Ksemendra: Bharatamanjari
19. Harivamsa


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








//harivaṃśaḥ//

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_19.1 //

muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe /
trimārgagā madhumatī yasya śuddhā sarasvatī // Bhmj_19.2 //

śaunakena punaḥ pṛṣṭo naimiṣe laumaharṣaṇiḥ /
abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ // Bhmj_19.3 //

ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ /
apṛcchadvaiṣṇavaṃ vaṃśaṃ vaiśampāyanamādarāt // Bhmj_19.4 //

sa pṛṣṭaḥ pṛṣuvaṃśena pārthivena kathāṃ hareḥ /
jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum // Bhmj_19.5 //

apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ /
tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ // Bhmj_19.6 //

tadaṇḍamabhavadvaimaṃ yasmiñjātaḥ prajāpatiḥ /
asṛjanmanumukhyāṃśca kardamādyānprajāpatīn // Bhmj_19.7 //

dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ /
pṛthakpṛthakca rājyāni somādināmakalpayat // Bhmj_19.8 //

kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ /
mṛtyuputryāṃ sunīthāyāṃ jātaḥ sthitivilopakṛt // Bhmj_19.9 //

svarvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ // Bhmj_19.10 //

anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
tadā nigṛhyātibalaṃ munayastamapātayan // Bhmj_19.11 //

mamanthurasya te savyamūruṃ krodhānalākulāḥ /
tataḥ samudabhūtsvarvo naraḥ kṛṣṇo bhayākulaḥ // Bhmj_19.12 //

niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat /
tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam // Bhmj_19.13 //

tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ // Bhmj_19.14 //

dhanurājagavaṃ tasya vibibhau hemavarṣiṇaḥ /
nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ // Bhmj_19.15 //

tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām /
ādyo ratnākarairetya ratnaurabhyarcitaḥ svayam // Bhmj_19.16 //

jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ /
taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ // Bhmj_19.17 //

prajānāṃ vṛttaye bhūmistenādiṣṭā tarasvinā /
bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca // Bhmj_19.18 //

sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
tamevāttāyudhaṃ paścādapaśyadvalitānanā // Bhmj_19.19 //

paritrāṇamapaśyantī sā tamūce kṛtāñjaliḥ /
kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām // Bhmj_19.20 //

vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ /
iti śritivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ // Bhmj_19.21 //

prajāvṛttinimitto 'yaṃ samārambho mama tviyi /
bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate // Bhmj_19.22 //

vistārya svayamātmānaṃ dhārayiṣyāmyahaṃ prajāḥ /
na cedvitara lokānāṃ vṛttiṃ putrī ca me bhava // Bhmj_19.23 //

iti kṣitibhujādiṣṭā jagāda jagatī natā /
ahaṃ vṛtti vidhāsyāmi prajānāṃ tvatsutā satī // Bhmj_19.24 //

deśānsamīkuru vibho śilākūṭaviśaṅkaṭān /
sarvasyāpi bhavatyetadyathā kṣīraṃ struṃta māya // Bhmj_19.25 //

niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt // Bhmj_19.26 //

tataḥ sasyāni pṛthivīṃ svanāmāṅkāṃ dudoha saḥ /
manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare // Bhmj_19.27 //

śrūyate munibhirdugdhā tapo brahma ca būḥ purā /
vatsaḥ somo gururdegdhā pātramāsīcca kāñcanam // Bhmj_19.28 //

rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām /
yamaṃ vatsaṃ samādāya tathā dogdhāramantakam // Bhmj_19.29 //

alābupātre nāgaiśca viṣaṃ dugdhā balapradam /
dhṛtarāṣraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam // Bhmj_19.30 //

asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ // Bhmj_19.31 //

yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram /
antardhānakaraṃ kṣīramāmapātre bhayaṃkaram // Bhmj_19.32 //

rudhiraṃ rākṣasairdugdhā vatsakena sumālinā /
padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ // Bhmj_19.33 //

parvatairmerumādāya dogdhāraṃ śailabhājane /
ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam // Bhmj_19.34 //

vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
dogdhṛtvamagamatsālastadā plakṣaśca vatsatām // Bhmj_19.35 //

sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /
ādirājasya jayinaḥ karma yasyaitadadbhutam // Bhmj_19.36 //

***** pṛthivīdohaḥ || 1 || *****


śrutveti vainyacaritaṃ vismito janamejayaḥ /
muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata // Bhmj_19.37 //

svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
marīcyatripulastyādyā ........ // Bhmj_19.38 //

........ ........ /
........ devāśca tuṣṭitābhidhāḥ // Bhmj_19.39 //

auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ // Bhmj_19.40 //

tāmaso 'bhūnmanusturyo yasya saptarṣayo 'ntare /
babhūvuḥ pṛthugārgyādyāḥ sabhyāśca tridivaukasaḥ // Bhmj_19.41 //

raivataḥ pañcamo 'pyāsīnmanuḥ saptarṣayastadā /
vedabāhumukhāścāsannabhūtarajasaḥ surāḥ // Bhmj_19.42 //

cākṣuṣo 'tha manuḥ ṣaṣṭho bhṛgumukhyā yadantare /
abhavansapta munayo lekhasaṃjñāstathāmarāḥ // Bhmj_19.43 //

eteṣu bahuputreṣu ṣaṭsu yāteṣu sāṃpratam /
vartate saptamaḥ śrīmānadya vaivasvato manuḥ // Bhmj_19.44 //

kaśyapo 'trirvasiṣṭhaśca bhāradvājo 'tha gautamaḥ /
kauśiko jamadagniśca saptaite 'dya maharṣayaḥ // Bhmj_19.45 //

sāśvirudrāśca maruto vasvādityāśca devatāḥ /
ikṣvākupramukhāścāsya manoḥ putrā mahībhujaḥ // Bhmj_19.46 //

sāvarṇo 'tha manurbhāvī tasya saptarṣayo 'ntare /
rāmavyāsakṛpātreyadrauṇigālavakāśyapāḥ // Bhmj_19.47 //

catvāro merusāvarṇā bhāvino manavaḥ pare /
teṣāṃ nava navāścānye te te saptarṣayaḥ kramāt // Bhmj_19.48 //

rocyo nāma manuḥ ṣaṣṭho bhautyākhyaḥ saptamo manuḥ /
caturdaśaite manavo yebhyo manvantarāḥ kramāt // Bhmj_19.49 //

caturyugānāṃ pūrṇānāṃ sāgrāṇāmekasaptatiḥ /
manvantarāṇāṃ pratyekameṣa saṃkhyākṛto 'vadhiḥ // Bhmj_19.50 //

caturdaśasu yāteṣu teṣu manvantareṣvatha /
kalpakṣaye jagadviṣṇorantaḥ sarvaṃ pralīyate // Bhmj_19.51 //

punaśca bhavatītyevaṃ cakravatparivartate /
kalpasaṃkṣayalakṣāṇāmanādinidhanā gatiḥ // Bhmj_19.52 //

sāṃpratasya manostāvadasminvaivasvate 'ntare /
harivaṃśaprasaṅgena śrūyatāmatha saṃbhavaḥ // Bhmj_19.53 //

***** manvantaravarṇanam || 2 || *****


ādityaḥ kaśyapājjāto vivaśvānmahasāṃ nidhiḥ /
ugrarūpo 'bhavaddhoradīptisaṃtānasaṃcayaḥ // Bhmj_19.54 //

diṣṭayā nāyaṃ mṛto 'ṇḍasthaḥ pravṛddhena svatejasā /
snehādityuditaḥ pitrā mārtaṇḍa iti viśrutaḥ // Bhmj_19.55 //

saṃjñā nāmābhavattasya lāvaṇyanalinī priyā /
bahukautukanirmātuḥ putrī tvaṣṭuḥ prajāpateḥ // Bhmj_19.56 //

tasyāmajījanatputraṃ śrāddhadevaṃ manuṃ raviḥ /
yamaṃ kanyāṃ ca yamunāṃ yamalatvātkṛtābhidhau // Bhmj_19.57 //

tīkṣṇāṃśoratha tadrūpaṃ vikṛtaṃ ghoratejasaḥ /
na sehe dhṛtidhairyāpi saṃjñā kāntikumudvatī // Bhmj_19.58 //

tulyarūpāṃ nijacchāyāṃ māyāyogavinirmitām /
sā dhṛtvā svapatergūḍhaṃ jagāma janakāntikam // Bhmj_19.59 //

patyuḥ samīpaṃ gaccheti nirastā tena māninā /
lajjitā vaḍavā bhūtvā prayayāvuttarānkurūn // Bhmj_19.60 //

tataḥ saṃjñāsavarṇāyāṃ sāvarṇākhyaḥ paro manuḥ /
raverajñātavṛttasya cchāyāyāmabhavatsutaḥ // Bhmj_19.61 //

śanaiścaro dvitīyaśca snehamabhyadhikaṃ tayoḥ /
chāyā cakāra vātsalyānna tathāparaputrayoḥ // Bhmj_19.62 //

kṣamī jyeṣṭho manuḥ sehe tadyamastu na cakṣame /
bālyāttenāhatā daivādbālena jananī purā // Bhmj_19.63 //

sā taṃ śaśāpa kupitā caraṇāste patantviti /
tacchrutvā śaṅkito bhāsvānkopāttāṃ śaptumudyataḥ // Bhmj_19.64 //

gatvā tvaṣṭurgṛhaṃ tūrmaṃ saṃjñāvṛttāntamabhyadhāt /
tejastavaitadatyugraṃ saṃjñā na sahate satī // Bhmj_19.65 //

pracchannaṃ tatra vaḍavā vane carati śādvalam /
iti tvaṣṭurgirā jñātvā tenaivāropito bhramam // Bhmj_19.66 //

aśātayannijaṃ tejo dayitādarśanotsukaḥ /
tejasā tena vidadhe tvaṣṭā cakraṃ sudarśanam // Bhmj_19.67 //

daityāndhakārasaṃhārasahāyaṃ kaiṭabhadviṣaḥ /
tataḥ kamalinīkāntaḥ kāntarūpo divākaraḥ // Bhmj_19.68 //

gatvā dadarśa vipine vaḍavārūpiṇīṃ priyām /
tatra tena viveṣṭantī hyakrāntā hayarūpiṇā // Bhmj_19.69 //

parāvṛttamukhaivāsītparasaṃsparśaśaṅkayā /
tato vivasvato vīryaṃ nāsikāthūtkṛtena sā // Bhmj_19.70 //

tatsasarja yato jātau nāsatyāvaśvinau yamau /
atha saṃjñā parijñāya saumyaṃ devaṃ divākaram // Bhmj_19.71 //

nijarūpavatī prāyādgṛhaṃ tadanuyāyinī /
manuḥ prajāpatisasītpitṝṇāmadhipo yamaḥ // Bhmj_19.72 //

tridaśānāṃ ca bhiṣajāvaśvinau yamunā sarit /
bhāvī prajāpatiścānyaḥ savarṇātanayo manuḥ // Bhmj_19.73 //

grahāṇāṃ saptamaścāsīnmandacārī śanaiśvaraḥ /
ikṣvākuśibiśaryātinābhāgādyāḥ sutā manoḥ // Bhmj_19.74 //

teṣu jāteṣu putrārthī mittrāvaruṇayormanuḥ /
iṣṭiṃ cakāra tatrāsya sutābhūllalitadyutiḥ // Bhmj_19.75 //

iḍā nāma sphuradratnabhūṣaṇoddyotitāmbarā /
praṇamya padmavadanā manuṃ tacchāsanānugā // Bhmj_19.76 //

mittrāvaruṇayorvāsaṃ tadaṃśāsmīti sā yayau /
sadācārocitā tābhyāṃ sā putrītyabhinanditā // Bhmj_19.77 //

tadvaraṃ prāpa putrastvaṃ bhaviṣyasi manoriti /
tataḥ pratinivṛttā sā vrajantī gajagāminī // Bhmj_19.78 //

dṛṣṭvā hariṇaśāvākṣī budhena śaśisūnunā /
tatsaṃgamātsamāsādya purūravasamātmajam // Bhmj_19.79 //

strīrūpaṃ sā samutsṛjya pradyumnākhyo 'bhavannṛpaḥ /
utkalo vinatāśvaśca gayaśceti tadātmajaḥ // Bhmj_19.80 //

ikṣvākostumupādo 'bhūtkakutsthastasya cātmajaḥ /
tadvaṃśe kuvalāśvo 'bhūduttaṅkavacasā ca yaḥ // Bhmj_19.81 //
vālukāntargataṃ ghoraṃ dhundhuṃ nāma mahāsuram /
jaghāna yasya niḥśvāsaiḥ pṛthivī samadahyata // Bhmj_19.82 //

kuvalāśvasya nṛpaterjātastvayyāruṇiḥ kule /
tena satyavrato nāma paurakanyāpahārataḥ // Bhmj_19.83 //

putraḥ śapto 'ntyajātistvamavāpto vijane 'vasat /
atrāntare vinā varṣaṃ kṛcchre dvādaśavārṣike // Bhmj_19.84 //

tatyāja sasutāṃ bhāryāṃ viśvāmitro 'mbudhestaṭe /
sāṃ madhyamaṃ gale baddhvā vikretuṃ prastutā sutam // Bhmj_19.85 //

satyavratena kṛpayā vāritā vṛttidāyinā /
viśvāmitrasutaścābhūdgalabandhaḥ sa gālavaḥ // Bhmj_19.86 //

sa tyāgādvāritaḥ kiṃ me na piteti purohite /
satyavrato rājaputro vasiṣṭhe manyumānabhūt // Bhmj_19.87 //

kāmadhenuṃ sa tasyātha carantīṃ śāpamohitaḥ /
nihatya gādhiputrāṇāmātmanaścāśanaṃ vyadhāt // Bhmj_19.88 //

kopakatvātpiturdhenuvadhādaprokṣitāśanāt /
śāpaśaṅkutraṃya tasya vaśiṣṭhaḥ samapātayat // Bhmj_19.89 //

tasya triśaṅkusaṃjñasya viśvāmitraḥ pituḥ padam /
datvābhūdyājako yena sadehastridivaṃ yayau // Bhmj_19.90 //

tasya putro hariścandro rājasūye rarāja yaḥ /
sagarastatkule rājā yatsutaiḥ sāgaraḥ kṛtaḥ // Bhmj_19.91 //

mātuḥ sapatnīdattena jātaḥ saha gareṇa yaḥ /
pratyantadeśāñjitvāsau pituḥ pūrvāpakāriṇaḥ // Bhmj_19.92 //

niḥsvādhyāyavaṣaṭkārānvidadhe lakṣaṇāṅkitān /
cakāra muṇḍaśirasaḥ kāmbojānvadharakṣaṇāt // Bhmj_19.93 //

śaśakordhaśiromuṇḍānmuktakeśāṃśca pāratān /
pahlavānyavanādyāṃśca śmaśrucihnānakalpayat // Bhmj_19.94 //

vaṃśe tasya dilīpo 'bhūttasya sūnurbhagīrathaḥ /
duhitṛtvamagādyasya bhuvi bhāgīrathī nadī // Bhmj_19.95 //

kule tasyābhavadrājā rāmo daśarathātmajaḥ /
rājarṣivaṃśā bahavo babhūvustatsutātkuśāt // Bhmj_19.96 //

ikṣvākorityayaṃ vaṃśastadbhrātustu mariṣyataḥ /
śakā babhūvustanayā nābhāgasya suto 'bhavat // Bhmj_19.97 //

ambarīṣo mahīpālo vṛṣṇeḥ putrāśca vṛṣṇayaḥ /
raṇadhṛṣṭāḥ śibeḥ putrāḥ śaryāterabhavatsutā // Bhmj_19.98 //

sukanyā cyavanenoḍhā putraścāntabhūpatiḥ /
ravetī tasya tanayā sa purā sahitastayā // Bhmj_19.99 //

brahmalokaṃ yayau śrotuṃ gāndharva brahmaṇo 'ntike /
tato bahuyuge kāle vyatīte kṣaṇaleśavat // Bhmj_19.100 //

apaśyatsvapurīmetya dvārakāṃ vṛṣṇibhirvṛtām /
aspṛṣṭāṃ kālakalayā brahmalokanivāsataḥ // Bhmj_19.101 //

pradadau balabhadrāya bālāmeva sa revatīm /
dattvā ca tanayāṃ prāyāttapase merukandaram // Bhmj_19.102 //

ikṣvākoranujaḥ ṣaṣṭho riṣṭākhyastasya cātmajau /
vaiśyau brāhmaṇatāṃ prāptau tapoyogādakalmaṣau // Bhmj_19.103 //

karūṣaḥ saptamo yastu kāruṣāstatsutā nṛpāḥ /
pṛthukaścāṣṭamaḥ śūdro babhūva gurugovadhāt // Bhmj_19.104 //

ete babhūvurikṣvākorbhrātaro 'ṣṭau manoḥ sutāḥ /
ityete śrāddhadevasya bhuvi vaṃśadharā manoḥ // Bhmj_19.105 //

***** manuvaṃśaḥ || 3 || *****


pṛṣṭaḥ śrāddhaprasaṅgena pitṛkalpaṃ mahībhujā /
muniḥ prāhāvadadbhīṣmaḥ praśnānte yadyudhiṣṭhiram // Bhmj_19.106 //

pitaraḥ pūjitāḥ śrāddhe tribhiḥ piṇḍaistripauruṣaiḥ /
devatatvena puṣṇanti jantūnnānāgatiṣvapi // Bhmj_19.107 //

śaṃtanorudyate piṇḍe śrāddhakāle mayā pituḥ /
uttasthau kaṅkaṇodāraḥ karaḥ kamalakomalaḥ // Bhmj_19.108 //

taṃ vilokya mayā piṇḍe kuśeṣveva samarpite /
śāstrākriyānuvartitvāttattoṣajanako mama // Bhmj_19.109 //

svacchandamaraṇaṃ tasmādavāpyāhaṃ varaṃ varam /
tenopadiṣṭaṃ tatkālaṃ mārkaṇḍeyamupasthitam // Bhmj_19.110 //

apṛcchaṃ daivataṃ śrāddhaṃ phalaṃ ca pitṛyājinām /
so 'bravīnmeruśikhare mayā pṛṣaṣṭastapasyatā // Bhmj_19.111 //

sanatkumāre bhagavānprāhaitattejasāṃ nidhiḥ /
brahmā purā surāndṛṣṭvā dṛṣṭvā tānātmayājinaḥ // Bhmj_19.112 //

kathaṃ naite yajante māmiti śāpādamohayat /
te naṣṭasaṃvidaḥ sarve prasādya kamalodbhavam // Bhmj_19.113 //

prāyaścittaṃ nijānputrānpapracchustasya śāsanāt /
prāyaścittaistataḥ pūtāḥ kriyājñānopadeśataḥ // Bhmj_19.114 //

gurutvātsvasutairuktā gamyatāṃ putrakā iti /
ta ete pitaraḥ pūjyā devānāṃ tanayā api // Bhmj_19.115 //

yeṣāṃ śrāddhaṃ vinā prāhustridaśā niṣphalāḥ kriyāḥ /
tadvihīneṣu yāgeṣu phalamaśnanti rākṣasāḥ // Bhmj_19.116 //

anyonyaṃ pitarastasmāddevāḥ pitṛgaṇā api /
śrāddhenāpyāyate somaḥ sa puṣṇātyakhilāḥ prajāḥ // Bhmj_19.117 //

śrāddhena pitaraḥ prītā nṝṇāṃ pitṛpitāmahān /
āpyāyayanti sarvatra tiryagyonigatānapi // Bhmj_19.118 //

catvārastadgaṇā mūrtā mūrtihīnāstrayo gaṇāḥ /
sudhābhujo yogajuṣo vairājā iti viśrutāḥ // Bhmj_19.119 //

menākhyā mānasī teṣāṃ kanyā himagireḥ priyā /
maināko yatsutaḥ śrīmānpitā krauñcamahāgireḥ // Bhmj_19.120 //

menāyāstanayāstisro yāścerurduścaraṃ tapaḥ /
jyeṣṭhā tāsāmapārṇākhyā bhavānī bhavavallabhā // Bhmj_19.121 //

u meti tapaso mātrā vāritābhūdumeti yā /
devalasyaikaparṇākhyā dvitīyābhūnmunervadhūḥ // Bhmj_19.122 //

jaigīṣavyasya bhāryābhūttṛtīyāpyekapāṭalā /
putrī marīciputrāṇāṃ pitṝṇāmapi mānasī // Bhmj_19.123 //

acchodākhyā varasaritprāgacchodasaraḥsnutā /
aparijñāya pitaraṃ sābhilāṣā vilokya sā // Bhmj_19.124 //

bhraṣṭā papāta tacchāpāttatprasādakṛtāvadhiḥ /
aṣṭāviṃśe dvāpare sā saṃbhūtā matsyayonijā // Bhmj_19.125 //

asūta yā sutaṃ vyāsaṃ gandhakālī parāśarāt /
pulastyaputrāḥ pitaro divi barhiṣadaḥ pare // Bhmj_19.126 //

mānasī kanyakā teṣāṃ pīvarī nāma yoginī /
janayiṣyatyapatyāni yasyāṃ vyāsasutaḥ śukaḥ // Bhmj_19.127 //

putrīṃ ca kṛtvā jananīṃ brahmadattasya bhūpateḥ /
amūrtāḥ karmasaṃnyāsādete pitṛgaṇāstrayaḥ // Bhmj_19.128 //

somadevānmānavādīnpūjitā bhāvayanti ye /
mūrtāstu somapā nāma pitaro 'nye sudhābhujaḥ // Bhmj_19.129 //

teṣāṃ gaurmānasī kanyā yajante brāhmaṇāśca tām /
anye tvaṅgirasaḥ putrāḥ pitaraḥ śraddhavarjitāḥ // Bhmj_19.130 //

yaṣṭāraḥ kṣatriyāsteṣāṃ yaśodākhyā ca kanyakā /
sahasrayājino mātrā dilīpasya mahīpateḥ // Bhmj_19.131 //

ājyapāḥ pitaraḥ putrāḥ kaśyapasya prajāpateḥ /
yajante tānsadā vaiśyā kanyā teṣāṃ ca mānasī // Bhmj_19.132 //

virajā nāma jananī yayāteḥ pṛthivīpateḥ /
sukālā nāma pitaro vaśiṣṭhasya muneḥ sutāḥ // Bhmj_19.133 //

śūdrāṇāmeva te pūjyāstatputrī narmadā sarit /
kurukutsapriyā yasyāstrasaddastuḥ suto nṛpaḥ // Bhmj_19.134 //

ete pitṛgaṇā mūrtāścatvāro varṇadaivatam /
yeṣāṃ yuge yuge pūjāṃ śrāddhadevo 'bhyadhānmanuḥ // Bhmj_19.135 //

rājataṃ rājatāṅkaṃ vā yātaṃ teṣāṃ svadhābhujām /
śastraṃ śrāddhe somavahnimanupūjāpuraḥ sare // Bhmj_19.136 //

ta ete pitaraḥ pūjyāḥ krodhahīnāḥ prasādinaḥ /
saṃkalpakalpalatikā bhaktiryeṣāṃ mahāphalā // Bhmj_19.137 //

dharmāpacārādvibhraṣṭā brāhmaṇāḥ pitṛpūjayā /
yathā svapadameṣyanti tatsarvaṃ drakṣyasi kratau // Bhmj_19.138 //

śrāddhabhāvaṃ vijānīhi svayamityabhidhāya saḥ /
sanatkumāro divyaṃ me cakṣurduttvā tirodadhe // Bhmj_19.139 //

tato 'paśyaṃ kurukṣetre viprānkālena sapta tān /
vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ svasṭamaḥ kaviḥ // Bhmj_19.140 //

pitṛvartī ceti nāma sadṛśākārasevinaḥ /
atha kauśikadāyādā gurorgārgyasya te purā // Bhmj_19.141 //

prasthitāḥ pathi gāṃ mūḍhāḥ kṣudhārtā hantumudyayuḥ /
yadā nivāryamāṇāste kavinā svasṭamena ca // Bhmj_19.142 //

na nivṛttāstadā kopātpitṛvartī jagāda tān /
sarvathaitadakāryaṃ vo garhitaṃ sarvajantubhiḥ // Bhmj_19.143 //

śrāddhapūrvo 'yamārambhaḥ kriyatāṃ yadi durgrahaḥ /
etadākarṇya te sarve taduktaṃ cakrire vidhim // Bhmj_19.144 //

tataste hiṃsayā kāle śaptājāyanta lubdhakāḥ /
daśārṇeṣu svakarmasthāḥ satyaśīlaparāyaṇāḥ // Bhmj_19.145 //

janmāntare śrāddhaphalālluptā teṣāṃ na tu smṛtiḥ /
nirvairī nirvṛtiḥ kṣānto nirmanyurvaidhasaḥ kṛtiḥ // Bhmj_19.146 //

mātṛvartī ca te vyādhāḥ pitṛsevākṛtakṣaṇāḥ /
dhanūṃṣi pitroḥ pānīye vihāya vyasavo 'bhavan // Bhmj_19.147 //

tataḥ phullalatāpuñjakuñje kālāñjane girau /
trāsāyāsavivignāste jātā jātismarā mṛgāḥ // Bhmj_19.148 //

unmukho nityacakitaḥ stabdhavarṇaḥ sulocanaḥ /
ghasmaraḥ piṇḍito nādī ceti ceṣṭocitābhidhāḥ // Bhmj_19.149 //

te brahmacāriṇaḥ kṣāntāḥ pūrvavidyāvivāsitāḥ /
vihāriṇo merutaṭī gatvā prāṇānparyatyajan // Bhmj_19.150 //

adyāmi merugāminyaḥ kālāñjanataṭotthitāḥ /
teṣāṃ kanakūṭeṣu dṛśyante pādapaṅktayaḥ // Bhmj_19.151 //

tataḥ śucisariddvīpe laharīdhaitasaikate /
babhūvuścakravākāste taruṇā brahmacāriṇaḥ // Bhmj_19.152 //

nirmamo niḥspṛhaḥ kṣānto nirvairo niṣpratigrahaḥ /
nirvṛto nibhṛtaśceti yoginaste vihaṅgamāḥ // Bhmj_19.153 //

jātāstatra ca te haṃsāstapoyogaparāyaṇāḥ /
vālānilākulotphullakamalotpalamāline // Bhmj_19.154 //

salile vilasantyete vibhrājaṃ nāma bhūpatim /
dadṛśuḥ padmavadanāvṛndairjitasarovaram // Bhmj_19.155 //

pātuṃ yadṛcchayāyātaṃ tīropāntalatāvane /
śacīpatimivālokya taṃ kanīyānvihaṅgamaḥ // Bhmj_19.156 //

tasya rājyaspṛhāṃ cakre tadaiśvaryahṛtāśayaḥ /
dvau cābhūtāṃ khagau tasya spṛhānugatamānasau // Bhmj_19.157 //

tataḥ kālena te sarve sārasā vyasavo 'bhavan /
vi(vai)bhrājaṃ tadvanamabhūtsaraśca nṛpasevitam // Bhmj_19.158 //

vibhrājasyātha putro 'bhūdaṇuho nāma bhūpatiḥ /
tasmai vitṝṇāṃ dauhitrīṃ putrīṃ vyāsasutaḥ śukaḥ // Bhmj_19.159 //

kṛtvīṃ nāma dadau divyayogināmadhidevatām /
tasyāḥ sa haṃsaḥ putro 'bhūdyogabhraṣṭo hatasmṛtiḥ // Bhmj_19.160 //

brahmadatta iti khyātaḥ kāmpilye nagare nṛpaḥ /
pāñcālapu(ka)ṇḍarīkākhyau tasyāstāṃ sacivau nṛpau // Bhmj_19.161 //

haṃsau spṛhābhraṣṭayogau yau tau tadanugāśayau /
jātismarāstu catvāro jātāḥ sabrahmacāriṇaḥ // Bhmj_19.162 //

brahmadattasya dayitā devalasyātmajā muneḥ /
babhūva saṃnatirnāma māninī madirāvaniḥ // Bhmj_19.163 //

sa kadācillatālāsyavyālolapavane vane /
sevyamānastayā tantryā vijahāra smaropamaḥ // Bhmj_19.164 //

sarvaprāṇirutajño 'sau tatra praṇayakopataḥ /
pipīlakāyāḥ śuśrāva bhartustāṃ tāṃ prasādanām // Bhmj_19.165 //

sa tacchrutvā calaccārukapolaphalako nṛpaḥ /
jahāsa dayitākaṇṭhe kurvanmuktāvalīmiva // Bhmj_19.166 //

kasmādakasmānme nātho hasatīti vilajjitā /
sābhavatpadmavadanā candrodaya ivābjinī // Bhmj_19.167 //

pipīlakarutāścarye kathite 'pi mahībhujā /
prāṇatyāgaikasaṃkalpā tadasatyamamanyata // Bhmj_19.168 //

dayitādīrghakopena vivigno vasudhādhipaḥ /
nirāhāravrato viṣṇuṃ dadarśa prayatāśayaḥ // Bhmj_19.169 //
kuśalaṃ bhavitā prātastaveti hariśāsanāt /
prabhāte rathamāruhya puraṃ sasacivo 'viśat // Bhmj_19.170 //

atrāntare taiścaturbhirdvijairjātismaraiḥ pitā /
visṛṣṭaḥ śrāvaya nṛpaṃ ślokamityājagāma tam // Bhmj_19.171 //

sa samāsādya bhūpālaṃ sacivābhyāṃ saha sthitam /
idamāśrāvayadvipraḥ kimapyutsukamānasam // Bhmj_19.172 //

sapta dāśā daśārṇeṣu girau kālāñjane mṛgāḥ /
cakravākā nadīdvīpe haṃsāḥ sarasi mānase // Bhmj_19.173 //

vayaṃ te 'dya kurukṣetre jātā vedavido dvijāḥ /
gantāro dūramadhvānaṃ yūyaṃ kimavasādinaḥ // Bhmj_19.174 //

śrutvaitatsmṛtayogātmā niḥspandakaraṇo nṛpaḥ /
sacivābhyāṃ saha paraṃ dhāma tacca samāyayau // Bhmj_19.175 //

śrāddhaprabhāvādityetatkṣapayitvograpātakam /
yātāḥ kauśikadāyādā yoginaḥ paramaṃ padam // Bhmj_19.176 //

śāntanoḥ śāsanādetanmārkaṇḍeyācchrutaṃ mayā /
brahmadattasya putro 'bhūdviśvakseno mahīpatiḥ // Bhmj_19.177 //

daṇḍasenaḥ sutastasya bhallāṭaśca tadātmajaḥ /
yaḥ karṇena purā vīro digjaye vinipātitaḥ // Bhmj_19.178 //

bhallāṭasyābhavatsūnurdurnayī janamejayaḥ /
ugrāyudho 'tha tatputraḥ pāpācāro niraṅkuśaḥ // Bhmj_19.179 //

tridivaṃ śantanau yāte hartuṃ satyavatīṃ balāt /
manaścakāra durvṛttastato yadhi mayā hataḥ // Bhmj_19.180 //

iti śrāddhaphalaṃ bhīṣmo babhāṣe dharmanandanam /
śrāddhenāpyāyate somo vṛṣṇayo yasya vaṃśajāḥ // Bhmj_19.181 //

***** pitṛkalpaḥ || 4 || *****


atriścacāra bhagavānmaunī munivaraḥ purā /
tapo varṣasahasrāṇi divyāni trīṇī niścalaḥ // Bhmj_19.182 //

tasyātha nirnimeṣasya śarīraṃ brahmacāriṇaḥ /
abhūddivyāmṛtamayaṃ kāntaṃ dugdhodadheriva // Bhmj_19.183 //

tataḥ susrāva netrābhyāmatrestaddaśadhā srutam /
amṛtaṃ dikṣu daśasu prabhāsaṃpūritāmbaram // Bhmj_19.184 //

vṛtaṃ taddaśabhirgarbhe digbhiryatnena duḥsaham /
somatvamāptaṃ sahasā papāta bhuvi bhāsvaram // Bhmj_19.185 //

tasminnipatite tūrṇaṃ kampite bhuvanatraye /
rathe vedamaye brahmā sahasrāśve tamādadhe // Bhmj_19.186 //

taṃ rathasthaṃ munivarā devāstrailokyabhāvanam /
tuṣṭuvustejaso vṛddhayo sarvajidyena so 'bhavat // Bhmj_19.187 //

vatsarāṇāṃ cakārāsau pūrṇaṃ padmaśataṃ tapaḥ /
utpannāstejasā tasya divyauṣadhisudhāgaṇāḥ // Bhmj_19.188 //

rājā rājyābhiṣikto 'tha brahmaṇā brāhmaṇādhipaḥ /
vallabho dakṣaputrīṇāṃ rājasūye rarāja saḥ // Bhmj_19.189 //

surasiddharṣigandharvasevyastribhuvaneśvaraḥ /
lokānavinayotsekāścacāra śrīviśṛṅkhalaḥ // Bhmj_19.190 //

jahāra tarasā so 'tha tārāṃ nāma bṛhaspateḥ /
vallabhāṃ vibhavodbhūtabhūtenodbhāvyate na kaḥ // Bhmj_19.191 //

tridaśairbodhyamāno 'pi na sa tatyāja tāṃ yadā /
tadā bṛhaspateḥ pakṣaṃ śukro rudrastathāgrahīt // Bhmj_19.192 //

tataḥ pravṛtte samare bhairave tārakāmaye /
devānāṃ rudramukhyānāṃ vīreṇa tuhinātviṣā // Bhmj_19.193 //

astraṃ brahmaśiraḥ spṛ(sṛ)ṣṭaṃ yaśaśchedi divaukasām /
alpāvaśeṣāmakarodbhagnadhvastahatāṃ camūm // Bhmj_19.194 //

trastairatha surairetya yācitaḥ kamalodbhavaḥ /
nirvāya sāmnā samaraṃ dadau jāyāṃ bṛhaspateḥ // Bhmj_19.195 //

sagarbhāmāgātāmūce sa tāmīrṣyāviṣolbaṇaḥ /
na dhāryo 'yaṃ tvayā garbho madyonāvityadhomukhīm // Bhmj_19.196 //

tatastatyāja sā garbhamiṣīkāstambhasaṃstare /
tejasā jātamātro 'sau vibudhānajayadbudhaḥ // Bhmj_19.197 //

pṛṣṭā tato 'yaṃ kasyeti devairnovāca sā yadā /
tadā pṛṣṭā viriñcena candrasyetyavadallaghu // Bhmj_19.198 //

sa putraḥ śaśinaḥ śrīmānpratikūlodayo divi /
śiśiravyajano dhīmānbabhau vibudhanandanaḥ // Bhmj_19.199 //

atha kālena śītāṃśurdakṣiṇākṣīṇamaṇḍalaḥ /
paradāraparāmarṣāttapto 'triṃ śaraṇaṃ yayau // Bhmj_19.200 //

sa tena putravātsalyānmantraiḥ kṣapitakilbiṣaḥ /
rarāja yakṣmaṇā muktaḥ punaryukto nijaśriyā // Bhmj_19.201 //

***** somotpattiḥ || 5 || *****


iḍāyāmatha putro 'bhūdbudhasya sa purūravāḥ /
yasyābhūdbhūvanaślāghyā kāntā kīrtirivorvaśī // Bhmj_19.202 //

tasya ṣaṭ tanayāstasyāmabhavaṃstridaśālaye /
āyurjyeṣṭho nṛpasteṣāṃ nahuṣo 'pyāyuṣaḥ sutaḥ // Bhmj_19.203 //

rajiprabhṛtayastasya catvāro 'pyanujāḥ purā /
devāsuraraṇe pūrvaṃ sāhāyye vajrapāṇinā // Bhmj_19.204 //

rajirvṛtaḥ svarājyena paṇena nahuṣānujaḥ /
sa hatvā ditijānvīrānsurendratvaṃ paṇārjitam // Bhmj_19.205 //

tvatputro 'smīti śakreṇa dhūrtenābhihito 'tyajat /
atha kālena jayino rajeḥ putrā mahaujasaḥ // Bhmj_19.206 //

rājyaṃ tridaśarājasya jahruḥ pitṛbalārjitam /
hṛtarājyaḥ sa śakro 'tha hṛtabhāgaḥ kratuṣvapi // Bhmj_19.207 //

yayāce badarīmātraṃ puroḍāśaṃ bṛhaspatim /
tena bālamukhābjena yācito naṣṭacetasā // Bhmj_19.208 //

cakāra rajiputrāṇāṃ matimohaṃ bṛhaspatiḥ /
tataste rāgiṇo mattā vibhraṣṭā nyāyavartmanaḥ // Bhmj_19.209 //

saṃvṛttā bhṛśamutsekānnaṣṭavīryaparākramāḥ /
tena tāndurjayānhatvā vajrī svapadamāptavān // Bhmj_19.210 //

śapharotphālacaṭulā durvṛttānāṃ hi saṃpadaḥ /
nahṛṣasyābhavatputro yayātiḥ pṛthivīpatiḥ // Bhmj_19.211 //

divyena yo rathāgryeṇa ṣaḍrātreṇājayajjagat /
yo 'sau kālena tadvaṃśe śāpānnaṣṭo rathottamaḥ // Bhmj_19.212 //

jarāsaṃdhena saṃprāpto hṛto yo 'pyasurāriṇā /
yayāteḥ śukrakanyāyāṃ devayānyāṃ babhūvatuḥ // Bhmj_19.213 //

yaduścaturvasuśceti tanayau saṃmatau satām /
vṛṣaparvasutāyāśca śarmiṣṭhāyāḥ sutāstrayaḥ // Bhmj_19.214 //

druhyānupūrunāmānastasyāsanvaṃśavardhanāḥ /
kāle 'tha vipule yāte yayātiḥ pravayāḥ sutān // Bhmj_19.215 //

yayāce yauvanaṃ kāmī jarayā jagatīpatiḥ /
mṛtyusiṃhanakhaśreṇīṃ sukhapadmahimāhatim // Bhmj_19.216 //

yadā kaścinna jagrāha jarāṃ purustadāgrahīt /
tasmādyauvanamāsādya yadumukhyānatho parān // Bhmj_19.217 //

yayātiraśapadvaṃśyā yenaiṣāmanṛpāḥ sadā /
tato didṛkṣuḥ kāmānāṃ pāraṃ taruṇavigrahaḥ // Bhmj_19.218 //

viśvasya nākakāminyā nandane vijahāra saḥ /
suciraṃ sevamāno 'pi rājā rājīvalocanām // Bhmj_19.219 //

yadā pravardhamānecchaḥ kāmānāṃ nāntamāyayau /
tadā rājyaṃ sutasyaiva purordatvā jarāṃ nijām // Bhmj_19.220 //

jagrāha jātavairāgyo jagau cedaṃ munivrataḥ /
citraṃ bhogābhilāṣo 'yaṃ bhogābhyāsena vardhate // Bhmj_19.221 //

vellatkallolajālena salileneva vāḍavaḥ /
bata visphārasaṃsārasaroruharajaśchaṭā // Bhmj_19.222 //

prītiḥ pratiniśaṃ mugdhānbadhnāti madhupāniva /
jīryatāmapyajīryor(ṇo)'yaṃ naśyatāmapi naśvaraḥ // Bhmj_19.223 //

kāmaḥ kāmavatāmantarghuṇaḥ kṣitiruhāmiva /
niṣiddho niyamenāpi dhairyeṇāpyavadhīritaḥ // Bhmj_19.224 //

rāgo jvalatyaho vastreṇācchādita ivānilaḥ /
iti saṃcintya niyato yayātistapasā yutaḥ // Bhmj_19.225 //

kulocitena vidhinā yaśaḥśeṣatvamāyayau /
pūroryayātiputrasya vaśe suvipule kṣitau // Bhmj_19.226 //

pravartamāne bahudhā kālenābhūnmahīpatiḥ /
duṣyanto yasya bharataḥ putro bhāratavaṃśakṛt // Bhmj_19.227 //

avadāte kule yasya jāto 'si janamejayaḥ /
ityeṣa pauravo vaṃśaḥ pūrvameva mayoditaḥ // Bhmj_19.228 //

