Ksemendra: Bharatamanjari 16. Mausalaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //मौसलं पर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_16.1 ॥ महीं महीभृतां धुर्ये धर्मराजे प्रशासति । षड्विंशे ऽब्दे महाभागा द्वारकां मुनयो ययुः ॥ Bhmj_16.2 ॥ तान्दृष्ट्वा कौशिकमुखान्प्रहर्षन्मदविप्लुताः । साम्बं कृत्वा वधूवेशं पप्रच्छुर्वृष्णिपुंगवाः ॥ Bhmj_16.3 ॥ अपि पुत्रः सुता वास्या भविष्यति मुनीश्वराः । तच्छ्रुत्वा ते ऽवदन्नस्याः कुलमृत्युर्भविष्यति ॥ Bhmj_16.4 ॥ मुसलं ब्रह्मदण्डाख्यमित्युक्त्वादर्शनं ययुः । लौहं साम्बस्ततो ऽसूत मुसलं वज्रसंहतम् ॥ Bhmj_16.5 ॥ तदाह्वको भयात्पिष्ट्वा तूर्णं तत्याज सागरे । सर्वज्ञो ज्ञातवृत्तान्तो वृष्णिक्षयमुपस्थितम् ॥ Bhmj_16.6 ॥ विज्ञाय कैटभारातिस्तीर्थयात्रारसाद्ययौ । चण्डांशुमण्डलोच्चण्डं ततश्चक्रं सुरद्विषः ॥ Bhmj_16.7 ॥ रथो ध्वजश्च सौवर्णः सहसान्तरधीयत । अथ मार्जारविच्छाये कबन्धावृतमण्डले ॥ Bhmj_16.8 ॥ सूर्ये विघट्टिताशेषदिक्तटे वाति मारुते । मुण्डो विटङ्कवदनो यादवानां गृहे गृहे ॥ Bhmj_16.9 ॥ संदर्श्य वदनं प्रायाद्वाचान्विष्टो ऽप्यदृश्यत । चीत्कारपुरुषः शब्दः शारिकानां गृहेष्वभूत् ॥ Bhmj_16.10 ॥ गृध्रगोमायुनादेन राजमार्गौऽप्यपूर्यत । विपरीता प्रसूतिश्च पशूनामभवत्तदा ॥ Bhmj_16.11 ॥ कोशेषु कनकाबन्धे रत्नानि स्वयमस्फुटन् । तेषु घोरनिमित्तेषु जातेष्वप्यविशङ्किताः ॥ Bhmj_16.12 ॥ बभूवुर्वृष्णयो भान्ति न हि नाशेषु बुद्धयः । प्रभासमथ संप्राप्ते कृष्णे यादववृष्णयः ॥ Bhmj_16.13 ॥ तमेव देशमभ्येत्य चक्रिरे विपुलोत्सवम् । उद्यानेषु विचित्रेषु विजह्नुस्तत्र ते सुखम् ॥ Bhmj_16.14 ॥ गीतनृत्यरसासक्ताः कलिताः कालचक्षुषा । आपानकेलिसंसक्ते ततो वृष्णिकुले ऽभवत् ॥ Bhmj_16.15 ॥ विवादे युद्धसंबद्धः शैनेयकृतवर्मणोः । हार्दिक्यं सात्याकिः प्राह सुप्तहा सौप्तिको भवान् ॥ Bhmj_16.16 ॥ स तमूचे त्वया प्रायगतो भूरिश्रवा हतः । एवं विवादात्संग्रामस्तेषामासीत्सुदारुणः ॥ Bhmj_16.17 ॥ प्राक्तस्माद्वज्रमुसलात्प्रजातैर्वल्लरीचयैः । तृणमप्यभवत्तत्र ब्रह्मदण्डमदोत्कटम् ॥ Bhmj_16.18 ॥ क्षयाय मुसलीभूतं सहसान्धकवृष्णिषु । या भूदापानभूस्तेषां ललनानयनोत्सवः ॥ Bhmj_16.19 ॥ सैव मृत्योरभूद्धोरसंहाराहारमण्डपः । साम्बे गदे चारुदोष्णि प्रद्युम्ने कृतवर्मणि ॥ Bhmj_16.20 ॥ अनिरुद्धे च शैनेये निहते पश्यतो हरेः । वृत्ते वृष्णिक्षये घोरे स्त्रीशेषा यादवे कुले ॥ Bhmj_16.21 ॥ द्वारका प्ररुरोदेव च्छिन्नहाराश्रुनिर्झरैः । ततः शौरिर्हलधरं द्रष्टुं दुःखाकुलो व्रजन् ॥ Bhmj_16.22 ॥ दारुकं तत्कथयितुं प्राहिणोत्सव्यसाचिने । योषितां दस्तुरक्षायै बभ्रुमादाय केशवः ॥ Bhmj_16.23 ॥ गत्वा जनकमामन्त्र्य रौहिणेयमुपाययौ । अथापश्यन्मुखात्तस्य निःसृतं मधुसूदनः ॥ Bhmj_16.24 ॥ सहस्रशीर्षं भुजगं श्वेतं श्वेताचलोपमम् । वासुकिप्रमुखैर्नागैरथ प्रत्युद्यतैः सह ॥ Bhmj_16.25 ॥ दृष्ट्वार्णवं प्रविष्टं तं वरुणेनार्चितं पुनः । गतिज्ञः सर्वभूतानां न शुशोच जनार्दनः ॥ Bhmj_16.26 ॥ भवे ह्यभावसद्भावे भावानां स्थिरता कुतः । अनन्तधाम्नि मिलिते बलभद्रे सकानने ॥ Bhmj_16.27 ॥ प्रविश्य योगी सुष्वाप निबद्धप्राणधारणः । तं स्वज्योतिषि संसक्तं लुब्धको मृगशङ्कया ॥ Bhmj_16.28 ॥ जघान निशिताग्रेण शरेण चरणोदरे । कृष्णशारधिया कृष्णो लुब्धकेनेषुणा हतः ॥ Bhmj_16.29 ॥ नारायणाख्यमविशत्परं धाम सनातनम् । सुरसिद्धर्षिगन्धर्वैः पूज्यमाने सह श्रिया ॥ Bhmj_16.30 ॥ विष्णुं प्रविष्टे गोविन्दे बभूव क्षुभितं जगत् । अत्रान्तरे दारुकेन कथिते यादवक्षये ॥ Bhmj_16.31 ॥ शोकं त्रासं च दैन्यं च भेजिरे पाण्डवाः परम् । ततो युधिष्ठिरगिरा द्वारकां श्वेतवाहनः ॥ Bhmj_16.32 ॥ दारुकेनैव सहितः प्रययौ शोकमूर्च्छितः । स प्राप यादवपुरीमपद्मामिव पद्मिनीम् ॥ Bhmj_16.33 ॥ वृष्णिसिंहैर्विरहिता गुहां हैमवतीमिव । कष्टैररिष्टनिचयैः स्पृष्टां दुःखाद्विलोक्य ताम् ॥ Bhmj_16.34 ॥ द्रष्टुं विवेश शोकार्तं जनकं कंसविद्विषः । तारप्रलापमुखरैर्वृतं वृष्णिवधूजनैः ॥ Bhmj_16.35 ॥ षोडशस्त्रीसहस्राणि कलत्रं कमलापतेः । सौभद्रजनको दृष्ट्वा मुमोह भयविह्वलम् ॥ Bhmj_16.36 ॥ शयानं भुवि पार्थो ऽपि वसुदेवं प्रलापिनम् । विलोक्य शोकविवशो वज्रभिन्न इवापतत् ॥ Bhmj_16.37 ॥ क्व रामः क्व च गोविन्दः क्व प्रद्युम्नः क्व सात्यकिः । अहो विधेर्दुरन्तेयं शक्तिरित्यर्जुनो ऽवदत् ॥ Bhmj_16.38 ॥ मणिकङ्कणझाङ्कारिनृत्तगीतघनध्वनिः । अविश्रान्तमभूद्यत्र श्रवणानन्दनिर्झरैः ॥ Bhmj_16.39 ॥ तत्रैव वृष्णिनारीणां शृण्वन्नारोदनध्वनिम् । निशां निनाय बीभत्सुर्निरपायमयीं श्रियम् ॥ Bhmj_16.40 ॥ ततः प्रातः प्रियसुतो वसुदेवः प्रियां तनुम् । तत्याज देवकीमुख्यैरनुयातो वधूजनैः ॥ Bhmj_16.41 ॥ ततः सात्त्वतमुख्यानां सर्वेषां शोकविह्वलः । पार्थः शरीरं संस्कृत्य चकार सलिलक्रियाम् ॥ Bhmj_16.42 ॥ वज्राभिधानं कृष्णस्य पौत्रं कुन्तीसुतस्ततः । आदाय वृष्णिकान्ताश्च प्रतस्थे दारुकानुगः ॥ Bhmj_16.43 ॥ अथ द्वारवतीं स्फारतरङ्गभुजमण्डलैः । शङ्खाट्टहासविकटो जहार मकराकरः ॥ Bhmj_16.44 ॥ हते वृष्णिपुरे क्षिप्रं रत्नलोभादिवाब्धिना । पुरुषानुगतं सर्वमित्यूचे दुःखितो जनः ॥ Bhmj_16.45 ॥ कलत्रं वृष्णिसिंहानामादाय श्वेतवाहनः । इन्द्रप्रस्थं व्रजन्प्राप दुर्गमां विकटाटवीम् ॥ Bhmj_16.46 ॥ दस्यवस्तत्र गोपाला बलिनः पशुजीविनः । अदृष्टपूर्वाः स्वर्योषित्सुभगाः सात्त्वताङ्गनाः ॥ Bhmj_16.47 ॥ तडित्तरलरत्नांशुपुञ्जरिताम्बराः । विलोक्य लोभवशगा हर्तुमभ्युद्ययुर्बलात् ॥ Bhmj_16.48 ॥ गोपानापतितान्दृष्टा तानुग्रलगुडायुधान् । गाण्डीवधन्वा गाण्डीपमधिज्यमकरोत्क्रुधा ॥ Bhmj_16.49 ॥ कालशक्तिहतस्यापि तस्यापि क्षपितद्विषः । न शक्तिरभवत्काचित्क्षीणेषोर्ज्याविकर्षणे ॥ Bhmj_16.50 ॥ चापयष्टिरनायत्ता तस्याभूदतिदुःखगा । वृद्धस्येव दरिद्रस्य तरुणी रूपिणी वधूः ॥ Bhmj_16.51 ॥ तस्य कोपाग्नितप्तस्य वृथा भ्रूभङ्गकारिणः । भृत्या इवाविनीतस्य बभूवुरवशाः शराः ॥ Bhmj_16.52 ॥ ते दिव्यास्त्रगणाः क्वापि जग्मुरुत्सृज्य तं मृधे । गुणसङ्गामनादृत्य धूर्ता मित्रमिवाधनम् ॥ Bhmj_16.53 ॥ स निःशश्वास विपुलैर्मार्गणैः परिवर्जितः । क्षीणकोश इव त्यागी वैलक्ष्यविनताननः ॥ Bhmj_16.54 ॥ ततो निष्प्रतिभे तत्र पार्थे सर्वायुधक्षयात् । वृष्णिपौराङ्गना जह्रुर्निर्विवेका वनेचराः ॥ Bhmj_16.55 ॥ न तु प्रधाननारीषु तेषामासीत्प्रगल्भता । अनर्हस्य महार्हेषु नीचस्योजस्विता कथम् ॥ Bhmj_16.56 ॥ तैः प्रसह्य हृते स्त्रैणे भग्नमानो धनंजयः । प्रतस्थे निजदोर्दण्डे सासूयाः पातयन्दृशः ॥ Bhmj_16.57 ॥ अहो बलवती देवी संसारे ऽस्मिन्ननित्यता । अहो निःसारपर्यन्ता भावानां प्रभविष्णुता ॥ Bhmj_16.58 ॥ अहो सर्वकषः कालश्चित्रपाकमहो जगत् । विजिते विजयो गोपैर्दुःखादित्यवदज्जनः ॥ Bhmj_16.59 ॥ धिगनित्यविलासस्य विभ्रमभ्रान्तिकारिणः । धातुरद्भुतनिर्माणविनोदविशरारुताम् ॥ Bhmj_16.60 ॥ आखण्डलप्रभृतयः खाण्डवे येन खण्डिताः । कैराते त्रिपुरारातिः समरे येन तोषितः ॥ Bhmj_16.61 ॥ जित्वा तमपि गोपाला वराकाः सुहृदं हरेः । जह्रुर्विष्णुकलत्राणि धिक्कालस्य दुरन्तताम् ॥ Bhmj_16.62 ॥ रेवतीं रुक्मिणीं सत्यभामां जाम्बवतीं तथा । वज्रं पौत्रं च कंसारेरन्याश्च यदुयोषितः ॥ Bhmj_16.63 ॥ आदाय फल्गुणः शोचन्निन्द्रप्रस्थं समाविशत् । sabëpaæ पौरसंघातैरभितः परिवारितः ॥ Bhmj_16.64 ॥ राज्ये निधाय तत्रैव वज्रं याते धनंजये । सत्यभामानुगा देव्यः पावकं विविशुः शुचा ॥ Bhmj_16.65 ॥ व्रजन्वृष्णिवियोगार्तः किरीटि हस्तिनापुरम् । परावरज्ञं भावानां वने व्यासं व्यलोकयत् ॥ Bhmj_16.66 ॥ दुःखान्न्यवेदयत्तस्मै घोरं वृष्णिकुलक्षयम् । आत्मनश्चात्तचापस्य गोपैः पथि पराभवम् ॥ Bhmj_16.67 ॥ तमब्रवीज्ज्ञाननिधिर्मुनिराश्वास्य मूर्च्छितम् । पुत्र कालविलासानां सर्वमेतद्विजृम्भितम् ॥ Bhmj_16.68 ॥ मतिर्विभूतयो भोगाः प्रभावाः शक्तयो गुणाः । सर्वथा कालकलया नीयते स्मृतिशेषताम् ॥ Bhmj_16.69 ॥ ध्रुवं सर्वपरित्यागे न कुर्युर्मुनयो मतिम् । अवसानैकविरसा यदि न स्याद्भवस्थितिः ॥ Bhmj_16.70 ॥ इत्युक्तो मुनिना पार्थः प्रययौ हस्तिनापुरम् । प्रभावं वृष्णिसिंहस्य कलयन्भृशविह्वलः ॥ Bhmj_16.71 ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां मौसलं पर्व