Ksemendra: Bharatamanjari
18. Svargaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







//svargaparva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_18.1 //

tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam /
dadarśa śakrasaṃkāśaṃ kururājaṃ yudhiṣṭhiraḥ // Bhmj_18.2 //

taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum /
uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ // Bhmj_18.3 //

yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam /
sumerukūṭavikaṭe vibhāti paramāsane // Bhmj_18.4 //

na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
yatra me bhrātaraḥ śūrāstatra vāso mamādhunā // Bhmj_18.5 //

iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
bhrātṝnprati prayāhīti prāhurvāyumanojavam // Bhmj_18.6 //

sa devadūtādiṣṭena vrajansapadi vartmanā /
dadarśa puruṣānghorānnarakāntaravartinaḥ // Bhmj_18.7 //

keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile /
praklinnānekakuṇapavyākīrṇakṛmisaṃkule // Bhmj_18.8 //

kākakaṅkabakolūkavadanairabhito vṛte /
śavadurgandhanīrandhrasaṃghaṭṭaśatasaṃkule // Bhmj_18.9 //

karapattraśilāpākasaṃtaptasikatātaṭe /
lohitailavasākumbhakūṭaśalmalidāruṇe // Bhmj_18.10 //

kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe /
taptavaitaraṇīvisrapūyapūritasaikate // Bhmj_18.11 //

asipatravanotkṛttanaranārīkṛtasvane /
ghorāndhakāragahane tatra śuśrāva dharmajaḥ // Bhmj_18.12 //

pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam /
kṣaṇamekamito rājanmā nivartasva śītalaiḥ // Bhmj_18.13 //

tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ /
vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava // Bhmj_18.14 //

kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī /
śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ // Bhmj_18.15 //

tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
so 'vadadbata devānāmavicārahataiva dhīḥ // Bhmj_18.16 //

yaireta dharmaniratāḥ kleśe 'sminsamupekṣitāḥ /
ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ // Bhmj_18.17 //

vibudhānāṃ na jānanti ye dharmasya vyatikramam /
bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan // Bhmj_18.18 //

devadūta na jānāmi kasyedaṃ durviceṣṭate /
ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam // Bhmj_18.19 //

pūjyante yatra durvṛttā viśasyante nu sādhavaḥ /
ityukto dharmarājena devadūtaḥ surādhipam // Bhmj_18.20 //

gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau /
prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ // Bhmj_18.21 //

nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
tato 'bravītsurapatirviṣṇaṃ dharmanandanam // Bhmj_18.22 //

asatyametannāyeyaṃ mayaiveha pradarśitā /
etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām // Bhmj_18.23 //

asatyaleśasaṃsparśādetaddroṇavadhāttava /
ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān // Bhmj_18.24 //

svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān /
ityukte devarājena vītaśokī yudhiṣṭhiraḥ // Bhmj_18.25 //

snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau // Bhmj_18.26 //

apsaronṛttalalitāngāyangandharvakiṃnarān /
tatra svapadamārūḍhānapaśyadanujānnijān // Bhmj_18.27 //

maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam /
abhibhanyuṃ ca rucirākāranirjitamanmatham // Bhmj_18.28 //

varcobhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
gandharvarājaṃ sākṣācca dhṛtarāṣṭraṃ janeśvaram // Bhmj_18.29 //

vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim /
nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam // Bhmj_18.30 //

yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān /
āsasāda sadānandaṃ vandyaṃ nandanavāsinām /
dharmasūnurnidhirdhāmnāṃ hariścandrocitaṃ padam // Bhmj_18.31 //

atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ /
nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ // Bhmj_18.32 //

śrutveti bhāratakathāṃ vaiśampāyanakīrtitām /
saṃpannasarpasatro 'bhūnnirvṛtto janamejayaḥ // Bhmj_18.33 //

etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
niśamya śaunakamukhāstasthurānandanirbharāḥ // Bhmj_18.34 //


iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāṃ svargaparva