***** pūruvaṃśaḥ || 6 || *****


turvasostu mahānvaṃśo yasmiñjātaḥ karaṃdhamaḥ /
maruttastatsuto yasmai dadau hema maheśvaraḥ // Bhmj_19.229 //

tasyāsanvipule vaṃśe pāṇḍyacaulāḥ sakeralāḥ /
rājā marutpatirnāma druhyavaṃśe tvajāyata // Bhmj_19.230 //

kṛcchreṇa dīrghasaṃgrāme yauvanāśvena yo hataḥ /
gāndhārastatsuto yasya vaṃśe jātāsturaṅgamāḥ // Bhmj_19.231 //

anostu vaṃśe dharmādyā jātāḥ pratyantabhūmipāḥ /
yadostu prasṛte vaṃśe kṛtavīryātmajo nṛpaḥ // Bhmj_19.232 //

kārtavīryārjuno jātaḥ sahasrabhujadurmadaḥ /
hehayānartabhojādyastālajaṅghāśca tatkule // Bhmj_19.233 //

kālena jātastadvaṃśe vṛṣo vṛṣasuto madhuḥ /
vṛṣaṇastatsuto yasya vaṃśe sāgaravṛṣṇayaḥ // Bhmj_19.234 //

andhako 'pyanvaye teṣāmabhūdandhakavaṃśakṛt /
bahuśākhe ca tadvaṃśe jāto krūraḥ sahasradaḥ // Bhmj_19.235 //

tatpitṛvyakule kāle śūraḥ śrīmānajāyata /
vasudevaḥ sutastasya babhūvānakadundubhiḥ // Bhmj_19.236 //

yasmiñjāte divi mahānabhūddundubhiniḥsvanaḥ /
bhrātāsya devabhāgākhyastathā devaśravāḥ paraḥ // Bhmj_19.237 //

anādhṛṣṭiḥ kanavako vatsaḥ śyāmo vavṛñja saḥ /
pṛthukīrtiḥ pṛthākhyā ca śrutadevī śrutaśravāḥ // Bhmj_19.238 //

rājādhidevī pañcaitāḥ śūraputryo 'sya cānujāḥ /
pṛthukīrtisuto rājā dantavakro nṛpātmajaḥ // Bhmj_19.239 //

pṛthāsutā dharmarājabhīmasenadhanaṃjayāḥ /
śrutaśravāyāstanayaḥ śiśupālo mahābalaḥ // Bhmj_19.240 //

daityarājo 'bhavadyo 'sau hiraṇyakaśipuḥ purā /
pitṛvyavaṃśe śūrasya śaineyaḥ satyako 'bhavat // Bhmj_19.241 //

sātyakistasya tanayo yuyudhānāparābhidhaḥ /
uddhavo vibudhācāryaḥ śatrudevamukhāstathā // Bhmj_19.242 //

śatrudevasya naiṣādirekalavyo 'bhavatkule /
vatsāvate tvaputrāya vasudevaḥ pratāpavān // Bhmj_19.243 //

adbhirdadau sutaṃ vīraṃ śauriḥ kauśikamaurasam /
gaṇḍūṣakāyāputrāya cārudoṣṇādikānhariḥ // Bhmj_19.244 //

dve bhārye vasudevasya rohiṇī devakī tathā /
rohiṇītanayo rāmaḥ sāraṇo durdamaḥ subhaḥ // Bhmj_19.245 //

śubhrapiṇḍāradamanāste mahāvadanātmajāḥ /
anujā ca subhadraiṣā mahiṣī savyasācinaḥ // Bhmj_19.246 //

rāmasya niṣadho nāma revatyāmabhavatsutaḥ /
devakīnandanaḥ kṛṣṇo devo dānavasūdanaḥ // Bhmj_19.247 //

vasudevasya cānyāsu bhāryāsu hyabhavansutāḥ /
bhojopāsaṅgavijayā vṛṣadevo gadastathā // Bhmj_19.248 //

āśāvaho lomapādaḥ kapilo vardhamānakaḥ /
pauṇḍro niṣādanāthaścetyugravīryaparākramāḥ // Bhmj_19.249 //

atrāntare gārgyamunirdhanu kālāyasāśanaḥ /
cacāra dvādaśa samā brahmacārī paraṃ tapaḥ // Bhmj_19.250 //

trigartarājasutayā parīkṣāyai savibhramam /
na cacālāyasaprakhyo hriyamāṇaśayo 'pi yaḥ // Bhmj_19.251 //

sa manyutapto gopālakanyāyāṃ rudraśāsanāt /
asṛjatkālayavanaṃ kālaṃ sarvamahībhujām // Bhmj_19.252 //

rathe yasya hayā ghorā vṛṣapūrvārdhavigrahāḥ /
gṛhīto yavanendreṇa niṣputreṇa sa putrakaḥ // Bhmj_19.253 //

yuddhārthī darpasaṃmattaḥ papraccha subhaṭānbhuvi /
nāradasya girā jñātvā sa vīrānvṛṣṇiyādavān // Bhmj_19.254 //

mathurānilayāñjetumakṣauhiṇyā samādravat /
te kālayavanākrāntā jarāsaṃdhena cārditāḥ // Bhmj_19.255 //
vṛṣṇayo mathurāṃ tyaktvā dvārakāṃ cakrurambudhau /
vaṃśaskandheṣu cānyeṣu saṃbhūtā yādavāḥ pare // Bhmj_19.256 //

sātvatasyābhavaddaivairudgītacaritaḥ kule /
yajvā devāvṛdho rājā babhrustasyātmajo 'bhavat // Bhmj_19.257 //

āpagāyāṃ sarvarṇāyāṃ jātaḥ koṭisahasradaḥ /
saṃbhūtāstatkule vīrā bhojāste śāntikāvatāḥ // Bhmj_19.258 //

andhakātkukkuro jātastadvaṃśyo 'pyāhuko 'bhavat /
praṇetā vṛṣṇivaṃśānāṃ rājā kṛtayugocitaḥ // Bhmj_19.259 //

devakaścograsenaśca tatsutau devakasya tu /
devavatpramukāḥ putrā devakyādyaśca kanyakāḥ // Bhmj_19.260 //

yāḥ sapta vasudevāya vitīrṇā vīramātaraḥ /
ugrasenasutaḥ kaṃso nyagrodhapramukhāgrajaḥ // Bhmj_19.261 //

kaṃsā kaṃsavatī tanvī pālī kahvā ca kanyakāḥ /
vidūrathakule bhoje babhūva hṛdikābhidhaḥ // Bhmj_19.262 //

kṛtavarmamukhāstasya śatadhanvādayaḥ sutāḥ /
kroṣṭorvaṃśe praseno 'bhūtsatrājitsenajittathā /
ityete bahavo vaṃśā viśrutā yādavā yadoḥ // Bhmj_19.263 //

***** yaduvaṃśaḥ || 7 || *****


abdhestaṭe dvāravatyāṃ niveśe viṣadaṃ maṇim /
divyaṃ syamantakaṃ nāma prasenaḥ kila labdhavān // Bhmj_19.264 //

sa maṇiḥ kanakasyandī vyāyidurbhikṣanāśanaḥ /
śaktenāpyutsukenāpi na hṛtastasya śauriṇā // Bhmj_19.265 //

kālena mṛgayāsaktaḥ praseno maṇibhūṣitaḥ /
siṃhena nihato yuddhe sahasā maṇihāriṇā // Bhmj_19.266 //

yāntaṃ javena taṃ siṃhamṛkṣarājo 'tha jāmvān /
nihatya maṇimādāya balavānbilamāviśat // Bhmj_19.267 //

vṛṣṇyandhakahataṃ dṛṣṭvā prasenaṃ vijane vane /
maṇilobhātkṛtaṃ sarvaṃ kṛṣṇeneti śaśaṅkire // Bhmj_19.268 //

viśuddhabhāvaḥ kṛṣṇo 'pi tamanveṣṭuṃ yayau maṇim /
mithyākalaṅkaṃ yaśasāmapavādaṃ saheta kaḥ // Bhmj_19.269 //

sāsraṃ prasenamālokya sa siṃheta vidāritam /
tasyāvidūre siṃhaṃ ca dadarśa vinipātitam // Bhmj_19.270 //

maṇeralābhe vijñāya padavīmṛkṣaśaṃsinīm /
guhāṃ praviśya gambhīraṃ dadarśa vipulaṃ bilam // Bhmj_19.271 //

tatra dhātryā sa śuśrāva vacanaṃ bālasāntvane /
tavaivāsau maṇiḥ putra mā rodīḥ sukumāraka // Bhmj_19.272 //

śrutveti jñātavṛttānto jāmbavantaṃ dadarśa saḥ /
tenātha yuyudhe kṛṣṇo divasānekaviṃśatim // Bhmj_19.273 //

daśagrīvograsaṃgrāmaśastrollikhitavakṣasam /
jāmbavantaṃ vijityātha dattāṃ tena sutāṃ hariḥ // Bhmj_19.274 //

bimbādharāṃ jāmbavatīṃ lebhe taṃ ca syamantakam /
tato dvāravatīmetya syamantakamudāradhīḥ // Bhmj_19.275 //

sa prasenānujāyaiva dadau sattrajite maṇim /
satyabhāmāmukhāstisraḥ satrājinmuravairiṇaḥ // Bhmj_19.276 //

pradadau kanyakāḥ kāmakumudākāracandrikāḥ /
satrājitaṃ ghātayitvā bhojena śatadhanvanā // Bhmj_19.277 //

aharanmaṇimakrūro mithaḥ sāhāyyasaṃvidā /
satyabhāmā svayaṃ gatvā hate pitari duḥkhitā // Bhmj_19.278 //

jatuveśmani dagdheṣu pārtheṣu dhṛtarāṣṭrajaiḥ /
śārṅgadhanvānamāsādya vāraṇāvatavāsinam // Bhmj_19.279 //

hataṃ nyavedayatsāśruḥ pitaraṃ śatadhanvanā /
tatastūrṇaṃ samabhyetya dvārakāṃ garuḍadhvajaḥ // Bhmj_19.280 //

rāmeṇa sahiti gatvā yuyudhe śatadhanvanā /
cakre maṇipradasyāpi nākrūro 'sya sahāyatām // Bhmj_19.281 //

svārthakāle vyatīte hi dhūrtā no kasyacinnijāḥ /
adhiruhyāśu vaḍavāṃ śatayojanagāminīm // Bhmj_19.282 //

vidrutaṃ śatadhanvānaṃ mithilābhimukhaṃ javāt /
jaghāna kaiṭabhārātirnāsasāda ca taṃ maṇim // Bhmj_19.283 //

so 'pahnuto maṇiriti kruddho 'smai lāṅgalī mṛṣā /
na dvārakāṃ viśāmīti mithilāṃ vimukho yayau // Bhmj_19.284 //

tatra duryodhanastasmādgadāśikṣāmavāptavān /
tataḥ kṛṣṇānugairetya vṛṣṇivīraiḥ prasāditaḥ // Bhmj_19.285 //

dvārakāmāyayau śrīmāñjātatattvo halāyudhaḥ /
akrūro 'pi maṇisphīto bahuyajño bahupradaḥ // Bhmj_19.286 //

sukhaṃ nināya ṣaṣṭyabdīṃ dīkṣākavacarakṣitaḥ /
vyaktiṃ yāte maṇau kiṃcidbhīte rāmatsakeśavāt // Bhmj_19.287 //

apayāte tato 'krūre nāvarṣatpākaśāsanaḥ /
jñātibhedabhayātpūrvaṃ kṛṣṇenopekṣitaściram // Bhmj_19.288 //

prasādya panarānīto durbhikṣārtaiḥ sayādavaiḥ /
tasmindānapatau prāpte vavarṣa tridivaveśvaraḥ // Bhmj_19.289 //

kālena yācitaḥ sāmnā kṛṣṇena sa dadau maṇim /
tasmai svasāraṃ cākrūraḥ prītaye cārulocanām // Bhmj_19.290 //

vinayārjavatuṣṭastaṃ keśavo 'pi maṇiṃ dadau /
akrūrāyaiva mahatāṃ praṇayānto hi durgrahaḥ // Bhmj_19.291 //

***** syamantakālambhaḥ || 8 || *****


kulāvalīṃ yādavānāṃ niśamya janamejayaḥ /
vismito janmanā viṣṇorvaiśampāyanamabravīt // Bhmj_19.292 //

aho nu mahadāścaryamapūrvaṃ pratibhāti me /
kathaṃ jagannivāso 'bhūccarācaragururnaraḥ // Bhmj_19.293 //

yatkukṣikoṭare śete kalpānte bhuvanāvalī /
sakathaṃ mānuṣīgarbhaṃ prapede bhūtabhāvanaḥ // Bhmj_19.294 //

vaiśvarūpyamidaṃ yasya sarvabhūtāntarātmanaḥ /
icchāmātrasamunmeṣadarpaṇe pratibimbitam // Bhmj_19.295 //

iti pṛṣṭaḥ kṣitibhujā jagāda mudito muniḥ /
śrūyatāmadbhutaṃ janma viṣṇorjanmabhayacchidaḥ // Bhmj_19.296 //

yena yajñavarāheṇa vedayajñamayaṃ vapuḥ /
kṛtvoddhṛtā vasumatī caturarṇavamekhalā // Bhmj_19.297 //

babhau kuvalayaśyāmā daṃṣṭāgre yasya medinī /
bālaśevalavallīva līnā palvalakeliṣu // Bhmj_19.298 //

yena kesariṇā śaṅkhaśubhrābhirnakhaśuktibhiḥ /
āyuṣā saha niṣpītaṃ hiraṇyakaśiporyaśaḥ // Bhmj_19.299 //

uraḥsthalāsthinirgharṣānnakhakrakacapañjare /
yasya daityavadhe kopaḥ prāpa kalpāgniketutām // Bhmj_19.300 //

trailokyakramaṇe yasya vijayadhvajatāṃ yayau /
pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ // Bhmj_19.301 //

kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat /
yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām // Bhmj_19.302 //

yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /
prāpa pravardhamānasya gulphe kaṭakaratnatām // Bhmj_19.303 //

uccairvilokayantīnāṃ tadvapuḥ surayoṣitām /
valividhvaṃsabhītyeva nādṛśyata valitrayam // Bhmj_19.304 //

dattātreyāvatāreṇa dharmācārasya majjataḥ /
vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam // Bhmj_19.305 //

jāmadagnyavapurbhūtvā kārtavīryasya karmaṭham /
mṛṇālamaṇḍalīlāvaṃ doḥsahasraṃ lulāva yaḥ // Bhmj_19.306 //

yaḥ kuṭhāre 'sthiniṣpeṣakhaṇḍanā dantamālikām /
kṣatriyakṣayakālānāṃ babhāra gaṇanāmiva // Bhmj_19.307 //

yaḥ pūrvāṅgavatīṃ cārumadhyadeśāṃ payasvinīm /
sapuṇḍrakānanāṃ prādātsavatsāṃ kaśyapāya gām // Bhmj_19.308 //

yo 'bhavadbhuvanābhogabhūṣaṇaṃ raghunandanaḥ /
vīraḥ subāhamārīcaghorameghamahānilaḥ // Bhmj_19.309 //

bhrāntaḥ saptasu lokeṣu saptābdhikṣobhasaṃbhṛtaḥ /
saptatālabhido yasya dhanvino dhanuṣadhvaniḥ // Bhmj_19.310 //

adyāpi setusaṃghaṭṭavisphuṭacchuktisaṃpuṭaḥ /
suvyaktamuktādaśano vakti yasyāmbudhiryaśaḥ // Bhmj_19.311 //

kirīṭakoṭiviśrāntaṃ yena śubhrayaśoṃśukaiḥ /
unmṛṣṭaṃ lokapālānāmindrijitsainyajaṃ rajaḥ // Bhmj_19.312 //

patitotpatitairyasya daśāsyavadanairmuhuḥ /
babhūva kandukāmandavinodānandavibhramaḥ // Bhmj_19.313 //

bhuvo bhārāvatārāya kṛṣṇo vṛṣṇikule 'bhavat /
śiśupālādibhūpālakālaḥ śakalitāsuraḥ // Bhmj_19.314 //

yadvakṣasi grāvabhidaḥ śṛṅgabhaṅgaparābhavaḥ /
asaktiviṣamollekhairariṣṭasyāpyasūcyata // Bhmj_19.315 //

cakre yaścaraṇaḥ śubhrairmūrdhni kāliyabhoginaḥ /
nakhakāntiphaṇācakraiḥ śeṣaspardhadhirohaṇam // Bhmj_19.316 //

mūlāsthicchedaniṣpeṣajātajvālājaṭājuṣā /
bāṇabāhuvane yasya cakreṇa krakacāyitam // Bhmj_19.317 //

karkī(lkī) viṣṇuyaśā yaśca bhaviṣyati yayugakṣaye /
sattvadharmalatodyānanavasaurabhamādhavaḥ // Bhmj_19.318 //

tasyāścaryaprabhāvasya śrūyatāmidamujjvalam /
caritaṃ puṇyapīyūṣaiḥ kilbiṣakṣālanakṣamam // Bhmj_19.319 //

prabhāvaṃ tasya tattvena vaktuṃ ko nu pragalbhate /
yatra vācaspatirmūko dūre bhogipatergiraḥ // Bhmj_19.320 //

***** prādurbhāvasaṃgrahaḥ || 9 || *****


vṛtte vṛtravadhe pūrvaṃ saṃgrāme tārakāmaye /
tridaśāḥ śaraṇaṃ jagmurviśvaksenaṃ janārdanam // Bhmj_19.321 //

dattaṃ tenābhayaṃ teṣāṃ viṣame daityaje bhaye /
saṃhatā dānavāḥ sarve viviśuḥ samarāṅganam // Bhmj_19.322 //

mayo māyānidhisteṣāmagraṇīrugravigrahaḥ /
babhau haimaṃ samārūḍho rathamṛkṣasahasragam // Bhmj_19.323 //

tāraḥ krośādhikāyāmamāyasaṃ rathamāsthitaḥ /
yuktaṃ svarasahasreṇa dhūmottho 'gnirivābabhau // Bhmj_19.324 //

hayagrīvaḥ samāruhya rathaṃ hayasahasragam /
mattukuñjarayuktaṃ ca tvaṣṭā mandaragauravam // Bhmj_19.325 //

vīrā virocanādyāśca tasthuḥ samarasaṃmukhāḥ /
kalpāntajaladabyūhavipulaṃ tadbalārṇavam // Bhmj_19.326 //

viṣṇunā vihitāśvāsā vīkṣya devāḥ samādravan /
airāvaṇagatasteṣāṃ sahasrākṣaḥ puro babhau // Bhmj_19.327 //

indrāyudhasahasrāṇi darśayanvajraraśmibhiḥ /
yamastāramahāhāraḥ śyāmo mahiṣavāhanaḥ // Bhmj_19.328 //

tasthau lambāmbudo nīlaśailo nirjharavāniva /
śvetāśvo maṇimālāṅko varuṇastaraṇiprabhaḥ // Bhmj_19.329 //

rathe rarāja kailāse ratnakūṭa ivodgataḥ /
hemarkmā hemaratho hemāṅgadādharaḥ // Bhmj_19.330 //

jahāra dhanado meroḥ sūryātapajuṣaḥ śriyam /
himaraśmirhimaśilāśubhrāśvastuhināyudhaḥ // Bhmj_19.331 //

tasthau jaladavāhaśca vāyurāyuḥ śarīriṇām /
devaśca svayamabhyāyādbhagavānkaiṭabhāntakaḥ // Bhmj_19.332 //

dīptacakragadāśārṅganandano garuḍadhvajaḥ /
cakraṃ rarāja tasyājau dhārābimbitadānavam // Bhmj_19.333 //

antaḥpraviṣṭanihatārātivrātamivābhitaḥ /
praśānte jvalite merurivāsya bhujagāntakaḥ // Bhmj_19.334 //

babhāse bhāsvaro vāhaḥ pravāhaḥ śatrutejasām /
tasya dīptataraiḥ pakṣairbabhūva pihitaṃ nabhaḥ // Bhmj_19.335 //

antyairdvādaśabhiḥ sūryairivaikaghanatāṃ gataiḥ /
virarāja tadārūḍho hariḥ kaustubhabhūṣitaḥ // Bhmj_19.336 //

vaḍavānalasaṃyukto maināka iva ratnasūḥ /
rudrādityamarudviśvasādhyāśvivasucāraṇāḥ // Bhmj_19.337 //

udyayuḥ kṣubdhasainyābdheḥ kallolā iva saṃgatāḥ /
athoddhūtāmbudhidhvānaḍajīkṛtajagattrayaḥ // Bhmj_19.338 //

rarāsa ghoṣagambhīraḥ samarāmbhadundubhiḥ /
petuḥ parasparaṃ teṣāṃ dehe tejasvināṃ prabhāḥ // Bhmj_19.339 //

pravṛtte samare hemanārācanicayā iva /
surāsurakarotsṛṣṭaśastrāstranikapotthitāḥ // Bhmj_19.340 //

jvālāścakrurdhvajāgreṣu kṣaṇaṃ pītāṃśukabhramam /
cerustridaśamātaṅgadantollikhitakaṅkaṭāḥ // Bhmj_19.341 //

jātadhūmānalā daityā meghā iva savidyutaḥ /
teṣāṃ vakṣastaṭe bhugnadantāste divyakuñjarāḥ // Bhmj_19.342 //

sikatāsetuniḥsārānamanyanta kulācalān /
tato daityabhujoddhūtaśastranirvivirā divi // Bhmj_19.343 //

babhūvurniścalāḥ kṣipraṃ citranyastā ivāmarāḥ /
iyamatyantadurvārā daityamāyā mahīyasī // Bhmj_19.344 //

yamo 'vi niyameneva baddhastannidhaneṣu yat /
vāyuḥ paṅguriva kṣipramaprakāśa ivāṃśumān // Bhmj_19.345 //

jayastu yudhi daityeṣu vahniḥ śīta ivābhavat /
tataḥ sahasranayano vajreṇonmya daityajām // Bhmj_19.346 //

māyāṃ mayamukhānvīrānsuraiḥ punarayodhayat /
vajrivajranikṛttānāṃ daityānāṃ patatāṃ bhuvi // Bhmj_19.347 //

gurubhirvigrahaiḥ prāpuraikyaṃ saptāpi te 'bdhayaḥ /
te gajendra ivāliptā dānavā dānavāribhiḥ // Bhmj_19.348 //

tamobhirāvṛtāḥ petuḥ surendrema vimohitāḥ /
bahumāyastato māyāṃ mayaḥ samayavartinīm // Bhmj_19.349 //

pramayāyaiva devānāmaurvānalavatīṃ vyadhāt /
ūrujastanayo vahneḥ saṃkalpādbrahmacāriṇaḥ // Bhmj_19.350 //

lokāndidhakṣuḥ kālātmā vārbhakṣo brahmaṇo varāt /
hiraṇyakaśipoḥ pūrvamaurvo bhaktyā varapradaḥ // Bhmj_19.351 //

jajvāla suresanāsu tasminsamarasaṃkaṭe /
aurveṇa dahyamānāste jvālājaṭilavigrahāḥ // Bhmj_19.352 //

ekībhūtānyamanyanta tejāṃsi ca tamāṃsi ca /
vivaśāstridaśāḥ sarve tenaurvānalaparvaṇā // Bhmj_19.353 //

varuṇaṃ śītaraśmiṃ ca trāṇameva vyacintayan /
athākhaṇḍalanirdiṣṭaścandramā varuṇāgragaḥ // Bhmj_19.354 //

kṣipanhimaśilāsaṃghānudyayau yudhi dānavān /
tuṣāravāripūraiste bhṛśaṃ tābhyāṃ samāhatāḥ // Bhmj_19.355 //

niśceṣṭā dānavāḥ prāpuḥ kāṣṭhapāṣāṇatulyatām /
himasya mahatī śaktiḥ sā kāpi dahanātmikā // Bhmj_19.356 //

yayā dānavasaṃghānāmasthibhaṅgo mahānabhūt /
tuṣārāśanisaṃchannā dānavānāmanīkinī // Bhmj_19.357 //

nāsāniḥśvāsavivarairnirvibhāgamasūcyata /
māyāvinimayaṃ jñātvā mayaḥ svajanasiddhaye // Bhmj_19.358 //

asṛjatpārvatīṃ māyāṃ drumaśastraśilāghanām /
drumaśailaniruddhānāṃ sphuṭitāyudhavarmaṇām // Bhmj_19.359 //

moho jajṛmbhe devānāmṛte cakragadādharam /
tataḥ kṣaṇāttadādiṣṭau tadanu pāṇitaujasā // Bhmj_19.360 //

samaṃ viviśatuḥ senāṃ daityānāmagnimārutau /
bhasmakūṭāvalīśeṣānkṛtvā drumaśiloccayān // Bhmj_19.361 //

uddhūtāndikṣu vikṣipya tau raṇāgre viceratuḥ /
anilollāsitajvālājvalitaśmaśrubhīṣaṇaḥ // Bhmj_19.362 //

daityānāṃ dahyamānānāṃ dhūmaḥ kāla ivodyayau /
mārutasyāgnitaptasya vahnetodyatasya ca // Bhmj_19.363 //

abhūtkūtāntahuṃkāraghoraḥ kahakahāravaḥ /
vicaṭaccarmaṇāmeṣaṃ chamacchamiti medasām // Bhmj_19.364 //

sphuṭassthūlāsthibandhānāṃ ko 'pi vyatikaro 'bhavat /
jayatsu surasaṅgheṣu bhaṅge ditijamaṇḍale // Bhmj_19.365 //

kālanemiḥ samuttasthau trijagadgrasalālasaḥ /
jṛmbhāvispaṣṭadaṃṣṭāgrairugravaktrairbhṛtāmbaraḥ // Bhmj_19.366 //

jagatkṣayāyeva rasādahaṃpūrvikayotthitaiḥ /
tasyāñjanaśilāstambhasaṃbhārairbhujamaṇḍalaiḥ // Bhmj_19.367 //

abhavankakubho bhīmabogibhogavṛtā iva /
viṭaṅkamukuṭaprāptaghṛṣṭabrahmāṇḍakarpare // Bhmj_19.368 //

asṛjaddhūmajālena kṣayajīmūtaḍambarān /
śatavaktrasya netrebhyastasya jvālā diśo yayuḥ // Bhmj_19.369 //

tacchāyayā jagatsarvamadṛśyamabhavatkṣaṇāt /
aghoraiḥ kālarajanīsaṅghaiḥ saṃghaṭṭitairiva // Bhmj_19.370 //

tasya viśvakṣayākṣepadīkṣāsamayamaṇḍalaiḥ /
dīptāyuprabhācakrairālokaḥ kakubhāmabhūt // Bhmj_19.371 //

ghaṭṭayansarvatejāṃsi sarvabhūtāni kampayan /
jahāra jaladavyūhānkopaniḥśvāsamārutaiḥ // Bhmj_19.372 //

udymya pavanāskandhasaṃghaṭṭoddhaṭṭanaṃ bhujam /
ajīvavatsa ditijānkṣubdhābdhidhvānayā girā // Bhmj_19.373 //

udāyudhaiḥ pramuditairdānavaistatpuraḥ saraiḥ /
tato yuyudhire devāḥ kālanemihataujasaḥ // Bhmj_19.374 //

tasminsamarasaṃghaṭṭe tumule prāṇahāriṇi /
vyavardhata mahānkāyaḥ karālaḥ kālaneminaḥ // Bhmj_19.375 //

tadvaktrakuharodvāntajvālāvalayitāḥ surāḥ /
tiryagūrdhvaṃ pravṛddhaiśca tadbhujairabhito hatāḥ // Bhmj_19.376 //

tacchastravṛṣṭidalitāstatkarākṛṣṭamaulayaḥ /
peturbhraṣṭā vimānebhyaḥ kṣīṇapuṇyā iva kṣitau // Bhmj_19.377 //

bhagne vakramukhe śakre varuṇe karuṇāspade /
dhanade nidhanāpanne śaśāṅke grāsaśaṅkite // Bhmj_19.378 //

bhagnāyudhadhvajacchattrā chinnasyandanakuñjarāḥ /
niśceṣṭāstridaśāstasthurdinadīpā ivāprabhāḥ // Bhmj_19.379 //

śītasya vahne kā vārtā taraṇistāradarpaṇaḥ /
āsthā kiṃ niścale vāyau kiṃ yamena hataujasā // Bhmj_19.380 //

kimete mudritā rudrā vasavo vyasavo nu kim /
iti bruvāṇā nādena nanandurditinandanāḥ // Bhmj_19.381 //

tataḥ saṃprāptavijayaḥ kālanemiḥ kṣatāmaraḥ /
lokapālapade tasthau vibhajyānekadhā vapuḥ // Bhmj_19.382 //

jalaṃ bhūtvābhavadvyāpī vāyurbhūtvā vavau svayam /
somasūryatanurbhūtvā rātryahāni cakāra saḥ // Bhmj_19.383 //

jagrāha sarvalokātmā havyamagnimukhaḥ svayam /
sarvadevamayaḥ so 'bhūditi viṣṇujigīṣayā // Bhmj_19.384 //

samastabhuvanādhīśaḥ sarvadevagaṇairyutaḥ /
vedadharmakṛpāsatyaiḥ śriyā ca na samāśritaḥ // Bhmj_19.385 //

sa dadarśātha devādiṃ devaṃ garuḍalāñchanam /
upekṣitāgrasaṃmardaṃ raṇakautukalīlayā // Bhmj_19.386 //

prabhādāmābhirāmeṇa kaustubhena vibhūṣitam /
sphuradindrāyudhodāraṃ snigdhaśyāmamivāmbudam // Bhmj_19.387 //

bhujairvibhrājitaṃ ratnakeyūradhṛtipallavaiḥ /
hārakāntisudhāsiktaiḥ pārijātairivāparaiḥ // Bhmj_19.388 //

uhyamānaṃ suparṇena suvarṇacchavihāriṇā /
mandaroddhārabhītena mūrteneva sumeruṇā // Bhmj_19.389 //

daityasaṃhāragaṇanācihnahemāṅgadāṃ gadām /
dhārayantaṃ girīndrāṇāṃ gauravairiva nirmitām // Bhmj_19.390 //

aruṇairūruyugale ralasūryāṃśubhirvṛtam /
madhukaiṭabhakaṇṭhāsṛkchaṭābhiriva carcitam // Bhmj_19.391 //

śaṅkhakāntivitānena ratnamālātaraṅgiṇā /
kṣīrodeneva śayanāyāsatrastena sevitam // Bhmj_19.392 //

rāhukaṇṭhāṭavīchedaprocchalacchoṇitāruṇaiḥ /
vyāptaṃ cakraprabhācakraiḥ sūryāśubhirivāmbaram // Bhmj_19.393 //

aho batāyamasmākaṃ śatrurlocanagocaraḥ /
nirañjanadaśāṃ yena nītā daityavadhūdṛśaḥ // Bhmj_19.394 //

ghnatā hiraṇyakaśipuṃ sutārairnakharāṅkuraiḥ /
hantā hatānyanenaiva muktābhāni yaśāṃsi naḥ // Bhmj_19.395 //

nṛsiṃhacaraṇākrāntirajodigdhāṃ sabhābhuvam /
hatvemaṃ kṣālayāmyeṣa daityaharṣāśruvāribhiḥ // Bhmj_19.396 //

iti bruvāṇaṃ sāvajñaṃ līlāsmitasitādharaḥ /
pātinā darpamadhunā matto 'smītyabhyadhādvibhuḥ // Bhmj_19.397 //

ghorāṭṭahāsavikaṭo dānavādhipatistataḥ /
apātayacchastravṛṣṭiṃ devorasi bhujairghanaiḥ // Bhmj_19.398 //

akampyata suparṇo 'pi gadayā caṇḍavegayā /
devorasi bhujairyena niṣkampo 'kampata kṣaṇam // Bhmj_19.399 //

vismitaḥ kopasaṃrambādatha viṣṇurvyavardhata /
sahasrabāhucaraṇaḥ sahasravadanekṣamaḥ // Bhmj_19.400 //

sa sudarśanamāsādya viṣadaṃ bhayadaṃ dviṣām /
paryantatejaḥprasaraiḥ kiratkāñcanāvālukam // Bhmj_19.401 //

daityāsthikūṭakuṇṭhākaṃ kṣurāgraṃ vajramaṇḍalam /
cikṣepa krakacakrūraṃ dānavānanakānane // Bhmj_19.402 //

tadviṣṇubhujanirmuktaṃ pratimānaṃ vivasvataḥ /
cakartāgniśikhodgāraṃ ghoraṃ vaktraśataṃ dviṣaḥ // Bhmj_19.403 //

nikṛttabhujavaktrotthasaradrudhiranirjharaḥ /
na papāta ciraṃ daityo manyustabdha iva sthitaḥ // Bhmj_19.404 //

pakṣavātena tārkṣyasya kṣuṇṇakṣmādharamaulinā /
saptābdhayaḥ samutpetustaraṅgāliṅgitāmbarāḥ // Bhmj_19.405 //

sarvataḥ pāṇipādena sarve sarvatra dānavāḥ /
pīḍitā viśvarūpeṇa prayayuḥ smṛtiśeṣatām // Bhmj_19.406 //

***** kālanemivadhaḥ || 10 || *****


tato nivṛtte durvṛtte pravṛtte dharmakarmaṇi /
brahmaprabhṛtibhirdevaiḥ stūyamāno maharṣibhiḥ // Bhmj_19.407 //

svapade śakramādāya brahmasadma yayau hariḥ /
vanditastrijagadvandyaiḥ siddhaiḥ saṃvinmayātmabhiḥ // Bhmj_19.408 //

tato nijāśramaṃ gatvā svaprabhodbhāsitaṃ vibhuḥ /
bheje 'mbudhau yogānidrāmadabhrābhrottaracchade // Bhmj_19.409 //

taṃ śeṣaśāyinaṃ kṛṣṇaṃ sahasravadanaṃ śanaiḥ /
nidrā siṣeve mattālimāleva kamalākaram // Bhmj_19.410 //

tasya pītāṃśukodāraṃ suptasya vibabhau vapuḥ /
nābhebrahmasarojottharajaḥ puñjairivācitam // Bhmj_19.411 //

kalayannakṣasūtreṇa laukikīṃ kālakalmaṣām /
prajāḥ śvāsāvalīsūtraiḥ saṃjahārotsasarja ca // Bhmj_19.412 //

tasminprasupte vidhinā dakṣaiṇāyanakāriṇā /
nidrāpi nidrayevābhūttamaḥpaṭalamīlitā // Bhmj_19.413 //

jṛmbālasyavimohāṅkā nṛṇāṃ jīvārthahāriṇī /
adīrghapralaye seyaṃ pāvanī viṣṇusaṃgamāt // Bhmj_19.414 //

tato varṣasahasreṣu yāteṣu ca kṛte kate /
tretāyāṃ vinivṛttāyāṃ dvāpare tanutāṃ gate // Bhmj_19.415 //

kamalākelikamalaprāntavātavibodhitam /
pitāmahamukhā devāḥ sahasrākṣapurāḥsarāḥ // Bhmj_19.416 //

ekībhūtāḥ samabhyetya jagatkāryārthamudyatāḥ /
taṃ tuṣṭuvurmunigaṇāḥ phullapadmakarāḥ kṣaṇam // Bhmj_19.417 //

yoganidrāpadeśena garbhīkṛtajagattraye /
tvayi deva na jānīmaḥ kartvayaṃ suptasaṃvidā // Bhmj_19.418 //

trailokyakarmaṇāṃ mudrāṃ nidrāṃ netrābjaṣaṭpadīm /
tyaja bhogaparimlānāmiva nīlotpalasrajam // Bhmj_19.419 //

sphāreṇa dakṣiṇenākṣṇā janmakṣetreṇa bhāsvataḥ /
jaganti kamalānīva vikāsaya jagatpate // Bhmj_19.420 //

savyenendūdayānandaviṣyandāmṛtavarṣiṇā /
bhūtāni sarvabhūtātmankumudānīva jīvaya // Bhmj_19.421 //

deva devāḥ pratīkṣante tvatprasādāvalokanam /
vijñaptiḥ śrūyatāmeṣā jagatāṃ kāryagauravāt // Bhmj_19.422 //

śrutveti devarṣivaco nidrāviṣadalocanaḥ /
pārśve valitahārārdhaviśrāntikṛtamaṇḍalaḥ // Bhmj_19.423 //

āvṛttakaṃdharo devānavadaddaśanāṃśubhiḥ /
kurvanvadanapadmānāṃ mṛṇālīkāṇḍamaṇḍalam // Bhmj_19.424 //

kimayaṃ lokapālānāṃ mantraśaṃsī samāgamaḥ /
api nāma na daityendraiḥ krāntāstridaśabhūmayaḥ // Bhmj_19.425 //

phullābjapuñjajayinī kiraṇāṅkurakesarā /
iyaṃ vo vadanacchāyā na śaṃsati parābhavam // Bhmj_19.426 //

ayaṃ ca svayamāyātaḥ padmajanmā pitāmahaḥ /
hitaṃ ca jagatāṃ kāryaṃ nālpametadbhaviṣyati // Bhmj_19.427 //

sajjo 'haṃ bhavatāmarthe kartavyamadhunocyatām /
iti vādini deveśe babhāṣe caturānanaḥ // Bhmj_19.428 //

sarvaṃ tvameva sarvātsañjānīṣe kāryamātmanā /
praśnājñāḥ kiṃtu bhavataḥ pareṇa na vilaṅghyate // Bhmj_19.429 //

sahasraśīrṣaḥ śeṣo 'yaṃ vaktuṃ jānāti te stutim /
tavaiva bhāratī devī yadi vaiṣā sarasvatī // Bhmj_19.430 //

tvaccakrakrakarotkṛttadaityograviṣapādape /
dharmasyati jagatyasminnabhagnapraṇayo rathaḥ // Bhmj_19.431 //

vivṛddhaḥ sarvabhūpālāḥ sadācārānuvartinaḥ /
prabhūtabalasaṃbhārairbhāraḥ kiṃtu mahānkṣiteḥ // Bhmj_19.432 //

seyaṃ mahīyasī cintā mahīmañjanaśaṅkayā /
sadvṛttānāṃ narendrāṇāṃ kṣaye yadayamudyamaḥ // Bhmj_19.433 //

prajāpateriti vacaḥ śrutvā devaḥ prajāhitam /
tathetyuktvā yayau sārdhaṃ tridaśairamarāvatīm // Bhmj_19.434 //

tāṃ kalpapādapavatīṃ ratnamandirasundarām /
praviśya bheje prodbhūtaratnastambhaprabhāṃ samabhām // Bhmj_19.435 //

candrakāntāsane tatra kṣīrārṇava ivāpare /
stite viṣṇau surāḥ prāpurhemaratnāsanānyatha // Bhmj_19.436 //

brahmavākyātpratīhāre vetrapāṇau samīraṇe /
nivātasuptadugdhābdhiniḥśabdamabhavatsadaḥ // Bhmj_19.437 //

tatastaṃ sūcitābhikhyā svayaṃ tāmarasaukasā /
pādapīṭhe puro viṣṇorupaviśyānatānanā // Bhmj_19.438 //

