Ksemendra: Bharatamanjari
16. Mausalaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








//mausalaṃ parva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_16.1 //

mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati /
ṣaḍviṃśe 'bde mahābhāgā dvārakāṃ munayo yayuḥ // Bhmj_16.2 //

tāndṛṣṭvā kauśikamukhānpraharṣanmadaviplutāḥ /
sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ // Bhmj_16.3 //

api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
tacchrutvā te 'vadannasyāḥ kulamṛtyurbhaviṣyati // Bhmj_16.4 //

musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ /
lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam // Bhmj_16.5 //

tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare /
sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam // Bhmj_16.6 //

vijñāya kaiṭabhārātistīrthayātrārasādyayau /
caṇḍāṃśumaṇḍaloccaṇḍaṃ tataścakraṃ suradviṣaḥ // Bhmj_16.7 //

ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata /
atha mārjāravicchāye kabandhāvṛtamaṇḍale // Bhmj_16.8 //

sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute /
muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe // Bhmj_16.9 //

saṃdarśya vadanaṃ prāyādvācānviṣṭo 'pyadṛśyata /
cītkārapuruṣaḥ śabdaḥ śārikānāṃ gṛheṣvabhūt // Bhmj_16.10 //

gṛdhragomāyunādena rājamārgau'pyapūryata /
viparītā prasūtiśca paśūnāmabhavattadā // Bhmj_16.11 //

kośeṣu kanakābandhe ratnāni svayamasphuṭan /
teṣu ghoranimitteṣu jāteṣvapyaviśaṅkitāḥ // Bhmj_16.12 //

babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
prabhāsamatha saṃprāpte kṛṣṇe yādavavṛṣṇayaḥ // Bhmj_16.13 //

tameva deśamabhyetya cakrire vipulotsavam /
udyāneṣu vicitreṣu vijahnustatra te sukham // Bhmj_16.14 //

gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
āpānakelisaṃsakte tato vṛṣṇikule 'bhavat // Bhmj_16.15 //

vivāde yuddhasaṃbaddhaḥ śaineyakṛtavarmaṇoḥ /
hārdikyaṃ sātyākiḥ prāha suptahā sauptiko bhavān // Bhmj_16.16 //

sa tamūce tvayā prāyagato bhūriśravā hataḥ /
evaṃ vivādātsaṃgrāmasteṣāmāsītsudāruṇaḥ // Bhmj_16.17 //

prāktasmādvajramusalātprajātairvallarīcayaiḥ /
tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam // Bhmj_16.18 //

kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu /
yā bhūdāpānabhūsteṣāṃ lalanānayanotsavaḥ // Bhmj_16.19 //

saiva mṛtyorabhūddhorasaṃhārāhāramaṇḍapaḥ /
sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi // Bhmj_16.20 //

aniruddhe ca śaineye nihate paśyato hareḥ /
vṛtte vṛṣṇikṣaye ghore strīśeṣā yādave kule // Bhmj_16.21 //

dvārakā prarurodeva cchinnahārāśrunirjharaiḥ /
tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan // Bhmj_16.22 //

dārukaṃ tatkathayituṃ prāhiṇotsavyasācine /
yoṣitāṃ dasturakṣāyai babhrumādāya keśavaḥ // Bhmj_16.23 //

gatvā janakamāmantrya rauhiṇeyamupāyayau /
athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ // Bhmj_16.24 //

sahasraśīrṣaṃ bhujagaṃ śvetaṃ śvetācalopamam /
vāsukipramukhairnāgairatha pratyudyataiḥ saha // Bhmj_16.25 //

dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ /
gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ // Bhmj_16.26 //

bhave hyabhāvasadbhāve bhāvānāṃ sthiratā kutaḥ /
anantadhāmni milite balabhadre sakānane // Bhmj_16.27 //

praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ /
taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā // Bhmj_16.28 //

jaghāna niśitāgreṇa śareṇa caraṇodare /
kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ // Bhmj_16.29 //

nārāyaṇākhyamaviśatparaṃ dhāma sanātanam /
surasiddharṣigandharvaiḥ pūjyamāne saha śriyā // Bhmj_16.30 //

viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat /
atrāntare dārukena kathite yādavakṣaye // Bhmj_16.31 //

śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param /
tato yudhiṣṭhiragirā dvārakāṃ śvetavāhanaḥ // Bhmj_16.32 //

dārukenaiva sahitaḥ prayayau śokamūrcchitaḥ /
sa prāpa yādavapurīmapadmāmiva padminīm // Bhmj_16.33 //

vṛṣṇisiṃhairvirahitā guhāṃ haimavatīmiva /
kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām // Bhmj_16.34 //

draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ /
tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ // Bhmj_16.35 //

