Ksemendra: Bharatamanjari
17. Mahaprasthanikaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







//mahāprasthānikaṃ parva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_17.1 //

atha vṛṣṇikṣayaṃ śrutvā dharmasūnurdhanaṃjayāt /
namaḥ kālāya baline niḥśvasannityabhāṣata // Bhmj_17.2 //

sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
rājyaṃ dauryodhanaṃ dattvā guṇāhārya yuyutsave // Bhmj_17.3 //

nije parikṣitaṃ rājye sthāpayitvābhimanyujam /
tatpālane samādiśya subhadraṃ satyaśāsanaḥ // Bhmj_17.4 //

prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /
śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm // Bhmj_17.5 //

agnīnutsṛjya salile paurānāśvāsya duḥkhitān /
devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ /
pratasthe sarvasaṃnyāsī yogayukto yudhiṣṭhiraḥ // Bhmj_17.6 //

tataḥ sametya bhagavānsvayameva hutāśanaḥ /
pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī // Bhmj_17.7 //

śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ /
atha te śanakaiḥ prāpurdiśaṃ dakṣiṇapaścimām // Bhmj_17.8 //

dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ /
āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam // Bhmj_17.9 //

himācalamatikramya prāptāste vālukārṇavam /
dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam // Bhmj_17.10 //

niragāre nirālambe tasminnadhvani dustare /
śirīṣapelavatanuḥ papāta drupadātmajā // Bhmj_17.11 //

tāṃ yātajīvitāṃ dṛṣṭvā bhīmaḥ prāha yudhiṣṭhiram /
rājanpāñcālarājasya suteyaṃ patitā bhuvi // Bhmj_17.12 //

cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
kasmādeṣā tapoyegaṃ tyaktvā pañcatvamāgatā // Bhmj_17.13 //

dharmasūnurniśamyaitadanāvṛttamukho 'vadat /
babhuva pakṣapāto 'syāḥ sarvadābhyadhikor'june // Bhmj_17.14 //

ityukte bhūmipālena sahadevo 'patadbhuvi /
tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ // Bhmj_17.15 //

eṣa prajñābhimānena jaḍaṃ jagadamanyata /
iti dharmasutenokte papāta nakulaḥ kṣitau // Bhmj_17.16 //

rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī // Bhmj_17.17 //

ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ // Bhmj_17.18 //

śūramānī cacāraiṣa śithilaṃ samarāṅgane /
iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ // Bhmj_17.19 //

bhīmastato nipatitaḥ patito 'smītyuvāca tam /
so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te // Bhmj_17.20 //

tato 'bhūdeka evātha vrajannanugataḥ śunā /
dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ // Bhmj_17.21 //

rājanmatpuramehīti śakreṇokto jagāda saḥ /
śunā virahitaḥ svargaṃ saśarīro na kāmaye // Bhmj_17.22 //

tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ /
dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate // Bhmj_17.23 //

tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
bhaktavidveṣiṇaḥ svarge nṛśaṃsasya kuto gatiḥ // Bhmj_17.24 //

yadyasti sukutaṃ kiṃcinmama tena sureśvara /
yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe // Bhmj_17.25 //

strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca /
sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate // Bhmj_17.26 //

ityukte dharmarājena dharmastyaktvā śvavigraham /
tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā // Bhmj_17.27 //

dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā /
svasti te vraja bhūpāla saśarīraḥ surālayam // Bhmj_17.28 //

iti pitrā samādiṣṭo vimānaṃ vipulaprabham /
āruhya puṇyasopānaṃ viveśa suramandiram // Bhmj_17.29 //

pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ /
rājarṣitārakāmadhye sa rarājāṃśumāniva // Bhmj_17.30 //

tataḥ sa śakramavadbhrātaro yatra me sthitāḥ /
śyāmā ca yatra dayitā tatra vāso mamepsitaḥ // Bhmj_17.31 //

tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ /
rājarṣibhiranāsādyāṃ prāpto 'si gatimuttamām // Bhmj_17.32 //

ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ // Bhmj_17.33 //


iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāṃ mahāprasthānikaṃ parva