śyāmā padmapalāśākṣī hārāṃśuśabalastanī /
nānāratnaprabhābhaṅkena devī rohiṇabhūbhṛtaḥ // Bhmj_19.439 //

uvācorvī mukhāmbhojadivyagandhādhivāsinī /
harantī bālavallīnāṃ bhṛṅgabhārakadarthanām // Bhmj_19.440 //

deva tvaccaraṇāmbhojamadhyaviśrāntilālitā /
na kadācana jāne 'haṃ jagadbhārapariśramama // Bhmj_19.441 //

lalanā kva nu nāmāhaṃ kva ceme kulabhūdharāḥ /
tadetattvadavaṣṭambhasaṃbhārasya vidṛmbhitam // Bhmj_19.442 //

majjantī salile pūrvaṃ nalinīdalalīlayā /
tvayaivādivarāheṇa daṃṣṭrāgreṇāhamuddhṛtā // Bhmj_19.443 //

jagatyekārṇave pūrvaṃ nirmathya madhukaiṭabhau /
tanmedasā ghanībhūtā tvayāhaṃ medinī kṛtā // Bhmj_19.444 //

bhārgaveṇa kṛte kopādasakṛtkṣattrasaṃkṣaye /
kālena punarudbhūtā manorvaṃśe nareśvarāḥ // Bhmj_19.445 //

teṣāṃ subhaṭasaṃghāte gajavājisamākule /
vṛddhyā nirvivarībhūte bhāreṇāsmi nipīḍitā // Bhmj_19.446 //

kriyatāṃ tatkṣayopāye 'pyavadhānalavaḥ kṣaṇam /
śaraṇyaṃ trideśeśānāṃ tvāmasmi śaraṇaṃ gatā // Bhmj_19.447 //

gururagniḥ suvarṇasya tigmāṃśuśca gavāṃ guruḥ /
tārakāṇāṃ guruḥ somaḥ sadā mama gururbhavān // Bhmj_19.448 //

śrutveti pṛthivīvākyaṃ viṣṇunā tiryagīkṣitaḥ /
tatsamīhitatattvajño devānprāha pitāmahaḥ // Bhmj_19.449 //

aṃśāvatāraḥ kriyatāṃ bhavadbhirbhūtaye bhuvaḥ /
eṣa viṣṇuḥ kṣitau sākṣādavatāre kṛtakṣaṇaḥ // Bhmj_19.450 //

purā jalanidhestīre kaśyapena saha sthitam /
māṃ gaṅgānugataḥ śrīmānāyayau bhūṣito 'mbudhiḥ // Bhmj_19.451 //

tenāhaṃ plāvito vārbhirdṛptaṃ tamavadaṃ ruṣā /
bho rājaveśa śānto 'sītyuraktamātro bhavattanuḥ // Bhmj_19.452 //

sa jātaḥ śaṃtanurnāma macchāpādvasudhādhipaḥ /
vasūnāṃ jananī gaṅgā tamevānugatā priyā // Bhmj_19.453 //

tadvaṃśe pāṇḍurutpanno dhṛtarāṣṭraśca bhūmipau /
dharmānilendrāśvibhāgāḥ pāṇḍorāyānti putratām // Bhmj_19.454 //

kelaraṃśasya putro 'stu dhṛtarāṣṭrasya sānujaḥ /
anyeṣu rājavaṃśeṣu bhavantu ca surāḥ pare // Bhmj_19.455 //

rudraśca śiśirāṃśuśca gandharvoragārākṣasāḥ /
teṣāṃ parasparaṃ ghore vairāraṇimudbhave /
raṇānale kṣayaṃ yātu ghanaṃ kṣitipakānanam // Bhmj_19.456 //

tānprajāpatirityuktvā visasarja vusaṃdharām /
tatoṃ'śaistatsamādiṣṭāstridaśāḥ kṣmāmavātaran // Bhmj_19.457 //

atrāntare heraraṃśo bhagavānnārado muniḥ /
abhyāyāttejasā kurvandiśaḥ kanakapiṅgalāḥ // Bhmj_19.458 //

nādaśaktiṃ kuṭilatāṃ bhuvanodarasaṃkaṭe /
mūrtāmiva vahanvīṇāṃ svarajñaśchandasāṃ nidhiḥ // Bhmj_19.459 //

rahasyabhettā jagatāṃ kalikelikutūhalī /
āvarjitajaṭābandhaḥ sa viṣṇu praṇato 'bhyadhāt // Bhmj_19.460 //

bhagavanbhuvi bhūpālavaṃśeṣu tridaśeśvarāḥ /
avatīrṇā bhavadvākyātkitveṣa viphalaḥ śramaḥ // Bhmj_19.461 //

asatāṃ tāvadamarāḥ samuddhatamahoragāḥ /
tṛṣṇāñcane 'pi kā śaktistvāṃ vinā parameṣṭhinam // Bhmj_19.462 //

dānavā bhuvi saṃbhūtā bhavatā ye hatāḥ purā /
avatīrya bhavāneva teṣāṃ mūlakṣaye kṣamaḥ // Bhmj_19.463 //

lavaṇaṃ dānavaṃ hatvā śatrughno rāghavānujaḥ /
chittvā madhuvanaṃ cakre yāṃ purīṃ mathurāṃ purā // Bhmj_19.464 //

tasyāmadya samutpannaḥ kaṃso yadukule nṛpaḥ /
yo 'sau hatastvayā pūrvaṃ kālanemirmahāsuraḥ // Bhmj_19.465 //

hayagrīvādayo ye ca daityāḥ pūrvaṃ harāstvayā /
te keśidhenukāriṣṭapralambādyā bhuvi sthitāḥ // Bhmj_19.466 //

teṣāṃ vadhāya bhagavankriyatāṃ svayamudyamaḥ /
nāradenetyabhihite tathetyūce jagatpatiḥ // Bhmj_19.467 //

janmadhāmocitaṃ pṛṣṭastena brahmavadattataḥ /
śrūyatāṃ bhagavanyaste dhanyaḥ samucitaḥ pitā // Bhmj_19.468 //

yajñārthe yājñiyāṃ dhenuṃ purā putrasya kaśyapaḥ /
aditiḥ surabhiścāsya vallabhe jagatīpateḥ // Bhmj_19.469 //

sa yādavakule jāto vasudevo mahāyaśāḥ /
devakī rohiṇī ceti te tasya dayite ubhe // Bhmj_19.470 //

tasya putratvamāsādya gopakrīḍārasākulaḥ /
atyadbhutāni karmaṇi darśayañjahi dānavān // Bhmj_19.471 //

dhanyaḥ sa jagatāṃ vandyaḥ kasya vā na spṛhāpadam /
yaḥ śroṣyati tavāvyaktavarṇaṃ tāteti jalpataḥ // Bhmj_19.472 //

iti padmodbhavagirā kṛtābhyupagame harau /
nāradaḥ prayayau bhedī kautukenārjavena ca // Bhmj_19.473 //

vicitrabhāskarāllokalokasaṃcaraṇavrataḥ /
sa mahīmetya mathurāṃ viveśa viṣadāṃ purīm // Bhmj_19.474 //

kautukānāṃ kulagṛhaṃ ko 'yaṃ sakalasaṃpadām /
udyānaṃ kalpavallīnāṃ vīkṣya tāṃ vismito 'bhavat // Bhmj_19.475 //

tatra siṃhāsanāsīnāṃ kaṃsaṃ bhīmaṃ mahībhujām /
pratyagraṃ taṃ dadarśogramugrasenajamagrajaḥ // Bhmj_19.476 //

tatsabhāṃ pūjitastena ratnasiṃhāsanojjvalām /
praviśya kṣaṇamāsīnastamūce balagarvitam // Bhmj_19.477 //

lokasaṃcāriṇā kaṃsa mayā surasabhāntare /
śrutastava vadhopāye mantraḥ suciracintitaḥ // Bhmj_19.478 //

pituḥ svasuste devakyā yo garbho bhavitāṣṭamaḥ /
sānugasya sa te mṛtyurvihitaḥ śaṅkitaiḥ suraiḥ // Bhmj_19.479 //

ityudīrya munau yāte śvasankaṃsaḥ sabhāsthitaḥ /
jahāsa kāntiṃ śatrūṇāṃ daṃṣṭrābhistarjayannivaḥ // Bhmj_19.480 //

so 'vadatsacivānantaḥkope 'pyavikṛtānanaḥ /
asūyayeva devānāṃ muhurālokayannabhaḥ // Bhmj_19.481 //

aho nu bhedaśīlena muninā mūḍhacetasā /
nākaukasāmaviṣaye kathito mantra eṣa naḥ // Bhmj_19.482 //

nitarāṃ pratikūlo 'haṃ devānāmadhunā sthitaḥ /
keśimukhyāḥ kṣayāyorvyāṃ vicarantu madāśayā // Bhmj_19.483 //

pralambalenukāriṣṭapūtanākāliyādayaḥ /
kurvanti yajvanāṃ loke devadveṣātparābhavam // Bhmj_19.484 //

devakīgarbhanidhane tiṣṭhantvavahitāḥ sadā /
āptavādena nāryastu puruṣāśca hitā mama // Bhmj_19.485 //

ityuktaḥ sacivānkaṃso nirvikāro 'bhavadbahiḥ /
antastu cintāsaṃtāpamuvāha viṣaduḥsaham // Bhmj_19.486 //

tasminnavasare kṛṣṇo jagadrakṣākṛtakṣaṇaḥ /
pātālametya tāngarbhānapaśyatkālanemijān // Bhmj_19.487 //

tapasogreṇa te prāpuḥ purā kamalajādvarāt /
hiraṇyakaśipuścaitānaśapahbrahmanindakaḥ // Bhmj_19.488 //

māmanādṛtya yuṣmābhiryasmādārādhito vidhiḥ /
tasmātpūrvaṃ piturvadhyā yūyaṃ garbhānmṛtā bhuvi // Bhmj_19.489 //

iti tacchāpavivaśānsalilāntaraniścalān /
tānsuptānvīkṣya bhagavānnidrāmūce svarūpiṇīm // Bhmj_19.490 //

ṣaṭsu garbheṣu devakyā jīvānetānkṣipa svayam /
bhaviṣyatyantakastatra teṣāṃ kaṃsaḥ svacintayā // Bhmj_19.491 //

saptamo rohiṇīgarbho tyājyo vinimayena tu /
garbhastadante devakyā bhaviṣyāmyahamaṣṭamaḥ // Bhmj_19.492 //

govraje nandagopasya yaśodākhyā kuṭumbinī /
majjanma samakālatvaṃ tadgarbhe 'vatara svayam // Bhmj_19.493 //

māse 'ṣṭame navamyāṃ tu kṛṣṇarātryāṃ mṛgekṣaṇe /
vyatyāsastatra bhavitā tulye janmanyathāvayoḥ // Bhmj_19.494 //

tatastvaṃ kaṃsapuruṣaiḥ śilāyāmāhatā bhṛśam /
gamiṣyasi divaṃ devi divyena vapuṣānvitā // Bhmj_19.495 //

tatra tvaṃ śakrabhaginī bhūtvā pūjyā divaukasām /
durgā nisumbhasumbhaghnī padaṃ vindhye kariṣyasi // Bhmj_19.496 //

candrānanā kṛṣṇatanuḥ siṃhavāhā śikhidhvajā /
vyaktāvyaktā parā śaktiḥ kālarātrirjayā dhṛtiḥ // Bhmj_19.497 //

hrīḥ śrīrmāyā matiḥ puṣṭirdevānāmadhidevatā /
jananī vyāpinī kālī pārvatī dharaṇī prabhā // Bhmj_19.498 //

sarvakṣayakarī ghorā śivā pīyūṣavarṣiṇī /
navamī saṃnidhiḥ siddhidāyinī tvaṃ bhaviṣyasi // Bhmj_19.499 //

ityādiśya harirnidrāmunnidrāmburuhekṣaṇaḥ /
tatkāryaṃ manasā dhyātvā svadhāma bhagavānyayau // Bhmj_19.500 //

atha garbheṣu devakyāḥ ṣaṭsu kaṃsasya śāsanāt /
hateṣu teṣu kramaśaḥ kiṃkaraiḥ krūrakāribhiḥ // Bhmj_19.501 //

saptame 'pi samākṛṣya nīte saṃkarṣaṇābhidhe /
vintastarohiṇīgarbhagehe svajananīdhiyā // Bhmj_19.502 //

aṣṭamaṃ jagatāṃ nāthaṃ garbhamādatta devakī /
yena prabhātaveleva sābhūdāsannabhāskarā // Bhmj_19.503 //

tataḥ pūrṇe 'ṣṭame māsi rātryardhe 'bhijitā yute /
asūta devakī viṣṇuṃ hutāśanamivāraṇiḥ // Bhmj_19.504 //

tasminneva kṣaṇe kanyāṃ yaśodā viṣadadyutim /
ajījanatprasanneṣu lokeṣvacyutajanmanā // Bhmj_19.505 //

kampite bhuvane devagaṇe maṅgalabhāṣiṇi /
puṣpavarṣaiḥ prakāśāsu dikṣu kīrtyā hareriva // Bhmj_19.506 //

nidrayā mohite rakṣijane tatpreritāśayaḥ /
vasudevo rahaścakre garbhayorvyatyayaṃ svayam // Bhmj_19.507 //

nandagopagṛhe putraṃ vinyasyādāya tatsutām /
devakīgarbhaśayane tatyāja bhayaśaṅkitaḥ // Bhmj_19.508 //

tataḥ prabuddhaiḥ kanyeyaṃ jātetyadbhutavādibhiḥ /
kaṃsāya darśitā garbhasalilārdraiva rakṣibhiḥ // Bhmj_19.509 //

tacchāsanādāhatātha sā taiḥ pṛthuśilātale /
dīptāyudhānekabhujā śikhevāgneḥ svamāviśat // Bhmj_19.510 //

hāranakṣatramālāṅkā śaśāṅkarucirānanā /
bhūtasaṃmohajananī rajanīva savigrahā // Bhmj_19.511 //

haṃsaratnaprabhādīptakuṇḍalābhyāṃ virājitā /
dyaurivāstodayāsaktaśaśimārtāṇḍamaṇḍalā // Bhmj_19.512 //

mayūrabarhābharaṇā māyūradhvajabhūṣitā /
śyāmā saśakracāpeva prāvṛṭpīnapayodharā // Bhmj_19.513 //

mukuṭena triśṛṅgeṇa nānāratnāṭṭahāsinā /
vibhūṣitakacābandhā rohiṇādrivatīva bhūḥ // Bhmj_19.514 //

sā bhūtasaṃghānugatā hasantī sakhanaṃ muhuḥ /
dārayantī tamaḥ kaṃsaṃ tarjayantī samabhyadhāt // Bhmj_19.515 //

kaṃsa kaṃsāntakāle 'haṃ kṛṣyamāṇasya vairiṇā /
vidārya jīvitaṃ dehe pāsyāmi tava śauṇitam // Bhmj_19.516 //

ityuktvābhimataṃ deśaṃ yayau kātyāyanī divaḥ /
cakampe viphalodyogalajjitaścograsenajaḥ // Bhmj_19.517 //

sa gatvā devakīṃ mūrdhnā praṇipatya prasādya ca /
garbhāḥ kālena te mātaḥ kṣapitā ityabhāṣata // Bhmj_19.518 //

***** kṛṣṇotpattiḥ || 11 || *****


śaṅkito vasudevastu rohiṇīsutamatyajat /
nandagopagṛheṣveva śītāṃśusubhagadyutim // Bhmj_19.519 //

nyāsīkṛtya yaśodāyāṃ jyeṣṭhaṃ saṃkarṣaṇaṃ śiśum /
gūḍhe ca kṛṣṇavṛttānte taccintānirato 'bhavat // Bhmj_19.520 //

prerito nandagopastu tena putrahitaiṣiṇā /
tyaktvā vṛndāvanaṃ ghoraṃ daityakaṇṭakapannagaiḥ // Bhmj_19.521 //

govardhanavanopānte yamunāsnigdhapādape /
vītavighne vrajaṃ cakre bahubhirgokulairvṛtaḥ // Bhmj_19.522 //

gambhīramanthanirghoṣaghanānanditacātake /
pākāvartighṛtāmodasaṃpūritasamīraṇe // Bhmj_19.523 //

vanaprāpyapraticchannavatsahuṃkāragogaṇe /
gopālīkākalīgītaniścalāṅgakuraṅgake // Bhmj_19.524 //

kālindītīravānīralatādolāyitārbhake /
bhrātrā sahenduśubhreṇa kṛṣṇo marakatadyutiḥ // Bhmj_19.525 //

vyavardhata vanodbhedaḥ sa gāṅga iva yāmunaḥ /
prasuptaṃ śakaṭasyādhastṛpte stanyena niścalam // Bhmj_19.526 //

kadācittaṃ samutsṛjya yaśodā yamunāṃ yayau /
prabuddhaḥ so 'tha śanakaiḥ pāṇipādaṃ kṣipanmuhuḥ // Bhmj_19.527 //

ruroda daśanoddyotaiḥ kṣīrapūrairivāṅkitaḥ /
caraṇau ca prasāryordhvaṃ jṛmbhāvikasitānanaḥ // Bhmj_19.528 //

pādenaikena śakaṭaṃ viparyastamadho vyadhāt /
atrāntare sambhyetya yaśodā prasnutastanī // Bhmj_19.529 //

śakaṭaṃ bhagnamālokya cakampe sutavatsalā /
sā śiśuṃ svasthamādāyetyūce nando viśaṅkitaḥ // Bhmj_19.530 //

kenedaṃ śakaṭaṃ bhagnaṃ vinā mattavṛṣāhatīḥ /
teneti pṛṣṭāḥ śiśavaḥ kṛṣṇeneti babhāṣire // Bhmj_19.531 //

***** śakaṭabhaṅgaḥ || 12 || *****


tataḥ kṛṣṇotsave loke supte niśi niśācarī /
āyayau pūtanā nāma māyayā prasnutastanī // Bhmj_19.532 //

sā dadhau vadane tasya śiśornidhanakāṅkṣiṇī /
stanaṃ prāṇaiḥ sahāsyāśca tamākṛṣyoccakarta saḥ // Bhmj_19.533 //

hatāyāṃ vyāghraghoṣāyāṃ tasyāmabhyutthito bhayāt /
sabhāryo nandagopoo 'bhūnmagnonmagna ivāmbudhau // Bhmj_19.534 //

tato viditavṛttāntau vismayānandanirbharau /
tau dampatī bahiḥ kaṃsabhayānno kaṃsabhayānno kiṃcidūcatuḥ // Bhmj_19.535 //

***** pūtanāvadhaḥ || 13 || *****


śanakaiścaraṇanyāsamakrūraiḥ sagatāgataiḥ /
harṣaṃ vavarṣa bandhūnāṃ trailokyākramaṇakṣamaḥ // Bhmj_19.536 //

kālena vardhamānau tau kṛṣṇasaṃkarṣaṇau vane /
pūryamāṇau madeneva pañcānanakiśorakau // Bhmj_19.537 //

virejatuḥ śiśukrīḍāyāṃ subhūṣitavigrahau /
rakṣyamāṇāvivāliṅgya bhuvo bhārakṣayakṣamau // Bhmj_19.538 //

kāntau kamalapattrākṣau calatkuṭilakuntalau /
smitena cakratuḥ kaṇṭhe sitamuktāvalīriva // Bhmj_19.539 //

tulyalāvaṇyamādhuryadhuryaṃ vapurabhūttayoḥ /
mahatāṃ saṃśraye nūnamekakāryavirodhine // Bhmj_19.540 //

svecchāgopatanau tatra deve trailokyagoptari /
spṛhā tatsaṅgadhanyebhyo gopebhyo 'būddivaukasām // Bhmj_19.541 //

dhartuṃ yadā yaśodā taṃ na śaśāka mahājavam /
ābabandhodare dhīrā dāmnā dāmodaraṃ tadā // Bhmj_19.542 //

tarasā sa samākṛṣya dāmabaddhamulūkhalam /
vicacāra vane kelicaturo vigataśramaḥ // Bhmj_19.543 //

vismayaṃ prayayurgopāstasyolūkhalakarṣaṇāt /
mandarādhāradhairye 'pi jagadyasminna vismitam // Bhmj_19.544 //

vipulau yamunātīre saṃhātāvarjunadrumau /
sa prāpya tanmadhyagataścakarṣolūkhalaṃ balāt // Bhmj_19.545 //

tadbalonmūlitau vegātpetaturatha tau drumau /
yenābhūtkṣobhagambhīraḥ saṃrambho yamunāmbhasaḥ // Bhmj_19.546 //

gopabālāstadālokya bhayasmayatayākulāḥ /
yaśodāmūcire gatvā saṃbhramākulitasvarāḥ // Bhmj_19.547 //

ayi pramādaśīle tvaṃ sukhasuptena mohitā /
pūjyau tau tava putrasya patitāvupari drumau // Bhmj_19.548 //

devānmahābhayānmuktaṃ gatvā taṃ paśya dārakam /
śrutveti svedamagneva yaśodā kampitā yayau // Bhmj_19.549 //

sā vilokya tayormadhye mahāpādapayoḥ sutam /
saṃtrāsaṃ ca prasādaṃ ca vismayaṃ ca yayau kramāt // Bhmj_19.550 //

tataḥ sarve samabhyetya gopavṛddhāḥ sasaṃbhramam /
avadankena ghoṣasya daivatau(?) pātitāvimau // Bhmj_19.551 //

nābhavanmeghanirghāto vyabhre kā vidyutāṃ kathā /
neha matto dvipaḥ kasmādakasmāddrumayoḥ kṣayaḥ // Bhmj_19.552 //

iti vādini gopālamaṇḍale sutamagrahīt /
vimucya nandaḥ sāsūyaṃ yaśodāmavalokayan // Bhmj_19.553 //

nindati svavadhūṃ yāte nandagope sahānuge /
gṛhe gṛhe bhavatko 'pi drumabhaṅgakathāsmayaḥ // Bhmj_19.554 //

***** drumanipātaḥ || 14 || *****


kiṃcidunmuktabālyau tāvatha saṃkarṣaṇācyutau /
nīlapītāmbarau kākapakṣāṅkau ceraturvane // Bhmj_19.555 //

uttaṃsakusumāpīḍaiḥ phalavibhramakāriṇau /
rakṣātilakaratnāgrāviva nāgakumārakau // Bhmj_19.556 //

mayūrapakṣābharaṇaprabhāpallavaśālinau /
lāvaṇyāmṛtaniṣyandau pārijātātmajāviva // Bhmj_19.557 //

hrasvaveṇukalakvāṇasvabhāvamadhurasvanau /
prāṃśuśailaśilāsīnāviva kinnaradārakau // Bhmj_19.558 //

utpatatkandukodāragulikācaturabhramau /
vicitramālyalalitau vidyādharasutāviva // Bhmj_19.559 //

pāṇau dadhānau bāṇāṅkakelikodaṇḍaṇḍikām /
punarvanamivāyātau vīrau rāghavalakṣmaṇau // Bhmj_19.560 //

viharantau madodārau tau rājīvavilocanau /
rejatuḥ kiṃcidāsannanavayauvanavibhrāmau // Bhmj_19.561 //

cirabhogaparimlānaviralauṣadhipādape /
nāraṃsta keśavastatra navakānanakautukī // Bhmj_19.562 //

sa kṛtvā vrajasaṃtrāsaṃ gūḍhaṃ māyāmayairvṛkaiḥ /
rantuṃ vṛndāvanopāntaṃ kālindīsundaraṃ yayau // Bhmj_19.563 //

niviṣṭe gokule tatra nirbhaye sevyasaṃśraye /
navakānanasaṃbhogaḥ ko 'pi gopakule 'bhavat // Bhmj_19.564 //

adṛśyata tataḥ śyāmā navodgatapayodharā /
vadhūrnaveva kṛṣṇasya prāvṛḍvihitakautukā // Bhmj_19.565 //

navavāridharairvyomni calatkalabhavibhramaiḥ /
viyoginīmanojanmavahnidhūmodgamāyitam // Bhmj_19.566 //

jayinaḥ smararājasya vījayanvyajanairiva /
tato virahiṇīcintāniḥśvāsaprasabho 'nilaḥ // Bhmj_19.567 //

bhuvi kāntāsmitasitā babhuḥ ketakasūcayaḥ /
meghāmardaviśīrṇasya śiśirāṃśoḥ kalā iva // Bhmj_19.568 //

balākāvalayāścerurgurugarjaratā divi /
mattameghagajendrāṇāṃ dantakānticayā iva // Bhmj_19.569 //

ghanānāṃ śakracāpena vanānāṃ śikhitāṇḍavaiḥ /
parasparaprabhāpuñjaspardheva samajāyata // Bhmj_19.570 //

varṣākṣālitasacchāyatamālakadalībharāḥ /
snigdhasnāteva yuvatirvirarāja vasuṃdharā // Bhmj_19.571 //

tvaṅgatturaṅgabhrūbhaṅgā phenakūṭāhva(ṭṭa)hāsinī /
matteva yauvanavatī babhrāma yamunāvane // Bhmj_19.572 //

babhau saudāminīdāmakāntiḥ kāpi payomucām /
meruśekharalagneva taptajāmbūnadacchaṭā // Bhmj_19.573 //

nīlābhracakitāḥ kvāpi rājahaṃsagaṇā yayuḥ /
ciraṃ naṣṭamivānveṣṭuṃ śaśāṅkaṃ kumudākarāḥ // Bhmj_19.574 //

tasminkadambakuṭajāmodapramuda(?)nirbhare /
kāle virahiṇāṃ kāle kṛṣṇaṃ saṃkarṣaṇo 'bravīt // Bhmj_19.575 //

pūritaṃ parisarpadbhirbalākāphenahāsibhiḥ /
paśya kṛṣṇa ghanairvyoma yāmunairiva vāribhiḥ // Bhmj_19.576 //

taḍitpītāmbarajuṣāṃ vanamālāvalambinām /
vibhāti vārivāhānāṃ taveva śyāmalaṃ vapuḥ // Bhmj_19.577 //

ityagrajavacaḥ śrutvā praṇayābharaṇaṃ hariḥ /
lalāsa līlābharaṇo madhūrābharaṇe vane // Bhmj_19.578 //

***** prāvṛḍvarṇanam || 15 || *****


varṣacchedaprakāśe 'tha navībhūta ivākhile /
kadācidviharankṛṣṇaḥ kānane bhrātaraṃ vinā // Bhmj_19.579 //

nyagrodhaṃ prāpa vipulaṃ vṛto gopakumārakaiḥ /
pravṛddhabhujasaṃbhārairnabho mātumivodgatam // Bhmj_19.580 //

vidyādharasanādhāni tridaśādhyuṣitāni ca /
kulādriśikharāṇīva kautukāddraṣṭumutthitam // Bhmj_19.581 //

sarvāśāpūraṇodārasacchāyaṃ bhūṣaṇaṃ bhuvaḥ /
prāsādaṃ vandevīnāṃ bhāṇḍīraṃ nāma pādapam // Bhmj_19.582 //

taṃ dṛṣṭvā snigdhamānandabandhuṃ śaurirnirantaram /
hṛṣṭaścacāra tanmūle gītavādyavinodakṛt // Bhmj_19.583 //

tato dadarśa kālindīṃ jagaddvipamadacchaṭām /
tvaṅgattaraṅgakuṭilāṃ dīrghaveṇīmivāvaneḥ // Bhmj_19.584 //

phenabudbudanakṣatramālāṃ puṇyajanocitām /
yātāṃ tāpicchasaccāyāṃ dravatāmiva śarvarīm // Bhmj_19.585 //

visphāraśapharotphālasphuratsphītaphaṇāṅkitām /
senāmiva bhujaṅgānāṃ taraṅgābhogabhaṅgurām // Bhmj_19.586 //

unnidrapadmavadanāṃ vikacotpalalocanām /
cakravākakucābhogāṃ śyāmāṃ haṃsasitasmitām // Bhmj_19.587 //

caṇḍāṃśutāpavigalanmaṇiparvatakandarām /
saṃpravṛttāmivāvartasphūrjanmarakatadravām // Bhmj_19.588 //

kvacitsuptāmivāspandāṃ kvacinmattāmivoddhatām /
mūrchitāṃ viṣavegena kvaciddaṣṭāmivāhinā // Bhmj_19.589 //

kvacidbhītāmiva cchannāṃ kvacidvyāgramivākulām /
amandavibhramālolāṃ kvacinmānavatīmiva // Bhmj_19.590 //

majjadgopāṅganātuṅgakucakumbhonnatodakām /
nananda kṛṣṇastāṃ dṛṣṭvā taruṇīmiva hāriṇīm // Bhmj_19.591 //

tato dadarśa pātālatalagambhīrabhīṣaṇam /
karālakālabhrūbhaṅgabhaṅgurormiśatākulam // Bhmj_19.592 //

tamomalinamatyugramakāraṇabhayapradam /
dūrātparihṛtaṃ sarvaiḥ khalaṃ naramiveśvaram // Bhmj_19.593 //

adyāpi na jagadgrastaṃ mayeti jvalitāśayam /
dhūmodgamāyitaistoyairniḥśvasantamivāniśam // Bhmj_19.594 //

vyāptamāśīrviṣairghoraistīrakoṭaraśāyibhiḥ /
vītacandrārkanakṣatraṃ svamivātaṅkadaṃ hradam // Bhmj_19.595 //

nikṣīkṣya dūrākṣobhyaṃ kṣaṇaṃ hariracintayat /
asminsa kāliyo nāma kālakūṭotkaṭaḥ phaṇī // Bhmj_19.596 //

nivāsatyasitākāraḥ sarvaprāṇibhayaṃkaraḥ /
yeneyaṃ viṣaniḥśvāsairdūṣitā yamunātaṭī // Bhmj_19.597 //

so 'yaṃ matto 'tidarpeṇa matto nāśamihārhati /
saṃbhavo 'yaṃ mama prāyo vināśāya durātmanām // Bhmj_19.598 //

vicintyeti hradopāntākadambataruputrakam /
baddhakakṣyaḥ samāruhya papāta nabhaso 'mbhasi // Bhmj_19.599 //

garjatā kṛṣṇameghena sā vegamavapātinā /
udyayau kṣobhitāṃ vāri vikarālormiśekharam // Bhmj_19.600 //

dūrotpatitaśailābhakallolavinipātajaḥ /
tadabhūddhorasaṃghaṭṭaṭāṅkāro ghaṭṭitāmbaraḥ // Bhmj_19.601 //

tataḥ sa dahanodgāraviṣaphūlkārabhīṣaṇaḥ /
pañcāsyo raktanayanaḥ kāliyaḥ samadṛśyata // Bhmj_19.602 //

añjanācalatulyena tasya bhogena sarvataḥ /
vardhamānena saṃruddhaṃ jalaṃ vyoma vyagāhata // Bhmj_19.603 //

tatkopajvalanajvālāvalaye kṣipramambhasām /
aparaurvānalabhrāntijanakaḥ praloya'bhavat // Bhmj_19.604 //

dantaniṣpeṣajāstasya viṣānalaparamparāḥ /
bhasmasātsahasā tīratarumālāṃ pracakrire // Bhmj_19.605 //

bhogenāveṣṭyamāno 'tha kṛṣṇaḥ kṛṣṇena bhoginā /
babhau valayito vārbhistamāla iva yāmunaiḥ // Bhmj_19.606 //

sānugenoragendreṇa govindaṃ gopadārakāḥ /
daṃṣṭrākoṭiviṣolkabhirvyāptaṃ vīkṣya samantataḥ // Bhmj_19.607 //

saṃtrastā vrajamabhyetya cakranduḥ srastakandukāḥ /
eṣa dāmodaro ghore patitaḥ kāliyāmbhasi // Bhmj_19.608 //

veṣṭitaḥ kālakalpena bhoginātha viṣetkaṭam /
vacaḥ śrutvā yayuḥ sarve nandagopamukhā hradam // Bhmj_19.609 //

pratyagrāyāsaniḥspande saṃdehādolitāśaye /
nandagope phaṇivyāptaputravaktrāvalokini // Bhmj_19.610 //

tārapralāpamukhare yaśodāduḥsvadārite /
strījane 'tīva saṃtapte pyāpte rāgaviṣairiva // Bhmj_19.611 //

tīraṃ saṃkarṣaṇenaitya saṃjñayaiva vibodhitaḥ /
bhujābhyāṃ bhīṣaṇābhogaṃ bhogamāsphālya bhoginaḥ // Bhmj_19.612 //

caraṇābhyāṃ samākramya harirbandhādvinirgataḥ /
avanāmya phaṇācakraṃ saratnaṃ jvalanolbaṇam /
āruroha śiraḥsphāraṃ madhyamaṃ madhusūdanaḥ // Bhmj_19.613 //

tataḥ sa sarvajagatāṃ carācaragururguruḥ /
unmamarda padanyāsairnṛtyanniva savibhramam // Bhmj_19.614 //

srastadarpo galaddhairyaḥ prodvāntograviṣastataḥ /
sa kṛṣṇaṃ rudhirodgāragalitākṣaramabhyadhāt // Bhmj_19.615 //

bhītaḥ saṃrakṣaṇīyo 'haṃ nasraḥ sarvātmanā tvayā /
añjalivyañjanaṃ dainyaṃ jīvapuṇyamidaṃ mama // Bhmj_19.616 //

dāmodaro niśamyaitajjagāda bhujagādhipam /
hrado 'yamaśivācāra sevyo 'stu bhavatā vinā // Bhmj_19.617 //

tatastvamambudhiṃ gaccha yadi vāñchasi jīvitam /
tatra matpādamudrā te tārkṣyarakṣā bhaviṣyati // Bhmj_19.618 //

iti tacchāsanādyāte sānuge bhujage kṣaṇāt /
yayuḥ kṛṣṇaṃ praśaṃsanto gopāḥ sānandavismayāḥ // Bhmj_19.619 //

***** kāliyasūdanam || 16 || *****


tato viviśatuḥ kelikalau haladharācyutau /
viśālatālahintālatamālaśyāmalaṃ vanam // Bhmj_19.620 //

pañcatālaphalāsvādananditonmadamānasau /
ceratustatra tau ḍimbakrīḍāḍambaratatparau // Bhmj_19.621 //

athāyayau dhenukākhyo daityastālavanāśrayaḥ /
karālakesarasphāraskandhabandhoddhuraḥ kharaḥ // Bhmj_19.622 //

tasyānugairmahākāyairgardabhairabhito vṛtam /
udabhūttālagahanaṃ vyāptaṃ dhūmodgatairiva // Bhmj_19.623 //

dhenuko 'tha bhṛśaṃ kopādrudhirāruṇalocanaḥ /
svurairnirdārayanbhūmiṃ rāmakṛṣṇavadhepsayā // Bhmj_19.624 //

āhvānamiva daityānāṃ kurvanpātālavāsinām /
ghaṭṭayanniva heṣābhirvajrogradaśanāyudhaḥ // Bhmj_19.625 //

abhyadhāvatsamudbhrāntapucchaḥ saṃkarṣaṇaṃ javāt /
vātāvadhūtaikaśikhaścandraṃ megha ivākulaḥ // Bhmj_19.626 //

vidār daśanaiḥ so 'tha rauhiṇeyamasaṃbhramam /
babhūva paścimamukhaḥ prahārāya parāṅmukhaḥ // Bhmj_19.627 //

tābhyāmeva samādāya taṃ khurābhyāṃ prahāriṇam /
cikṣepa tālaśikhare phalārthīva halāyudhaḥ // Bhmj_19.628 //

sa bhagnorutaruskandhasruṭyatkaṭhinakīkasaḥ /
papāta niṣlārambhaḥ saha tālaphalairbhuvi // Bhmj_19.629 //

sānuge 'tha hate tasminhate kharaparākrame /
vītavighnamabhūtsevyaṃ tattālavanamāyatam // Bhmj_19.630 //

***** dhenukavadhaḥ || 17 || *****


bhūyo bhāṇḍīravipinaṃ tau gatvā keliśālinau /
dvandvopatanalīlābhirgopaputrairvijahratuḥ // Bhmj_19.631 //

atha tāvāyayau vanyakusumottaṃsabhūṣaṇaḥ /
gopaveṣacchalaccannaḥ pralambo nāma dānavaḥ // Bhmj_19.632 //

krīḍābhirāśayagrāhī toṣayitvā sa tau muhuḥ /

jahāra skandhamārūḍhaṃ kadācitkeśavāgrajam // Bhmj_19.633 //

sa taṃ hṛtvā drutatirnijarūpamadarśayat /
tamaḥpaṭāvṛtā yena bhītyeva kakubho 'bhavan // Bhmj_19.634 //

tasyāñjanādriśikharākāre mūrdhni parisphuran /
dāvānalaśikhāpuñjapiṅgaścūḍāmaṇirbabhau // Bhmj_19.635 //

tasyābabhau mukhodgīrṇā sadhūmadahanāvalī /
nīlapītā patākeva daṃṣṭrātoraṇalambinī // Bhmj_19.636 //

nīlaśailaśilākūṭavikaṭe rohiṇīsutaḥ /
babhāra dānavaskandhe śaradambhodavibhramam // Bhmj_19.637 //

hriyamāmaḥ sa tenāśu mānuṣaṃ bhāvamāśritaḥ /
saṃmitaṃ keśavenārātpurāṇaṃ smārito vapuḥ // Bhmj_19.638 //

yattatparataraṃ dhāma vāgīśaṃ viśvatomukham /
sarvadevamayaṃ satyamanantamajamavyayam // Bhmj_19.639 //

nijaṃ vipulāmāsthāya balaṃ bhūmidhṛtikṣamam /
jaghāna muṣṭinā mūrdhni pralambaṃ dhenukāntakaḥ // Bhmj_19.640 //

muṣṭipātādvighaṭitasphuṭallālāṭakarparam /

kāye viveśa daityasya kīrmaraktacchaṭaṃ śiraḥ // Bhmj_19.641 //

skandhādavasrute rāme girisphāraṃ kalevaram /
nipapāta pralambasya lambamānabhujadvayam // Bhmj_19.642 //

***** pralambavadhaḥ || 18 || *****


balinā baladevena pralambe vinipātite /
prayāte vārṣike tatra śanairmāsacatuṣṭaye // Bhmj_19.643 //

pratyāsanne navautsukyanirbharānandadāyini /
kratūtsave samārambho babhūva vanavāsinām // Bhmj_19.644 //

tataḥ saptacchadāmodamālinīhaṃsanūpurā /
viṣadendumukhī phullanīlotpalavilocanā // Bhmj_19.645 //

nimantriteva pramadā tasminvrajamahotsave /
adṛśyata sitāmbhodabhaktismerāmbarā śarat // Bhmj_19.646 //

tatra gopagirā jñātvā yāgaṃ kṛṣṇaṃ marutpateḥ /
ūce smitasitālokaiḥ pāñcajanyamivāsṛjan // Bhmj_19.647 //

aho nu hāsyajananī mugdheyaṃ bhavatāṃ matiḥ /
yāgaḥ śakrāya nārhe 'yaṃ gopā hi giridaivatāḥ // Bhmj_19.648 //

iti tadvacasā gopairgiriyajñe pravartate /
vihitā bhakṣyagirayo ghṛtakṣīrorunirjharāḥ // Bhmj_19.649 //

govardhanagireryajñe tasminbahvannasaṃbhṛte /
pāyasaiḥ sadadhicchannairhimacchanneva bhūrabhūt // Bhmj_19.650 //

mayūrapattrābharaṇāḥ kusamottaṃsaśekharāḥ /
tasminyāge babhurgopā gāvaśca suvibhūṣitāḥ // Bhmj_19.651 //

girimūrdhani viśvātmā pareṇa girivarṣmaṇā /
vapuṣā bubhuje kṛṣṇastatsarvaṃ tairniveditam // Bhmj_19.652 //

tatpraharṣasmitodāraṃ nijaṃ divyaṃ mahadvapuḥ /
praṇanāma svayaṃ kṛṣṇo gopaiḥ saha giriprabham // Bhmj_19.653 //

