Ksemendra: Bharatamanjari 19. Harivamsa Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //हरिवंशः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_19.1 ॥ मुनिः पुनातु वो व्यासः सदा संनिहिता सुखे । त्रिमार्गगा मधुमती यस्य शुद्धा सरस्वती ॥ Bhmj_19.2 ॥ शौनकेन पुनः पृष्टो नैमिषे लौमहर्षणिः । अभ्यधादद्भुतं भूमौ संभवं कैटभद्विषः ॥ Bhmj_19.3 ॥ आकर्ण्य भारतकथां प्रहृष्टो जनमेजयः । अपृच्छद्वैष्णवं वंशं वैशम्पायनमादरात् ॥ Bhmj_19.4 ॥ स पृष्टः पृषुवंशेन पार्थिवेन कथां हरेः । जगाद जगतां हेतुं प्रणम्य प्रयतः प्रभुम् ॥ Bhmj_19.5 ॥ अप एवासृजत्पूर्वं भगवान्विष्णुरव्ययः । तासु वीर्यं नराख्यासु येन नारायणः स्मृतः ॥ Bhmj_19.6 ॥ तदण्डमभवद्वैमं यस्मिञ्जातः प्रजापतिः । असृजन्मनुमुख्यांश्च कर्दमाद्यान्प्रजापतीन् ॥ Bhmj_19.7 ॥ दक्षं च सर्वभूतानि यस्य दौहित्रसंततिः । पृथक्पृथक्च राज्यानि सोमादिनामकल्पयत् ॥ Bhmj_19.8 ॥ कदाचिदत्रिवंशस्य सुतो ऽङ्गस्य प्रजापतेः । मृत्युपुत्र्यां सुनीथायां जातः स्थितिविलोपकृत् ॥ Bhmj_19.9 ॥ स्वर्वो नामाभवद्राजा किल्बिषात्कलुषाशयः । प्रजानां विधिवैमुख्यान्मूर्तिमानिव विप्लवः ॥ Bhmj_19.10 ॥ अनुनीतो ऽपि बहुशः स यदा नाभवद्वशी । तदा निगृह्यातिबलं मुनयस्तमपातयन् ॥ Bhmj_19.11 ॥ ममन्थुरस्य ते सव्यमूरुं क्रोधानलाकुलाः । ततः समुदभूत्स्वर्वो नरः कृष्णो भयाकुलः ॥ Bhmj_19.12 ॥ निषीदेत्यत्रिणोक्तो ऽसौ निषादजनको ऽभवत् । ततो ममन्थुर्मुनयः पाणिं वेनस्य दक्षिणम् ॥ Bhmj_19.13 ॥ ताम्राङ्गुलिदलात्पाणिकमलादुदभूत्ततः । पितामह इव श्रीमान्पृथुः पृथुललोचनः ॥ Bhmj_19.14 ॥ धनुराजगवं तस्य विबिभौ हेमवर्षिणः । निजज्वालावली धाम दीप्तस्येव विभावसोः ॥ Bhmj_19.15 ॥ तत्प्रसादाद्दिवं याते वेने वैन्यो ऽथ भूभुजाम् । आद्यो रत्नाकरैरेत्य रत्नौरभ्यर्चितः स्वयम् ॥ Bhmj_19.16 ॥ जले शैले च तस्याभूदभग्नप्रणया गतिः । तं तुष्टुवुर्नवोत्पन्नाः सूतमागधबन्दिनः ॥ Bhmj_19.17 ॥ प्रजानां वृत्तये भूमिस्तेनादिष्टा तरस्विना । भीता दुद्राव गौर्भूत्वा धन्वी तामाद्रवत्स च ॥ Bhmj_19.18 ॥ सा लोकान्ब्रह्मलोकान्तानशेषान्विद्रुता जवात् । तमेवात्तायुधं पश्चादपश्यद्वलितानना ॥ Bhmj_19.19 ॥ परित्राणमपश्यन्ती सा तमूचे k­täjali÷ / कोपं जहि महीपाल योषितं परिरक्ष माम् ॥ Bhmj_19.20 ॥ विना धरित्रीं तिष्ठन्ति प्रजानाथ कथं प्रजाः । इति श्रितिवचः श्रुत्वा वीतकोपो ऽब्रवीन्नृपः ॥ Bhmj_19.21 ॥ प्रजावृत्तिनिमित्तो ऽयं समारम्भो मम त्वियि । बहूनां प्राणरक्षार्थमेकहिंसा प्रशस्यते ॥ Bhmj_19.22 ॥ विस्तार्य स्वयमात्मानं धारयिष्याम्यहं प्रजाः । न चेद्वितर लोकानां वृत्तिं पुत्री च मे भव ॥ Bhmj_19.23 ॥ इति क्षितिभुजादिष्टा जगाद जगती नता । अहं वृत्ति विधास्यामि प्रजानां त्वत्सुता सती ॥ Bhmj_19.24 ॥ देशान्समीकुरु विभो शिलाकूटविशङ्कटान् । सर्वस्यापि भवत्येतद्यथा क्षीरं स्त्रुंत माय ॥ Bhmj_19.25 ॥ निशम्यैतत्पृथुयशाः पृथुः पृथुशिलोच्चयान् । पृथक्चक्रे धनुष्कोट्या सुस्पष्टा येन भूरभूत् ॥ Bhmj_19.26 ॥ ततः सस्यानि पृथिवीं स्वनामाङ्कां दुदोह सः । मनुं स्वायंभुवं वत्सं कृत्वा करपुटोदरे ॥ Bhmj_19.27 ॥ श्रूयते मुनिभिर्दुग्धा तपो ब्रह्म च बूः पुरा । वत्सः सोमो गुरुर्देग्धा पात्रमासीच्च käcanam ॥ Bhmj_19.28 // रूप्यपात्रे च पितृभिर्दुग्धेयं वसुधा सुधाम् । यमं वत्सं समादाय तथा दोग्धारमन्तकम् ॥ Bhmj_19.29 ॥ अलाबुपात्रे नागैश्च विषं दुग्धा बलप्रदम् । dh­tarëraæ च दोग्धारं कृत्वा वत्सं च तक्षकम् ॥ Bhmj_19.30 ॥ असुरैरायसे पात्रे मायां दुग्धा वसुंधरा । वत्सस्तदाभूत्प्रह्लादो दोग्धा च दनुजो मधुः ॥ Bhmj_19.31 ॥ यक्षैरपि पुरा दुग्धा वत्सं कृत्वा धनेश्वरम् । अन्तर्धानकरं क्षीरमामपात्रे भयंकरम् ॥ Bhmj_19.32 ॥ रुधिरं राक्षसैर्दुग्धा वत्सकेन सुमालिना । पद्मपात्रे शुभान्गन्धान्दुग्धा गन्धर्वकिंनरैः ॥ Bhmj_19.33 ॥ पर्वतैर्मेरुमादाय दोग्धारं शैलभाजने । रत्नौषधिगणान्दुग्धा वत्सं कृत्वा हिमालयम् ॥ Bhmj_19.34 ॥ वृक्षैः पालाशपात्रे च दुग्धा पुष्पं फलं ततः । दोग्धृत्वमगमत्सालस्तदा प्लक्षश्च वत्सताम् ॥ Bhmj_19.35 ॥ सर्वदा सर्वदा भूमिरित्येवं शासनात्पृथोः । आदिराजस्य जयिनः कर्म यस्यैतदद्भुतम् ॥ Bhmj_19.36 ॥ ***** पृथिवीदोहः ॥ 1 ॥ ***** श्रुत्वेति वैन्यचरितं विस्मितो जनमेजयः । मुनिं मन्वन्तरकथामपृच्छत्सो 'pyabhëata ॥ Bhmj_19.37 // स्वायंभुवो मनुः पूर्वमभूत्सप्तर्षयस्तदा । मरीच्यत्रिपुलस्त्याद्या ........ ॥ Bhmj_19.38 // ........ ........ / ........ देवाश्च तुष्टिताभिधाः ॥ Bhmj_19.39 ॥ औत्तमाख्यस्तृतीयो ऽभून्मनुः सप्तर्षयस्तदा । वसिष्ठपुत्रास्तस्यासन्नृभवश्च दिवौकसः ॥ Bhmj_19.40 ॥ तामसो ऽभून्मनुस्तुर्यो यस्य सप्तर्षयो ऽन्तरे । बभूवुः पृथुगार्ग्याद्याः सभ्याश्च त्रिदिवौकसः ॥ Bhmj_19.41 ॥ रैवतः पञ्चमो ऽप्यासीन्मनुः सप्तर्षयस्तदा । वेदबाहुमुखाश्चासन्नभूतरजसः सुराः ॥ Bhmj_19.42 ॥ चाक्षुषो ऽथ मनुः षष्ठो भृगुमुख्या यदन्तरे । अभवन्सप्त मुनयो लेखसंज्ञास्तथामराः ॥ Bhmj_19.43 ॥ एतेषु बहुपुत्रेषु षट्सु यातेषु सांप्रतम् । वर्तते सप्तमः श्रीमानद्य वैवस्वतो मनुः ॥ Bhmj_19.44 ॥ कश्यपो ऽत्रिर्वसिष्ठश्च भारद्वाजो ऽथ गौतमः । कौशिको जमदग्निश्च सप्तैते ऽद्य महर्षयः ॥ Bhmj_19.45 ॥ साश्विरुद्राश्च मरुतो वस्वादित्याश्च देवताः । इक्ष्वाकुप्रमुखाश्चास्य मनोः पुत्रा महीभुजः ॥ Bhmj_19.46 ॥ सावर्णो ऽथ मनुर्भावी तस्य सप्तर्षयो ऽन्तरे । रामव्यासकृपात्रेयद्रौणिगालवकाश्यपाः ॥ Bhmj_19.47 ॥ चत्वारो मेरुसावर्णा भाविनो मनवः परे । तेषां नव नवाश्चान्ये ते ते सप्तर्षयः क्रमात् ॥ Bhmj_19.48 ॥ रोच्यो नाम मनुः षष्ठो भौत्याख्यः सप्तमो मनुः । चतुर्दशैते मनवो येभ्यो मन्वन्तराः क्रमात् ॥ Bhmj_19.49 ॥ चतुर्युगानां पूर्णानां साग्राणामेकसप्ततिः । मन्वन्तराणां प्रत्येकमेष संख्याकृतो ऽवधिः ॥ Bhmj_19.50 ॥ चतुर्दशसु यातेषु तेषु मन्वन्तरेष्वथ । कल्पक्षये जगद्विष्णोरन्तः सर्वं प्रलीयते ॥ Bhmj_19.51 ॥ पुनश्च भवतीत्येवं चक्रवत्परिवर्तते । कल्पसंक्षयलक्षाणामनादिनिधना गतिः ॥ Bhmj_19.52 ॥ सांप्रतस्य मनोस्तावदस्मिन्वैवस्वते ऽन्तरे । हरिवंशप्रसङ्गेन श्रूयतामथ संभवः ॥ Bhmj_19.53 ॥ ***** मन्वन्तरवर्णनम् ॥ 2 ॥ ***** आदित्यः कश्यपाज्जातो विवश्वान्महसां निधिः । उग्ररूपो ऽभवद्धोरदीप्तिसंतानसंचयः ॥ Bhmj_19.54 ॥ दिष्टया नायं मृतो ऽण्डस्थः प्रवृद्धेन स्वतेजसा । स्नेहादित्युदितः पित्रा मार्तण्ड इति विश्रुतः ॥ Bhmj_19.55 ॥ संज्ञा नामाभवत्तस्य लावण्यनलिनी प्रिया । बहुकौतुकनिर्मातुः पुत्री त्वष्टुः प्रजापतेः ॥ Bhmj_19.56 ॥ तस्यामजीजनत्पुत्रं श्राद्धदेवं मनुं रविः । यमं कन्यां च यमुनां यमलत्वात्कृताभिधौ ॥ Bhmj_19.57 ॥ तीक्ष्णांशोरथ तद्रूपं विकृतं घोरतेजसः । न सेहे धृतिधैर्यापि संज्ञा कान्तिकुमुद्वती ॥ Bhmj_19.58 ॥ तुल्यरूपां निजच्छायां मायायोगविनिर्मिताम् । सा धृत्वा svapatergƬhaæ जगाम जनकान्तिकम् ॥ Bhmj_19.59 ॥ पत्युः समीपं गच्छेति निरस्ता तेन मानिना । लज्जिता वडवा भूत्वा प्रययावुत्तरान्कुरून् ॥ Bhmj_19.60 ॥ ततः संज्ञासवर्णायां सावर्णाख्यः परो मनुः । रवेरज्ञातवृत्तस्य च्छायायामभवत्सुतः ॥ Bhmj_19.61 ॥ शनैश्चरो द्वितीयश्च स्नेहमभ्यधिकं तयोः । छाया चकार वात्सल्यान्न तथापरपुत्रयोः ॥ Bhmj_19.62 ॥ क्षमी ज्येष्ठो मनुः सेहे तद्यमस्तु न चक्षमे । बाल्यात्तेनाहता दैवाद्बालेन जननी पुरा ॥ Bhmj_19.63 ॥ सा तं शशाप कुपिता चरणास्ते पतन्त्विति । तच्छ्रुत्वा शङ्कितो भास्वान्कोपात्तां शप्तुमुद्यतः ॥ Bhmj_19.64 ॥ गत्वा त्वष्टुर्गृहं तूर्मं संज्ञावृत्तान्तमभ्यधात् । तेजस्तवैतदत्युग्रं संज्ञा न सहते सती ॥ Bhmj_19.65 ॥ प्रच्छन्नं तत्र वडवा वने चरति शाद्वलम् । इति त्वष्टुर्गिरा ज्ञात्वा तेनैवारोपितो भ्रमम् ॥ Bhmj_19.66 ॥ अशातयन्निजं तेजो दयितादर्शनोत्सुकः । तेजसा तेन विदधे त्वष्टा चक्रं सुदर्शनम् ॥ Bhmj_19.67 ॥ दैत्यान्धकारसंहारसहायं कैटभद्विषः । ततः कमलिनीकान्तः कान्तरूपो दिवाकरः ॥ Bhmj_19.68 ॥ गत्वा ददर्श विपिने वडवारूपिणीं प्रियाम् । तत्र तेन विवेष्टन्ती ह्यक्रान्ता हयरूपिणा ॥ Bhmj_19.69 ॥ परावृत्तमुखैवासीत्परसंस्पर्शशङ्कया । ततो विवस्वतो वीर्यं नासिकाथूत्कृतेन सा ॥ Bhmj_19.70 ॥ तत्ससर्ज यतो जातौ नासत्यावश्विनौ यमौ । अथ संज्ञा परिज्ञाय सौम्यं देवं दिवाकरम् ॥ Bhmj_19.71 ॥ निजरूपवती प्रायाद्गृहं तदनुयायिनी । मनुः प्रजापतिससीत्पितॄणामधिपो यमः ॥ Bhmj_19.72 ॥ त्रिदशानां च भिषजावश्विनौ यमुना सरित् । भावी प्रजापतिश्चान्यः सवर्णातनयो मनुः ॥ Bhmj_19.73 ॥ ग्रहाणां सप्तमश्चासीन्मन्दचारी शनैश्वरः । इक्ष्वाकुशिबिशर्यातिनाभागाद्याः सुता मनोः ॥ Bhmj_19.74 ॥ तेषु जातेषु पुत्रार्थी मित्त्रावरुणयोर्मनुः । इष्टिं चकार तत्रास्य सुताभूल्ललितद्युतिः ॥ Bhmj_19.75 ॥ इडा नाम स्फुरद्रत्नभूषणोद्द्योतिताम्बरा । प्रणम्य पद्मवदना मनुं तच्छासनानुगा ॥ Bhmj_19.76 ॥ मित्त्रावरुणयोर्वासं तदंशास्मीति सा ययौ । सदाचारोचिता ताभ्यां सा पुत्रीत्यभिनन्दिता ॥ Bhmj_19.77 ॥ तद्वरं प्राप पुत्रस्त्वं भविष्यसि मनोरिति । ततः प्रतिनिवृत्ता सा व्रजन्ती गजगामिनी ॥ Bhmj_19.78 ॥ दृष्ट्वा हरिणशावाक्षी बुधेन शशिसूनुना । तत्संगमात्समासाद्य पुरूरवसमात्मजम् ॥ Bhmj_19.79 ॥ स्त्रीरूपं सा समुत्सृज्य प्रद्युम्नाख्यो ऽभवन्नृपः । उत्कलो विनताश्वश्च गयश्चेति तदात्मजः ॥ Bhmj_19.80 ॥ इक्ष्वाकोस्तुमुपादो ऽभूत्ककुत्स्थस्तस्य चात्मजः । तद्वंशे कुवलाश्वो ऽभूदुत्तङ्कवचसा च यः ॥ Bhmj_19.81 ॥ वालुकान्तर्गतं घोरं धुन्धुं नाम महासुरम् । जघान यस्य निःश्वासैः पृथिवी समदह्यत ॥ Bhmj_19.82 ॥ कुवलाश्वस्य नृपतेर्जातस्त्वय्यारुणिः कुले । तेन सत्यव्रतो नाम पौरकन्यापहारतः ॥ Bhmj_19.83 ॥ पुत्रः शप्तो ऽन्त्यजातिस्त्वमवाप्तो विजने ऽवसत् । अत्रान्तरे विना वर्षं कृच्छ्रे द्वादशवार्षिके ॥ Bhmj_19.84 ॥ तत्याज ससुतां भार्यां विश्वामित्रो ऽम्बुधेस्तटे । सां मध्यमं गले बद्ध्वा विक्रेतुं प्रस्तुता सुतम् ॥ Bhmj_19.85 ॥ सत्यव्रतेन कृपया वारिता वृत्तिदायिना । विश्वामित्रसुतश्चाभूद्गलबन्धः स गालवः ॥ Bhmj_19.86 ॥ स त्यागाद्वारितः किं मे न पितेति पुरोहिते । सत्यव्रतो राजपुत्रो वसिष्ठे मन्युमानभूत् ॥ Bhmj_19.87 ॥ कामधेनुं स तस्याथ चरन्तीं शापमोहितः । निहत्य गाधिपुत्राणामात्मनश्चाशनं व्यधात् ॥ Bhmj_19.88 ॥ कोपकत्वात्पितुर्धेनुवधादप्रोक्षिताशनात् । शापशङ्कुत्रंय तस्य वशिष्ठः समपातयत् ॥ Bhmj_19.89 ॥ तस्य त्रिशङ्कुसंज्ञस्य विश्वामित्रः पितुः पदम् । दत्वाभूद्याजको येन सदेहस्त्रिदिवं ययौ ॥ Bhmj_19.90 ॥ तस्य पुत्रो हरिश्चन्द्रो राजसूये रराज यः । सगरस्तत्कुले राजा यत्सुतैः सागरः कृतः ॥ Bhmj_19.91 ॥ मातुः सपत्नीदत्तेन जातः सह गरेण यः । pratyantadeÓäjitvÃsau पितुः पूर्वापकारिणः ॥ Bhmj_19.92 ॥ निःस्वाध्यायवषट्कारान्विदधे लक्षणाङ्कितान् । चकार मुण्डशिरसः काम्बोजान्वधरक्षणात् ॥ Bhmj_19.93 ॥ शशकोर्धशिरोमुण्डान्मुक्तकेशांश्च पारतान् । पह्लवान्यवनाद्यांश्च श्मश्रुचिह्नानकल्पयत् ॥ Bhmj_19.94 ॥ वंशे तस्य दिलीपो ऽभूत्तस्य सूनुर्भगीरथः । दुहितृत्वमगाद्यस्य भुवि भागीरथी नदी ॥ Bhmj_19.95 ॥ कुले तस्याभवद्राजा रामो दशरथात्मजः । राजर्षिवंशा बहवो बभूवुस्तत्सुतात्कुशात् ॥ Bhmj_19.96 ॥ इक्ष्वाकोरित्ययं वंशस्तद्भ्रातुस्तु मरिष्यतः । शका बभूवुस्तनया नाभागस्य सुतो ऽभवत् ॥ Bhmj_19.97 ॥ अम्बरीषो महीपालो वृष्णेः पुत्राश्च वृष्णयः । रणधृष्टाः शिबेः पुत्राः शर्यातेरभवत्सुता ॥ Bhmj_19.98 ॥ सुकन्या च्यवनेनोढा पुत्रश्चान्तभूपतिः । रवेती तस्य तनया स पुरा सहितस्तया ॥ Bhmj_19.99 ॥ ब्रह्मलोकं ययौ श्रोतुं गान्धर्व ब्रह्मणो ऽन्तिके । ततो बहुयुगे काले व्यतीते क्षणलेशवत् ॥ Bhmj_19.100 // अपश्यत्स्वपुरीमेत्य द्वारकां वृष्णिभिर्वृताम् । अस्पृष्टां कालकलया ब्रह्मलोकनिवासतः ॥ Bhmj_19.101 // प्रददौ बलभद्राय बालामेव स रेवतीम् । दत्त्वा च तनयां प्रायात्तपसे मेरुकन्दरम् ॥ Bhmj_19.102 // इक्ष्वाकोरनुजः षष्ठो रिष्टाख्यस्तस्य चात्मजौ । वैश्यौ ब्राह्मणतां प्राप्तौ तपोयोगादकल्मषौ ॥ Bhmj_19.103 // करूषः सप्तमो यस्तु कारुषास्तत्सुता नृपाः । p­thukaÓcëÂama÷ शूद्रो बभूव गुरुगोवधात् ॥ Bhmj_19.104 // एते बभूवुरिक्ष्वाकोर्भ्रातरो ऽष्टौ मनोः सुताः । इत्येते श्राद्धदेवस्य भुवि वंशधरा मनोः ॥ Bhmj_19.105 // ***** मनुवंशः ॥ 3 ॥ ***** पृष्टः श्राद्धप्रसङ्गेन पितृकल्पं महीभुजा । मुनिः प्राहावदद्भीष्मः प्रश्नान्ते यद्युधिष्ठिरम् ॥ Bhmj_19.106 // पितरः पूजिताः श्राद्धे त्रिभिः पिण्डैस्त्रिपौरुषैः । देवतत्वेन पुष्णन्ति जन्तून्नानागतिष्वपि ॥ Bhmj_19.107 // शंतनोरुद्यते पिण्डे श्राद्धकाले मया पितुः । उत्तस्थौ कङ्कणोदारः करः कमलकोमलः ॥ Bhmj_19.108 // तं विलोक्य मया पिण्डे कुशेष्वेव समर्पिते । शास्त्राक्रियानुवर्तित्वात्तत्तोषजनको मम ॥ Bhmj_19.109 // स्वच्छन्दमरणं तस्मादवाप्याहं वरं वरम् । तेनोपदिष्टं तत्कालं मार्कण्डेयमुपस्थितम् ॥ Bhmj_19.110 // अपृच्छं दैवतं श्राद्धं फलं च पितृयाजिनाम् । सो ऽब्रवीन्मेरुशिखरे मया पृषष्टस्तपस्यता ॥ Bhmj_19.111 // सनत्कुमारे भगवान्प्राहइतत्तेजसां निधिः । ब्रह्मा पुरा सुरान्दृष्ट्वा दृष्ट्वा तानात्मयाजिनः ॥ Bhmj_19.112 // कथं नैते यजन्ते मामिति शापादमोहयत् । ते नष्टसंविदः सर्वे प्रसाद्य कमलोद्भवम् ॥ Bhmj_19.113 // प्रायश्चित्तं निजान्पुत्रान्पप्रच्छुस्तस्य शासनात् । प्रायश्चित्तैस्ततः पूताः क्रियाज्ञानोपदेशतः ॥ Bhmj_19.114 // गुरुत्वात्स्वसुतैरुक्ता गम्यतां पुत्रका इति । त एते पितरः पूज्या देवानां तनया अपि ॥ Bhmj_19.115 // येषां श्राद्धं विना प्राहुस्त्रिदशा निष्फलाः क्रियाः । तद्विहीनेषु यागेषु फलमश्नन्ति राक्षसाः ॥ Bhmj_19.116 // अन्योन्यं पितरस्तस्माद्देवाः पितृगणा अपि । श्राद्धेनाप्यायते सोमः स पुष्णात्यखिलाः प्रजाः ॥ Bhmj_19.117 // श्राद्धेन पितरः प्रीता नॄणां पितृपितामहान् । आप्याययन्ति सर्वत्र तिर्यग्योनिगतानपि ॥ Bhmj_19.118 // चत्वारस्तद्गणा मूर्ता मूर्तिहीनास्त्रयो गणाः । सुधाभुजो योगजुषो वैराजा इति विश्रुताः ॥ Bhmj_19.119 // मेनाख्या मानसी तेषां कन्या हिमगिरेः प्रिया । मैनाको यत्सुतः श्रीमान्पिता क्रौञ्चमहागिरेः ॥ Bhmj_19.120 // मेनायास्तनयास्तिस्रो याश्चेरुर्दुश्चरं तपः । ज्येष्ठा तासामपार्णाख्या भवानी भववल्लभा ॥ Bhmj_19.121 // उ मेति तपसो मात्रा वारिताभूदुमेति या । देवलस्यैकपर्णाख्या द्वितीयाभून्मुनेर्वधूः ॥ Bhmj_19.122 // जैगीषव्यस्य भार्याभूत्तृतीयाप्येकपाटला । पुत्री मरीचिपुत्राणां पितॄणामपि मानसी ॥ Bhmj_19.123 // अच्छोदाख्या वरसरित्प्रागच्छोदसरःस्नुता । अपरिज्ञाय पितरं sÃbhilëà विलोक्य सा ॥ Bhmj_19.124 // भ्रष्टा पपात तच्छापात्तत्प्रसादकृतावधिः । अष्टाविंशे द्वापरे सा संभूता मत्स्ययोनिजा ॥ Bhmj_19.125 // असूत या सुतं व्यासं गन्धकाली पराशरात् । पुलस्त्यपुत्राः पितरो दिवि बर्हिषदः परे ॥ Bhmj_19.126 // मानसी कन्यका तेषां पीवरी नाम योगिनी । जनयिष्यत्यपत्यानि यस्यां व्याससुतः शुकः ॥ Bhmj_19.127 // पुत्रीं च कृत्वा जननीं ब्रह्मदत्तस्य भूपतेः । अमूर्ताः कर्मसंन्यासादेते पितृगणास्त्रयः ॥ Bhmj_19.128 // सोमदेवान्मानवादीन्पूजिता भावयन्ति ये । मूर्तास्तु सोमपा नाम पितरो ऽन्ये सुधाभुजः ॥ Bhmj_19.129 // तेषां गौर्मानसी कन्या यजन्ते ब्राह्मणाश्च ताम् । अन्ये त्वङ्गिरसः पुत्राः पितरः श्रद्धवर्जिताः ॥ Bhmj_19.130 // यष्टारः क्षत्रियास्तेषां यशोदाख्या च कन्यका । सहस्रयाजिनो मात्रा दिलीपस्य महीपतेः ॥ Bhmj_19.131 // आज्यपाः पितरः पुत्राः कश्यपस्य प्रजापतेः । यजन्ते तान्सदा वैश्या कन्या तेषां च मानसी ॥ Bhmj_19.132 // विरजा नाम जननी ययातेः पृथिवीपतेः । सुकाला नाम पितरो वशिष्ठस्य मुनेः सुताः ॥ Bhmj_19.133 // शूद्राणामेव ते पूज्यास्तत्पुत्री नर्मदा सरित् । कुरुकुत्सप्रिया यस्यास्त्रसद्दस्तुः सुतो नृपः ॥ Bhmj_19.134 // एते पितृगणा मूर्ताश्चत्वारो वर्णदैवतम् । येषां युगे युगे पूजां श्राद्धदेवो ऽभ्यधान्मनुः ॥ Bhmj_19.135 // राजतं राजताङ्कं वा यातं तेषां स्वधाभुजाम् । शस्त्रं श्राद्धे सोमवह्निमनुपूजापुरः सरे ॥ Bhmj_19.136 // त एते पितरः पूज्याः क्रोधहीनाः प्रसादिनः । संकल्पकल्पलतिका भक्तिर्येषां महाफला ॥ Bhmj_19.137 // धर्मापचाराद्विभ्रष्टा ब्राह्मणाः पितृपूजया । यथा स्वपदमेष्यन्ति तत्सर्वं द्रक्ष्यसि क्रतौ ॥ Bhmj_19.138 // श्राद्धभावं विजानीहि स्वयमित्यभिधाय सः । सनत्कुमारो दिव्यं मे चक्षुर्दुत्त्वा तिरोदधे ॥ Bhmj_19.139 // ततो ऽपश्यं कुरुक्षेत्रे विप्रान्कालेन सप्त तान् । वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः स्वस्टमः कविः ॥ Bhmj_19.140 // पितृवर्ती चेति नाम सदृशाकारसेविनः । अथ कौशिकदायादा गुरोर्गार्ग्यस्य ते पुरा ॥ Bhmj_19.141 // प्रस्थिताः पथि गां mƬhÃ÷ क्षुधार्ता हन्तुमुद्ययुः । यदा निवार्यमाणास्ते कविना स्वस्टमेन च ॥ Bhmj_19.142 // न निवृत्तास्तदा कोपात्पितृवर्ती जगाद तान् । सर्वथैतदकार्यं वो गर्हितं सर्वजन्तुभिः ॥ Bhmj_19.143 // श्राद्धपूर्वो ऽयमारम्भः क्रियतां यदि दुर्ग्रहः । एतदाकर्ण्य ते सर्वे तदुक्तं चक्रिरे विधिम् ॥ Bhmj_19.144 // ततस्ते हिंसया काले शप्ताजायन्त लुब्धकाः । दशार्णेषु स्वकर्मस्थाः सत्यशीलपरायणाः ॥ Bhmj_19.145 // जन्मान्तरे श्राद्धफलाल्लुप्ता तेषां न तु स्मृतिः । निर्वैरी निर्वृतिः क्षान्तो निर्मन्युर्वैधसः कृतिः ॥ Bhmj_19.146 // मातृवर्ती च ते व्याधाः पितृसेवाकृतक्षणाः । धनूंषि पित्रोः पानीये विहाय व्यसवो ऽभवन् ॥ Bhmj_19.147 // ततः फुल्ललतापुञ्जकुञ्जे kÃläjane गिरौ । त्रासायासविविग्नास्ते जाता जातिस्मरा मृगाः ॥ Bhmj_19.148 // उन्मुखो नित्यचकितः स्तब्धवर्णः सुलोचनः । घस्मरः पिण्डितो नादी चेति चेष्टोचिताभिधाः ॥ Bhmj_19.149 // ते ब्रह्मचारिणः क्षान्ताः पूर्वविद्याविवासिताः । विहारिणो मेरुतटी गत्वा प्राणान्पर्यत्यजन् ॥ Bhmj_19.150 // अद्यामि मेरुगामिन्यः kÃläjanataÂotthitÃ÷ / तेषां कनकूटेषु दृश्यन्ते पादपङ्क्तयः ॥ Bhmj_19.151 // ततः शुचिसरिद्द्वीपे लहरीधैतसैकते । बभूवुश्चक्रवाकास्ते तरुणा ब्रह्मचारिणः ॥ Bhmj_19.152 // निर्ममो निःस्पृहः क्षान्तो निर्वैरो निष्प्रतिग्रहः । निर्वृतो निभृतश्चेति योगिनस्ते विहङ्गमाः ॥ Bhmj_19.153 // जातास्तत्र च ते हंसास्तपोयोगपरायणाः । वालानिलाकुलोत्फुल्लकमलोत्पलमालिने ॥ Bhmj_19.154 // सलिले विलसन्त्येते विभ्राजं नाम भूपतिम् । ददृशुः पद्मवदनावृन्दैर्जितसरोवरम् ॥ Bhmj_19.155 // पातुं यदृच्छयायातं तीरोपान्तलतावने । शचीपतिमिवालोक्य तं कनीयान्विहङ्गमः ॥ Bhmj_19.156 // तस्य राज्यस्पृहां चक्रे तदैश्वर्यहृताशयः । द्वौ चाभूतां खगौ तस्य स्पृहानुगतमानसौ ॥ Bhmj_19.157 // ततः कालेन ते सर्वे सारसा व्यसवो ऽभवन् । वि(वै)भ्राजं तद्वनमभूत्सरश्च नृपसेवितम् ॥ Bhmj_19.158 // विभ्राजस्याथ पुत्रो ऽभूदणुहो नाम भूपतिः । तस्मै वितॄणां दौहित्रीं पुत्रीं व्याससुतः शुकः ॥ Bhmj_19.159 // कृत्वीं नाम ददौ दिव्ययोगिनामधिदेवताम् । तस्याः स हंसः पुत्रो ऽभूद्योगभ्रष्टो हतस्मृतिः ॥ Bhmj_19.160 // ब्रह्मदत्त इति ख्यातः काम्पिल्ये नगरे नृपः । päcÃlapu(क)ण्डरीकाख्यौ तस्यास्तां सचिवौ नृपौ ॥ Bhmj_19.161 // हंसौ स्पृहाभ्रष्टयोगौ यौ तौ तदनुगाशयौ । जातिस्मरास्तु चत्वारो जाताः सब्रह्मचारिणः ॥ Bhmj_19.162 // ब्रह्मदत्तस्य दयिता देवलस्यात्मजा मुनेः । बभूव संनतिर्नाम मानिनी मदिरावनिः ॥ Bhmj_19.163 // स कदाचिल्लतालास्यव्यालोलपवने वने । सेव्यमानस्तया तन्त्र्या विजहार स्मरोपमः ॥ Bhmj_19.164 // सर्वप्राणिरुतज्ञो ऽसौ तत्र प्रणयकोपतः । पिपीलकायाः शुश्राव भर्तुस्तां तां प्रसादनाम् ॥ Bhmj_19.165 // स तच्छ्रुत्वा चलच्चारुकपोलफलको नृपः । जहास दयिताकण्ठे कुर्वन्मुक्तावलीमिव ॥ Bhmj_19.166 // कस्मादकस्मान्मे नाथो हसतीति विलज्जिता । साभवत्पद्मवदना चन्द्रोदय इवाब्जिनी ॥ Bhmj_19.167 // पिपीलकरुताश्चर्ये कथिते ऽपि महीभुजा । प्राणत्यागैकसंकल्पा तदसत्यममन्यत ॥ Bhmj_19.168 // दयितादीर्घकोपेन विविग्नो वसुधाधिपः । निराहारव्रतो विष्णुं ददर्श प्रयताशयः ॥ Bhmj_19.169 // कुशलं भविता प्रातस्तवेति हरिशासनात् । प्रभाते रथमारुह्य पुरं ससचिवो ऽविशत् ॥ Bhmj_19.170 // अत्रान्तरे तैश्चतुर्भिर्द्विजैर्जातिस्मरैः पिता । विसृष्टः श्रावय नृपं श्लोकमित्याजगाम तम् ॥ Bhmj_19.171 // स समासाद्य भूपालं सचिवाभ्यां सह स्थितम् । इदमाश्रावयद्विप्रः किमप्युत्सुकमानसम् ॥ Bhmj_19.172 // सप्त दाशा दशार्णेषु गिरौ kÃläjane मृगाः । चक्रवाका नदीद्वीपे हंसाः सरसि मानसे ॥ Bhmj_19.173 // वयं ते ऽद्य कुरुक्षेत्रे जाता वेदविदो द्विजाः । गन्तारो दूरमध्वानं यूयं किमवसादिनः ॥ Bhmj_19.174 // श्रुत्वैतत्स्मृतयोगात्मा निःस्पन्दकरणो नृपः । सचिवाभ्यां सह परं धाम तच्च समाययौ ॥ Bhmj_19.175 // श्राद्धप्रभावादित्येतत्क्षपयित्वोग्रपातकम् । याताः कौशिकदायादा योगिनः परमं पदम् ॥ Bhmj_19.176 // शान्तनोः शासनादेतन्मार्कण्डेयाच्छ्रुतं मया । ब्रह्मदत्तस्य पुत्रो ऽभूद्विश्वक्सेनो महीपतिः ॥ Bhmj_19.177 // दण्डसेनः सुतस्तस्य भल्लाटश्च तदात्मजः । यः कर्णेन पुरा वीरो दिग्जये विनिपातितः ॥ Bhmj_19.178 // भल्लाटस्याभवत्सूनुर्दुर्नयी जनमेजयः । उग्रायुधो ऽथ तत्पुत्रः पापाचारो निरङ्कुशः ॥ Bhmj_19.179 // त्रिदिवं शन्तनौ याते हर्तुं सत्यवतीं बलात् । मनश्चकार दुर्वृत्तस्ततो यधि मया हतः ॥ Bhmj_19.180 // इति श्राद्धफलं भीष्मो babhëe धर्मनन्दनम् । श्राद्धेनाप्यायते सोमो वृष्णयो यस्य वंशजाः ॥ Bhmj_19.181 // ***** पितृकल्पः ॥ 4 ॥ ***** अत्रिश्चचार भगवान्मौनी मुनिवरः पुरा । तपो वर्षसहस्राणि दिव्यानि त्रीणी निश्चलः ॥ Bhmj_19.182 // तस्याथ निर्निमेषस्य शरीरं ब्रह्मचारिणः । अभूद्दिव्यामृतमयं कान्तं दुग्धोदधेरिव ॥ Bhmj_19.183 // ततः सुस्राव नेत्राभ्यामत्रेस्तद्दशधा स्रुतम् । अमृतं दिक्षु दशसु प्रभासंपूरिताम्बरम् ॥ Bhmj_19.184 // वृतं तद्दशभिर्गर्भे दिग्भिर्यत्नेन दुःसहम् । सोमत्वमाप्तं सहसा पपात भुवि भास्वरम् ॥ Bhmj_19.185 // तस्मिन्निपतिते तूर्णं कम्पिते भुवनत्रये । रथे वेदमये ब्रह्मा सहस्राश्वे तमादधे ॥ Bhmj_19.186 // तं रथस्थं मुनिवरा देवास्त्रैलोक्यभावनम् । तुष्टुवुस्तेजसो वृद्धयो सर्वजिद्येन सो ऽभवत् ॥ Bhmj_19.187 // वत्सराणां चकारासौ पूर्णं पद्मशतं तपः । उत्पन्नास्तेजसा तस्य दिव्यौषधिसुधागणाः ॥ Bhmj_19.188 // राजा राज्याभिषिक्तो ऽथ ब्रह्मणा ब्राह्मणाधिपः । वल्लभो दक्षपुत्रीणां राजसूये रराज सः ॥ Bhmj_19.189 // सुरसिद्धर्षिगन्धर्वसेव्यस्त्रिभुवनेश्वरः । लोकानविनयोत्सेकाश्चचार श्रीविशृङ्खलः ॥ Bhmj_19.190 // जहार तरसा सो ऽथ तारां नाम बृहस्पतेः । वल्लभां विभवोद्भूतभूतेनोद्भाव्यते न कः ॥ Bhmj_19.191 // त्रिदशैर्बोध्यमानो ऽपि न स तत्याज तां यदा । तदा बृहस्पतेः पक्षं शुक्रो रुद्रस्तथाग्रहीत् ॥ Bhmj_19.192 // ततः प्रवृत्ते समरे भैरवे तारकामये । देवानां रुद्रमुख्यानां वीरेण तुहिनात्विषा ॥ Bhmj_19.193 // अस्त्रं ब्रह्मशिरः स्पृ(सृ)ष्टं यशश्छेदि दिवौकसाम् । अल्पावशेषामकरोद्भग्नध्वस्तहतां चमूम् ॥ Bhmj_19.194 // त्रस्तैरथ सुरैरेत्य याचितः कमलोद्भवः । निर्वाय साम्ना समरं ददौ जायां बृहस्पतेः ॥ Bhmj_19.195 // सगर्भामागातामूचे स तामीर्ष्याविषोल्बणः । न धार्यो ऽयं त्वया गर्भो मद्योनावित्यधोमुखीम् ॥ Bhmj_19.196 // ततस्तत्याज सा गर्भमिषीकास्तम्भसंस्तरे । तेजसा जातमात्रो ऽसौ विबुधानजयद्बुधः ॥ Bhmj_19.197 // पृष्टा ततो ऽयं कस्येति देवैर्नोवाच सा यदा । तदा पृष्टा विरिञ्चेन चन्द्रस्येत्यवदल्लघु ॥ Bhmj_19.198 // स पुत्रः शशिनः श्रीमान्प्रतिकूलोदयो दिवि । शिशिरव्यजनो धीमान्बभौ विबुधनन्दनः ॥ Bhmj_19.199 // अथ कालेन शीतांशुर्दक्षिणाक्षीणमण्डलः । परदारपरामर्षात्तप्तो ऽत्रिं शरणं ययौ ॥ Bhmj_19.200 // स तेन पुत्रवात्सल्यान्मन्त्रैः क्षपितकिल्बिषः । रराज यक्ष्मणा मुक्तः पुनर्युक्तो निजश्रिया ॥ Bhmj_19.201 // ***** सोमोत्पत्तिः ॥ 5 ॥ ***** इडायामथ पुत्रो ऽभूद्बुधस्य स पुरूरवाः । यस्याभूद्भूवनश्लाघ्या कान्ता कीर्तिरिवोर्वशी ॥ Bhmj_19.202 // तस्य ष तनयास्तस्यामभवंस्त्रिदशालये । आयुर्ज्येष्ठो नृपस्तेषां नहुषो ऽप्यायुषः सुतः ॥ Bhmj_19.203 // रजिप्रभृतयस्तस्य चत्वारो ऽप्यनुजाः पुरा । देवासुररणे पूर्वं साहाय्ये वज्रपाणिना ॥ Bhmj_19.204 // रजिर्वृतः स्वराज्येन पणेन नहुषानुजः । स हत्वा दितिजान्वीरान्सुरेन्द्रत्वं पणार्जितम् ॥ Bhmj_19.205 // त्वत्पुत्रो ऽस्मीति शक्रेण धूर्तेनाभिहितो ऽत्यजत् । अथ कालेन जयिनो रजेः पुत्रा महौजसः ॥ Bhmj_19.206 // राज्यं त्रिदशराजस्य जह्रुः पितृबलार्जितम् । हृतराज्यः स शक्रो ऽथ हृतभागः क्रतुष्वपि ॥ Bhmj_19.207 // ययाचे बदरीमात्रं पुरोडाशं बृहस्पतिम् । तेन बालमुखाब्जेन याचितो नष्टचेतसा ॥ Bhmj_19.208 // चकार रजिपुत्राणां मतिमोहं बृहस्पतिः । ततस्ते रागिणो मत्ता विभ्रष्टा न्यायवर्त्मनः ॥ Bhmj_19.209 // संवृत्ता भृशमुत्सेकान्नष्टवीर्यपराक्रमाः । तेन तान्दुर्जयान्हत्वा वज्री स्वपदमाप्तवान् ॥ Bhmj_19.210 // शफरोत्फालचटुला दुर्वृत्तानां हि संपदः । नहृषस्याभवत्पुत्रो ययातिः पृथिवीपतिः ॥ Bhmj_19.211 // दिव्येन यो रथाग्र्येण षड्रात्रेणाजयज्जगत् । यो ऽसौ कालेन तद्वंशे शापान्नष्टो रथोत्तमः ॥ Bhmj_19.212 // जरासंधेन संप्राप्तो हृतो यो ऽप्यसुरारिणा । ययातेः शुक्रकन्यायां देवयान्यां बभूवतुः ॥ Bhmj_19.213 // यदुश्चतुर्वसुश्चेति तनयौ संमतौ सताम् । वृषपर्वसुतायाश्च शर्मिष्ठायाः सुतास्त्रयः ॥ Bhmj_19.214 // द्रुह्यानुपूरुनामानस्तस्यासन्वंशवर्धनाः । काले ऽथ विपुले याते ययातिः प्रवयाः सुतान् ॥ Bhmj_19.215 // ययाचे यौवनं कामी जरया जगतीपतिः । मृत्युसिंहनखश्रेणीं सुखपद्महिमाहतिम् ॥ Bhmj_19.216 // यदा कश्चिन्न जग्राह जरां पुरुस्तदाग्रहीत् । तस्माद्यौवनमासाद्य यदुमुख्यानथो परान् ॥ Bhmj_19.217 // ययातिरशपद्वंश्या येनैषामनृपाः सदा । ततो दिदृक्षुः कामानां पारं तरुणविग्रहः ॥ Bhmj_19.218 // विश्वस्य नाककामिन्या नन्दने विजहार सः । सुचिरं सेवमानो ऽपि राजा राजीवलोचनाम् ॥ Bhmj_19.219 // यदा प्रवर्धमानेच्छः कामानां नान्तमाययौ । तदा राज्यं सुतस्यैव पुरोर्दत्वा जरां निजाम् ॥ Bhmj_19.220 // जग्राह जातवैराग्यो जगौ चेदं मुनिव्रतः । चित्रं bhogÃbhilëo ऽयं भोगाभ्यासेन वर्धते ॥ Bhmj_19.221 // वेल्लत्कल्लोलजालेन सलिलेनेव vìava÷ / बत विस्फारसंसारसरोरुहरजश्छटा ॥ Bhmj_19.222 // प्रीतिः प्रतिनिशं मुग्धान्बध्नाति मधुपानिव । जीर्यतामप्यजीर्योर्(णो)'यं नश्यतामपि नश्वरः ॥ Bhmj_19.223 // कामः कामवतामन्तर्घुणः क्षितिरुहामिव । निषिद्धो नियमेनापि धैर्येणाप्यवधीरितः ॥ Bhmj_19.224 // रागो ज्वलत्यहो वस्त्रेणाच्छादित इवानिलः । इति संचिन्त्य नियतो ययातिस्तपसा युतः ॥ Bhmj_19.225 // कुलोचितेन विधिना यशःशेषत्वमाययौ । पूरोर्ययातिपुत्रस्य वशे सुविपुले क्षितौ ॥ Bhmj_19.226 // प्रवर्तमाने बहुधा कालेनाभून्महीपतिः । दुष्यन्तो यस्य भरतः पुत्रो भारतवंशकृत् ॥ Bhmj_19.227 // अवदाते कुले यस्य जातो ऽसि जनमेजयः । इत्येष पौरवो वंशः पूर्वमेव मयोदितः ॥ Bhmj_19.228 // ***** पूरुवंशः ॥ 6 ॥ ***** तुर्वसोस्तु महान्वंशो यस्मिञ्जातः करंधमः । मरुत्तस्तत्सुतो यस्मै ददौ हेम महेश्वरः ॥ Bhmj_19.229 // तस्यासन्विपुले वंशे पाण्ड्यचउलाः सकेरलाः । राजा मरुत्पतिर्नाम द्रुह्यवंशे त्वजायत ॥ Bhmj_19.230 // कृच्छ्रेण दीर्घसंग्रामे यौवनाश्वेन यो हतः । गान्धारस्तत्सुतो यस्य वंशे जातास्तुरङ्गमाः ॥ Bhmj_19.231 // अनोस्तु वंशे धर्माद्या जाताः प्रत्यन्तभूमिपाः । यदोस्तु प्रसृते वंशे कृतवीर्यात्मजो नृपः ॥ Bhmj_19.232 // कार्तवीर्यार्जुनो जातः सहस्रभुजदुर्मदः । हेहयानर्तभोजाद्यस्तालजङ्घाश्च तत्कुले ॥ Bhmj_19.233 // कालेन जातस्तद्वंशे वृषो वृषसुतो मधुः । वृषणस्तत्सुतो यस्य वंशे सागरवृष्णयः ॥ Bhmj_19.234 // अन्धको ऽप्यन्वये तेषामभूदन्धकवंशकृत् । बहुशाखे च तद्वंशे जातो क्रूरः सहस्रदः ॥ Bhmj_19.235 // तत्पितृव्यकुले काले शूरः श्रीमानजायत । वसुदेवः सुतस्तस्य बभूवानकदुन्दुभिः ॥ Bhmj_19.236 // यस्मिञ्जाते दिवि महानभूद्दुन्दुभिनिःस्वनः । भ्रातास्य देवभागाख्यस्तथा देवश्रवाः परः ॥ Bhmj_19.237 // अनाधृष्टिः कनवको वत्सः श्यामो ववृञ्ज सः । पृथुकीर्तिः पृथाख्या च श्रुतदेवी श्रुतश्रवाः ॥ Bhmj_19.238 // राजाधिदेवी पञ्चैताः शूरपुत्र्यो ऽस्य चानुजाः । पृथुकीर्तिसुतो राजा दन्तवक्रो नृपात्मजः ॥ Bhmj_19.239 // पृथासुता धर्मराजभीमसेनधनंजयाः । श्रुतश्रवायास्तनयः शिशुपालो महाबलः ॥ Bhmj_19.240 // दैत्यराजो ऽभवद्यो ऽसौ हिरण्यकशिपुः पुरा । पितृव्यवंशे शूरस्य शैनेयः सत्यको ऽभवत् ॥ Bhmj_19.241 // सात्यकिस्तस्य तनयो युयुधानापराभिधः । उद्धवो विबुधाचार्यः शत्रुदेवमुखास्तथा ॥ Bhmj_19.242 // शत्रुदेवस्य नैषादिरेकलव्यो ऽभवत्कुले । वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् ॥ Bhmj_19.243 // अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् । गण्डूषकायापुत्राय चारुदोष्णादिकान्हरिः ॥ Bhmj_19.244 // द्वे भार्ये वसुदेवस्य रोहिणी देवकी तथा । रोहिणीतनयो रामः सारणो दुर्दमः सुभः ॥ Bhmj_19.245 // शुभ्रपिण्डारदमनास्ते महावदनात्मजाः । अनुजा च सुभद्रैषा महिषी सव्यसाचिनः ॥ Bhmj_19.246 // रामस्य निषधो नाम रेवत्यामभवत्सुतः । देवकीनन्दनः कृष्णो देवो दानवसूदनः ॥ Bhmj_19.247 // वसुदेवस्य चान्यासु भार्यासु ह्यभवन्सुताः । भोजोपासङ्गविजया वृषदेवो गदस्तथा ॥ Bhmj_19.248 // आशावहो लोमपादः कपिलो वर्धमानकः । पौण्ड्रो निषादनाथश्चेत्युग्रवीर्यपराक्रमाः ॥ Bhmj_19.249 // अत्रान्तरे गार्ग्यमुनिर्धनु कालायसाशनः । चचार द्वादश समा ब्रह्मचारी परं तपः ॥ Bhmj_19.250 // त्रिगर्तराजसुतया परीक्षायै सविभ्रमम् । न चचालायसप्रख्यो ह्रियमाणशयो ऽपि यः ॥ Bhmj_19.251 // स मन्युतप्तो गोपालकन्यायां रुद्रशासनात् । असृजत्कालयवनं कालं सर्वमहीभुजाम् ॥ Bhmj_19.252 // रथे यस्य हया घोरा वृषपूर्वार्धविग्रहाः । गृहीतो यवनेन्द्रेण निष्पुत्रेण स पुत्रकः ॥ Bhmj_19.253 // युद्धार्थी दर्पसंमत्तः पप्रच्छ सुभटान्भुवि । नारदस्य गिरा ज्ञात्वा स वीरान्वृष्णियादवान् ॥ Bhmj_19.254 // mathurÃnilayäjetumak«auhiïyà समाद्रवत् । ते कालयवनाक्रान्ता जरासंधेन चार्दिताः ॥ Bhmj_19.255 // वृष्णयो मथुरां त्यक्त्वा द्वारकां चक्रुरम्बुधौ । वंशस्कन्धेषु चान्येषु संभूता यादवाः परे ॥ Bhmj_19.256 // सात्वतस्याभवद्दैवैरुद्गीतचरितः कुले । यज्वा देवावृधो राजा बभ्रुस्तस्यात्मजो ऽभवत् ॥ Bhmj_19.257 // आपगायां सर्वर्णायां जातः कोटिसहस्रदः । संभूतास्तत्कुले वीरा भोजास्ते शान्तिकावताः ॥ Bhmj_19.258 // अन्धकात्कुक्कुरो जातस्तद्वंश्यो ऽप्याहुको ऽभवत् । प्रणेता वृष्णिवंशानां राजा कृतयुगोचितः ॥ Bhmj_19.259 // देवकश्चोग्रसेनश्च तत्सुतौ देवकस्य तु । देववत्प्रमुकाः पुत्रा देवक्याद्यश्च कन्यकाः ॥ Bhmj_19.260 // याः सप्त वसुदेवाय वितीर्णा वीरमातरः । उग्रसेनसुतः कंसो न्यग्रोधप्रमुखाग्रजः ॥ Bhmj_19.261 // कंसा कंसवती तन्वी पाली कह्वा च कन्यकाः । विदूरथकुले भोजे बभूव हृदिकाभिधः ॥ Bhmj_19.262 // कृतवर्ममुखास्तस्य शतधन्वादयः सुताः । क्रोष्टोर्वंशे प्रसेनो ऽभूत्सत्राजित्सेनजित्तथा । इत्येते बहवो वंशा विश्रुता यादवा यदोः ॥ Bhmj_19.263 // ***** यदुवंशः ॥ 7 ॥ ***** अब्धेस्तटे द्वारवत्यां निवेशे विषदं मणिम् । दिव्यं स्यमन्तकं नाम प्रसेनः किल लब्धवान् ॥ Bhmj_19.264 // स मणिः कनकस्यन्दी व्यायिदुर्भिक्षनाशनः । शक्तेनाप्युत्सुकेनापि न हृतस्तस्य शौरिणा ॥ Bhmj_19.265 // कालेन मृगयासक्तः प्रसेनो मणिभूषितः । सिंहेन निहतो युद्धे सहसा मणिहारिणा ॥ Bhmj_19.266 // यान्तं जवेन तं सिंहमृक्षराजो ऽथ जाम्वान् । निहत्य मणिमादाय बलवान्बिलमाविशत् ॥ Bhmj_19.267 // वृष्ण्यन्धकहतं दृष्ट्वा प्रसेनं विजने वने । मणिलोभात्कृतं सर्वं कृष्णेनेति शशङ्किरे ॥ Bhmj_19.268 // विशुद्धभावः कृष्णो ऽपि तमन्वेष्टुं ययौ मणिम् । मिथ्याकलङ्कं यशसामपवादं सहेत कः ॥ Bhmj_19.269 // सास्रं प्रसेनमालोक्य स सिंहेत विदारितम् । तस्याविदूरे सिंहं च ददर्श विनिपातितम् ॥ Bhmj_19.270 // मणेरलाभे विज्ञाय पदवीमृक्षशंसिनीम् । गुहां प्रविश्य गम्भीरं ददर्श विपुलं बिलम् ॥ Bhmj_19.271 // तत्र धात्र्या स शुश्राव वचनं बालसान्त्वने । तवैवासौ मणिः पुत्र मा रोदीः सुकुमारक ॥ Bhmj_19.272 // श्रुत्वेति ज्ञातवृत्तान्तो जाम्बवन्तं ददर्श सः । तेनाथ युयुधे कृष्णो दिवसानेकविंशतिम् ॥ Bhmj_19.273 // दशग्रीवोग्रसंग्रामशस्त्रोल्लिखितवक्षसम् । जाम्बवन्तं विजित्याथ दत्तां तेन सुतां हरिः ॥ Bhmj_19.274 // बिम्बाधरां जाम्बवतीं लेभे तं च स्यमन्तकम् । ततो द्वारवतीमेत्य स्यमन्तकमुदारधीः ॥ Bhmj_19.275 // स प्रसेनानुजायैव ददौ सत्त्रजिते मणिम् । सत्यभामामुखास्तिस्रः सत्राजिन्मुरवैरिणः ॥ Bhmj_19.276 // प्रददौ कन्यकाः कामकुमुदाकारचन्द्रिकाः । सत्राजितं घातयित्वा भोजेन शतधन्वना ॥ Bhmj_19.277 // अहरन्मणिमक्रूरो मिथः साहाय्यसंविदा । सत्यभामा स्वयं गत्वा हते पितरि दुःखिता ॥ Bhmj_19.278 // जतुवेश्मनि दग्धेषु पार्थेषु dh­tarëÂrajai÷ / शार्ङ्गधन्वानमासाद्य वारणावतवासिनम् ॥ Bhmj_19.279 // हतं न्यवेदयत्साश्रुः पितरं शतधन्वना । ततस्तूर्णं समभ्येत्य द्वारकां गरुडध्वजः ॥ Bhmj_19.280 // रामेण सहिति गत्वा युयुधे शतधन्वना । चक्रे मणिप्रदस्यापि नाक्रूरो ऽस्य सहायताम् ॥ Bhmj_19.281 // स्वार्थकाले व्यतीते हि धूर्ता नो कस्यचिन्निजाः । अधिरुह्याशु वडवां शतयोजनगामिनीम् ॥ Bhmj_19.282 // विद्रुतं शतधन्वानं मिथिलाभिमुखं जवात् । जघान कैटभारातिर्नाससाद च तं मणिम् ॥ Bhmj_19.283 // सो ऽपह्नुतो मणिरिति क्रुद्धो ऽस्मै लाङ्गली मृषा । न द्वारकां विशामीति मिथिलां विमुखो ययौ ॥ Bhmj_19.284 // तत्र दुर्योधनस्तस्माद्गदाशिक्षामवाप्तवान् । ततः कृष्णानुगैरेत्य वृष्णिवीरैः प्रसादितः ॥ Bhmj_19.285 // द्वारकामाययौ ÓrÅmäjÃtatattvo हलायुधः । अक्रूरो ऽपि मणिस्फीतो बहुयज्ञो बहुप्रदः ॥ Bhmj_19.286 // सुखं निनाय षष्ट्यब्दीं दीक्षाकवचरक्षितः । व्यक्तिं याते मणौ किंचिद्भीते रामत्सकेशवात् ॥ Bhmj_19.287 // अपयाते ततो ऽक्रूरे नावर्षत्पाकशासनः । ज्ञातिभेदभयात्पूर्वं कृष्णेनोपेक्षितश्चिरम् ॥ Bhmj_19.288 // प्रसाद्य पनरानीतो दुर्भिक्षार्तैः सयादवैः । तस्मिन्दानपतौ प्राप्ते ववर्ष त्रिदिववेश्वरः ॥ Bhmj_19.289 // कालेन याचितः साम्ना कृष्णेन स ददौ मणिम् । तस्मै स्वसारं चाक्रूरः प्रीतये चारुलोचनाम् ॥ Bhmj_19.290 // विनयार्जवतुष्टस्तं केशवो ऽपि मणिं ददौ । अक्रूरायैव महतां प्रणयान्तो हि दुर्ग्रहः ॥ Bhmj_19.291 // ***** स्यमन्तकालम्भः ॥ 8 ॥ ***** कुलावलीं यादवानां निशम्य जनमेजयः । विस्मितो जन्मना विष्णोर्वैशम्पायनमब्रवीत् ॥ Bhmj_19.292 // अहो नु महदाश्चर्यमपूर्वं प्रतिभाति मे । कथं जगन्निवासो ऽभूच्चराचरगुरुर्नरः ॥ Bhmj_19.293 // यत्कुक्षिकोटरे शेते कल्पान्ते भुवनावली । सकथं मानुषीगर्भं प्रपेदे भूतभावनः ॥ Bhmj_19.294 // वैश्वरूप्यमिदं यस्य सर्वभूतान्तरात्मनः । इच्छामात्रसमुन्मेषदर्पणे प्रतिबिम्बितम् ॥ Bhmj_19.295 // इति पृष्टः क्षितिभुजा जगाद मुदितो मुनिः । श्रूयतामद्भुतं जन्म विष्णोर्जन्मभयच्छिदः ॥ Bhmj_19.296 // येन यज्ञवराहेण वेदयज्ञमयं वपुः । कृत्वोद्धृता वसुमती चतुरर्णवमेखला ॥ Bhmj_19.297 // बभौ कुवलयश्यामा दंष्टाग्रे यस्य मेदिनी । बालशेवलवल्लीव लीना पल्वलकेलिषु ॥ Bhmj_19.298 // येन केसरिणा शङ्खशुभ्राभिर्नखशुक्तिभिः । आयुषा सह निष्पीतं हिरण्यकशिपोर्यशः ॥ Bhmj_19.299 // उरःस्थलास्थिनिर्घर्षान्नखक्रकचपञ्जरे । यस्य दैत्यवधे कोपः प्राप कल्पाग्निकेतुताम् ॥ Bhmj_19.300 // त्रैलोक्यक्रमणे यस्य विजयध्वजतां ययौ । पादो गङ्गाजलोल्लासव्यालोलधवलांशुकः ॥ Bhmj_19.301 // खर्वः पूर्वमथ प्रांशुरप्रमेयस्ततो ऽभवत् । यश्च हर्षश्च देवानां मोहश्च त्रिदशद्विषाम् ॥ Bhmj_19.302 // यस्य कुण्डलतां कर्णे रविर्नाभौ सरोजताम् । प्राप प्रवर्धमानस्य गुल्फे कटकरत्नताम् ॥ Bhmj_19.303 // उच्चैर्विलोकयन्तीनां तद्वपुः सुरयोषिताम् । वलिविध्वंसभीत्येव नादृश्यत वलित्रयम् ॥ Bhmj_19.304 // दत्तात्रेयावतारेण धर्माचारस्य मज्जतः । वेदानां च कृतं येन स्थित्यै हस्तावलम्बनम् ॥ Bhmj_19.305 // जामदग्न्यवपुर्भूत्वा कार्तवीर्यस्य कर्मठम् । मृणालमण्डलीलावं दोःसहस्रं लुलाव यः ॥ Bhmj_19.306 // यः कुठारे ऽस्थिनिष्पेषखण्डना दन्तमालिकाम् । क्षत्रियक्षयकालानां बभार गणनामिव ॥ Bhmj_19.307 // यः पूर्वाङ्गवतीं चारुमध्यदेशां पयस्विनीम् । सपुण्ड्रकाननां प्रादात्सवत्सां कश्यपाय गाम् ॥ Bhmj_19.308 // यो ऽभवद्भुवनाभोगभूषणं रघुनन्दनः । वीरः सुबाहमारीचघोरमेघमहानिलः ॥ Bhmj_19.309 // भ्रान्तः सप्तसु लोकेषु सप्ताब्धिक्षोभसंभृतः । सप्ततालभिदो यस्य धन्विनो धनुषध्वनिः ॥ Bhmj_19.310 // अद्यापि सेतुसंघट्टविस्फुटच्छुक्तिसंपुटः । सुव्यक्तमुक्तादशनो वक्ति यस्याम्बुधिर्यशः ॥ Bhmj_19.311 // किरीटकोटिविश्रान्तं येन शुभ्रयशोंशुकैः । उन्मृष्टं लोकपालानामिन्द्रिजित्सैन्यजं रजः ॥ Bhmj_19.312 // पतितोत्पतितैर्यस्य दशास्यवदनैर्मुहुः । बभूव कन्दुकामन्दविनोदानन्दविभ्रमः ॥ Bhmj_19.313 // भुवो भारावताराय कृष्णो वृष्णिकुले ऽभवत् । शिशुपालादिभूपालकालः शकलितासुरः ॥ Bhmj_19.314 // यद्वक्षसि ग्रावभिदः शृङ्गभङ्गपराभवः । असक्तिविषमोल्लेखैररिष्टस्याप्यसूच्यत ॥ Bhmj_19.315 // चक्रे यश्चरणः शुभ्रैर्मूर्ध्नि कालियभोगिनः । नखकान्तिफणाचक्रैः शेषस्पर्धधिरोहणम् ॥ Bhmj_19.316 // मूलास्थिच्छेदनिष्पेषजातज्वालाजटाजुषा । बाणबाहुवने यस्य चक्रेण क्रकचायितम् ॥ Bhmj_19.317 // कर्की(ल्की) विष्णुयशा यश्च भविष्यति ययुगक्षये । सत्त्वधर्मलतोद्याननवसौरभमाधवः ॥ Bhmj_19.318 // तस्याश्चर्यप्रभावस्य श्रूयतामिदमुज्ज्वलम् । चरितं पुण्यपीयूषैः किल्बिषक्षालनक्षमम् ॥ Bhmj_19.319 // प्रभावं तस्य तत्त्वेन वक्तुं को नु प्रगल्भते । यत्र वाचस्पतिर्मूको दूरे भोगिपतेर्गिरः ॥ Bhmj_19.320 // ***** प्रादुर्भावसंग्रहः ॥ 9 ॥ ***** वृत्ते वृत्रवधे पूर्वं संग्रामे तारकामये । त्रिदशाः शरणं जग्मुर्विश्वक्सेनं जनार्दनम् ॥ Bhmj_19.321 // दत्तं तेनाभयं तेषां विषमे दैत्यजे भये । संहता दानवाः सर्वे विविशुः समराङ्गनम् ॥ Bhmj_19.322 // मयो मायानिधिस्तेषामग्रणीरुग्रविग्रहः । बभौ हैमं samÃrƬho रथमृक्षसहस्रगम् ॥ Bhmj_19.323 // तारः क्रोशाधिकायाममायसं रथमास्थितः । युक्तं स्वरसहस्रेण धूमोत्थो ऽग्निरिवाबभौ ॥ Bhmj_19.324 // हयग्रीवः समारुह्य रथं हयसहस्रगम् । मत्तुकुञ्जरयुक्तं च त्वष्टा मन्दरगौरवम् ॥ Bhmj_19.325 // वीरा विरोचनाद्याश्च तस्थुः समरसंमुखाः । कल्पान्तजलदब्यूहविपुलं तद्बलार्णवम् ॥ Bhmj_19.326 // विष्णुना विहिताश्वासा वीक्ष्य देवाः समाद्रवन् । ऐरावणगतस्तेषां सहस्राक्षः पुरो बभौ ॥ Bhmj_19.327 // इन्द्रायुधसहस्राणि दर्शयन्वज्ररश्मिभिः । यमस्तारमहाहारः श्यामो महिषवाहनः ॥ Bhmj_19.328 // तस्थौ लम्बाम्बुदो नीलशैलो निर्झरवानिव । श्वेताश्वो मणिमालाङ्को वरुणस्तरणिप्रभः ॥ Bhmj_19.329 // रथे रराज कैलासे रत्नकूट इवोद्गतः । हेमर्क्मा हेमरथो हेमाङ्गदाधरः ॥ Bhmj_19.330 // जहार धनदो मेरोः सूर्यातपजुषः श्रियम् । हिमरश्मिर्हिमशिलाशुभ्राश्वस्तुहिनायुधः ॥ Bhmj_19.331 // तस्थौ जलदवाहश्च वायुरायुः शरीरिणाम् । देवश्च स्वयमभ्यायाद्भगवान्कैटभान्तकः ॥ Bhmj_19.332 // दीप्तचक्रगदाशार्ङ्गनन्दनो गरुडध्वजः । चक्रं रराज तस्याजौ धाराबिम्बितदानवम् ॥ Bhmj_19.333 // अन्तःप्रविष्टनिहतारातिव्रातमिवाभितः । प्रशान्ते ज्वलिते मेरुरिवास्य भुजगान्तकः ॥ Bhmj_19.334 // बभासे भास्वरो वाहः प्रवाहः शत्रुतेजसाम् । तस्य दीप्ततरैः पक्षैर्बभूव पिहितं नभः ॥ Bhmj_19.335 // अन्त्यैर्द्वादशभिः सूर्यैरिवैकघनतां गतैः । विरराज tadÃrƬho हरिः कौस्तुभभूषितः ॥ Bhmj_19.336 // वडवानलसंयुक्तो मैनाक इव रत्नसूः । रुद्रादित्यमरुद्विश्वसाध्याश्विवसुचारणाः ॥ Bhmj_19.337 // उद्ययुः क्षुब्धसैन्याब्धेः कल्लोला इव संगताः । अथोद्धूताम्बुधिध्वानडजीकृतजगत्त्रयः ॥ Bhmj_19.338 // ररास घोषगम्भीरः समराम्भदुन्दुभिः । पेतुः परस्परं तेषां देहे तेजस्विनां प्रभाः ॥ Bhmj_19.339 // प्रवृत्ते समरे हेमनाराचनिचया इव । सुरासुरकरोत्सृष्टशस्त्रास्त्रनिकपोत्थिताः ॥ Bhmj_19.340 // ज्वालाश्चक्रुर्ध्वजाग्रेषु क्षणं पीतांशुकभ्रमम् । चेरुस्त्रिदशमातङ्गदन्तोल्लिखितकङ्कटाः ॥ Bhmj_19.341 // जातधूमानला दैत्या मेघा इव सविद्युतः । तेषां वक्षस्तटे भुग्नदन्तास्ते दिव्यकुञ्जराः ॥ Bhmj_19.342 // सिकतासेतुनिःसारानमन्यन्त कुलाचलान् । ततो दैत्यभुजोद्धूतशस्त्रनिर्विविरा दिवि ॥ Bhmj_19.343 // बभूवुर्निश्चलाः क्षिप्रं चित्रन्यस्ता इवामराः । इयमत्यन्तदुर्वारा दैत्यमाया महीयसी ॥ Bhmj_19.344 // यमो ऽवि नियमेनेव बद्धस्तन्निधनेषु यत् । वायुः पङ्गुरिव क्षिप्रमप्रकाश इवांशुमान् ॥ Bhmj_19.345 // जयस्तु युधि दैत्येषु वह्निः शीत इवाभवत् । ततः सहस्रनयनो वज्रेणोन्म्य दैत्यजाम् ॥ Bhmj_19.346 // मायां मयमुखान्वीरान्सुरैः पुनरयोधयत् । वज्रिवज्रनिकृत्तानां दैत्यानां पततां भुवि ॥ Bhmj_19.347 // गुरुभिर्विग्रहैः प्रापुरैक्यं सप्तापि ते ऽब्धयः । ते गजेन्द्र इवालिप्ता दानवा दानवारिभिः ॥ Bhmj_19.348 // तमोभिरावृताः पेतुः सुरेन्द्रेम विमोहिताः । बहुमायस्ततो मायां मयः समयवर्तिनीम् ॥ Bhmj_19.349 // प्रमयायैव देवानामौर्वानलवतीं व्यधात् । ऊरुजस्तनयो वह्नेः संकल्पाद्ब्रह्मचारिणः ॥ Bhmj_19.350 // लोकान्दिधक्षुः कालात्मा वार्भक्षो ब्रह्मणो वरात् । हिरण्यकशिपोः पूर्वमौर्वो भक्त्या वरप्रदः ॥ Bhmj_19.351 // जज्वाल सुरेसनासु तस्मिन्समरसंकटे । और्वेण दह्यमानास्ते ज्वालाजटिलविग्रहाः ॥ Bhmj_19.352 // एकीभूतान्यमन्यन्त तेजांसि च तमांसि च । विवशास्त्रिदशाः सर्वे तेनउर्वानलपर्वणा ॥ Bhmj_19.353 // वरुणं शीतरश्मिं च त्राणमेव व्यचिन्तयन् । अथाखण्डलनिर्दिष्टश्चन्द्रमा वरुणाग्रगः ॥ Bhmj_19.354 // क्षिपन्हिमशिलासंघानुद्ययौ युधि दानवान् । तुषारवारिपूरैस्ते भृशं ताभ्यां समाहताः ॥ Bhmj_19.355 // निश्चेष्टा दानवाः प्रापुः këÂhapëÃïatulyatÃm / हिमस्य महती शक्तिः सा कापि दहनात्मिका ॥ Bhmj_19.356 // यया दानवसंघानामस्थिभङ्गो महानभूत् । तुषाराशनिसंछन्ना दानवानामनीकिनी ॥ Bhmj_19.357 // नासानिःश्वासविवरैर्निर्विभागमसूच्यत । मायाविनिमयं ज्ञात्वा मयः स्वजनसिद्धये ॥ Bhmj_19.358 // असृजत्पार्वतीं मायां द्रुमशस्त्रशिलाघनाम् । द्रुमशैलनिरुद्धानां स्फुटितायुधवर्मणाम् ॥ Bhmj_19.359 // मोहो जजृम्भे देवानामृते चक्रगदाधरम् । ततः क्षणात्तदादिष्टौ तदनु पाणितौजसा ॥ Bhmj_19.360 // समं विविशतुः सेनां दैत्यानामग्निमारुतौ । भस्मकूटावलीशेषान्कृत्वा द्रुमशिलोच्चयान् ॥ Bhmj_19.361 // उद्धूतान्दिक्षु विक्षिप्य तौ रणाग्रे विचेरतुः । अनिलोल्लासितज्वालाज्वलितश्मश्रुभीषणः ॥ Bhmj_19.362 // दैत्यानां दह्यमानानां धूमः काल इवोद्ययौ । मारुतस्याग्नितप्तस्य वह्नेतोद्यतस्य च ॥ Bhmj_19.363 // अभूत्कूतान्तहुंकारघोरः कहकहारवः । विचटच्चर्मणामेषं छमच्छमिति मेदसाम् ॥ Bhmj_19.364 // स्फुटस्स्थूलास्थिबन्धानां को ऽपि व्यतिकरो ऽभवत् । जयत्सु सुरसङ्घेषु भङ्गे दितिजमण्डले ॥ Bhmj_19.365 // कालनेमिः समुत्तस्थौ त्रिजगद्ग्रसलालसः । जृम्भाविस्पष्टदंष्टाग्रैरुग्रवक्त्रैर्भृताम्बरः ॥ Bhmj_19.366 // जगत्क्षयायेव रसादहंपूर्विकयोत्थितैः । tasyäjanaÓilÃstambhasaæbhÃrairbhujamaï¬alai÷ // Bhmj_19.367 // अभवन्ककुभो भीमबोगिभोगवृता इव । विटङ्कमुकुटप्राप्तघृष्टब्रह्माण्डकर्परे ॥ Bhmj_19.368 // असृजद्धूमजालेन क्षयजीमूतडम्बरान् । शतवक्त्रस्य नेत्रेभ्यस्तस्य ज्वाला दिशो ययुः ॥ Bhmj_19.369 // तच्छायया जगत्सर्वमदृश्यमभवत्क्षणात् । अघोरैः कालरजनीसङ्घैः संघट्टितैरिव ॥ Bhmj_19.370 // तस्य विश्वक्षयाक्षेपदीक्षासमयमण्डलैः । दीप्तायुप्रभाचक्रैरालोकः ककुभामभूत् ॥ Bhmj_19.371 // घट्टयन्सर्वतेजांसि सर्वभूतानि कम्पयन् । जहार जलदव्यूहान्कोपनिःश्वासमारुतैः ॥ Bhmj_19.372 // उद्य्म्य पवनास्कन्धसंघट्टोद्धट्टनं भुजम् । अजीववत्स दितिजान्क्षुब्धाब्धिध्वानया गिरा ॥ Bhmj_19.373 // उदायुधैः प्रमुदितैर्दानवैस्तत्पुरः सरैः । ततो युयुधिरे देवाः कालनेमिहतौजसः ॥ Bhmj_19.374 // तस्मिन्समरसंघट्टे तुमुले प्राणहारिणि । व्यवर्धत महान्कायः करालः कालनेमिनः ॥ Bhmj_19.375 // तद्वक्त्रकुहरोद्वान्तज्वालावलयिताः सुराः । तिर्यगूर्ध्वं प्रवृद्धैश्च तद्भुजैरभितो हताः ॥ Bhmj_19.376 // तच्छस्त्रवृष्टिदलितास्तत्कराकृष्टमौलयः । पेतुर्भ्रष्टा विमानेभ्यः क्षीणपुण्या इव क्षितौ ॥ Bhmj_19.377 // भग्ने वक्रमुखे शक्रे वरुणे करुणास्पदे । धनदे निधनापन्ने शशाङ्के ग्रासशङ्किते ॥ Bhmj_19.378 // भग्नायुधध्वजच्छत्त्रा छिन्नस्यन्दनकुञ्जराः । निश्चेष्टास्त्रिदशास्तस्थुर्दिनदीपा इवाप्रभाः ॥ Bhmj_19.379 // शीतस्य वह्ने का वार्ता तरणिस्तारदर्पणः । आस्था किं निश्चले वायौ किं यमेन हतौजसा ॥ Bhmj_19.380 // किमेते मुद्रिता रुद्रा वसवो व्यसवो नु किम् । इति ब्रुवाणा नादेन ननन्दुर्दितिनन्दनाः ॥ Bhmj_19.381 // ततः संप्राप्तविजयः कालनेमिः क्षतामरः । लोकपालपदे तस्थौ विभज्यानेकधा वपुः ॥ Bhmj_19.382 // जलं भूत्वाभवद्व्यापी वायुर्भूत्वा ववौ स्वयम् । सोमसूर्यतनुर्भूत्वा रात्र्यहानि चकार सः ॥ Bhmj_19.383 // जग्राह सर्वलोकात्मा हव्यमग्निमुखः स्वयम् । सर्वदेवमयः सो ऽभूदिति विष्णुजिगीषया ॥ Bhmj_19.384 // समस्तभुवनाधीशः सर्वदेवगणैर्युतः । वेदधर्मकृपासत्यैः श्रिया च न समाश्रितः ॥ Bhmj_19.385 // स ददर्शाथ देवादिं देवं garu¬alächanam । उपेक्षिताग्रसंमर्दं रणकौतुकलीलया ॥ Bhmj_19.386 // प्रभादामाभिरामेण कौस्तुभेन विभूषितम् । स्फुरदिन्द्रायुधोदारं स्निग्धश्याममिवाम्बुदम् ॥ Bhmj_19.387 // भुजैर्विभ्राजितं रत्नकेयूरधृतिपल्लवैः । हारकान्तिसुधासिक्तैः पारिजातैरिवापरैः ॥ Bhmj_19.388 // उह्यमानं सुपर्णेन सुवर्णच्छविहारिणा । मन्दरोद्धारभीतेन मूर्तेनेव सुमेरुणा ॥ Bhmj_19.389 // दैत्यसंहारगणनाचिह्नहेमाङ्गदां गदाम् । धारयन्तं गिरीन्द्राणां गौरवैरिव निर्मिताम् ॥ Bhmj_19.390 // अरुणैरूरुयुगले रलसूर्यांशुभिर्वृतम् । मधुकैटभकण्ठासृक्छटाभिरिव चर्चितम् ॥ Bhmj_19.391 // शङ्खकान्तिवितानेन रत्नमालातरङ्गिणा । क्षीरोदेनेव शयनायासत्रस्तेन सेवितम् ॥ Bhmj_19.392 // राहुकण्ठाटवीछेदप्रोच्छलच्छोणितारुणैः । व्याप्तं चक्रप्रभाचक्रैः सूर्याशुभिरिवाम्बरम् ॥ Bhmj_19.393 // अहो बतायमस्माकं शत्रुर्लोचनगोचरः । निरञ्जनदशां येन नीता दैत्यवधूदृशः ॥ Bhmj_19.394 // घ्नता हिरण्यकशिपुं सुतारैर्नखराङ्कुरैः । हन्ता हतान्यनेनैव मुक्ताभानि यशांसि नः ॥ Bhmj_19.395 // नृसिंहचरणाक्रान्तिरजोदिग्धां सभाभुवम् । हत्वेमं क्षालयाम्येष दैत्यहर्षाश्रुवारिभिः ॥ Bhmj_19.396 // इति ब्रुवाणं सावज्ञं लीलास्मितसिताधरः । पातिना दर्पमधुना मत्तो ऽस्मीत्यभ्यधाद्विभुः ॥ Bhmj_19.397 // घोराट्टहासविकटो दानवाधिपतिस्ततः । अपातयच्छस्त्रवृष्टिं देवोरसि भुजैर्घनैः ॥ Bhmj_19.398 // अकम्प्यत सुपर्णो ऽपि गदया चण्डवेगया । देवोरसि भुजैर्येन निष्कम्पो ऽकम्पत क्षणम् ॥ Bhmj_19.399 // विस्मितः कोपसंरम्बादथ विष्णुर्व्यवर्धत । सहस्रबाहुचरणः सहस्रवदनेक्षमः ॥ Bhmj_19.400 // स सुदर्शनमासाद्य विषदं भयदं द्विषाम् । पर्यन्ततेजःप्रसरैः kiratkäcanÃvÃlukam // Bhmj_19.401 // दैत्यास्थिकूटकुण्ठाकं क्षुराग्रं वज्रमण्डलम् । चिक्षेप क्रकचक्रूरं दानवाननकानने ॥ Bhmj_19.402 // तद्विष्णुभुजनिर्मुक्तं प्रतिमानं विवस्वतः । चकर्ताग्निशिखोद्गारं घोरं वक्त्रशतं द्विषः ॥ Bhmj_19.403 // निकृत्तभुजवक्त्रोत्थसरद्रुधिरनिर्झरः । न पपात चिरं दैत्यो मन्युस्तब्ध इव स्थितः ॥ Bhmj_19.404 // पक्षवातेन तार्क्ष्यस्य क्षुण्णक्ष्माधरमौलिना । सप्ताब्धयः समुत्पेतुस्तरङ्गालिङ्गिताम्बराः ॥ Bhmj_19.405 // सर्वतः पाणिपादेन सर्वे सर्वत्र दानवाः । pŬità विश्वरूपेण प्रययुः स्मृतिशेषताम् ॥ Bhmj_19.406 // ***** कालनेमिवधः ॥ 10 ॥ ***** ततो निवृत्ते दुर्वृत्ते प्रवृत्ते धर्मकर्मणि । ब्रह्मप्रभृतिभिर्देवैः स्तूयमानो महर्षिभिः ॥ Bhmj_19.407 // स्वपदे शक्रमादाय ब्रह्मसद्म ययौ हरिः । वन्दितस्त्रिजगद्वन्द्यैः सिद्धैः संविन्मयात्मभिः ॥ Bhmj_19.408 // ततो निजाश्रमं गत्वा स्वप्रभोद्भासितं विभुः । भेजे ऽम्बुधौ योगानिद्रामदभ्राभ्रोत्तरच्छदे ॥ Bhmj_19.409 // तं शेषशायिनं कृष्णं सहस्रवदनं शनैः । निद्रा सिषेवे मत्तालिमालेव कमलाकरम् ॥ Bhmj_19.410 // तस्य पीतांशुकोदारं सुप्तस्य विबभौ वपुः । नाभेब्रह्मसरोजोत्थरजः पुञ्जैरिवाचितम् ॥ Bhmj_19.411 // कलयन्नक्षसूत्रेण लौकिकीं कालकल्मषाम् । प्रजाः श्वासावलीसूत्रैः संजहारोत्ससर्ज च ॥ Bhmj_19.412 // तस्मिन्प्रसुप्ते विधिना दक्षैणायनकारिणा । निद्रापि निद्रयेवाभूत्तमःपटलमीलिता ॥ Bhmj_19.413 // जृम्बालस्यविमोहाङ्का नृणां जीवार्थहारिणी । अदीर्घप्रलये सेयं पावनी विष्णुसंगमात् ॥ Bhmj_19.414 // ततो वर्षसहस्रेषु यातेषु च कृते कते । त्रेतायां विनिवृत्तायां द्वापरे तनुतां गते ॥ Bhmj_19.415 // कमलाकेलिकमलप्रान्तवातविबोधितम् । पितामहमुखा देवाः सहस्राक्षपुराःसराः ॥ Bhmj_19.416 // एकीभूताः समभ्येत्य जगत्कार्यार्थमुद्यताः । तं तुष्टुवुर्मुनिगणाः फुल्लपद्मकराः क्षणम् ॥ Bhmj_19.417 // योगनिद्रापदेशेन गर्भीकृतजगत्त्रये । त्वयि देव न जानीमः कर्त्वयं सुप्तसंविदा ॥ Bhmj_19.418 // त्रैलोक्यकर्मणां मुद्रां निद्रां नेत्राब्जषट्पदीम् । त्यज भोगपरिम्लानामिव नीलोत्पलस्रजम् ॥ Bhmj_19.419 // स्फारेण दक्षिणेनाक्ष्णा जन्मक्षेत्रेण भास्वतः । जगन्ति कमलानीव विकासय जगत्पते ॥ Bhmj_19.420 // सव्येनेन्दूदयानन्दविष्यन्दामृतवर्षिणा । भूतानि सर्वभूतात्मन्कुमुदानीव जीवय ॥ Bhmj_19.421 // देव देवाः प्रतीक्षन्ते त्वत्प्रसादावलोकनम् । विज्ञप्तिः श्रूयतामेषा जगतां कार्यगौरवात् ॥ Bhmj_19.422 // श्रुत्वेति देवर्षिवचो निद्राविषदलोचनः । पार्श्वे वलितहारार्धविश्रान्तिकृतमण्डलः ॥ Bhmj_19.423 // आवृत्तकंधरो देवानवदद्दशनांशुभिः । कुर्वन्वदनपद्मानां मृणालीकाण्डमण्डलम् ॥ Bhmj_19.424 // किमयं लोकपालानां मन्त्रशंसी समागमः । अपि नाम न दैत्येन्द्रैः क्रान्तास्त्रिदशभूमयः ॥ Bhmj_19.425 // फुल्लाब्जपुञ्जजयिनी किरणाङ्कुरकेसरा । इयं वो वदनच्छाया न शंसति पराभवम् ॥ Bhmj_19.426 // अयं च स्वयमायातः पद्मजन्मा पितामहः । हितं च जगतां कार्यं नाल्पमेतद्भविष्यति ॥ Bhmj_19.427 // सज्जो ऽहं भवतामर्थे कर्तव्यमधुनोच्यताम् । इति वादिनि देवेशे babhëe चतुराननः ॥ Bhmj_19.428 // सर्वं त्वमेव सर्वात्सञ्जानीषे कार्यमात्मना । प्रश्नाज्ञाः किंतु भवतः परेण न विलङ्घ्यते ॥ Bhmj_19.429 // सहस्रशीर्षः शेषो ऽयं वक्तुं जानाति ते स्तुतिम् । तवैव भारती देवी यदि वैषा सरस्वती ॥ Bhmj_19.430 // त्वच्चक्रक्रकरोत्कृत्तदैत्योग्रविषपादपे । धर्मस्यति जगत्यस्मिन्नभग्नप्रणयो रथः ॥ Bhmj_19.431 // विवृद्धः सर्वभूपालाः सदाचारानुवर्तिनः । प्रभूतबलसंभारैर्भारः किंतु महान्क्षितेः ॥ Bhmj_19.432 // सेयं महीयसी चिन्ता महीमञ्जनशङ्कया । सद्वृत्तानां नरेन्द्राणां क्षये यदयमुद्यमः ॥ Bhmj_19.433 // प्रजापतेरिति वचः श्रुत्वा देवः प्रजाहितम् । तथेत्युक्त्वा ययौ सार्धं त्रिदशैरमरावतीम् ॥ Bhmj_19.434 // तां कल्पपादपवतीं रत्नमन्दिरसुन्दराम् । प्रविश्य भेजे प्रोद्भूतरत्नस्तम्भप्रभां समभाम् ॥ Bhmj_19.435 // चन्द्रकान्तासने तत्र क्षीरार्णव इवापरे । स्तिते विष्णौ सुराः प्रापुर्हेमरत्नासनान्यथ ॥ Bhmj_19.436 // ब्रह्मवाक्यात्प्रतीहारे वेत्रपाणौ समीरणे । निवातसुप्तदुग्धाब्धिनिःशब्दमभवत्सदः ॥ Bhmj_19.437 // ततस्तं सूचिताभिख्या स्वयं तामरसौकसा । पादपीठे पुरो विष्णोरुपविश्यानतानना ॥ Bhmj_19.438 // श्यामा पद्मपलाशाक्षी हारांशुशबलस्तनी । नानारत्नप्रभाभङ्केन देवी रोहिणभूभृतः ॥ Bhmj_19.439 // उवाचोर्वी मुखाम्भोजदिव्यगन्धाधिवासिनी । हरन्ती बालवल्लीनां भृङ्गभारकदर्थनाम् ॥ Bhmj_19.440 // देव त्वच्चरणाम्भोजमध्यविश्रान्तिलालिता । न कदाचन जाने ऽहं जगद्भारपरिश्रमम ॥ Bhmj_19.441 // ललना क्व नु नामाहं क्व चेमे कुलभूधराः । तदेतत्त्वदवष्टम्भसंभारस्य विदृम्भितम् ॥ Bhmj_19.442 // मज्जन्ती सलिले पूर्वं नलिनीदललीलया । त्वयैवादिवराहेण दंष्ट्राग्रेणाहमुद्धृता ॥ Bhmj_19.443 // जगत्येकार्णवे पूर्वं निर्मथ्य मधुकैटभौ । तन्मेदसा घनीभूता त्वयाहं मेदिनी कृता ॥ Bhmj_19.444 // भार्गवेण कृते कोपादसकृत्क्षत्त्रसंक्षये । कालेन पुनरुद्भूता मनोर्वंशे नरेश्वराः ॥ Bhmj_19.445 // तेषां सुभटसंघाते गजवाजिसमाकुले । वृद्ध्या निर्विवरीभूते भारेणास्मि nipŬità ॥ Bhmj_19.446 // क्रियतां तत्क्षयोपाये ऽप्यवधानलवः क्षणम् । शरण्यं त्रिदेशेशानां त्वामस्मि शरणं गता ॥ Bhmj_19.447 // गुरुरग्निः सुवर्णस्य तिग्मांशुश्च गवां गुरुः । तारकाणां गुरुः सोमः सदा मम गुरुर्भवान् ॥ Bhmj_19.448 // श्रुत्वेति पृथिवीवाक्यं विष्णुना तिर्यगीक्षितः । तत्समीहिततत्त्वज्ञो देवान्प्राह पितामहः ॥ Bhmj_19.449 // अंशावतारः क्रियतां भवद्भिर्भूतये भुवः । एष विष्णुः क्षितौ साक्षादवतारे कृतक्षणः ॥ Bhmj_19.450 // पुरा जलनिधेस्तीरे कश्यपेन सह स्थितम् । मां गङ्गानुगतः श्रीमानाययौ भूषितो ऽम्बुधिः ॥ Bhmj_19.451 // तेनाहं प्लावितो वार्भिर्दृप्तं तमवदं रुषा । भो राजवेश शान्तो ऽसीत्युरक्तमात्रो भवत्तनुः ॥ Bhmj_19.452 // स जातः शंतनुर्नाम मच्छापाद्वसुधाधिपः । वसूनां जननी गङ्गा तमेवानुगता प्रिया ॥ Bhmj_19.453 // तद्वंशे पाण्डुरुत्पन्नो dh­tarëÂraÓca भूमिपौ । धर्मानिलेन्द्राश्विभागाः पाण्डोरायान्ति पुत्रताम् ॥ Bhmj_19.454 // केलरंशस्य पुत्रो ऽस्तु dh­tarëÂrasya सानुजः । अन्येषु राजवंशेषु भवन्तु च सुराः परे ॥ Bhmj_19.455 // रुद्रश्च शिशिरांशुश्च गन्धर्वोरगाराक्षसाः । तेषां परस्परं घोरे वैरारणिमुद्भवे । रणानले क्षयं यातु घनं क्षितिपकाननम् ॥ Bhmj_19.456 // तान्प्रजापतिरित्युक्त्वा विससर्ज वुसंधराम् । tatoæ'ÓaistatsamÃdi«ÂÃstridaÓÃ÷ क्ष्मामवातरन् ॥ Bhmj_19.457 // अत्रान्तरे हेररंशो भगवान्नारदो मुनिः । अभ्यायात्तेजसा कुर्वन्दिशः कनकपिङ्गलाः ॥ Bhmj_19.458 // नादशक्तिं कुटिलतां भुवनोदरसंकटे । मूर्तामिव वहन्वीणां स्वरज्ञश्छन्दसां निधिः ॥ Bhmj_19.459 // रहस्यभेत्ता जगतां कलिकेलिकुतूहली । आवर्जितजटाबन्धः स विष्णु प्रणतो ऽभ्यधात् ॥ Bhmj_19.460 // भगवन्भुवि भूपालवंशेषु त्रिदशेश्वराः । अवतीर्णा भवद्वाक्यात्कित्वेष विफलः श्रमः ॥ Bhmj_19.461 // असतां तावदमराः समुद्धतमहोरगाः । t­«ïäcane ऽपि का शक्तिस्त्वां विना परमेष्ठिनम् ॥ Bhmj_19.462 // दानवा भुवि संभूता भवता ये हताः पुरा । अवतीर्य भवानेव तेषां मूलक्षये क्षमः ॥ Bhmj_19.463 // लवणं दानवं हत्वा शत्रुघ्नो राघवानुजः । छित्त्वा मधुवनं चक्रे यां पुरीं मथुरां पुरा ॥ Bhmj_19.464 // तस्यामद्य समुत्पन्नः कंसो यदुकुले नृपः । यो ऽसौ हतस्त्वया पूर्वं कालनेमिर्महासुरः ॥ Bhmj_19.465 // हयग्रीवादयो ये च दैत्याः पूर्वं हरास्त्वया । ते केशिधेनुकारिष्टप्रलम्बाद्या भुवि स्थिताः ॥ Bhmj_19.466 // तेषां वधाय भगवन्क्रियतां स्वयमुद्यमः । नारदेनेत्यभिहिते तथेत्यूचे जगत्पतिः ॥ Bhmj_19.467 // जन्मधामोचितं पृष्टस्तेन ब्रह्मवदत्ततः । श्रूयतां भगवन्यस्ते धन्यः समुचितः पिता ॥ Bhmj_19.468 // यज्ञार्थे याज्ञियां धेनुं पुरा पुत्रस्य कश्यपः । अदितिः सुरभिश्चास्य वल्लभे जगतीपतेः ॥ Bhmj_19.469 // स यादवकुले जातो वसुदेवो महायशाः । देवकी रोहिणी चेति ते तस्य दयिते उभे ॥ Bhmj_19.470 // तस्य पुत्रत्वमासाद्य gopakrŬÃrasÃkula÷ / अत्यद्भुतानि कर्मणि दर्शयञ्जहि दानवान् ॥ Bhmj_19.471 // धन्यः स जगतां वन्द्यः कस्य वा न स्पृहापदम् । यः श्रोष्यति तवाव्यक्तवर्णं तातेति जल्पतः ॥ Bhmj_19.472 // इति पद्मोद्भवगिरा कृताभ्युपगमे हरौ । नारदः प्रययौ भेदी कौतुकेनार्जवेन च ॥ Bhmj_19.473 // विचित्रभास्कराल्लोकलोकसंचरणव्रतः । स महीमेत्य मथुरां विवेश विषदां पुरीम् ॥ Bhmj_19.474 // कौतुकानां कुलगृहं को ऽयं सकलसंपदाम् । उद्यानं कल्पवल्लीनां वीक्ष्य तां विस्मितो ऽभवत् ॥ Bhmj_19.475 // तत्र सिंहासनासीनां कंसं भीमं महीभुजाम् । प्रत्यग्रं तं ददर्शोग्रमुग्रसेनजमग्रजः ॥ Bhmj_19.476 // तत्सभां पूजितस्तेन रत्नसिंहासनोज्ज्वलाम् । प्रविश्य क्षणमासीनस्तमूचे बलगर्वितम् ॥ Bhmj_19.477 // लोकसंचारिणा कंस मया सुरसभान्तरे । श्रुतस्तव वधोपाये मन्त्रः सुचिरचिन्तितः ॥ Bhmj_19.478 // पितुः स्वसुस्ते देवक्या यो गर्भो bhavitëÂama÷ / सानुगस्य स ते मृत्युर्विहितः शङ्कितैः सुरैः ॥ Bhmj_19.479 // इत्युदीर्य मुनौ याते श्वसन्कंसः सभास्थितः । जहास कान्तिं शत्रूणां दंष्ट्राभिस्तर्जयन्निवः ॥ Bhmj_19.480 // सो ऽवदत्सचिवानन्तःकोपे ऽप्यविकृताननः । असूययेव देवानां मुहुरालोकयन्नभः ॥ Bhmj_19.481 // अहो नु भेदशीलेन मुनिना mƬhacetasà । नाकौकसामविषये कथितो मन्त्र एष नः ॥ Bhmj_19.482 // नितरां प्रतिकूलो ऽहं देवानामधुना स्थितः । केशिमुख्याः क्षयायोर्व्यां विचरन्तु मदाशया ॥ Bhmj_19.483 // प्रलम्बलेनुकारिष्टपूतनाकालियादयः । कुर्वन्ति यज्वनां लोके देवद्वेषात्पराभवम् ॥ Bhmj_19.484 // देवकीगर्भनिधने तिष्ठन्त्ववहिताः सदा । आप्तवादेन नार्यस्तु पुरुषाश्च हिता मम ॥ Bhmj_19.485 // इत्युक्तः सचिवान्कंसो निर्विकारो ऽभवद्बहिः । अन्तस्तु चिन्तासंतापमुवाह विषदुःसहम् ॥ Bhmj_19.486 // तस्मिन्नवसरे कृष्णो जगद्रक्षाकृतक्षणः । पातालमेत्य तान्गर्भानपश्यत्कालनेमिजान् ॥ Bhmj_19.487 // तपसोग्रेण ते प्रापुः पुरा कमलजाद्वरात् । हिरण्यकशिपुश्चैतानशपह्ब्रह्मनिन्दकः ॥ Bhmj_19.488 // मामनादृत्य युष्माभिर्यस्मादाराधितो विधिः । तस्मात्पूर्वं पितुर्वध्या यूयं गर्भान्मृता भुवि ॥ Bhmj_19.489 // इति तच्छापविवशान्सलिलान्तरनिश्चलान् । तान्सुप्तान्वीक्ष्य भगवान्निद्रामूचे स्वरूपिणीम् ॥ Bhmj_19.490 // षट्सु गर्भेषु देवक्या जीवानेतान्क्षिप स्वयम् । भविष्यत्यन्तकस्तत्र तेषां कंसः स्वचिन्तया ॥ Bhmj_19.491 // सप्तमो रोहिणीगर्भो त्याज्यो विनिमयेन तु । गर्भस्तदन्ते देवक्या भविष्याम्यहमष्टमः ॥ Bhmj_19.492 // गोव्रजे नन्दगोपस्य यशोदाख्या कुटुम्बिनी । मज्जन्म समकालत्वं तद्गर्भे ऽवतर स्वयम् ॥ Bhmj_19.493 // मासे ऽष्टमे नवम्यां तु कृष्णरात्र्यां मृगेक्षणे । व्यत्यासस्तत्र भविता तुल्ये जन्मन्यथावयोः ॥ Bhmj_19.494 // ततस्त्वं कंसपुरुषैः शिलायामाहता भृशम् । गमिष्यसि दिवं देवि दिव्येन वपुषान्विता ॥ Bhmj_19.495 // तत्र त्वं शक्रभगिनी भूत्वा पूज्या दिवौकसाम् । दुर्गा निसुम्भसुम्भघ्नी पदं विन्ध्ये करिष्यसि ॥ Bhmj_19.496 // चन्द्रानना कृष्णतनुः सिंहवाहा शिखिध्वजा । व्यक्ताव्यक्ता परा शक्तिः कालरात्रिर्जया धृतिः ॥ Bhmj_19.497 // ह्रीः श्रीर्माया मतिः पुष्टिर्देवानामधिदेवता । जननी व्यापिनी काली पार्वती धरणी प्रभा ॥ Bhmj_19.498 // सर्वक्षयकरी घोरा शिवा पीयूषवर्षिणी । नवमी संनिधिः सिद्धिदायिनी त्वं भविष्यसि ॥ Bhmj_19.499 // इत्यादिश्य हरिर्निद्रामुन्निद्राम्बुरुहेक्षणः । तत्कार्यं मनसा ध्यात्वा स्वधाम भगवान्ययौ ॥ Bhmj_19.500 // अथ गर्भेषु देवक्याः षट्सु कंसस्य शासनात् । हतेषु तेषु क्रमशः किंकरैः क्रूरकारिभिः ॥ Bhmj_19.501 // सप्तमे ऽपि समाकृष्य नीते संकर्षणाभिधे । विन्तस्तरोहिणीगर्भगेहे स्वजननीधिया ॥ Bhmj_19.502 // अष्टमं जगतां नाथं गर्भमादत्त देवकी । येन प्रभातवेलेव साभूदासन्नभास्करा ॥ Bhmj_19.503 // ततः पूर्णे ऽष्टमे मासि रात्र्यर्धे ऽभिजिता युते । असूत देवकी विष्णुं हुताशनमिवारणिः ॥ Bhmj_19.504 // तस्मिन्नेव क्षणे कन्यां यशोदा विषदद्युतिम् । अजीजनत्प्रसन्नेषु लोकेष्वच्युतजन्मना ॥ Bhmj_19.505 // कम्पिते भुवने देवगणे maÇgalabhëiïi । पुष्पवर्षैः प्रकाशासु दिक्षु कीर्त्या हरेरिव ॥ Bhmj_19.506 // निद्रया मोहिते रक्षिजने तत्प्रेरिताशयः । वसुदेवो रहश्चक्रे गर्भयोर्व्यत्ययं स्वयम् ॥ Bhmj_19.507 // नन्दगोपगृहे पुत्रं विन्यस्यादाय तत्सुताम् । देवकीगर्भशयने तत्याज भयशङ्कितः ॥ Bhmj_19.508 // ततः प्रबुद्धैः कन्येयं जातेत्यद्भुतवादिभिः । कंसाय दर्शिता गर्भसलिलार्द्रैव रक्षिभिः ॥ Bhmj_19.509 // तच्छासनादाहताथ सा तैः पृथुशिलातले । दीप्तायुधानेकभुजा शिखेवाग्नेः स्वमाविशत् ॥ Bhmj_19.510 // हारनक्षत्रमालाङ्का शशाङ्करुचिरानना । भूतसंमोहजननी रजनीव सविग्रहा ॥ Bhmj_19.511 // हंसरत्नप्रभादीप्तकुण्डलाभ्यां विराजिता । द्यौरिवास्तोदयासक्तशशिमार्ताण्डमण्डला ॥ Bhmj_19.512 // मयूरबर्हाभरणा मायूरध्वजभूषिता । श्यामा सशक्रचापेव प्रावृट्पीनपयोधरा ॥ Bhmj_19.513 // मुकुटेन त्रिशृङ्गेण नानारत्नाट्टहासिना । विभूषितकचाबन्धा रोहिणाद्रिवतीव भूः ॥ Bhmj_19.514 // सा भूतसंघानुगता हसन्ती सखनं मुहुः । दारयन्ती तमः कंसं तर्जयन्ती समभ्यधात् ॥ Bhmj_19.515 // कंस कंसान्तकाले ऽहं कृष्यमाणस्य वैरिणा । विदार्य जीवितं देहे पास्यामि तव शौणितम् ॥ Bhmj_19.516 // इत्युक्त्वाभिमतं देशं ययौ कात्यायनी दिवः । चकम्पे विफलोद्योगलज्जितश्चोग्रसेनजः ॥ Bhmj_19.517 // स गत्वा देवकीं मूर्ध्ना प्रणिपत्य प्रसाद्य च । गर्भाः कालेन ते मातः क्षपिता ityabhëata ॥ Bhmj_19.518 // ***** कृष्णोत्पत्तिः ॥ 11 ॥ ***** शङ्कितो वसुदेवस्तु रोहिणीसुतमत्यजत् । नन्दगोपगृहेष्वेव शीतांशुसुभगद्युतिम् ॥ Bhmj_19.519 // न्यासीकृत्य यशोदायां ज्येष्ठं संकर्षणं शिशुम् । gƬhe च कृष्णवृत्तान्ते तच्चिन्तानिरतो ऽभवत् ॥ Bhmj_19.520 // प्रेरितो नन्दगोपस्तु तेन पुत्रहितैषिणा । त्यक्त्वा वृन्दावनं घोरं दैत्यकण्टकपन्नगैः ॥ Bhmj_19.521 // गोवर्धनवनोपान्ते यमुनास्निग्धपादपे । वीतविघ्ने व्रजं चक्रे बहुभिर्गोकुलैर्वृतः ॥ Bhmj_19.522 // गम्भीरमन्थनिर्घोषघनानन्दितचातके । पाकावर्तिघृतामोदसंपूरितसमीरणे ॥ Bhmj_19.523 // वनप्राप्यप्रतिच्छन्नवत्सहुंकारगोगणे । गोपालीकाकलीगीतनिश्चलाङ्गकुरङ्गके ॥ Bhmj_19.524 // कालिन्दीतीरवानीरलतादोलायितार्भके । भ्रात्रा सहेन्दुशुभ्रेण कृष्णो मरकतद्युतिः ॥ Bhmj_19.525 // व्यवर्धत वनोद्भेदः स गाङ्ग इव यामुनः । प्रसुप्तं शकटस्याधस्तृप्ते स्तन्येन निश्चलम् ॥ Bhmj_19.526 // कदाचित्तं समुत्सृज्य यशोदा यमुनां ययौ । प्रबुद्धः सो ऽथ शनकैः पाणिपादं क्षिपन्मुहुः ॥ Bhmj_19.527 // रुरोद दशनोद्द्योतैः क्षीरपूरैरिवाङ्कितः । चरणौ च प्रसार्योर्ध्वं जृम्भाविकसिताननः ॥ Bhmj_19.528 // पादेनैकेन शकटं विपर्यस्तमधो व्यधात् । अत्रान्तरे सम्भ्येत्य यशोदा प्रस्नुतस्तनी ॥ Bhmj_19.529 // शकटं भग्नमालोक्य चकम्पे सुतवत्सला । सा शिशुं स्वस्थमादायेत्यूचे नन्दो विशङ्कितः ॥ Bhmj_19.530 // केनेदं शकटं भग्नं विना मत्तवृषाहतीः । तेनेति पृष्टाः शिशवः कृष्णेनेति babhëire ॥ Bhmj_19.531 // ***** शकटभङ्गः ॥ 12 ॥ ***** ततः कृष्णोत्सवे लोके सुप्ते निशि निशाचरी । आययौ पूतना नाम मायया प्रस्नुतस्तनी ॥ Bhmj_19.532 // सा दधौ वदने तस्य शिशोर्निधनकाङ्क्षिणी । स्तनं प्राणैः सहास्याश्च तमाकृष्योच्चकर्त सः ॥ Bhmj_19.533 // हतायां व्याघ्रघोषायां तस्यामभ्युत्थितो भयात् । सभार्यो नन्दगोपोओ ऽभून्मग्नोन्मग्न इवाम्बुधौ ॥ Bhmj_19.534 // ततो विदितवृत्तान्तौ विस्मयानन्दनिर्भरौ । तौ दम्पती बहिः कंसभयान्नो कंसभयान्नो किंचिदूचतुः ॥ Bhmj_19.535 // ***** पूतनावधः ॥ 13 ॥ ***** शनकैश्चरणन्यासमक्रूरैः सगतागतैः । हर्षं ववर्ष बन्धूनां त्रैलोक्याक्रमणक्षमः ॥ Bhmj_19.536 // कालेन वर्धमानौ तौ कृष्णसंकर्षणौ वने । पूर्यमाणौ मदेनेव पञ्चाननकिशोरकौ ॥ Bhmj_19.537 // विरेजतुः ÓiÓukrŬÃyÃæ सुभूषितविग्रहौ । रक्ष्यमाणाविवालिङ्ग्य भुवो भारक्षयक्षमौ ॥ Bhmj_19.538 // कान्तौ कमलपत्त्राक्षौ चलत्कुटिलकुन्तलौ । स्मितेन चक्रतुः कण्ठे सितमुक्तावलीरिव ॥ Bhmj_19.539 // तुल्यलावण्यमाधुर्यधुर्यं वपुरभूत्तयोः । महतां संश्रये नूनमेककार्यविरोधिने ॥ Bhmj_19.540 // स्वेच्छागोपतनौ तत्र देवे त्रैलोक्यगोप्तरि । स्पृहा तत्सङ्गधन्येभ्यो गोपेभ्यो ऽबूद्दिवौकसाम् ॥ Bhmj_19.541 // धर्तुं यदा यशोदा तं न शशाक महाजवम् । आबबन्धोदरे धीरा दाम्ना दामोदरं तदा ॥ Bhmj_19.542 // तरसा स समाकृष्य दामबद्धमुलूखलम् । विचचार वने केलिचतुरो विगतश्रमः ॥ Bhmj_19.543 // विस्मयं प्रययुर्गोपास्तस्योलूखलकर्षणात् । मन्दराधारधैर्ये ऽपि जगद्यस्मिन्न विस्मितम् ॥ Bhmj_19.544 // विपुलौ यमुनातीरे संहातावर्जुनद्रुमौ । स प्राप्य तन्मध्यगतश्चकर्षोलूखलं बलात् ॥ Bhmj_19.545 // तद्बलोन्मूलितौ वेगात्पेततुरथ तौ द्रुमौ । येनाभूत्क्षोभगम्भीरः संरम्भो यमुनाम्भसः ॥ Bhmj_19.546 // गोपबालास्तदालोक्य भयस्मयतयाकुलाः । यशोदामूचिरे गत्वा संभ्रमाकुलितस्वराः ॥ Bhmj_19.547 // अयि प्रमादशीले त्वं सुखसुप्तेन मोहिता । पूज्यौ तौ तव पुत्रस्य पतितावुपरि द्रुमौ ॥ Bhmj_19.548 // देवान्महाभयान्मुक्तं गत्वा तं पश्य दारकम् । श्रुत्वेति स्वेदमग्नेव यशोदा कम्पिता ययौ ॥ Bhmj_19.549 // सा विलोक्य तयोर्मध्ये महापादपयोः सुतम् । संत्रासं च प्रसादं च विस्मयं च ययौ क्रमात् ॥ Bhmj_19.550 // ततः सर्वे समभ्येत्य गोपवृद्धाः ससंभ्रमम् । अवदन्केन घोषस्य दैवतौ(?) पातिताविमौ ॥ Bhmj_19.551 // नाभवन्मेघनिर्घातो व्यभ्रे का विद्युतां कथा । नेह मत्तो द्विपः कस्मादकस्माद्द्रुमयोः क्षयः ॥ Bhmj_19.552 // इति वादिनि गोपालमण्डले सुतमग्रहीत् । विमुच्य नन्दः सासूयं यशोदामवलोकयन् ॥ Bhmj_19.553 // निन्दति स्ववधूं याते नन्दगोपे सहानुगे । गृहे गृहे भवत्को ऽपि द्रुमभङ्गकथास्मयः ॥ Bhmj_19.554 // ***** द्रुमनिपातः ॥ 14 ॥ ***** किंचिदुन्मुक्तबाल्यौ तावथ संकर्षणाच्युतौ । नीलपीताम्बरौ काकपक्षाङ्कौ चेरतुर्वने ॥ Bhmj_19.555 // uttaæsakusumÃpŬai÷ फलविभ्रमकारिणौ । रक्षातिलकरत्नाग्राविव नागकुमारकौ ॥ Bhmj_19.556 // मयूरपक्षाभरणप्रभापल्लवशालिनौ । लावण्यामृतनिष्यन्दौ पारिजातात्मजाविव ॥ Bhmj_19.557 // ह्रस्ववेणुकलक्वाणस्वभावमधुरस्वनौ । प्रांशुशैलशिलासीनाविव किन्नरदारकौ ॥ Bhmj_19.558 // उत्पतत्कन्दुकोदारगुलिकाचतुरभ्रमौ । विचित्रमाल्यललितौ विद्याधरसुताविव ॥ Bhmj_19.559 // पाणौ दधानौ बाणाङ्ककेलिकोदण्डण्डिकाम् । पुनर्वनमिवायातौ वीरौ राघवलक्ष्मणौ ॥ Bhmj_19.560 // विहरन्तौ मदोदारौ तौ राजीवविलोचनौ । रेजतुः किंचिदासन्ननवयौवनविभ्रामौ ॥ Bhmj_19.561 // चिरभोगपरिम्लानविरलौषधिपादपे । नारंस्त केशवस्तत्र नवकाननकौतुकी ॥ Bhmj_19.562 // स कृत्वा व्रजसंत्रासं gƬhaæ मायामयैर्वृकैः । रन्तुं वृन्दावनोपान्तं कालिन्दीसुन्दरं ययौ ॥ Bhmj_19.563 // निविष्टे गोकुले तत्र निर्भये सेव्यसंश्रये । नवकाननसंभोगः को ऽपि गोपकुले ऽभवत् ॥ Bhmj_19.564 // अदृश्यत ततः श्यामा नवोद्गतपयोधरा । वधूर्नवेव कृष्णस्य प्रावृड्विहितकौतुका ॥ Bhmj_19.565 // नववारिधरैर्व्योम्नि चलत्कलभविभ्रमैः । वियोगिनीमनोजन्मवह्निधूमोद्गमायितम् ॥ Bhmj_19.566 // जयिनः स्मरराजस्य वीजयन्व्यजनैरिव । ततो विरहिणीचिन्तानिःश्वासप्रसभो ऽनिलः ॥ Bhmj_19.567 // भुवि कान्तास्मितसिता बभुः केतकसूचयः । मेघामर्दविशीर्णस्य शिशिरांशोः कला इव ॥ Bhmj_19.568 // बलाकावलयाश्चेरुर्गुरुगर्जरता दिवि । मत्तमेघगजेन्द्राणां दन्तकान्तिचया इव ॥ Bhmj_19.569 // घनानां शक्रचापेन वनानां शिखिताण्डवैः । परस्परप्रभापुञ्जस्पर्धेव समजायत ॥ Bhmj_19.570 // वर्षाक्षालितसच्छायतमालकदलीभराः । स्निग्धस्नातेव युवतिर्विरराज वसुंधरा ॥ Bhmj_19.571 // त्वङ्गत्तुरङ्गभ्रूभङ्गा फेनकूटाह्व(ट्ट)हासिनी । मत्तेव यौवनवती बभ्राम यमुनावने ॥ Bhmj_19.572 // बभौ सौदामिनीदामकान्तिः कापि पयोमुचाम् । मेरुशेखरलग्नेव तप्तजाम्बूनदच्छटा ॥ Bhmj_19.573 // नीलाभ्रचकिताः क्वापि राजहंसगणा ययुः । चिरं नष्टमिवान्वेष्टुं शशाङ्कं कुमुदाकराः ॥ Bhmj_19.574 // तस्मिन्कदम्बकुटजामोदप्रमुद(?)निर्भरे । काले विरहिणां काले कृष्णं संकर्षणो ऽब्रवीत् ॥ Bhmj_19.575 // पूरितं परिसर्पद्भिर्बलाकाफेनहासिभिः । पश्य कृष्ण घनैर्व्योम यामुनैरिव वारिभिः ॥ Bhmj_19.576 // तडित्पीताम्बरजुषां वनमालावलम्बिनाम् । विभाति वारिवाहानां तवेव श्यामलं वपुः ॥ Bhmj_19.577 // इत्यग्रजवचः श्रुत्वा प्रणयाभरणं हरिः । ललास लीलाभरणो मधूराभरणे वने ॥ Bhmj_19.578 // ***** प्रावृड्वर्णनम् ॥ 15 ॥ ***** वर्षच्छेदप्रकाशे ऽथ नवीभूत इवाखिले । कदाचिद्विहरन्कृष्णः कानने भ्रातरं विना ॥ Bhmj_19.579 // न्यग्रोधं प्राप विपुलं वृतो गोपकुमारकैः । प्रवृद्धभुजसंभारैर्नभो मातुमिवोद्गतम् ॥ Bhmj_19.580 // विद्याधरसनाधानि त्रिदशाध्युषितानि च । कुलाद्रिशिखराणीव कौतुकाद्द्रष्टुमुत्थितम् ॥ Bhmj_19.581 // सर्वाशापूरणोदारसच्छायं भूषणं भुवः । प्रासादं वन्देवीनां भाण्डीरं नाम पादपम् ॥ Bhmj_19.582 // तं दृष्ट्वा स्निग्धमानन्दबन्धुं शौरिर्निरन्तरम् । हृष्टश्चचार तन्मूले गीतवाद्यविनोदकृत् ॥ Bhmj_19.583 // ततो ददर्श कालिन्दीं जगद्द्विपमदच्छटाम् । त्वङ्गत्तरङ्गकुटिलां दीर्घवेणीमिवावनेः ॥ Bhmj_19.584 // फेनबुद्बुदनक्षत्रमालां पुण्यजनोचिताम् । यातां तापिच्छसच्चायां द्रवतामिव शर्वरीम् ॥ Bhmj_19.585 // विस्फारशफरोत्फालस्फुरत्स्फीतफणाङ्किताम् । सेनामिव भुजङ्गानां तरङ्गाभोगभङ्गुराम् ॥ Bhmj_19.586 // उन्निद्रपद्मवदनां विकचोत्पललोचनाम् । चक्रवाककुचाभोगां श्यामां हंससितस्मिताम् ॥ Bhmj_19.587 // चण्डांशुतापविगलन्मणिपर्वतकन्दराम् । संप्रवृत्तामिवावर्तस्फूर्जन्मरकतद्रवाम् ॥ Bhmj_19.588 // क्वचित्सुप्तामिवास्पन्दां क्वचिन्मत्तामिवोद्धताम् । मूर्छितां विषवेगेन क्वचिद्दष्टामिवाहिना ॥ Bhmj_19.589 // क्वचिद्भीतामिव च्छन्नां क्वचिद्व्याग्रमिवाकुलाम् । अमन्दविभ्रमालोलां क्वचिन्मानवतीमिव ॥ Bhmj_19.590 // मज्जद्गोपाङ्गनातुङ्गकुचकुम्भोन्नतोदकाम् । ननन्द कृष्णस्तां दृष्ट्वा तरुणीमिव हारिणीम् ॥ Bhmj_19.591 // ततो ददर्श पातालतलगम्भीरभीषणम् । करालकालभ्रूभङ्गभङ्गुरोर्मिशताकुलम् ॥ Bhmj_19.592 // तमोमलिनमत्युग्रमकारणभयप्रदम् । दूरात्परिहृतं सर्वैः खलं नरमिवेश्वरम् ॥ Bhmj_19.593 // अद्यापि न जगद्ग्रस्तं मयेति ज्वलिताशयम् । धूमोद्गमायितैस्तोयैर्निःश्वसन्तमिवानिशम् ॥ Bhmj_19.594 // व्याप्तमाशीर्विषैर्घोरैस्तीरकोटरशायिभिः । वीतचन्द्रार्कनक्षत्रं स्वमिवातङ्कदं ह्रदम् ॥ Bhmj_19.595 // निक्षीक्ष्य दूराक्षोभ्यं क्षणं हरिरचिन्तयत् । अस्मिन्स कालियो नाम कालकूटोत्कटः फणी ॥ Bhmj_19.596 // निवासत्यसिताकारः सर्वप्राणिभयंकरः । येनेयं विषनिःश्वासैर्दूषिता यमुनातटी ॥ Bhmj_19.597 // सो ऽयं मत्तो ऽतिदर्पेण मत्तो नाशमिहार्हति । संभवो ऽयं मम प्रायो विनाशाय दुरात्मनाम् ॥ Bhmj_19.598 // विचिन्त्येति ह्रदोपान्ताकदम्बतरुपुत्रकम् । बद्धकक्ष्यः समारुह्य पपात नभसो ऽम्भसि ॥ Bhmj_19.599 // गर्जता कृष्णमेघेन सा वेगमवपातिना । उद्ययौ क्षोभितां वारि विकरालोर्मिशेखरम् ॥ Bhmj_19.600 // दूरोत्पतितशैलाभकल्लोलविनिपातजः । तदभूद्धोरसंघट्टटाङ्कारो घट्टिताम्बरः ॥ Bhmj_19.601 // ततः स दहनोद्गारविषफूल्कारभीषणः । पञ्चास्यो रक्तनयनः कालियः समदृश्यत ॥ Bhmj_19.602 // अञ्जनाचलतुल्येन तस्य भोगेन सर्वतः । वर्धमानेन संरुद्धं जलं व्योम व्यगाहत ॥ Bhmj_19.603 // तत्कोपज्वलनज्वालावलये क्षिप्रमम्भसाम् । अपरौर्वानलभ्रान्तिजनकः praloya'bhavat // Bhmj_19.604 // दन्तनिष्पेषजास्तस्य विषानलपरम्पराः । भस्मसात्सहसा तीरतरुमालां प्रचक्रिरे ॥ Bhmj_19.605 // भोगेनावेष्ट्यमानो ऽथ कृष्णः कृष्णेन भोगिना । बभौ वलयितो वार्भिस्तमाल इव यामुनैः ॥ Bhmj_19.606 // सानुगेनोरगेन्द्रेण गोविन्दं गोपदारकाः । दंष्ट्राकोटिविषोल्कभिर्व्याप्तं वीक्ष्य समन्ततः ॥ Bhmj_19.607 // संत्रस्ता व्रजमभ्येत्य चक्रन्दुः स्रस्तकन्दुकाः । एष दामोदरो घोरे पतितः कालियाम्भसि ॥ Bhmj_19.608 // वेष्टितः कालकल्पेन भोगिनाथ विषेत्कटम् । वचः श्रुत्वा ययुः सर्वे नन्दगोपमुखा ह्रदम् ॥ Bhmj_19.609 // प्रत्यग्रायासनिःस्पन्दे संदेहादोलिताशये । नन्दगोपे फणिव्याप्तपुत्रवक्त्रावलोकिनि ॥ Bhmj_19.610 // तारप्रलापमुखरे यशोदादुःस्वदारिते । स्त्रीजने ऽतीव संतप्ते प्याप्ते रागविषैरिव ॥ Bhmj_19.611 // तीरं संकर्षणेनैत्य संज्ञयैव विबोधितः । भुजाभ्यां भीषणाभोगं भोगमास्फाल्य भोगिनः ॥ Bhmj_19.612 // चरणाभ्यां समाक्रम्य हरिर्बन्धाद्विनिर्गतः । अवनाम्य फणाचक्रं सरत्नं ज्वलनोल्बणम् । आरुरोह शिरःस्फारं मध्यमं मधुसूदनः ॥ Bhmj_19.613 // ततः स सर्वजगतां चराचरगुरुर्गुरुः । उन्ममर्द पदन्यासैर्नृत्यन्निव सविभ्रमम् ॥ Bhmj_19.614 // स्रस्तदर्पो गलद्धैर्यः प्रोद्वान्तोग्रविषस्ततः । स कृष्णं रुधिरोद्गारगलिताक्षरमभ्यधात् ॥ Bhmj_19.615 // भीतः संरक्षणीयो ऽहं नस्रः सर्वात्मना त्वया । अञ्जलिव्यञ्जनं दैन्यं जीवपुण्यमिदं मम ॥ Bhmj_19.616 // दामोदरो निशम्यैतज्जगाद भुजगाधिपम् । ह्रदो ऽयमशिवाचार सेव्यो ऽस्तु भवता विना ॥ Bhmj_19.617 // ततस्त्वमम्बुधिं गच्छ यदि vächasi जीवितम् । तत्र मत्पादमुद्रा ते तार्क्ष्यरक्षा भविष्यति ॥ Bhmj_19.618 // इति तच्छासनाद्याते सानुगे भुजगे क्षणात् । ययुः कृष्णं प्रशंसन्तो गोपाः सानन्दविस्मयाः ॥ Bhmj_19.619 // ***** कालियसूदनम् ॥ 16 ॥ ***** ततो विविशतुः केलिकलौ हलधराच्युतौ । विशालतालहिन्तालतमालश्यामलं वनम् ॥ Bhmj_19.620 // पञ्चतालफलास्वादनन्दितोन्मदमानसौ । चेरतुस्तत्र तौ ¬imbakrŬìambaratatparau // Bhmj_19.621 // अथाययौ धेनुकाख्यो दैत्यस्तालवनाश्रयः । करालकेसरस्फारस्कन्धबन्धोद्धुरः खरः ॥ Bhmj_19.622 // तस्यानुगैर्महाकायैर्गर्दभैरभितो वृतम् । उदभूत्तालगहनं व्याप्तं धूमोद्गतैरिव ॥ Bhmj_19.623 // धेनुको ऽथ भृशं कोपाद्रुधिरारुणलोचनः । स्वुरैर्निर्दारयन्भूमिं रामकृष्णवधेप्सया ॥ Bhmj_19.624 // आह्वानमिव दैत्यानां कुर्वन्पातालवासिनाम् । घट्टयन्निव हेषाभिर्वज्रोग्रदशनायुधः ॥ Bhmj_19.625 // अभ्यधावत्समुद्भ्रान्तपुच्छः संकर्षणं जवात् । वातावधूतैकशिखश्चन्द्रं मेघ इवाकुलः ॥ Bhmj_19.626 // विदार् दशनैः सो ऽथ रौहिणेयमसंभ्रमम् । बभूव पश्चिममुखः प्रहाराय पराङ्मुखः ॥ Bhmj_19.627 // ताभ्यामेव समादाय तं खुराभ्यां प्रहारिणम् । चिक्षेप तालशिखरे फलार्थीव हलायुधः ॥ Bhmj_19.628 // स भग्नोरुतरुस्कन्धस्रुट्यत्कठिनकीकसः । पपात निष्लारम्भः सह तालफलैर्भुवि ॥ Bhmj_19.629 // सानुगे ऽथ हते तस्मिन्हते खरपराक्रमे । वीतविघ्नमभूत्सेव्यं तत्तालवनमायतम् ॥ Bhmj_19.630 // ***** धेनुकवधः ॥ 17 ॥ ***** भूयो भाण्डीरविपिनं तौ गत्वा केलिशालिनौ । द्वन्द्वोपतनलीलाभिर्गोपपुत्रैर्विजह्रतुः ॥ Bhmj_19.631 // अथ तावाययौ वन्यकुसुमोत्तंसभूषणः । गोपवेषच्छलच्चन्नः प्रलम्बो नाम दानवः ॥ Bhmj_19.632 // krŬÃbhirÃÓayagrÃhÅ तोषयित्वा स तौ मुहुः । जहार skandhamÃrƬhaæ कदाचित्केशवाग्रजम् ॥ Bhmj_19.633 // स तं हृत्वा द्रुततिर्निजरूपमदर्शयत् । तमःपटावृता येन भीत्येव ककुभो ऽभवन् ॥ Bhmj_19.634 // tasyäjanÃdriÓikharÃkÃre मूर्ध्नि परिस्फुरन् । dÃvÃnalaÓikhÃpu¤japiÇgaÓcƬÃmaïirbabhau // Bhmj_19.635 // तस्याबभौ मुखोद्गीर्णा सधूमदहनावली । नीलपीता पताकेव दंष्ट्रातोरणलम्बिनी ॥ Bhmj_19.636 // नीलशैलशिलाकूटविकटे रोहिणीसुतः । बभार दानवस्कन्धे शरदम्भोदविभ्रमम् ॥ Bhmj_19.637 // ह्रियमामः स तेनाशु मानुषं भावमाश्रितः । संमितं केशवेनारात्पुराणं स्मारितो वपुः ॥ Bhmj_19.638 // यत्तत्परतरं धाम वागीशं विश्वतोमुखम् । सर्वदेवमयं सत्यमनन्तमजमव्ययम् ॥ Bhmj_19.639 // निजं विपुलामास्थाय बलं भूमिधृतिक्षमम् । जघान मुष्टिना मूर्ध्नि प्रलम्बं धेनुकान्तकः ॥ Bhmj_19.640 // मुष्टिपाताद्विघटितस्फुटल्लालाटकर्परम् । काये विवेश दैत्यस्य कीर्मरक्तच्छटं शिरः ॥ Bhmj_19.641 // स्कन्धादवस्रुते रामे गिरिस्फारं कलेवरम् । निपपात प्रलम्बस्य लम्बमानभुजद्वयम् ॥ Bhmj_19.642 // ***** प्रलम्बवधः ॥ 18 ॥ ***** बलिना बलदेवेन प्रलम्बे विनिपातिते । प्रयाते वार्षिके तत्र शनैर्मासचतुष्टये ॥ Bhmj_19.643 // प्रत्यासन्ने नवौत्सुक्यनिर्भरानन्ददायिनि । क्रतूत्सवे समारम्भो बभूव वनवासिनाम् ॥ Bhmj_19.644 // ततः सप्तच्छदामोदमालिनीहंसनूपुरा । विषदेन्दुमुखी फुल्लनीलोत्पलविलोचना ॥ Bhmj_19.645 // निमन्त्रितेव प्रमदा तस्मिन्व्रजमहोत्सवे । अदृश्यत सिताम्भोदभक्तिस्मेराम्बरा शरत् ॥ Bhmj_19.646 // तत्र गोपगिरा ज्ञात्वा यागं कृष्णं मरुत्पतेः । ऊचे स्मितसितालोकैः päcajanyamivÃs­jan // Bhmj_19.647 // अहो नु हास्यजननी मुग्धेयं भवतां मतिः । यागः शक्राय नार्हे ऽयं गोपा हि गिरिदैवताः ॥ Bhmj_19.648 // इति तद्वचसा गोपैर्गिरियज्ञे प्रवर्तते । विहिता भक्ष्यगिरयो घृतक्षीरोरुनिर्झराः ॥ Bhmj_19.649 // गोवर्धनगिरेर्यज्ञे तस्मिन्बह्वन्नसंभृते । पायसैः सदधिच्छन्नैर्हिमच्छन्नेव भूरभूत् ॥ Bhmj_19.650 // मयूरपत्त्राभरणाः कुसमोत्तंसशेखराः । तस्मिन्यागे बभुर्गोपा गावश्च सुविभूषिताः ॥ Bhmj_19.651 // गिरिमूर्धनि विश्वात्मा परेण गिरिवर्ष्मणा । वपुषा बुभुजे कृष्णस्तत्सर्वं तैर्निवेदितम् ॥ Bhmj_19.652 // तत्प्रहर्षस्मितोदारं निजं दिव्यं महद्वपुः । प्रणनाम स्वयं कृष्णो गोपैः सह गिरिप्रभम् ॥ Bhmj_19.653 // ***** गिरियज्ञः ॥ 19 ॥ ***** वृत्ते महोत्सवे तस्मिञ्शतमन्युः क्रुधा ज्वलन् । आदिदेश व्रजोच्छित्त्यै घोरान्संवर्तकाम्बुदान् ॥ Bhmj_19.654 // तेन ते प्रेरिताः क्षिप्रं नीलशैलशिलाघनाः । घनाश्चक्रुर्जगद्व्याप्तं कालरात्रिशतैरिव ॥ Bhmj_19.655 // bhinnäjanaghanacchÃyairjÅmÆtairgarjitorjitai÷ / ग्रस्ता इवोद्धतैः क्षिप्रं नादृश्यन्त दिशो दश ॥ Bhmj_19.656 // ततः करिकराकारा स्तम्भसंरम्भविभ्रमाः । पेतुर्धराधरे धाराः परिहारा धृतेः परम् ॥ Bhmj_19.657 // कालाट्टहासविकटा जलोद्गाराः प्रपातिनः । विरेजुः कालमेघानां गिरीणामिव निर्झराः ॥ Bhmj_19.658 // सो ऽभवद्भीषणाभोगमेघसंघातनिर्मितः । उल्लसत्स्थूलकल्लोललोलः सलिलविप्लवः ॥ Bhmj_19.659 // विद्युत्पिशङ्गकेशानां गर्जतां मेघरक्षसाम् । भयेनेव ययौ क्वापी जगती जलसंस्तुता ॥ Bhmj_19.660 // ते शक्राधिष्टिता घोरा दीप्ताशक्रायुधाङ्किताः । वर्षाशनिनिपातेन चक्रिरे कदनं गवाम् ॥ Bhmj_19.661 // वर्त्मविन्यस्तनेत्राणां पतन्तीनामितस्ततः । त्रासशीतपरीतानां घोरस्तसामभूत्क्षयः ॥ Bhmj_19.662 // अयं स प्रलयारम्भः पुष्करावर्तभीषणः । संप्राप्त इति भीतानां गोपानामभवद्भवः ॥ Bhmj_19.663 // तद्दृष्ट्वा वैशसं घोरं नाशायोपस्थितं गवाम् । गोविन्दो जगतां गोप्ता रक्षां क्षणमचिन्तयत् ॥ Bhmj_19.664 // इममुत्पाट्य शैलेन्द्रमहं गोवर्धनं बलात् । छत्त्रीकरोम्युपस्तानां संश्रयं विपुलं गवाम् ॥ Bhmj_19.665 // इति ध्यात्वा धियं धीरो निदधे भूधरे दृशम् । उत्पाटनक्षणक्षान्त्यै फुल्लपद्मावलीमिव ॥ Bhmj_19.666 // ततः सपदि विश्वात्मा बलेन महतान्वितः । उज्जहार गिरिं दोर्भ्यां स्फुटन्मूलशिखातलम् ॥ Bhmj_19.667 // मूलावलम्बिनः क्षिप्रं पातालमिव निर्गताः । उद्धृतस्य गिरेः सर्पाः स्नायुजालतुलां ययुः ॥ Bhmj_19.668 // saæpŬitaÓilÃpŬÃniba¬ik­tanirjharai÷ / बभुः पलितकल्लोलदुकूलवलिता दिशः ॥ Bhmj_19.669 // हरितालरजःपुञ्जैः पवनावर्तनर्तितैः । बभौ तत्पातितैर्व्याप्तः कृष्णः पीतांशुकैरिव ॥ Bhmj_19.670 // व्याधूतास्तस्य पार्श्वेषु क्षणमुत्पततो घनाः । क्ष्माभृतः पक्षविक्षेपभ्रान्तिं चक्रुः स्वचारिणाम् ॥ Bhmj_19.671 // तस्मिन्गोविन्ददोर्दण्डच्छत्त्रीभूते महीभृति । फुल्लमालावली स्रस्ता चक्रे स्रग्दामविभ्रमम् ॥ Bhmj_19.672 // स्वचारिणो ऽद्य सुचिरादिमे ते गिरयो वयम् । जाता वज्रधर क्ष्माभृत्पक्षच्छेदमदं त्यज ॥ Bhmj_19.673 // इति त्रासोत्पतन्तीनां विद्याधरमृगीदृशाम् । रशनानूपुरारावैः स जगादेव भूधरः ॥ Bhmj_19.674 // पर्यस्तप्रसरस्तोभक्षुभ्यत्केसरिगर्जितैः । स घोरघनसंघातानतर्जयदिवोर्जितान् ॥ Bhmj_19.675 // स समुन्मूलनायाससंभ्रान्तद्विपयूथपैः । बभौ खे शेखरोल्लेखपातितैरिव वारिदैः ॥ Bhmj_19.676 // घूर्णमानमहाशाखिकुसुमोत्कररेणुभिः । स रक्षामण्डलानीव धेनूनां विदधे मुहुः ॥ Bhmj_19.677 // त्रासापतत्सिद्धवधूतारहारैस्तरङ्गिभिः । अधःस्थान्गगनस्थो ऽद्रिर्जहासेव महीधरान् ॥ Bhmj_19.678 // तं दृष्ट्वा खेचराः प्राहुः किमयं गिरिरुत्थितः । यदि न प्रलयारम्भो यदि नाकालविप्लवः ॥ Bhmj_19.679 // ततः कृष्णगिरा गोपाः शैलोत्पाटनभूगृहम् । विपुलं विविशुः शान्त्यै निखिलैः सह गोधनैः ॥ Bhmj_19.680 // निवाते निर्जले तस्मिन्सुविशाले गिरेस्तटे । तस्थुर्जगान्निवासेन गावो गोपाश्च रभिताः ॥ Bhmj_19.681 // वृष्टिच्छन्ने प्रयाते ऽथ सप्तरात्रे मरुत्पतिः । जगाम विफलोद्योगलज्जितो जलदैः सह ॥ Bhmj_19.682 // ततस्तं विपुलाभोगतुङ्गशृङ्गं गुरुं गिरिम् । न्यवेशयन्निजपदे लीलयैव जगद्गुरुः ॥ Bhmj_19.683 // ***** गोवर्धनोद्धरणम् ॥ 20 ॥ ***** सप्तरात्रं धृते तस्मिन्गिरौ गरुडलक्ष्मणाः । तं द्रष्टुमाययौ साक्षात्सहस्राक्षो ऽतिविस्मितः ॥ Bhmj_19.684 // जङ्गमादिव कैलासात्सो ऽवतीर्य सुरद्विपात् । गोवर्धनशिलासीनं ददर्श मधुसूदनम् ॥ Bhmj_19.685 // अन्तर्हितेन तार्क्ष्येण पक्षैराच्छादितातपम् । असत्याकलितेनैव तेजसापूरिताम्बरम् ॥ Bhmj_19.686 // मयूरकण्ठसच्छायं तप्तहेमप्रभांशुकम् । इन्द्रनीलगिरेः शृङ्गं तप्तं बालातपैरिव ॥ Bhmj_19.687 // तं वीक्ष्य कमलाकान्तं गोपवेषधरं हरिम् । सहस्रनेत्रमात्मानं मनसा प्रशशंस सः ॥ Bhmj_19.688 // मौलिकुण्डलकेयूरस्फाररत्नांशुसंचयैः । इन्द्रायुधसहस्राणि मुहुर्दिक्षु क्षिपन्निव ॥ Bhmj_19.689 // अभ्येत्य केशवं शक्रो babhëe प्रणयोचितम् । दन्तत्विषा दश दिशः सुधया पूरयन्निव ॥ Bhmj_19.690 // अतिदैवमिदं कर्म तव कृष्ण किमद्भुतम् । शक्तिरल्पीयसी यस्य समग्रजगतां गतिः ॥ Bhmj_19.691 // सर्वलोकोपरि परं वर्तन्ते कामधेनवः । तासां त्रिदशपूज्यानां ब्रह्मणश्चास्मि शासनात् ॥ Bhmj_19.692 // प्राप्तो ऽभिषेक्तुं गोविन्द राज्ये त्वामीप्सितं गवाम् । इत्युक्त्वा रत्नकुम्भेन मूर्ध्नि तस्य ददौ पयः ॥ Bhmj_19.693 // उपेन्द्रमभिषिच्येन्द्रः प्रसाद्य च पुनः पुनः । पाल्यस्त्वया सखा बन्धुः स्वस्रेयो जनकस्य यः ॥ Bhmj_19.694 // त्वया दैत्यच्छिदा कृष्ण केशिकंसवधे कृते । भवत्सहायः पृथिवीं स जेष्यति धनंजयः ॥ Bhmj_19.695 // इति प्रणयिनो वाचं कृष्णः श्रुत्वा शचीपतेः । जानन्भारतवृत्तान्तं तथेति प्रत्यपद्यत ॥ Bhmj_19.696 // एवं रहः samÃbhëya जम्भहासुरसूदनम् । ऐरावणकरालूनमेघेन नभसा ययौ ॥ Bhmj_19.697 // ***** गोविन्दाभिषेकः ॥ 21 ॥ ***** गोपवेषधरं गोपा देवं मत्वा तमद्भुतम् । मुद्रिता इव तच्छक्त्या मुग्धा नो किंचिदूचिरे ॥ Bhmj_19.698 // ततस्तं पद्मपत्त्राक्षं निवृत्ताशेषशौशवम् । जना निर्भरतारुण्यलावण्यं नयनैः पपुः ॥ Bhmj_19.699 // शरन्निशासु संपूर्णचन्द्रस्मितसितासु सः । हरिणीहारिनेत्राभिर्विजहार रतिप्रियः ॥ Bhmj_19.700 // स रागवृषयुद्धेषु नियुद्धेषु च कौतुकी । वीरशृङ्गाररभसः स बभूव मनोहरः ॥ Bhmj_19.701 // छेकोक्तिषु कृताभ्यासा वेशकर्मसु सादराः । बभुस्ता विस्मितो लापा विभ्रमेषु कृतक्षणाः ॥ Bhmj_19.702 // तल्लीलानुकृतौ यत्नस्तत्कथाश्रवणे रसः । tatsvairabhëaïe हर्षः को ऽप्यभूद्गोपयोषिताम् ॥ Bhmj_19.703 // तासामकृतकस्मेरस्फुरिताधरपल्लवम् । मुग्धानां वदनं प्रीत्यै बभूवाभ्यधिकं हरेः ॥ Bhmj_19.704 // यद्गुरूणामनायत्तायत्तास्त्यक्तगृहक्रियाः । द्वेषिण्यः स्वजने यच्च तत्कृष्णास्यविजृम्भितम् ॥ Bhmj_19.705 // सलज्जा अपि मानिन्यः प्रकटस्मरविक्रियाः । तन्व्यो ऽपि तनुतां प्रापुस्तास्तदर्पितमानसाः ॥ Bhmj_19.706 // कम्पस्वेदवती कस्मादकस्मात्सखि मूर्छिता । अपि कृष्णभुजङ्गेन न दष्टासि प्रमादिनी ॥ Bhmj_19.707 // नायं तव गृहे मार्गो मार्गो ऽयं विजने वने । यमुनातीरवानीरवल्लरीकेलिवेश्मनः ॥ Bhmj_19.708 // अमुष्मिन्कुसुमारामे कृष्णषट्चरणेन किम् । कृतव्रणा त्वमधरे येनासि विनतानना ॥ Bhmj_19.709 // गायन्ति यदि कृष्णस्य चरितं गोपकन्यकाः । त्वं न स्मरसि किं mƬhe स्रस्तं शीलमिवांशुकम् ॥ Bhmj_19.710 // दामोदरमतास्मीति मदान्धे किं न पस्यसि । स कान्ताशतसंकेतसक्तो हि बहुवल्लभः ॥ Bhmj_19.711 // किं नु नाम स्तनौ तन्वि सोत्कम्पौ विनिगूहसे । पुलकाङ्ककपोलस्य वदनस्य करोषि किम् ॥ Bhmj_19.712 // इयमिन्दीवरश्यामा श्यामा कुसुमहासिनी । कृष्णश्च gƬhasaæcÃrÅ चरस्येकाकिनी कथम् ॥ Bhmj_19.713 // इति गोपाङ्गनाः सेर्ष्यं संभोगसुभगा मिथः । व्याहरन्ति स्म सासूयं स्वैरं स्मरशरातुराः ॥ Bhmj_19.714 // कान्ताकररुहालूनबालवञ्जुलपल्लवम् । रतिशय्यारसे शैरेवर्बभूव विललं वनम् ॥ Bhmj_19.715 // तस्य कान्ततरं कान्ताः समदाः संमदाकुलम् । वदनं वदनोदारा घूर्णमानेक्षणाः पपुः ॥ Bhmj_19.716 // तासामभिसरन्तीनामवशं केशवं प्रति । पेतुः शशाङ्के सासूया दृशो दर्शनशङ्कया ॥ Bhmj_19.717 // माधवे मधुरोदारसुन्दरीरतितत्परे । सफलं धन्यमात्मानं मन्ये मेने मनोभवः ॥ Bhmj_19.718 // अहो नु जयिनी शक्तिः समरस्य स्मयकारिणी । प्रजापतिगुरौ यस्याः संपूर्णप्रणया गतिः ॥ Bhmj_19.719 // ***** gopÅsaækrŬanam || 22 || ***** ततः कदाचिल्ललनाकेलिशालिनि केशवे । अदृश्यत प्रदोषान्ते दैत्यो मत्तवृषाकृतिः ॥ Bhmj_19.720 // अरिष्टो दुष्टचरितस्तीक्ष्णशृङ्गो ऽरुणेक्षणः । पुञ्जीकृतः शशिकरैस्तमःकूट इवासितः ॥ Bhmj_19.721 // भाययन्वृषभान्भीमो भेरीगम्भीरनिःस्वनः । नीलशैलशिलापीठकाठोरस्कन्धबन्धुरः ॥ Bhmj_19.722 // प्रहाराभिमुखं कृष्णकुक्षिनिक्षिप्तचक्षुषः । तस्य शृङ्गयुगं लेभे कालतोरणतुल्यताम् ॥ Bhmj_19.723 // प्रहारिणं मदोदग्रं जग्राहोग्रं तमच्युतः । खलं मूर्खं नवैश्वर्यं प्रियवादीव वञ्चकः ॥ Bhmj_19.724 // गृहीतस्तेन बलिना बलदेवानुजेन सः । बभूवोद्भ्रान्तसावेगपुच्छोद्धुतरजःपटः ॥ Bhmj_19.725 // तस्यान्दोलिवक्त्रस्य घोरहुंकारकारिणः । व्यालघ्ना सङ्खमालेव स्फारफेनावली गले ॥ Bhmj_19.726 // ततः कण्ठं nipŬyÃsya धृत्वा मूर्ध्नि पदं जवात् । शृङ्गमेकं समुत्पाट्य जघान वदने हरिः ॥ Bhmj_19.727 // स तीक्ष्णशृङ्गाभिहतः पपात भुवि दानवः । प्रस्त्यानरुधिरोद्गारविचलद्धर्घरारवः ॥ Bhmj_19.728 // ***** अरिष्टवधः ॥ 23 ॥ ***** अरिष्टे निहते तस्मिन्नरिष्टे त्रिदिवौकसाम् । प्रभावः पप्रथे शैरेर्मथुराधिपतेः पुरः ॥ Bhmj_19.729 // स वृष्णिवृद्धान्विबुधान्वसुदेवपुरोगमम् । उग्रसेनं च पितरं दार्दिक्याक्रूरसात्यकान् ॥ Bhmj_19.730 // अचिन्त्यत्समानाय्य निश्चयं नयकोविदान् । निःशब्दजनसंचारे निशीथे व्यस्तसेवकः ॥ Bhmj_19.731 // प्रदीपप्रतिबिम्बाङ्करत्नाभरणतेजसा । gƬhacintÃnalajvÃlaæ बहिः प्रकटयन्निव ॥ Bhmj_19.732 // सो ऽब्रवीत्क्षणमालोक्य वदनान्यभिमानिनाम् । दीर्घोच्छ्वासेन कथयन्नवं वैरिपराभवम् ॥ Bhmj_19.733 // इयं प्रथितसाराणां विदुषां सत्वशालिनाम् । सूच्यते भवतामग्रे मानग्लानिकदर्थना ॥ Bhmj_19.734 // प्रमादादवलेपाद्वा विस्मृतेनाल्पकेन नः । cƬÃmaïi«u विन्यस्तं चरणप्रभवं रजः ॥ Bhmj_19.735 // न सहन्ते सुरगुरोर्ये साम्यं गुरुकोविदाः । स्पर्धया बत लज्जन्ते युधि वज्रायुधेन ये ॥ Bhmj_19.736 // ते यूयं यस्य सचिवः सचिवारोपितश्रियः । तस्य का नाम गणना गणनाथे ऽपि जायते ॥ Bhmj_19.737 // अवज्ञोपेक्षितस्यायं विपाकः शत्रुजन्मनः । वयमप्यधुना येन याताश्चिन्ताविधेयताम् ॥ Bhmj_19.738 // श्रूयते नन्दगोपस्य प्रवृद्धचरितः शिशुः । दैत्यानामपि यः शङ्के शङ्कतङ्कगुरुर्नवः ॥ Bhmj_19.739 // विन्यस्य चरणं येन मूर्ध्नि कालियभिगिनः । स्वर्वीकृतानि शूराणां शिरांसि च यशांसि च ॥ Bhmj_19.740 // साग्रजेन हतास्तेन प्रलम्बारिष्टधेनुकाः । अवज्ञास्पदमेवाभूद्येषां शक्रो ऽपि संगरे ॥ Bhmj_19.741 // गिरिर्गोवर्धनो नाम सप्ताहं पाणिना धृतः । स्मयाय दुर्निमित्ताय नाशाय च न कस्य सः ॥ Bhmj_19.742 // न जानीमः स किं तावद्भूतमत्यद्भुतं क्षितौ । समुद्भूतमधो येन नीयते नः पराक्रमः ॥ Bhmj_19.743 // तस्मान्मनीषिभिर्वीरैर्भवद्भिश्चिन्त्यतमयम् । यशःकुसुमवल्लीनां परशुर्व्यसनोदयः ॥ Bhmj_19.744 // उक्तं च नारदेनैतत्पुनरेत्य पुरा स्वयम् । वसुदेवसुतः कृष्णो नन्दगोपगृहे स्थितः ॥ Bhmj_19.745 // नन्दगोपसुता चासौ शिलायामाहता त्वया । सा गत्वा विन्ध्यगहनं पुलिन्दशबरार्चिता ॥ Bhmj_19.746 // निशुम्भशुम्भौ दितिजौ जघान घनविक्रमौ । विहितो वसुदेवेन गर्भयोर्व्यत्ययस्तयोः ॥ Bhmj_19.747 // कृष्णः स ते भयस्थानमित्युक्त्वा नारदो ययौ । सो ऽयं बन्धुः कृतघ्नो मे वसुदेवः स्थितो ऽन्तिके ॥ Bhmj_19.748 // येन नः क्षयसंदेहतुलामारोपितं यशः । नरकावर्तकलिला यस्य किल्बिषविप्रुषः ॥ Bhmj_19.749 // स कृतघ्नो ऽधमः केन पातकेनोपमीयते । घोरहालाहलापूर्णः कुटिलो ऽयं मया स्वयम् ॥ Bhmj_19.750 // धृतः सर्पो निजगृहे येनाप्तः सत्कुले कलिः । मिथ्या धवलकूर्चो ऽयं बन्धुच्छद्मा जडो रिपुः ॥ Bhmj_19.751 // वसुदेवः सदा जिह्मो वधार्हे ऽप्येष रक्षितः । सर्वाभिशङ्किता राज्ञां सुनयज्ञैरुदाहृता ॥ Bhmj_19.752 // अतः संचिन्त्यते डिम्बो न तु मे गणनास्पदम् । जगद्ग्रसगरिष्ठस्य सत्प्रतापहविर्भुजः ॥ Bhmj_19.753 // अन्तेर न भवत्येव शिशुर्गोपपतङ्गकः । अथवा वर्तते साधुर्यद्यस्मान्प्रति साग्रजः ॥ Bhmj_19.754 // का क्षतिर्भोगभागी मे बन्धुमध्ये भविष्यति । अक्रूरो मद्गिरा यातु व्रजं दानपतिः स्वयम् ॥ Bhmj_19.755 // एतेन तौ समाहूतौ द्रष्टुमिच्छामि दारकौ । नन्दगोपप्रभृतयः करदा मम शासनात् ॥ Bhmj_19.756 // धनुर्मखे समायान्तु प्रस्तुताधिकदायिनः । वीराणां हर्षजननौ कृष्णसंकर्षणौ च तौ ॥ Bhmj_19.757 // मल्लाभ्यां युध्यमानौ मे रङ्गे प्रीततिं करिष्यतः । इति दिव्यदृशाक्रूरः श्रुत्वा कंसेन bhëitam ॥ Bhmj_19.758 // ययौ यादवशार्दूलः शौरिदर्सनलालसः । अक्रूरे गोव्रजं याते वृद्धास्ते वृष्णिपुंगवाः ॥ Bhmj_19.759 // निन्दया वुसुदेवस्य क्रुद्धास्तस्थुरधोमुखाः । ततः पितामहः कंसं पितामह इवापरः ॥ Bhmj_19.760 // अभ्यधादन्धको ऽपीमान्दुर्जयः प्रतिबन्धकः । वन्ध्याः कुले ऽपि सततं मयन्ये धन्यतराः स्त्रियः ॥ Bhmj_19.761 // न कुलघ्नः सुतो यासां कदाचिदपि जायते । न जातु वज्रजिह्वेषु तीक्ष्णेषु क्रूरकारिषु ॥ Bhmj_19.762 // सुधालया तिष्ठति श्रीः कमलाङ्कुरकोमला । अहो नु शोच्यतां याताश्चिराद्यादववृष्णयः ॥ Bhmj_19.763 // वृद्धावमानकृद्बालो येषां कंस त्वमग्रणीः । क एवं नाम जडधीरनुन्मत्तः prabhëate ॥ Bhmj_19.764 // रक्षितो वसुदेवेन पित्रा पुत्रः किमप्यहो । नेह पुत्रात्प्रियतरं किंचिदस्ति शरीरिणाम् ॥ Bhmj_19.765 // पुत्र स्वजनकं पृच्छ पुत्रस्नेहस्य गौरवम् । परलोकपरित्राणां पित्रा चेद्रक्षितः सुतः ॥ Bhmj_19.766 // तस्यास्य वाच्यता केयं यूयं सर्वे ऽपि पुत्रिणः । वसुदेवात्मजो वीरः कृष्णः संकर्षणानुजः ॥ Bhmj_19.767 // बन्धुबुद्ध्या प्रणयिना संधेयः सर्वथा त्वया । हितं पथ्यं च मे मोहान्न करिष्यसि चेद्वचः ॥ Bhmj_19.768 // तदैश्वर्यप्रभावो ऽद्य संपूर्णावधिरेष ते । दृश्यन्ते क्षयसंसिन्यो दुर्निमित्तपरम्पराः ॥ Bhmj_19.769 // अन्यत्र कृष्णसंधानात्तासु शान्तिर्न ते परा । इत्यन्धकवचः श्रुत्वा निःश्वसन्भ्रकुटीमुखः ॥ Bhmj_19.770 // निर्जगाम ततः कंसः पराङ्मुख इव श्रियः । नायमस्तीति वृद्धेषु bhëamÃïe«u वृष्णिषु ॥ Bhmj_19.771 // आदिदेशाशु श्वेताङ्गं कंसः केशितुरङ्गमम् । स कृष्णनिधनायोग्रः प्रेरितस्तेन दानवः ॥ Bhmj_19.772 // जगाम गोव्रजं घोरसंध्यासृक्संप्लुते ऽहनि । स कोपाद्रुधिरेणेव पूरिताक्षः श्वसन्मुहुः ॥ Bhmj_19.773 // उरःस्थलमिलत्प्रोथःकुञ्चितोरुशिरोधरः । वज्रसारस्वुराघातनिर्दारितशिलातलः ॥ Bhmj_19.774 // विस्फारकेसरसटाकरालस्कन्धकन्धरः । घट्टयन्निव हेषाभिः पिबन्निव दिशो दश ॥ Bhmj_19.775 // निर्मांसचर्वणास्वादप्रस्रवत्सृक्विशोणितः । कृतान्तचामराकारवलितोद्धूतवलधिः ॥ Bhmj_19.776 // विवृत्ताननविस्पष्टनिर्यद्दन्तांशुमण्डलः । दिक्षु मानुषमांसादः क्षिपन्नस्थिचयानिव ॥ Bhmj_19.777 // सो ऽभिदुद्राव वेगेन कृष्णमापाण्डुरच्छविः । पवनाप्रेरितस्फारः शरन्मेघ इवाचलम् ॥ Bhmj_19.778 // समुत्क्षिप्ताग्रचरणं केशवः केशिनं पुरः । दृष्ट्वा निवार्यमाणो ऽपि गौपैः क्रोधात्तमाद्रवत् ॥ Bhmj_19.779 // खुराभ्यां कृतशल्याभ्यां बलाद्वक्षसि tìita÷ / घोरहेषारवोग्रेण तेन नाकम्पताच्युतः ॥ Bhmj_19.780 // केसराधूननोद्धूतरजसस्तस्य वल्गितैः । बभूवुः ककुभश्छन्ना धूमकेतुशतैरिव ॥ Bhmj_19.781 // तस्य प्रहारतो वक्त्रकुहरे विवरे हरिः । दारुणे दारुणायेव द्विगुणं भुजमाददे ॥ Bhmj_19.782 // केशिदन्तान्तरासक्तः स रराज हरेर्भुजः । फेनावलीपरिक्षिप्तः पारिजात इवार्णवे ॥ Bhmj_19.783 // केशीशैलशिलास्तम्भदृढे दोष्णि मुरद्विषः । भग्नदन्तश्चिरं चक्रे vakträjanakadarthanÃ÷ // Bhmj_19.784 // प्रस्रवत्सवेदसलिलः स्रोतः प्रोद्धान्तशोणितः । व्यावृत्तनयनः केशी निःश्वसन्निश्चलो ऽभवत् ॥ Bhmj_19.785 // स्फारिते दोष्णि कृष्णेन गण्डकूटतटान्तरे । स्फुटस्थूलास्थिटाङ्कारं तद्वक्त्रमभवद्द्विधा ॥ Bhmj_19.786 // स दामोदरदुर्वारदोर्दण्डदलिताकृतिः । पपात रुधिरोद्गारघोरस्तुरगदानवः ॥ Bhmj_19.787 // ***** केशिवधः ॥ 24 ॥ ***** हते केशिनि कंसस्य प्रिये सुहृदि दानवे । भुवनेष्वभवत्को ऽपि हर्षोत्साहमहोत्सवः ॥ Bhmj_19.788 // अन्तर्हितो मुनिः प्रीत्या नारदः कृष्णमब्रवीत् । साधु माधव निःशल्यं त्वाया कृत्मिदं जगत् ॥ Bhmj_19.789 // केशिनिर्दारणात्स्वयातः केशवस्त्वं भविष्यसि । इत्युक्त्वा प्रययौ हर्षान्नारदो ऽभिमतां दिशम् ॥ Bhmj_19.790 // प्रादुरासीत्ततः शौरेर्निमित्तनिचयः शुभः । बन्धुना पितृतुल्येन यः शंसति समागमम् ॥ Bhmj_19.791 // मेरुपार्श्वान्तरं प्रायाद्दिनान्ते वासरेश्वरः । कृष्णकेशिवधाश्चर्यकथां वक्तुमिवादरात् ॥ Bhmj_19.792 // ततः पीतांशुकोदारदामोदरमनोहरम् । बभूव सहजश्यामं संध्यांशुशबलं नभः ॥ Bhmj_19.793 // शनैः संघट्टिताः श्यामास्तमोभिरभवद्दिशः । तारकांशुस्रुतक्षीरा गोपालैरिव धेनवः ॥ Bhmj_19.794 // vyomÃbdhipäcajanyo ऽथ निशानाथः समुद्ययौ । यामिनीकामिनीकेलिमण्डनो मणिदर्पणः ॥ Bhmj_19.795 // शशाङ्ककरसारेण विहारेण सुरश्रियः । तमसः परिहारेण हारैणैव नभो बभौ ॥ Bhmj_19.796 // नेत्रप्रेम्णि सुधासीम्नि सितिम्नि व्योम्नि gìhatÃm । यशसीवाश्रिते शौरेर्निशाकरकरच्छलात् ॥ Bhmj_19.797 // प्रहर्षयन्नीलकण्ठान्रथेन घननादिना । शेखरो वृष्णिवीराणामक्तूरः प्रत्यपद्यत ॥ Bhmj_19.798 // नन्दगोपस्य सदनं स समासाद्य गोकुले । ददर्श शतपत्त्राक्षं कृष्णं केशिनिसूदनम् ॥ Bhmj_19.799 // अयं स कैटभारातिर्भगवान्मधुसूदनः । भुवो भारावताराय जातो यादवनन्दनः ॥ Bhmj_19.800 // श्रीवत्सलक्षणो वक्षो बिभ्राणः कुस्तुभोचितम् । निःस्पन्दालिङ्गने योग्यं कमलाकुचकुम्भयोः ॥ Bhmj_19.801 // मेघश्यामेन वपुषा नयनामृतवर्षिणा । धत्ते सौदामिनीदामरम्यं पीतांशुकद्वयम् ॥ Bhmj_19.802 // अनेन नृत्यति मनःस्फारं प्रसरतो दृशौ । एतदालिङ्गनायेव भुजौ मे परिधावतः ॥ Bhmj_19.803 // एहि माधव कृष्णेति व्याहरन्प्रीतिनिर्भरः । पूजितो नन्दगोपेन कृष्णेन च विवेश सः ॥ Bhmj_19.804 // प्राप्तपूजासनः सो ऽथ ससंकर्षणमच्युतम् । उवाच पुण्डरीकाक्षमापिबन्निव चक्षुषा ॥ Bhmj_19.805 // इयं ते धीरगम्भीरा हर्षपीयूषवर्षिणी । प्रयाति ना पुण्यवतां मूर्तिर्लोचनगोचरम् ॥ Bhmj_19.806 // मोहात्त्वद्भक्तिविमुखस्त्वां दृष्ट्वा प्रातरागतम् । vächita÷ कृतकृत्यश्च भविता मथुरेश्वरः ॥ Bhmj_19.807 // द्रष्टुमिच्छति कंसस्त्वां प्रातर्गन्तासि तत्पुरीम् । त्वद्वपुः पूर्णपूण्येन धन्याः पश्यन्तु यादवाः ॥ Bhmj_19.808 // तत्र कंसस्य संभारधनाधाम्नि धनुर्महीम् । उपतिष्ठन्तु धनिनः सर्वे गोपाः करप्रदाः ॥ Bhmj_19.809 // एतावदेव प्रचुरं ममागमनकारणम् । इदं तु बान्धवस्नोहाद्यत्किंचिदभिधीयते ॥ Bhmj_19.810 // वृद्धः स सुकृती तत्र पुत्र पुत्रवतां वरः । विलोक्य वसुदेवस्त्वां फलं प्राप्नोतु जन्मनः ॥ Bhmj_19.811 // त्वत्कृते सततं यस्य कंसवाक्यशराः स्वराः । त्वामवाप्नोतु माहात्म्यं रोहणाद्रिवसुंधरा ॥ Bhmj_19.812 // अपि कंसभयात्पुत्रैरसंपीतपयोधरा । कृष्णेति नाम्ना सततं सीदति प्रस्नुस्तनी ॥ Bhmj_19.813 // gƬhacintÃvini÷ÓvÃsadhÆsarÃdharapallavà / दूरीकृतसुतस्नेहवैक्लव्याप्तविपल्लवाम् ॥ Bhmj_19.814 // रहितामिव रामेण कौसल्यां कुलमौलिना । दर्शनामृतवर्षेण निर्वापय समेत्य ताम् ॥ Bhmj_19.815 // अहो तृष्णेव सहजाच्छायेव सहचारिणी । वासनेवापरिक्षीणा सर्वथा भवितव्यता ॥ Bhmj_19.816 // विश्वोद्धरणदक्षस्य जगद्रक्षाशिखामणेः । तवापि जन्म सवुधाचिन्तया यत्प्रशुष्यति ॥ Bhmj_19.817 // कंसनिर्भर्त्सनानम्रस्त्वां प्राप्य जनकश्चिरात् । वहतु त्रिजगत्पूज्य पुत्र मानोन्नतं शिरः ॥ Bhmj_19.818 // ***** अक्रूरसंदेशः ॥ 25 ॥ ***** इत्युक्ते दानपतिना स्नेहवात्सल्यशालिना । सर्वं करोमीति वदन्निर्विकाराननो ऽभवत् ॥ Bhmj_19.819 // गन्तुं कृताभ्युपगमे कृष्णे गोपमृगीदृशाम् । चिन्तासंतप्तनिःश्वासैरिवेन्दुर्म्लानतां ययौ ॥ Bhmj_19.820 // दुग्धा निशीथत्सेन ज्योत्स्ना पूरपयस्विनी । प्रातर्द्यैः सांध्यरागेण कपिला गौरिवाबभौ ॥ Bhmj_19.821 // अथोदयाचलशिरोरत्नतामागते रवौ । उद्यत्प्रदीप्तचक्रस्य शोभां लेभे हरेर्नभः ॥ Bhmj_19.822 // करोपनयसंपूर्णैः शकटैरथ भूरिभिः । गन्तुमभ्युद्ययुर्गोपपतयः कंसशासनात् ॥ Bhmj_19.823 // रथैः प्रययुरक्रूररौहिणेयाच्युतादयः । अर्घ्यमाना इवोत्तालगोपालीलोचनोत्पलैः ॥ Bhmj_19.824 // अवाप्य यमुनातीरमक्रूरः कृष्णमब्रवीत् । अस्मिन्ह्रदे भोगिवृते कृष्ण शेषं फणीश्वरम् ॥ Bhmj_19.825 // निमज्ज्य भगवन्मन्त्रैः पूजयाम्यमृताशनः । इत्युक्त्वा कृष्णनिक्षिप्तरथस्तत्र ममज्ज सः ॥ Bhmj_19.826 // निमग्नः सो ऽथ पातालं divyakhastikalächanam / शेषं सहस्रमूर्धानं ददर्शासीनमीश्वरम् ॥ Bhmj_19.827 // हेमाब्जमालाभरणं सर्वरत्नाभूषितम् । सहस्रशिखरस्फारतुषारगिरिविभ्रमम् ॥ Bhmj_19.828 // आसेव्यमानं प्रणतैर्निखिलैः कुलभोगिभिः । नीलाम्बरं नालकेतुं हलिनं मुसलायुधम् ॥ Bhmj_19.829 // उत्सङ्गे तस्य कृष्णं च शीतांशोरिव lächanam । निषण्णं विस्मितो ऽपश्यञ्जपन्ब्रह्य सनातनम् ॥ Bhmj_19.830 // रौहिणेयाच्युतौ मत्वा तावेवोन्मज्जय सत्वरः । दृष्ट्वा रथस्थौ तावेव ममज्ज पुनरादरात् ॥ Bhmj_19.831 // पुनस्तथैव तौ दृष्ट्वा समुन्मज्ज्यास्तसंशयः । त्वमेव सर्वमित्यूचे पृष्टः कृष्णेन सस्मितम् ॥ Bhmj_19.832 // ***** ह्रददर्शनम् ॥ 26 ॥ ***** दिनान्ते प्राप्य मथुरामक्रूरः स्वगृहान्तरे । स्वैरं जगाद गोविन्दं कंसदुर्नयशङ्कितः ॥ Bhmj_19.833 // वसुदेवगृहं तात न गन्तव्यं त्वयाधुना । न च रामेण नितरां कंसादाप्नोति भर्त्सनाम् ॥ Bhmj_19.834 // इत्युक्ते दानपतिना कृष्णः सस्मितमब्रवीत् । सत्यं तत्र न गच्छावः पश्यावः कौतुकात्पुरीम् ॥ Bhmj_19.835 // ityÃbhëya मदोदारौ रामकृष्णौ विचेरतुः । अवतीर्णौ विमानाभ्यां वीरौ विद्याधराविव ॥ Bhmj_19.836 // तौ राजरजकं प्राप्य ययाचाते महाभुजौ । वासांसि रुचिराभांसि न ददावधमश्च सः ॥ Bhmj_19.837 // क्रोधदर्पावलिप्तं तं रजकं क्रूरवादिनम् । हत्वा जहार वासांसि बलदेवानुजो बलात् ॥ Bhmj_19.838 // स्वयं माल्योपनयनं मालाकारी वलीमती । श्रीपतेः श्रीप्रदं प्रादात्प्रीत्या प्रणयवादिनी ॥ Bhmj_19.839 // क्रमेण लीलया कृष्णः सुस्पष्टावयवां क्षणात् । तां चक्रे यौवनोद्यानपूर्णलावण्यवल्लरीम् ॥ Bhmj_19.840 // ततः प्राप्यायुधागारं पूजितं दैत्यदानवैः । उत्साहार्हं शिलास्तम्भसारं ददृशतुर्धनुः ॥ Bhmj_19.841 // दामोदरस्तदादाय दोर्भ्यामाकृष्य दुर्धरम् । बभञ्ज स्फारिटाङ्कारं मृणालीनाललीलया ॥ Bhmj_19.842 // तेन शब्देन पवनस्कन्धसंघट्टकारिणा । ररास दारितेव द्यौश्चकम्पे च वसुंधरा ॥ Bhmj_19.843 // आयुधागारिको ऽप्याशु धनुर्भङ्गं न्यवेदयत् । कंसायाकम्पितमनाश्चक्रे दर्पात्स चाश्रुतम् ॥ Bhmj_19.844 // भग्नं केनापि मल्लेन श्रुत्वा चापं नरेश्वरः । दिदेश सर्वमल्लानां युद्धप्रेक्षामहोत्सवम् ॥ Bhmj_19.845 // स्वैरं ततः समाहूय मल्लौ चाणूरमौष्टिकौ । चिरसंधारितौ चक्रे वधसज्जौ मुरद्विषः ॥ Bhmj_19.846 // गजशालाधिपं कंसः संग्रामसचिवं रहः । ऊचे मोहे ऽपि संप्राप्तसुकृतः शौरिचिन्तया ॥ Bhmj_19.847 // प्रातर्धनुर्महीरङ्गमागन्ता वसुदेवजः । साग्रजो दर्पसंमत्तो मत्तः स वधर्महति ॥ Bhmj_19.848 // रङ्गद्वारि त्वया चासौ निर्घाती व्यालकुञ्जरः । कार्यः kuvalayÃpŬa÷ क्रोधात्तन्निधनोद्यतः ॥ Bhmj_19.849 // हतपुत्रं करोम्येव वसुदेवं निरंशकम् । बन्धुच्छद्मप्रतिच्छन्नान्नृपांश्चान्धकयादवान् ॥ Bhmj_19.850 // पुरा ममार्तववती जननी नवकौतुकात् । प्रियासनादिकटके चचार कुसुमोज्ज्वले ॥ Bhmj_19.851 // तत्र वालानिलोल्लासवेल्लिताशोकपल्लवे । स्फूर्जद्बकुलकिञ्जल्कपिञ्जरीकृतषट्पदे ॥ Bhmj_19.852 // पुञ्जीकृतलताकुञ्जमञ्जुगुञ्जद्विहङ्गमे । रतिरागरसोदारस्मरसंजीवने वने ॥ Bhmj_19.853 // ददर्श तां सौरपतिर्द्रुमिलो दानवेश्वरः । लतां स्तनस्तबकिनीं कामकल्पतरोरिव ॥ Bhmj_19.854 // मयो योगीश्वरः सो ऽथ रूपं कृत्वा पितुर्मम । भेजे तां मन्मथाविष्टः सतीं प्रेमनिरर्गलाम् ॥ Bhmj_19.855 // ततः सा वृत्तकर्तव्या शङ्किता वीक्ष्य दानवम् । पापं शशाप कुपिता दूषितास्मीति दुःखिता ॥ Bhmj_19.856 // वधं प्राप्स्यसि दुर्वृत्त मद्भर्तृकुलजाद्युधि । अयं च मम गर्भे ऽद्य त्वया यस्तनयो धृतः ॥ Bhmj_19.857 // इत्युक्त्वा शनकैः प्रायादिति मामाह नारदः । तस्मादहं दैत्यपतेर्द्रुमिलस्यात्मजो मतः ॥ Bhmj_19.858 // सुतो ऽहं नोग्रसेनस्य यादवा मे न बान्धवाः । ते हिर् वे ममोच्छेद्याः कृष्णोत्साहप्रतीक्षिणः ॥ Bhmj_19.859 // संदिश्येति महामात्यं संकॢप्तमपे ऽहनि । संगतप्रेक्षकं रङ्गं विवेश विषदांशुकः ॥ Bhmj_19.860 // वलभीतुङ्गरत्नांशुंतरङ्गालिङ्गिताम्बरे । संगतानन्तसामन्तसमागमनिरन्तेर ॥ Bhmj_19.861 // भोजवृष्ण्यन्धकैस्तत्र वीरैः परिवृतो बभौ । हेमसिंहासनासीनः पीनांसः कंसभूपतिः ॥ Bhmj_19.862 // मोलिकुण्डलकेयूररत्नांशुशबलद्युतिः । कान्ताभिश्चामरप्रान्तकम्पितोष्णीषपल्लवः ॥ Bhmj_19.863 // नानादेशागतास्तस्य शासनादथ दुर्मदाः । समुत्पेतुर्महामल्ला भुजास्फालनशालिनः ॥ Bhmj_19.864 // संकर्षणाच्युतौ वीरौ नीलपीताम्बरौ ततः । सितासितघनच्छायौ रङ्गद्वारमवापतुः ॥ Bhmj_19.865 // गात्रैः kuvÃlayÃpŬÃkÃriïaæ तत्र गौरवात् । पुनः kuvalayÅpŬaæ सज्जं ददृशतुर्गजम् ॥ Bhmj_19.866 // भोगीन्द्राभोगसंभ्रान्तिकरं कज्जलमेचकम् । कालकूटच्छटाटोपनिर्दग्धमिव मन्दिरम् ॥ Bhmj_19.867 // आधोरणेन दुर्वारदर्पप्रेरितमोजसा । तं युद्धसंमुखं दृष्ट्वा दन्ताघातक्षताचलम् ॥ Bhmj_19.868 // पुनः कुण्डलितोद्दण्डघोरशुण्डालमण्डलम् । त्रैलोक्यकवलीकारविकरालमिवान्तकम् ॥ Bhmj_19.869 // मण्डलानि चरन्कृष्णः सव्यदक्षिणपार्शवयोः । स्वसहस्तालम्बनं कुर्वन्वेगेन तममोहयत् ॥ Bhmj_19.870 // आघताकुलितः सो ऽथ विवलत्पर्वताकृतिः । प्रवृद्दश्रमशूत्कारशीकरापुरिताम्बरः ॥ Bhmj_19.871 // दन्ताभिघावैफल्याज्जानुभ्यामवनिं गतः । सहसोत्थाय गोविन्दं लघुचित्रपराक्रमम् ॥ Bhmj_19.872 // चरन्तं करदन्ताग्रचरणाभ्यन्तरे ऽपि सः । न प्राप कृतयत्नो ऽपि भाग्यहीन इवोप्सितम् ॥ Bhmj_19.873 // हरिर्ददत्सुकटकं दत्वास्य चरणं मुखे । संग्रामतोरणस्तम्भं पाणिभ्यां दन्तमग्रहीत् ॥ Bhmj_19.874 // कंसश्रीनलिनीमूलमिवोत्पाट्य द्विपाननात् । तीक्ष्णाग्रं दन्तमुसलं तेनैव निजघान तम् ॥ Bhmj_19.875 // निजदन्तप्रहारेण रक्तोद्गारी विदारितः । हस्ती स्रुतशकृन्मूत्रश्चचालाचलसंनिभः ॥ Bhmj_19.876 // आकृष्टपृच्छो रामेण हतारोहः स शौरिणा । दन्तनिर्दारितकटः पपात विकटः क्षितौ ॥ Bhmj_19.877 // ***** kuvalayÃpŬavadha÷ || 27 || ***** हत्वा kuvalayÃpŬaæ jagatpŬÃk«ayodyata÷ / रङ्गं विवेश गोविन्दः कामिनीकौतुकप्रदः ॥ Bhmj_19.878 // गजरक्तच्छटाङ्कस्य लीलावल्गितवाससः । रूपं तस्य बभौ रङ्गे मेघस्येव सविद्युतः ॥ Bhmj_19.879 // दन्तिदन्तः स शुशुभे करे कालियविद्विषः । अष्टमीशीतकिरणः प्रभादीप्त इवाम्बरे ॥ Bhmj_19.880 // ततः कंसाज्ञया मल्लो बलवानन्ध्रदेशजः । चाणूरः पर्वताकारस्तत्र कृष्णमयोधयत् ॥ Bhmj_19.881 // तयोर्जानुभुजाबन्धैः प्रेरणाकर्षणाच्चनैः । pŬanÃsphÃlanÃghÃtai÷ पृथिवी समकम्पतः ॥ Bhmj_19.882 // पुत्रः पीयूषवर्षीति har«abëpÃrdracak«u«Ã / सकम्पं वसुदेवेन मात्रा च जयसंश्रये ॥ Bhmj_19.883 // श्रीकान्त इत्यप्सरोभिर्दैत्यच्छेदीति खेचरैः । बन्धुरित्यादराद्गोपैः प्रवीर इति यादवैः ॥ Bhmj_19.884 // मल्लो वराको ऽस्य कियानिति संकर्षणेन च । तरस्वी वीक्ष्यमाणो ऽसौ मल्लानां विस्मयं व्यधात् ॥ Bhmj_19.885 // ततः कोपाकुलः कंसः कृष्णोत्साहविवर्धनम् । भुजमुद्यम्य विपुलं तूर्यस्वनमवारयत् ॥ Bhmj_19.886 // उत्साहवाद्ये कंसेन कृष्णद्वेषान्निवारिते । देवदुन्दुभयो नेदुस्तारतूर्यरवैर्दिवि ॥ Bhmj_19.887 // मल्लं कृष्ण जहीत्याशु सप्तर्षिभिरुदीरिते । पपातोद्द्योतिताकाशः कंसस्य मुकुटान्मणिः ॥ Bhmj_19.888 // अथ दैत्यावतारस्य मल्लस्याद्भुतविक्रमः । मुष्टिप्रहारेण शिरश्चकार दलितेन्द्रियम् ॥ Bhmj_19.889 // तस्य स्फुटल्ललाटस्य लोचने दीपसंनिभे । निपेततुः क्षितितले तारायुगलशोभने ॥ Bhmj_19.890 // ततो निपतिताशेषमल्ले मल्ले निपातिते । अभूत्क्षुब्धाब्धिगम्भीरो रङ्गक्षोभभवः स्वनः ॥ Bhmj_19.891 // संकर्षणो ऽपि जग्राह मल्लं मण्डलकोविदः । मौष्टिकं नाम विकटं तामराख्यं च केशवः ॥ Bhmj_19.892 // जन्मावर्तं परिभ्राम्य तोमलं कालियान्तकः । पपात भुवि निष्पिष्य मौष्टिकं च हलायुधः ॥ Bhmj_19.893 // हतेषु तेषु मल्लेषु शल्येषु त्रिदिवौकसाम् । विस्मिते यादवकुले लुलिते रङ्गमण्डले ॥ Bhmj_19.894 // सुधासारैरिवासिक्ते वसुदेव वधूसखे । चुकोप भ्रुकुटीभीष्मः कंसः कम्पितमानसः ॥ Bhmj_19.895 // सावेगैस्तस्य निःश्वासैरिव प्रलयतां गते । कोपाग्नौ सर्वभूतानां घोरमाविरभूद्भयम् ॥ Bhmj_19.896 // तस्य गण्डतटे स्पष्टं खेदबिन्दुलता बभौ । लडत्कुण्डलसक्तेव बिम्बिता मौक्तिकावली ॥ Bhmj_19.897 // भ्रूभङ्गेन निवार्यैव रङ्गकोलाहलस्वनम् । वेत्रिप्रोत्सारितजनो जगाद जगतीपतिः ॥ Bhmj_19.898 // इयं सरलता जातु जाता सारक्षयाय नः । कथं प्रथितसाराणां मध्ये गोपः प्रदृश्यते ॥ Bhmj_19.899 // जम्बुकेन हताः सिंहा यदि तत्क्रियते ऽत्र किम् । निष्कास्यन्तामितो गोपा नन्दगोपश्च बध्यताम् ॥ Bhmj_19.900 // बान्धवव्यसनश्चायं वसुदेवः कुलाधमः । निधीयतां क्षयमुखे स्वपक्षैः सह यादवैः ॥ Bhmj_19.901 // उग्रसेनसुतस्येति शासनादुग्रविक्रमः । समुद्ययुर्यथादिष्टं कर्तुं तन्मतिवर्तिनः ॥ Bhmj_19.902 // ततस्त्रासाकुलान्वीक्ष्य गोपान्गोप्ता दिवौकसाम् । देवीं च देवकीं पुत्रस्नेहवैक्लव्यविक्लवाम् ॥ Bhmj_19.903 // हेमसंहासनोपान्तमभिपत्य त्रिविक्रमः । जग्राह लोलमाल्येषु कंसं केशेषु केशवः ॥ Bhmj_19.904 // अग्रे दिग्भिरिव न्यस्तमवतीर्णमिवाम्बरात् । सहसा पतितं कृष्णं कंसः कालममन्यत ॥ Bhmj_19.905 // कृष्णेनाकृष्यमाणेषु माल्यवत्सु महीपतेः । केशेषु विललापेव राजश्रीर्भङ्गशिञ्जितैः ॥ Bhmj_19.906 // नाम्यमानाननः कंसः शौरिणा bhÃrapŬitÃm । वधे निमित्ततां यातामालुलोके महीमिव ॥ Bhmj_19.907 // वक्त्राम्बररविर्लक्ष्मीविहारमणिपर्वतः । मौलिस्तस्यापतत्स्रस्तमुक्तास्रुकणसंततिः ॥ Bhmj_19.908 // तमाकृष्य स्फुटन्मुक्ताहारकेयूरकुण्डलम् । स्फारैश्वर्यादिव महाहेमसिंहासनाच्च्युतम् ॥ Bhmj_19.909 // रक्तकुट्टिमनिर्घृष्टगात्रप्रस्रुतशोणितम् । उत्ससर्ज विशीर्णासुं कंसं दूरे हरिर्व्यसुम् । अजितं सर्वभूपालैरभग्नं वज्रिसंगरे ॥ Bhmj_19.910 // तं वीक्ष्य सर्वभूतानामवश्यं शौरिणा हतम् । रङ्गे समुदभूद्धोरः क्षणं हलहलारवः ॥ Bhmj_19.911 // ***** कंसवधः ॥ 28 ॥ ***** तस्मिन्वीरकुलोत्तंसे हते कंसे मुरारिणा । कंसानुजं सुनामानं निजघान हलायुधः ॥ Bhmj_19.912 // देवो ऽथ देवकीसूनुर्ववन्दे देववन्दितः । वसुदेवस्य पादाब्जो(ब्जे) मातुश्चानन्दनिर्भरः ॥ Bhmj_19.913 // सहसा हतमाकर्ण्य कंसं कंसवधूजनः । अकाण्डवज्रपातेन निर्दारित इवाययौ ॥ Bhmj_19.914 // तं पांसुरूषितं भूमौ सिंहाहतमिव द्विपम् । संवीक्ष्योन्मथितं वेगाद्वातेनेव महाद्रुमम् ॥ Bhmj_19.915 // क्रोशन्त्यस्तारकरुणं छिन्नहारविबूषणाः । विवेष्टन्त्यः क्षितितले जगदुस्तुं मृगीदृशः ॥ Bhmj_19.916 // हा नाथ ललनाकेलिकलनाकुसुमायुध । युधि प्रचण्डदोर्दण्डखण्डितारातिमण्डल ॥ Bhmj_19.917 // कथं प्रियासु विमुखः प्रेमप्रणयभूमिषु । भूमिमालिङ्ग्य सुप्तो ऽसि भुभाभ्यां विस्मृतादरः ॥ Bhmj_19.918 // जरासंधितो वारिनाथरत्नापहारिणः । क्षतयक्षस्य ते वीरः वधः कथमनायुधः ॥ Bhmj_19.919 // ऐरावणविषाणाग्रविषमोल्लिखितोरसः । वधे तवापि भूपाल कथं न क्षुभितं जगत् ॥ Bhmj_19.920 // अक्षौहिणीनां नाथस्य राजराजस्य ते कथम् । निजः परो वा संग्रामे नैको ऽपि निहतः पुरः ॥ Bhmj_19.921 // उदञ्चय दृशं देव विलोकय वधूजनम् । इयं कृतकनिद्रा वा कोपः प्रणयिनीषु वा ॥ Bhmj_19.922 // अयं निष्करुणः को ऽपि पुंसां पर्यन्तयात्रिकः । पन्थाः प्रतीक्ष्यते क्षिप्रं न यत्र दयितो जनः ॥ Bhmj_19.923 // इत्यन्तःपुरनारीषु विलपन्तीषु कम्पिता । आययौ कंसजननी सहसा शोकविक्लवा ॥ Bhmj_19.924 // उत्सङ्गे सा शिरः कृत्वा पुत्रस्य क्षितिशायिनः । bëpaæ दुर्धरमादाय शुशोचार्तप्रलापिनी ॥ Bhmj_19.925 // अहो नु त्वां नृशंसेन पुत्र कालेन निघ्नता । छिन्नः पितुस्ते वृद्धस्य jaläjalimanoratha÷ // Bhmj_19.926 // एकाकी पांशुशयने महार्हशयनोचितः । कथं पृथग्जन इव स्थितो ऽसि पृथिवीपते ॥ Bhmj_19.927 // ज्ञातिभ्यो दुःसहं पुंसां जायते नान्यतो भयम् । इति रक्षः सभासीनः सत्यमूचे दशाननः ॥ Bhmj_19.928 // स्वभुजोपार्जिता येन बन्धुसाधारणीकृता । लक्ष्मीः स त्वं हतः पुत्र ज्ञातिना ज्ञातिवत्सलः ॥ Bhmj_19.929 // इत्युक्त्वा नृपतिं वृद्धमुग्रसेनमुवाच सा । भर्तारं पुत्रशोकेन विषेणेवातिमूर्छितम् ॥ Bhmj_19.930 // अयं ते तनयो राजन्बान्धवैः परिवर्जितः । हतश्चौर इवैकाकी संस्कारं याचतां हरिम् ॥ Bhmj_19.931 // राज्ये प्रवीरो भोजो ऽस्मिन्नथवा माधवो विभुः । इयं श्रीः सततं राजन्वीरवक्त्रावलोकिनी ॥ Bhmj_19.932 // गच्छ विज्ञापय विभो कृष्णं यादवसंसदि । कंसो ऽयं पृथिवीपालस्त्यज्यतामैर्ध्वदैहिके ॥ Bhmj_19.933 // कस्य नाम हते वैरं प्राणैः संशोधितागसि । त्यक्त्वा प्रयातः सर्वस्वं नोत्तिष्ठिति हतः पुनः ॥ Bhmj_19.934 // उग्रसेनो निशम्येति संध्यारक्तांशुमानिव । वसुदेवालयं प्रायाद्गले दष्ट इवाहिना ॥ Bhmj_19.935 // स बन्धुसहितः कृष्णं ददर्शावनताननः । स्वबन्धुनिधनध्यानपश्चात्तापाकुलाशयम् ॥ Bhmj_19.936 // तमब्रवीदुग्रसेनः क्रियतामुचितं त्वया । अपरिम्लानसद्वृत्तान्परिपालय यादवान् ॥ Bhmj_19.937 // त्वदाज्ञया करोम्येष क्रियां कंसस्य पश्चिमाम् । दत्वा jaläjaliæ चास्य भवामि विपिने मुनिः ॥ Bhmj_19.938 // प्राप्ते विधेर्नियोगेन वियोगे योगिनो नये । कानने कानने तेषां bëpamÃtrocite प्रभा ॥ Bhmj_19.939 // तच्छ्रुत्वोवाच कंसारिः सकत्यमेतत्कुलोचितम् । सदृशं तव भूपाल श्रुतस्य चरितस्य च ॥ Bhmj_19.940 // भवाभवपरिच्छेदरेखेयं भवितव्यता । jantorlalÃÂapëÃïalikhitevÃvinÃÓinÅ // Bhmj_19.941 // मा कृथाः शोकमधुना वृत्ते ऽस्मिन्ननिवर्तिनि । काले कलितकालाग्रा न हि मुह्यन्ति धीधनाः ॥ Bhmj_19.942 // सत्क्रियां भजतां कंसो राज्यं च भजतां भवान् । राज्यार्थिनो न हि वयं न कंसस्तत्कृते हतः ॥ Bhmj_19.943 // जगत्कार्यकृते ऽस्मासु प्रसन्नं यदि ते मनः । तद्राज्यमपरित्याज्यं निजं निर्व्याजकारिणः ॥ Bhmj_19.944 // इत्युक्त्वाधोमुखः कृष्णो यदुवंशविभूषणः । वृद्धमैश्वर्यविमुखं बलान्नृपपदे व्यधात् ॥ Bhmj_19.945 // ततः कंसस्य राजार्हे सत्कार्ये बन्धुभिः कृते । उवास सानुजः कृष्णस्तत्र वृष्णिभिरर्चितः ॥ Bhmj_19.946 // ***** कं ससत्क्रिया ॥ 29 ॥ ***** ततः संदीपनेर्गत्वा कश्यपस्यान्तवासिनः । तौ गुरोर्व्रतसंपन्नौ सर्वविद्याविधेर्गृहम् ॥ Bhmj_19.947 // दिव्यास्त्रेषु सशब्देषु वेदेषु विदितात्मसु । निरवद्यासु विद्यासु कलास्वविकलासु च ॥ Bhmj_19.948 // अवापतुः परं पारं प्रतिभामणिदर्पणौ । पूजयन्तौ शिवं साक्षात्तौ पर्वसु विसंभ्रमम् ॥ Bhmj_19.949 // उक्तस्ततो गुरुस्ताभ्यां दक्षिणा गृह्यतामिति । उवाच प्राप्तुमिच्छामि प्रभावाद्युवोयरहम् । पुत्रं प्रभासयात्रायां समुद्रे तिमिना हृतम् ॥ Bhmj_19.950 // गुरोरिति गिरा कृष्णः संकर्षणमते स्थितः । गत्वा जलनिधिं घोरं ममज्ज महसां निधिः ॥ Bhmj_19.951 // गुरोर्मम सुतः क्वासाविति वादिनमाशु तम् । k­täjalirjalanidhirjagÃda जगतां पतिम् ॥ Bhmj_19.952 // इह पञ्चजनो नाम दैत्यो वसति दुःसहः । तिमिरूपेण तेनासौ हृतः सांदीपनेः सुतः ॥ Bhmj_19.953 // इत्यम्बुधिगिरा वीरो हत्वा पञ्चजनं हरिः । अवाप päcajanyÃkhyaæ शङ्खं न तु गुरोः सुतम् ॥ Bhmj_19.954 // ततो वैवस्वतं जित्वा गुरोः प्रेतपुरादपि । सशरीरं समादाय ददौ दामोदरः सुतम् ॥ Bhmj_19.955 // मथुरामथ संप्राप्य कृतास्त्रः सर्वयादवान् । रामेण सार्धं विदधे विस्मयानन्दनिर्भरान् ॥ Bhmj_19.956 // ***** इष्वस्त्रशिक्षा ॥ 30 ॥ ***** अत्रान्तरे कंसवधार्मर्षदीप्तानलाकुलः । स्वसुते विधवे दृष्ट्वा दुःखितः कंसवल्लभे ॥ Bhmj_19.957 // समभ्यायाज्जरासंधो मगधाधिपतिर्बली । राज्यं यत्संश्रयात्कंसो बद्ध्वा पितरमाप्तवान् ॥ Bhmj_19.958 // वीरास्तदनुगाश्चान्ये भूमिपालाः समाययुः । कारीषो दन्तवक्राख्यः शिशुपालश्च चेदिपः ॥ Bhmj_19.959 // कलिङ्गः कौशिकः पौण्ड्रः क्राथो रुक्मी सभीष्मकः । अंशुमानाहृतः साल्ववेणुदारिसमुद्रगाः ॥ Bhmj_19.960 // त्रैगर्तः सुह्यसौवीरशैब्यपाण्ड्यविदेहपाः । काश्यकौसल्यगान्धारकाश्मीरयवनादयः ॥ Bhmj_19.961 // दशार्मभगदत्ताद्यास्ते नृपा बलशालिनः । रुन्धाना मथुरां चक्रुर्जग्निर्विवरं गजैः ॥ Bhmj_19.962 // तच्छत्त्रचामरस्फारफेनान्क्षितिपसागरान् । वीक्ष्य तान्समयं मेने प्राप्तं कालियसूदनः ॥ Bhmj_19.963 // अक्षौहिणीनां विंशत्या मागधेन तरस्विना । मथुरायां निरुद्धायां निर्ययुर्वृष्णियादवाः ॥ Bhmj_19.964 // ततः प्रवृत्ते समरे लाङ्गली मुसलायुधः । शार्ङ्गपाणिः स कंसारिर्वहन्कौमोदकी गदाम् ॥ Bhmj_19.965 // तालतार्क्ष्यध्वजाग्राभ्यां रथाभ्यां हेमकङ्कटाम् । वीरौ विविशतुर्वैरिसेनां रणसमाकुलाम् ॥ Bhmj_19.966 // तस्मिन्नाकृष्टदेहेषु पिष्टेषु मसुलेन च । रामेण कुञ्जरेन्द्रेषु निपतत्सु रथेषु च । वृष्णिभिर्युध्यमानेषु शौर्यशालिषु राजसु ॥ Bhmj_19.967 // शब्देनाकृष्यमाणस्य शार्ङ्गस्य मुरवैरिणः । दैत्यातमनां नरेन्द्राणां हृदयानि चकम्पिरे ॥ Bhmj_19.968 // जरासंधशरासारैर्विरथौ रामकेशवौ । पद्भ्यां विचेरतुर्वीरौ कुर्वाणौ सुभटक्षयम् ॥ Bhmj_19.969 // संकर्षणेन गदया निष्पिष्टस्यन्दनो युधि । गदापाणिर्जरासंधः स्वयं कोपात्तमाद्रवत् ॥ Bhmj_19.970 // तयोर्घोरगदायुद्धे सुशिक्षाबलशालिनोः । बभूव कौतुकायातसुरनिर्विवरं नभः ॥ Bhmj_19.971 // तयोः प्राहरैः सावेगैर्गिरिसंचूर्णनोचितैः । धैर्यतुल्यानि गात्राणि दृढानि च चकम्पिरे ॥ Bhmj_19.972 // ततः समुद्यते घोरे प्रहारे जीवहारिणि । जरासंधाय रामेण प्रोच्चचार वचो दिवः ॥ Bhmj_19.973 // अलं मिथ्याप्रयासेन युधि धेनुकसूदनः । नायं वध्यस्त्वया राजा प्राजातो ऽस्यान्तकः परः ॥ Bhmj_19.974 // श्रुत्वैतद्विरते रामे याति चास्तं दिवाकरे । बलयोरवहारो ऽभुद्दारितोदारवीरयोः ॥ Bhmj_19.975 // ***** जरासंधयुद्धम् ॥ 31 ॥ ***** याते जिते जरासंधेवीतविघ्नेषु वृष्णिषु । bÃlakrŬÃ÷ स्मरन्रामः कदाचिद्गोव्रजं ययौ ॥ Bhmj_19.976 // प्रहृष्टः पूजितस्तत्र गोपैर्गोविन्दपूर्वजः । विजहार वनान्तेषु कान्तेषु कुसुमश्रिया ॥ Bhmj_19.977 // स कदम्बतरोर्मूले निषण्णः पुष्पहासिनः । विलोलपल्लवैस्तेन व्यजनैरिव वीजितः ॥ Bhmj_19.978 // हृष्टः पानोत्सुकः शुभ्रः कदम्बोदरनिर्गताम् । पपौ कादम्बरीं दिव्यां पुष्पामृतमयीं सुराम् ॥ Bhmj_19.979 // मदताम्रकपोलाग्रं संध्यारुणशशिप्रभम् । शुशुभे वदनं तस्य लीलान्दोतकुण्डलम् ॥ Bhmj_19.980 // ततः कादम्बरी देवी दिव्याम्बरविभूषणा । कदम्बकेसरावाससंक्रान्तोदारसौरभा ॥ Bhmj_19.981 // व्यालोलकमलाकारमदाघूर्णितलोचना । सिषेवे रूपिणी रामं रममांणं मनोरमम् ॥ Bhmj_19.982 // कान्तामुखोपमानस्य कान्तिश्च तुहिनद्युतेः । प्रियाभिर्गीर्भिरभ्येत्य प्रहृष्टा तमतोषयत् ॥ Bhmj_19.983 // श्रीश्च विग्रहिणी तस्मै ददौ हेमाम्बुजस्रजम् । कुण्डलं किरणोदारं हारं च हरिणेक्षणा ॥ Bhmj_19.984 // नीलाम्बरः स विबभौ हेममालाविभूषितः । कैलास इव संसक्तविद्युद्द्योतिततोयदः ॥ Bhmj_19.985 // रराजराजसस्तस्य हारस्तर्जिततारकः । दुग्धाब्धेरिव फेनैघश्चन्द्रस्येवामृतद्रवः ॥ Bhmj_19.986 // ततः स majjanakrŬÃjÃtotkaïÂho मदालसः । एहीति दूराद्यमुनामुवाच स्स्वलिताक्षरम् ॥ Bhmj_19.987 // सा तद्वाक्यमनादृश्य किंचिन्नोवाच निम्नगा । यदा तदा रुषा रामः समुत्थायादहे हलम् ॥ Bhmj_19.988 // तां लोलनीलसलिलां हलाग्रेणाचकर्ष सः । संरम्भस्रस्तकबरीं मानिनीं कुपितामिव ॥ Bhmj_19.989 // क्षोभाकुलितहंसालीमेखलामुखरा मुहुः । संलक्ष्य पुलकश्रेणी क्वचितस्रस्तजलांशुका ॥ Bhmj_19.990 // क्वचित्तरङ्गभ्रूभङ्गपरिवृत्तिपराङ्मुखी । छिन्नफेनावलीहाराकीर्णशीकरमौक्तिका ॥ Bhmj_19.991 // क्विचित्सलिलकल्लोलदुकूलग्रहणाकुला । क्विचिद्वीचीकराच्छन्नचक्रवाकोन्नतस्तनी ॥ Bhmj_19.992 // त्रासाकुलितवाचालविहङ्गवलया क्वचित् । आवर्तनर्तितोत्फुल्लनीलाब्जचकितेक्षणा ॥ Bhmj_19.993 // क्वचिद्वारिकुहूत्कारसनिःश्वासप्रलापिनी । सावेगगमनायासविषस्खलिता क्वचित् ॥ Bhmj_19.994 // हलेनाकृष्यमाणा सा समुद्भ्रान्ताभवन्नदी । मध्ये बृन्दावनं नीता ततः प्रत्यक्षरूपिणी ॥ Bhmj_19.995 // उवाच रामं यमुना कम्पमाना k­täjali÷ / विस्रस्तवारिवसना कम्पण्याकुलगामिनी । फेनैर्मां प्रहसिष्यन्ति सरितः सागरान्तिके ॥ Bhmj_19.996 // स्वरूपं प्राप्तुमिच्छामि प्रसन्ने त्वयि मानद । महात्मनां निकारे ऽपि माननीया हि योषितः ॥ Bhmj_19.997 // इति प्रसादितो रामस्तया बालमृगीदृशा । विररामाद्भुताक्रान्तैर्चितो व्रजवासिभिः ॥ Bhmj_19.998 // ***** यमुनाकर्षणम् ॥ 32 ॥ ***** ततः प्राप्तः स मथुरां पूजितः कालियद्विषा । दिव्यमालाम्बरः श्रीमान्यादवानन्दकृद्बभौ ॥ Bhmj_19.999 // विचिन्त्याथ जरासंधं गतं भग्नमनोरथम् । तं दुःसहमहानीकं पुनरागमनोत्सुकम् ॥ Bhmj_19.1000 // अत्यल्पां मथुरां वीक्ष्य वर्धमानांश्च यादवान् । उग्रसेनादिभिर्वृद्धैरमन्त्र्यत केशवः ॥ Bhmj_19.1001 // सो ऽब्रवीदयमत्यन्तप्रणयोपचितः क्रमः । गुरूणां भवतामग्रे यदस्माभिरिहोच्यते ॥ Bhmj_19.1002 // इयं नयविदां कापि प्रख्याताभिमता मतिः । तिष्ठस्तु चिन्त्यते नीतिर्यद्वीरेषु महत्स्वपि ॥ Bhmj_19.1003 // जरासंधेन नस्तावत्प्रजातो बलशालिना । निःसामसीमा वैराग्निरङ्गच्छेदसमुद्भवः ॥ Bhmj_19.1004 // विरक्ताः पृथिवीपालास्ते ते तदनुयायिनः । जरासंधेन सहिता ये न जेयाः सुरैरपि ॥ Bhmj_19.1005 // स कालयवनो म्लेच्छदरच्चीनशकाग्रगः । तथा बलनिरोधेन पुरीं नः samapŬayat ॥ Bhmj_19.1006 // स गार्ग्यस्योग्रतपसा संजातस्त्रिजगज्जयी । अवध्यः सर्वभूतानां वराद्वीरः पिनाकिनः ॥ Bhmj_19.1007 // इयमस्मत्पुरीबन्धे तस्याश्वाकृदुद्भवा । सरिदश्वशकृत्संज्ञा लोके ख्याता प्रसर्पति ॥ Bhmj_19.1008 // क्रमेण विनिपातानां भयं ते महतां द्विषाम् । नगर्यां प्राप दुर्गायां कालदेशोदयेन न ॥ Bhmj_19.1009 // तस्माद्द्वारवतीं दुर्गां परिखाट्टलमालिनीम् । निवेशयितुमिच्छामि पश्चिमाब्धौ कुशस्थलीम् ॥ Bhmj_19.1010 // इत्युक्ते शौरिणा प्राहुस्तथेति यदुपुंगवाः । श्रद्धा हि हितवाक्येषु भाविकल्याणसंपदाम् ॥ Bhmj_19.1011 // कृष्णसर्पः ततः कृष्णः कुम्भे प्रक्षिप्य मुद्रिते । प्राहिणोद्यवनेन्द्राय दुःसहो ऽस्मीत्युदाहरन् ॥ Bhmj_19.1012 // तं दृष्ट्वा कालयवनः प्रहस्योग्रैः पिपीलकैः । भक्षितं प्रेषयामास सर्पं senìhyatÃæ वदन् ॥ Bhmj_19.1013 // ततः कृष्मेन सहिताः पुरीं जलधिमेखलाम् । प्रययुर्मथुरां त्यक्त्वा सर्वे यादववृष्णयः ॥ Bhmj_19.1014 // ततः परिवृता वीरैर्भ्राजमाना सुरैरिव । पुरी कृष्णेन शुशुभे शक्रेणेवामरावती ॥ Bhmj_19.1015 // ततः कदाचिदेकाकी पादचारी जनार्दनः । आक्रष्टुं कालयवनं प्रययौ नयकोविदः ॥ Bhmj_19.1016 // गोविन्दमागतं दृष्ट्वा प्रहृष्टो यवनाधिपः । अभ्याद्रवन्महाकायः कालः काल इवोत्कटः ॥ Bhmj_19.1017 // मनोजवं जगद्वैरी स जिघृक्षुर्जनार्दनम् । वेगाभिसारी विदधे कम्पक्षुभाकुला दिशः ॥ Bhmj_19.1018 // स्वमायामिव गम्भीरां धीरो गिरिगुहां ततः । विवेश विपुलायामामचिन्त्यगतिरच्युतः ॥ Bhmj_19.1019 // मान्धातुस्तनयस्तत्र मुचुकुन्दः क्षितीश्वरः । देवासुररणे कृत्वा शक्रस्य रिपुसंक्षयम् ॥ Bhmj_19.1020 // श्रान्तो निद्रां वरात्प्राप्य विदधे संविदं सुरैः । निद्राक्षयं मे यः कुर्यात्स गच्छेद्भस्मसादिति ॥ Bhmj_19.1021 // सुचिरं रत्नपर्यङ्के शयानस्याथ तस्य सः । राज्ञो गुहायां गोविन्दः शीर्षन्ते समुपाविशत् ॥ Bhmj_19.1022 // ततः प्रविश्य सावेगं कोपप्रज्वलितः श्वसन् । सुप्तं ददर्श राजर्षिं यवनः पर्वताकृतिम् ॥ Bhmj_19.1023 // पिहिताननमालोक्य तं कालयवनः क्रुधा । कृष्मो ऽयमिति संचिन्त्य पदा पस्पर्श भूमिपम् ॥ Bhmj_19.1024 // सहसा प्रतिबुद्धो ऽथ मुचुकुन्दनृपः पदा । स्पृशन्तं दुःकहरुषा चक्षुषा भस्मसाद्व्यधात् ॥ Bhmj_19.1025 // निर्दग्धे कालयवने परिवृत्ताननो नृपः । निद्राकषायनयनः पुण्डरीकाक्षमैक्षत ॥ Bhmj_19.1026 // स दृष्ट्वा मन्दराकारः कृष्णमत्यल्पविग्रहम् । विपुलं कालसंज्ञासीदतीतं जगतीपतिः ॥ Bhmj_19.1027 // को भवानिति पृष्टो ऽथ मुचुकुन्देन केशवः । न्यवेदयत्स्ववृत्तान्तमभिवाद्य k­täjali÷ ॥ Bhmj_19.1028 // युगत्रयं गतं ज्ञात्वा निद्रायाः पृथिवीपतिः । गुल्फप्रमाणा दृष्ट्वा च प्रजा ह्रस्वत्वमागताः । न चकार मतिं राज्ये विरसे विगतस्पृहः ॥ Bhmj_19.1029 // समानेषु व्यतीतेषु शून्यासु प्रेमभूमिषु । जीर्णे जगति विच्छाये सजने का रतिः सताम् ॥ Bhmj_19.1030 // स गत्वा तपसे धीमान्कन्दरं हिमभूभृतः । आरुरोह नृपः स्वर्गं स्वारोहं पुण्यसंपदाम् ॥ Bhmj_19.1031 // ***** कालयवनवधः ॥ 33 ॥ ***** कृष्णो ऽथ द्वारकां गत्वा विहितां विश्वकर्मणा । हेमप्रतोलीप्राकारां रत्नगोपुरतोरणाम् ॥ Bhmj_19.1032 // स्फारस्फटिकहर्म्यांशुमालारचितचन्द्रिकाम् । अमृतोद्गारिणीं क्षीरसागरादिव निर्मिताम् ॥ Bhmj_19.1033 // मणिभित्तिषु संक्रान्तकान्तावदनमालिकाम् । विजज्य बहुधात्मानं शशाङ्केनेव सेविताम् ॥ Bhmj_19.1034 // विवेश विषदोद्द्योतां सानुगां सततो ऽसवाम् । स सैन्यधनमादाय निखिलं यवनार्जितम् ॥ Bhmj_19.1035 // तस्यां पोरजनं सर्वं शङ्खो नाम निधीश्वरः । कृष्णस्य शासनात्तूर्णं हेमरत्नैरपूरयत् ॥ Bhmj_19.1036 // विसृज्य पवनं साक्षात्त्रिदिवं देवकीसुतः । आनिनाय सुधर्माख्यां दिव्यां देवसभां विभुः ॥ Bhmj_19.1037 // सा पुरी सुभटैर्गुप्ता वृष्णिसात्वतयादवैः । मेरोरिव गुहासिंहैः शुशुभे कान्तिनिर्भरा ॥ Bhmj_19.1038 // दत्तेव काले विपुले समुद्रेण हरेर्गिरा । अनेकयोजनायामा पुरी साभूद्गरीयसी ॥ Bhmj_19.1039 // अत्रान्तरे भीष्मकस्य दाक्षिणात्यस्य भूपतेः । शुश्राव रुक्मिणीं कृष्मः कन्यां रूपेम विश्रुताम् ॥ Bhmj_19.1040 // सापि शुश्राव कंसारिं कृष्णं कमललोचनम् । abhilëarasodÃraæ किमप्यासीन्मनस्तयोः ॥ Bhmj_19.1041 // भीष्मकस्यात्मजो रुक्मी भुजशाली रणोत्कटः । वीरो बिभर्ति यः स्पर्धां भुवि भार्गवभीष्मयोः ॥ Bhmj_19.1042 // अनुजां रुक्मिणीं दृप्तः स कृष्मेनार्थितां सदा । न ददौ कंसदासो ऽयमिति द्वेषादुदाहरन् ॥ Bhmj_19.1043 // ततो जरासंधगिरा शिशुपालाय भूभुजे । तां दातुमुद्ययौ पुत्रीं भीष्मकः पुत्रसंमते ॥ Bhmj_19.1044 // वसुदेवस्वसुः पुत्रः शिशुपालो ऽथ तत्पुरीम् । कृष्णादिभिर्वृष्णिवीरैर्वारयात्राभिमन्त्रितैः ॥ Bhmj_19.1045 // दन्तवक्रजरासंधमुख्यैश्च सह राजभिः । स विवाहोत्सवे प्रायाद्भीष्मकेनाभिपूजितः ॥ Bhmj_19.1046 // इन्द्राणीपूजनव्यग्रां तत्र लोचनचन्द्रिकाम् । ददर्श रुक्मिणीं कृष्णः कृष्णशारायतेक्षणाम् ॥ Bhmj_19.1047 // सुमुखीं कान्तिललितामाताम्राधरपल्लवाम् । लक्ष्मीमिव सहोत्पन्नां चन्द्रामृतसुरद्रुमैः ॥ Bhmj_19.1048 // तीं वीक्ष्य पद्मवदनां मदनोद्यानमाधवीम् । माधवो मधुसंसिक्त इव क्षणमचिन्तयत् ॥ Bhmj_19.1049 // इयं शुभ्रांशुकोत्फुल्लफेना कान्तितरङ्गिणी । हरहुंकारदग्धस्य जीवती पुष्पधन्वनः ॥ Bhmj_19.1050 // लज्जैव जलजस्पर्धा प्रभेयं शशिनः कुतः । उपमानं सुखस्यास्याः स्वमुखं दर्पणे यदि ॥ Bhmj_19.1051 // चिन्तयन्निति वैकुण्ठः सोत्कण्ठं मन्मथाकुलः । जहार संमते भ्रातुः सहसा भीष्मकात्मजाम् ॥ Bhmj_19.1052 // रथेन रथिना तेन हृतायां वातरंहसा । उदबूत्सुभटक्षोभगम्भीरो भूभुजां रवः ॥ Bhmj_19.1053 // इयं कृष्णेन कृष्णेन कन्या कन्या हृता हृता । इति व्याहरतामेव राज्ञां मोह इवाभवत् ॥ Bhmj_19.1054 // वृष्णीनां राममुख्यानां भारं विन्यस्य दुःसहम् । तार्क्ष्यकेतौ द्रुतं याते घोरं युद्धमवर्तत ॥ Bhmj_19.1055 // रामसात्यकिहार्दिक्यगदाक्रूरविदूरथैः । वक्रदेवसुनक्षत्रसारणाद्यैश्च यादवैः ॥ Bhmj_19.1056 // शिशुपालजरासंधमुख्यानां भूभुजां रणे । अकालरजनीवाभूत्क्षणं निर्विवरैः शरैः ॥ Bhmj_19.1057 // बलिना बलदेवेन वध्यमानेषु वैरिषु । शिशुपालेन चान्येषु संक्षयः सैन्ययोरभूत् ॥ Bhmj_19.1058 // अत्रान्तरे पुरो राज्ञां स्क्मी क्रोधाग्निना ज्वलन् । पितुश्चोवाच संनद्धः श्वसन्नाग इवाहतः ॥ Bhmj_19.1059 // नाहत्वा मलिनाचारं कृष्णं दुर्नयकारिणम् । स्वपुरं समुपेष्यामि वीरव्रतपरिच्युतः ॥ Bhmj_19.1060 // इत्युक्त्वा रथमारुह्य वीरैरनुगतो नृपैः । जवोद्धूतपताकाग्रः स ययौ नादयन्दिशः ॥ Bhmj_19.1061 // दूरादायान्तमालोक्य रथस्थो रुक्मिणीसखः । तस्थौ हरिः परावृत्य कर्णान्ताकृष्टकार्मुकः ॥ Bhmj_19.1062 // ततः श्रेणीकृतैः क्षिप्रं घनैः कृष्णशिलीमुखैः । आच्छाद्यमाना विबभुर्भूपालकमलाकराः ॥ Bhmj_19.1063 // शौरिरापूर्यमाणो ऽथ रुक्मिचापच्युतैः शरैः । हेमपुङ्खैरभूद्व्याप्तः सूर्यांशुभिरिवाचलः ॥ Bhmj_19.1064 // अक्षयां क्षितिपैः क्षिप्तां दीप्तशस्त्रपरस्पराम् । भिन्दानः सायकैस्तूर्णं बभौ नृत्यन्निवाच्युतः ॥ Bhmj_19.1065 // ततः कृष्णशरैः क्षिप्रं छिन्नच्छत्ररथध्वजाः । बभूवुः कृत्तकोदण्डास्ते खण्डितमनोरथाः ॥ Bhmj_19.1066 // दिव्यास्त्रवर्षिणः शौरिश्छित्वा सर्वायुधान्यथ । रुक्मिणस्तीव्रनाराचैर्विव्याध हृदयं त्रिभिः ॥ Bhmj_19.1067 // मूर्च्छिते पतिते तस्मिन्विद्रुते राजमण्डले । ररक्ष शौरिर्दयया रुक्मिणं रुक्मिणीगिरा ॥ Bhmj_19.1068 // याते द्वारवतीं कृष्णे विनिवृत्तेषु वृष्णिषु । कुण्डिनाख्यं पुरं रुक्मी प्रविवेश न लज्जया ॥ Bhmj_19.1069 // प्रतिज्ञया परित्यक्तपुरः स विदधे परम् । पुरं भोजकटं नाम मानभङ्गं विचिन्तयन् ॥ Bhmj_19.1070 // ***** रुक्मिणीहरणम् ॥ 34 ॥ ***** जयश्रियमिवादाय श्रियं मूर्त्यन्तरागतम् । भेजे विवाहविधिना रुक्मिणीं रुक्मिणीप्रियः ॥ Bhmj_19.1071 // स तया पुण्डरीकाक्षः फुल्लोन्दीवचतक्षुषा । विजहार सुधासारपरिपूरितमानसः ॥ Bhmj_19.1072 // तस्यमजीजनत्पुत्रान्दश त्रिदशसंनिभान् । प्रद्युम्नचारुदोष्णाद्यान्कन्यां चारुमतीं तथा ॥ Bhmj_19.1073 // ततः प्राप प्रियाः प्रेमप्रणयोद्यानवल्लरीः । अन्या जगत्पतिः पत्नीर्मूर्ता इव दिशो दश ॥ Bhmj_19.1074 // कालिन्दी सत्यभामा च सत्या जाम्बवती तथा । मित्रविन्दा सुशीला च लक्ष्मणा जालवासिनी ॥ Bhmj_19.1075 // सुदन्ता रोहिणी चेति ताश्चन्द्रवदनाः सदा । श्यामाः श्यामा इव प्रीत्या भेजिरे शेषशायिनम् ॥ Bhmj_19.1076 // स षोडशसहस्राणि दिव्यानां हरिणीदृशाम् । स्वैरं कन्दर्पलीलासु विश्वरूपं सिषेविरे ॥ Bhmj_19.1077 // तासु विश्वसृजस्तस्य लक्षसंख्यो ऽभवद्विभोः । पुत्रवर्गः सुरारातिक्षयक्षमपराक्रमः ॥ Bhmj_19.1078 // नारायणीं चन्द्रसेनां वैदर्भीं कृष्णनन्दनः । लेभे स्वयंवरे कन्यां प्रद्युम्नश्चारुलोचनः ॥ Bhmj_19.1079 // तेनाजनि सुतस्तस्यामनिरुद्धः स्मरद्युतिः । रूपं यस्यायताक्षीणां d­gvaÓÅkaraïäjanam // Bhmj_19.1080 // कालेन रुक्मिणः पौत्रीमनिरुद्धः सुलोचनाम् । प्राप्तुं ययौ रुक्मवतीं सह यादववृष्णिभिः ॥ Bhmj_19.1081 // हलायुधप्रधानेषु तेषु तत्र स्थितेष्वथ । छद्मद्यूते मतिरभूद्दाक्षिणात्यमहीभुजाम् ॥ Bhmj_19.1082 // ते संमन्त्र्य सभासीना रत्नासनजुषो नृपाः । कितवे चक्रुराह्वानं संहतास्ताललक्ष्मणः ॥ Bhmj_19.1083 // तस्य तैः संप्रवृत्ते ऽथ द्यूते कलहदोहदे । पणेषु वर्तमानेषु मिथः कनककोटिभिः ॥ Bhmj_19.1084 // क्षद्रैर्निकृत्यानिर्व्याजो राम एव जितो ऽसकृत् । तमुवाचाजितो रुक्मी विहस्याक्षान्प्रतोलयन् ॥ Bhmj_19.1085 // अविद्यो दुर्बलश्चायमहो बहुधनो जितः । तच्छ्रुत्वा मन्युसंतप्तः श्वसन्कृष्णाग्रजो ऽवदत् ॥ Bhmj_19.1086 // दशकोटिसहस्राणि हिरण्यस्य पणो मम । इत्युक्तो हलिना रुक्मी न किंचित्प्रत्युवाच तम् ॥ Bhmj_19.1087 // निपातितेष्वथाक्षेषु जितः कृष्णाग्रजेन सः । मौनकृन्न जितो ऽस्मीति जगाद व्याजमाश्रितः ॥ Bhmj_19.1088 // तेनास्य जिह्ववचसा कुपिते मुसलायुधे । उच्चचार स्फुटा वाणी गगनादशरीरिणी ॥ Bhmj_19.1089 // रामेण विजितो रुक्मी कृत्वाभ्युपगमो धिया । प्रमाणं हि मनोवृत्तिः सर्वकार्येषु देहिनाम् ॥ Bhmj_19.1090 // तच्छ्रुत्वा न जितो ऽस्मीति वादिनं पुनरेव तम् । अष्टापदेन सावेगमवधीन्मुसलायुधः ॥ Bhmj_19.1091 // दन्तान्कलिङ्गराजस्य निपात्य समदो बलः । उत्पाट्य कलभस्तम्भमाद्रवत्क्रथकैशिकान् ॥ Bhmj_19.1092 // कालानलद्विषस्तस्य त्रासाद्यातेषु राजसु । रुक्मिणि क्ष्माभृतां नाथे हते शक्रपराक्रमे ॥ Bhmj_19.1093 // यातेषु वृष्णिवीरेषु शनैः सानुशयेष्विव । वृत्तं न्यवेदयत्सर्वमच्युतायाच्युताग्रजः ॥ Bhmj_19.1094 // ततो विलापमुखरां रुक्मिणीं मधुसूदनः । परिसान्त्व्यानतमुखं किंचिन्नोचे हलायुधम् ॥ Bhmj_19.1095 // ***** रुक्मिवधः ॥ 35 ॥ ***** एवं भार्गवतुल्यो ऽसाववध्यस्त्रिदशैरपि । हतः शेषावतारेण स रुक्मी तालकेतुना ॥ Bhmj_19.1096 // साम्बो नाम कदाचित्तु जाम्बवत्यां हरेः सुतः । दुर्योधनसुतां हर्तुं प्रययौ हस्तिनापुरम् ॥ Bhmj_19.1097 // कन्याहरणकोपेन तस्मिन्राजस्वयंवरे । संरुद्धो dhÃrtarëÂreïa मानिना माधवात्मजः ॥ Bhmj_19.1098 // क्रुद्धो ऽथ तद्विमोक्षाय स्वयमेत्य हलायुध । पुरं कौरवराजस्य तरसा भङ्क्तुमुद्यतः ॥ Bhmj_19.1099 // प्राकारवप्रे विदधे हलं गङ्गातटोन्मुखम् । चचाल येन निखिल सहसां हस्तिनापुरम् ॥ Bhmj_19.1100 // पुरं सगोपुराट्टालं हलाकर्षणघूर्णितम् । गङ्गायामुद्यतं क्षेप्तुं ज्ञात्वा क्रुद्धं हलायुधम् ॥ Bhmj_19.1101 // दुर्योधनः स्वंय गत्वा प्रणिपत्य प्रसाद्य च । साम्बं मुक्त्वा गदायुद्धे प्रययौ तस्य शिष्यताम् ॥ Bhmj_19.1102 // इत्येवं बलदेवस्य बलमत्यद्भुतं विभोः । येन नागायुतप्राणो भीमो दोर्भ्यां पराजितः ॥ Bhmj_19.1103 // ***** बलदेवमाहात्म्यम् ॥ 36 ॥ ***** अत्रान्तरे भुवः सूनुर्नरको नाम दानवः । जहार सर्वरत्नानि स्त्रियश्च त्रिदिवौकसाम् ॥ Bhmj_19.1104 // अदितेः कुण्डलाहारी भयदीक्षां चकार यः । युधि सेहे न तं कश्चित्प्रवृद्धं लोककण्टकम् ॥ Bhmj_19.1105 // ततः कदाचिद्वैडूर्यस्तम्भभूरिप्रभां सभाम् । आसीने वृष्मिभिः सार्धं कृष्णे रत्नासनोज्ज्वलाम् ॥ Bhmj_19.1106 // अदृश्यत स्फुरत्तेजःपुञ्जैः पिञ्जरितं नभः । रविवाजिखुरक्षुण्णमेरुहेमरजःप्रभैः ॥ Bhmj_19.1107 // तन्मध्ये शनकैः श्रीमान्सुरेन्द्रः स्फुटमाबभौ । ऐरावणकराशीर्णव्योमगङ्गाम्बुनिर्झरः ॥ Bhmj_19.1108 // सो ऽवतीर्य दिवश्चन्द्रधवलच्छत्त्रचामरः । भूषणांशुवनैर्व्याप्तः शक्रचापचयैरिव ॥ Bhmj_19.1109 // सहसाभ्युत्थितैर्हर्षविस्मयादरशालिभिः । पूजितो वृष्मिभिः कृष्णबलदेवाह्वकादिभिः ॥ Bhmj_19.1110 // अवतीर्य गजातूर्णमलंकृतमहासनः । प्रीत्या विलोकयन्विष्णुं सहस्राक्षः समभ्यधात् ॥ Bhmj_19.1111 // अहो सुचरितश्लाघ्ना धन्या माधववृष्णयः । उदिते दृश्यसइ यैस्त्वं रविः पद्माकरैरिव ॥ Bhmj_19.1112 // कर्तारं लोककार्याणां हर्तारं सुरविद्विषाम् । त्रैलोक्योपप्लवच्छित्त्यै त्वामहं समुपागतः ॥ Bhmj_19.1113 // जगन्ति जगतां नाथ नरको नाम भूमिजः । बाधते कामगं यस्य पुरं प्राग्ज्योतिषं दिवि ॥ Bhmj_19.1114 // देव्या दिवौकसां मातुरदितेर्दिव्यकुण्डले । जहार तरसा दीप्ते स महादित्यतेजसा ॥ Bhmj_19.1115 // दैत्या सुरहयग्रीवनिसुन्दाख्यास्तदाश्रयाः । क्षपयन्त्यक्षया भांसि महांसि च यशांसि नः ॥ Bhmj_19.1116 // तस्यान्धतमसस्येव निधने धरणीभुवः । क्षमस्त्वमेव प्रोच्चण्डचक्रसूर्योदयाचलः ॥ Bhmj_19.1117 // मनोरथ इवास्माकमयं त्वां पतगेश्वरः । प्रापयिष्यति यत्रासौ दैत्यः स्वपुरसंश्रयः ॥ Bhmj_19.1118 // इत्युक्त्वा विरते शक्रे तथेत्युक्ते मुरारिणा । विद्युत्पुञ्ज इवाकाशे गरुडः प्रत्यपद्यत ॥ Bhmj_19.1119 // चक्रायुधः समारुह्य सत्यभामासखः क्षणात् । ऐरावणं सुरेन्द्रश्च व्योममार्गेण जग्मतुः ॥ Bhmj_19.1120 // नाकं नाकपतौ याते हरिः प्राग्ज्योतिषं पुरम् । व्रजन्पाशसहस्राणि ष छित्त्वासुरमन्दिरे ॥ Bhmj_19.1121 // सभृत्यामात्यतनयं मुरं हत्वा सबान्धवम् । निसुन्दं च शिलासंघान्विदार्याशनिसंहातान् ॥ Bhmj_19.1122 // हयग्रीवं च यो वर्षसहस्रं युयुधे सुरैः । विरूपाक्षं च पाप्मानमलकायां सहानुगम् ॥ Bhmj_19.1123 // मध्ये लोहितगङ्गस्य तारं पञ्चकरं तथा । हत्वा प्राग्ज्योतिषपुरं समासाद्य मनोजवम् । अष्टौ लक्षाणि दैत्यानां निंजघान घनौजसाम् ॥ Bhmj_19.1124 // ततो युद्धमभूद्धोरं नरकेन(ण) मधुच्चिदः । भयदं सर्वभूतानां भुवनाकम्पनं महत् ॥ Bhmj_19.1125 // अथ क्रकचधारेण वज्रनाभेन भास्वता । चक्रे चक्रेण नरकं द्विधा चक्रायुधः क्रुधा ॥ Bhmj_19.1126 // विस्फारभूधराकारे पतिते भुवि भूमिजे । चक्रधारानलप्लुष्टे तस्मिन्सपुरमन्दिरे ॥ Bhmj_19.1127 // पुत्रशोकाकुला देवी छत्रं च प्रददौ मही । तत्प्रजापरिरक्षायै कुण्डले कैटभद्विषः ॥ Bhmj_19.1128 // ***** नरकवधः ॥ 37 ॥ ***** तस्याथ लुण्ठिताशेषसुरेन्द्रधनदश्रियः । रत्नसंचयमाहृत्य तत्पुरान्निर्ययौ हरिः ॥ Bhmj_19.1129 // नरकेण महच्छत्त्रं हृतं यत्पाथसां पतेः । धाराशतसहस्राङ्कं दाशार्हस्तज्जहार च ॥ Bhmj_19.1130 // निरुद्धास्तेन गन्धर्वसुरकिन्नरकन्यकाः । रत्नशैले विनिहिता ददर्श मधुसूदनः ॥ Bhmj_19.1131 // गोविन्दददर्शनानन्दसुधास्यन्दतरङ्गिताः । मणिपर्वतमुत्पाद्य तार्क्ष्यकेतुर्निनाय ताः ॥ Bhmj_19.1132 // स दृष्ट्वा दिवि देवेशं पूजितस्तेन सादरम् । शच्या संमानितां सत्यभामामालोकयन्मुदा ॥ Bhmj_19.1133 // देवीं च देवजननीमदितिं दानवान्तकः । प्रणम्य सह शक्रेण दत्वास्यै दिव्यकुण्डले ॥ Bhmj_19.1134 // ददर्श नन्दनोत्तंसं सर्वकामप्रदं सदा । पारिजातं सुधाजातमभिजातमिवेश्वरम् ॥ Bhmj_19.1135 // तं दृष्ट्वा नयनानन्दबान्धवं माधवः स्वयम् । समुत्पाद्य जहाराशु तच्चामन्यत बृत्रहा ॥ Bhmj_19.1136 // सत्यभामासखः पारिजातयुक्तो व्रजन्दिवि । सुपर्णवाहनः सो ऽभून्मूर्तो रस इवाद्भुतः ॥ Bhmj_19.1137 // विद्याधरवधूवृन्दैर्विस्मयानन्दनिर्भरैः । मुहुः स कौतुकोत्कण्ठैः पीयमान इवेक्षणैः ॥ Bhmj_19.1138 // द्वारकां स समासाद्य विसृज्य विहगेश्वरम् । भूयो विचित्रसंस्कारैर्भूषितां शक्रशासनात् ॥ Bhmj_19.1139 // रत्नान्तःपुरसंबाधामद्भुतां विश्वकर्मणा । lolahemalatÃjÃlairmaïikäcanaÓekharai÷ / भूधरैरभितो गुप्तां निर्झरोदारकन्दरैः ॥ Bhmj_19.1140 // भूधरैरभितो पुरीं वीरः पूजितो वृष्मियादवैः । स्वसारं मध्यगां भ्रात्रोर्नुत्वा देवीं बलाधिकाम् ॥ Bhmj_19.1141 // चरितैर्विजयोदारैर्नारदेन स्तुतः स्वयम् । हरिणीहारिनेत्राभिर्विजहार हरिश्चिरम् ॥ Bhmj_19.1142 // ***** पारिजातहरणम् ॥ 38 ॥ ***** प्रद्युम्नो यस्तु रुक्मिण्यामजायत हरेः सुतः । दैत्येन शम्बराख्येन हृतो यः सूतिकालयात् ॥ Bhmj_19.1143 // यश्चोक्षुमति दैत्यस्य प्रवृद्धो नगरे शिशुः । प्रीत्याः शनैः कृतस्तेन सर्वमायास्त्रापारगः ॥ Bhmj_19.1144 // निजं हरणवृत्तान्तं ज्ञात्वा तद्वल्लभागिरा । समं समस्तमायाज्ञं hatvëÂambhÃæ महारणे ॥ Bhmj_19.1145 // तं कालशम्बरं घोरं sÃbhilëÃæ च तद्वधूम् । विहितप्रार्थनां कान्तः कान्तां मायावतीं जवात् ॥ Bhmj_19.1146 // हृत्वा गगनमार्गेण द्वारकामभिपत्य यः । ववन्दे निर्भरानन्दं जनकं रुक्मिणीसखम् ॥ Bhmj_19.1147 // स्मरवतारो यः श्रीमान्शम्बरस्य विमोहनः । स बभूव परं वीरः कार्ष्णिलोकेषु विश्रुतः । तत्तुल्याः साम्बमुख्याश्च विख्याता माधवात्मजाः ॥ Bhmj_19.1148 // ***** शम्बरवधः ॥ 39 ॥ ***** त्रिदशस्पृहणीयां तामाश्चर्यां भुवि दुर्लभाम् । सपुत्रस्य हरेर्भूपा विभूतिं द्रष्टुमाययुः ॥ Bhmj_19.1149 // दुर्योधनप्रधानास्ते नानादेश्या नराधिपाः । अक्षौहिणीभिर्वीराणामष्टादशभिरावृताः ॥ Bhmj_19.1150 // गिरिं रैवतकं सर्वे परिवार्य सविस्मयाः । तस्थुर्विविक्तरम्यासु द्वारकोपान्तभूमिषु ॥ Bhmj_19.1151 // ततो निर्गत्य भगवन्सर्वैर्वृष्णिगणैः सह । यथाक्रमं हरिः सर्वान्पूजयंस्तान्क्षितीश्वरान् ॥ Bhmj_19.1152 // तेषु सिंहासनस्थेषु भेजे रत्नासनं महत् । धाम्नां निधिरिव श्रीमान्रोहणाचलशेखरम् ॥ Bhmj_19.1153 // राजाम्बुजवनोत्था श्रीर्बन्दिनूपुरराविणी । गोविन्दमालिङ्गेव च्छत्त्रचामरहासिनी ॥ Bhmj_19.1154 // तं भूपतिसभासीनं द्रष्टुमभ्येत्य नारदः । उवाच देव धन्यस्त्वमाश्चर्यं त्रिदिवौकसान् ॥ Bhmj_19.1155 // दक्षिणाभिः सहास्मीति प्रत्युक्ते तेन नारदे । किमेतादिति पप्रच्छ भूपालाः कौतुकाकुलाः ॥ Bhmj_19.1156 // कथ्यतामिति कृष्णेन सादरं प्रेरितो ऽवदत् । अहं त्रिषवणस्नायी कदाचिद्द्युनदीतटे । अवदं कूर्ममालोक्य धन्यो ऽस्मीत्यद्भुताकृतिम् ॥ Bhmj_19.1157 // सो ऽब्रवीदद्भुता गङ्गा धन्या वा(या)स्मद्विधैः श्रिता । धन्यासीति मया सापि पृष्टा मां pratyabhëata ॥ Bhmj_19.1158 // धन्यो ऽब्धिरद्भुतततरः सर्वासां सरिता पतिः । पृष्टः सो ऽपि मया प्राह मत्तः क्षितिरियं वरा ॥ Bhmj_19.1159 // साप्युवाचाद्भुततरा भूधरा यैरहं धृता । जगदुस्ते ऽपि जगतां स्रष्टा पद्मोद्भवो ऽद्भुतः ॥ Bhmj_19.1160 // पृष्टः सो ऽप्यवदद्वेदाः सर्वाश्चर्यमहत्तराः । दे ऽप्यूचुरद्भुता यज्ञा येषामर्थे वयं स्थिताः ॥ Bhmj_19.1161 // ते ऽप्यूचिरे मया पृष्टा गतिर्नो विष्णुरद्भुतः । सत्यः सनातनः पुण्यो यः सर्वहुतमश्नुते ॥ Bhmj_19.1162 // एतच्छ्रुत्वा मयाभ्येत्य कृष्णः पृष्टो ऽतिकौतुकात् । दक्षिणाभिः सहास्मीति विभुर्मामेतदुक्तवान् ॥ Bhmj_19.1163 // इत्युक्त्वा नारदे याते विस्मिते राजमण्डले । गते संप्राप्तसत्कारे विवेश स्वपुरं हरिः ॥ Bhmj_19.1164 // ***** आश्चर्यपर्व ॥ 40 ॥ ***** कदाचिद्विपूले यज्ञे दीक्षितः केशवः स्वयम् । त्रायस्वेत्यर्थितो ऽभ्येत्य दुःखितेन द्विजन्मना ॥ Bhmj_19.1165 // ब्रूहि किं ते भयमिति ब्राह्मणः शौरिणोदितः । उवाच भाग्यहीनस्य जाता जाताः सुतास्त्रयः ॥ Bhmj_19.1166 // हृताः केनापि भूतेन चतुर्थं परिरक्ष मे । जायायाः सूतिकालो ऽयं ममेत्युक्ते द्विजन्मना । तद्रक्षायै ददौ विष्णुर्वृष्णिवीरैः सहार्जुनम् ॥ Bhmj_19.1167 // गाण्डीवधन्वा संप्राप्य ब्राह्मणावसथं क्षणात् । दिशो वृष्णिभिरावृत्य तस्थौ रक्षाकृतक्षणः ॥ Bhmj_19.1168 // tator'dharÃtre सूतायां बाह्मण्यां दुर्निमित्तवान् । हृतो हृतः सुत इति प्रादुरासीज्जनस्वनः ॥ Bhmj_19.1169 // स्त्रीणामार्तस्वनं श्रुत्वा बालस्य करुमस्वनम् । पार्थसात्यकिमुख्यास्ते सायकैः स्वमपूरयन् ॥ Bhmj_19.1170 // तेषु मोघश्रमेष्वेव धिक्कृतेषु द्विजन्मना । लज्जितेषु प्रयातेषु श्रुत्वा तद्वृत्तमच्युतः ॥ Bhmj_19.1171 // शैब्यसुग्रीवयुक्तेन रथेनार्जुनसारथिः । दत्तवर्त्मा समुद्रेण प्रतस्थे गरुडध्वजः ॥ Bhmj_19.1172 // स्तब्धतोयं समुत्तीर्य सागरं स मनोजवः । प्रणतैर्मेरुकैलासमुख्यैर्दत्तान्तरः पथि ॥ Bhmj_19.1173 // पुनश्चक्रेण तिमिरं समुत्पाट्य शिलाघनम् । आसाद्य विमलं व्योम तेजः पुरुषविग्रहम् ॥ Bhmj_19.1174 // अविच्छिन्नं जगद्व्यापि दृष्ट्वा त्यक्त्वा च तं रथम् । प्रविश्यार्कसहस्राभं मुहूर्तान्निर्ययौ हरिः ॥ Bhmj_19.1175 // तत एव समादाय ददौ पुत्रचतुष्टयम् । सहर्षविस्मयापूर्णहृदयाय द्विजन्मने ॥ Bhmj_19.1176 // द्वारकामथ संप्राप्तः कैटभारिः किरीटिना । पृष्टस्तदद्भूततरं प्रोवाचाश्चर्यसागरः ॥ Bhmj_19.1177 // ते शैलास्तच्च तिमिरं तेजस्तच्चातिभास्करम् । अहमेव जगज्जन्मस्थितिसंहारकारणम् ॥ Bhmj_19.1178 // तेजोमयेन ते तेन मत्समागमकाङ्क्षिणा । ब्राह्मणस्य हृताः पुत्रा वितीर्णाश्च महात्मना ॥ Bhmj_19.1179 // ***** वासुदेवमाहात्म्यम् ॥ 41 ॥ ***** अत्रान्तरे बडेः(लेः) सूनुर्बाणो नाम महासुरः । जहार सुरसंघानां तेजांसि च यशांसि च ॥ Bhmj_19.1180 // ततः प्रसन्नो भगवान्भवो भक्तजनप्रियः । आस्थाने यस्य स गणः सभ्यतां सततं ययौ ॥ Bhmj_19.1181 // यः सहस्रभुजस्तम्भस्तम्भितामरविक्रमः । त्रिविक्रमस्याप्यनयत्प्राप्तं वामनतां यशः ॥ Bhmj_19.1182 // स वीरः समराकाङ्क्षी कदाचित्त्रिपुरान्तकम् । पप्रच्छ विजिताशेषः praïayÃvarjitäjali÷ // Bhmj_19.1183 // चिरविस्मृतसंग्रामः प्रार्थये भगवन्युधि । अमीषां भुजदण्डानां रणकण्डूतिखण्डनम् ॥ Bhmj_19.1184 // तं विहस्याब्रवीद्देवः शूलपाणिर्भुजोचितः । भविता तव संग्रामः केतुभङ्गेन सूचितः ॥ Bhmj_19.1185 // श्रुत्वैतत्साहसं हर्षनिर्भरो भूरिविक्रमः । बाणः स्वभवनं गत्वा मन्त्रिणे तन्न्यवेदयत् ॥ Bhmj_19.1186 // तमुवाचाथ कुम्भाण्डो मन्त्री मतिमतां वरः । अहो नु फलशून्यो ऽयं राजन्युद्धादरस्तव ॥ Bhmj_19.1187 // त्रैलोक्यलक्ष्मीः संप्राप्ता जिताः सर्वे दिवौकसः । किं युद्धेन प्रवृद्धानामपि लोलौ जयाजयौ ॥ Bhmj_19.1188 // इति वादिनि कुम्भाण्डे बाणे च समरोत्सुके । ध्वजः पपात daityaÓrÅkrŬÃÓaila इवोच्छ्रितः ॥ Bhmj_19.1189 // केतौ निपतिते तस्मिन्दानवक्षयशंसिनि । घोरेषु दुर्निमित्तेषु प्रादुर्भूतेषु सर्वतः ॥ Bhmj_19.1190 // प्रहर्षविवशे बाणे pÃnakrŬÃvilÃsini / नयचक्षुषि कुम्भाण्डे चिन्तासंतापिताशये ॥ Bhmj_19.1191 // कदाचिद्बाणनगरे सर्वर्तुकुसुमे वने । विजहाराचलसुतासखश्चन्द्रर्धशेखरः ॥ Bhmj_19.1192 // गीतनृत्यकलालोलगन्धर्वाप्सरसां गणैः । सेव्यमानस्य संभोगविभ्रमः शुशुभे विभोः ॥ Bhmj_19.1193 // हासाय चित्रलेखाख्या तत्र देवविलासिनी । नाट्यं चकार विधिवत्सेवितुं पार्वतीपतिम् ॥ Bhmj_19.1194 // narmakrŬÃvinodena परिहासविडम्बनैः । अप्सरोविहितैस्तैस्तैर्जहास भववल्लभा ॥ Bhmj_19.1195 // तत्रोषा नाम बाणस्य कन्या कुवलयेक्षणा । ददर्श शिवयोः krŬÃvilÃsamamarotsavam // Bhmj_19.1196 // तां वीक्ष्य सादरां देवी babhëe ललिताननाम् । उषे त्वमपि कान्तेन केलिसक्ता भविष्यसि ॥ Bhmj_19.1197 // वैशाखे हर्म्यसक्ताया द्वादश्यां निशि येन ते । भविता संगमः स्वप्ने स ते प्राग्जातिवल्लभः ॥ Bhmj_19.1198 // इत्युक्ता बाणतनया भवान्या भक्तिशालिनी । जगामान्तःपुरं हर्षव्याकोशनयनोत्पला ॥ Bhmj_19.1199 // किमेतदिति पृष्टेव शिञ्जानमणिभूषणैः । तां सोत्कम्पकचन्यस्तहस्तां लज्जानताननाम् ॥ Bhmj_19.1200 // पप्रच्छ चित्रलेखाख्या कुम्भाण्डदुहितासखी । कुतस्ते भयमुत्पन्नं किं लतेव प्रकम्पसे ॥ Bhmj_19.1201 // तनया ह्यसि बाणस्य जम्भारिभयकारिणः । इत्युषा सहसा सख्या पृष्टा तां pratyabhëata ॥ Bhmj_19.1202 // मुकेन्दौ lächanacchÃyÃæ कुर्वाणामञ्जनास्रुभिः । कथं नु दूषिता नाम पूज्यासि जनमानिनी ॥ Bhmj_19.1203 // उत्सहे जीवितं जातु कलङ्कितकुला सती । इति प्रलापमुखरां सखीं तामवदन्मुदा ॥ Bhmj_19.1204 // स्वप्नसङ्गेन दूष्यन्ते न मुग्धे कुलयोषितः । किं न स्मरसि यद्गौर्या सूचितं केलिकानने । स्वप्ने हृदयचौरस्ते भविता भीरु वल्लभः ॥ Bhmj_19.1205 // इति संस्मारिता स्वैरं सहसा चित्रलेखया । प्रदध्यौ वलल्भं हर्षान्मनसामृतदीधितिम् ॥ Bhmj_19.1206 // abhilëarasastasyà नवः को ऽपि व्यवर्धत । सहसा येन जज्वाल प्रबलो मन्मथानलः ॥ Bhmj_19.1207 // तां वीक्ष्य संततोच्छ्वासधूसराधरपल्लवाम् । लतामिवातपक्लान्तां चित्रलेखावदत्सखीम् ॥ Bhmj_19.1208 // सखि को ऽयमनालेख्यचित्रत्रकौतुकविभ्रमः । स्वप्नदृष्टजने रागः स्वपुष्पोत्तंसशेखरः ॥ Bhmj_19.1209 // दर्पणप्रतिमालाभस्तारकाचन्द्रयाचनम् । हेवाकः स्वप्नदृष्टे च बाले बालमनोरथः ॥ Bhmj_19.1210 // न जानीमः स कः क्वास्ते कथं वा केन लभ्यते । अवश्यमेव भविता स्वयं ते तत्समागमः ॥ Bhmj_19.1211 // अथवा सुरगन्धर्वकिन्नरोरगरक्षसाम् । वपूंषि भूमिपानां च त्रैलोक्यान्तरवर्तिनाम् ॥ Bhmj_19.1212 // पटान्ते निर्विशेषाणि लिखित्वा सखि मायया । दर्शयामि तव क्षिप्रं ततो जानीहि वल्लभम् ॥ Bhmj_19.1213 // इत्युक्त्वा सप्तरात्रेण लिखित्वा सकलान्पटे । अचित्रयच्चित्रलेखा सख्याः सर्वानुकारिणी ॥ Bhmj_19.1214 // चित्रपट्टगतान्वीक्ष्य सुरभोगिनृमानुषान् । ददर्श वृष्णिवीराणां मध्ये गोविन्दसुन्दरम् ॥ Bhmj_19.1215 // अनिरुद्धं तमालोक्य विस्मयानन्दनिर्भरा । उषा babhëe कौमारव्रतचौरो ममैष सः ॥ Bhmj_19.1216 // सखि प्राज्यभुजः कान्तः को ऽयं कमललोचनः । प्रसह्यापहृतं येन धैर्यं मे मनसा सह ॥ Bhmj_19.1217 // चित्रलेखा निशम्यैतदुवाच रुचिरस्मिता । अयं सखि मुरारातेः कृष्णस्य तनयात्मजः ॥ Bhmj_19.1218 // वीरो ऽनिरुद्धस्ते देव्यादिष्टो हृदयवल्लभः । स्वप्ने त्वां रतिमन्वेष्टुं नूनं कामो ऽयमागतः ॥ Bhmj_19.1219 // विस्मितैर्विक्रमेणास्य संग्रामेषु सुरासुरैः । खर्वीक्रियन्ते सुभटाः सबान्धवमनोरथाः ॥ Bhmj_19.1220 // श्रुत्वैतन्मन्मथाविष्टा प्रतिमान्यस्तलोचना । उषावदद्विना कान्तं नाहं जीवितुमुत्सहे ॥ Bhmj_19.1221 // यदि ter'tho मम प्राणैर्यदि ते ऽहं प्रिया सखी । तदनेन कुरु क्षिप्रं कान्तेन मम संगमम् ॥ Bhmj_19.1222 // इति ब्रुवाणामसकृच्चित्रलेखा जगाद ताम् । पितुस्ते शोणितपुरं यथा सुभटरक्षितम् ॥ Bhmj_19.1223 // तथैव द्वारका वीरैर्वृष्णिबिः परिपालिता । आगम्या च परस्यापि विकटाट्टालमालिनी ॥ Bhmj_19.1224 // ततः सखि कथं नाम वीरं ते जीवितेश्वरम् । प्रसह्याहर्तुमबलाजनो जातु प्रगल्भते ॥ Bhmj_19.1225 // तथापि त्वत्प्रियायैषां गच्छामि गगने ऽग्रगा । सिद्धिस्तु देव्यैवादिष्टा त्वद्भाग्येषु सखि स्थिता ॥ Bhmj_19.1226 // इत्युक्त्वा खं विवेशाशु सा रत्नाभरणांशुभिः । घनश्रीरिव कुर्वाणा शक्रचापचिता दिशः ॥ Bhmj_19.1227 // मुहूर्ते बाणनगरात्तृतीये सा गता जवात् । क्षणेन द्वारकां प्राप कान्त्या कैलासहासिनीम् ॥ Bhmj_19.1228 // तत्रोरुरत्नवललक्षीप्रभाप्रोद्भासिताम्बरम् । अनिरुद्धस्य भवनं विवेशालक्षिताकृतिः ॥ Bhmj_19.1229 // तत्र बालमृगाक्षीभिः कान्ताभिः परिवारितम् । अनिरुद्धं मनोजन्मलीलाललितचेष्टितम् ॥ Bhmj_19.1230 // ददर्श स्निग्धललना कटाक्षशबलद्युतिम् । रतिकर्णोत्पलाघातलग्नच्छदमि वस्मरन् ॥ Bhmj_19.1231 // अङ्गनालिङ्गनालीनस्तनपत्त्रलताङ्कितम् । धम्मिल्लकुसुमैर्व्याप्तं पारिजातमिवापरम् ॥ Bhmj_19.1232 // तं वीक्ष्य विक्रमोदारं शृङ्गारललिताकृतिम् । अचिन्तयच्चित्रलेखा मुहूर्तं जातसाध्वसा ॥ Bhmj_19.1233 // अहो बत महत्यस्मिन्नुद्याताहं ससंशये । कार्ये प्रियसखीप्रीत्या प्रेम्णि वा किं विचिन्त्यते ॥ Bhmj_19.1234 // इति ध्यात्वा मुहुर्वीरा सा तमोविद्यया पुरः । आच्छाद्य स्त्रीगणं सर्वं प्र(प्रा)द्युम्न(म्नि)मनयत्क्षणात् ॥ Bhmj_19.1235 // संकल्पशक्तिरिव सा मायया क्षिप्रगामिनी । प्रविश्य शोणितपुरं हर्म्यस्थां प्रययौ सखीम् ॥ Bhmj_19.1236 // उषापि वल्लभावाप्तिमनोरथशताकुला । सहसा दयितं वीक्ष्य सख्यातीतं विहायसा ॥ Bhmj_19.1237 // पीयूषप्लावितेवाशु हर्षलज्जाभयाकुला । किं करोमीति संभ्रान्ता कम्पमाना लतेव सा ॥ Bhmj_19.1238 // अनिर्वाच्यदशां याता शिञ्जानमणिभूषणा । प्रहृष्टा सा तमादाय दयितं गुह्यमन्दिरम् ॥ Bhmj_19.1239 // विवेश जनसंचारभीता तरललोचना । स्रस्तया बाणभीत्येव त्यक्ता मेखलया स्वयम् ॥ Bhmj_19.1240 // तत्र सुस्फारमन्दारशेखरं लोलकुण्डलम् । तारतारावलीचारुहारं ताराधिपप्रभम् ॥ Bhmj_19.1241 // शृङ्गारदीक्षागुरुणा तेन साङ्गस्मरत्विषा । उषा सस्मार संभोगसौभाग्यविभवं रतेः ॥ Bhmj_19.1242 // शृङ्गारदीक्षागुरुणा तेन साङ्गस्मरत्विषा । उषा सस्मार संभोगासौभाग्यविभवं रतेः ॥ Bhmj_19.1243 // अनिरुद्धो ऽपि तां प्राप्य वल्लभां भुवि दुर्लभाम् । मेने भाजनमात्मानं स्मरसाम्रज्यसंपदाम् ॥ Bhmj_19.1244 // रममाणस्तया gƬhaæ तत्र प्रद्युम्नसंभवः । लक्षणैर्बहुभिर्ज्ञातः कन्यान्तःपुररक्षिभिः ॥ Bhmj_19.1245 // तनयादूषणरुषा निर्दिष्टा बलिसूनुना । बाणेन किंकरा घोराः प्राद्युम्निं हन्तुमाययुः ॥ Bhmj_19.1246 // दंष्ट्राविकटवक्त्रोग्रबद्धभ्रुकुटिभीषणान् । वीरो ऽनिरुद्धस्तान्दृष्ट्वा कृष्टघोरासिकार्मुकान् ॥ Bhmj_19.1247 // उत्थाय समरारम्भनिःसंरम्भपराक्रमः । उत्थाय द्वारपरिघं मृगान्सिंह इवाद्रवत् ॥ Bhmj_19.1248 // कान्ताकटाक्षदृष्टस्य तस् शौर्यनिधेर्वपुः । वीरशृङ्गाररभसं बभौ मन्मथरूपिणः ॥ Bhmj_19.1249 // शस्त्रवृष्टिं तदुत्सृष्टां पुष्पमालामिवोरसा । आदाय dÃnavabhaÂäjaghÃna घननिःस्वनः ॥ Bhmj_19.1250 // ते तत्प्रहाराभिहता भग्नभीषणविग्रहाः । हतशेषा ययुर्भीता यत्र बाणो रणोत्कटः ॥ Bhmj_19.1251 // पुरंदरपुरध्वंससाक्षिणां को ऽयमागतः । संभ्रमः कोपसंमोहजनकः कातरोचितः ॥ Bhmj_19.1252 // क्रियतामादर शौर्ये यशःकुसुममाधवे । त्रासो ऽयमभिमानाद्रिवज्रपातो हि दुःसहः ॥ Bhmj_19.1253 // वचोभिरिति वीराणां ते बाणस्य च शासनात् । अनिरुद्धं सुमहता सैन्येन पुनराद्रवन् ॥ Bhmj_19.1254 // आमुक्तहेमकवचैः प्रदीप्तविविधायुधैः । निशि दीप्तौषधिवनैर्गिरीन्द्रैरिव जङ्गमैः ॥ Bhmj_19.1255 // युयुधे युधि संरब्धैश्चक्रायुधसुतात्मजः । सोत्कम्पकुचविन्यस्तहस्तामालोक्यन्प्रियाम् ॥ Bhmj_19.1256 // आदाय तत्समुत्सृष्टं खड्गं चर्म च भास्वरम् । मण्डलानि चरन्वीरः स चकर्त रणे रिपून् ॥ Bhmj_19.1257 // तेन कृत्तशिरःस्कन्धभुजजानुकरोदराः । पेतुर्महाघनाः कल्पवातेनोन्मथिता इव ॥ Bhmj_19.1258 // विद्रुते दानवानीके भग्नस्यन्दनकुञ्जरे । निवर्तितबलाम्भोधिर्बाणः स्वयमदृश्यत ॥ Bhmj_19.1259 // कुम्भाण्डाहितवल्गेन सहस्राश्वेन भास्वता । रथेन भीमनादेन सहस्राश्वेन भाश्वता । रथेन भीमनादेन युक्तस्त्रिदशमर्दिना ॥ Bhmj_19.1260 // दोःसहस्रसमुद्भ्रान्तदीप्तायुधवरोत्कटः । फणरत्नोग्रभुजगव्याप्तशृङ्ग इवाचलः ॥ Bhmj_19.1261 // मुकुटेनार्कवर्णेन रत्नज्वालाजटाजुषा । तर्जयन्निव तेजांसि सितपट्टाट्टहासिना ॥ Bhmj_19.1262 // मार्तण्डमण्डलोच्चण्डकुण्डलोदग्रवर्चसा । भ्रूभङ्गभीमवक्त्रेण संत्रासितजगत्त्रयः ॥ Bhmj_19.1263 // निशाकरकरोदारतारहारतरङ्गितः । विस्फारनिर्झरोद्गार इव नीलधराधरः ॥ Bhmj_19.1264 // uttaptakäcanacchÃyaÓmaÓrukeÓavibhÆ«aïa÷ / क्रोधनिर्घृष्टदन्ताग्रजातज्वाल इवादितः ॥ Bhmj_19.1265 // गर्जन्तं तिष्ठ तिष्ठेति प्रलयाम्भोजनिःस्वनम् । तमापतन्तमालोक्य प्राद्युम्निर्न व्यकम्पत ॥ Bhmj_19.1266 // बाणबाहुवनोन्मुक्तैर्बाणजालैर्निरन्तरैः । chÃditor'ka इवाम्भोदैर्निर्विभागैर्बभूव सः ॥ Bhmj_19.1267 // तयोर्हरिहरण्याक्षरणस्मरणहेतुताम् । भुवनाकम्पनाकम्पमगमद्युद्धमुद्धतम् ॥ Bhmj_19.1268 // अनिरुद्धो ऽथ खड्गेन बाणबाणपरम्पराम् । छित्त्वास्य लघुसंचारी चिच्छेद रथकूबरम् ॥ Bhmj_19.1269 // ज्वालाकुलां ततः शक्तिं शोणपट्टङ्कितामिव । चिक्षेप दानवपतिस्तस्मै भोगिवधूमिव ॥ Bhmj_19.1270 // हस्तेन कालदंष्ट्राभां तामेवादाय धैर्यभूः । प्राहिणोद्दानवेन्द्राय दाशार्हे ऽद्भुतविक्रमः ॥ Bhmj_19.1271 // बाणस्य भित्त्वा सा देहं विवेश धरणीतलम् । शक्त्या विदारितं दृष्ट्वा कुम्भाण्डो बाणमब्रवीत् ॥ Bhmj_19.1272 // मायामाश्रित्य युध्यस्व दुर्जयो ऽयमुपेक्षितः । निःसंशयजयावाप्तिर्द्युते युद्धे च मायिनाम् ॥ Bhmj_19.1273 // इति कुम्भाण्डवचसा बाणो मायां विमोहनीम् । आदाय तामसीं घोरां सहसान्तरधीयत ॥ Bhmj_19.1274 // अदृश्यः स महाभागैर्बाणैर्भुजगविग्रहैः । नभोगतस्तं विदधे विष्टिताङ्गं विषोल्बणैः ॥ Bhmj_19.1275 // रुफुरत्फणामणिज्वालाज्वलितैर्वेष्टितो ऽहिभिः । स बभौ शबलच्छायश्चन्दनद्रुमविभ्रमः ॥ Bhmj_19.1276 // नागपाशनिरुद्धस्य धैर्यनिष्कम्पचेतसः । अनिरुद्धस्य विदधे वधे दैत्यपतिर्मतिम् ॥ Bhmj_19.1277 // महाप्रभावः को ऽप्येष नाज्ञातो वधमर्हति । इति कुम्भाण्डवचसा विरराम बडेः(लेः) सुतः ॥ Bhmj_19.1278 // अत्रान्तरे द्वारकायां तारमन्तःपुरोदरे । हृतो ऽनिरुद्धः केनापि प्रोच्चचारेति निःस्वनः ॥ Bhmj_19.1279 // मुहुर्विमोहविवशास्तत्र त्रस्ता मृगीदृशः । अनिरुद्धस्य दयिताः शुशुचुः शोकविह्वलाः ॥ Bhmj_19.1280 // अथ वृष्णिप्रवीराणां कैटभारिसभान्तरे । भेरीनिनादहूतानां समाजः सुमहानभूत् ॥ Bhmj_19.1281 // ततो निवातनिष्कम्पसप्तसागरसंनिभम् । ददृशुः साश्रुनेत्रास्ते चिन्तास्तिमितमच्युतम् ॥ Bhmj_19.1282 // शोकमोहविषाक्रान्ते मूके यादवमण्डले । उवाच विपृथुर्धीमान्विष्णुं जिष्णुं सुरद्विषाम् ॥ Bhmj_19.1283 // को ऽयं तवापि भगवन्भुवनाभयदायिनः । अचिन्त्यमहासश्चितासंतापप्रसरो नवः ॥ Bhmj_19.1284 // न हि नाम महाम्भोधिगम्भीरोदारचेतसाम् । भवन्ति सुखदुःखेषु हर्षशोकपरिप्लवाः ॥ Bhmj_19.1285 // यदि देव त्वमप्येवं चिन्तासंतापितो ऽच्युतः । तदिदानां निरालम्बा धैर्यस्य स्खलिता गतिः ॥ Bhmj_19.1286 // त्रैलोक्यरक्षां निक्षिप्य त्वद्भुजे जम्भसूदनः । शेते शचीकुचाभोगसभोगानन्दनिर्वृतः ॥ Bhmj_19.1287 // इति तेनोक्तमाकर्ण्य कृष्णो गम्भीरमन्थरम् । समादधे गिरं वैरियशोहंसकुलाम्बुदः ॥ Bhmj_19.1288 // परावज्ञा निकारेण करोति हृदये पदम् । चिन्ताभीमानिनां सत्यमविद्येव शरीरिणाम् ॥ Bhmj_19.1289 // अयं यदुकुलस्याद्य केनाप्युत्सिक्तचेतसा । पातितश्चरणो मूर्ध्नि रथ्यापङ्कपरिप्लुतः ॥ Bhmj_19.1290 // अनिरुद्धे हृते यातः पुरोमन्ये महीभुजाम् । उपहासकथामात्रपात्रतां नः पराक्रमः ॥ Bhmj_19.1291 // अविज्ञातेन विहिते निकारे ऽस्मिन्विदारणे । किं कुर्मः kopatulyogradaï¬airgaganatìanam // Bhmj_19.1292 // चाराश्चरन्तु सर्वत्र बाह्याभ्यन्तरचारिणः । आहुकस्याज्ञया तूर्णमनिरुद्धोपलब्धये ॥ Bhmj_19.1293 // इत्युक्ते कंसरिपुणा देवर्षिस्तत्र नारदः । अदृश्यत निधिर्धाम्नां कलिकेलिविशारदः ॥ Bhmj_19.1294 // स चिन्तास्तिमितं दृष्ट्वा जगन्नाथमचिन्तयत् । अहो नु बालशफरोत्फालेनाकुलितो ऽम्बुधिः ॥ Bhmj_19.1295 // इत्याकलयतस्तस्य पाद्यासनपुरः सराम् । पूजां जनार्दनश्चक्रे पूजितः सो 'pyabhëata ॥ Bhmj_19.1296 // अहो बत विमोहो वः प्रतिपक्षः पराक्रमे । लक्ष्यते येन जानीध्वमनिरुद्धस्य चेष्टितम् ॥ Bhmj_19.1297 // अनिरुद्धस्य बाणेन बलिना बलिसूनुना । वृत्तः प्रवृत्तशस्त्रास्त्रभैरवः समरोत्सवः ॥ Bhmj_19.1298 // कृष्ण पौत्रो ऽनिरुद्धस्ते हृतो दैत्येन्द्रकन्यया । मन्ये मुह्यति यां दृष्ट्वा स्मरो ऽपि smarapŬita÷ ॥ Bhmj_19.1299 // सहस्रबाहोर्बाणस्य बलिसूनोः सुरद्विषः । उषा नामाम्बुजाक्षी सा लावण्यनलिनी सुता ॥ Bhmj_19.1300 // स स्वैरकामुकं पुत्र्या ज्ञात्वा हृदयनन्दनम् । दृष्ट्वा च दुर्जयं युद्धे बबन्ध फणिमण्डलैः ॥ Bhmj_19.1301 // तदितः शोणितपुरं बाणस्य गगनाग्रगम् । गन्तव्यं भवता योद्धुं सामसाध्या न दानवाः ॥ Bhmj_19.1302 // अमर्त्यभूमिर्दुर्लङ्घ्या तार्क्ष्यमारुह्य गम्यताम् । यस्यां त्रिदशहृद्बाणो बाणो नामाशनिर्द्विषाम् ॥ Bhmj_19.1303 // उक्त्वेति याते देवर्षौ देवो ऽपि मधुसूदनः । हर्षविस्मयकोपानां तुल्यां प्राप विधेयताम् ॥ Bhmj_19.1304 // ततः प्रदध्यौ भगवान्गरुडं गरुडध्वजः । स च dhyÃtor'kalaæk«Ãbha÷ सहसा प्रत्यदृश्यत ॥ Bhmj_19.1305 // तमारुरोह विश्वात्मा हर्म्यारोहणलीलया । बलदेवसखः श्रीमान्रुक्मिणीतनयानुगः ॥ Bhmj_19.1306 // स बभौ विषदश्यामः कौस्तुभाभरणो विभुः । मध्यावतीर्णसूर्यस्य नभसो ऽभिभवन्प्रभाम् ॥ Bhmj_19.1307 // चतुर्भुजस्य विभभुस्तस्य प्राज्यभुजद्रुमाः । चक्रप्रभापल्लविताः päcajanyÃæÓupu«pitÃ÷ // Bhmj_19.1308 // व्रजन्स पवनोद्धूतपीताम्बरमनोहरः । तार्क्ष्यपक्षप्रबाचक्रैश्चक्रे हेमप्रभं नभः ॥ Bhmj_19.1309 // सर्वाभरणरत्नोषु बिम्बितैः कौतुकागतैः । सिषेवे व्योमतटनीवर्तितोष्णीषपल्लवैः ॥ Bhmj_19.1310 // सुरविद्याधरवधूपाणिपद्मवनोज्झितैः । मन्दारवृन्दैरभवंस्तस्य स्रग्दामविभ्रमाः ॥ Bhmj_19.1311 // रुद्धो ऽनिरुद्धः समरे यदा वीरः सहोषया । भुजङ्गपाशैः स्वपुरे बाणेन बलशालिना ॥ Bhmj_19.1312 // दुर्गसंतारिणीं दुर्गां तदा स शरणं गतः । महेन्द्रोपेन्द्रभगिनीं दिव्यैस्तुष्टाव नामभिः ॥ Bhmj_19.1313 // नौमि कंसासुरैश्वर्यतमःपटलचन्द्रिकाम् । पूर्णचन्द्राननां देवीं दुष्टसंमोहनक्षमाम् ॥ Bhmj_19.1314 // दीप्तशूलप्रभाजालभीषणां ललिताकृतिम् । वेल्लद्विषोल्बणव्यालामिव चन्दनवल्लरीम् ॥ Bhmj_19.1315 // महिषन्यस्तचरणां श्यामां हारविभूषिताम् । सकालियह्रदां फेनहासिनीं यमुनामिव ॥ Bhmj_19.1316 // पाणिसंसक्तभुजगाभोगनीलासिवल्लरीम् । एकपद्मोदरोद्गच्छदलिमालामिवाब्जिनीम् ॥ Bhmj_19.1317 // मयूरपक्षाभरणैः शबलैर्मेचकप्रभैः । सेवितां प्रावृषमिव स्फुरदिन्द्रायुधैर्घनैः ॥ Bhmj_19.1318 // करालकेशविस्फारशुद्धसंचारलालसाम् । हिमाद्रिशिखरोद्भूतां कालागुरुलतामिव ॥ Bhmj_19.1319 // कवीन्द्रमानसावासराजहंसीं सरस्वतीम् । विचित्रमधुरोदारशब्दां चारुपदक्रमाम् ॥ Bhmj_19.1320 // संसारमरुसंतापनिर्वापणसमुद्यताम् । संवित्समरसानन्दसुधास्यन्दतरङ्गिणीम् ॥ Bhmj_19.1321 // रणसंरम्भसंभारगम्भीरारम्भविभ्रमाम् । निशुम्भशुम्भारवष्टम्भभीतसंभावितामराम् ॥ Bhmj_19.1322 // संध्यामवन्ध्यां विन्ध्याद्रिवासिनीं वासवानुजाम् । शशिखण्डशिखण्डाङ्कां मुण्डमण्डलमण्डिताम् ॥ Bhmj_19.1323 // फुल्लोत्पलवनश्यामां फुल्लोत्पलविलोचनाम् । गम्भीरनाभिकुहरामिभकुम्भनिभस्तनीम् ॥ Bhmj_19.1324 // धन्यां कात्यायनीं चण्डां चामुण्डां खण्डिताहिताम् । शर्वाणीं शर्वरीं शर्वां सिद्धगन्धर्वसेविताम् ॥ Bhmj_19.1325 // कालसंकर्षिणीं घोरां त्रिजगद्ग्रामलालसाम् । कमलासनकङ्कालमालाकलितशेखराम् ॥ Bhmj_19.1326 // शिवां शिवप्रदां शान्तां शिवकान्तां शताननाम् । त्रिनेत्रां सौम्यवदनां मदनारिमदप्रभाम् ॥ Bhmj_19.1327 // स्फीतफेनसुधाम्भोधिदुकूलां रत्नमेखलाम् । कराकलितहेमाद्रिमातुलङ्गांशुपिङ्गलाम् ॥ Bhmj_19.1328 // अक्षसूत्रकृतावृत्तनक्षत्रमणिमालिकाम् । पाणिसक्तसुधाम्भोधिपूर्णब्रह्माण्डकर्पराम् ॥ Bhmj_19.1329 // संवित्प्रकाशविषदव्याकोशाकाशदर्पणाम् । शेषादिकुलभोगीन्द्रहारकेयूरकङ्कणाम् ॥ Bhmj_19.1330 // तारकामौक्तिकस्मेरशशिमार्तण्डमण्डलाम् । त्रिशृङ्गरत्नशैलेन्द्रविटङ्कमुकुटोज्ज्वलाम् ॥ Bhmj_19.1331 // कल्लोललोस्वःसिन्धुधवलोष्णीषभूषिताम् । सेन्द्रायुधक्षयाम्भोदमायूरच्छत्त्रविभ्रमाम् ॥ Bhmj_19.1332 // कन्दाग्रकुण्डलितनाभिमृणालदण्डहृत्पुण्डरीकनिबिडामृतपानशौण्डाम् । भृङ्गाङ्गनामिव सदोदितनादशक्तिसंवेद्यवेद्यजननीं जननीं प्रपद्ये ॥ Bhmj_19.1333 // ***** दुर्गास्तोत्रम् ॥ 42 ॥ ***** इति स्तुता भगवती भक्त्या प्रद्युम्नसूनुना । सांनिध्यमकरोत्साक्षाद्दुर्ग दशभुजा पुरः ॥ Bhmj_19.1334 // भुजङ्गपञ्जरं घोरं पाणिना कमलत्विषा । दुर्भेद्यं स्फोटयित्वास्य वज्रप्राकारसंनिभम् ॥ Bhmj_19.1335 // निजतेजोभिरभितः स्फीतैरनुसृता मुहुः । आयूंषि दितिजेन्द्राणां कर्षन्तीवाविशन्नभः ॥ Bhmj_19.1336 // अत्रान्तरे महावेगो भगवान्गरुडध्वजः । बाणस्य शोणितपुरं प्राप पावकरक्षितम् ॥ Bhmj_19.1337 // अष्टबाहुरभूद्भीमविग्रहः कालियान्तकः । शङ्खचक्रगदापद्मशरशाङ्गोसिचर्मभृत् ॥ Bhmj_19.1338 // सहस्रशिखरस्फारतुषारगिरिसंनिभः । सहस्रकायवदनो बभूव च हलायुधः ॥ Bhmj_19.1339 // सनत्कुमारकल्पश्च प्रद्युम्नः समपद्यत । तेष्वेव पृथुरूपेषु पृथिवी समकम्पत ॥ Bhmj_19.1340 // तार्क्ष्यपक्षानिलाक्षेपक्षुम्भ(t)स्तब्धाब्धिमण्डलः । उदभूज्जगतां को ऽपि प्रलयारम्भसंभ्रमः ॥ Bhmj_19.1341 // babhëe विस्मयाविष्टस्ततः कृष्णं हलायुधः । कस्मादकस्मात्संवृत्ताः कनकद्युतयो वयम् ॥ Bhmj_19.1342 // तमब्रवीत्तार्क्ष्यकेतुर्बाणस्य पुररक्षिता । अग्निराहवनीयो ऽत्र पुरो ऽस्मानुद्यतः क्रुधा ॥ Bhmj_19.1343 // जगत्यकालसंध्येव तेजसास्य विभाव्यते । सुपर्णायत्तमधुना कार्यमेतद्भविष्यति ॥ Bhmj_19.1344 // इत्युक्ते शौरिणा तार्क्ष्यः पक्षाक्षेपधुताम्बुधिः । गङ्गामादाय विदधे प्रशमं जातवेदसः ॥ Bhmj_19.1345 // ततो विस्फारशिखराकारज्वालाजटाकुलाः । रुद्रस्यानुचरा घोरा वह्नयो ऽन्ये समुद्ययुः ॥ Bhmj_19.1346 // तेषां मध्ये ऽङ्गिरा दीप्तशूलज्वालाविभूषणः । सुमेरुरिव मार्तण्डमण्डलाङ्कः समाबभौ ॥ Bhmj_19.1347 // तस्यार्धचन्द्रेण हरिः प्रहर्तुः शूलमुत्कटम् । चिच्छेद स प्रयत्नस्य वामो विधिरिवेप्सितम् ॥ Bhmj_19.1348 // स्थूलाकर्णेन निहतः स महास्त्रेण शौरिणा । पपात पातितरिपुर्निर्दग्धो ऽग्निरिवाग्निना ॥ Bhmj_19.1349 // ततो भग्ने ऽग्निगहने बाणानीके ससंभ्रमे । दध्मौ निजयशः शुद्धं päcajanyaæ जनार्दनः ॥ Bhmj_19.1350 // तस्य शब्देन महता वातस्कन्धविमर्दिना । बभूव भुवनाभोगसंघट्टविषमः स्वनः ॥ Bhmj_19.1351 // ततः प्रविश्य बाणस्य नगरं गरुडध्वजः । अवाप युद्धसंनद्धक्षुब्धदैत्यमहार्णवम् ॥ Bhmj_19.1352 // तदपारं हरिः सैन्यं पावकास्त्रशिलाशितैः । व्याप्तं चकार mäji«ÂhairbaddhairvadhyapaÂairiva // Bhmj_19.1353 // ततस्तूर्णं रणरसादवतीर्य गरुत्मतः । विबुधारातिभिर्वीरो युयुधे लाङ्गलायुधः ॥ Bhmj_19.1354 // शुद्धस्तमालमलिने स दैत्यसदने बभौ । ऐरावण इवादभ्रनीलाभ्रे नभसि भ्रमन् ॥ Bhmj_19.1355 // संकर्षणहलाकृष्टास्ततस्तन्मुसलाहले । निपेतुर्दानवाः सर्वे वज्रभिन्ना इवाचलाः ॥ Bhmj_19.1356 // अवतीर्य सुपर्णाग्रात्प्रद्युम्नेन सहाच्युतः । जहार शरजालेन दैत्यजीवविहङ्गमान् ॥ Bhmj_19.1357 // ते चण्डचञ्चुचरणैः पक्षाक्षेपैश्च pŬitÃ÷ / क्षपिताः पक्षिराजेन क्षणं शर्म न लेभिरे ॥ Bhmj_19.1358 // ततो भस्मप्रहरणास्त्रिमुखस्त्रिशिखस्त्रिपात् । निद्राव्याघूर्णिताताम्रनेत्रो जृम्भालसः स्वयम् ॥ Bhmj_19.1359 // शीतोद्धतैः खरतरैर्लोमभिर्मकरोपमः । भ्रमग्लानिपरिम्लानधूसरो ऽदृश्यत ज्वरः ॥ Bhmj_19.1360 // स रौहिणेयमाहूय चित्रमण्डलचारिणम् । कम्पमानतनुः कोपात्तत्क्षये विदधे मतिम् ॥ Bhmj_19.1361 // चिक्षेप दुःसहं तस्मै भस्मापस्मारसंनिभः । वक्षोवलक्षं रामस्य येन व्याप्तमभूत्क्षणात् ॥ Bhmj_19.1362 // तद्वक्षसः प्रदीप्तोत्थं भस्म मेरुतटे पतत् । ददाह पृथुटाङ्कारि शिखरं सहसा ज्वलत् ॥ Bhmj_19.1363 // शेषेण दीप्तसर्वाङ्गो भस्मना विस्मृतस्मृतिः । स्खलद्गतिस्तालकेतुः परं क्षीब इवाबभौ ॥ Bhmj_19.1364 // सो ऽब्रवीत्कृष्ण कृष्णाहं प्रदीप्तो न लभे धृतिम् । कुलालचक्रविभ्रान्तं पश्यामि निखिलं जगत् ॥ Bhmj_19.1365 // इति ब्रुवाणमभ्येत्य शार्ङ्गधन्वा हलायुधम् । भस्मशान्त्यै पिरष्वज्य जग्राह ज्वरमोजसा ॥ Bhmj_19.1366 // स तेन समरे घोरे समाक्रान्तः क्रुधा ज्वलन् । ज्वरश्चिक्षेपे मुष्टिभ्यां भस्म ज्वालाजटाकुलम् ॥ Bhmj_19.1367 // क्षणं प्रदीप्तः कृष्णो ऽपि प्रशान्ताग्निश्च तत्क्षणात् । तुल्यं तेनाहतो दोर्भिस्त्रिभिर्नाकम्पताच्युतः ॥ Bhmj_19.1368 // स कृष्णज्वरयोर्घोरः संग्रामो वज्रनिःस्वनः । बभूव सर्वभूतानां भयकृल्लोमहर्षणः ॥ Bhmj_19.1369 // käcanÃbharaïacchÃyà बभूवुर्ज्रविग्रहे । विनिर्गता इव ज्वालाः k­«ïadordaï¬apŬanÃt // Bhmj_19.1370 // nipŬya निबिडं दोर्भिः क्षितौ क्षिपत्तः स शौरिणा । अलक्षितो ऽविशत्क्षिप्रं तच्छरीरं समीरवत् ॥ Bhmj_19.1371 // तेनाविष्टः श्वसञ्जृम्भाभ्रमनिद्रालसः स्खलन् । क्षणं बभूव भूतात्मा प्रोद्धूताद्भुतविप्लवः ॥ Bhmj_19.1372 // अहो बताप्रतिहता वस्तुशक्तिर्गरीयसी । जगन्नाते ऽपि यद्भेजे ज्वरसंस्पर्शविक्रियाम् ॥ Bhmj_19.1373 // सो ऽसृजद्वैष्णवं घोरं ज्वरं पूर्वज्वरापहम् । कृष्णस्तेन ज्वरेणाशु पुनः पूर्वो ऽभवज्ज्वरः ॥ Bhmj_19.1374 // तं हन्तुमुद्यतो यावत्कालियारिः स्वयं क्रुधा । उच्चचार वचस्तावद्गगनाद्धोरनिःस्वनम् ॥ Bhmj_19.1375 // संरक्ष्यो भगवन्नेष रुद्रस्यानुचरो ज्वरः । श्रुत्वेति विररामाशु तद्वधान्मधुसूदनः ॥ Bhmj_19.1376 // k­täjalistamavadajjvaro विष्णुज्वरार्दितः । निजं संहर विश्वेश ज्वरं मदनुकम्पया ॥ Bhmj_19.1377 // माधवेन तु तद्वाक्यात्संहृते च निजे ज्वरे । प्रणनाम हरिं हर्षाज्ज्वरः शर्वपुरःसरः ॥ Bhmj_19.1378 // किं ते प्रियं करोमीति वादिनं हृष्टमानसम् । तमब्रवीन्मधुरिपुः प्रसादमधुराक्षरम् ॥ Bhmj_19.1379 // भुजायुधमिदं युद्धमावयोः प्रणिपत्य माम् । ये मन्मयाः संस्मरन्ति सन्तु ते विज्वरा नराः ॥ Bhmj_19.1380 // त्रिपाद्भूतिप्रहरणस्त्रिशिराः सास्रुलोचनः । ध्यातः प्रीतिसुखं दद्यात्त्वदाकारः शरीरिणाम् ॥ Bhmj_19.1381 // नाद्यन्ताः कवयः पूर्वे शास्तारो ऽल्पमहात्तमाः । घ्नन्तु ज्वरांश्चानिरुद्धप्रद्युम्नबलकेशवाः ॥ Bhmj_19.1382 // इत्युक्तः शौरिणा प्रीत्या तथेत्याह हरि ज्वरः । अभ्यधान्मौलिरत्नाग्रे praïayÃvarjitäjali÷ // Bhmj_19.1383 // अहं हरेण त्रिपुरान्तकेन विनिर्मितः कालियसूदनेन । जितस्त्वाया दानवकाननाग्रे प्रसह्य युद्धे तव किं करोमि ॥ Bhmj_19.1384 // इत्युक्त्वापसृते शर्वज्वरे पूर्वं रणाङ्गनात् । तार्क्ष्यमारुह्य युयुधे सात्मजः साग्रजो हरिः ॥ Bhmj_19.1385 // विदारिताः कृष्णशरैः स्वामिसन्मानयन्त्रिताः । मानिनो दैत्यसुभटा न तस्थुर्न ययुः क्षणम् ॥ Bhmj_19.1386 // ततो विघटितव्यूहा भग्नस्यन्दनकुञ्जराः । ययुस्त्यकत्वा रणं दैत्या दामोदरविदारिताः ॥ Bhmj_19.1387 // विद्रावितास्ते हरिणा हरिणा हरिणा इव । नदीवेगा इव गताः प्रतीपं न समाययुः ॥ Bhmj_19.1388 // प्राणैस्तृणाग्रलघुभिः कल्पापायस्थिरं यशः । विक्रीय किं गता यूयं मृत्युः सर्वत्र देहिनाम् ॥ Bhmj_19.1389 // मानपर्वतवज्रेण कीर्तिवल्ली दवाग्निना । औचित्यचित्रधूमेन भयेनाभिहताः कथम् ॥ Bhmj_19.1390 // इति बाणेन बहुशः कुम्भाण्डेन च मानिना । निवार्यमाणा अपि ते जग्मुरेव दिशो दश ॥ Bhmj_19.1391 // ततो रणाङ्गने रुद्रो भगवान्भगनेत्रहा । देवः पिनाकी सगुहः स्वयं योद्धुमथाययौ ॥ Bhmj_19.1392 // तुषारनिकरस्मेरस्फारैर्गात्रांशुसंचयैः । कुर्वन्निव जगन्नाथो भूरिभूतिविभूषितम् ॥ Bhmj_19.1393 // वलद्वलयकेयूरकुण्डलव्यालमण्डलैः । त्रिपुरानलधूमालीभङ्गैरिव तरङ्गितः ॥ Bhmj_19.1394 // सृजन्कण्ठप्रभाचक्रैर्दिग्वधूनीलकञ्चुकैः । प्रलयारम्भसचिवान्पुष्करावर्तकानिव ॥ Bhmj_19.1395 // gìhabandhajaÂÃjÆÂasphuÂaccandrakalÃÇkura÷ / स्फूर्जत्फेनामरनदीरचितोष्णीषविभ्रमः ॥ Bhmj_19.1396 // रथेन नन्दियुक्तेन सिंहयुक्तेन भास्वता । कोपपावकपुञ्जेन मूर्तेनेवावृताम्बरः ॥ Bhmj_19.1397 // तारकावजयोदारकुमारानुगतं हरम् । हरिरालोक्य निष्कम्पः सज्जं चक्रे निजं धनुः ॥ Bhmj_19.1398 // क्रुद्धस्य खण्डपरशोः samarìambare स्वयम् । अभूदकाण्डप्रलयारम्भशङ्का शरीरिणाम् ॥ Bhmj_19.1399 // ततः कनकनाचैर्भर्गः कृष्णमपूरयत् । तृतीयनयनोद्धूतभूरिवह्निशिखोपमैः ॥ Bhmj_19.1400 // उग्रैरुग्रभुजोत्सृष्टैर्वेगस्पष्टीकृतैर्वृतः । स तैस्तद्वलयव्यालैर्ज्याकृष्टित्रुटितैरिव ॥ Bhmj_19.1401 // शरधारासहस्रोग्रं विस्फूर्जद्गर्जितोर्जितम् । मुमोच भद्रं रुद्राय पर्जन्यास्त्रं जनार्दनः ॥ Bhmj_19.1402 // अस्त्रेण त्रिपुरारातिर्व्याप्तस्तेन प्रमाथिना । आग्नेयमस्त्रं विदधे वित्रासितजगत्त्रयम् ॥ Bhmj_19.1403 // वह्निज्वालावलयितः साग्रजो गरुडध्वजः । हेमपञ्जरबद्धस्य भेजे केसरिणः श्रियम् ॥ Bhmj_19.1404 // वारुणेन शमं नीते तस्मिन्नस्त्रे मुरारिणा । पैशाचरौद्राङ्गिरसैर्युयुधे ऽस्त्रैस्त्रिलोचनः ॥ Bhmj_19.1405 // निवार्यास्त्राणि तान्याशु सौरवायव्यवासवैः । संदधे क्रोधविधुरस्त्रिपुरान्तकरं शरम् ॥ Bhmj_19.1406 // चिराच्चापप्रणयितां तस्मिन्नीते ऽन्धकद्विषा । हरिर्विजृम्भमाणास्त्रं तं विजृम्भाकुलं व्यधात् ॥ Bhmj_19.1407 // घोरघोषेण शार्ङ्गस्य päcajanyasya चासकृत् । जृम्भिते भैरवे भीमं भयं भूतानि लेभिरे ॥ Bhmj_19.1408 // ततः कुम्भाण्डसूतेन रथेन पृथुरंहसा । प्रत्युद्ययौ रामकृष्णप्रद्युम्नान्कुपितो गुहः ॥ Bhmj_19.1409 // अनिलानलपर्जन्यैरस्त्रैरभिहतः स तैः । दीप्तास्त्रजालैर्विदधे जगत्संक्षोभविभ्रमम् ॥ Bhmj_19.1410 // षण्मुखो ऽपि बभौ हेमपुङ्खैस्तद्विविधैर्वृतः । जन्मक्षेत्रं शरवरं प्रीत्या पुनरिवाश्रितः ॥ Bhmj_19.1411 // अस्त्रं ब्रह्मशिरो रौद्रमसृजत्तारकान्तकः । ज्वालाभिज्वलिता यस्य शैलाः प्रापुः सुमेरुताम् ॥ Bhmj_19.1412 // तस्मिन्विश्वक्षयाक्षेपदीक्षाविक्षोभिताखिले । अस्त्रानले प्रविसृते हरिश्चक्रं समादधे ॥ Bhmj_19.1413 // तत्सर्वास्त्रहरं घोरं मार्तण्डोच्चण्डमण्डलम् । हरिदोर्दण्डसंसक्तं जहारास्त्रानलप्रभाम् ॥ Bhmj_19.1414 // चक्रांशुक्रकचोत्कृत्ते तस्मिन्नस्त्रप्रभावने । प्रजग्राह गुहः शक्तिं क्रूरां क्रौञ्चाद्रिदारिणीम् ॥ Bhmj_19.1415 // मृत्युदन्तावलीताररत्नराजिविराजिताम् । तारकासृक्कणाकारशोणपट्टविभूषिताम् ॥ Bhmj_19.1416 // चिक्षेप कार्तिकेयस्तां घण्टापटलराविणीम् । क्रोशन्तीं त्रिजगद्ग्रासलालसां क्षुधितामिव ॥ Bhmj_19.1417 // सा दीप्ताग्रप्रभाताभ्रभ्रूकेशश्मश्रुभीषणे । चक्रे व्योम महाकालवक्त्रे जिह्वाविजृम्भितम् ॥ Bhmj_19.1418 // स्वस्ति स्वस्त्यच्युतायेति दिवि देवैरुदीरितम् । सा कृष्णाभिमुखी शक्तिर्वेगाद्विद्युदिवाबभौ ॥ Bhmj_19.1419 // सा कृष्णहुंकारहता तस्मान्निष्फलतां ययौ । आशेव बद्धा मुग्धेन लब्धे कुटिलचेतसि ॥ Bhmj_19.1420 // ततश्चक्रायुधश्चक्रे कलयन्वलयं रुषः । गुहं वीक्ष्य कटाक्षेण तद्वधे विदधे मतिम् ॥ Bhmj_19.1421 // निरम्बरा मुक्तकेशी श्यामा लोहितलोचना । तस्थौ कुमाररक्षायै मूर्ता शक्तिरिवाग्रतः ॥ Bhmj_19.1422 // अपगच्छापगच्छेति सासूयं कालियाद्विषा । निवार्यमाणाप्यसकृत्ततो नापससार सा ॥ Bhmj_19.1423 // अत्रान्तरे घनध्वानधीरगम्भीरनिःस्वनैः । तारतीररवैः सैन्यैर्बाणः स्वयमदृश्यत ॥ Bhmj_19.1424 // स कौमारमयूरस्य शुशुभे पृष्ठमास्थितः । अञ्जनाद्रितटं नीलमेघसंघ इवोच्छ्रितः ॥ Bhmj_19.1425 // सो ऽवदत्कृष्णमभ्येत्य बहुबाहुबलोर्जितः । प्रत्यासन्नविनाशो ऽद्य दीपवद्बत वर्धसे ॥ Bhmj_19.1426 // हतो मया विदेशे ऽस्मिन्नविज्ञातः सुहृज्जनैः । ध्रुवं त्यक्ष्यसि कृच्छ्रेण जीवितं मृतबान्धवः ॥ Bhmj_19.1427 // इति बाणेन गदिते garvÃdgaru¬alächana÷ / कत्थनेनैव शूरो ऽसि नूनमित्याह सस्मितः ॥ Bhmj_19.1428 // ततः शितशरासारैः पूरितः स मुरारिणा । असृजद्दोःसहस्रेण घोरायुधपरम्पराम् ॥ Bhmj_19.1429 // तत्कृशानुकणाकारपूरपूरितमम्बरम् । विकीर्णस्वर्णचूर्णाया लेभे मणिभुवः प्रभाम् ॥ Bhmj_19.1430 // अस्त्रं हिरण्यकशिपोरथ बाणः समादधे । यद्भीत्येव दिशः क्वापि ययुः संतमसावृताः ॥ Bhmj_19.1431 // तदुद्भूतास्त्रनिचयैः पूरिते गगनाङ्गने । वायोरपि गतिर्नाभूत्का कथा व्योमचारिणाम् ॥ Bhmj_19.1432 // पर्जन्यास्त्रेण हरिणा तस्मिन्नस्त्रे निवारिते । बाणबाहुवनोत्सृष्टा शरवृष्टिः समुद्ययौ ॥ Bhmj_19.1433 // बभर्तुर्बर्हिगरुडौ युद्धे चञ्चुनखायुधौ । मिश्रीभूताविव मुहुर्नीलशैलसुराचलौ ॥ Bhmj_19.1434 // ततस्तार्क्ष्येण पक्षाग्रक्षेपविक्षेपकारिणा । आकृष्णाभिहतो मूर्ध्नि मयूरो ऽद्रिरिवापतत् ॥ Bhmj_19.1435 // दैत्येन्द्रे निहते नन्दी प्रेरितस्त्रिपुरारिणा । रौद्रं रथं समादाय सज्जो ऽभूत्समरे पुनः ॥ Bhmj_19.1436 // बाणस्तूर्णं समारुह्य मानी मन्युविषाकुलः । चकार ब्रह्मशिरसा महास्त्रेण जगत्क्षयम् ॥ Bhmj_19.1437 // ततश्चक्रं सहस्रारं संहारं त्रिदशद्विषाम् । उद्यम्य ग्रस्तदैत्यास्त्रं हरिर्दैत्येन्द्रमाद्रवत् ॥ Bhmj_19.1438 // पुनः संन्यस्तवसना काली कुवलयेक्षणा । पुरो बभूव रक्षार्थं बाणस्य प्राणसंशये ॥ Bhmj_19.1439 // दृष्ट्वा तामवदत्कुष्णस्त्राणं वः कथमङ्गना । बाण संशयकालेषु नेदं वीरव्रतोचितम् ॥ Bhmj_19.1440 // इत्युक्त्वा मीलिताक्षस्तां परिवर्ज्याङ्गनां हरिः । उत्ससर्ज प्रभाचक्रदुष्प्रेक्षं चक्रमञ्जसा ॥ Bhmj_19.1441 // तदलक्ष्यभ्रमोद्भ्रान्तं बाणबाहुवने मुहुः । चक्रं पूर्णानलापूरक्रूरं क्रकचतां ययौ ॥ Bhmj_19.1442 // क्षणेन मूलनिर्लूनप्रभूतभुजापादपः । बभूव बाणः सावेगस्रवद्रुधिरनिर्झरः ॥ Bhmj_19.1443 // कण्ठच्छेदोद्यतं दृष्ट्वा बाणस्य मधुसूदनम् । अभ्येत्य भगवान्भर्गः सगुहः प्रणतो ऽभ्यधात् ॥ Bhmj_19.1444 // कृष्ण जाने जगज्जनमस्थितिसंहारकारणम् । त्वां तथाप्येष नः को ऽपि दैत्यपक्षपरिग्रहः ॥ Bhmj_19.1445 // मद्भक्त एव भक्तस्ते संरक्ष्यस्ते महाश्रयः । अहमेव भवान्ब्रह्ममूर्तिस्त्रैगुण्यसङ्गतः ॥ Bhmj_19.1446 // मदेकशरणस्तस्माद्रक्ष्यो बाणस्त्वयाधुना । उक्तो हरेणेति हरिस्तथेत्युक्त्वानुरक्षितम् ॥ Bhmj_19.1447 // ततस्त्रिनेत्रमामन्त्र्य प्रयाते गरुडध्वजे । पश्चात्कृत्तभुजं बाणं नन्दी चिन्ताकुलो ऽभ्यधात् ॥ Bhmj_19.1448 // अहो बत न जानीमः कियती भवितव्यता । बाणस्त्र्यक्षे सपक्षे ऽपि प्राप्तो जीवितसंशयम् ॥ Bhmj_19.1449 // बाण च्छिन्नभुजो ऽप्यत्र नृत्येनाराधय प्रभुम् । भवं भवभयोच्छेदकोविदं वरदं सखे ॥ Bhmj_19.1450 // इत्युक्तो नन्दिना बाणश्चिरचारी पदक्रमैः । ननर्त भगवान्येन वरदो ऽस्याभवद्भवः ॥ Bhmj_19.1451 // अमरो निर्व्यथः ÓrÅmäjÃta÷ पूज्यभुजद्वयः । बाणो ऽभूदीश्वरवरान्महाकालो गणाग्रणीः ॥ Bhmj_19.1452 // अन्तर्हिते ऽथ सगणे सहसा पार्वतीपतौ । बभूव शोणितपुरं शून्यं दैत्यजनोज्झितम् ॥ Bhmj_19.1453 // उषासहायमादाय बाणान्तःपुरमन्दिरात् । अनिरुद्धं प्रमुदितः प्रययौ गरुडध्वजः ॥ Bhmj_19.1454 // व्रजन्स तार्क्ष्यपक्षांशुपिशङ्गीकृतदिङ्मुखः । सस्मार सत्यभामाया वचनं चारुलोचनः ॥ Bhmj_19.1455 // सन्ति दिव्यामृतक्षीरा दिव्या बाणस्य धेनवः । ता मदर्थं त्वया देव हर्तव्या इति सस्मितः ॥ Bhmj_19.1456 // ता हर्तुमुद्ययौ यावच्चरन्तीर्जलधेस्तटे । तावत्ता विविशुः सर्वा जवेन वरुणालयम् ॥ Bhmj_19.1457 // ततः सुपर्णपक्षोग्रवातसंक्षोभिते ऽम्बुधौ । घोरं रथसहस्रौघैरुद्ययौ वारुणं बलम् ॥ Bhmj_19.1458 // मुरारिशरसंभारदारिते च बलार्णवे । उदतिष्ठन्मणिच्छत्रः कुपितो वरुणः स्वयम् ॥ Bhmj_19.1459 // दिव्यास्त्रवर्षी समरे वैष्णवास्त्रेण शौरिणा । निर्दह्यमानो वरुणः präjalistamabhëata // Bhmj_19.1460 // मूर्तिराद्या तवैवाहं जगत्सर्गे जगत्पते । क्षन्तुमर्हसि मे देव जहि कोपं तमोमयम् ॥ Bhmj_19.1461 // न्यासीकृतं गोधनं च बाणेन परिरक्ष मे । इत्युक्तस्तेन भगवान्प्रीतः प्रायाद्विहायसा ॥ Bhmj_19.1462 // स्तूयमानः सुरगणैर्द्वारकोपान्तमेत्य सः । निक्षिप्य निजवक्त्रे च päcajanyamapÆrayat // Bhmj_19.1463 // तस्य गम्भीरगोषेण सुस्निग्धघननादिना । हर्षोत्सवो ऽभवत्को ऽपि वृष्णिवीरशिखण्डिनाम् ॥ Bhmj_19.1464 // प्रविश्य द्वारकां देवः पूजितः सर्वयादवैः । पश्चादवाप्तसत्कृत्यं विसृज्येन्द्रं सहानुगम् ॥ Bhmj_19.1465 // गरुडं च प्रियतमाप्रणयप्रेमलालसः । विजहार सुरारातिर्निःशेषक्षयनिर्वृतिः ॥ Bhmj_19.1466 // ***** बाणयुद्धम् ॥ 43 ॥ ***** वैशम्पायन इत्यूचे राजानं जनमेजयम् । इति तस्य वचः श्रुत्वा पुनः पप्रच्छ शौनकः ॥ Bhmj_19.1467 // पूर्वे वंशाः श्रुताः सर्वे जनमेजयभूपतेः । संतानवंशमिच्छामि श्रोतुं सूत त्वयोदितम् ॥ Bhmj_19.1468 // इति पृष्टो ऽब्रवीत्सूतो जनमेजयसंभवौ । candrÃpŬo महीपालः sÆryÃpŬaÓca मक्तिभाक् ॥ Bhmj_19.1469 // candrapŬasuta÷ सत्यकर्णो भ्रातृशताग्रजः । तत्पुत्रः श्वेतकर्णाख्यो महाप्रस्थानमाविशत् ॥ Bhmj_19.1470 // तं जाया मालिनी नाम सगर्भानुययौ सती । प्रतिजातस्तया त्यक्तः कुमारो गिरिकन्दरे ॥ Bhmj_19.1471 // रुरोद तस्य कारुण्यात्प्रादुरासन्पयोमुचः । गृहीतो मुनिपुत्राभ्यां धृष्टपार्श्वद्वयो गिरौ ॥ Bhmj_19.1472 // अजपार्श्व इति ख्यातः सो ऽभवद्यन्वनां वरः । तत्पुत्रपौत्रैर्विपुलैः पूरुवंशो विवर्धितः ॥ Bhmj_19.1473 // ययातिप्रोक्तमप्यर्कग्रहहीना मही भवेत् । पूरुवंशविहीना तु न कदाचिद्भविष्यति ॥ Bhmj_19.1474 // ***** जनमेजयवंशः ॥ 44 ॥ ***** भारते पूर्वपूजासु जनमेजयभूभुजा । श्रुत्वा दानविधिं पृष्टो व्यासशिष्यो ऽब्रवीत्पुनः ॥ Bhmj_19.1475 // आदिपर्वणि विप्रेभ्यः प्रदद्यान्मधुपायसम् । अपूपमोदकैः कुर्यात्सभापर्वणि तर्पणम् ॥ Bhmj_19.1476 // आरण्यके मूलफलैर्वैराटे वस्त्रमर्पयेत् । विचित्रभोज्यपानान्नं दद्यादुद्योगभीष्मयोः ॥ Bhmj_19.1477 // द्रोणपर्वण्यायुधानि शुद्धान्नं कर्णपर्वणि । शल्यपर्वण्यपूपादिसमोदकगुडोदनम् ॥ Bhmj_19.1478 // मुद्गमिश्रं गदायुद्धे स्त्रीपर्वणि विभूषणम् । घृतौदनमथैषू(षी)के हविष्यं शान्तिपर्वणि ॥ Bhmj_19.1479 // अश्वमेधे यताकामं हविष्यं तद्वदाश्रमे । मौसले गन्धमाल्यादि प्रस्थानाख्ये उपानहौ ॥ Bhmj_19.1480 // स्वर्गपर्वणि भक्ष्यादि हरिवंशे तु पायसम् । भारतान्ते सरस्वत्याः पूजामादाय पुस्तके ॥ Bhmj_19.1481 // हिरण्यदो ऽचिंतहरिः सर्वयज्ञफलोचितः । पर्वपूजां निशम्येति पुनः पप्रच्छ शौनकः ॥ Bhmj_19.1482 // ***** पर्वपूजा ॥ 45 ॥ ***** सर्वसत्रे निवृत्ते तु रक्षिते तक्षके तथा । ततः किमकरोत्सूत स राजा जनमेजयः ॥ Bhmj_19.1483 // सूतो ऽवदत्ततो राजा विद्वन्मन्त्रिपुरोहितैः । चिन्तयित्वाश्वमेधाय पूर्णं संभारमादधे ॥ Bhmj_19.1484 // अथाजगाम भगवान्दिव्यज्ञानमयो मुनिः । वेदविद्यानिधिः श्रीमान्व्यासः सत्यतपोनिधिः ॥ Bhmj_19.1485 // तं महार्हासनासीनं पूजयित्वा नतो नृपः । पप्रच्छ भारतसुधाचर्वणानन्दनिर्भरः ॥ Bhmj_19.1486 // भगवन्राजसूयेन कृतः क्षत्त्रक्षयो महान् । स कथं पाण्डुपुत्राणां भवता न निवारितः ॥ Bhmj_19.1487 // पृष्टो नृपेणेत्यवदन्मुनिर्दन्तांशुभिर्दिशन् । मुखे सरस्वतीवासकमले केसरावलीम् ॥ Bhmj_19.1488 // अवश्यभाविनि कथं तस्मिन्क्षत्त्रक्षये वयम् । प्रभवामो हितं कश्च मन्यते विधिचोदितः ॥ Bhmj_19.1489 // इयं भवासक्तजन्तुयातायातानिलाहतिः । सर्वात्मना बलवती जृम्भते भवित्वयता ॥ Bhmj_19.1490 // शुभाशुभफलैः प्राप्तिः सहजाप्यग्रवर्तिनी । भ्रूलतेव ललाटस्था स्वदृशा केन दृश्यते ॥ Bhmj_19.1491 // तेषां कालपरीतानां धीरभूद्दृढनिश्चया । सर्वंकषो हि भगवान्कालः कवलिताखिलः ॥ Bhmj_19.1492 // देहिभर्दैवनिर्दिष्टं वचसा यदि लङ्घ्यते । तत्सत्त्रमप्यश्वमेधं मा कृथा विघ्नदो हि सः ॥ Bhmj_19.1493 // श्रुत्वा शतक्रतुर्द्वैषात्तव क्रतुशतत्रयम् । पत्नी प्रविश्य यज्ञाश्वं रागान्धो धर्षयिष्यति ॥ Bhmj_19.1494 // ततः प्रभृति लोके ऽस्मिन्प्रवृद्धे कलिकल्मषे । महायज्ञकथामात्रमपि दूरे भविष्यति ॥ Bhmj_19.1495 // सेनानीः काश्यपिः कश्चिदौद्भिदः कलिगोचरे । अश्वमेधं कृती विप्रः पुनः प्रत्याहरिष्यति ॥ Bhmj_19.1496 // इति श्रुत्वा विष्ण्णेन मुनिः पृष्टो महीभुजा । उवाच ज्ञाननयनः पर्यन्तयुगलक्षणम् ॥ Bhmj_19.1497 // वर्णाश्रमाचारचर्चा विपरीता यतेप्सिता । भविष्यति यदा लोके तद्युगान्तस्य यौवनम् ॥ Bhmj_19.1498 // शिथिलक्षणसौहार्दाः सत्यशीलविवर्जिताः । केशवेशा भविष्यन्ति निरुष्णीषाम्बरा नराः ॥ Bhmj_19.1499 // दस्यवो राजचरिता राजाने दस्तुचेष्टिताः । करिष्यन्ति कलेः सर्वे साहाय्यं धर्मसंक्षये ॥ Bhmj_19.1500 // पक्वान्नविक्रयो लोके वेदविक्रयिणो द्विजाः । भविष्यन्ति युगे क्षीणे गृहीण्यो भगविक्रयाः ॥ Bhmj_19.1501 // उपदेशकृतः शूद्रा ब्रह्मदीक्षाविधायिनः । भोःशब्देन भविष्यन्ति विप्रा अवमताः पुनः ॥ Bhmj_19.1502 // मुण्डाः कषायवसना नानाव्रतविकारिणः । प्रतिग्रहान्ग्रहीष्यन्ति शूद्रा विद्रावितद्विजाः ॥ Bhmj_19.1503 // रूपलावण्यमाधुर्ये परिक्षीणे सुभूषणे । केशालांकरणा नार्यो भविष्यन्ति गतत्रपाः ॥ Bhmj_19.1504 // स्वशास्त्रपण्डिताः सर्वे निर्विवेका मुमुक्षवः । भविष्यन्ति कुले जाता निष्प्रयत्नफलेप्सवः ॥ Bhmj_19.1505 // वञ्चना वञ्चनाज्ञानां तस्कराणां च तस्कराः । किमन्यत्प्रभविष्यन्ति राजानो दारहारिणः ॥ Bhmj_19.1506 // बबुस्त्रीको ऽल्पपुरुषो हिमवत्पार्श्वसंश्रयः । लोकस्कन्धार्पितापत्यो हाहाभूतश्चरिष्यति ॥ Bhmj_19.1507 // दम्भः शौचं वक्रमायाकृतित्वं हिंसाशौर्यं वृत्तिरन्योपघातः । तर्कः शास्त्रं नास्तिकत्वं च बोधः शौचाचारत्याग एवाशु मुक्तिः ॥ Bhmj_19.1508 // इत्येवं कलिना लोके किल्बिषैराकुलीकृते । पुनः कालविपाकेन कृतधर्मः प्रवर्तते ॥ Bhmj_19.1509 // ***** भविष्यत् ॥ 46 ॥ ***** ततस्तिरोहिते क्षिप्रं मुनौ ज्ञानदिवाकरे । अश्वमेधो नरपतेः क्रतुः श्रीमानवर्तत ॥ Bhmj_19.1510 // तस्मिन्यज्ञे प्रविश्याश्वं राजपत्नीं वपुष्टमाम् । अकामां कामवशतः शतक्रतुरधर्षयत् ॥ Bhmj_19.1511 // तदध्वर्युगिरा प्राप्तो राजा कोपविषोल्बणः । शशाप शक्रं यज्ञांशनिषेधेनाजितेन्द्रियम् ॥ Bhmj_19.1512 // निरस्य सर्वान्सासूयं ब्राह्मणाद्विषयान्निजात् । प्रविश्याकम्पिततनुः patnÅÓÃlÃmabhëata // Bhmj_19.1513 // इयं निष्कास्यतां पङ्ककुल्या कुटिलचारिणी । किल्बिषालोलकल्लोलाकुलकूलावपातिनी ॥ Bhmj_19.1514 // गृहे दूषिताचारित्रा नेयं मे स्थातुमर्हति । यशःपूर्णशशाङ्कस्य मेघमालायितं यया ॥ Bhmj_19.1515 // स्वादु नाश्नन्ति संतप्ता न च रात्रिषु शेरते । शल्यं मर्मान्तरे येषां गृहे भार्या हि दूषिता ॥ Bhmj_19.1516 // इति वादिनि भूपाले गन्धर्वाधिपतिः स्वयम् । विश्वावसुस्तमभ्येत्य सौहार्दादिदमब्रवीत् ॥ Bhmj_19.1517 // राजन्रम्भा तव वधूरियं देवविलासिनी । वपुष्टमा सुरेन्द्रेण यज्ञे ऽस्मिन्धर्षिता सती ॥ Bhmj_19.1518 // त्वत्प्रभावभयाद्विप्रभयाद्द्वेषान्मनोभवात् । दैवदिष्टश्च शक्रेण विघ्नस्ते विहितः क्रतौ ॥ Bhmj_19.1519 // विप्रेभ्यो मा क्रुधः पत्नीं मा त्याक्षीः शुद्धमानसाम् । गुह्यस्पर्शो ह्यकामाया दृश्ययाङ्गस्पर्शसंनिभः ॥ Bhmj_19.1520 // जनजन्म महीरन्ध्रे पुरंध्रीणां स्वभावतः । अशुद्धं शुद्धिमाधत्ते ब्राह्मणान्मा मुधा वधीः ॥ Bhmj_19.1521 // इति गन्धर्वराजेन बोधितो जनमेजयः । प्रशान्तकोपः संचिन्त्य तथेति प्रत्यपद्यत ॥ Bhmj_19.1522 // ***** जनमेजययज्ञसमाप्तिः ॥ 47 ॥ ***** निशम्य विष्णुचरितं वैशम्पायनकीर्तितम् । पुनः प्रपच्छ वाराहं प्रादुर्भावं महीपतिः ॥ Bhmj_19.1523 // स पृष्टस्तेन विनयात्प्रणिपत्य हरिं मुनिः । विष्णोरानाययद्दिव्यं प्रभावं कल्मषापहम् ॥ Bhmj_19.1524 // पूर्णे युगसहस्रान्ते निवृत्ते ब्रह्मवासरे । हिरण्यरेतास्त्रिशिराः स्वयं देवो वृषाकपिः ॥ Bhmj_19.1525 // शिखाभिर्लोकमखिलं दग्ध्वा सगिरिसागरम् । एको नारायणः शेते गर्भीकृतजगत्त्रयः ॥ Bhmj_19.1526 // स गर्भीकृतविश्वः प्राङ्मुमोचाण्डं हिरण्मयम् । ऊर्ध्वाधस्तेन तद्भिन्नं विवृतं दिक्षु cëÂadhà ॥ Bhmj_19.1527 // बभूव त्रिजगत्क्षेत्रं भूतलान्तं खशेखरम् । गर्भं हिरण्यगर्भस्य यमाहुर्ब्रह्मवादिनः ॥ Bhmj_19.1528 // स्वच्छं यत्सलिलं तत्र सुमेरुः käcanÃcala÷ / ममज्ज मेदिनी tasmingirÅndraÓatapŬità // Bhmj_19.1529 // अशक्ता धर्तुमखिलं प्राणितं विष्णुतेजसा । वैकुण्ठं शरणं प्रायानमग्ना गौरिव मेदिनी ॥ Bhmj_19.1530 // ततो विश्वंभरोद्धारधीरं वपुरकल्पयत् । वाराहं दुष्टसंहारि हरिर्गिरिमवोच्छ्रितम् ॥ Bhmj_19.1531 // bhinnäjanacayacchÃyaæ शुभदंष्ट्रांशुसंचयम् । नीलजीमूतसंघातादिव निर्यन्निशाकरम् ॥ Bhmj_19.1532 // बभ्रुभ्रूश्मश्रुकेशेन वक्त्रणारञ्जिताम्बरम् । नीलाद्रिशिखरेणेव हेमराजिरजोजुषा ॥ Bhmj_19.1533 // स पातालतलं तालतमालमलिनोदरम् । विवेश दंष्ट्राखण्डेन्दुखण्डितध्वान्तमण्डलः ॥ Bhmj_19.1534 // मन्त्रात्मा वेद यज्ञाङ्गः स वराहो महाकृतिः । दंष्ट्राग्रेणोज्जहार क्ष्मां शेवाललतिकामिव ॥ Bhmj_19.1535 // सा तस्य दंष्ट्रापर्यन्ते सक्ता कुवलयेक्षणा । बभौ lächanalekhena श्यामशीतांशुमण्डले ॥ Bhmj_19.1536 // जगन्निवासो वसुधामुद्धृत्य जगतः स्थितिम् । विदधे दिग्विभागेन भूधरांश्च न्यवेशयेत् ॥ Bhmj_19.1537 // शङ्खचक्रगदाकारान्पर्वतान्विनिवेश्य सः । असृजत्पुरुषं वक्त्राद्देवमाद्यं प्रजापतिम् ॥ Bhmj_19.1538 // किं करोमीति पुरतस्तस्मिन्वदति सादरम् । विभजात्मानमित्युक्त्वा विश्वयोनिस्तिरोदधे ॥ Bhmj_19.1539 // ततश्चिन्तयतस्तस्य चिदाकाशसमुद्भवः । ओमित्युदचरन्नादः संपूरितजगत्त्रयः ॥ Bhmj_19.1540 // ततो ऽभवद्वषट्कारो महाव्याहृतयस्तथा । वेदमाता च सावित्री वेदैः सह सनातनैः ॥ Bhmj_19.1541 // विशुद्धमानसावासराजहंसाः प्रजापतेः । अजायन्त जगद्वन्द्याः सप्त पूर्वे महर्षयः ॥ Bhmj_19.1542 // दक्षस्तु दक्षिमाङ्गुष्ठादुदभूद्यः प्रजापतिः । तत्सुताः कन्यकाः प्रापुर्धर्मेन्दुमनुकश्यपाः ॥ Bhmj_19.1543 // तासामयं विश्वसर्गः संतानः स सुरासुरः । असूत देवानदितिर्दितिर्दैत्यांश्च कश्यपात् ॥ Bhmj_19.1544 // हिरण्याक्षं समाश्रित्य कदाचिद्दितिजेश्वरम् । सपक्षाः पर्वताश्चक्रुर्गत्या भुवनविप्लवम् ॥ Bhmj_19.1545 // पक्षब्छेदोद्यते तेषां शक्रे तत्पक्षपातिना । हिरण्याक्षेण देवानां दारुणः संगरो ऽभवत् ॥ Bhmj_19.1546 // तस्मिन्महास्त्रविक्षेपभूतक्षोभविभीषणे । हिरण्याक्षो ऽजयद्देवान्भुवनाकम्पने रणे ॥ Bhmj_19.1547 // सुरेषु ध्वस्तधैर्येषु वराहो गिरिविग्रहः । भगवान्स्वयमभ्येत्य तस्थौ दैत्यवधोत्सुकः । दध्मौ दंष्ट्राकरालेन शङ्खं वक्त्रेण चक्रभृत् ॥ Bhmj_19.1548 // नादेन तस्य ब्रह्मण्डमण्डलावर्तकारिणा । ओङ्कारायितमुद्दर्पदैत्यक्षयमहाध्वरे ॥ Bhmj_19.1549 // ततो ऽभ्येत्य हिरण्याक्षः क्षयदूतिकया द्विषाम् । शक्त्या वक्षसि देवेशं जघान घननिःस्वनः ॥ Bhmj_19.1550 // लीलया वीक्ष्य भगवान्दैत्यमद्भूतविक्रमम् । असृजद्वैरिसंहारं सहस्रारं सुदर्शनम् ॥ Bhmj_19.1551 // कृतोत्तमाङ्गशृङ्गे ऽथ तेन दैत्यमहीभृति । पतिते भुवि विध्वस्ताः प्रययुर्दानवा दिशः ॥ Bhmj_19.1552 // हिरण्याक्षे हते वीरे शेखरे त्रिदशद्विषाम् । धृता महावराहेण स्वपदं भेजिरे सुराः ॥ Bhmj_19.1553 // दंष्ट्रानिर्भिन्नभिन्नञ्जनगिरिगहनस्फारदैत्यान्धकारश्चन्द्रार्कोदारतारापथरुचिरतरप्रस्पुरच्छङ्खचक्रः । पायान्नः शेषशीर्षाक्रमणसमुदितैर्व्याप्तकायः फणाग्रैः क्षुभ्यत्क्षीराब्धिफेनैरिव मणिशबलैर्मन्दराभो वराहः ॥ Bhmj_19.1554 // ***** वराहप्रादुर्भावः ॥ 48 ॥ ***** पुरा कृतयुगे श्रीमान्काश्यपो दितिनन्दनः । चक्रे हिरण्यकशिपुः साग्रं वर्षायुतं तपः ॥ Bhmj_19.1555 // अवध्यः सुरगन्धर्वकिन्नरोरगरक्षसाम् । आयुधानां च सर्वेषां सो ऽभवद्ब्रह्मणो वरात् ॥ Bhmj_19.1556 // समं प्राप्तपदो दर्पादाक्रान्तभुवनत्रयः । वीरः सुराङ्गनाः सर्वाश्चक्रे प्रोषितभर्तृकाः ॥ Bhmj_19.1557 // ततः संत्रस्तविध्वस्तास्तत्प्रतापाग्निनिष्प्रभाः । ब्रह्मवाक्यायुर्देवाः शरणं देवमच्युतम् ॥ Bhmj_19.1558 // स दत्त्वा वरदस्तेषामभयं भूतभावनः । ओङ्कारानुगतं चक्रे नारसिंहं महद्वपुः ॥ Bhmj_19.1559 // सो ऽभूज्ज्वलितहेमाद्रिप्रभासंभारघस्मरः । सावेगचरणाक्रान्तिखर्वीकृतमहीधरः ॥ Bhmj_19.1560 // vidrumÃgrÃÇgurÃkÃraiÓca¤cadromäcaka¤cukai÷ / क्रूरक्रोधानलोद्भूतैर्विस्फुलिङ्गैरिवावृतः ॥ Bhmj_19.1561 // प्रतापमन्दिरागारकनकस्तम्भसंनिभैः । ÓaÇkhacakragadÃpadmalächanairbhÆ«ito भुजैः ॥ Bhmj_19.1562 // कृतान्तद्विरदोदीर्णकर्णचामरविभ्रमैः । नखरांशुचयैः कुर्वन्साट्टहासमिवाम्बरम् ॥ Bhmj_19.1563 // मेरुकूटोन्नतस्कन्धशिखरासक्तकेसरैः । घोरः करालकालाग्निजीवनव्यजनैरिव ॥ Bhmj_19.1564 // जृम्भाविस्पष्टदंष्ट्रांशुपटलैरादिशन्मुहुः । चण्डांशुपुण्डरीकस्य विसिनीकाण्डमण्डलम् ॥ Bhmj_19.1565 // दृप्तदैत्यशतोत्पातशंसिनीं रुधिरारुणाम् । अकालसंध्यां कुर्वाणः पिङ्गोग्रनयनातपैः ॥ Bhmj_19.1566 // बभ्रुभ्रुभङ्गविकटं ललाटतटमुन्नतम् । अदभ्रमिव संध्याभ्रं स्फुरत्तारतडिद्गणम् ॥ Bhmj_19.1567 // स गत्वा दैतेयनिलयं प्रलयानलसंनिभः । ददर्शार्कसहस्राभां हिरण्यकशिपोः सभाम् ॥ Bhmj_19.1568 // स्थितां जगत्त्रयीमूर्ध्नि हेममालामिवोज्ज्वलाम् । दिव्यरत्नफलोदारसर्वर्तुकुसुमद्रुमाम् ॥ Bhmj_19.1569 // मणिकुट्टिमसंक्रान्तकान्तकान्तामुखाम्बुजाम् । तस्यां दैत्यपतिः श्रीमान्विरराजोर्जितद्युतिः ॥ Bhmj_19.1570 // पृथुरत्नासनोत्सङ्गे सहस्रांशुरिवोदये । शुशुभे हेमपद्मस्रग्विपुले तस्य वक्षसि ॥ Bhmj_19.1571 // कल्पान्तसूर्यमालेव तटे कनकभूभृतः । निषिद्धा लोकपालानां स्थितिरत्रेति शासनम् ॥ Bhmj_19.1572 // क्षणं दिक्षु लिलेखेव रत्नकुण्डलरश्मिभिः । विटङ्करत्नमुकुटोद्द्योतैरिन्द्रायुधप्रभैः ॥ Bhmj_19.1573 // मुहुर्व्योममयूरस्य रत्नाभारमिवाकरोत् । सेवितः सिद्धगन्धर्वकिन्नराप्सरसां गणैः ॥ Bhmj_19.1574 // विश्वैश्वर्याब्धिफेनौघं बभारोष्णीषमुज्ज्वलम् । तस्मिन्स्वर्गाङ्गानापाणिमन्दान्दोलितचामरैः । राजलक्ष्मीर्जहासेव तरङ्गितसितांशुके ॥ Bhmj_19.1575 // अथादृश्यत दिग्दाहोद्गारदारुणमम्बरम् । केनापि........क्षरत्क्षतजनिर्भरम् ॥ Bhmj_19.1576 // प्रादुरासीत्ततः सिंहः श्रीमान्पुरुषविग्रहः । देवो देवारिदलनः कृशानुशतपिङ्गलः ॥ Bhmj_19.1577 // तं वीक्ष्य हृदयोत्कम्पनवदीक्षाविधायिनम् । मिथोमुखानि दितिजा विस्मयार्ता व्यलोकयन् ॥ Bhmj_19.1578 // को ऽयमित्याकुले क्षिप्रं दैत्यास्थानसभाङ्गणे । धीमानुवाच प्रह्लादो हिरण्यकशिपोः सुतः ॥ Bhmj_19.1579 // सर्वदेवमयः को ऽपि देवो ऽयं महसां निधिः । येन नः स्थगितानीव चेतांसि च वचांसि च ॥ Bhmj_19.1580 // स एवायं हिरण्याक्षो येन नीतः प्रमाथिना । कालकापालिकोत्तलस्कन्धवल्कलकेतुताम् ॥ Bhmj_19.1581 // इति ब्रुवाणे प्रह्लादे भ्रुकुटीकुटिलाननः । hiraïyakaÓipurdaityÃng­hyatÃmityabhëata // Bhmj_19.1582 // विप्रचितिप्रभृतयस्ततस्ते दानवर्षभाः । प्रदीप्तकङ्कटा घोरास्तं सर्वे पर्यवारयन् ॥ Bhmj_19.1583 // शस्त्रवृष्टिं तदुत्सृष्टां ज्वालाजालजटाकुलाम् । जग्राह निश्चलो देवः शोणपुष्पामिव स्रजम् ॥ Bhmj_19.1584 // स स्वद्योतैरिव व्याप्तः शरैः शिखदिदारुणैः । दृङ्मात्रेणैव तांश्चक्रे वातक्षिप्ततृणोपमान् ॥ Bhmj_19.1585 // नदत्प्रलयजीमूतनिःस्वनस्तान्विधूय सः । सभां बभञ्ज संजातजनक्षोभविराविणीम् ॥ Bhmj_19.1586 // दैत्यचक्रे ऽथ विध्वस्ते सहसा तस्य तेजसा । दष्टौष्ठः स्वयमुत्तस्थौ हिरण्यकशिपुः क्रुधा ॥ Bhmj_19.1587 // स क्षिपन्नस्त्रसंघातं दण्डं चिक्षेप भीषणम् । कालचक्रं त्रिशूलं च कङ्कालं मुसलं तथा ॥ Bhmj_19.1588 // ब्रह्मास्त्रमशनिं tvëÂraæ शक्तिं पाशुपतं हलम् । कालमुद्गरमत्युग्रं कृतान्तास्त्रं सविग्रहम् ॥ Bhmj_19.1589 // इत्येतैश्छाद्यमानो ऽपि न चकम्पे नृकेसरी । नानाप्राणिमुखैर्दैत्यैर्घोरामायामयैर्वृतः ॥ Bhmj_19.1590 // ततो हिरण्यकशिपुः क्रोधान्धः पृथुविग्रहः । चकार जगतां क्षोभं येन लोकाश्चकम्पिरे ॥ Bhmj_19.1591 // सपत्तनपुरीद्वीपपुरीनगरशासना । मही चचाल तटिनी मालिनी शैलशालिनी ॥ Bhmj_19.1592 // अथाकृष्य बालद्दैत्यं कृत्वोत्सङ्गे रणोत्कटम् । वक्षस्यदारयद्देवो वज्रोग्रनखरैः खरैः ॥ Bhmj_19.1593 // दैत्यहृत्कमलोदीर्णा निर्ययुः शोणितच्छटाः । नखक्रकचनिष्पेषजातवह्निशिखा इव ॥ Bhmj_19.1594 // हते दैत्येश्वरे वीरे प्रवरे दर्पशालिनाम् । देवा नृहरिनिर्दिष्टां निजां लक्ष्मीं प्रपेदिरे ॥ Bhmj_19.1595 // स्तुतश्चतुर्मुखमुखैर्ध्येयो मोक्षपथार्थिनाम् । ततः क्षीरोदधेः कूलमुत्तरं प्रययौ हरिः ॥ Bhmj_19.1596 // रक्तच्छटाछुरितदारुणदैत्यवश्रःसंध्याभ्ररन्ध्रविसृता नखशुक्तयस्ताः । देवस्य सिंहवपुषः सुरवैरिनारीवक्त्राब्जपुञ्जशिशिरांशुकला जयन्ति ॥ Bhmj_19.1597 // ***** नरसिंहप्रादुर्भावः ॥ 49 ॥ ***** हिरण्यकशिपोः सूनुः प्रह्लादो दैत्यशेखरः । प्रल्हादस्य सुतो वीरः सुरवैरी विरोचनः ॥ Bhmj_19.1598 // विरोचनस्य तन्यस्त्रैलोक्यविजयी बडिः(लिः) / धृतः शक्रपदे चक्रवर्ती दैत्यगणैः स्वयम् ॥ Bhmj_19.1599 // प्रययौ tridaÓäjetuæ त्रिजगद्व्यापिभिर्बलैः । मत्तद्विपघटाघण्टाटाङ्कार्घट्टिताम्बरः ॥ Bhmj_19.1600 // रथैर्नगरनिस्फारैर्गिरिराजनिभैर्गजैः । वातवेगैश्च तुरगैस्तेन खं समपूर्यत ॥ Bhmj_19.1601 // स्वर्भानुविन्दनमुचिप्रह्लादबलशम्बरैः । जम्भकुम्भोदरोग्राक्षतारकाक्षविरोचनैः ॥ Bhmj_19.1602 // विप्रचित्तिहयग्रीवमयमुख्यैः सुरारिभिः । प्रदीप्तध्वजसंनाहैः कोटीनां कोटिभिर्वृतः ॥ Bhmj_19.1603 // चकार धवलोष्णीषच्छत्रचामरमण्डलैः । स्फारफेनावलीस्फीतदुग्धोदधिनिभं नभः ॥ Bhmj_19.1604 // शक्रो ऽपि सह लोकेशैर्धृतस्त्रिदशकोटिभिः । चक्रे कुटिलदीप्तांशुमण्डलीकपिशा दिशः ॥ Bhmj_19.1605 // atìyata ततश्चण्डस्त्रिदशासुरसैन्ययोः । प्रलयाम्बुधरध्वानधीरः समरदुन्दुभिः ॥ Bhmj_19.1606 // अथ शस्त्रास्त्रसंघट्टज्वालाजटिलविग्रहाः । कोपानले खड्गयूपे रुधिराज्ये धनुःस्रुवे । तस्मिन्रणमहायज्ञे विबभौ दीक्षितो बलिः ॥ Bhmj_19.1607 // इतः शक्रार्कदहनैर्बाणासुरमुखौरितः । शरान्धकारे विहिते घोरो ऽभूत्सैन्ययोः क्षयः ॥ Bhmj_19.1608 // ततो दैत्यास्त्रनिस्त्रिंशदारितास्त्रिदशा दिशः । त्रस्ता ययुर्देहमात्रपरित्राणत्रपाकुलाः ॥ Bhmj_19.1609 // भग्नचक्रे गते शक्रे दहने गहनैषणि । विरते मारुते युद्धाद्गृहीतप्रशमे यमे ॥ Bhmj_19.1610 // त्रैलोक्याधिपतिर्वीरः शशास त्रिदशान्बलिः । निःशेषभुवनाधीशमस्तकन्यस्तशासनः ॥ Bhmj_19.1611 // सुरराज्ये कथाशेषे प्राज्ये राज्ये सुरद्विषाम् । सुराश्चतुर्मुखगिरा त्राणां नारायणं ययुः ॥ Bhmj_19.1612 // अव्यक्तरूपो भगवन्गीर्वाणैरर्थितो विभुः । विवेश योगाददितेर्गर्भं वार्षसहस्रिकम् ॥ Bhmj_19.1613 // स काश्यपस्ततो विष्णुः श्यामो वामनविग्रहः । अजायत जगच्च्येष्ठो बालः श्रेष्ठो दिवौकसाम् ॥ Bhmj_19.1614 // अत्रान्तरे बडि(लिर्)धीमानश्वमेधाय दीक्षितः । बभूव सर्वकामानां दाता कल्पद्रुमो ऽर्थिषु ॥ Bhmj_19.1615 // तस्य यज्ञभुवं देवो बृहस्पतिसखः स्वयम् । गत्वा विवेश त्रिशिखः किरीटि छत्रदण्डवत् ॥ Bhmj_19.1616 // श्यामं पद्मपलाशाक्षं चलत्कुटिलकुन्तलम् । तं लावण्यमयं vÅk«aaya ययौ निश्चलतां बडिः(लिः) ॥ Bhmj_19.1617 // दैत्येन्द्रं स समभ्येत्य महात्मा वामनाकृतिः । उवाच मधुरोदारगिरा वर्षन्निवामृतम् ॥ Bhmj_19.1618 // महेन्द्रस्य कुबेरस्य चन्द्रस्य वरुमस्य च । ब्रह्मणश्चाभवद्यज्ञस्त्वत्क्रतुश्च विराजते ॥ Bhmj_19.1619 // यज्ञानामश्वमेधो ऽयं वरस्त्वमिव देहिनाम् । श्रुत्वेति वामनवचः पूतात्मा बडि(लि)रभ्यधात् ॥ Bhmj_19.1620 // इदं ते दर्शनं साधो प्रीणाति मम मानसम् । श्रोत्रशुक्तिसुधाधारा वाणी ते कस्य न प्रिया ॥ Bhmj_19.1621 // ददानि किं ते ऽभिमतं त्वादृशां हि महात्मनाम् । शरीरमपि नादेयं किं पुनर्बाह्मतश्चिरम् ॥ Bhmj_19.1622 // इत्युक्ते बडि(लि)ना प्रीत्या pratyabhëata वामनः । दन्तत्विषा मुहुः कुर्वन्क्षीरक्षालितमम्बरम् ॥ Bhmj_19.1623 // पदत्रयं त्वया मह्यं गुर्वर्थं संप्रदीयताम् । अतः परं भवत्प्रीतिं बहु मन्ये प्रियंवद ॥ Bhmj_19.1624 // श्रुत्वेति विस्मितमना बडिः(लिः) प्रोवाच सस्मितः । दाता बडि(लिर्)भवानर्थी त्रिपदी दीयतां कथम् ॥ Bhmj_19.1625 // दयितं बहुमानं मे यथेष्टं गृह्यतां मुने । ससागरगिरीन्द्रापि स्वल्पा ते रत्नसूर्मही ॥ Bhmj_19.1626 // इत्युच्छमाने ऽपि यदा ययाचे नाधिकं हरिः । हस्तोदकं तदा प्रादाद्बडि(लिर्)लज्जानताननः ॥ Bhmj_19.1627 // ततः प्रववृधे देवः सर्वदेवमयो विभुः । व्याप पद्भ्यां वसुमतीं शिरसा च दिवं क्षणात् ॥ Bhmj_19.1628 // तस्य प्रवर्धमानस्य त्रैलोक्याक्रान्तिकारिणः । ब्रह्मण्डमानदण्डो ऽभूदण्डपादो ऽन्तरिक्षगः ॥ Bhmj_19.1629 // जगत्पर्याप्तमेतन्मे न संपूर्णे पदद्वये । इतीव कम्पविलुठद्गिरिशब्दैर्जगाद सः ॥ Bhmj_19.1630 // यः पूर्वमभवद्रत्नं मुकुटे प्राप्तमौक्तिके । वक्त्रे स्मितांशुचक्रं च शनैः शङ्खो ऽपि वक्षसि ॥ Bhmj_19.1631 // व्योम्नि चन्द्रः स एवास्य परमाक्रन्तिकारिणः । ऊरुमाले जगामाशु स्रग्दाम सितपद्मताम् ॥ Bhmj_19.1632 // ब्रह्मणा क्षालिते तस्य पादपद्मे इवाम्बुभिः । जाता हरजटाजूटमाला जगति जाह्नवी ॥ Bhmj_19.1633 // इति त्रैलोक्यमात्क्रम्य हृत्वा दैत्यपतेः क्षणात् । सुतले नाम्नि पातालतले तस्यादिशत्स्थितिम् ॥ Bhmj_19.1634 // अहो महोदधिस्फीतं सत्त्वं बलवतो बलेः । येन स्वकायबन्धेन दानशेषो विशोधितः ॥ Bhmj_19.1635 // विस्मिताश्च प्रहृष्टाश्च लज्जिताः कम्पितास्तथा । बभूवुः सुरगन्धर्वसिद्धचारणकिंनराः ॥ Bhmj_19.1636 // हत्वा दितिजसंघातं बडे(लेर्)वृत्तिमकल्पयत् । अश्रद्धया हुतं दत्तं श्राद्धमश्रोत्रियं तथा ॥ Bhmj_19.1637 // अमन्त्रमव्रतं यश्च यज्ञादिकमदक्षिणम् । विधिहीनं यदन्यच्च तदस्मै प्रददौ हरिः ॥ Bhmj_19.1638 // ततो निजपदे देवान्यथास्थानं निवेश्य सः । आदिदेश सुरेन्द्रस्य श्रियं स्रजमिवोज्ज्वलाम् ॥ Bhmj_19.1639 // इति ते चरितं पुण्यं देवस्य कमलापतेः । प्रादुर्भावप्रसङ्गेन कथितं किल्बिषापहम् ॥ Bhmj_19.1640 // त्रैलोक्याक्रान्तिलीलोदितचरणनखखच्छकान्तिप्रवाहैः कुर्वन्ब्रह्माण्डमूर्ध्नि प्रसृतसुरसरिद्वैजयन्तीविलासम् । प्रोद्भूतब्रह्मपद्मप्रतिमपरिसरन्नाभिलग्नार्कबिम्बं निःशेषातङ्कशान्त्यै भवतु भगवतो रूपमत्यद्भुतं नः ॥ Bhmj_19.1641 // ***** वामप्रादुर्भावः ॥ 50 ॥ ***** इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां परिपूर्णो हरिवंशः । काश्मीरिको गुणाधारः प्रकाशेन्द्राभिधो ऽभवत् । नानार्थिसार्थसंकल्पपूरणे कल्पपादपः ॥ Bhmj_19.*1 ॥ संपूर्णदानसंतुष्टाः प्राहुस्तं ब्राह्मणाः सदा । इन्द्र एवासि किंत्वेकः प्रकाशस्ते गुणो ऽधिकः ॥ Bhmj_19.*2 ॥ यस्य मेरोरिवोदाराः कल्याणपूर्णसंपदः । अवारितमभूद्गेहे भोज्यसत्त्रं द्विजन्मनाम् ॥ Bhmj_19.*3 ॥ सूर्यग्रहे त्रिभिर्लक्षैर्दत्त्वा कृष्णाजिनत्रयम् । अल्पप्रदो ऽस्मीत्यभवत्क्षणं लज्जानताननः ॥ Bhmj_19.*4 ॥ स्वयंभूशंभुविजये यः प्रतिष्ठाप्य देवताः । दत्त्वा कोटिचतुर्भागं देवद्विजमठादिषु ॥ Bhmj_19.*5 ॥ पूजयित्वा स्वयं शर्वं prasaradbëpanirjhara÷ / gìhaæ दोर्भ्यां समालिङ्ग्य यस्तत्रैव व्यपद्यत ॥ Bhmj_19.*6 ॥ क्षेमेन्द्रनामा तनयस्तस्य विद्वत्सपर्यया । प्रयातः कविगोष्ठीषु नामग्रहणयोग्यताम् ॥ Bhmj_19.*7 ॥ आचार्यशेखरमणेर्विद्याविवृतिकारिणः । श्रुत्वाभिनवगुप्ताख्यात्साहित्यं बोधवारिधेः ॥ Bhmj_19.*8 ॥ श्रीमद्भागवताचार्यसोमपादब्जरेणुभिः । धन्यतां यः परां प्राप्तो नारायणपरायणः ॥ Bhmj_19.*9 ॥ कदाचिद्ब्राह्मणेनैत्य स रामयशसार्थितः । संक्षिप्तां भारतकथां कुरुष्वेत्यार्यचेतसा ॥ Bhmj_19.*10 // स तमूचे करोम्येव प्रागेतच्चरितं मम । हृष्टः सत्यवतीसूनुः स्वप्ने ज्ञाननिधिर्ददौ ॥ Bhmj_19.*11 // तं नमस्कृत्य वरदं सज्जो ऽहं त्वत्समीहिते । इत्युक्त्वा स्वप्नदृष्टस्य मुनेस्तुष्टव तद्वपुः ॥ Bhmj_19.*12 // नमो ज्ञानानलशिखापुञजपिङ्गजटाभृते । कृष्णायाकृष्णमहसे कृष्णद्वैपायनाय ते ॥ Bhmj_19.*13 // नमस्तेजोमयश्मश्रुप्रभाशबलितत्विषे । वक्त्रवागीश्वरीपद्मरजसेवोदितश्रिये ॥ Bhmj_19.*14 // नमः संध्यासमाधाननिष्पीतरवितेजसे । त्रैलोक्यतिमिरोच्छेददीपप्रतिमचक्षुषे ॥ Bhmj_19.*15 // नमः सहस्रशाखाय धर्मोपवनशाखिने । सत्त्वप्रतिष्ठापुष्पाय निर्वाणफलशालिने ॥ Bhmj_19.*16 // नमः कृष्णाजिनजुषे बोधनन्दनवासिने । व्याप्तायेवालिजालेन पुण्यसौरभलिप्सया ॥ Bhmj_19.*17 // नमः शशिकलाकारब्रह्मसूत्रांशुशोभिने । श्रिताय हंसकान्त्येव संपर्कार्कमलौकसः ॥ Bhmj_19.*18 // नमो विद्यानदीपूर्णशास्त्राब्धिसकलेन्दवे । पीयूषरससाराय कविव्यापारवेधसे ॥ Bhmj_19.*19 // नमःसत्यनिवासाय स्वविकाशविलासिने । व्यासाय धाम्ने तपसां संसारायासहारिणे ॥ Bhmj_19.*20 // ***** vyÃsëÂakastotram || 51 || ***** इति vyÃsëÂakaæ कृत्वा महाभारतमञ्जरीम् । सचक्रे विबुधानन्दसुधास्यन्दतरङ्गिणीम् ॥ Bhmj_19.*21 // समाप्तेयं महाभारतमञ्जरी कृतिः कवेर्व्यासदासापनाम्नः प्रकाशेन्द्रसूनोः क्षेमेन्द्रस्य ॥ अहो कविसरस्वत्या विचित्रेयं प्रसन्नता । सद्यो मलिनता वक्त्रे खलानां जायते यया ॥ Bhmj_19.**1 // मद्वचोदर्पणतले महाभारतदिग्द्विपः । समस्तावयवो ऽप्येष मुष्टिमेय इवेक्ष्यते ॥ Bhmj_19.**2 // रत्नोदारचतुःसमुद्ररशनां भुक्त्वा भुवं कौरवो भग्नोरुः पतितः स निष्परिजने जीवन्वृकैर्भक्षितः । गौपैर्विश्वजयी जितः स विजयः कक्षैः क्षिता वृष्णयस्तस्मात्सर्वमिदं विचार्य सुचिरं शान्त्यै मनो दीयताम् ॥ Bhmj_19.**3 // फुल्लेन्दीवरसुन्दरद्युतिमुषः शौरेः शरीरत्विषः पायासुर्निजनाभिपङ्कजरजोलुब्धालिमालोपमाः । याः कुर्वन्ति शशाङ्कबिम्बविषदे लक्ष्मीमुखाब्जे मुहुः कस्तूरीरसपत्त्रभङ्गसुभगा लक्ष्मीमुखाब्जे मुहः कस्तूरीरसपत्त्रभङ्गसुभगा लक्ष्मीप्रभाविभ्रमम् ॥ Bhmj_19.**4 // एष विष्णुकथातीर्थपुण्यवत्सलिलोक्षितः । प्राप्तः सामान्यजल्पो ऽपि क्षेमेन्द्रो ऽद्य कवीन्द्रताम् ॥ Bhmj_19.**5 // || शुभं भूयत् ॥