥ शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च & विभवमदमूलजाता मदवृक्षा देहिनामन्ते ॥ 6.4 ॥ ÓÆlÃrƬhasamÃno वातस्तब्धोपमोऽथ भूतसमः & बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः ॥ 6.5 ॥ शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च & काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥ 6.6 ॥ अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः & धनमद एष नराणाम् आत्मारामोपमः कोऽपि ॥ 6.7 ॥ उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः & mƬhamadastvanyo'yaæ जयति विचित्रो निरालम्बः ॥ 6.8 ॥ स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः & भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥ 6.9 ॥ आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च & विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥ 6.10 ॥ सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः & अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ 6.11 ॥ पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः & कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥ 6.12 ॥ वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः & आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ 6.13 ॥ सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति & वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ 6.14 ॥ पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः & क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥ 6.15 ॥ विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च & मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥ 6.16 ॥ विगलितसदसद्भेदः samakäcanalo«ÂapëÃïa÷ & प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥ 6.17 ॥ रोदिति गायति विहसति गायति विलपत्य् उच्चैर् उपैति संमोहम् & भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः ॥ 6.18 ॥ परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् & k«Åbo'tigìharÃgaæ पीत्वा मधु वीतरागः किम् ॥ 6.19 ॥ विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः & अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ 6.20 ॥ च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा & यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ ॥ 6.21 ॥ क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् & भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य ॥ 6.22 ॥ इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः & न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या ॥ 6.23 ॥ तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् & अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ 6.24 ॥ असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् & योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ 6.25 ॥ तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् & सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः ॥ 6.26 ॥ मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य & मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ 6.27 ॥ सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये & निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ 6.28 ॥ मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् & भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ 6.29 ॥ जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु & वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ 6.30 ॥ स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् & गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ 6.31 ॥ उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् & गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥ 6.32 ॥ इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः & अङ्गे këÂhÅbhÆto वसति सदा सर्वभूतानाम् ॥ 6.33 ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः सर्गः 7: गायनवर्णनम् अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य & तमपि हरन्त्य् अतिधूर्ताः श्लक्ष्णगला गायना लोके ॥ 7.1 ॥ निःशेषं कमलाकरकोषं जग्ध्वापि कुमुदमास्वाद्य & क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ 7.2 ॥ घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः & एते योनिपिसाचा भूपभुजो गायना लोके ॥ 7.3 ॥ तमसि वराकश् चौरो हाहाकारेण याति संत्रस्तः & गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ 7.4 ॥ पा पा ध ध नि नि ग म सा धा धा मा मा स मा स गा धा मा & कृत्वा स्वरपदपालीं गायनधूर्ताश् चरन्त्य् एते ॥ 7.5 ॥ कुटिलावर्तभ्रान्तैः वेषविकारैश् च मुखविकारैश् च & गायति गायनसंघो मर्दलहस्तश् चिरं मौनी ॥ 7.6 ॥ आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः & स्वयमुक्तसाधुवादैः अन्तरयति गायनो गीतम् ॥ 7.7 ॥ जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः & गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः ॥ 7.8 ॥ मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु & विहितो विवृतमहास्यो गायननामा प्रणालौघः ॥ 7.9 ॥ नैतत् प्रकटितदशना गायनधूर्ताः सदैव गायन्ति & एते गतानुगतिकान् हसन्ति धूर्ता गृहीतार्थान् ॥ 7.10 ॥ प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः & मध्याह्ने द्यूतजिता नग्ना भग्ना निराधाराः ॥ 7.11 ॥ स्तुतिवागुरानिबद्धैः वचनशरैः कपटकूटरचनाभिः & गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वस्वम् ॥ 7.12 ॥ नष्टस्वरपदगीतैः क्षणेन लक्षानि गायनो लब्ध्वा & दास्याः सुतेन दत्तं किमिति वदर्दुःखितो याति ॥ 7.13 ॥ वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः & शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत् सततम् ॥ 7.14 ॥ देवः पुरा सुराणाम् अधिनाथो नारदं चिरायातम् & पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ 7.15 ॥ सोऽवदरवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् & चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ 7.16 ॥ ते तु त्वां स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च & शतमखसंज्ञामसकृद् बहुतरयज्ञा हसन्त्य् एव ॥ 7.17 ॥ श्रुत्वा तर्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् & हर्तुं धनं पिशाचान् विससर्ज भुवं नरेन्द्राणाम् ॥ 7.18 ॥ ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः & हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ 7.19 ॥ मायादासः प्रथमं डम्बरदासश् च वज्रदासश् च & jh[क्ष्?]अयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश् च ॥ 7.20 ॥ vìavadÃsaÓ cëÂau ते गत्वा मर्त्यलोकमतिभयदाः & विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ 7.21 ॥ यैरेतैर्हृतविभवा दिशि दिशि हृत[?]सकललोकसर्वस्वाः & यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ 7.22 ॥ एते हि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् & सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ 7.23 ॥ तस्मारेषां rëÂre न ददाति विकारिणां प्रवेशं यः & तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना ॥ 7.24 ॥ नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव & ऐश्वर्यशालिशलभाः चरन्ति तेभ्यः श्रियं रक्षेत् ॥ 7.25 ॥ गायनसंघस्यैक्याद् उत्तिष्ठति गीतनिःस्वनः सुमहान् & अस्थाने दत्ताया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ 7.26 ॥ सर्गः 8 तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः & ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्य् एव ॥ 8.1 ॥ सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा & ete haranti pÃpÃ÷Ê सततं तेजः परं हेम ॥ 8.2 ॥ सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् & नित्याशुचयः पापाः चण्डाला हेमकाराश् च ॥ 8.3 ॥ मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् & येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥ 8.4 ॥ सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः & सोष्मा च युक्तिभेदात् तुलोपलानां कलाः पञ्च ॥ 8.5 ॥ द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला & सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ 8.6 ॥ वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी & पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥ 8.7 ॥ वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा & निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः ॥ 8.8 ॥ मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः & पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् ॥ 8.9 ॥ ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च & पूर्वधृतताम्रचूर्णस् तेषां अपि षट्कलो वह्निः ॥ 8.10 ॥ प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः & दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥ 8.11 ॥ कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च & बहिरपि गमनं बहुशो द्वादश चेष्टाकलास् तेषाम् ॥ 8.12 ॥ घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी & तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥ 8.13 ॥ सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले & धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ 8.14 ॥ प्रतिबद्धे जतुयोग्ये prak«iptanighƬhakanakakaïam & तुलितं पूरणकाले सुखेन हर्तुं समायाति ॥ 8.15 ॥ उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च & सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च ॥ 8.16 ॥ पूर्णादाने घटने नेक्षा mëÃrpaïaæ प्रभायोगः & कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ 8.17 ॥ एकादश युक्तिकालस्तेषामेताः समासेन & एकैव कला महती निशि गमनं सर्वमादाय ॥ 8.18 ॥ एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः & अन्या gƬhÃÓca कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ 8.19 ॥ मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य & भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् ॥ 8.20 ॥ कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः & उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥ 8.21 ॥ तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः & शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ 8.22 ॥ मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे & उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः ॥ 8.23 ॥ तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे & कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् ॥ 8.24 ॥ आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः & एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः ॥ 8.25 ॥ जाता मूषकरूपा मेरुनिपाते कृतारम्भाः & वध्याः पुनरपि भवतामाश्रमभङ्गान् मुनीनां च ॥ 8.26 ॥ श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य & शापेन pÆrvadagdhäjagdhustridaÓà महामूषान् ॥ 8.27 ॥ एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः & जन्माभ्यासादनिशं käcanacÆrïaæ निकर्षन्ति ॥ 8.28 ॥ तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् & एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ 8.29 ॥ सर्गः 9: नानाधूर्तवर्णनम् väcakamÃyà महती महीतले जलधिमेखले निखिले & नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥ 9.1 ॥ सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् & वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥ 9.2 ॥ एते हि देहदाहाद् विरहा इव दुःसहा भिषजः & ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्य् एव ॥ 9.3 ॥ विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः & हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥ 9.4 ॥ विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः & अनुवदति चिरार्गणको यत् किंचित् प्राश्निकेनोक्तम् ॥ 9.5 ॥ गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः & vividhabhujaægakrŬÃsaktÃæ गृहिणीं न जानाति ॥ 9.6 ॥ प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात् कृत्वा & पश्चात् सधनान्रसिकान् विनाशयत्य् एष वर्णिकानिपुनः ॥ 9.7 ॥ शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः & इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥ 9.8 ॥ ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः & केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥ 9.9 ॥ प्रह्लादनशुचितारकशम्बररमणीजने ऽपि बद्धाशः & बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति ॥ 9.10 ॥ खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् & उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा ॥ 9.11 ॥ कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि & मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् ॥ 9.12 ॥ इत्य् उक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः & यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे ॥ 9.13 ॥ वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् & रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥ 9.14 ॥ बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य & व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥ 9.15 ॥ हस्तस्था धनरेखा विपुलतरास्या पतिश् च चलचित्तः & मृद्नाति कुलवधूनाम् इत्य् उक्त्वा कमलकोमलं पाणिम् ॥ 