***** giriyajñaḥ || 19 || *****


vṛtte mahotsave tasmiñśatamanyuḥ krudhā jvalan /
ādideśa vrajocchittyai ghorānsaṃvartakāmbudān // Bhmj_19.654 //

tena te preritāḥ kṣipraṃ nīlaśailaśilāghanāḥ /
ghanāścakrurjagadvyāptaṃ kālarātriśatairiva // Bhmj_19.655 //

bhinnāñjanaghanacchāyairjīmūtairgarjitorjitaiḥ /
grastā ivoddhataiḥ kṣipraṃ nādṛśyanta diśo daśa // Bhmj_19.656 //

tataḥ karikarākārā stambhasaṃrambhavibhramāḥ /
peturdharādhare dhārāḥ parihārā dhṛteḥ param // Bhmj_19.657 //

kālāṭṭahāsavikaṭā jalodgārāḥ prapātinaḥ /
virejuḥ kālameghānāṃ girīṇāmiva nirjharāḥ // Bhmj_19.658 //

so 'bhavadbhīṣaṇābhogameghasaṃghātanirmitaḥ /
ullasatsthūlakallolalolaḥ salilaviplavaḥ // Bhmj_19.659 //

vidyutpiśaṅgakeśānāṃ garjatāṃ megharakṣasām /
bhayeneva yayau kvāpī jagatī jalasaṃstutā // Bhmj_19.660 //

te śakrādhiṣṭitā ghorā dīptāśakrāyudhāṅkitāḥ /
varṣāśaninipātena cakrire kadanaṃ gavām // Bhmj_19.661 //

vartmavinyastanetrāṇāṃ patantīnāmitastataḥ /
trāsaśītaparītānāṃ ghorastasāmabhūtkṣayaḥ // Bhmj_19.662 //

ayaṃ sa pralayārambhaḥ puṣkarāvartabhīṣaṇaḥ /
saṃprāpta iti bhītānāṃ gopānāmabhavadbhavaḥ // Bhmj_19.663 //

taddṛṣṭvā vaiśasaṃ ghoraṃ nāśāyopasthitaṃ gavām /
govindo jagatāṃ goptā rakṣāṃ kṣaṇamacintayat // Bhmj_19.664 //

imamutpāṭya śailendramahaṃ govardhanaṃ balāt /
chattrīkaromyupastānāṃ saṃśrayaṃ vipulaṃ gavām // Bhmj_19.665 //

iti dhyātvā dhiyaṃ dhīro nidadhe bhūdhare dṛśam /
utpāṭanakṣaṇakṣāntyai phullapadmāvalīmiva // Bhmj_19.666 //

tataḥ sapadi viśvātmā balena mahatānvitaḥ /
ujjahāra giriṃ dorbhyāṃ sphuṭanmūlaśikhātalam // Bhmj_19.667 //

mūlāvalambinaḥ kṣipraṃ pātālamiva nirgatāḥ /
uddhṛtasya gireḥ sarpāḥ snāyujālatulāṃ yayuḥ // Bhmj_19.668 //

saṃpīḍitaśilāpīḍānibaḍikṛtanirjharaiḥ /
babhuḥ palitakalloladukūlavalitā diśaḥ // Bhmj_19.669 //

haritālarajaḥpuñjaiḥ pavanāvartanartitaiḥ /
babhau tatpātitairvyāptaḥ kṛṣṇaḥ pītāṃśukairiva // Bhmj_19.670 //

vyādhūtāstasya pārśveṣu kṣaṇamutpatato ghanāḥ /
kṣmābhṛtaḥ pakṣavikṣepabhrāntiṃ cakruḥ svacāriṇām // Bhmj_19.671 //

tasmingovindadordaṇḍacchattrībhūte mahībhṛti /
phullamālāvalī srastā cakre sragdāmavibhramam // Bhmj_19.672 //

svacāriṇo 'dya sucirādime te girayo vayam /
jātā vajradhara kṣmābhṛtpakṣacchedamadaṃ tyaja // Bhmj_19.673 //

iti trāsotpatantīnāṃ vidyādharamṛgīdṛśām /
raśanānūpurārāvaiḥ sa jagādeva bhūdharaḥ // Bhmj_19.674 //

paryastaprasarastobhakṣubhyatkesarigarjitaiḥ /
sa ghoraghanasaṃghātānatarjayadivorjitān // Bhmj_19.675 //

sa samunmūlanāyāsasaṃbhrāntadvipayūthapaiḥ /
babhau khe śekharollekhapātitairiva vāridaiḥ // Bhmj_19.676 //

ghūrṇamānamahāśākhikusumotkarareṇubhiḥ /
sa rakṣāmaṇḍalānīva dhenūnāṃ vidadhe muhuḥ // Bhmj_19.677 //

trāsāpatatsiddhavadhūtārahāraistaraṅgibhiḥ /
adhaḥsthāngaganastho 'drirjahāseva mahīdharān // Bhmj_19.678 //

taṃ dṛṣṭvā khecarāḥ prāhuḥ kimayaṃ girirutthitaḥ /
yadi na pralayārambho yadi nākālaviplavaḥ // Bhmj_19.679 //

tataḥ kṛṣṇagirā gopāḥ śailotpāṭanabhūgṛham /
vipulaṃ viviśuḥ śāntyai nikhilaiḥ saha godhanaiḥ // Bhmj_19.680 //

nivāte nirjale tasminsuviśāle girestaṭe /
tasthurjagānnivāsena gāvo gopāśca rabhitāḥ // Bhmj_19.681 //

vṛṣṭicchanne prayāte 'tha saptarātre marutpatiḥ /
jagāma viphalodyogalajjito jaladaiḥ saha // Bhmj_19.682 //

tatastaṃ vipulābhogatuṅgaśṛṅgaṃ guruṃ girim /
nyaveśayannijapade līlayaiva jagadguruḥ // Bhmj_19.683 //

***** govardhanoddharaṇam || 20 || *****

saptarātraṃ dhṛte tasmingirau garuḍalakṣmaṇāḥ /
taṃ draṣṭumāyayau sākṣātsahasrākṣo 'tivismitaḥ // Bhmj_19.684 //

jaṅgamādiva kailāsātso 'vatīrya suradvipāt /
govardhanaśilāsīnaṃ dadarśa madhusūdanam // Bhmj_19.685 //

antarhitena tārkṣyeṇa pakṣairācchāditātapam /
asatyākalitenaiva tejasāpūritāmbaram // Bhmj_19.686 //

mayūrakaṇṭhasacchāyaṃ taptahemaprabhāṃśukam /
indranīlagireḥ śṛṅgaṃ taptaṃ bālātapairiva // Bhmj_19.687 //

taṃ vīkṣya kamalākāntaṃ gopaveṣadharaṃ harim /
sahasranetramātmānaṃ manasā praśaśaṃsa saḥ // Bhmj_19.688 //

maulikuṇḍalakeyūrasphāraratnāṃśusaṃcayaiḥ /
indrāyudhasahasrāṇi muhurdikṣu kṣipanniva // Bhmj_19.689 //

abhyetya keśavaṃ śakro babhāṣe praṇayocitam /
dantatviṣā daśa diśaḥ sudhayā pūrayanniva // Bhmj_19.690 //

atidaivamidaṃ karma tava kṛṣṇa kimadbhutam /
śaktiralpīyasī yasya samagrajagatāṃ gatiḥ // Bhmj_19.691 //

sarvalokopari paraṃ vartante kāmadhenavaḥ /
tāsāṃ tridaśapūjyānāṃ brahmaṇaścāsmi śāsanāt // Bhmj_19.692 //

prāpto 'bhiṣektuṃ govinda rājye tvāmīpsitaṃ gavām /
ityuktvā ratnakumbhena mūrdhni tasya dadau payaḥ // Bhmj_19.693 //

upendramabhiṣicyendraḥ prasādya ca punaḥ punaḥ /
pālyastvayā sakhā bandhuḥ svasreyo janakasya yaḥ // Bhmj_19.694 //

tvayā daityacchidā kṛṣṇa keśikaṃsavadhe kṛte /
bhavatsahāyaḥ pṛthivīṃ sa jeṣyati dhanaṃjayaḥ // Bhmj_19.695 //

iti praṇayino vācaṃ kṛṣṇaḥ śrutvā śacīpateḥ /
jānanbhāratavṛttāntaṃ tatheti pratyapadyata // Bhmj_19.696 //

evaṃ rahaḥ samābhāṣya jambhahāsurasūdanam /
airāvaṇakarālūnameghena nabhasā yayau // Bhmj_19.697 //

***** govindābhiṣekaḥ || 21 || *****


gopaveṣadharaṃ gopā devaṃ matvā tamadbhutam /
mudritā iva tacchaktyā mugdhā no kiṃcidūcire // Bhmj_19.698 //

tatastaṃ padmapattrākṣaṃ nivṛttāśeṣaśauśavam /
janā nirbharatāruṇyalāvaṇyaṃ nayanaiḥ papuḥ // Bhmj_19.699 //

śaranniśāsu saṃpūrṇacandrasmitasitāsu saḥ /
hariṇīhārinetrābhirvijahāra ratipriyaḥ // Bhmj_19.700 //

sa rāgavṛṣayuddheṣu niyuddheṣu ca kautukī /
vīraśṛṅgārarabhasaḥ sa babhūva manoharaḥ // Bhmj_19.701 //

chekoktiṣu kṛtābhyāsā veśakarmasu sādarāḥ /
babhustā vismito lāpā vibhrameṣu kṛtakṣaṇāḥ // Bhmj_19.702 //

tallīlānukṛtau yatnastatkathāśravaṇe rasaḥ /
tatsvairabhāṣaṇe harṣaḥ ko 'pyabhūdgopayoṣitām // Bhmj_19.703 //

tāsāmakṛtakasmerasphuritādharapallavam /
mugdhānāṃ vadanaṃ prītyai babhūvābhyadhikaṃ hareḥ // Bhmj_19.704 //

yadgurūṇāmanāyattāyattāstyaktagṛhakriyāḥ /
dveṣiṇyaḥ svajane yacca tatkṛṣṇāsyavijṛmbhitam // Bhmj_19.705 //

salajjā api māninyaḥ prakaṭasmaravikriyāḥ /
tanvyo 'pi tanutāṃ prāpustāstadarpitamānasāḥ // Bhmj_19.706 //

kampasvedavatī kasmādakasmātsakhi mūrchitā /
api kṛṣṇabhujaṅgena na daṣṭāsi pramādinī // Bhmj_19.707 //

nāyaṃ tava gṛhe mārgo mārgo 'yaṃ vijane vane /
yamunātīravānīravallarīkeliveśmanaḥ // Bhmj_19.708 //

amuṣminkusumārāme kṛṣṇaṣaṭcaraṇena kim /
kṛtavraṇā tvamadhare yenāsi vinatānanā // Bhmj_19.709 //

gāyanti yadi kṛṣṇasya caritaṃ gopakanyakāḥ /
tvaṃ na smarasi kiṃ mūḍhe srastaṃ śīlamivāṃśukam // Bhmj_19.710 //

dāmodaramatāsmīti madāndhe kiṃ na pasyasi /
sa kāntāśatasaṃketasakto hi bahuvallabhaḥ // Bhmj_19.711 //

kiṃ nu nāma stanau tanvi sotkampau vinigūhase /
pulakāṅkakapolasya vadanasya karoṣi kim // Bhmj_19.712 //

iyamindīvaraśyāmā śyāmā kusumahāsinī /
kṛṣṇaśca gūḍhasaṃcārī carasyekākinī katham // Bhmj_19.713 //

iti gopāṅganāḥ serṣyaṃ saṃbhogasubhagā mithaḥ /
vyāharanti sma sāsūyaṃ svairaṃ smaraśarāturāḥ // Bhmj_19.714 //

kāntākararuhālūnabālavañjulapallavam /
ratiśayyārase śairevarbabhūva vilalaṃ vanam // Bhmj_19.715 //

tasya kāntataraṃ kāntāḥ samadāḥ saṃmadākulam /
vadanaṃ vadanodārā ghūrṇamānekṣaṇāḥ papuḥ // Bhmj_19.716 //

tāsāmabhisarantīnāmavaśaṃ keśavaṃ prati /
petuḥ śaśāṅke sāsūyā dṛśo darśanaśaṅkayā // Bhmj_19.717 //

mādhave madhurodārasundarīratitatpare /
saphalaṃ dhanyamātmānaṃ manye mene manobhavaḥ // Bhmj_19.718 //

aho nu jayinī śaktiḥ samarasya smayakāriṇī /
prajāpatigurau yasyāḥ saṃpūrṇapraṇayā gatiḥ // Bhmj_19.719 //

***** gopīsaṃkrīḍanam || 22 || *****


tataḥ kadācillalanākeliśālini keśave /
adṛśyata pradoṣānte daityo mattavṛṣākṛtiḥ // Bhmj_19.720 //

ariṣṭo duṣṭacaritastīkṣṇaśṛṅgo 'ruṇekṣaṇaḥ /
puñjīkṛtaḥ śaśikaraistamaḥkūṭa ivāsitaḥ // Bhmj_19.721 //

bhāyayanvṛṣabhānbhīmo bherīgambhīraniḥsvanaḥ /
nīlaśailaśilāpīṭhakāṭhoraskandhabandhuraḥ // Bhmj_19.722 //

prahārābhimukhaṃ kṛṣṇakukṣinikṣiptacakṣuṣaḥ /
tasya śṛṅgayugaṃ lebhe kālatoraṇatulyatām // Bhmj_19.723 //

prahāriṇaṃ madodagraṃ jagrāhograṃ tamacyutaḥ /
khalaṃ mūrkhaṃ navaiśvaryaṃ priyavādīva vañcakaḥ // Bhmj_19.724 //

gṛhītastena balinā baladevānujena saḥ /
babhūvodbhrāntasāvegapucchoddhutarajaḥpaṭaḥ // Bhmj_19.725 //

tasyāndolivaktrasya ghorahuṃkārakāriṇaḥ /
vyālaghnā saṅkhamāleva sphāraphenāvalī gale // Bhmj_19.726 //

tataḥ kaṇṭhaṃ nipīḍyāsya dhṛtvā mūrdhni padaṃ javāt /
śṛṅgamekaṃ samutpāṭya jaghāna vadane hariḥ // Bhmj_19.727 //

sa tīkṣṇaśṛṅgābhihataḥ papāta bhuvi dānavaḥ /
prastyānarudhirodgāravicaladdhargharāravaḥ // Bhmj_19.728 //

***** ariṣṭavadhaḥ || 23 || *****


ariṣṭe nihate tasminnariṣṭe tridivaukasām /
prabhāvaḥ paprathe śairermathurādhipateḥ puraḥ // Bhmj_19.729 //

sa vṛṣṇivṛddhānvibudhānvasudevapurogamam /
ugrasenaṃ ca pitaraṃ dārdikyākrūrasātyakān // Bhmj_19.730 //

acintyatsamānāyya niścayaṃ nayakovidān /
niḥśabdajanasaṃcāre niśīthe vyastasevakaḥ // Bhmj_19.731 //

pradīpapratibimbāṅkaratnābharaṇatejasā /
gūḍhacintānalajvālaṃ bahiḥ prakaṭayanniva // Bhmj_19.732 //

so 'bravītkṣaṇamālokya vadanānyabhimāninām /
dīrghocchvāsena kathayannavaṃ vairiparābhavam // Bhmj_19.733 //

iyaṃ prathitasārāṇāṃ viduṣāṃ satvaśālinām /
sūcyate bhavatāmagre mānaglānikadarthanā // Bhmj_19.734 //

pramādādavalepādvā vismṛtenālpakena naḥ /
cūḍāmaṇiṣu vinyastaṃ caraṇaprabhavaṃ rajaḥ // Bhmj_19.735 //

na sahante suragurorye sāmyaṃ gurukovidāḥ /
spardhayā bata lajjante yudhi vajrāyudhena ye // Bhmj_19.736 //

te yūyaṃ yasya sacivaḥ sacivāropitaśriyaḥ /
tasya kā nāma gaṇanā gaṇanāthe 'pi jāyate // Bhmj_19.737 //

avajñopekṣitasyāyaṃ vipākaḥ śatrujanmanaḥ /
vayamapyadhunā yena yātāścintāvidheyatām // Bhmj_19.738 //

śrūyate nandagopasya pravṛddhacaritaḥ śiśuḥ /
daityānāmapi yaḥ śaṅke śaṅkataṅkagururnavaḥ // Bhmj_19.739 //

vinyasya caraṇaṃ yena mūrdhni kāliyabhiginaḥ /
svarvīkṛtāni śūrāṇāṃ śirāṃsi ca yaśāṃsi ca // Bhmj_19.740 //

sāgrajena hatāstena pralambāriṣṭadhenukāḥ /
avajñāspadamevābhūdyeṣāṃ śakro 'pi saṃgare // Bhmj_19.741 //

girirgovardhano nāma saptāhaṃ pāṇinā dhṛtaḥ /
smayāya durnimittāya nāśāya ca na kasya saḥ // Bhmj_19.742 //

na jānīmaḥ sa kiṃ tāvadbhūtamatyadbhutaṃ kṣitau /
samudbhūtamadho yena nīyate naḥ parākramaḥ // Bhmj_19.743 //

tasmānmanīṣibhirvīrairbhavadbhiścintyatamayam /
yaśaḥkusumavallīnāṃ paraśurvyasanodayaḥ // Bhmj_19.744 //

uktaṃ ca nāradenaitatpunaretya purā svayam /
vasudevasutaḥ kṛṣṇo nandagopagṛhe sthitaḥ // Bhmj_19.745 //

nandagopasutā cāsau śilāyāmāhatā tvayā /
sā gatvā vindhyagahanaṃ pulindaśabarārcitā // Bhmj_19.746 //

niśumbhaśumbhau ditijau jaghāna ghanavikramau /
vihito vasudevena garbhayorvyatyayastayoḥ // Bhmj_19.747 //

kṛṣṇaḥ sa te bhayasthānamityuktvā nārado yayau /
so 'yaṃ bandhuḥ kṛtaghno me vasudevaḥ sthito 'ntike // Bhmj_19.748 //

yena naḥ kṣayasaṃdehatulāmāropitaṃ yaśaḥ /
narakāvartakalilā yasya kilbiṣavipruṣaḥ // Bhmj_19.749 //

sa kṛtaghno 'dhamaḥ kena pātakenopamīyate /
ghorahālāhalāpūrṇaḥ kuṭilo 'yaṃ mayā svayam // Bhmj_19.750 //

dhṛtaḥ sarpo nijagṛhe yenāptaḥ satkule kaliḥ /
mithyā dhavalakūrco 'yaṃ bandhucchadmā jaḍo ripuḥ // Bhmj_19.751 //

vasudevaḥ sadā jihmo vadhārhe 'pyeṣa rakṣitaḥ /
sarvābhiśaṅkitā rājñāṃ sunayajñairudāhṛtā // Bhmj_19.752 //

ataḥ saṃcintyate ḍimbo na tu me gaṇanāspadam /
jagadgrasagariṣṭhasya satpratāpahavirbhujaḥ // Bhmj_19.753 //

antera na bhavatyeva śiśurgopapataṅgakaḥ /
athavā vartate sādhuryadyasmānprati sāgrajaḥ // Bhmj_19.754 //

kā kṣatirbhogabhāgī me bandhumadhye bhaviṣyati /
akrūro madgirā yātu vrajaṃ dānapatiḥ svayam // Bhmj_19.755 //

etena tau samāhūtau draṣṭumicchāmi dārakau /
nandagopaprabhṛtayaḥ karadā mama śāsanāt // Bhmj_19.756 //

dhanurmakhe samāyāntu prastutādhikadāyinaḥ /
vīrāṇāṃ harṣajananau kṛṣṇasaṃkarṣaṇau ca tau // Bhmj_19.757 //

mallābhyāṃ yudhyamānau me raṅge prītatiṃ kariṣyataḥ /
iti divyadṛśākrūraḥ śrutvā kaṃsena bhāṣitam // Bhmj_19.758 //

yayau yādavaśārdūlaḥ śauridarsanalālasaḥ /
akrūre govrajaṃ yāte vṛddhāste vṛṣṇipuṃgavāḥ // Bhmj_19.759 //

nindayā vusudevasya kruddhāstasthuradhomukhāḥ /
tataḥ pitāmahaḥ kaṃsaṃ pitāmaha ivāparaḥ // Bhmj_19.760 //

abhyadhādandhako 'pīmāndurjayaḥ pratibandhakaḥ /
vandhyāḥ kule 'pi satataṃ mayanye dhanyatarāḥ striyaḥ // Bhmj_19.761 //

na kulaghnaḥ suto yāsāṃ kadācidapi jāyate /
na jātu vajrajihveṣu tīkṣṇeṣu krūrakāriṣu // Bhmj_19.762 //

sudhālayā tiṣṭhati śrīḥ kamalāṅkurakomalā /
aho nu śocyatāṃ yātāścirādyādavavṛṣṇayaḥ // Bhmj_19.763 //

vṛddhāvamānakṛdbālo yeṣāṃ kaṃsa tvamagraṇīḥ /
ka evaṃ nāma jaḍadhīranunmattaḥ prabhāṣate // Bhmj_19.764 //

rakṣito vasudevena pitrā putraḥ kimapyaho /
neha putrātpriyataraṃ kiṃcidasti śarīriṇām // Bhmj_19.765 //

putra svajanakaṃ pṛccha putrasnehasya gauravam /
paralokaparitrāṇāṃ pitrā cedrakṣitaḥ sutaḥ // Bhmj_19.766 //

tasyāsya vācyatā keyaṃ yūyaṃ sarve 'pi putriṇaḥ /
vasudevātmajo vīraḥ kṛṣṇaḥ saṃkarṣaṇānujaḥ // Bhmj_19.767 //

bandhubuddhyā praṇayinā saṃdheyaḥ sarvathā tvayā /
hitaṃ pathyaṃ ca me mohānna kariṣyasi cedvacaḥ // Bhmj_19.768 //

tadaiśvaryaprabhāvo 'dya saṃpūrṇāvadhireṣa te /
dṛśyante kṣayasaṃsinyo durnimittaparamparāḥ // Bhmj_19.769 //
anyatra kṛṣṇasaṃdhānāttāsu śāntirna te parā /
ityandhakavacaḥ śrutvā niḥśvasanbhrakuṭīmukhaḥ // Bhmj_19.770 //

nirjagāma tataḥ kaṃsaḥ parāṅmukha iva śriyaḥ /
nāyamastīti vṛddheṣu bhāṣamāṇeṣu vṛṣṇiṣu // Bhmj_19.771 //

ādideśāśu śvetāṅgaṃ kaṃsaḥ keśituraṅgamam /
sa kṛṣṇanidhanāyograḥ preritastena dānavaḥ // Bhmj_19.772 //

jagāma govrajaṃ ghorasaṃdhyāsṛksaṃplute 'hani /
sa kopādrudhireṇeva pūritākṣaḥ śvasanmuhuḥ // Bhmj_19.773 //

uraḥsthalamilatprothaḥkuñcitoruśirodharaḥ /
vajrasārasvurāghātanirdāritaśilātalaḥ // Bhmj_19.774 //

visphārakesarasaṭākarālaskandhakandharaḥ /
ghaṭṭayanniva heṣābhiḥ pibanniva diśo daśa // Bhmj_19.775 //

nirmāṃsacarvaṇāsvādaprasravatsṛkviśoṇitaḥ /
kṛtāntacāmarākāravalitoddhūtavaladhiḥ // Bhmj_19.776 //

vivṛttānanavispaṣṭaniryaddantāṃśumaṇḍalaḥ /
dikṣu mānuṣamāṃsādaḥ kṣipannasthicayāniva // Bhmj_19.777 //

so 'bhidudrāva vegena kṛṣṇamāpāṇḍuracchaviḥ /
pavanāpreritasphāraḥ śaranmegha ivācalam // Bhmj_19.778 //

samutkṣiptāgracaraṇaṃ keśavaḥ keśinaṃ puraḥ /
dṛṣṭvā nivāryamāṇo 'pi gaupaiḥ krodhāttamādravat // Bhmj_19.779 //

khurābhyāṃ kṛtaśalyābhyāṃ balādvakṣasi tāḍitaḥ /
ghoraheṣāravogreṇa tena nākampatācyutaḥ // Bhmj_19.780 //

kesarādhūnanoddhūtarajasastasya valgitaiḥ /
babhūvuḥ kakubhaśchannā dhūmaketuśatairiva // Bhmj_19.781 //

tasya prahārato vaktrakuhare vivare hariḥ /
dāruṇe dāruṇāyeva dviguṇaṃ bhujamādade // Bhmj_19.782 //

keśidantāntarāsaktaḥ sa rarāja harerbhujaḥ /
phenāvalīparikṣiptaḥ pārijāta ivārṇave // Bhmj_19.783 //

keśīśailaśilāstambhadṛḍhe doṣṇi muradviṣaḥ /
bhagnadantaściraṃ cakre vaktrāñjanakadarthanāḥ // Bhmj_19.784 //

prasravatsavedasalilaḥ srotaḥ proddhāntaśoṇitaḥ /
vyāvṛttanayanaḥ keśī niḥśvasanniścalo 'bhavat // Bhmj_19.785 //

sphārite doṣṇi kṛṣṇena gaṇḍakūṭataṭāntare /
sphuṭasthūlāsthiṭāṅkāraṃ tadvaktramabhavaddvidhā // Bhmj_19.786 //

sa dāmodaradurvāradordaṇḍadalitākṛtiḥ /
papāta rudhirodgāraghorasturagadānavaḥ // Bhmj_19.787 //

***** keśivadhaḥ || 24 || *****


hate keśini kaṃsasya priye suhṛdi dānave /
bhuvaneṣvabhavatko 'pi harṣotsāhamahotsavaḥ // Bhmj_19.788 //

antarhito muniḥ prītyā nāradaḥ kṛṣṇamabravīt /
sādhu mādhava niḥśalyaṃ tvāyā kṛtmidaṃ jagat // Bhmj_19.789 //

keśinirdāraṇātsvayātaḥ keśavastvaṃ bhaviṣyasi /
ityuktvā prayayau harṣānnārado 'bhimatāṃ diśam // Bhmj_19.790 //

prādurāsīttataḥ śaurernimittanicayaḥ śubhaḥ /
bandhunā pitṛtulyena yaḥ śaṃsati samāgamam // Bhmj_19.791 //

merupārśvāntaraṃ prāyāddinānte vāsareśvaraḥ /
kṛṣṇakeśivadhāścaryakathāṃ vaktumivādarāt // Bhmj_19.792 //

tataḥ pītāṃśukodāradāmodaramanoharam /
babhūva sahajaśyāmaṃ saṃdhyāṃśuśabalaṃ nabhaḥ // Bhmj_19.793 //

śanaiḥ saṃghaṭṭitāḥ śyāmāstamobhirabhavaddiśaḥ /
tārakāṃśusrutakṣīrā gopālairiva dhenavaḥ // Bhmj_19.794 //

vyomābdhipāñcajanyo 'tha niśānāthaḥ samudyayau /
yāminīkāminīkelimaṇḍano maṇidarpaṇaḥ // Bhmj_19.795 //

śaśāṅkakarasāreṇa vihāreṇa suraśriyaḥ /
tamasaḥ parihāreṇa hāraiṇaiva nabho babhau // Bhmj_19.796 //

netrapremṇi sudhāsīmni sitimni vyomni gāḍhatām /
yaśasīvāśrite śaurerniśākarakaracchalāt // Bhmj_19.797 //

praharṣayannīlakaṇṭhānrathena ghananādinā /
śekharo vṛṣṇivīrāṇāmaktūraḥ pratyapadyata // Bhmj_19.798 //

nandagopasya sadanaṃ sa samāsādya gokule /
dadarśa śatapattrākṣaṃ kṛṣṇaṃ keśinisūdanam // Bhmj_19.799 //

ayaṃ sa kaiṭabhārātirbhagavānmadhusūdanaḥ /
bhuvo bhārāvatārāya jāto yādavanandanaḥ // Bhmj_19.800 //

śrīvatsalakṣaṇo vakṣo bibhrāṇaḥ kustubhocitam /
niḥspandāliṅgane yogyaṃ kamalākucakumbhayoḥ // Bhmj_19.801 //

meghaśyāmena vapuṣā nayanāmṛtavarṣiṇā /
dhatte saudāminīdāmaramyaṃ pītāṃśukadvayam // Bhmj_19.802 //

anena nṛtyati manaḥsphāraṃ prasarato dṛśau /
etadāliṅganāyeva bhujau me paridhāvataḥ // Bhmj_19.803 //

ehi mādhava kṛṣṇeti vyāharanprītinirbharaḥ /
pūjito nandagopena kṛṣṇena ca viveśa saḥ // Bhmj_19.804 //

prāptapūjāsanaḥ so 'tha sasaṃkarṣaṇamacyutam /
uvāca puṇḍarīkākṣamāpibanniva cakṣuṣā // Bhmj_19.805 //

iyaṃ te dhīragambhīrā harṣapīyūṣavarṣiṇī /
prayāti nā puṇyavatāṃ mūrtirlocanagocaram // Bhmj_19.806 //

mohāttvadbhaktivimukhastvāṃ dṛṣṭvā prātarāgatam /
vāñchitaḥ kṛtakṛtyaśca bhavitā mathureśvaraḥ // Bhmj_19.807 //

draṣṭumicchati kaṃsastvāṃ prātargantāsi tatpurīm /
tvadvapuḥ pūrṇapūṇyena dhanyāḥ paśyantu yādavāḥ // Bhmj_19.808 //

tatra kaṃsasya saṃbhāradhanādhāmni dhanurmahīm /
upatiṣṭhantu dhaninaḥ sarve gopāḥ karapradāḥ // Bhmj_19.809 //

etāvadeva pracuraṃ mamāgamanakāraṇam /
idaṃ tu bāndhavasnohādyatkiṃcidabhidhīyate // Bhmj_19.810 //

vṛddhaḥ sa sukṛtī tatra putra putravatāṃ varaḥ /
vilokya vasudevastvāṃ phalaṃ prāpnotu janmanaḥ // Bhmj_19.811 //

tvatkṛte satataṃ yasya kaṃsavākyaśarāḥ svarāḥ /
tvāmavāpnotu māhātmyaṃ rohaṇādrivasuṃdharā // Bhmj_19.812 //

api kaṃsabhayātputrairasaṃpītapayodharā /
kṛṣṇeti nāmnā satataṃ sīdati prasnustanī // Bhmj_19.813 //

gūḍhacintāviniḥśvāsadhūsarādharapallavā /
dūrīkṛtasutasnehavaiklavyāptavipallavām // Bhmj_19.814 //

rahitāmiva rāmeṇa kausalyāṃ kulamaulinā /
darśanāmṛtavarṣeṇa nirvāpaya sametya tām // Bhmj_19.815 //

aho tṛṣṇeva sahajācchāyeva sahacāriṇī /
vāsanevāparikṣīṇā sarvathā bhavitavyatā // Bhmj_19.816 //

viśvoddharaṇadakṣasya jagadrakṣāśikhāmaṇeḥ /
tavāpi janma savudhācintayā yatpraśuṣyati // Bhmj_19.817 //

kaṃsanirbhartsanānamrastvāṃ prāpya janakaścirāt /
vahatu trijagatpūjya putra mānonnataṃ śiraḥ // Bhmj_19.818 //

***** akrūrasaṃdeśaḥ || 25 || *****


ityukte dānapatinā snehavātsalyaśālinā /
sarvaṃ karomīti vadannirvikārānano 'bhavat // Bhmj_19.819 //

gantuṃ kṛtābhyupagame kṛṣṇe gopamṛgīdṛśām /
cintāsaṃtaptaniḥśvāsairivendurmlānatāṃ yayau // Bhmj_19.820 //

dugdhā niśīthatsena jyotsnā pūrapayasvinī /
prātardyaiḥ sāṃdhyarāgeṇa kapilā gaurivābabhau // Bhmj_19.821 //

athodayācalaśiroratnatāmāgate ravau /
udyatpradīptacakrasya śobhāṃ lebhe harernabhaḥ // Bhmj_19.822 //

karopanayasaṃpūrṇaiḥ śakaṭairatha bhūribhiḥ /
gantumabhyudyayurgopapatayaḥ kaṃsaśāsanāt // Bhmj_19.823 //

rathaiḥ prayayurakrūrarauhiṇeyācyutādayaḥ /
arghyamānā ivottālagopālīlocanotpalaiḥ // Bhmj_19.824 //

avāpya yamunātīramakrūraḥ kṛṣṇamabravīt /
asminhrade bhogivṛte kṛṣṇa śeṣaṃ phaṇīśvaram // Bhmj_19.825 //

nimajjya bhagavanmantraiḥ pūjayāmyamṛtāśanaḥ /
ityuktvā kṛṣṇanikṣiptarathastatra mamajja saḥ // Bhmj_19.826 //

nimagnaḥ so 'tha pātālaṃ divyakhastikalāñchanam /
śeṣaṃ sahasramūrdhānaṃ dadarśāsīnamīśvaram // Bhmj_19.827 //

hemābjamālābharaṇaṃ sarvaratnābhūṣitam /
sahasraśikharasphāratuṣāragirivibhramam // Bhmj_19.828 //

āsevyamānaṃ praṇatairnikhilaiḥ kulabhogibhiḥ /
nīlāmbaraṃ nālaketuṃ halinaṃ musalāyudham // Bhmj_19.829 //

utsaṅge tasya kṛṣṇaṃ ca śītāṃśoriva lāñchanam /
niṣaṇṇaṃ vismito 'paśyañjapanbrahya sanātanam // Bhmj_19.830 //

rauhiṇeyācyutau matvā tāvevonmajjaya satvaraḥ /
dṛṣṭvā rathasthau tāveva mamajja punarādarāt // Bhmj_19.831 //

punastathaiva tau dṛṣṭvā samunmajjyāstasaṃśayaḥ /
tvameva sarvamityūce pṛṣṭaḥ kṛṣṇena sasmitam // Bhmj_19.832 //

***** hradadarśanam || 26 || *****


dinānte prāpya mathurāmakrūraḥ svagṛhāntare /
svairaṃ jagāda govindaṃ kaṃsadurnayaśaṅkitaḥ // Bhmj_19.833 //

vasudevagṛhaṃ tāta na gantavyaṃ tvayādhunā /
na ca rāmeṇa nitarāṃ kaṃsādāpnoti bhartsanām // Bhmj_19.834 //

ityukte dānapatinā kṛṣṇaḥ sasmitamabravīt /
satyaṃ tatra na gacchāvaḥ paśyāvaḥ kautukātpurīm // Bhmj_19.835 //

ityābhāṣya madodārau rāmakṛṣṇau viceratuḥ /
avatīrṇau vimānābhyāṃ vīrau vidyādharāviva // Bhmj_19.836 //

tau rājarajakaṃ prāpya yayācāte mahābhujau /
vāsāṃsi rucirābhāṃsi na dadāvadhamaśca saḥ // Bhmj_19.837 //

krodhadarpāvaliptaṃ taṃ rajakaṃ krūravādinam /
hatvā jahāra vāsāṃsi baladevānujo balāt // Bhmj_19.838 //

svayaṃ mālyopanayanaṃ mālākārī valīmatī /
śrīpateḥ śrīpradaṃ prādātprītyā praṇayavādinī // Bhmj_19.839 //

krameṇa līlayā kṛṣṇaḥ suspaṣṭāvayavāṃ kṣaṇāt /
tāṃ cakre yauvanodyānapūrṇalāvaṇyavallarīm // Bhmj_19.840 //

tataḥ prāpyāyudhāgāraṃ pūjitaṃ daityadānavaiḥ /
utsāhārhaṃ śilāstambhasāraṃ dadṛśaturdhanuḥ // Bhmj_19.841 //

dāmodarastadādāya dorbhyāmākṛṣya durdharam /
babhañja sphāriṭāṅkāraṃ mṛṇālīnālalīlayā // Bhmj_19.842 //

tena śabdena pavanaskandhasaṃghaṭṭakāriṇā /
rarāsa dāriteva dyauścakampe ca vasuṃdharā // Bhmj_19.843 //

āyudhāgāriko 'pyāśu dhanurbhaṅgaṃ nyavedayat /
kaṃsāyākampitamanāścakre darpātsa cāśrutam // Bhmj_19.844 //

bhagnaṃ kenāpi mallena śrutvā cāpaṃ nareśvaraḥ /
dideśa sarvamallānāṃ yuddhaprekṣāmahotsavam // Bhmj_19.845 //

svairaṃ tataḥ samāhūya mallau cāṇūramauṣṭikau /
cirasaṃdhāritau cakre vadhasajjau muradviṣaḥ // Bhmj_19.846 //

gajaśālādhipaṃ kaṃsaḥ saṃgrāmasacivaṃ rahaḥ /
ūce mohe 'pi saṃprāptasukṛtaḥ śauricintayā // Bhmj_19.847 //

prātardhanurmahīraṅgamāgantā vasudevajaḥ /
sāgrajo darpasaṃmatto mattaḥ sa vadharmahati // Bhmj_19.848 //

raṅgadvāri tvayā cāsau nirghātī vyālakuñjaraḥ /
kāryaḥ kuvalayāpīḍaḥ krodhāttannidhanodyataḥ // Bhmj_19.849 //

hataputraṃ karomyeva vasudevaṃ niraṃśakam /
bandhucchadmapraticchannānnṛpāṃścāndhakayādavān // Bhmj_19.850 //

purā mamārtavavatī jananī navakautukāt /
priyāsanādikaṭake cacāra kusumojjvale // Bhmj_19.851 //

tatra vālānilollāsavellitāśokapallave /
sphūrjadbakulakiñjalkapiñjarīkṛtaṣaṭpade // Bhmj_19.852 //

puñjīkṛtalatākuñjamañjuguñjadvihaṅgame /
ratirāgarasodārasmarasaṃjīvane vane // Bhmj_19.853 //

dadarśa tāṃ saurapatirdrumilo dānaveśvaraḥ /
latāṃ stanastabakinīṃ kāmakalpataroriva // Bhmj_19.854 //

mayo yogīśvaraḥ so 'tha rūpaṃ kṛtvā piturmama /
bheje tāṃ manmathāviṣṭaḥ satīṃ premanirargalām // Bhmj_19.855 //
tataḥ sā vṛttakartavyā śaṅkitā vīkṣya dānavam /
pāpaṃ śaśāpa kupitā dūṣitāsmīti duḥkhitā // Bhmj_19.856 //

vadhaṃ prāpsyasi durvṛtta madbhartṛkulajādyudhi /
ayaṃ ca mama garbhe 'dya tvayā yastanayo dhṛtaḥ // Bhmj_19.857 //

ityuktvā śanakaiḥ prāyāditi māmāha nāradaḥ /
tasmādahaṃ daityapaterdrumilasyātmajo mataḥ // Bhmj_19.858 //

suto 'haṃ nograsenasya yādavā me na bāndhavāḥ /
te hir ve mamocchedyāḥ kṛṣṇotsāhapratīkṣiṇaḥ // Bhmj_19.859 //

saṃdiśyeti mahāmātyaṃ saṃkḷptamape 'hani /
saṃgataprekṣakaṃ raṅgaṃ viveśa viṣadāṃśukaḥ // Bhmj_19.860 //

valabhītuṅgaratnāṃśuṃtaraṅgāliṅgitāmbare /
saṃgatānantasāmantasamāgamanirantera // Bhmj_19.861 //

bhojavṛṣṇyandhakaistatra vīraiḥ parivṛto babhau /
hemasiṃhāsanāsīnaḥ pīnāṃsaḥ kaṃsabhūpatiḥ // Bhmj_19.862 //

molikuṇḍalakeyūraratnāṃśuśabaladyutiḥ /
kāntābhiścāmaraprāntakampitoṣṇīṣapallavaḥ // Bhmj_19.863 //

nānādeśāgatāstasya śāsanādatha durmadāḥ /
samutpeturmahāmallā bhujāsphālanaśālinaḥ // Bhmj_19.864 //

saṃkarṣaṇācyutau vīrau nīlapītāmbarau tataḥ /
sitāsitaghanacchāyau raṅgadvāramavāpatuḥ // Bhmj_19.865 //

gātraiḥ kuvālayāpīḍākāriṇaṃ tatra gauravāt /
punaḥ kuvalayīpīḍaṃ sajjaṃ dadṛśaturgajam // Bhmj_19.866 //

bhogīndrābhogasaṃbhrāntikaraṃ kajjalamecakam /
kālakūṭacchaṭāṭopanirdagdhamiva mandiram // Bhmj_19.867 //

ādhoraṇena durvāradarpapreritamojasā /
taṃ yuddhasaṃmukhaṃ dṛṣṭvā dantāghātakṣatācalam // Bhmj_19.868 //

punaḥ kuṇḍalitoddaṇḍaghoraśuṇḍālamaṇḍalam /
trailokyakavalīkāravikarālamivāntakam // Bhmj_19.869 //

maṇḍalāni carankṛṣṇaḥ savyadakṣiṇapārśavayoḥ /
svasahastālambanaṃ kurvanvegena tamamohayat // Bhmj_19.870 //

āghatākulitaḥ so 'tha vivalatparvatākṛtiḥ /
pravṛddaśramaśūtkāraśīkarāpuritāmbaraḥ // Bhmj_19.871 //

dantābhighāvaiphalyājjānubhyāmavaniṃ gataḥ /
sahasotthāya govindaṃ laghucitraparākramam // Bhmj_19.872 //

carantaṃ karadantāgracaraṇābhyantare 'pi saḥ /
na prāpa kṛtayatno 'pi bhāgyahīna ivopsitam // Bhmj_19.873 //


harirdadatsukaṭakaṃ datvāsya caraṇaṃ mukhe /
saṃgrāmatoraṇastambhaṃ pāṇibhyāṃ dantamagrahīt // Bhmj_19.874 //

kaṃsaśrīnalinīmūlamivotpāṭya dvipānanāt /
tīkṣṇāgraṃ dantamusalaṃ tenaiva nijaghāna tam // Bhmj_19.875 //

nijadantaprahāreṇa raktodgārī vidāritaḥ /
hastī srutaśakṛnmūtraścacālācalasaṃnibhaḥ // Bhmj_19.876 //

ākṛṣṭapṛccho rāmeṇa hatārohaḥ sa śauriṇā /
dantanirdāritakaṭaḥ papāta vikaṭaḥ kṣitau // Bhmj_19.877 //

***** kuvalayāpīḍavadhaḥ || 27 || *****


hatvā kuvalayāpīḍaṃ jagatpīḍākṣayodyataḥ /
raṅgaṃ viveśa govindaḥ kāminīkautukapradaḥ // Bhmj_19.878 //

gajaraktacchaṭāṅkasya līlāvalgitavāsasaḥ /
rūpaṃ tasya babhau raṅge meghasyeva savidyutaḥ // Bhmj_19.879 //

dantidantaḥ sa śuśubhe kare kāliyavidviṣaḥ /
aṣṭamīśītakiraṇaḥ prabhādīpta ivāmbare // Bhmj_19.880 //

tataḥ kaṃsājñayā mallo balavānandhradeśajaḥ /
cāṇūraḥ parvatākārastatra kṛṣṇamayodhayat // Bhmj_19.881 //

tayorjānubhujābandhaiḥ preraṇākarṣaṇāccanaiḥ /
pīḍanāsphālanāghātaiḥ pṛthivī samakampataḥ // Bhmj_19.882 //

putraḥ pīyūṣavarṣīti harṣabāṣpārdracakṣuṣā /
sakampaṃ vasudevena mātrā ca jayasaṃśraye // Bhmj_19.883 //

śrīkānta ityapsarobhirdaityacchedīti khecaraiḥ /
bandhurityādarādgopaiḥ pravīra iti yādavaiḥ // Bhmj_19.884 //

mallo varāko 'sya kiyāniti saṃkarṣaṇena ca /
tarasvī vīkṣyamāṇo 'sau mallānāṃ vismayaṃ vyadhāt // Bhmj_19.885 //

tataḥ kopākulaḥ kaṃsaḥ kṛṣṇotsāhavivardhanam /
bhujamudyamya vipulaṃ tūryasvanamavārayat // Bhmj_19.886 //

utsāhavādye kaṃsena kṛṣṇadveṣānnivārite /
devadundubhayo nedustāratūryaravairdivi // Bhmj_19.887 //

mallaṃ kṛṣṇa jahītyāśu saptarṣibhirudīrite /
papātoddyotitākāśaḥ kaṃsasya mukuṭānmaṇiḥ // Bhmj_19.888 //

atha daityāvatārasya mallasyādbhutavikramaḥ /
muṣṭiprahāreṇa śiraścakāra dalitendriyam // Bhmj_19.889 //

tasya sphuṭallalāṭasya locane dīpasaṃnibhe /

nipetatuḥ kṣititale tārāyugalaśobhane // Bhmj_19.890 //

tato nipatitāśeṣamalle malle nipātite /
abhūtkṣubdhābdhigambhīro raṅgakṣobhabhavaḥ svanaḥ // Bhmj_19.891 //

saṃkarṣaṇo 'pi jagrāha mallaṃ maṇḍalakovidaḥ /
mauṣṭikaṃ nāma vikaṭaṃ tāmarākhyaṃ ca keśavaḥ // Bhmj_19.892 //

janmāvartaṃ paribhrāmya tomalaṃ kāliyāntakaḥ /
papāta bhuvi niṣpiṣya mauṣṭikaṃ ca halāyudhaḥ // Bhmj_19.893 //

hateṣu teṣu malleṣu śalyeṣu tridivaukasām /
vismite yādavakule lulite raṅgamaṇḍale // Bhmj_19.894 //

sudhāsārairivāsikte vasudeva vadhūsakhe /
cukopa bhrukuṭībhīṣmaḥ kaṃsaḥ kampitamānasaḥ // Bhmj_19.895 //

sāvegaistasya niḥśvāsairiva pralayatāṃ gate /
kopāgnau sarvabhūtānāṃ ghoramāvirabhūdbhayam // Bhmj_19.896 //

tasya gaṇḍataṭe spaṣṭaṃ khedabindulatā babhau /
laḍatkuṇḍalasakteva bimbitā mauktikāvalī // Bhmj_19.897 //

bhrūbhaṅgena nivāryaiva raṅgakolāhalasvanam /
vetriprotsāritajano jagāda jagatīpatiḥ // Bhmj_19.898 //

iyaṃ saralatā jātu jātā sārakṣayāya naḥ /
kathaṃ prathitasārāṇāṃ madhye gopaḥ pradṛśyate // Bhmj_19.899 //

jambukena hatāḥ siṃhā yadi tatkriyate 'tra kim /
niṣkāsyantāmito gopā nandagopaśca badhyatām // Bhmj_19.900 //

bāndhavavyasanaścāyaṃ vasudevaḥ kulādhamaḥ /
nidhīyatāṃ kṣayamukhe svapakṣaiḥ saha yādavaiḥ // Bhmj_19.901 //

ugrasenasutasyeti śāsanādugravikramaḥ /
samudyayuryathādiṣṭaṃ kartuṃ tanmativartinaḥ // Bhmj_19.902 //

tatastrāsākulānvīkṣya gopāngoptā divaukasām /
devīṃ ca devakīṃ putrasnehavaiklavyaviklavām // Bhmj_19.903 //

hemasaṃhāsanopāntamabhipatya trivikramaḥ /
jagrāha lolamālyeṣu kaṃsaṃ keśeṣu keśavaḥ // Bhmj_19.904 //

agre digbhiriva nyastamavatīrṇamivāmbarāt /
sahasā patitaṃ kṛṣṇaṃ kaṃsaḥ kālamamanyata // Bhmj_19.905 //

kṛṣṇenākṛṣyamāṇeṣu mālyavatsu mahīpateḥ /
keśeṣu vilalāpeva rājaśrīrbhaṅgaśiñjitaiḥ // Bhmj_19.906 //

nāmyamānānanaḥ kaṃsaḥ śauriṇā bhārapīḍitām /
vadhe nimittatāṃ yātāmāluloke mahīmiva // Bhmj_19.907 //

vaktrāmbararavirlakṣmīvihāramaṇiparvataḥ /
maulistasyāpatatsrastamuktāsrukaṇasaṃtatiḥ // Bhmj_19.908 //

tamākṛṣya sphuṭanmuktāhārakeyūrakuṇḍalam /
sphāraiśvaryādiva mahāhemasiṃhāsanāccyutam // Bhmj_19.909 //

raktakuṭṭimanirghṛṣṭagātraprasrutaśoṇitam /
utsasarja viśīrṇāsuṃ kaṃsaṃ dūre harirvyasum /
ajitaṃ sarvabhūpālairabhagnaṃ vajrisaṃgare // Bhmj_19.910 //

taṃ vīkṣya sarvabhūtānāmavaśyaṃ śauriṇā hatam /
raṅge samudabhūddhoraḥ kṣaṇaṃ halahalāravaḥ // Bhmj_19.911 //

***** kaṃsavadhaḥ || 28 || *****


tasminvīrakulottaṃse hate kaṃse murāriṇā /
kaṃsānujaṃ sunāmānaṃ nijaghāna halāyudhaḥ // Bhmj_19.912 //

devo 'tha devakīsūnurvavande devavanditaḥ /
vasudevasya pādābjo(bje) mātuścānandanirbharaḥ // Bhmj_19.913 //

sahasā hatamākarṇya kaṃsaṃ kaṃsavadhūjanaḥ /
akāṇḍavajrapātena nirdārita ivāyayau // Bhmj_19.914 //

taṃ pāṃsurūṣitaṃ bhūmau siṃhāhatamiva dvipam /
saṃvīkṣyonmathitaṃ vegādvāteneva mahādrumam // Bhmj_19.915 //

krośantyastārakaruṇaṃ chinnahāravibūṣaṇāḥ /
viveṣṭantyaḥ kṣititale jagadustuṃ mṛgīdṛśaḥ // Bhmj_19.916 //

hā nātha lalanākelikalanākusumāyudha /
yudhi pracaṇḍadordaṇḍakhaṇḍitārātimaṇḍala // Bhmj_19.917 //

kathaṃ priyāsu vimukhaḥ premapraṇayabhūmiṣu /
bhūmimāliṅgya supto 'si bhubhābhyāṃ vismṛtādaraḥ // Bhmj_19.918 //

jarāsaṃdhito vārinātharatnāpahāriṇaḥ /
kṣatayakṣasya te vīraḥ vadhaḥ kathamanāyudhaḥ // Bhmj_19.919 //

airāvaṇaviṣāṇāgraviṣamollikhitorasaḥ /
vadhe tavāpi bhūpāla kathaṃ na kṣubhitaṃ jagat // Bhmj_19.920 //

akṣauhiṇīnāṃ nāthasya rājarājasya te katham /
nijaḥ paro vā saṃgrāme naiko 'pi nihataḥ puraḥ // Bhmj_19.921 //

udañcaya dṛśaṃ deva vilokaya vadhūjanam /
iyaṃ kṛtakanidrā vā kopaḥ praṇayinīṣu vā // Bhmj_19.922 //

ayaṃ niṣkaruṇaḥ ko 'pi puṃsāṃ paryantayātrikaḥ /
panthāḥ pratīkṣyate kṣipraṃ na yatra dayito janaḥ // Bhmj_19.923 //

ityantaḥpuranārīṣu vilapantīṣu kampitā /
āyayau kaṃsajananī sahasā śokaviklavā // Bhmj_19.924 //

utsaṅge sā śiraḥ kṛtvā putrasya kṣitiśāyinaḥ /
bāṣpaṃ durdharamādāya śuśocārtapralāpinī // Bhmj_19.925 //

aho nu tvāṃ nṛśaṃsena putra kālena nighnatā /
chinnaḥ pituste vṛddhasya jalāñjalimanorathaḥ // Bhmj_19.926 //

ekākī pāṃśuśayane mahārhaśayanocitaḥ /
kathaṃ pṛthagjana iva sthito 'si pṛthivīpate // Bhmj_19.927 //

jñātibhyo duḥsahaṃ puṃsāṃ jāyate nānyato bhayam /
iti rakṣaḥ sabhāsīnaḥ satyamūce daśānanaḥ // Bhmj_19.928 //

svabhujopārjitā yena bandhusādhāraṇīkṛtā /
lakṣmīḥ sa tvaṃ hataḥ putra jñātinā jñātivatsalaḥ // Bhmj_19.929 //

ityuktvā nṛpatiṃ vṛddhamugrasenamuvāca sā /
bhartāraṃ putraśokena viṣeṇevātimūrchitam // Bhmj_19.930 //

ayaṃ te tanayo rājanbāndhavaiḥ parivarjitaḥ /
hataścaura ivaikākī saṃskāraṃ yācatāṃ harim // Bhmj_19.931 //

rājye pravīro bhojo 'sminnathavā mādhavo vibhuḥ /
iyaṃ śrīḥ satataṃ rājanvīravaktrāvalokinī // Bhmj_19.932 //

gaccha vijñāpaya vibho kṛṣṇaṃ yādavasaṃsadi /
kaṃso 'yaṃ pṛthivīpālastyajyatāmairdhvadaihike // Bhmj_19.933 //

kasya nāma hate vairaṃ prāṇaiḥ saṃśodhitāgasi /
tyaktvā prayātaḥ sarvasvaṃ nottiṣṭhiti hataḥ punaḥ // Bhmj_19.934 //

ugraseno niśamyeti saṃdhyāraktāṃśumāniva /
vasudevālayaṃ prāyādgale daṣṭa ivāhinā // Bhmj_19.935 //

sa bandhusahitaḥ kṛṣṇaṃ dadarśāvanatānanaḥ /
svabandhunidhanadhyānapaścāttāpākulāśayam // Bhmj_19.936 //

tamabravīdugrasenaḥ kriyatāmucitaṃ tvayā /
aparimlānasadvṛttānparipālaya yādavān // Bhmj_19.937 //

tvadājñayā karomyeṣa kriyāṃ kaṃsasya paścimām /
datvā jalāñjaliṃ cāsya bhavāmi vipine muniḥ // Bhmj_19.938 //

prāpte vidherniyogena viyoge yogino naye /
kānane kānane teṣāṃ bāṣpamātrocite prabhā // Bhmj_19.939 //

tacchrutvovāca kaṃsāriḥ sakatyametatkulocitam /
sadṛśaṃ tava bhūpāla śrutasya caritasya ca // Bhmj_19.940 //

bhavābhavaparicchedarekheyaṃ bhavitavyatā /
jantorlalāṭapāṣāṇalikhitevāvināśinī // Bhmj_19.941 //
mā kṛthāḥ śokamadhunā vṛtte 'sminnanivartini /
kāle kalitakālāgrā na hi muhyanti dhīdhanāḥ // Bhmj_19.942 //

satkriyāṃ bhajatāṃ kaṃso rājyaṃ ca bhajatāṃ bhavān /
rājyārthino na hi vayaṃ na kaṃsastatkṛte hataḥ // Bhmj_19.943 //

jagatkāryakṛte 'smāsu prasannaṃ yadi te manaḥ /
tadrājyamaparityājyaṃ nijaṃ nirvyājakāriṇaḥ // Bhmj_19.944 //

ityuktvādhomukhaḥ kṛṣṇo yaduvaṃśavibhūṣaṇaḥ /
vṛddhamaiśvaryavimukhaṃ balānnṛpapade vyadhāt // Bhmj_19.945 //

tataḥ kaṃsasya rājārhe satkārye bandhubhiḥ kṛte /
uvāsa sānujaḥ kṛṣṇastatra vṛṣṇibhirarcitaḥ // Bhmj_19.946 //

***** kaṃ sasatkriyā || 29 || *****


tataḥ saṃdīpanergatvā kaśyapasyāntavāsinaḥ /
tau gurorvratasaṃpannau sarvavidyāvidhergṛham // Bhmj_19.947 //

divyāstreṣu saśabdeṣu vedeṣu viditātmasu /
niravadyāsu vidyāsu kalāsvavikalāsu ca // Bhmj_19.948 //

avāpatuḥ paraṃ pāraṃ pratibhāmaṇidarpaṇau /
pūjayantau śivaṃ sākṣāttau parvasu visaṃbhramam // Bhmj_19.949 //

uktastato gurustābhyāṃ dakṣiṇā gṛhyatāmiti /
uvāca prāptumicchāmi prabhāvādyuvoyaraham /
putraṃ prabhāsayātrāyāṃ samudre timinā hṛtam // Bhmj_19.950 //

guroriti girā kṛṣṇaḥ saṃkarṣaṇamate sthitaḥ /
gatvā jalanidhiṃ ghoraṃ mamajja mahasāṃ nidhiḥ // Bhmj_19.951 //

gurormama sutaḥ kvāsāviti vādinamāśu tam /
kṛtāñjalirjalanidhirjagāda jagatāṃ patim // Bhmj_19.952 //

iha pañcajano nāma daityo vasati duḥsahaḥ /
timirūpeṇa tenāsau hṛtaḥ sāṃdīpaneḥ sutaḥ // Bhmj_19.953 //

ityambudhigirā vīro hatvā pañcajanaṃ hariḥ /
avāpa pāñcajanyākhyaṃ śaṅkhaṃ na tu guroḥ sutam // Bhmj_19.954 //

tato vaivasvataṃ jitvā guroḥ pretapurādapi /
saśarīraṃ samādāya dadau dāmodaraḥ sutam // Bhmj_19.955 //

mathurāmatha saṃprāpya kṛtāstraḥ sarvayādavān /
rāmeṇa sārdhaṃ vidadhe vismayānandanirbharān // Bhmj_19.956 //

***** iṣvastraśikṣā || 30 || *****


atrāntare kaṃsavadhārmarṣadīptānalākulaḥ /
svasute vidhave dṛṣṭvā duḥkhitaḥ kaṃsavallabhe // Bhmj_19.957 //

samabhyāyājjarāsaṃdho magadhādhipatirbalī /
rājyaṃ yatsaṃśrayātkaṃso baddhvā pitaramāptavān // Bhmj_19.958 //

vīrāstadanugāścānye bhūmipālāḥ samāyayuḥ /
kārīṣo dantavakrākhyaḥ śiśupālaśca cedipaḥ // Bhmj_19.959 //

kaliṅgaḥ kauśikaḥ pauṇḍraḥ krātho rukmī sabhīṣmakaḥ /
aṃśumānāhṛtaḥ sālvaveṇudārisamudragāḥ // Bhmj_19.960 //

traigartaḥ suhyasauvīraśaibyapāṇḍyavidehapāḥ /
kāśyakausalyagāndhārakāśmīrayavanādayaḥ // Bhmj_19.961 //

daśārmabhagadattādyāste nṛpā balaśālinaḥ /
rundhānā mathurāṃ cakrurjagnirvivaraṃ gajaiḥ // Bhmj_19.962 //

tacchattracāmarasphāraphenānkṣitipasāgarān /
vīkṣya tānsamayaṃ mene prāptaṃ kāliyasūdanaḥ // Bhmj_19.963 //

akṣauhiṇīnāṃ viṃśatyā māgadhena tarasvinā /
mathurāyāṃ niruddhāyāṃ niryayurvṛṣṇiyādavāḥ // Bhmj_19.964 //

tataḥ pravṛtte samare lāṅgalī musalāyudhaḥ /
śārṅgapāṇiḥ sa kaṃsārirvahankaumodakī gadām // Bhmj_19.965 //

tālatārkṣyadhvajāgrābhyāṃ rathābhyāṃ hemakaṅkaṭām /
vīrau viviśaturvairisenāṃ raṇasamākulām // Bhmj_19.966 //

tasminnākṛṣṭadeheṣu piṣṭeṣu masulena ca /
rāmeṇa kuñjarendreṣu nipatatsu ratheṣu ca /
vṛṣṇibhiryudhyamāneṣu śauryaśāliṣu rājasu // Bhmj_19.967 //

śabdenākṛṣyamāṇasya śārṅgasya muravairiṇaḥ /
daityātamanāṃ narendrāṇāṃ hṛdayāni cakampire // Bhmj_19.968 //

jarāsaṃdhaśarāsārairvirathau rāmakeśavau /
padbhyāṃ viceraturvīrau kurvāṇau subhaṭakṣayam // Bhmj_19.969 //

saṃkarṣaṇena gadayā niṣpiṣṭasyandano yudhi /
gadāpāṇirjarāsaṃdhaḥ svayaṃ kopāttamādravat // Bhmj_19.970 //

tayorghoragadāyuddhe suśikṣābalaśālinoḥ /
babhūva kautukāyātasuranirvivaraṃ nabhaḥ // Bhmj_19.971 //

tayoḥ prāharaiḥ sāvegairgirisaṃcūrṇanocitaiḥ /
dhairyatulyāni gātrāṇi dṛḍhāni ca cakampire // Bhmj_19.972 //

tataḥ samudyate ghore prahāre jīvahāriṇi /
jarāsaṃdhāya rāmeṇa proccacāra vaco divaḥ // Bhmj_19.973 //

alaṃ mithyāprayāsena yudhi dhenukasūdanaḥ /
nāyaṃ vadhyastvayā rājā prājāto 'syāntakaḥ paraḥ // Bhmj_19.974 //

śrutvaitadvirate rāme yāti cāstaṃ divākare /
balayoravahāro 'bhuddāritodāravīrayoḥ // Bhmj_19.975 //

***** jarāsaṃdhayuddham || 31 || *****


yāte jite jarāsaṃdhevītavighneṣu vṛṣṇiṣu /
bālakrīḍāḥ smaranrāmaḥ kadācidgovrajaṃ yayau // Bhmj_19.976 //

prahṛṣṭaḥ pūjitastatra gopairgovindapūrvajaḥ /
vijahāra vanānteṣu kānteṣu kusumaśriyā // Bhmj_19.977 //

sa kadambatarormūle niṣaṇṇaḥ puṣpahāsinaḥ /
vilolapallavaistena vyajanairiva vījitaḥ // Bhmj_19.978 //

hṛṣṭaḥ pānotsukaḥ śubhraḥ kadambodaranirgatām /
papau kādambarīṃ divyāṃ puṣpāmṛtamayīṃ surām // Bhmj_19.979 //

madatāmrakapolāgraṃ saṃdhyāruṇaśaśiprabham /
śuśubhe vadanaṃ tasya līlāndotakuṇḍalam // Bhmj_19.980 //

tataḥ kādambarī devī divyāmbaravibhūṣaṇā /
kadambakesarāvāsasaṃkrāntodārasaurabhā // Bhmj_19.981 //

vyālolakamalākāramadāghūrṇitalocanā /
siṣeve rūpiṇī rāmaṃ ramamāṃṇaṃ manoramam // Bhmj_19.982 //

kāntāmukhopamānasya kāntiśca tuhinadyuteḥ /
priyābhirgīrbhirabhyetya prahṛṣṭā tamatoṣayat // Bhmj_19.983 //

śrīśca vigrahiṇī tasmai dadau hemāmbujasrajam /
kuṇḍalaṃ kiraṇodāraṃ hāraṃ ca hariṇekṣaṇā // Bhmj_19.984 //

nīlāmbaraḥ sa vibabhau hemamālāvibhūṣitaḥ /
kailāsa iva saṃsaktavidyuddyotitatoyadaḥ // Bhmj_19.985 //

rarājarājasastasya hārastarjitatārakaḥ /
dugdhābdheriva phenaighaścandrasyevāmṛtadravaḥ // Bhmj_19.986 //

tataḥ sa majjanakrīḍājātotkaṇṭho madālasaḥ /
ehīti dūrādyamunāmuvāca ssvalitākṣaram // Bhmj_19.987 //

sā tadvākyamanādṛśya kiṃcinnovāca nimnagā /
yadā tadā ruṣā rāmaḥ samutthāyādahe halam // Bhmj_19.988 //

tāṃ lolanīlasalilāṃ halāgreṇācakarṣa saḥ /
saṃrambhasrastakabarīṃ māninīṃ kupitāmiva // Bhmj_19.989 //

kṣobhākulitahaṃsālīmekhalāmukharā muhuḥ /
saṃlakṣya pulakaśreṇī kvacitasrastajalāṃśukā // Bhmj_19.990 //

kvacittaraṅgabhrūbhaṅgaparivṛttiparāṅmukhī /
chinnaphenāvalīhārākīrṇaśīkaramauktikā // Bhmj_19.991 //

kvicitsalilakalloladukūlagrahaṇākulā /
kvicidvīcīkarācchannacakravākonnatastanī // Bhmj_19.992 //

trāsākulitavācālavihaṅgavalayā kvacit /
āvartanartitotphullanīlābjacakitekṣaṇā // Bhmj_19.993 //

kvacidvārikuhūtkārasaniḥśvāsapralāpinī /
sāvegagamanāyāsaviṣaskhalitā kvacit // Bhmj_19.994 //

halenākṛṣyamāṇā sā samudbhrāntābhavannadī /
madhye bṛndāvanaṃ nītā tataḥ pratyakṣarūpiṇī // Bhmj_19.995 //

uvāca rāmaṃ yamunā kampamānā kṛtāñjaliḥ /
visrastavārivasanā kampaṇyākulagāminī /
phenairmāṃ prahasiṣyanti saritaḥ sāgarāntike // Bhmj_19.996 //

svarūpaṃ prāptumicchāmi prasanne tvayi mānada /
mahātmanāṃ nikāre 'pi mānanīyā hi yoṣitaḥ // Bhmj_19.997 //

iti prasādito rāmastayā bālamṛgīdṛśā /
virarāmādbhutākrāntaircito vrajavāsibhiḥ // Bhmj_19.998 //

***** yamunākarṣaṇam || 32 || *****


tataḥ prāptaḥ sa mathurāṃ pūjitaḥ kāliyadviṣā /
divyamālāmbaraḥ śrīmānyādavānandakṛdbabhau // Bhmj_19.999 //

vicintyātha jarāsaṃdhaṃ gataṃ bhagnamanoratham /
taṃ duḥsahamahānīkaṃ punarāgamanotsukam // Bhmj_19.1000 //

atyalpāṃ mathurāṃ vīkṣya vardhamānāṃśca yādavān /
ugrasenādibhirvṛddhairamantryata keśavaḥ // Bhmj_19.1001 //

so 'bravīdayamatyantapraṇayopacitaḥ kramaḥ /
gurūṇāṃ bhavatāmagre yadasmābhirihocyate // Bhmj_19.1002 //

iyaṃ nayavidāṃ kāpi prakhyātābhimatā matiḥ /
tiṣṭhastu cintyate nītiryadvīreṣu mahatsvapi // Bhmj_19.1003 //

jarāsaṃdhena nastāvatprajāto balaśālinā /
niḥsāmasīmā vairāgniraṅgacchedasamudbhavaḥ // Bhmj_19.1004 //

viraktāḥ pṛthivīpālāste te tadanuyāyinaḥ /
jarāsaṃdhena sahitā ye na jeyāḥ surairapi // Bhmj_19.1005 //

sa kālayavano mlecchadaraccīnaśakāgragaḥ /
tathā balanirodhena purīṃ naḥ samapīḍayat // Bhmj_19.1006 //

sa gārgyasyogratapasā saṃjātastrijagajjayī /
avadhyaḥ sarvabhūtānāṃ varādvīraḥ pinākinaḥ // Bhmj_19.1007 //

iyamasmatpurībandhe tasyāśvākṛdudbhavā /
saridaśvaśakṛtsaṃjñā loke khyātā prasarpati // Bhmj_19.1008 //

krameṇa vinipātānāṃ bhayaṃ te mahatāṃ dviṣām /
nagaryāṃ prāpa durgāyāṃ kāladeśodayena na // Bhmj_19.1009 //

tasmāddvāravatīṃ durgāṃ parikhāṭṭalamālinīm /
niveśayitumicchāmi paścimābdhau kuśasthalīm // Bhmj_19.1010 //

ityukte śauriṇā prāhustatheti yadupuṃgavāḥ /
śraddhā hi hitavākyeṣu bhāvikalyāṇasaṃpadām // Bhmj_19.1011 //

kṛṣṇasarpaḥ tataḥ kṛṣṇaḥ kumbhe prakṣipya mudrite /
prāhiṇodyavanendrāya duḥsaho 'smītyudāharan // Bhmj_19.1012 //

taṃ dṛṣṭvā kālayavanaḥ prahasyograiḥ pipīlakaiḥ /
bhakṣitaṃ preṣayāmāsa sarpaṃ senāḍhyatāṃ vadan // Bhmj_19.1013 //

tataḥ kṛṣmena sahitāḥ purīṃ jaladhimekhalām /
prayayurmathurāṃ tyaktvā sarve yādavavṛṣṇayaḥ // Bhmj_19.1014 //

tataḥ parivṛtā vīrairbhrājamānā surairiva /
purī kṛṣṇena śuśubhe śakreṇevāmarāvatī // Bhmj_19.1015 //

tataḥ kadācidekākī pādacārī janārdanaḥ /
ākraṣṭuṃ kālayavanaṃ prayayau nayakovidaḥ // Bhmj_19.1016 //

govindamāgataṃ dṛṣṭvā prahṛṣṭo yavanādhipaḥ /
abhyādravanmahākāyaḥ kālaḥ kāla ivotkaṭaḥ // Bhmj_19.1017 //

manojavaṃ jagadvairī sa jighṛkṣurjanārdanam /
vegābhisārī vidadhe kampakṣubhākulā diśaḥ // Bhmj_19.1018 //

svamāyāmiva gambhīrāṃ dhīro giriguhāṃ tataḥ /
viveśa vipulāyāmāmacintyagatiracyutaḥ // Bhmj_19.1019 //

māndhātustanayastatra mucukundaḥ kṣitīśvaraḥ /
devāsuraraṇe kṛtvā śakrasya ripusaṃkṣayam // Bhmj_19.1020 //

śrānto nidrāṃ varātprāpya vidadhe saṃvidaṃ suraiḥ /
nidrākṣayaṃ me yaḥ kuryātsa gacchedbhasmasāditi // Bhmj_19.1021 //

suciraṃ ratnaparyaṅke śayānasyātha tasya saḥ /
rājño guhāyāṃ govindaḥ śīrṣante samupāviśat // Bhmj_19.1022 //

tataḥ praviśya sāvegaṃ kopaprajvalitaḥ śvasan /
suptaṃ dadarśa rājarṣiṃ yavanaḥ parvatākṛtim // Bhmj_19.1023 //

pihitānanamālokya taṃ kālayavanaḥ krudhā /
kṛṣmo 'yamiti saṃcintya padā pasparśa bhūmipam // Bhmj_19.1024 //

sahasā pratibuddho 'tha mucukundanṛpaḥ padā /
spṛśantaṃ duḥkaharuṣā cakṣuṣā bhasmasādvyadhāt // Bhmj_19.1025 //
nirdagdhe kālayavane parivṛttānano nṛpaḥ /
nidrākaṣāyanayanaḥ puṇḍarīkākṣamaikṣata // Bhmj_19.1026 //

sa dṛṣṭvā mandarākāraḥ kṛṣṇamatyalpavigraham /
vipulaṃ kālasaṃjñāsīdatītaṃ jagatīpatiḥ // Bhmj_19.1027 //

ko bhavāniti pṛṣṭo 'tha mucukundena keśavaḥ /
nyavedayatsvavṛttāntamabhivādya kṛtāñjaliḥ // Bhmj_19.1028 //

yugatrayaṃ gataṃ jñātvā nidrāyāḥ pṛthivīpatiḥ /
gulphapramāṇā dṛṣṭvā ca prajā hrasvatvamāgatāḥ /
na cakāra matiṃ rājye virase vigataspṛhaḥ // Bhmj_19.1029 //

samāneṣu vyatīteṣu śūnyāsu premabhūmiṣu /
jīrṇe jagati vicchāye sajane kā ratiḥ satām // Bhmj_19.1030 //

sa gatvā tapase dhīmānkandaraṃ himabhūbhṛtaḥ /
āruroha nṛpaḥ svargaṃ svārohaṃ puṇyasaṃpadām // Bhmj_19.1031 //

***** kālayavanavadhaḥ || 33 || *****


kṛṣṇo 'tha dvārakāṃ gatvā vihitāṃ viśvakarmaṇā /
hemapratolīprākārāṃ ratnagopuratoraṇām // Bhmj_19.1032 //

sphārasphaṭikaharmyāṃśumālāracitacandrikām /
amṛtodgāriṇīṃ kṣīrasāgarādiva nirmitām // Bhmj_19.1033 //

maṇibhittiṣu saṃkrāntakāntāvadanamālikām /
vijajya bahudhātmānaṃ śaśāṅkeneva sevitām // Bhmj_19.1034 //

viveśa viṣadoddyotāṃ sānugāṃ satato 'savām /
sa sainyadhanamādāya nikhilaṃ yavanārjitam // Bhmj_19.1035 //

tasyāṃ porajanaṃ sarvaṃ śaṅkho nāma nidhīśvaraḥ /
kṛṣṇasya śāsanāttūrṇaṃ hemaratnairapūrayat // Bhmj_19.1036 //

visṛjya pavanaṃ sākṣāttridivaṃ devakīsutaḥ /
ānināya sudharmākhyāṃ divyāṃ devasabhāṃ vibhuḥ // Bhmj_19.1037 //

sā purī subhaṭairguptā vṛṣṇisātvatayādavaiḥ /
meroriva guhāsiṃhaiḥ śuśubhe kāntinirbharā // Bhmj_19.1038 //

datteva kāle vipule samudreṇa harergirā /
anekayojanāyāmā purī sābhūdgarīyasī // Bhmj_19.1039 //

atrāntare bhīṣmakasya dākṣiṇātyasya bhūpateḥ /
śuśrāva rukmiṇīṃ kṛṣmaḥ kanyāṃ rūpema viśrutām // Bhmj_19.1040 //

sāpi śuśrāva kaṃsāriṃ kṛṣṇaṃ kamalalocanam /
abhilāṣarasodāraṃ kimapyāsīnmanastayoḥ // Bhmj_19.1041 //

bhīṣmakasyātmajo rukmī bhujaśālī raṇotkaṭaḥ /
vīro bibharti yaḥ spardhāṃ bhuvi bhārgavabhīṣmayoḥ // Bhmj_19.1042 //

anujāṃ rukmiṇīṃ dṛptaḥ sa kṛṣmenārthitāṃ sadā /
na dadau kaṃsadāso 'yamiti dveṣādudāharan // Bhmj_19.1043 //

tato jarāsaṃdhagirā śiśupālāya bhūbhuje /
tāṃ dātumudyayau putrīṃ bhīṣmakaḥ putrasaṃmate // Bhmj_19.1044 //

vasudevasvasuḥ putraḥ śiśupālo 'tha tatpurīm /
kṛṣṇādibhirvṛṣṇivīrairvārayātrābhimantritaiḥ // Bhmj_19.1045 //

dantavakrajarāsaṃdhamukhyaiśca saha rājabhiḥ /
sa vivāhotsave prāyādbhīṣmakenābhipūjitaḥ // Bhmj_19.1046 //

indrāṇīpūjanavyagrāṃ tatra locanacandrikām /
dadarśa rukmiṇīṃ kṛṣṇaḥ kṛṣṇaśārāyatekṣaṇām // Bhmj_19.1047 //

sumukhīṃ kāntilalitāmātāmrādharapallavām /
lakṣmīmiva sahotpannāṃ candrāmṛtasuradrumaiḥ // Bhmj_19.1048 //

tīṃ vīkṣya padmavadanāṃ madanodyānamādhavīm /
mādhavo madhusaṃsikta iva kṣaṇamacintayat // Bhmj_19.1049 //

iyaṃ śubhrāṃśukotphullaphenā kāntitaraṅgiṇī /
harahuṃkāradagdhasya jīvatī puṣpadhanvanaḥ // Bhmj_19.1050 //

lajjaiva jalajaspardhā prabheyaṃ śaśinaḥ kutaḥ /
upamānaṃ sukhasyāsyāḥ svamukhaṃ darpaṇe yadi // Bhmj_19.1051 //

cintayanniti vaikuṇṭhaḥ sotkaṇṭhaṃ manmathākulaḥ /
jahāra saṃmate bhrātuḥ sahasā bhīṣmakātmajām // Bhmj_19.1052 //

rathena rathinā tena hṛtāyāṃ vātaraṃhasā /
udabūtsubhaṭakṣobhagambhīro bhūbhujāṃ ravaḥ // Bhmj_19.1053 //

iyaṃ kṛṣṇena kṛṣṇena kanyā kanyā hṛtā hṛtā /
iti vyāharatāmeva rājñāṃ moha ivābhavat // Bhmj_19.1054 //

vṛṣṇīnāṃ rāmamukhyānāṃ bhāraṃ vinyasya duḥsaham /
tārkṣyaketau drutaṃ yāte ghoraṃ yuddhamavartata // Bhmj_19.1055 //

rāmasātyakihārdikyagadākrūravidūrathaiḥ /
vakradevasunakṣatrasāraṇādyaiśca yādavaiḥ // Bhmj_19.1056 //

śiśupālajarāsaṃdhamukhyānāṃ bhūbhujāṃ raṇe /
akālarajanīvābhūtkṣaṇaṃ nirvivaraiḥ śaraiḥ // Bhmj_19.1057 //

balinā baladevena vadhyamāneṣu vairiṣu /
śiśupālena cānyeṣu saṃkṣayaḥ sainyayorabhūt // Bhmj_19.1058 //

atrāntare puro rājñāṃ skmī krodhāgninā jvalan /
pituścovāca saṃnaddhaḥ śvasannāga ivāhataḥ // Bhmj_19.1059 //

nāhatvā malinācāraṃ kṛṣṇaṃ durnayakāriṇam /
svapuraṃ samupeṣyāmi vīravrataparicyutaḥ // Bhmj_19.1060 //

ityuktvā rathamāruhya vīrairanugato nṛpaiḥ /
javoddhūtapatākāgraḥ sa yayau nādayandiśaḥ // Bhmj_19.1061 //

dūrādāyāntamālokya rathastho rukmiṇīsakhaḥ /
tasthau hariḥ parāvṛtya karṇāntākṛṣṭakārmukaḥ // Bhmj_19.1062 //

tataḥ śreṇīkṛtaiḥ kṣipraṃ ghanaiḥ kṛṣṇaśilīmukhaiḥ /
ācchādyamānā vibabhurbhūpālakamalākarāḥ // Bhmj_19.1063 //

śaurirāpūryamāṇo 'tha rukmicāpacyutaiḥ śaraiḥ /
hemapuṅkhairabhūdvyāptaḥ sūryāṃśubhirivācalaḥ // Bhmj_19.1064 //

akṣayāṃ kṣitipaiḥ kṣiptāṃ dīptaśastraparasparām /
bhindānaḥ sāyakaistūrṇaṃ babhau nṛtyannivācyutaḥ // Bhmj_19.1065 //

tataḥ kṛṣṇaśaraiḥ kṣipraṃ chinnacchatrarathadhvajāḥ /
babhūvuḥ kṛttakodaṇḍāste khaṇḍitamanorathāḥ // Bhmj_19.1066 //

divyāstravarṣiṇaḥ śauriśchitvā sarvāyudhānyatha /
rukmiṇastīvranārācairvivyādha hṛdayaṃ tribhiḥ // Bhmj_19.1067 //

mūrcchite patite tasminvidrute rājamaṇḍale /
rarakṣa śaurirdayayā rukmiṇaṃ rukmiṇīgirā // Bhmj_19.1068 //

yāte dvāravatīṃ kṛṣṇe vinivṛtteṣu vṛṣṇiṣu /
kuṇḍinākhyaṃ puraṃ rukmī praviveśa na lajjayā // Bhmj_19.1069 //

pratijñayā parityaktapuraḥ sa vidadhe param /
puraṃ bhojakaṭaṃ nāma mānabhaṅgaṃ vicintayan // Bhmj_19.1070 //

***** rukmiṇīharaṇam || 34 || *****


jayaśriyamivādāya śriyaṃ mūrtyantarāgatam /
bheje vivāhavidhinā rukmiṇīṃ rukmiṇīpriyaḥ // Bhmj_19.1071 //

sa tayā puṇḍarīkākṣaḥ phullondīvacatakṣuṣā /
vijahāra sudhāsāraparipūritamānasaḥ // Bhmj_19.1072 //

tasyamajījanatputrāndaśa tridaśasaṃnibhān /
pradyumnacārudoṣṇādyānkanyāṃ cārumatīṃ tathā // Bhmj_19.1073 //

tataḥ prāpa priyāḥ premapraṇayodyānavallarīḥ /
anyā jagatpatiḥ patnīrmūrtā iva diśo daśa // Bhmj_19.1074 //

kālindī satyabhāmā ca satyā jāmbavatī tathā /
mitravindā suśīlā ca lakṣmaṇā jālavāsinī // Bhmj_19.1075 //

sudantā rohiṇī ceti tāścandravadanāḥ sadā /
śyāmāḥ śyāmā iva prītyā bhejire śeṣaśāyinam // Bhmj_19.1076 //

sa ṣoḍaśasahasrāṇi divyānāṃ hariṇīdṛśām /
svairaṃ kandarpalīlāsu viśvarūpaṃ siṣevire // Bhmj_19.1077 //

tāsu viśvasṛjastasya lakṣasaṃkhyo 'bhavadvibhoḥ /
putravargaḥ surārātikṣayakṣamaparākramaḥ // Bhmj_19.1078 //

nārāyaṇīṃ candrasenāṃ vaidarbhīṃ kṛṣṇanandanaḥ /
lebhe svayaṃvare kanyāṃ pradyumnaścārulocanaḥ // Bhmj_19.1079 //

tenājani sutastasyāmaniruddhaḥ smaradyutiḥ /
rūpaṃ yasyāyatākṣīṇāṃ dṛgvaśīkaraṇāñjanam // Bhmj_19.1080 //

kālena rukmiṇaḥ pautrīmaniruddhaḥ sulocanām /
prāptuṃ yayau rukmavatīṃ saha yādavavṛṣṇibhiḥ // Bhmj_19.1081 //

halāyudhapradhāneṣu teṣu tatra sthiteṣvatha /
chadmadyūte matirabhūddākṣiṇātyamahībhujām // Bhmj_19.1082 //

te saṃmantrya sabhāsīnā ratnāsanajuṣo nṛpāḥ /
kitave cakrurāhvānaṃ saṃhatāstālalakṣmaṇaḥ // Bhmj_19.1083 //

tasya taiḥ saṃpravṛtte 'tha dyūte kalahadohade /
paṇeṣu vartamāneṣu mithaḥ kanakakoṭibhiḥ // Bhmj_19.1084 //

kṣadrairnikṛtyānirvyājo rāma eva jito 'sakṛt /
tamuvācājito rukmī vihasyākṣānpratolayan // Bhmj_19.1085 //

avidyo durbalaścāyamaho bahudhano jitaḥ /
tacchrutvā manyusaṃtaptaḥ śvasankṛṣṇāgrajo 'vadat // Bhmj_19.1086 //

daśakoṭisahasrāṇi hiraṇyasya paṇo mama /
ityukto halinā rukmī na kiṃcitpratyuvāca tam // Bhmj_19.1087 //

nipātiteṣvathākṣeṣu jitaḥ kṛṣṇāgrajena saḥ /
maunakṛnna jito 'smīti jagāda vyājamāśritaḥ // Bhmj_19.1088 //

tenāsya jihvavacasā kupite musalāyudhe /
uccacāra sphuṭā vāṇī gaganādaśarīriṇī // Bhmj_19.1089 //

rāmeṇa vijito rukmī kṛtvābhyupagamo dhiyā /
pramāṇaṃ hi manovṛttiḥ sarvakāryeṣu dehinām // Bhmj_19.1090 //

tacchrutvā na jito 'smīti vādinaṃ punareva tam /
aṣṭāpadena sāvegamavadhīnmusalāyudhaḥ // Bhmj_19.1091 //

dantānkaliṅgarājasya nipātya samado balaḥ /
utpāṭya kalabhastambhamādravatkrathakaiśikān // Bhmj_19.1092 //

kālānaladviṣastasya trāsādyāteṣu rājasu /
rukmiṇi kṣmābhṛtāṃ nāthe hate śakraparākrame // Bhmj_19.1093 //

yāteṣu vṛṣṇivīreṣu śanaiḥ sānuśayeṣviva /
vṛttaṃ nyavedayatsarvamacyutāyācyutāgrajaḥ // Bhmj_19.1094 //

tato vilāpamukharāṃ rukmiṇīṃ madhusūdanaḥ /
parisāntvyānatamukhaṃ kiṃcinnoce halāyudham // Bhmj_19.1095 //

***** rukmivadhaḥ || 35 || *****


evaṃ bhārgavatulyo 'sāvavadhyastridaśairapi /
hataḥ śeṣāvatāreṇa sa rukmī tālaketunā // Bhmj_19.1096 //

sāmbo nāma kadācittu jāmbavatyāṃ hareḥ sutaḥ /
duryodhanasutāṃ hartuṃ prayayau hastināpuram // Bhmj_19.1097 //

kanyāharaṇakopena tasminrājasvayaṃvare /
saṃruddho dhārtarāṣṭreṇa māninā mādhavātmajaḥ // Bhmj_19.1098 //

kruddho 'tha tadvimokṣāya svayametya halāyudha /
puraṃ kauravarājasya tarasā bhaṅktumudyataḥ // Bhmj_19.1099 //

prākāravapre vidadhe halaṃ gaṅgātaṭonmukham /
cacāla yena nikhila sahasāṃ hastināpuram // Bhmj_19.1100 //

puraṃ sagopurāṭṭālaṃ halākarṣaṇaghūrṇitam /
gaṅgāyāmudyataṃ kṣeptuṃ jñātvā kruddhaṃ halāyudham // Bhmj_19.1101 //

duryodhanaḥ svaṃya gatvā praṇipatya prasādya ca /
sāmbaṃ muktvā gadāyuddhe prayayau tasya śiṣyatām // Bhmj_19.1102 //

ityevaṃ baladevasya balamatyadbhutaṃ vibhoḥ /
yena nāgāyutaprāṇo bhīmo dorbhyāṃ parājitaḥ // Bhmj_19.1103 //

***** baladevamāhātmyam || 36 || *****


atrāntare bhuvaḥ sūnurnarako nāma dānavaḥ /
jahāra sarvaratnāni striyaśca tridivaukasām // Bhmj_19.1104 //

aditeḥ kuṇḍalāhārī bhayadīkṣāṃ cakāra yaḥ /
yudhi sehe na taṃ kaścitpravṛddhaṃ lokakaṇṭakam // Bhmj_19.1105 //

tataḥ kadācidvaiḍūryastambhabhūriprabhāṃ sabhām /
āsīne vṛṣmibhiḥ sārdhaṃ kṛṣṇe ratnāsanojjvalām // Bhmj_19.1106 //

adṛśyata sphurattejaḥpuñjaiḥ piñjaritaṃ nabhaḥ /
ravivājikhurakṣuṇṇameruhemarajaḥprabhaiḥ // Bhmj_19.1107 //

tanmadhye śanakaiḥ śrīmānsurendraḥ sphuṭamābabhau /
airāvaṇakarāśīrṇavyomagaṅgāmbunirjharaḥ // Bhmj_19.1108 //

so 'vatīrya divaścandradhavalacchattracāmaraḥ /
bhūṣaṇāṃśuvanairvyāptaḥ śakracāpacayairiva // Bhmj_19.1109 //

sahasābhyutthitairharṣavismayādaraśālibhiḥ /
pūjito vṛṣmibhiḥ kṛṣṇabaladevāhvakādibhiḥ // Bhmj_19.1110 //

avatīrya gajātūrṇamalaṃkṛtamahāsanaḥ /
prītyā vilokayanviṣṇuṃ sahasrākṣaḥ samabhyadhāt // Bhmj_19.1111 //

aho sucaritaślāghnā dhanyā mādhavavṛṣṇayaḥ /
udite dṛśyasai yaistvaṃ raviḥ padmākarairiva // Bhmj_19.1112 //

kartāraṃ lokakāryāṇāṃ hartāraṃ suravidviṣām /
trailokyopaplavacchittyai tvāmahaṃ samupāgataḥ // Bhmj_19.1113 //

jaganti jagatāṃ nātha narako nāma bhūmijaḥ /
bādhate kāmagaṃ yasya puraṃ prāgjyotiṣaṃ divi // Bhmj_19.1114 //

devyā divaukasāṃ māturaditerdivyakuṇḍale /
jahāra tarasā dīpte sa mahādityatejasā // Bhmj_19.1115 //

daityā surahayagrīvanisundākhyāstadāśrayāḥ /
kṣapayantyakṣayā bhāṃsi mahāṃsi ca yaśāṃsi naḥ // Bhmj_19.1116 //

tasyāndhatamasasyeva nidhane dharaṇībhuvaḥ /
kṣamastvameva proccaṇḍacakrasūryodayācalaḥ // Bhmj_19.1117 //

manoratha ivāsmākamayaṃ tvāṃ patageśvaraḥ /
prāpayiṣyati yatrāsau daityaḥ svapurasaṃśrayaḥ // Bhmj_19.1118 //

ityuktvā virate śakre tathetyukte murāriṇā /
vidyutpuñja ivākāśe garuḍaḥ pratyapadyata // Bhmj_19.1119 //

cakrāyudhaḥ samāruhya satyabhāmāsakhaḥ kṣaṇāt /
airāvaṇaṃ surendraśca vyomamārgeṇa jagmatuḥ // Bhmj_19.1120 //

nākaṃ nākapatau yāte hariḥ prāgjyotiṣaṃ puram /
vrajanpāśasahasrāṇi ṣaṭ chittvāsuramandire // Bhmj_19.1121 //

sabhṛtyāmātyatanayaṃ muraṃ hatvā sabāndhavam /
nisundaṃ ca śilāsaṃghānvidāryāśanisaṃhātān // Bhmj_19.1122 //

hayagrīvaṃ ca yo varṣasahasraṃ yuyudhe suraiḥ /
virūpākṣaṃ ca pāpmānamalakāyāṃ sahānugam // Bhmj_19.1123 //

madhye lohitagaṅgasya tāraṃ pañcakaraṃ tathā /
hatvā prāgjyotiṣapuraṃ samāsādya manojavam /
aṣṭau lakṣāṇi daityānāṃ niṃjaghāna ghanaujasām // Bhmj_19.1124 //

tato yuddhamabhūddhoraṃ narakena(ṇa) madhuccidaḥ /
bhayadaṃ sarvabhūtānāṃ bhuvanākampanaṃ mahat // Bhmj_19.1125 //

atha krakacadhāreṇa vajranābhena bhāsvatā /
cakre cakreṇa narakaṃ dvidhā cakrāyudhaḥ krudhā // Bhmj_19.1126 //

visphārabhūdharākāre patite bhuvi bhūmije /
cakradhārānalapluṣṭe tasminsapuramandire // Bhmj_19.1127 //

putraśokākulā devī chatraṃ ca pradadau mahī /
tatprajāparirakṣāyai kuṇḍale kaiṭabhadviṣaḥ // Bhmj_19.1128 //

***** narakavadhaḥ || 37 || *****


tasyātha luṇṭhitāśeṣasurendradhanadaśriyaḥ /
ratnasaṃcayamāhṛtya tatpurānniryayau hariḥ // Bhmj_19.1129 //

narakeṇa mahacchattraṃ hṛtaṃ yatpāthasāṃ pateḥ /
dhārāśatasahasrāṅkaṃ dāśārhastajjahāra ca // Bhmj_19.1130 //

niruddhāstena gandharvasurakinnarakanyakāḥ /
ratnaśaile vinihitā dadarśa madhusūdanaḥ // Bhmj_19.1131 //

govindadadarśanānandasudhāsyandataraṅgitāḥ /
maṇiparvatamutpādya tārkṣyaketurnināya tāḥ // Bhmj_19.1132 //

sa dṛṣṭvā divi deveśaṃ pūjitastena sādaram /
śacyā saṃmānitāṃ satyabhāmāmālokayanmudā // Bhmj_19.1133 //

devīṃ ca devajananīmaditiṃ dānavāntakaḥ /
praṇamya saha śakreṇa datvāsyai divyakuṇḍale // Bhmj_19.1134 //

dadarśa nandanottaṃsaṃ sarvakāmapradaṃ sadā /
pārijātaṃ sudhājātamabhijātamiveśvaram // Bhmj_19.1135 //

taṃ dṛṣṭvā nayanānandabāndhavaṃ mādhavaḥ svayam /
samutpādya jahārāśu taccāmanyata bṛtrahā // Bhmj_19.1136 //

satyabhāmāsakhaḥ pārijātayukto vrajandivi /
suparṇavāhanaḥ so 'bhūnmūrto rasa ivādbhutaḥ // Bhmj_19.1137 //

vidyādharavadhūvṛndairvismayānandanirbharaiḥ /
muhuḥ sa kautukotkaṇṭhaiḥ pīyamāna ivekṣaṇaiḥ // Bhmj_19.1138 //

dvārakāṃ sa samāsādya visṛjya vihageśvaram /
bhūyo vicitrasaṃskārairbhūṣitāṃ śakraśāsanāt // Bhmj_19.1139 //

ratnāntaḥpurasaṃbādhāmadbhutāṃ viśvakarmaṇā /
lolahemalatājālairmaṇikāñcanaśekharaiḥ /
bhūdharairabhito guptāṃ nirjharodārakandaraiḥ // Bhmj_19.1140 //

bhūdharairabhito purīṃ vīraḥ pūjito vṛṣmiyādavaiḥ /
svasāraṃ madhyagāṃ bhrātrornutvā devīṃ balādhikām // Bhmj_19.1141 //

caritairvijayodārairnāradena stutaḥ svayam /
hariṇīhārinetrābhirvijahāra hariściram // Bhmj_19.1142 //

***** pārijātaharaṇam || 38 || *****


pradyumno yastu rukmiṇyāmajāyata hareḥ sutaḥ /
daityena śambarākhyena hṛto yaḥ sūtikālayāt // Bhmj_19.1143 //

yaścokṣumati daityasya pravṛddho nagare śiśuḥ /
prītyāḥ śanaiḥ kṛtastena sarvamāyāstrāpāragaḥ // Bhmj_19.1144 //

nijaṃ haraṇavṛttāntaṃ jñātvā tadvallabhāgirā /
samaṃ samastamāyājñaṃ hatvāṣṭambhāṃ mahāraṇe // Bhmj_19.1145 //

taṃ kālaśambaraṃ ghoraṃ sābhilāṣāṃ ca tadvadhūm /
vihitaprārthanāṃ kāntaḥ kāntāṃ māyāvatīṃ javāt // Bhmj_19.1146 //

hṛtvā gaganamārgeṇa dvārakāmabhipatya yaḥ /
vavande nirbharānandaṃ janakaṃ rukmiṇīsakham // Bhmj_19.1147 //

smaravatāro yaḥ śrīmānśambarasya vimohanaḥ /
sa babhūva paraṃ vīraḥ kārṣṇilokeṣu viśrutaḥ /
tattulyāḥ sāmbamukhyāśca vikhyātā mādhavātmajāḥ // Bhmj_19.1148 //

***** śambaravadhaḥ || 39 || *****


tridaśaspṛhaṇīyāṃ tāmāścaryāṃ bhuvi durlabhām /
saputrasya harerbhūpā vibhūtiṃ draṣṭumāyayuḥ // Bhmj_19.1149 //

duryodhanapradhānāste nānādeśyā narādhipāḥ /
akṣauhiṇībhirvīrāṇāmaṣṭādaśabhirāvṛtāḥ // Bhmj_19.1150 //

giriṃ raivatakaṃ sarve parivārya savismayāḥ /
tasthurviviktaramyāsu dvārakopāntabhūmiṣu // Bhmj_19.1151 //

tato nirgatya bhagavansarvairvṛṣṇigaṇaiḥ saha /
yathākramaṃ hariḥ sarvānpūjayaṃstānkṣitīśvarān // Bhmj_19.1152 //

teṣu siṃhāsanastheṣu bheje ratnāsanaṃ mahat /
dhāmnāṃ nidhiriva śrīmānrohaṇācalaśekharam // Bhmj_19.1153 //

rājāmbujavanotthā śrīrbandinūpurarāviṇī /
govindamāliṅgeva cchattracāmarahāsinī // Bhmj_19.1154 //

taṃ bhūpatisabhāsīnaṃ draṣṭumabhyetya nāradaḥ /
uvāca deva dhanyastvamāścaryaṃ tridivaukasān // Bhmj_19.1155 //

dakṣiṇābhiḥ sahāsmīti pratyukte tena nārade /
kimetāditi papraccha bhūpālāḥ kautukākulāḥ // Bhmj_19.1156 //

kathyatāmiti kṛṣṇena sādaraṃ prerito 'vadat /
ahaṃ triṣavaṇasnāyī kadāciddyunadītaṭe /
avadaṃ kūrmamālokya dhanyo 'smītyadbhutākṛtim // Bhmj_19.1157 //

so 'bravīdadbhutā gaṅgā dhanyā vā(yā)smadvidhaiḥ śritā /
dhanyāsīti mayā sāpi pṛṣṭā māṃ pratyabhāṣata // Bhmj_19.1158 //

dhanyo 'bdhiradbhutatataraḥ sarvāsāṃ saritā patiḥ /
pṛṣṭaḥ so 'pi mayā prāha mattaḥ kṣitiriyaṃ varā // Bhmj_19.1159 //

sāpyuvācādbhutatarā bhūdharā yairahaṃ dhṛtā /
jagaduste 'pi jagatāṃ sraṣṭā padmodbhavo 'dbhutaḥ // Bhmj_19.1160 //

pṛṣṭaḥ so 'pyavadadvedāḥ sarvāścaryamahattarāḥ /
de 'pyūcuradbhutā yajñā yeṣāmarthe vayaṃ sthitāḥ // Bhmj_19.1161 //

te 'pyūcire mayā pṛṣṭā gatirno viṣṇuradbhutaḥ /
satyaḥ sanātanaḥ puṇyo yaḥ sarvahutamaśnute // Bhmj_19.1162 //

etacchrutvā mayābhyetya kṛṣṇaḥ pṛṣṭo 'tikautukāt /
dakṣiṇābhiḥ sahāsmīti vibhurmāmetaduktavān // Bhmj_19.1163 //

ityuktvā nārade yāte vismite rājamaṇḍale /
gate saṃprāptasatkāre viveśa svapuraṃ hariḥ // Bhmj_19.1164 //

***** āścaryaparva || 40 || *****


kadācidvipūle yajñe dīkṣitaḥ keśavaḥ svayam /
trāyasvetyarthito 'bhyetya duḥkhitena dvijanmanā // Bhmj_19.1165 //

brūhi kiṃ te bhayamiti brāhmaṇaḥ śauriṇoditaḥ /
uvāca bhāgyahīnasya jātā jātāḥ sutāstrayaḥ // Bhmj_19.1166 //

hṛtāḥ kenāpi bhūtena caturthaṃ parirakṣa me /
jāyāyāḥ sūtikālo 'yaṃ mametyukte dvijanmanā /
tadrakṣāyai dadau viṣṇurvṛṣṇivīraiḥ sahārjunam // Bhmj_19.1167 //

gāṇḍīvadhanvā saṃprāpya brāhmaṇāvasathaṃ kṣaṇāt /
diśo vṛṣṇibhirāvṛtya tasthau rakṣākṛtakṣaṇaḥ // Bhmj_19.1168 //

tator'dharātre sūtāyāṃ bāhmaṇyāṃ durnimittavān /
hṛto hṛtaḥ suta iti prādurāsījjanasvanaḥ // Bhmj_19.1169 //

strīṇāmārtasvanaṃ śrutvā bālasya karumasvanam /
pārthasātyakimukhyāste sāyakaiḥ svamapūrayan // Bhmj_19.1170 //

teṣu moghaśrameṣveva dhikkṛteṣu dvijanmanā /
lajjiteṣu prayāteṣu śrutvā tadvṛttamacyutaḥ // Bhmj_19.1171 //

śaibyasugrīvayuktena rathenārjunasārathiḥ /
dattavartmā samudreṇa pratasthe garuḍadhvajaḥ // Bhmj_19.1172 //

stabdhatoyaṃ samuttīrya sāgaraṃ sa manojavaḥ /
praṇatairmerukailāsamukhyairdattāntaraḥ pathi // Bhmj_19.1173 //

punaścakreṇa timiraṃ samutpāṭya śilāghanam /
āsādya vimalaṃ vyoma tejaḥ puruṣavigraham // Bhmj_19.1174 //

avicchinnaṃ jagadvyāpi dṛṣṭvā tyaktvā ca taṃ ratham /
praviśyārkasahasrābhaṃ muhūrtānniryayau hariḥ // Bhmj_19.1175 //

tata eva samādāya dadau putracatuṣṭayam /
saharṣavismayāpūrṇahṛdayāya dvijanmane // Bhmj_19.1176 //

dvārakāmatha saṃprāptaḥ kaiṭabhāriḥ kirīṭinā /
pṛṣṭastadadbhūtataraṃ provācāścaryasāgaraḥ // Bhmj_19.1177 //

te śailāstacca timiraṃ tejastaccātibhāskaram /
ahameva jagajjanmasthitisaṃhārakāraṇam // Bhmj_19.1178 //

tejomayena te tena matsamāgamakāṅkṣiṇā /
brāhmaṇasya hṛtāḥ putrā vitīrṇāśca mahātmanā // Bhmj_19.1179 //

***** vāsudevamāhātmyam || 41 || *****


atrāntare baḍeḥ(leḥ) sūnurbāṇo nāma mahāsuraḥ /
jahāra surasaṃghānāṃ tejāṃsi ca yaśāṃsi ca // Bhmj_19.1180 //

tataḥ prasanno bhagavānbhavo bhaktajanapriyaḥ /
āsthāne yasya sa gaṇaḥ sabhyatāṃ satataṃ yayau // Bhmj_19.1181 //

yaḥ sahasrabhujastambhastambhitāmaravikramaḥ /
trivikramasyāpyanayatprāptaṃ vāmanatāṃ yaśaḥ // Bhmj_19.1182 //

sa vīraḥ samarākāṅkṣī kadācittripurāntakam /
papraccha vijitāśeṣaḥ praṇayāvarjitāñjaliḥ // Bhmj_19.1183 //

ciravismṛtasaṃgrāmaḥ prārthaye bhagavanyudhi /
amīṣāṃ bhujadaṇḍānāṃ raṇakaṇḍūtikhaṇḍanam // Bhmj_19.1184 //

taṃ vihasyābravīddevaḥ śūlapāṇirbhujocitaḥ /
bhavitā tava saṃgrāmaḥ ketubhaṅgena sūcitaḥ // Bhmj_19.1185 //

śrutvaitatsāhasaṃ harṣanirbharo bhūrivikramaḥ /
bāṇaḥ svabhavanaṃ gatvā mantriṇe tannyavedayat // Bhmj_19.1186 //

tamuvācātha kumbhāṇḍo mantrī matimatāṃ varaḥ /
aho nu phalaśūnyo 'yaṃ rājanyuddhādarastava // Bhmj_19.1187 //

trailokyalakṣmīḥ saṃprāptā jitāḥ sarve divaukasaḥ /
kiṃ yuddhena pravṛddhānāmapi lolau jayājayau // Bhmj_19.1188 //

iti vādini kumbhāṇḍe bāṇe ca samarotsuke /
dhvajaḥ papāta daityaśrīkrīḍāśaila ivocchritaḥ // Bhmj_19.1189 //

ketau nipatite tasmindānavakṣayaśaṃsini /
ghoreṣu durnimitteṣu prādurbhūteṣu sarvataḥ // Bhmj_19.1190 //

praharṣavivaśe bāṇe pānakrīḍāvilāsini /
nayacakṣuṣi kumbhāṇḍe cintāsaṃtāpitāśaye // Bhmj_19.1191 //

kadācidbāṇanagare sarvartukusume vane /
vijahārācalasutāsakhaścandrardhaśekharaḥ // Bhmj_19.1192 //

gītanṛtyakalālolagandharvāpsarasāṃ gaṇaiḥ /
sevyamānasya saṃbhogavibhramaḥ śuśubhe vibhoḥ // Bhmj_19.1193 //

hāsāya citralekhākhyā tatra devavilāsinī /
nāṭyaṃ cakāra vidhivatsevituṃ pārvatīpatim // Bhmj_19.1194 //

narmakrīḍāvinodena parihāsaviḍambanaiḥ /
apsarovihitaistaistairjahāsa bhavavallabhā // Bhmj_19.1195 //

tatroṣā nāma bāṇasya kanyā kuvalayekṣaṇā /
dadarśa śivayoḥ krīḍāvilāsamamarotsavam // Bhmj_19.1196 //

tāṃ vīkṣya sādarāṃ devī babhāṣe lalitānanām /
uṣe tvamapi kāntena kelisaktā bhaviṣyasi // Bhmj_19.1197 //

vaiśākhe harmyasaktāyā dvādaśyāṃ niśi yena te /
bhavitā saṃgamaḥ svapne sa te prāgjātivallabhaḥ // Bhmj_19.1198 //

ityuktā bāṇatanayā bhavānyā bhaktiśālinī /
jagāmāntaḥpuraṃ harṣavyākośanayanotpalā // Bhmj_19.1199 //

kimetaditi pṛṣṭeva śiñjānamaṇibhūṣaṇaiḥ /
tāṃ sotkampakacanyastahastāṃ lajjānatānanām // Bhmj_19.1200 //

papraccha citralekhākhyā kumbhāṇḍaduhitāsakhī /
kutaste bhayamutpannaṃ kiṃ lateva prakampase // Bhmj_19.1201 //

tanayā hyasi bāṇasya jambhāribhayakāriṇaḥ /
ityuṣā sahasā sakhyā pṛṣṭā tāṃ pratyabhāṣata // Bhmj_19.1202 //

mukendau lāñchanacchāyāṃ kurvāṇāmañjanāsrubhiḥ /
kathaṃ nu dūṣitā nāma pūjyāsi janamāninī // Bhmj_19.1203 //

utsahe jīvitaṃ jātu kalaṅkitakulā satī /
iti pralāpamukharāṃ sakhīṃ tāmavadanmudā // Bhmj_19.1204 //

svapnasaṅgena dūṣyante na mugdhe kulayoṣitaḥ /
kiṃ na smarasi yadgauryā sūcitaṃ kelikānane /
svapne hṛdayacauraste bhavitā bhīru vallabhaḥ // Bhmj_19.1205 //

iti saṃsmāritā svairaṃ sahasā citralekhayā /
pradadhyau valalbhaṃ harṣānmanasāmṛtadīdhitim // Bhmj_19.1206 //

abhilāṣarasastasyā navaḥ ko 'pi vyavardhata /
sahasā yena jajvāla prabalo manmathānalaḥ // Bhmj_19.1207 //

tāṃ vīkṣya saṃtatocchvāsadhūsarādharapallavām /
latāmivātapaklāntāṃ citralekhāvadatsakhīm // Bhmj_19.1208 //

sakhi ko 'yamanālekhyacitratrakautukavibhramaḥ /
svapnadṛṣṭajane rāgaḥ svapuṣpottaṃsaśekharaḥ // Bhmj_19.1209 //

darpaṇapratimālābhastārakācandrayācanam /
hevākaḥ svapnadṛṣṭe ca bāle bālamanorathaḥ // Bhmj_19.1210 //

na jānīmaḥ sa kaḥ kvāste kathaṃ vā kena labhyate /
avaśyameva bhavitā svayaṃ te tatsamāgamaḥ // Bhmj_19.1211 //

athavā suragandharvakinnaroragarakṣasām /
vapūṃṣi bhūmipānāṃ ca trailokyāntaravartinām // Bhmj_19.1212 //

paṭānte nirviśeṣāṇi likhitvā sakhi māyayā /
darśayāmi tava kṣipraṃ tato jānīhi vallabham // Bhmj_19.1213 //

ityuktvā saptarātreṇa likhitvā sakalānpaṭe /
acitrayaccitralekhā sakhyāḥ sarvānukāriṇī // Bhmj_19.1214 //

citrapaṭṭagatānvīkṣya surabhoginṛmānuṣān /
dadarśa vṛṣṇivīrāṇāṃ madhye govindasundaram // Bhmj_19.1215 //

aniruddhaṃ tamālokya vismayānandanirbharā /
uṣā babhāṣe kaumāravratacauro mamaiṣa saḥ // Bhmj_19.1216 //

sakhi prājyabhujaḥ kāntaḥ ko 'yaṃ kamalalocanaḥ /
prasahyāpahṛtaṃ yena dhairyaṃ me manasā saha // Bhmj_19.1217 //

citralekhā niśamyaitaduvāca rucirasmitā /
ayaṃ sakhi murārāteḥ kṛṣṇasya tanayātmajaḥ // Bhmj_19.1218 //

vīro 'niruddhaste devyādiṣṭo hṛdayavallabhaḥ /
svapne tvāṃ ratimanveṣṭuṃ nūnaṃ kāmo 'yamāgataḥ // Bhmj_19.1219 //

vismitairvikrameṇāsya saṃgrāmeṣu surāsuraiḥ /
kharvīkriyante subhaṭāḥ sabāndhavamanorathāḥ // Bhmj_19.1220 //

śrutvaitanmanmathāviṣṭā pratimānyastalocanā /
uṣāvadadvinā kāntaṃ nāhaṃ jīvitumutsahe // Bhmj_19.1221 //

yadi ter'tho mama prāṇairyadi te 'haṃ priyā sakhī /
tadanena kuru kṣipraṃ kāntena mama saṃgamam // Bhmj_19.1222 //

iti bruvāṇāmasakṛccitralekhā jagāda tām /
pituste śoṇitapuraṃ yathā subhaṭarakṣitam // Bhmj_19.1223 //

tathaiva dvārakā vīrairvṛṣṇibiḥ paripālitā /
āgamyā ca parasyāpi vikaṭāṭṭālamālinī // Bhmj_19.1224 //

tataḥ sakhi kathaṃ nāma vīraṃ te jīviteśvaram /
prasahyāhartumabalājano jātu pragalbhate // Bhmj_19.1225 //

tathāpi tvatpriyāyaiṣāṃ gacchāmi gagane 'gragā /
siddhistu devyaivādiṣṭā tvadbhāgyeṣu sakhi sthitā // Bhmj_19.1226 //

ityuktvā khaṃ viveśāśu sā ratnābharaṇāṃśubhiḥ /
ghanaśrīriva kurvāṇā śakracāpacitā diśaḥ // Bhmj_19.1227 //

muhūrte bāṇanagarāttṛtīye sā gatā javāt /
kṣaṇena dvārakāṃ prāpa kāntyā kailāsahāsinīm // Bhmj_19.1228 //

tatroruratnavalalakṣīprabhāprodbhāsitāmbaram /
aniruddhasya bhavanaṃ viveśālakṣitākṛtiḥ // Bhmj_19.1229 //

tatra bālamṛgākṣībhiḥ kāntābhiḥ parivāritam /
aniruddhaṃ manojanmalīlālalitaceṣṭitam // Bhmj_19.1230 //

dadarśa snigdhalalanā kaṭākṣaśabaladyutim /
ratikarṇotpalāghātalagnacchadami vasmaran // Bhmj_19.1231 //

aṅganāliṅganālīnastanapattralatāṅkitam /
dhammillakusumairvyāptaṃ pārijātamivāparam // Bhmj_19.1232 //

taṃ vīkṣya vikramodāraṃ śṛṅgāralalitākṛtim /
acintayaccitralekhā muhūrtaṃ jātasādhvasā // Bhmj_19.1233 //

aho bata mahatyasminnudyātāhaṃ sasaṃśaye /
kārye priyasakhīprītyā premṇi vā kiṃ vicintyate // Bhmj_19.1234 //

iti dhyātvā muhurvīrā sā tamovidyayā puraḥ /
ācchādya strīgaṇaṃ sarvaṃ pra(prā)dyumna(mni)manayatkṣaṇāt // Bhmj_19.1235 //

saṃkalpaśaktiriva sā māyayā kṣipragāminī /
praviśya śoṇitapuraṃ harmyasthāṃ prayayau sakhīm // Bhmj_19.1236 //

uṣāpi vallabhāvāptimanorathaśatākulā /
sahasā dayitaṃ vīkṣya sakhyātītaṃ vihāyasā // Bhmj_19.1237 //

pīyūṣaplāvitevāśu harṣalajjābhayākulā /
kiṃ karomīti saṃbhrāntā kampamānā lateva sā // Bhmj_19.1238 //

anirvācyadaśāṃ yātā śiñjānamaṇibhūṣaṇā /
prahṛṣṭā sā tamādāya dayitaṃ guhyamandiram // Bhmj_19.1239 //

viveśa janasaṃcārabhītā taralalocanā /
srastayā bāṇabhītyeva tyaktā mekhalayā svayam // Bhmj_19.1240 //

tatra susphāramandāraśekharaṃ lolakuṇḍalam /
tāratārāvalīcāruhāraṃ tārādhipaprabham // Bhmj_19.1241 //

śṛṅgāradīkṣāguruṇā tena sāṅgasmaratviṣā /
uṣā sasmāra saṃbhogasaubhāgyavibhavaṃ rateḥ // Bhmj_19.1242 //

śṛṅgāradīkṣāguruṇā tena sāṅgasmaratviṣā /
uṣā sasmāra saṃbhogāsaubhāgyavibhavaṃ rateḥ // Bhmj_19.1243 //

aniruddho 'pi tāṃ prāpya vallabhāṃ bhuvi durlabhām /
mene bhājanamātmānaṃ smarasāmrajyasaṃpadām // Bhmj_19.1244 //

ramamāṇastayā gūḍhaṃ tatra pradyumnasaṃbhavaḥ /
lakṣaṇairbahubhirjñātaḥ kanyāntaḥpurarakṣibhiḥ // Bhmj_19.1245 //

tanayādūṣaṇaruṣā nirdiṣṭā balisūnunā /
bāṇena kiṃkarā ghorāḥ prādyumniṃ hantumāyayuḥ // Bhmj_19.1246 //

daṃṣṭrāvikaṭavaktrograbaddhabhrukuṭibhīṣaṇān /
vīro 'niruddhastāndṛṣṭvā kṛṣṭaghorāsikārmukān // Bhmj_19.1247 //

utthāya samarārambhaniḥsaṃrambhaparākramaḥ /
utthāya dvāraparighaṃ mṛgānsiṃha ivādravat // Bhmj_19.1248 //

kāntākaṭākṣadṛṣṭasya tas śauryanidhervapuḥ /
vīraśṛṅgārarabhasaṃ babhau manmatharūpiṇaḥ // Bhmj_19.1249 //

śastravṛṣṭiṃ tadutsṛṣṭāṃ puṣpamālāmivorasā /
ādāya dānavabhaṭāñjaghāna ghananiḥsvanaḥ // Bhmj_19.1250 //

te tatprahārābhihatā bhagnabhīṣaṇavigrahāḥ /
hataśeṣā yayurbhītā yatra bāṇo raṇotkaṭaḥ // Bhmj_19.1251 //

puraṃdarapuradhvaṃsasākṣiṇāṃ ko 'yamāgataḥ /
saṃbhramaḥ kopasaṃmohajanakaḥ kātarocitaḥ // Bhmj_19.1252 //

kriyatāmādara śaurye yaśaḥkusumamādhave /
trāso 'yamabhimānādrivajrapāto hi duḥsahaḥ // Bhmj_19.1253 //

vacobhiriti vīrāṇāṃ te bāṇasya ca śāsanāt /
aniruddhaṃ sumahatā sainyena punarādravan // Bhmj_19.1254 //

āmuktahemakavacaiḥ pradīptavividhāyudhaiḥ /
niśi dīptauṣadhivanairgirīndrairiva jaṅgamaiḥ // Bhmj_19.1255 //

yuyudhe yudhi saṃrabdhaiścakrāyudhasutātmajaḥ /
sotkampakucavinyastahastāmālokyanpriyām // Bhmj_19.1256 //

ādāya tatsamutsṛṣṭaṃ khaḍgaṃ carma ca bhāsvaram /
maṇḍalāni caranvīraḥ sa cakarta raṇe ripūn // Bhmj_19.1257 //

tena kṛttaśiraḥskandhabhujajānukarodarāḥ /
peturmahāghanāḥ kalpavātenonmathitā iva // Bhmj_19.1258 //

vidrute dānavānīke bhagnasyandanakuñjare /
nivartitabalāmbhodhirbāṇaḥ svayamadṛśyata // Bhmj_19.1259 //

kumbhāṇḍāhitavalgena sahasrāśvena bhāsvatā /
rathena bhīmanādena sahasrāśvena bhāśvatā /
rathena bhīmanādena yuktastridaśamardinā // Bhmj_19.1260 //

doḥsahasrasamudbhrāntadīptāyudhavarotkaṭaḥ /
phaṇaratnograbhujagavyāptaśṛṅga ivācalaḥ // Bhmj_19.1261 //

mukuṭenārkavarṇena ratnajvālājaṭājuṣā /
tarjayanniva tejāṃsi sitapaṭṭāṭṭahāsinā // Bhmj_19.1262 //

mārtaṇḍamaṇḍaloccaṇḍakuṇḍalodagravarcasā /
bhrūbhaṅgabhīmavaktreṇa saṃtrāsitajagattrayaḥ // Bhmj_19.1263 //

niśākarakarodāratārahārataraṅgitaḥ /
visphāranirjharodgāra iva nīladharādharaḥ // Bhmj_19.1264 //

uttaptakāñcanacchāyaśmaśrukeśavibhūṣaṇaḥ /
krodhanirghṛṣṭadantāgrajātajvāla ivāditaḥ // Bhmj_19.1265 //

garjantaṃ tiṣṭha tiṣṭheti pralayāmbhojaniḥsvanam /
tamāpatantamālokya prādyumnirna vyakampata // Bhmj_19.1266 //

bāṇabāhuvanonmuktairbāṇajālairnirantaraiḥ /
chāditor'ka ivāmbhodairnirvibhāgairbabhūva saḥ // Bhmj_19.1267 //

tayorhariharaṇyākṣaraṇasmaraṇahetutām /
bhuvanākampanākampamagamadyuddhamuddhatam // Bhmj_19.1268 //

aniruddho 'tha khaḍgena bāṇabāṇaparamparām /
chittvāsya laghusaṃcārī ciccheda rathakūbaram // Bhmj_19.1269 //

jvālākulāṃ tataḥ śaktiṃ śoṇapaṭṭaṅkitāmiva /
cikṣepa dānavapatistasmai bhogivadhūmiva // Bhmj_19.1270 //

hastena kāladaṃṣṭrābhāṃ tāmevādāya dhairyabhūḥ /
prāhiṇoddānavendrāya dāśārhe 'dbhutavikramaḥ // Bhmj_19.1271 //

bāṇasya bhittvā sā dehaṃ viveśa dharaṇītalam /
śaktyā vidāritaṃ dṛṣṭvā kumbhāṇḍo bāṇamabravīt // Bhmj_19.1272 //

māyāmāśritya yudhyasva durjayo 'yamupekṣitaḥ /
niḥsaṃśayajayāvāptirdyute yuddhe ca māyinām // Bhmj_19.1273 //

iti kumbhāṇḍavacasā bāṇo māyāṃ vimohanīm /
ādāya tāmasīṃ ghorāṃ sahasāntaradhīyata // Bhmj_19.1274 //

adṛśyaḥ sa mahābhāgairbāṇairbhujagavigrahaiḥ /
nabhogatastaṃ vidadhe viṣṭitāṅgaṃ viṣolbaṇaiḥ // Bhmj_19.1275 //

ruphuratphaṇāmaṇijvālājvalitairveṣṭito 'hibhiḥ /
sa babhau śabalacchāyaścandanadrumavibhramaḥ // Bhmj_19.1276 //

nāgapāśaniruddhasya dhairyaniṣkampacetasaḥ /
aniruddhasya vidadhe vadhe daityapatirmatim // Bhmj_19.1277 //

mahāprabhāvaḥ ko 'pyeṣa nājñāto vadhamarhati /
iti kumbhāṇḍavacasā virarāma baḍeḥ(leḥ) sutaḥ // Bhmj_19.1278 //

atrāntare dvārakāyāṃ tāramantaḥpurodare /
hṛto 'niruddhaḥ kenāpi proccacāreti niḥsvanaḥ // Bhmj_19.1279 //

muhurvimohavivaśāstatra trastā mṛgīdṛśaḥ /
aniruddhasya dayitāḥ śuśucuḥ śokavihvalāḥ // Bhmj_19.1280 //

atha vṛṣṇipravīrāṇāṃ kaiṭabhārisabhāntare /
bherīninādahūtānāṃ samājaḥ sumahānabhūt // Bhmj_19.1281 //

tato nivātaniṣkampasaptasāgarasaṃnibham /
dadṛśuḥ sāśrunetrāste cintāstimitamacyutam // Bhmj_19.1282 //

śokamohaviṣākrānte mūke yādavamaṇḍale /
uvāca vipṛthurdhīmānviṣṇuṃ jiṣṇuṃ suradviṣām // Bhmj_19.1283 //

ko 'yaṃ tavāpi bhagavanbhuvanābhayadāyinaḥ /
acintyamahāsaścitāsaṃtāpaprasaro navaḥ // Bhmj_19.1284 //

na hi nāma mahāmbhodhigambhīrodāracetasām /
bhavanti sukhaduḥkheṣu harṣaśokapariplavāḥ // Bhmj_19.1285 //

yadi deva tvamapyevaṃ cintāsaṃtāpito 'cyutaḥ /
tadidānāṃ nirālambā dhairyasya skhalitā gatiḥ // Bhmj_19.1286 //

trailokyarakṣāṃ nikṣipya tvadbhuje jambhasūdanaḥ /
śete śacīkucābhogasabhogānandanirvṛtaḥ // Bhmj_19.1287 //

iti tenoktamākarṇya kṛṣṇo gambhīramantharam /
samādadhe giraṃ vairiyaśohaṃsakulāmbudaḥ // Bhmj_19.1288 //

parāvajñā nikāreṇa karoti hṛdaye padam /
cintābhīmānināṃ satyamavidyeva śarīriṇām // Bhmj_19.1289 //

ayaṃ yadukulasyādya kenāpyutsiktacetasā /
pātitaścaraṇo mūrdhni rathyāpaṅkapariplutaḥ // Bhmj_19.1290 //

aniruddhe hṛte yātaḥ puromanye mahībhujām /
upahāsakathāmātrapātratāṃ naḥ parākramaḥ // Bhmj_19.1291 //

avijñātena vihite nikāre 'sminvidāraṇe /
kiṃ kurmaḥ kopatulyogradaṇḍairgaganatāḍanam // Bhmj_19.1292 //

cārāścarantu sarvatra bāhyābhyantaracāriṇaḥ /
āhukasyājñayā tūrṇamaniruddhopalabdhaye // Bhmj_19.1293 //

ityukte kaṃsaripuṇā devarṣistatra nāradaḥ /
adṛśyata nidhirdhāmnāṃ kalikeliviśāradaḥ // Bhmj_19.1294 //

sa cintāstimitaṃ dṛṣṭvā jagannāthamacintayat /
aho nu bālaśapharotphālenākulito 'mbudhiḥ // Bhmj_19.1295 //

ityākalayatastasya pādyāsanapuraḥ sarām /
pūjāṃ janārdanaścakre pūjitaḥ so 'pyabhāṣata // Bhmj_19.1296 //

aho bata vimoho vaḥ pratipakṣaḥ parākrame /
lakṣyate yena jānīdhvamaniruddhasya ceṣṭitam // Bhmj_19.1297 //

aniruddhasya bāṇena balinā balisūnunā /
vṛttaḥ pravṛttaśastrāstrabhairavaḥ samarotsavaḥ // Bhmj_19.1298 //

kṛṣṇa pautro 'niruddhaste hṛto daityendrakanyayā /
manye muhyati yāṃ dṛṣṭvā smaro 'pi smarapīḍitaḥ // Bhmj_19.1299 //

sahasrabāhorbāṇasya balisūnoḥ suradviṣaḥ /
uṣā nāmāmbujākṣī sā lāvaṇyanalinī sutā // Bhmj_19.1300 //

sa svairakāmukaṃ putryā jñātvā hṛdayanandanam /
dṛṣṭvā ca durjayaṃ yuddhe babandha phaṇimaṇḍalaiḥ // Bhmj_19.1301 //

taditaḥ śoṇitapuraṃ bāṇasya gaganāgragam /
gantavyaṃ bhavatā yoddhuṃ sāmasādhyā na dānavāḥ // Bhmj_19.1302 //

amartyabhūmirdurlaṅghyā tārkṣyamāruhya gamyatām /
yasyāṃ tridaśahṛdbāṇo bāṇo nāmāśanirdviṣām // Bhmj_19.1303 //

uktveti yāte devarṣau devo 'pi madhusūdanaḥ /
harṣavismayakopānāṃ tulyāṃ prāpa vidheyatām // Bhmj_19.1304 //

tataḥ pradadhyau bhagavāngaruḍaṃ garuḍadhvajaḥ /
sa ca dhyātor'kalaṃkṣābhaḥ sahasā pratyadṛśyata // Bhmj_19.1305 //

tamāruroha viśvātmā harmyārohaṇalīlayā /
baladevasakhaḥ śrīmānrukmiṇītanayānugaḥ // Bhmj_19.1306 //

sa babhau viṣadaśyāmaḥ kaustubhābharaṇo vibhuḥ /
madhyāvatīrṇasūryasya nabhaso 'bhibhavanprabhām // Bhmj_19.1307 //

caturbhujasya vibhabhustasya prājyabhujadrumāḥ /
cakraprabhāpallavitāḥ pāñcajanyāṃśupuṣpitāḥ // Bhmj_19.1308 //

vrajansa pavanoddhūtapītāmbaramanoharaḥ /
tārkṣyapakṣaprabācakraiścakre hemaprabhaṃ nabhaḥ // Bhmj_19.1309 //

sarvābharaṇaratnoṣu bimbitaiḥ kautukāgataiḥ /
siṣeve vyomataṭanīvartitoṣṇīṣapallavaiḥ // Bhmj_19.1310 //

suravidyādharavadhūpāṇipadmavanojjhitaiḥ /
mandāravṛndairabhavaṃstasya sragdāmavibhramāḥ // Bhmj_19.1311 //

ruddho 'niruddhaḥ samare yadā vīraḥ sahoṣayā /
bhujaṅgapāśaiḥ svapure bāṇena balaśālinā // Bhmj_19.1312 //

durgasaṃtāriṇīṃ durgāṃ tadā sa śaraṇaṃ gataḥ /
mahendropendrabhaginīṃ divyaistuṣṭāva nāmabhiḥ // Bhmj_19.1313 //

naumi kaṃsāsuraiśvaryatamaḥpaṭalacandrikām /
pūrṇacandrānanāṃ devīṃ duṣṭasaṃmohanakṣamām // Bhmj_19.1314 //

dīptaśūlaprabhājālabhīṣaṇāṃ lalitākṛtim /
velladviṣolbaṇavyālāmiva candanavallarīm // Bhmj_19.1315 //

mahiṣanyastacaraṇāṃ śyāmāṃ hāravibhūṣitām /
sakāliyahradāṃ phenahāsinīṃ yamunāmiva // Bhmj_19.1316 //

pāṇisaṃsaktabhujagābhoganīlāsivallarīm /
ekapadmodarodgacchadalimālāmivābjinīm // Bhmj_19.1317 //

mayūrapakṣābharaṇaiḥ śabalairmecakaprabhaiḥ /
sevitāṃ prāvṛṣamiva sphuradindrāyudhairghanaiḥ // Bhmj_19.1318 //

karālakeśavisphāraśuddhasaṃcāralālasām /
himādriśikharodbhūtāṃ kālāgurulatāmiva // Bhmj_19.1319 //

kavīndramānasāvāsarājahaṃsīṃ sarasvatīm /
vicitramadhurodāraśabdāṃ cārupadakramām // Bhmj_19.1320 //

saṃsāramarusaṃtāpanirvāpaṇasamudyatām /
saṃvitsamarasānandasudhāsyandataraṅgiṇīm // Bhmj_19.1321 //

raṇasaṃrambhasaṃbhāragambhīrārambhavibhramām /
niśumbhaśumbhāravaṣṭambhabhītasaṃbhāvitāmarām // Bhmj_19.1322 //

saṃdhyāmavandhyāṃ vindhyādrivāsinīṃ vāsavānujām /
śaśikhaṇḍaśikhaṇḍāṅkāṃ muṇḍamaṇḍalamaṇḍitām // Bhmj_19.1323 //

phullotpalavanaśyāmāṃ phullotpalavilocanām /
gambhīranābhikuharāmibhakumbhanibhastanīm // Bhmj_19.1324 //

dhanyāṃ kātyāyanīṃ caṇḍāṃ cāmuṇḍāṃ khaṇḍitāhitām /
śarvāṇīṃ śarvarīṃ śarvāṃ siddhagandharvasevitām // Bhmj_19.1325 //

kālasaṃkarṣiṇīṃ ghorāṃ trijagadgrāmalālasām /
kamalāsanakaṅkālamālākalitaśekharām // Bhmj_19.1326 //

śivāṃ śivapradāṃ śāntāṃ śivakāntāṃ śatānanām /
trinetrāṃ saumyavadanāṃ madanārimadaprabhām // Bhmj_19.1327 //

sphītaphenasudhāmbhodhidukūlāṃ ratnamekhalām /
karākalitahemādrimātulaṅgāṃśupiṅgalām // Bhmj_19.1328 //

akṣasūtrakṛtāvṛttanakṣatramaṇimālikām /
pāṇisaktasudhāmbhodhipūrṇabrahmāṇḍakarparām // Bhmj_19.1329 //

saṃvitprakāśaviṣadavyākośākāśadarpaṇām /
śeṣādikulabhogīndrahārakeyūrakaṅkaṇām // Bhmj_19.1330 //

tārakāmauktikasmeraśaśimārtaṇḍamaṇḍalām /
triśṛṅgaratnaśailendraviṭaṅkamukuṭojjvalām // Bhmj_19.1331 //

kallolalosvaḥsindhudhavaloṣṇīṣabhūṣitām /
sendrāyudhakṣayāmbhodamāyūracchattravibhramām // Bhmj_19.1332 //

kandāgrakuṇḍalitanābhimṛṇāladaṇḍahṛtpuṇḍarīkanibiḍāmṛtapānaśauṇḍām /
bhṛṅgāṅganāmiva sadoditanādaśaktisaṃvedyavedyajananīṃ jananīṃ prapadye // Bhmj_19.1333 //

***** durgāstotram || 42 || *****


iti stutā bhagavatī bhaktyā pradyumnasūnunā /
sāṃnidhyamakarotsākṣāddurga daśabhujā puraḥ // Bhmj_19.1334 //

bhujaṅgapañjaraṃ ghoraṃ pāṇinā kamalatviṣā /
durbhedyaṃ sphoṭayitvāsya vajraprākārasaṃnibham // Bhmj_19.1335 //

nijatejobhirabhitaḥ sphītairanusṛtā muhuḥ /
āyūṃṣi ditijendrāṇāṃ karṣantīvāviśannabhaḥ // Bhmj_19.1336 //

atrāntare mahāvego bhagavāngaruḍadhvajaḥ /
bāṇasya śoṇitapuraṃ prāpa pāvakarakṣitam // Bhmj_19.1337 //

aṣṭabāhurabhūdbhīmavigrahaḥ kāliyāntakaḥ /
śaṅkhacakragadāpadmaśaraśāṅgosicarmabhṛt // Bhmj_19.1338 //

sahasraśikharasphāratuṣāragirisaṃnibhaḥ /
sahasrakāyavadano babhūva ca halāyudhaḥ // Bhmj_19.1339 //

sanatkumārakalpaśca pradyumnaḥ samapadyata /
teṣveva pṛthurūpeṣu pṛthivī samakampata // Bhmj_19.1340 //

tārkṣyapakṣānilākṣepakṣumbha(t)stabdhābdhimaṇḍalaḥ /
udabhūjjagatāṃ ko 'pi pralayārambhasaṃbhramaḥ // Bhmj_19.1341 //

babhāṣe vismayāviṣṭastataḥ kṛṣṇaṃ halāyudhaḥ /
kasmādakasmātsaṃvṛttāḥ kanakadyutayo vayam // Bhmj_19.1342 //

tamabravīttārkṣyaketurbāṇasya purarakṣitā /
agnirāhavanīyo 'tra puro 'smānudyataḥ krudhā // Bhmj_19.1343 //

jagatyakālasaṃdhyeva tejasāsya vibhāvyate /
suparṇāyattamadhunā kāryametadbhaviṣyati // Bhmj_19.1344 //

ityukte śauriṇā tārkṣyaḥ pakṣākṣepadhutāmbudhiḥ /
gaṅgāmādāya vidadhe praśamaṃ jātavedasaḥ // Bhmj_19.1345 //

tato visphāraśikharākārajvālājaṭākulāḥ /
rudrasyānucarā ghorā vahnayo 'nye samudyayuḥ // Bhmj_19.1346 //

teṣāṃ madhye 'ṅgirā dīptaśūlajvālāvibhūṣaṇaḥ /
sumeruriva mārtaṇḍamaṇḍalāṅkaḥ samābabhau // Bhmj_19.1347 //

tasyārdhacandreṇa hariḥ prahartuḥ śūlamutkaṭam /
ciccheda sa prayatnasya vāmo vidhirivepsitam // Bhmj_19.1348 //

sthūlākarṇena nihataḥ sa mahāstreṇa śauriṇā /
papāta pātitaripurnirdagdho 'gnirivāgninā // Bhmj_19.1349 //

tato bhagne 'gnigahane bāṇānīke sasaṃbhrame /
dadhmau nijayaśaḥ śuddhaṃ pāñcajanyaṃ janārdanaḥ // Bhmj_19.1350 //

tasya śabdena mahatā vātaskandhavimardinā /
babhūva bhuvanābhogasaṃghaṭṭaviṣamaḥ svanaḥ // Bhmj_19.1351 //

tataḥ praviśya bāṇasya nagaraṃ garuḍadhvajaḥ /
avāpa yuddhasaṃnaddhakṣubdhadaityamahārṇavam // Bhmj_19.1352 //

tadapāraṃ hariḥ sainyaṃ pāvakāstraśilāśitaiḥ /
vyāptaṃ cakāra māñjiṣṭhairbaddhairvadhyapaṭairiva // Bhmj_19.1353 //

tatastūrṇaṃ raṇarasādavatīrya garutmataḥ /
vibudhārātibhirvīro yuyudhe lāṅgalāyudhaḥ // Bhmj_19.1354 //

śuddhastamālamaline sa daityasadane babhau /
airāvaṇa ivādabhranīlābhre nabhasi bhraman // Bhmj_19.1355 //

saṃkarṣaṇahalākṛṣṭāstatastanmusalāhale /
nipeturdānavāḥ sarve vajrabhinnā ivācalāḥ // Bhmj_19.1356 //

avatīrya suparṇāgrātpradyumnena sahācyutaḥ /
jahāra śarajālena daityajīvavihaṅgamān // Bhmj_19.1357 //

te caṇḍacañcucaraṇaiḥ pakṣākṣepaiśca pīḍitāḥ /
kṣapitāḥ pakṣirājena kṣaṇaṃ śarma na lebhire // Bhmj_19.1358 //

tato bhasmapraharaṇāstrimukhastriśikhastripāt /
nidrāvyāghūrṇitātāmranetro jṛmbhālasaḥ svayam // Bhmj_19.1359 //

śītoddhataiḥ kharatarairlomabhirmakaropamaḥ /
bhramaglāniparimlānadhūsaro 'dṛśyata jvaraḥ // Bhmj_19.1360 //

sa rauhiṇeyamāhūya citramaṇḍalacāriṇam /
kampamānatanuḥ kopāttatkṣaye vidadhe matim // Bhmj_19.1361 //

cikṣepa duḥsahaṃ tasmai bhasmāpasmārasaṃnibhaḥ /
vakṣovalakṣaṃ rāmasya yena vyāptamabhūtkṣaṇāt // Bhmj_19.1362 //

tadvakṣasaḥ pradīptotthaṃ bhasma merutaṭe patat /
dadāha pṛthuṭāṅkāri śikharaṃ sahasā jvalat // Bhmj_19.1363 //

śeṣeṇa dīptasarvāṅgo bhasmanā vismṛtasmṛtiḥ /
skhaladgatistālaketuḥ paraṃ kṣība ivābabhau // Bhmj_19.1364 //

so 'bravītkṛṣṇa kṛṣṇāhaṃ pradīpto na labhe dhṛtim /
kulālacakravibhrāntaṃ paśyāmi nikhilaṃ jagat // Bhmj_19.1365 //

iti bruvāṇamabhyetya śārṅgadhanvā halāyudham /
bhasmaśāntyai piraṣvajya jagrāha jvaramojasā // Bhmj_19.1366 //

sa tena samare ghore samākrāntaḥ krudhā jvalan /
jvaraścikṣepe muṣṭibhyāṃ bhasma jvālājaṭākulam // Bhmj_19.1367 //

kṣaṇaṃ pradīptaḥ kṛṣṇo 'pi praśāntāgniśca tatkṣaṇāt /
tulyaṃ tenāhato dorbhistribhirnākampatācyutaḥ // Bhmj_19.1368 //

sa kṛṣṇajvarayorghoraḥ saṃgrāmo vajraniḥsvanaḥ /
babhūva sarvabhūtānāṃ bhayakṛllomaharṣaṇaḥ // Bhmj_19.1369 //

kāñcanābharaṇacchāyā babhūvurjravigrahe /
vinirgatā iva jvālāḥ kṛṣṇadordaṇḍapīḍanāt // Bhmj_19.1370 //

nipīḍya nibiḍaṃ dorbhiḥ kṣitau kṣipattaḥ sa śauriṇā /
alakṣito 'viśatkṣipraṃ taccharīraṃ samīravat // Bhmj_19.1371 //

tenāviṣṭaḥ śvasañjṛmbhābhramanidrālasaḥ skhalan /
kṣaṇaṃ babhūva bhūtātmā proddhūtādbhutaviplavaḥ // Bhmj_19.1372 //

aho batāpratihatā vastuśaktirgarīyasī /
jagannāte 'pi yadbheje jvarasaṃsparśavikriyām // Bhmj_19.1373 //

so 'sṛjadvaiṣṇavaṃ ghoraṃ jvaraṃ pūrvajvarāpaham /
kṛṣṇastena jvareṇāśu punaḥ pūrvo 'bhavajjvaraḥ // Bhmj_19.1374 //

taṃ hantumudyato yāvatkāliyāriḥ svayaṃ krudhā /
uccacāra vacastāvadgaganāddhoraniḥsvanam // Bhmj_19.1375 //

saṃrakṣyo bhagavanneṣa rudrasyānucaro jvaraḥ /
śrutveti virarāmāśu tadvadhānmadhusūdanaḥ // Bhmj_19.1376 //

kṛtāñjalistamavadajjvaro viṣṇujvarārditaḥ /
nijaṃ saṃhara viśveśa jvaraṃ madanukampayā // Bhmj_19.1377 //

mādhavena tu tadvākyātsaṃhṛte ca nije jvare /
praṇanāma hariṃ harṣājjvaraḥ śarvapuraḥsaraḥ // Bhmj_19.1378 //

kiṃ te priyaṃ karomīti vādinaṃ hṛṣṭamānasam /
tamabravīnmadhuripuḥ prasādamadhurākṣaram // Bhmj_19.1379 //

bhujāyudhamidaṃ yuddhamāvayoḥ praṇipatya mām /
ye manmayāḥ saṃsmaranti santu te vijvarā narāḥ // Bhmj_19.1380 //

tripādbhūtipraharaṇastriśirāḥ sāsrulocanaḥ /
dhyātaḥ prītisukhaṃ dadyāttvadākāraḥ śarīriṇām // Bhmj_19.1381 //

nādyantāḥ kavayaḥ pūrve śāstāro 'lpamahāttamāḥ /
ghnantu jvarāṃścāniruddhapradyumnabalakeśavāḥ // Bhmj_19.1382 //

ityuktaḥ śauriṇā prītyā tathetyāha hari jvaraḥ /
abhyadhānmauliratnāgre praṇayāvarjitāñjaliḥ // Bhmj_19.1383 //

ahaṃ hareṇa tripurāntakena vinirmitaḥ kāliyasūdanena /
jitastvāyā dānavakānanāgre prasahya yuddhe tava kiṃ karomi // Bhmj_19.1384 //

ityuktvāpasṛte śarvajvare pūrvaṃ raṇāṅganāt /
tārkṣyamāruhya yuyudhe sātmajaḥ sāgrajo hariḥ // Bhmj_19.1385 //

vidāritāḥ kṛṣṇaśaraiḥ svāmisanmānayantritāḥ /
mānino daityasubhaṭā na tasthurna yayuḥ kṣaṇam // Bhmj_19.1386 //

tato vighaṭitavyūhā bhagnasyandanakuñjarāḥ /
yayustyakatvā raṇaṃ daityā dāmodaravidāritāḥ // Bhmj_19.1387 //

vidrāvitāste hariṇā hariṇā hariṇā iva /
nadīvegā iva gatāḥ pratīpaṃ na samāyayuḥ // Bhmj_19.1388 //

prāṇaistṛṇāgralaghubhiḥ kalpāpāyasthiraṃ yaśaḥ /
vikrīya kiṃ gatā yūyaṃ mṛtyuḥ sarvatra dehinām // Bhmj_19.1389 //

mānaparvatavajreṇa kīrtivallī davāgninā /
aucityacitradhūmena bhayenābhihatāḥ katham // Bhmj_19.1390 //

iti bāṇena bahuśaḥ kumbhāṇḍena ca māninā /
nivāryamāṇā api te jagmureva diśo daśa // Bhmj_19.1391 //

tato raṇāṅgane rudro bhagavānbhaganetrahā /
devaḥ pinākī saguhaḥ svayaṃ yoddhumathāyayau // Bhmj_19.1392 //

tuṣāranikarasmerasphārairgātrāṃśusaṃcayaiḥ /
kurvanniva jagannātho bhūribhūtivibhūṣitam // Bhmj_19.1393 //

valadvalayakeyūrakuṇḍalavyālamaṇḍalaiḥ /
tripurānaladhūmālībhaṅgairiva taraṅgitaḥ // Bhmj_19.1394 //

sṛjankaṇṭhaprabhācakrairdigvadhūnīlakañcukaiḥ /
pralayārambhasacivānpuṣkarāvartakāniva // Bhmj_19.1395 //

gāḍhabandhajaṭājūṭasphuṭaccandrakalāṅkuraḥ /
sphūrjatphenāmaranadīracitoṣṇīṣavibhramaḥ // Bhmj_19.1396 //

rathena nandiyuktena siṃhayuktena bhāsvatā /
kopapāvakapuñjena mūrtenevāvṛtāmbaraḥ // Bhmj_19.1397 //

tārakāvajayodārakumārānugataṃ haram /
harirālokya niṣkampaḥ sajjaṃ cakre nijaṃ dhanuḥ // Bhmj_19.1398 //

kruddhasya khaṇḍaparaśoḥ samarāḍambare svayam /
abhūdakāṇḍapralayārambhaśaṅkā śarīriṇām // Bhmj_19.1399 //

tataḥ kanakanācairbhargaḥ kṛṣṇamapūrayat /
tṛtīyanayanoddhūtabhūrivahniśikhopamaiḥ // Bhmj_19.1400 //

ugrairugrabhujotsṛṣṭairvegaspaṣṭīkṛtairvṛtaḥ /
sa taistadvalayavyālairjyākṛṣṭitruṭitairiva // Bhmj_19.1401 //

śaradhārāsahasrograṃ visphūrjadgarjitorjitam /
mumoca bhadraṃ rudrāya parjanyāstraṃ janārdanaḥ // Bhmj_19.1402 //

astreṇa tripurārātirvyāptastena pramāthinā /
āgneyamastraṃ vidadhe vitrāsitajagattrayam // Bhmj_19.1403 //

vahnijvālāvalayitaḥ sāgrajo garuḍadhvajaḥ /
hemapañjarabaddhasya bheje kesariṇaḥ śriyam // Bhmj_19.1404 //

vāruṇena śamaṃ nīte tasminnastre murāriṇā /
paiśācaraudrāṅgirasairyuyudhe 'straistrilocanaḥ // Bhmj_19.1405 //

nivāryāstrāṇi tānyāśu sauravāyavyavāsavaiḥ /
saṃdadhe krodhavidhurastripurāntakaraṃ śaram // Bhmj_19.1406 //

cirāccāpapraṇayitāṃ tasminnīte 'ndhakadviṣā /
harirvijṛmbhamāṇāstraṃ taṃ vijṛmbhākulaṃ vyadhāt // Bhmj_19.1407 //

ghoraghoṣeṇa śārṅgasya pāñcajanyasya cāsakṛt /
jṛmbhite bhairave bhīmaṃ bhayaṃ bhūtāni lebhire // Bhmj_19.1408 //

tataḥ kumbhāṇḍasūtena rathena pṛthuraṃhasā /
pratyudyayau rāmakṛṣṇapradyumnānkupito guhaḥ // Bhmj_19.1409 //

anilānalaparjanyairastrairabhihataḥ sa taiḥ /
dīptāstrajālairvidadhe jagatsaṃkṣobhavibhramam // Bhmj_19.1410 //

ṣaṇmukho 'pi babhau hemapuṅkhaistadvividhairvṛtaḥ /
janmakṣetraṃ śaravaraṃ prītyā punarivāśritaḥ // Bhmj_19.1411 //

astraṃ brahmaśiro raudramasṛjattārakāntakaḥ /
jvālābhijvalitā yasya śailāḥ prāpuḥ sumerutām // Bhmj_19.1412 //

tasminviśvakṣayākṣepadīkṣāvikṣobhitākhile /
astrānale pravisṛte hariścakraṃ samādadhe // Bhmj_19.1413 //

tatsarvāstraharaṃ ghoraṃ mārtaṇḍoccaṇḍamaṇḍalam /
haridordaṇḍasaṃsaktaṃ jahārāstrānalaprabhām // Bhmj_19.1414 //


cakrāṃśukrakacotkṛtte tasminnastraprabhāvane /
prajagrāha guhaḥ śaktiṃ krūrāṃ krauñcādridāriṇīm // Bhmj_19.1415 //

mṛtyudantāvalītāraratnarājivirājitām /
tārakāsṛkkaṇākāraśoṇapaṭṭavibhūṣitām // Bhmj_19.1416 //

cikṣepa kārtikeyastāṃ ghaṇṭāpaṭalarāviṇīm /
krośantīṃ trijagadgrāsalālasāṃ kṣudhitāmiva // Bhmj_19.1417 //

sā dīptāgraprabhātābhrabhrūkeśaśmaśrubhīṣaṇe /
cakre vyoma mahākālavaktre jihvāvijṛmbhitam // Bhmj_19.1418 //

svasti svastyacyutāyeti divi devairudīritam /
sā kṛṣṇābhimukhī śaktirvegādvidyudivābabhau // Bhmj_19.1419 //

sā kṛṣṇahuṃkārahatā tasmānniṣphalatāṃ yayau /
āśeva baddhā mugdhena labdhe kuṭilacetasi // Bhmj_19.1420 //

tataścakrāyudhaścakre kalayanvalayaṃ ruṣaḥ /

guhaṃ vīkṣya kaṭākṣeṇa tadvadhe vidadhe matim // Bhmj_19.1421 //

nirambarā muktakeśī śyāmā lohitalocanā /
tasthau kumārarakṣāyai mūrtā śaktirivāgrataḥ // Bhmj_19.1422 //

apagacchāpagaccheti sāsūyaṃ kāliyādviṣā /
nivāryamāṇāpyasakṛttato nāpasasāra sā // Bhmj_19.1423 //

atrāntare ghanadhvānadhīragambhīraniḥsvanaiḥ /
tāratīraravaiḥ sainyairbāṇaḥ svayamadṛśyata // Bhmj_19.1424 //

sa kaumāramayūrasya śuśubhe pṛṣṭhamāsthitaḥ /
añjanādritaṭaṃ nīlameghasaṃgha ivocchritaḥ // Bhmj_19.1425 //

so 'vadatkṛṣṇamabhyetya bahubāhubalorjitaḥ /
pratyāsannavināśo 'dya dīpavadbata vardhase // Bhmj_19.1426 //

hato mayā videśe 'sminnavijñātaḥ suhṛjjanaiḥ /
dhruvaṃ tyakṣyasi kṛcchreṇa jīvitaṃ mṛtabāndhavaḥ // Bhmj_19.1427 //

iti bāṇena gadite garvādgaruḍalāñchanaḥ /
katthanenaiva śūro 'si nūnamityāha sasmitaḥ // Bhmj_19.1428 //

tataḥ śitaśarāsāraiḥ pūritaḥ sa murāriṇā /
asṛjaddoḥsahasreṇa ghorāyudhaparamparām // Bhmj_19.1429 //

tatkṛśānukaṇākārapūrapūritamambaram /
vikīrṇasvarṇacūrṇāyā lebhe maṇibhuvaḥ prabhām // Bhmj_19.1430 //

astraṃ hiraṇyakaśiporatha bāṇaḥ samādadhe /
yadbhītyeva diśaḥ kvāpi yayuḥ saṃtamasāvṛtāḥ // Bhmj_19.1431 //

tadudbhūtāstranicayaiḥ pūrite gaganāṅgane /
vāyorapi gatirnābhūtkā kathā vyomacāriṇām // Bhmj_19.1432 //

parjanyāstreṇa hariṇā tasminnastre nivārite /
bāṇabāhuvanotsṛṣṭā śaravṛṣṭiḥ samudyayau // Bhmj_19.1433 //

babharturbarhigaruḍau yuddhe cañcunakhāyudhau /
miśrībhūtāviva muhurnīlaśailasurācalau // Bhmj_19.1434 //

tatastārkṣyeṇa pakṣāgrakṣepavikṣepakāriṇā /
ākṛṣṇābhihato mūrdhni mayūro 'dririvāpatat // Bhmj_19.1435 //

daityendre nihate nandī preritastripurāriṇā /
raudraṃ rathaṃ samādāya sajjo 'bhūtsamare punaḥ // Bhmj_19.1436 //

bāṇastūrṇaṃ samāruhya mānī manyuviṣākulaḥ /
cakāra brahmaśirasā mahāstreṇa jagatkṣayam // Bhmj_19.1437 //

tataścakraṃ sahasrāraṃ saṃhāraṃ tridaśadviṣām /
udyamya grastadaityāstraṃ harirdaityendramādravat // Bhmj_19.1438 //

punaḥ saṃnyastavasanā kālī kuvalayekṣaṇā /
puro babhūva rakṣārthaṃ bāṇasya prāṇasaṃśaye // Bhmj_19.1439 //

dṛṣṭvā tāmavadatkuṣṇastrāṇaṃ vaḥ kathamaṅganā /
bāṇa saṃśayakāleṣu nedaṃ vīravratocitam // Bhmj_19.1440 //

ityuktvā mīlitākṣastāṃ parivarjyāṅganāṃ hariḥ /
utsasarja prabhācakraduṣprekṣaṃ cakramañjasā // Bhmj_19.1441 //

tadalakṣyabhramodbhrāntaṃ bāṇabāhuvane muhuḥ /
cakraṃ pūrṇānalāpūrakrūraṃ krakacatāṃ yayau // Bhmj_19.1442 //

kṣaṇena mūlanirlūnaprabhūtabhujāpādapaḥ /
babhūva bāṇaḥ sāvegasravadrudhiranirjharaḥ // Bhmj_19.1443 //

kaṇṭhacchedodyataṃ dṛṣṭvā bāṇasya madhusūdanam /
abhyetya bhagavānbhargaḥ saguhaḥ praṇato 'bhyadhāt // Bhmj_19.1444 //

kṛṣṇa jāne jagajjanamasthitisaṃhārakāraṇam /
tvāṃ tathāpyeṣa naḥ ko 'pi daityapakṣaparigrahaḥ // Bhmj_19.1445 //

madbhakta eva bhaktaste saṃrakṣyaste mahāśrayaḥ /
ahameva bhavānbrahmamūrtistraiguṇyasaṅgataḥ // Bhmj_19.1446 //

madekaśaraṇastasmādrakṣyo bāṇastvayādhunā /
ukto hareṇeti haristathetyuktvānurakṣitam // Bhmj_19.1447 //

tatastrinetramāmantrya prayāte garuḍadhvaje /
paścātkṛttabhujaṃ bāṇaṃ nandī cintākulo 'bhyadhāt // Bhmj_19.1448 //

aho bata na jānīmaḥ kiyatī bhavitavyatā /
bāṇastryakṣe sapakṣe 'pi prāpto jīvitasaṃśayam // Bhmj_19.1449 //

bāṇa cchinnabhujo 'pyatra nṛtyenārādhaya prabhum /
bhavaṃ bhavabhayocchedakovidaṃ varadaṃ sakhe // Bhmj_19.1450 //

ityukto nandinā bāṇaściracārī padakramaiḥ /
nanarta bhagavānyena varado 'syābhavadbhavaḥ // Bhmj_19.1451 //

amaro nirvyathaḥ śrīmāñjātaḥ pūjyabhujadvayaḥ /
bāṇo 'bhūdīśvaravarānmahākālo gaṇāgraṇīḥ // Bhmj_19.1452 //

antarhite 'tha sagaṇe sahasā pārvatīpatau /
babhūva śoṇitapuraṃ śūnyaṃ daityajanojjhitam // Bhmj_19.1453 //

uṣāsahāyamādāya bāṇāntaḥpuramandirāt /
aniruddhaṃ pramuditaḥ prayayau garuḍadhvajaḥ // Bhmj_19.1454 //

vrajansa tārkṣyapakṣāṃśupiśaṅgīkṛtadiṅmukhaḥ /
sasmāra satyabhāmāyā vacanaṃ cārulocanaḥ // Bhmj_19.1455 //

santi divyāmṛtakṣīrā divyā bāṇasya dhenavaḥ /
tā madarthaṃ tvayā deva hartavyā iti sasmitaḥ // Bhmj_19.1456 //

tā hartumudyayau yāvaccarantīrjaladhestaṭe /
tāvattā viviśuḥ sarvā javena varuṇālayam // Bhmj_19.1457 //

tataḥ suparṇapakṣogravātasaṃkṣobhite 'mbudhau /
ghoraṃ rathasahasraughairudyayau vāruṇaṃ balam // Bhmj_19.1458 //

murāriśarasaṃbhāradārite ca balārṇave /
udatiṣṭhanmaṇicchatraḥ kupito varuṇaḥ svayam // Bhmj_19.1459 //

divyāstravarṣī samare vaiṣṇavāstreṇa śauriṇā /
nirdahyamāno varuṇaḥ prāñjalistamabhāṣata // Bhmj_19.1460 //

mūrtirādyā tavaivāhaṃ jagatsarge jagatpate /
kṣantumarhasi me deva jahi kopaṃ tamomayam // Bhmj_19.1461 //

nyāsīkṛtaṃ godhanaṃ ca bāṇena parirakṣa me /
ityuktastena bhagavānprītaḥ prāyādvihāyasā // Bhmj_19.1462 //

stūyamānaḥ suragaṇairdvārakopāntametya saḥ /
nikṣipya nijavaktre ca pāñcajanyamapūrayat // Bhmj_19.1463 //

tasya gambhīragoṣeṇa susnigdhaghananādinā /
harṣotsavo 'bhavatko 'pi vṛṣṇivīraśikhaṇḍinām // Bhmj_19.1464 //

praviśya dvārakāṃ devaḥ pūjitaḥ sarvayādavaiḥ /
paścādavāptasatkṛtyaṃ visṛjyendraṃ sahānugam // Bhmj_19.1465 //

garuḍaṃ ca priyatamāpraṇayapremalālasaḥ /
vijahāra surārātirniḥśeṣakṣayanirvṛtiḥ // Bhmj_19.1466 //

***** bāṇayuddham || 43 || *****


vaiśampāyana ityūce rājānaṃ janamejayam /
iti tasya vacaḥ śrutvā punaḥ papraccha śaunakaḥ // Bhmj_19.1467 //

pūrve vaṃśāḥ śrutāḥ sarve janamejayabhūpateḥ /
saṃtānavaṃśamicchāmi śrotuṃ sūta tvayoditam // Bhmj_19.1468 //

iti pṛṣṭo 'bravītsūto janamejayasaṃbhavau /
candrāpīḍo mahīpālaḥ sūryāpīḍaśca maktibhāk // Bhmj_19.1469 //

candrapīḍasutaḥ satyakarṇo bhrātṛśatāgrajaḥ /
tatputraḥ śvetakarṇākhyo mahāprasthānamāviśat // Bhmj_19.1470 //

taṃ jāyā mālinī nāma sagarbhānuyayau satī /
pratijātastayā tyaktaḥ kumāro girikandare // Bhmj_19.1471 //

ruroda tasya kāruṇyātprādurāsanpayomucaḥ /
gṛhīto muniputrābhyāṃ dhṛṣṭapārśvadvayo girau // Bhmj_19.1472 //

ajapārśva iti khyātaḥ so 'bhavadyanvanāṃ varaḥ /
tatputrapautrairvipulaiḥ pūruvaṃśo vivardhitaḥ // Bhmj_19.1473 //

yayātiproktamapyarkagrahahīnā mahī bhavet /
pūruvaṃśavihīnā tu na kadācidbhaviṣyati // Bhmj_19.1474 //