ṣoḍaśastrīsahasrāṇi kalatraṃ kamalāpateḥ /
saubhadrajanako dṛṣṭvā mumoha bhayavihvalam // Bhmj_16.36 //

śayānaṃ bhuvi pārtho 'pi vasudevaṃ pralāpinam /
vilokya śokavivaśo vajrabhinna ivāpatat // Bhmj_16.37 //

kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
aho vidherduranteyaṃ śaktirityarjuno 'vadat // Bhmj_16.38 //

maṇikaṅkaṇajhāṅkārinṛttagītaghanadhvaniḥ /
aviśrāntamabhūdyatra śravaṇānandanirjharaiḥ // Bhmj_16.39 //

tatraiva vṛṣṇinārīṇāṃ śṛṇvannārodanadhvanim /
niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam // Bhmj_16.40 //

tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
tatyāja devakīmukhyairanuyāto vadhūjanaiḥ // Bhmj_16.41 //

tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām // Bhmj_16.42 //

vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ // Bhmj_16.43 //

atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ /
śaṅkhāṭṭahāsavikaṭo jahāra makarākaraḥ // Bhmj_16.44 //

hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
puruṣānugataṃ sarvamityūce duḥkhito janaḥ // Bhmj_16.45 //

kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ /
indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm // Bhmj_16.46 //

dasyavastatra gopālā balinaḥ paśujīvinaḥ /
adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ // Bhmj_16.47 //

taḍittaralaratnāṃśupuñjaritāmbarāḥ /
vilokya lobhavaśagā hartumabhyudyayurbalāt // Bhmj_16.48 //

gopānāpatitāndṛṣṭā tānugralaguḍāyudhān /
gāṇḍīvadhanvā gāṇḍīpamadhijyamakarotkrudhā // Bhmj_16.49 //

kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ /
na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe // Bhmj_16.50 //

cāpayaṣṭiranāyattā tasyābhūdatiduḥkhagā /
vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ // Bhmj_16.51 //

tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ /
bhṛtyā ivāvinītasya babhūvuravaśāḥ śarāḥ // Bhmj_16.52 //

te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe /
guṇasaṅgāmanādṛtya dhūrtā mitramivādhanam // Bhmj_16.53 //

sa niḥśaśvāsa vipulairmārgaṇaiḥ parivarjitaḥ /
kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ // Bhmj_16.54 //

tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt /
vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ // Bhmj_16.55 //

na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
anarhasya mahārheṣu nīcasyojasvitā katham // Bhmj_16.56 //

taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ /
pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ // Bhmj_16.57 //

aho balavatī devī saṃsāre 'sminnanityatā /
aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā // Bhmj_16.58 //

aho sarvakaṣaḥ kālaścitrapākamaho jagat /
vijite vijayo gopairduḥkhādityavadajjanaḥ // Bhmj_16.59 //

dhiganityavilāsasya vibhramabhrāntikāriṇaḥ /
dhāturadbhutanirmāṇavinodaviśarārutām // Bhmj_16.60 //

ākhaṇḍalaprabhṛtayaḥ khāṇḍave yena khaṇḍitāḥ /
kairāte tripurārātiḥ samare yena toṣitaḥ // Bhmj_16.61 //

jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ /
jahrurviṣṇukalatrāṇi dhikkālasya durantatām // Bhmj_16.62 //

revatīṃ rukmiṇīṃ satyabhāmāṃ jāmbavatīṃ tathā /
vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ // Bhmj_16.63 //

ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat /
sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ // Bhmj_16.64 //

rājye nidhāya tatraiva vajraṃ yāte dhanaṃjaye /
satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā // Bhmj_16.65 //

vrajanvṛṣṇiviyogārtaḥ kirīṭi hastināpuram /
parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat // Bhmj_16.66 //

duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam /
ātmanaścāttacāpasya gopaiḥ pathi parābhavam // Bhmj_16.67 //

tamabravījjñānanidhirmunirāśvāsya mūrcchitam /
putra kālavilāsānāṃ sarvametadvijṛmbhitam // Bhmj_16.68 //

matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
sarvathā kālakalayā nīyate smṛtiśeṣatām // Bhmj_16.69 //

dhruvaṃ sarvaparityāge na kuryurmunayo matim /
avasānaikavirasā yadi na syādbhavasthitiḥ // Bhmj_16.70 //

ityukto muninā pārthaḥ prayayau hastināpuram /
prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ // Bhmj_16.71 //


iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāṃ mausalaṃ parva