9.16 ॥ बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या & न प्राप्यते च चोरो मोहोऽसाव् इन्द्रजालस्य ॥ 9.17 ॥ खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः & चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन ॥ 9.18 ॥ कक्षपुटे नागार्जुनलिखिता युक्तिर् विधीयतां धूपे & यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥ 9.19 ॥ यक्षीपुत्राश् चोरा विज्ञेयाः कूटधूपकर्तारः & येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश् च ॥ 9.20 ॥ बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव & मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः ॥ 9.21 ॥ चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ & तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥ 9.22 ॥ भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः & एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥ 9.23 ॥ विधवा तरुणी सधना väcati दिव्यं भवद्विधं रमणम् & धूर्तो जडमित्य् उक्त्वा सर्वस्वं तस्य भक्षयति ॥ 9.24 ॥ प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः & विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते ॥ 9.25 ॥ अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर् निपुणाः & धूर्ताश् चरन्ति gƬhaæ प्रसिद्धकितवा विदेशेषु ॥ 9.26 ॥ भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः & विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ 9.27 ॥ कृतकं शास्त्रमसत्यं साक्षार्दृष्टश् च केन परलोकः & इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥ 9.28 ॥ बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन & ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ 9.29 ॥ अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः & जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ 9.30 ॥ विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये & सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः ॥ 9.31 ॥ यद्यत् किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् & वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥ 9.32 ॥ दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये & कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ 9.33 ॥ आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन & प्रभवन्ति परमधूर्ता गुणचौरास्ते vimƬhah­daye«u // 9.34 // वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः & ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते ॥ 9.35 ॥ शमदमभक्तिविहीनस् तीव्रव्रतदुर्ग्रहग्रस्तः & अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ ॥ 9.36 ॥ देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः & येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते ॥ 9.37 ॥ नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः & रमयति दिवसमशेषं प्रकृतिव्यापारचौरो' सौ ॥ 9.38 ॥ भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् & अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश् चिन्त्याः ॥ 9.39 ॥ अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् & यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ 9.40 ॥ रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति & तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ 9.41 ॥ छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः & सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः ॥ 9.42 ॥ तव नरपतिः प्रसादी गुणगणनपरः परं विजने & उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥ 9.43 ॥ स्वप्ने मयाब्जहस्ताऌदृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा & मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह ॥ 9.44 ॥ मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः & इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः ॥ 9.45 ॥ पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे & प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥ 9.46 ॥ परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति & ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥ 9.47 ॥ न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् & नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥ 9.48 ॥ यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपः & घोरापह्नवकारी शङ्कायतनं स पापः स्यात् ॥ 9.49 ॥ प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च & यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ 9.50 ॥ कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः & विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥ 9.51 ॥ सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः & विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ 9.52 ॥ तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु & गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ 9.53 ॥ निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति & आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिः ॥ 9.54 ॥ दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा & धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः ॥ 9.55 ॥ राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा & निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ 9.56 ॥ क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन & शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥ 9.57 ॥ लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादः & नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥ 9.58 ॥ दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः & धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥ 9.59 ॥ सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः & धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाऌलाभः ॥ 9.60 ॥ देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् & निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ 9.61 ॥ शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते & रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ 9.62 ॥ आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं & मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥ 9.63 ॥ साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः & तस्मै भयेन वित्तं रिक्तो ऽपि ददाति यत्नेन ॥ 9.64 ॥ निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् & धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति ॥ 