***** janamejayavaṃśaḥ || 44 || *****


bhārate pūrvapūjāsu janamejayabhūbhujā /
śrutvā dānavidhiṃ pṛṣṭo vyāsaśiṣyo 'bravītpunaḥ // Bhmj_19.1475 //

ādiparvaṇi viprebhyaḥ pradadyānmadhupāyasam /
apūpamodakaiḥ kuryātsabhāparvaṇi tarpaṇam // Bhmj_19.1476 //

āraṇyake mūlaphalairvairāṭe vastramarpayet /
vicitrabhojyapānānnaṃ dadyādudyogabhīṣmayoḥ // Bhmj_19.1477 //

droṇaparvaṇyāyudhāni śuddhānnaṃ karṇaparvaṇi /
śalyaparvaṇyapūpādisamodakaguḍodanam // Bhmj_19.1478 //

mudgamiśraṃ gadāyuddhe strīparvaṇi vibhūṣaṇam /
ghṛtaudanamathaiṣū(ṣī)ke haviṣyaṃ śāntiparvaṇi // Bhmj_19.1479 //

aśvamedhe yatākāmaṃ haviṣyaṃ tadvadāśrame /
mausale gandhamālyādi prasthānākhye upānahau // Bhmj_19.1480 //

svargaparvaṇi bhakṣyādi harivaṃśe tu pāyasam /
bhāratānte sarasvatyāḥ pūjāmādāya pustake // Bhmj_19.1481 //

hiraṇyado 'ciṃtahariḥ sarvayajñaphalocitaḥ /
parvapūjāṃ niśamyeti punaḥ papraccha śaunakaḥ // Bhmj_19.1482 //

***** parvapūjā || 45 || *****


sarvasatre nivṛtte tu rakṣite takṣake tathā /
tataḥ kimakarotsūta sa rājā janamejayaḥ // Bhmj_19.1483 //

sūto 'vadattato rājā vidvanmantripurohitaiḥ /
cintayitvāśvamedhāya pūrṇaṃ saṃbhāramādadhe // Bhmj_19.1484 //

athājagāma bhagavāndivyajñānamayo muniḥ /
vedavidyānidhiḥ śrīmānvyāsaḥ satyataponidhiḥ // Bhmj_19.1485 //

taṃ mahārhāsanāsīnaṃ pūjayitvā nato nṛpaḥ /
papraccha bhāratasudhācarvaṇānandanirbharaḥ // Bhmj_19.1486 //

bhagavanrājasūyena kṛtaḥ kṣattrakṣayo mahān /
sa kathaṃ pāṇḍuputrāṇāṃ bhavatā na nivāritaḥ // Bhmj_19.1487 //

pṛṣṭo nṛpeṇetyavadanmunirdantāṃśubhirdiśan /
mukhe sarasvatīvāsakamale kesarāvalīm // Bhmj_19.1488 //

avaśyabhāvini kathaṃ tasminkṣattrakṣaye vayam /
prabhavāmo hitaṃ kaśca manyate vidhicoditaḥ // Bhmj_19.1489 //

iyaṃ bhavāsaktajantuyātāyātānilāhatiḥ /
sarvātmanā balavatī jṛmbhate bhavitvayatā // Bhmj_19.1490 //

śubhāśubhaphalaiḥ prāptiḥ sahajāpyagravartinī /
bhrūlateva lalāṭasthā svadṛśā kena dṛśyate // Bhmj_19.1491 //

teṣāṃ kālaparītānāṃ dhīrabhūddṛḍhaniścayā /
sarvaṃkaṣo hi bhagavānkālaḥ kavalitākhilaḥ // Bhmj_19.1492 //

dehibhardaivanirdiṣṭaṃ vacasā yadi laṅghyate /
tatsattramapyaśvamedhaṃ mā kṛthā vighnado hi saḥ // Bhmj_19.1493 //

śrutvā śatakraturdvaiṣāttava kratuśatatrayam /
patnī praviśya yajñāśvaṃ rāgāndho dharṣayiṣyati // Bhmj_19.1494 //

tataḥ prabhṛti loke 'sminpravṛddhe kalikalmaṣe /
mahāyajñakathāmātramapi dūre bhaviṣyati // Bhmj_19.1495 //

senānīḥ kāśyapiḥ kaścidaudbhidaḥ kaligocare /
aśvamedhaṃ kṛtī vipraḥ punaḥ pratyāhariṣyati // Bhmj_19.1496 //

iti śrutvā viṣṇṇena muniḥ pṛṣṭo mahībhujā /
uvāca jñānanayanaḥ paryantayugalakṣaṇam // Bhmj_19.1497 //

varṇāśramācāracarcā viparītā yatepsitā /
bhaviṣyati yadā loke tadyugāntasya yauvanam // Bhmj_19.1498 //

śithilakṣaṇasauhārdāḥ satyaśīlavivarjitāḥ /
keśaveśā bhaviṣyanti niruṣṇīṣāmbarā narāḥ // Bhmj_19.1499 //

dasyavo rājacaritā rājāne dastuceṣṭitāḥ /
kariṣyanti kaleḥ sarve sāhāyyaṃ dharmasaṃkṣaye // Bhmj_19.1500 //

pakvānnavikrayo loke vedavikrayiṇo dvijāḥ /
bhaviṣyanti yuge kṣīṇe gṛhīṇyo bhagavikrayāḥ // Bhmj_19.1501 //

upadeśakṛtaḥ śūdrā brahmadīkṣāvidhāyinaḥ /
bhoḥśabdena bhaviṣyanti viprā avamatāḥ punaḥ // Bhmj_19.1502 //

muṇḍāḥ kaṣāyavasanā nānāvratavikāriṇaḥ /
pratigrahāngrahīṣyanti śūdrā vidrāvitadvijāḥ // Bhmj_19.1503 //

rūpalāvaṇyamādhurye parikṣīṇe subhūṣaṇe /
keśālāṃkaraṇā nāryo bhaviṣyanti gatatrapāḥ // Bhmj_19.1504 //

svaśāstrapaṇḍitāḥ sarve nirvivekā mumukṣavaḥ /
bhaviṣyanti kule jātā niṣprayatnaphalepsavaḥ // Bhmj_19.1505 //

vañcanā vañcanājñānāṃ taskarāṇāṃ ca taskarāḥ /
kimanyatprabhaviṣyanti rājāno dārahāriṇaḥ // Bhmj_19.1506 //

babustrīko 'lpapuruṣo himavatpārśvasaṃśrayaḥ /
lokaskandhārpitāpatyo hāhābhūtaścariṣyati // Bhmj_19.1507 //

dambhaḥ śaucaṃ vakramāyākṛtitvaṃ hiṃsāśauryaṃ vṛttiranyopaghātaḥ /
tarkaḥ śāstraṃ nāstikatvaṃ ca bodhaḥ śaucācāratyāga evāśu muktiḥ // Bhmj_19.1508 //

ityevaṃ kalinā loke kilbiṣairākulīkṛte /
punaḥ kālavipākena kṛtadharmaḥ pravartate // Bhmj_19.1509 //

***** bhaviṣyat || 46 || *****


tatastirohite kṣipraṃ munau jñānadivākare /
aśvamedho narapateḥ kratuḥ śrīmānavartata // Bhmj_19.1510 //

tasminyajñe praviśyāśvaṃ rājapatnīṃ vapuṣṭamām /
akāmāṃ kāmavaśataḥ śatakraturadharṣayat // Bhmj_19.1511 //

tadadhvaryugirā prāpto rājā kopaviṣolbaṇaḥ /
śaśāpa śakraṃ yajñāṃśaniṣedhenājitendriyam // Bhmj_19.1512 //

nirasya sarvānsāsūyaṃ brāhmaṇādviṣayānnijāt /
praviśyākampitatanuḥ patnīśālāmabhāṣata // Bhmj_19.1513 //

iyaṃ niṣkāsyatāṃ paṅkakulyā kuṭilacāriṇī /
kilbiṣālolakallolākulakūlāvapātinī // Bhmj_19.1514 //

gṛhe dūṣitācāritrā neyaṃ me sthātumarhati /
yaśaḥpūrṇaśaśāṅkasya meghamālāyitaṃ yayā // Bhmj_19.1515 //

svādu nāśnanti saṃtaptā na ca rātriṣu śerate /
śalyaṃ marmāntare yeṣāṃ gṛhe bhāryā hi dūṣitā // Bhmj_19.1516 //

iti vādini bhūpāle gandharvādhipatiḥ svayam /
viśvāvasustamabhyetya sauhārdādidamabravīt // Bhmj_19.1517 //

rājanrambhā tava vadhūriyaṃ devavilāsinī /
vapuṣṭamā surendreṇa yajñe 'smindharṣitā satī // Bhmj_19.1518 //

tvatprabhāvabhayādviprabhayāddveṣānmanobhavāt /
daivadiṣṭaśca śakreṇa vighnaste vihitaḥ kratau // Bhmj_19.1519 //

viprebhyo mā krudhaḥ patnīṃ mā tyākṣīḥ śuddhamānasām /
guhyasparśo hyakāmāyā dṛśyayāṅgasparśasaṃnibhaḥ // Bhmj_19.1520 //

janajanma mahīrandhre puraṃdhrīṇāṃ svabhāvataḥ /
aśuddhaṃ śuddhimādhatte brāhmaṇānmā mudhā vadhīḥ // Bhmj_19.1521 //

iti gandharvarājena bodhito janamejayaḥ /
praśāntakopaḥ saṃcintya tatheti pratyapadyata // Bhmj_19.1522 //

***** janamejayayajñasamāptiḥ || 47 || *****


niśamya viṣṇucaritaṃ vaiśampāyanakīrtitam /
punaḥ prapaccha vārāhaṃ prādurbhāvaṃ mahīpatiḥ // Bhmj_19.1523 //

sa pṛṣṭastena vinayātpraṇipatya hariṃ muniḥ /
viṣṇorānāyayaddivyaṃ prabhāvaṃ kalmaṣāpaham // Bhmj_19.1524 //

pūrṇe yugasahasrānte nivṛtte brahmavāsare /
hiraṇyaretāstriśirāḥ svayaṃ devo vṛṣākapiḥ // Bhmj_19.1525 //

śikhābhirlokamakhilaṃ dagdhvā sagirisāgaram /
eko nārāyaṇaḥ śete garbhīkṛtajagattrayaḥ // Bhmj_19.1526 //

sa garbhīkṛtaviśvaḥ prāṅmumocāṇḍaṃ hiraṇmayam /
ūrdhvādhastena tadbhinnaṃ vivṛtaṃ dikṣu cāṣṭadhā // Bhmj_19.1527 //

babhūva trijagatkṣetraṃ bhūtalāntaṃ khaśekharam /
garbhaṃ hiraṇyagarbhasya yamāhurbrahmavādinaḥ // Bhmj_19.1528 //

svacchaṃ yatsalilaṃ tatra sumeruḥ kāñcanācalaḥ /
mamajja medinī tasmingirīndraśatapīḍitā // Bhmj_19.1529 //

aśaktā dhartumakhilaṃ prāṇitaṃ viṣṇutejasā /
vaikuṇṭhaṃ śaraṇaṃ prāyānamagnā gauriva medinī // Bhmj_19.1530 //

tato viśvaṃbharoddhāradhīraṃ vapurakalpayat /
vārāhaṃ duṣṭasaṃhāri harirgirimavocchritam // Bhmj_19.1531 //

bhinnāñjanacayacchāyaṃ śubhadaṃṣṭrāṃśusaṃcayam /
nīlajīmūtasaṃghātādiva niryanniśākaram // Bhmj_19.1532 //

babhrubhrūśmaśrukeśena vaktraṇārañjitāmbaram /
nīlādriśikhareṇeva hemarājirajojuṣā // Bhmj_19.1533 //

sa pātālatalaṃ tālatamālamalinodaram /
viveśa daṃṣṭrākhaṇḍendukhaṇḍitadhvāntamaṇḍalaḥ // Bhmj_19.1534 //

mantrātmā veda yajñāṅgaḥ sa varāho mahākṛtiḥ /
daṃṣṭrāgreṇojjahāra kṣmāṃ śevālalatikāmiva // Bhmj_19.1535 //

sā tasya daṃṣṭrāparyante saktā kuvalayekṣaṇā /
babhau lāñchanalekhena śyāmaśītāṃśumaṇḍale // Bhmj_19.1536 //

jagannivāso vasudhāmuddhṛtya jagataḥ sthitim /
vidadhe digvibhāgena bhūdharāṃśca nyaveśayet // Bhmj_19.1537 //

śaṅkhacakragadākārānparvatānviniveśya saḥ /
asṛjatpuruṣaṃ vaktrāddevamādyaṃ prajāpatim // Bhmj_19.1538 //

kiṃ karomīti puratastasminvadati sādaram /
vibhajātmānamityuktvā viśvayonistirodadhe // Bhmj_19.1539 //
tataścintayatastasya cidākāśasamudbhavaḥ /
omityudacarannādaḥ saṃpūritajagattrayaḥ // Bhmj_19.1540 //

tato 'bhavadvaṣaṭkāro mahāvyāhṛtayastathā /
vedamātā ca sāvitrī vedaiḥ saha sanātanaiḥ // Bhmj_19.1541 //

viśuddhamānasāvāsarājahaṃsāḥ prajāpateḥ /
ajāyanta jagadvandyāḥ sapta pūrve maharṣayaḥ // Bhmj_19.1542 //

dakṣastu dakṣimāṅguṣṭhādudabhūdyaḥ prajāpatiḥ /
tatsutāḥ kanyakāḥ prāpurdharmendumanukaśyapāḥ // Bhmj_19.1543 //

tāsāmayaṃ viśvasargaḥ saṃtānaḥ sa surāsuraḥ /
asūta devānaditirditirdaityāṃśca kaśyapāt // Bhmj_19.1544 //

hiraṇyākṣaṃ samāśritya kadācidditijeśvaram /
sapakṣāḥ parvatāścakrurgatyā bhuvanaviplavam // Bhmj_19.1545 //

pakṣabchedodyate teṣāṃ śakre tatpakṣapātinā /
hiraṇyākṣeṇa devānāṃ dāruṇaḥ saṃgaro 'bhavat // Bhmj_19.1546 //

tasminmahāstravikṣepabhūtakṣobhavibhīṣaṇe /
hiraṇyākṣo 'jayaddevānbhuvanākampane raṇe // Bhmj_19.1547 //

sureṣu dhvastadhairyeṣu varāho girivigrahaḥ /
bhagavānsvayamabhyetya tasthau daityavadhotsukaḥ /
dadhmau daṃṣṭrākarālena śaṅkhaṃ vaktreṇa cakrabhṛt // Bhmj_19.1548 //

nādena tasya brahmaṇḍamaṇḍalāvartakāriṇā /
oṅkārāyitamuddarpadaityakṣayamahādhvare // Bhmj_19.1549 //

tato 'bhyetya hiraṇyākṣaḥ kṣayadūtikayā dviṣām /
śaktyā vakṣasi deveśaṃ jaghāna ghananiḥsvanaḥ // Bhmj_19.1550 //

līlayā vīkṣya bhagavāndaityamadbhūtavikramam /
asṛjadvairisaṃhāraṃ sahasrāraṃ sudarśanam // Bhmj_19.1551 //

kṛtottamāṅgaśṛṅge 'tha tena daityamahībhṛti /
patite bhuvi vidhvastāḥ prayayurdānavā diśaḥ // Bhmj_19.1552 //

hiraṇyākṣe hate vīre śekhare tridaśadviṣām /
dhṛtā mahāvarāheṇa svapadaṃ bhejire surāḥ // Bhmj_19.1553 //

daṃṣṭrānirbhinnabhinnañjanagirigahanasphāradaityāndhakāraścandrārkodāratārāpatharuciratarapraspuracchaṅkhacakraḥ /
pāyānnaḥ śeṣaśīrṣākramaṇasamuditairvyāptakāyaḥ phaṇāgraiḥ kṣubhyatkṣīrābdhiphenairiva maṇiśabalairmandarābho varāhaḥ // Bhmj_19.1554 //

***** varāhaprādurbhāvaḥ || 48 || *****


purā kṛtayuge śrīmānkāśyapo ditinandanaḥ /
cakre hiraṇyakaśipuḥ sāgraṃ varṣāyutaṃ tapaḥ // Bhmj_19.1555 //

avadhyaḥ suragandharvakinnaroragarakṣasām /
āyudhānāṃ ca sarveṣāṃ so 'bhavadbrahmaṇo varāt // Bhmj_19.1556 //

samaṃ prāptapado darpādākrāntabhuvanatrayaḥ /
vīraḥ surāṅganāḥ sarvāścakre proṣitabhartṛkāḥ // Bhmj_19.1557 //

tataḥ saṃtrastavidhvastāstatpratāpāgniniṣprabhāḥ /
brahmavākyāyurdevāḥ śaraṇaṃ devamacyutam // Bhmj_19.1558 //

sa dattvā varadasteṣāmabhayaṃ bhūtabhāvanaḥ /
oṅkārānugataṃ cakre nārasiṃhaṃ mahadvapuḥ // Bhmj_19.1559 //

so 'bhūjjvalitahemādriprabhāsaṃbhāraghasmaraḥ /
sāvegacaraṇākrāntikharvīkṛtamahīdharaḥ // Bhmj_19.1560 //

vidrumāgrāṅgurākāraiścañcadromāñcakañcukaiḥ /
krūrakrodhānalodbhūtairvisphuliṅgairivāvṛtaḥ // Bhmj_19.1561 //

pratāpamandirāgārakanakastambhasaṃnibhaiḥ /
śaṅkhacakragadāpadmalāñchanairbhūṣito bhujaiḥ // Bhmj_19.1562 //

kṛtāntadviradodīrṇakarṇacāmaravibhramaiḥ /
nakharāṃśucayaiḥ kurvansāṭṭahāsamivāmbaram // Bhmj_19.1563 //

merukūṭonnataskandhaśikharāsaktakesaraiḥ /
ghoraḥ karālakālāgnijīvanavyajanairiva // Bhmj_19.1564 //

jṛmbhāvispaṣṭadaṃṣṭrāṃśupaṭalairādiśanmuhuḥ /
caṇḍāṃśupuṇḍarīkasya visinīkāṇḍamaṇḍalam // Bhmj_19.1565 //

dṛptadaityaśatotpātaśaṃsinīṃ rudhirāruṇām /
akālasaṃdhyāṃ kurvāṇaḥ piṅgogranayanātapaiḥ // Bhmj_19.1566 //

babhrubhrubhaṅgavikaṭaṃ lalāṭataṭamunnatam /
adabhramiva saṃdhyābhraṃ sphurattārataḍidgaṇam // Bhmj_19.1567 //

sa gatvā daiteyanilayaṃ pralayānalasaṃnibhaḥ /
dadarśārkasahasrābhāṃ hiraṇyakaśipoḥ sabhām // Bhmj_19.1568 //

sthitāṃ jagattrayīmūrdhni hemamālāmivojjvalām /
divyaratnaphalodārasarvartukusumadrumām // Bhmj_19.1569 //

maṇikuṭṭimasaṃkrāntakāntakāntāmukhāmbujām /
tasyāṃ daityapatiḥ śrīmānvirarājorjitadyutiḥ // Bhmj_19.1570 //

pṛthuratnāsanotsaṅge sahasrāṃśurivodaye /
śuśubhe hemapadmasragvipule tasya vakṣasi // Bhmj_19.1571 //

kalpāntasūryamāleva taṭe kanakabhūbhṛtaḥ /
niṣiddhā lokapālānāṃ sthitiratreti śāsanam // Bhmj_19.1572 //

kṣaṇaṃ dikṣu lilekheva ratnakuṇḍalaraśmibhiḥ /
viṭaṅkaratnamukuṭoddyotairindrāyudhaprabhaiḥ // Bhmj_19.1573 //

muhurvyomamayūrasya ratnābhāramivākarot /
sevitaḥ siddhagandharvakinnarāpsarasāṃ gaṇaiḥ // Bhmj_19.1574 //

viśvaiśvaryābdhiphenaughaṃ babhāroṣṇīṣamujjvalam /
tasminsvargāṅgānāpāṇimandāndolitacāmaraiḥ /
rājalakṣmīrjahāseva taraṅgitasitāṃśuke // Bhmj_19.1575 //

athādṛśyata digdāhodgāradāruṇamambaram /
kenāpi........kṣaratkṣatajanirbharam // Bhmj_19.1576 //

prādurāsīttataḥ siṃhaḥ śrīmānpuruṣavigrahaḥ /
devo devāridalanaḥ kṛśānuśatapiṅgalaḥ // Bhmj_19.1577 //

taṃ vīkṣya hṛdayotkampanavadīkṣāvidhāyinam /
mithomukhāni ditijā vismayārtā vyalokayan // Bhmj_19.1578 //

ko 'yamityākule kṣipraṃ daityāsthānasabhāṅgaṇe /
dhīmānuvāca prahlādo hiraṇyakaśipoḥ sutaḥ // Bhmj_19.1579 //

sarvadevamayaḥ ko 'pi devo 'yaṃ mahasāṃ nidhiḥ /
yena naḥ sthagitānīva cetāṃsi ca vacāṃsi ca // Bhmj_19.1580 //

sa evāyaṃ hiraṇyākṣo yena nītaḥ pramāthinā /
kālakāpālikottalaskandhavalkalaketutām // Bhmj_19.1581 //

iti bruvāṇe prahlāde bhrukuṭīkuṭilānanaḥ /
hiraṇyakaśipurdaityāngṛhyatāmityabhāṣata // Bhmj_19.1582 //

vipracitiprabhṛtayastataste dānavarṣabhāḥ /
pradīptakaṅkaṭā ghorāstaṃ sarve paryavārayan // Bhmj_19.1583 //

śastravṛṣṭiṃ tadutsṛṣṭāṃ jvālājālajaṭākulām /
jagrāha niścalo devaḥ śoṇapuṣpāmiva srajam // Bhmj_19.1584 //

sa svadyotairiva vyāptaḥ śaraiḥ śikhadidāruṇaiḥ /
dṛṅmātreṇaiva tāṃścakre vātakṣiptatṛṇopamān // Bhmj_19.1585 //

nadatpralayajīmūtaniḥsvanastānvidhūya saḥ /
sabhāṃ babhañja saṃjātajanakṣobhavirāviṇīm // Bhmj_19.1586 //

daityacakre 'tha vidhvaste sahasā tasya tejasā /
daṣṭauṣṭhaḥ svayamuttasthau hiraṇyakaśipuḥ krudhā // Bhmj_19.1587 //

sa kṣipannastrasaṃghātaṃ daṇḍaṃ cikṣepa bhīṣaṇam /
kālacakraṃ triśūlaṃ ca kaṅkālaṃ musalaṃ tathā // Bhmj_19.1588 //

brahmāstramaśaniṃ tvāṣṭraṃ śaktiṃ pāśupataṃ halam /
kālamudgaramatyugraṃ kṛtāntāstraṃ savigraham // Bhmj_19.1589 //

ityetaiśchādyamāno 'pi na cakampe nṛkesarī /
nānāprāṇimukhairdaityairghorāmāyāmayairvṛtaḥ // Bhmj_19.1590 //

tato hiraṇyakaśipuḥ krodhāndhaḥ pṛthuvigrahaḥ /
cakāra jagatāṃ kṣobhaṃ yena lokāścakampire // Bhmj_19.1591 //

sapattanapurīdvīpapurīnagaraśāsanā /
mahī cacāla taṭinī mālinī śailaśālinī // Bhmj_19.1592 //

athākṛṣya bāladdaityaṃ kṛtvotsaṅge raṇotkaṭam /
vakṣasyadārayaddevo vajrogranakharaiḥ kharaiḥ // Bhmj_19.1593 //

daityahṛtkamalodīrṇā niryayuḥ śoṇitacchaṭāḥ /
nakhakrakacaniṣpeṣajātavahniśikhā iva // Bhmj_19.1594 //

hate daityeśvare vīre pravare darpaśālinām /
devā nṛharinirdiṣṭāṃ nijāṃ lakṣmīṃ prapedire // Bhmj_19.1595 //

stutaścaturmukhamukhairdhyeyo mokṣapathārthinām /
tataḥ kṣīrodadheḥ kūlamuttaraṃ prayayau hariḥ // Bhmj_19.1596 //

raktacchaṭāchuritadāruṇadaityavaśraḥsaṃdhyābhrarandhravisṛtā nakhaśuktayastāḥ /
devasya siṃhavapuṣaḥ suravairinārīvaktrābjapuñjaśiśirāṃśukalā jayanti // Bhmj_19.1597 //

***** narasiṃhaprādurbhāvaḥ || 49 || *****


hiraṇyakaśipoḥ sūnuḥ prahlādo daityaśekharaḥ /
pralhādasya suto vīraḥ suravairī virocanaḥ // Bhmj_19.1598 //

virocanasya tanyastrailokyavijayī baḍiḥ(liḥ) /
dhṛtaḥ śakrapade cakravartī daityagaṇaiḥ svayam // Bhmj_19.1599 //

prayayau tridaśāñjetuṃ trijagadvyāpibhirbalaiḥ /
mattadvipaghaṭāghaṇṭāṭāṅkārghaṭṭitāmbaraḥ // Bhmj_19.1600 //

rathairnagaranisphārairgirirājanibhairgajaiḥ /
vātavegaiśca turagaistena khaṃ samapūryata // Bhmj_19.1601 //

svarbhānuvindanamuciprahlādabalaśambaraiḥ /
jambhakumbhodarogrākṣatārakākṣavirocanaiḥ // Bhmj_19.1602 //

vipracittihayagrīvamayamukhyaiḥ surāribhiḥ /
pradīptadhvajasaṃnāhaiḥ koṭīnāṃ koṭibhirvṛtaḥ // Bhmj_19.1603 //

cakāra dhavaloṣṇīṣacchatracāmaramaṇḍalaiḥ /
sphāraphenāvalīsphītadugdhodadhinibhaṃ nabhaḥ // Bhmj_19.1604 //

śakro 'pi saha lokeśairdhṛtastridaśakoṭibhiḥ /
cakre kuṭiladīptāṃśumaṇḍalīkapiśā diśaḥ // Bhmj_19.1605 //

atāḍyata tataścaṇḍastridaśāsurasainyayoḥ /
pralayāmbudharadhvānadhīraḥ samaradundubhiḥ // Bhmj_19.1606 //

atha śastrāstrasaṃghaṭṭajvālājaṭilavigrahāḥ /
kopānale khaḍgayūpe rudhirājye dhanuḥsruve /
tasminraṇamahāyajñe vibabhau dīkṣito baliḥ // Bhmj_19.1607 //

itaḥ śakrārkadahanairbāṇāsuramukhauritaḥ /
śarāndhakāre vihite ghoro 'bhūtsainyayoḥ kṣayaḥ // Bhmj_19.1608 //

tato daityāstranistriṃśadāritāstridaśā diśaḥ /
trastā yayurdehamātraparitrāṇatrapākulāḥ // Bhmj_19.1609 //

bhagnacakre gate śakre dahane gahanaiṣaṇi /
virate mārute yuddhādgṛhītapraśame yame // Bhmj_19.1610 //

trailokyādhipatirvīraḥ śaśāsa tridaśānbaliḥ /
niḥśeṣabhuvanādhīśamastakanyastaśāsanaḥ // Bhmj_19.1611 //

surarājye kathāśeṣe prājye rājye suradviṣām /
surāścaturmukhagirā trāṇāṃ nārāyaṇaṃ yayuḥ // Bhmj_19.1612 //

avyaktarūpo bhagavangīrvāṇairarthito vibhuḥ /
viveśa yogādaditergarbhaṃ vārṣasahasrikam // Bhmj_19.1613 //

sa kāśyapastato viṣṇuḥ śyāmo vāmanavigrahaḥ /
ajāyata jagaccyeṣṭho bālaḥ śreṣṭho divaukasām // Bhmj_19.1614 //

atrāntare baḍi(lir)dhīmānaśvamedhāya dīkṣitaḥ /
babhūva sarvakāmānāṃ dātā kalpadrumo 'rthiṣu // Bhmj_19.1615 //

tasya yajñabhuvaṃ devo bṛhaspatisakhaḥ svayam /
gatvā viveśa triśikhaḥ kirīṭi chatradaṇḍavat // Bhmj_19.1616 //

śyāmaṃ padmapalāśākṣaṃ calatkuṭilakuntalam /
taṃ lāvaṇyamayaṃ vīkṣaaya yayau niścalatāṃ baḍiḥ(liḥ) // Bhmj_19.1617 //

daityendraṃ sa samabhyetya mahātmā vāmanākṛtiḥ /
uvāca madhurodāragirā varṣannivāmṛtam // Bhmj_19.1618 //

mahendrasya kuberasya candrasya varumasya ca /
brahmaṇaścābhavadyajñastvatkratuśca virājate // Bhmj_19.1619 //

yajñānāmaśvamedho 'yaṃ varastvamiva dehinām /
śrutveti vāmanavacaḥ pūtātmā baḍi(li)rabhyadhāt // Bhmj_19.1620 //

idaṃ te darśanaṃ sādho prīṇāti mama mānasam /
śrotraśuktisudhādhārā vāṇī te kasya na priyā // Bhmj_19.1621 //

dadāni kiṃ te 'bhimataṃ tvādṛśāṃ hi mahātmanām /
śarīramapi nādeyaṃ kiṃ punarbāhmataściram // Bhmj_19.1622 //

ityukte baḍi(li)nā prītyā pratyabhāṣata vāmanaḥ /
dantatviṣā muhuḥ kurvankṣīrakṣālitamambaram // Bhmj_19.1623 //

padatrayaṃ tvayā mahyaṃ gurvarthaṃ saṃpradīyatām /
ataḥ paraṃ bhavatprītiṃ bahu manye priyaṃvada // Bhmj_19.1624 //

śrutveti vismitamanā baḍiḥ(liḥ) provāca sasmitaḥ /
dātā baḍi(lir)bhavānarthī tripadī dīyatāṃ katham // Bhmj_19.1625 //
dayitaṃ bahumānaṃ me yatheṣṭaṃ gṛhyatāṃ mune /
sasāgaragirīndrāpi svalpā te ratnasūrmahī // Bhmj_19.1626 //

ityucchamāne 'pi yadā yayāce nādhikaṃ hariḥ /
hastodakaṃ tadā prādādbaḍi(lir)lajjānatānanaḥ // Bhmj_19.1627 //

tataḥ pravavṛdhe devaḥ sarvadevamayo vibhuḥ /
vyāpa padbhyāṃ vasumatīṃ śirasā ca divaṃ kṣaṇāt // Bhmj_19.1628 //

tasya pravardhamānasya trailokyākrāntikāriṇaḥ /
brahmaṇḍamānadaṇḍo 'bhūdaṇḍapādo 'ntarikṣagaḥ // Bhmj_19.1629 //

jagatparyāptametanme na saṃpūrṇe padadvaye /
itīva kampaviluṭhadgiriśabdairjagāda saḥ // Bhmj_19.1630 //

yaḥ pūrvamabhavadratnaṃ mukuṭe prāptamauktike /
vaktre smitāṃśucakraṃ ca śanaiḥ śaṅkho 'pi vakṣasi // Bhmj_19.1631 //

vyomni candraḥ sa evāsya paramākrantikāriṇaḥ /
ūrumāle jagāmāśu sragdāma sitapadmatām // Bhmj_19.1632 //

brahmaṇā kṣālite tasya pādapadme ivāmbubhiḥ /
jātā harajaṭājūṭamālā jagati jāhnavī // Bhmj_19.1633 //

iti trailokyamātkramya hṛtvā daityapateḥ kṣaṇāt /
sutale nāmni pātālatale tasyādiśatsthitim // Bhmj_19.1634 //

aho mahodadhisphītaṃ sattvaṃ balavato baleḥ /
yena svakāyabandhena dānaśeṣo viśodhitaḥ // Bhmj_19.1635 //

vismitāśca prahṛṣṭāśca lajjitāḥ kampitāstathā /
babhūvuḥ suragandharvasiddhacāraṇakiṃnarāḥ // Bhmj_19.1636 //

hatvā ditijasaṃghātaṃ baḍe(ler)vṛttimakalpayat /
aśraddhayā hutaṃ dattaṃ śrāddhamaśrotriyaṃ tathā // Bhmj_19.1637 //

amantramavrataṃ yaśca yajñādikamadakṣiṇam /
vidhihīnaṃ yadanyacca tadasmai pradadau hariḥ // Bhmj_19.1638 //

tato nijapade devānyathāsthānaṃ niveśya saḥ /
ādideśa surendrasya śriyaṃ srajamivojjvalām // Bhmj_19.1639 //

iti te caritaṃ puṇyaṃ devasya kamalāpateḥ /
prādurbhāvaprasaṅgena kathitaṃ kilbiṣāpaham // Bhmj_19.1640 //

trailokyākrāntilīloditacaraṇanakhakhacchakāntipravāhaiḥ kurvanbrahmāṇḍamūrdhni prasṛtasurasaridvaijayantīvilāsam /
prodbhūtabrahmapadmapratimaparisarannābhilagnārkabimbaṃ niḥśeṣātaṅkaśāntyai bhavatu bhagavato rūpamatyadbhutaṃ naḥ // Bhmj_19.1641 //

***** vāmaprādurbhāvaḥ || 50 || *****


iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ paripūrṇo harivaṃśaḥ /
kāśmīriko guṇādhāraḥ prakāśendrābhidho 'bhavat /
nānārthisārthasaṃkalpapūraṇe kalpapādapaḥ // Bhmj_19.*1 //

saṃpūrṇadānasaṃtuṣṭāḥ prāhustaṃ brāhmaṇāḥ sadā /
indra evāsi kiṃtvekaḥ prakāśaste guṇo 'dhikaḥ // Bhmj_19.*2 //

yasya merorivodārāḥ kalyāṇapūrṇasaṃpadaḥ /
avāritamabhūdgehe bhojyasattraṃ dvijanmanām // Bhmj_19.*3 //

sūryagrahe tribhirlakṣairdattvā kṛṣṇājinatrayam /
alpaprado 'smītyabhavatkṣaṇaṃ lajjānatānanaḥ // Bhmj_19.*4 //

svayaṃbhūśaṃbhuvijaye yaḥ pratiṣṭhāpya devatāḥ /
dattvā koṭicaturbhāgaṃ devadvijamaṭhādiṣu // Bhmj_19.*5 //

pūjayitvā svayaṃ śarvaṃ prasaradbāṣpanirjharaḥ /
gāḍhaṃ dorbhyāṃ samāliṅgya yastatraiva vyapadyata // Bhmj_19.*6 //

kṣemendranāmā tanayastasya vidvatsaparyayā /
prayātaḥ kavigoṣṭhīṣu nāmagrahaṇayogyatām // Bhmj_19.*7 //

ācāryaśekharamaṇervidyāvivṛtikāriṇaḥ /
śrutvābhinavaguptākhyātsāhityaṃ bodhavāridheḥ // Bhmj_19.*8 //

śrīmadbhāgavatācāryasomapādabjareṇubhiḥ /
dhanyatāṃ yaḥ parāṃ prāpto nārāyaṇaparāyaṇaḥ // Bhmj_19.*9 //

kadācidbrāhmaṇenaitya sa rāmayaśasārthitaḥ /
saṃkṣiptāṃ bhāratakathāṃ kuruṣvetyāryacetasā // Bhmj_19.*10 //

sa tamūce karomyeva prāgetaccaritaṃ mama /
hṛṣṭaḥ satyavatīsūnuḥ svapne jñānanidhirdadau // Bhmj_19.*11 //

taṃ namaskṛtya varadaṃ sajjo 'haṃ tvatsamīhite /
ityuktvā svapnadṛṣṭasya munestuṣṭava tadvapuḥ // Bhmj_19.*12 //

namo jñānānalaśikhāpuñajapiṅgajaṭābhṛte /
kṛṣṇāyākṛṣṇamahase kṛṣṇadvaipāyanāya te // Bhmj_19.*13 //

namastejomayaśmaśruprabhāśabalitatviṣe /
vaktravāgīśvarīpadmarajasevoditaśriye // Bhmj_19.*14 //

namaḥ saṃdhyāsamādhānaniṣpītaravitejase /
trailokyatimirocchedadīpapratimacakṣuṣe // Bhmj_19.*15 //

namaḥ sahasraśākhāya dharmopavanaśākhine /
sattvapratiṣṭhāpuṣpāya nirvāṇaphalaśāline // Bhmj_19.*16 //

namaḥ kṛṣṇājinajuṣe bodhanandanavāsine /
vyāptāyevālijālena puṇyasaurabhalipsayā // Bhmj_19.*17 //

namaḥ śaśikalākārabrahmasūtrāṃśuśobhine /
śritāya haṃsakāntyeva saṃparkārkamalaukasaḥ // Bhmj_19.*18 //

namo vidyānadīpūrṇaśāstrābdhisakalendave /
pīyūṣarasasārāya kavivyāpāravedhase // Bhmj_19.*19 //

namaḥsatyanivāsāya svavikāśavilāsine /
vyāsāya dhāmne tapasāṃ saṃsārāyāsahāriṇe // Bhmj_19.*20 //


***** vyāsāṣṭakastotram || 51 || *****


iti vyāsāṣṭakaṃ kṛtvā mahābhāratamañjarīm /
sacakre vibudhānandasudhāsyandataraṅgiṇīm // Bhmj_19.*21 //

samāpteyaṃ mahābhāratamañjarī kṛtiḥ kavervyāsadāsāpanāmnaḥ prakāśendrasūnoḥ kṣemendrasya ||

aho kavisarasvatyā vicitreyaṃ prasannatā /
sadyo malinatā vaktre khalānāṃ jāyate yayā // Bhmj_19.**1 //

madvacodarpaṇatale mahābhāratadigdvipaḥ /
samastāvayavo 'pyeṣa muṣṭimeya ivekṣyate // Bhmj_19.**2 //

ratnodāracatuḥsamudraraśanāṃ bhuktvā bhuvaṃ kauravo bhagnoruḥ patitaḥ sa niṣparijane jīvanvṛkairbhakṣitaḥ /
gaupairviśvajayī jitaḥ sa vijayaḥ kakṣaiḥ kṣitā vṛṣṇayastasmātsarvamidaṃ vicārya suciraṃ śāntyai mano dīyatām // Bhmj_19.**3 //

phullendīvarasundaradyutimuṣaḥ śaureḥ śarīratviṣaḥ pāyāsurnijanābhipaṅkajarajolubdhālimālopamāḥ /
yāḥ kurvanti śaśāṅkabimbaviṣade lakṣmīmukhābje muhuḥ kastūrīrasapattrabhaṅgasubhagā lakṣmīmukhābje muhaḥ kastūrīrasapattrabhaṅgasubhagā lakṣmīprabhāvibhramam // Bhmj_19.**4 //

eṣa viṣṇukathātīrthapuṇyavatsalilokṣitaḥ /
prāptaḥ sāmānyajalpo 'pi kṣemendro 'dya kavīndratām // Bhmj_19.**5 //

|| śubhaṃ bhūyat ||