9.65 ॥ धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् & मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥ 9.66 ॥ मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् & धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि ॥ 9.67 ॥ बधिरं वाऌमूकं वाऌवणिजं निःक्षिप्य भाण्डशालायाम् & धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥ 9.68 ॥ किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् & किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश् चरति ॥ 9.69 ॥ mithyìambaradhanika÷ पुस्तकविद्वान्कथाज्ञानी & वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः ॥ 9.70 ॥ सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु & भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ॥ 9.71 ॥ शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः & धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥ 9.72 ॥ एता लेशेन मया कथिता मायाश्चतुःषष्टिः & को वेद वञ्चकानां मायानां शतसहस्राणि ॥ 9.73 ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः सर्गः 10 एता वञ्चकमाया विज्ञेया न तु पुनः स्वयं सेव्याः & धर्म्यः कलाकलापो विदुषामयम् ईप्सितो भूत्यैः ॥ 10.1 ॥ धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च & दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ 10.2 ॥ अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् & स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ 10.3 ॥ कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः & नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ 10.4 ॥ मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः & सङ्गत्यागः स्वलयस्थानं प्रमप्रकाशश्च ॥ 10.5 ॥ एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा & संसारवञ्चकानां विद्या विद्यावतामेव ॥ 10.6 ॥ मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः & वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ 10.7 ॥ सत्सङ्गः कामजयः शौचं गुरुसंवेन सदाचारः & श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ 10.8 ॥ तेजः सत्त्वं बुद्धिर् व्यवसायो नीतिरिङ्गितज्ञानम् & प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥ 10.9 ॥ अनुरागः प्रतिपत्तिर्मित्रार्जनमानृशंस्यमस्तम्भः & आश्रितजनवात्सल्यं सप्तदशकलाः प्रभावस्य ॥ 10.10 ॥ मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् & एताः कला विदग्धैः स्वगताः कार्याश्चतुःषष्टिः ॥ 10.11 ॥ शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् & आर्तस्य धर्मचर्याऌदुःखे धैर्यं सुखेष्वनुत्सेकः ॥ 10.12 ॥ विभवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा & निन्द्येषु पराङ्मुखता भेषजमेतत्कलादशकम् ॥ 10.13 ॥ गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा & लोभः पापतमानां क्रोधः सर्वोपतापजनकानाम् ॥ 10.14 ॥ प्राज्ञ सर्वगुणानां यशस्विता विपुलवित्तविभावानाम् & सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् ॥ 10.15 ॥ दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् & याच्ञा मानहराणां दारिद्र्यं चोपतापसार्थानाम् ॥ 10.16 ॥ धर्मः पथेयानां सत्यं मुखपद्मपावनकराणाम् & व्यसनं रोगगणानाम् आलस्यं गृहसमृद्धिनाशानाम् ॥ 10.17 ॥ निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् & दर्पस्तिमिरकराणां दम्भः सर्वोपहासपात्राणाम् ॥ 10.18 ॥ अद्रोहः शौचानाम् अचापलं व्रतविशेषनियमानाम् & पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशम्सचरितानाम् ॥ 10.19 ॥ कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् & माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ 10.20 ॥ मदनश्चलचौराणां स्त्रीवचनं ज्ञातिभेदानाम् & क्रूरश्चण्डालानां मायावी कलियुगावताराणाम् ॥ 10.21 ॥ शास्त्रं मणिदीपानाम् उपदेशश्चाभिषेकाणाम् & वृद्धत्वं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् ॥ 10.22 ॥ स्नेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् & भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् ॥ 10.23 ॥ शात्रुः शल्यशतानां दुष्पुत्रः कुलविनाशानाम् & तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् ॥ 10.24 ॥ संतोषो राज्यानां सत्सङ्गश्चक्रवर्तिविभावानाम् & चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् ॥ 10.25 ॥ मैत्री विस्रम्भानां निर्यन्त्रणता महार्हभोगानाम् & संकोचो व्याधीनां कौटिल्यं निर्जलान्धकूपानाम् ॥ 10.26 ॥ आर्जवममलकराणां विनयो वररत्नमुकुटानाम् & द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ 10.27 ॥ त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् & खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ 10.28 ॥ निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् & तत्त्वरतिर्लभ्यानां मूर्खसभा सद्विवेकनाशानाम् ॥ 10.29 ॥ कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् & राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ 10.30 ॥ औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् & कन्याऌशोककराणां बुद्धिविहीनो ऽनुकम्प्यानाम् ॥ 10.31 ॥ विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् & मद्यं वेतालानाम् मृगया गजगहनयक्षाणाम् ॥ 10.32 ॥ प्रशमः स्वास्थ्यकराणाम् आत्मरतिस्तीर्थसेवानाम् & लुब्धः फलरहितानाम् आचारविवर्जितः श्मशानानाम् ॥ 10.33 ॥ नीतिः स्त्रीरक्षणानाम् इन्द्रियविजयः प्रभावाणाम् & ईर्ष्या यक्ष्मशतानाम् अयशः कुस्थमरणानाम् ॥ 10.34 ॥ माता मङ्गल्यानां जनकः सुकृतोत्सवोपदेशानाम् & घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ 10.35 ॥ प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्रयाच्ञानाम् & मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ 10.36 ॥ प्रभुभक्तिर्नीतानां युधि निधनं सौख्यवीथीनाम् & विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ 10.37 ॥ पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् & कीर्तिः सम्सारेऽस्मिन् सारतरा सर्वलोकानाम् ॥ 10.38 ॥ ज्ञेयः कलाकलापे कुशलः सर्वार्थतत्त्वविज्ञानी & प्रवरतरो लोकेऽस्मिन् ब्राह्मण इव सर्ववर्णानाम् ॥ 10.39 ॥ इत्युक्तं शतमेतद् यो वेत्ति शुभाशुभोदयकलानाम् & तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ 10.40 ॥ उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः & किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ 10.41 ॥ केलीमयः स्मितविलासकलाभिरामः सर्वाश्रयान्तरकलाप्रकटप्रदीपः & लोकोपदेशविषयः सुकथाविचित्रो भूयात्सतां दयित एष कलाविलासः ॥ 10.42 ॥ कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः & शशीव मानसानन्दं करोतु सततं सताम् ॥ 10.43 ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः