Ksemendra: Bharatamanjari
15. Asramavasikaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







//āśramavāsikaṃ parva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_15.1 //

ekacchatrāṃ mahīṃ rājñi praśāsati yudhiṣṭhire /
nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ // Bhmj_15.2 //

yaśasā dharmavīrasya tasya vyāpte jagattraye /
rāghavādikathābandheṣvabhūnmandācaro janaḥ // Bhmj_15.3 //

dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā /
satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā // Bhmj_15.4 //

rāja(jñaḥ) ṣaḍrasavaicitryaveśavāravidhāyinaḥ /
bhojane dhṛtarāṣṭrasya sa sūdānsvayamaikṣata // Bhmj_15.5 //

tacchāsanānnāpriyāṇi kuruvṛddhasya pāṇḍavāḥ /
aślīlaṃ dadataḥ sarve prativādaṃ pracakrire // Bhmj_15.6 //

rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ /
iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ // Bhmj_15.7 //

aho vratavatastasya jāpinaḥ kṣitiśāyinaḥ /
jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ // Bhmj_15.8 //

evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām /
kāle pravāhini yayuḥ samaḥ pañcādhikā daśa // Bhmj_15.9 //

kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān /
cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ // Bhmj_15.10 //

dhṛtarāṣṭro jitakrodhastadākarṇya vadhūsakhaḥ /
vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ // Bhmj_15.11 //

tatastasyātinirvedādbhāvabhramaparāṅbhukham /
babhuva śamakāmasya vairāgyābharaṇaṃ manaḥ // Bhmj_15.12 //

viyogaśatadagdhānāmavamānaviṣāśinām /
sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ // Bhmj_15.13 //

sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ /
uvāca niyamakṣāmo damopaśamamanthanam // Bhmj_15.14 //

varṇāśramaguro rājannanujānīhi pārtha mām /
daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam // Bhmj_15.15 //

iyaṃ bhavasukhāsvādaratistatparacetasām /
nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate // Bhmj_15.16 //

spṛśa māṃ puṇyagandhena vapuṣā dharmanandana /
svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ // Bhmj_15.17 //

kośadurgabalādāne kurvīthā yatnamuttamam /
gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ // Bhmj_15.18 //

ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
kampamānatanurvṛddho babhūva gamanotsukaḥ // Bhmj_15.19 //

taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
māmutsṛjya kathaṃ nāma gantumarhasi kānanam // Bhmj_15.20 //

tvatpādasevāsaṃtoṣaṃ tyuktuṃ nāhamihotsahe /
vītarāgasya te tāta gṛheṣveva tapovanam // Bhmj_15.21 //

iti tenārthyamāno 'pi bubudhe na yadā sa tat /
tadā satyavatīsūnurmuniḥ svayamupāyayau // Bhmj_15.22 //

sa dharmarājamabhyetya babhāṣe jñānalocanaḥ /
tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam // Bhmj_15.23 //

śrutasya vayaso buddhervivekasya kulasya ca /
supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam // Bhmj_15.24 //

jarāśubhreṣu keśeṣu praśānte viṣayādare /
tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām // Bhmj_15.25 //

ityuktvāntarhite vyāse viṣaṇṇena mahībhujā /
kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ // Bhmj_15.26 //

sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam // Bhmj_15.27 //

dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ /
bhamastu kopatāmrākṣo dhanaṃjayamabhāṣata // Bhmj_15.28 //

kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe // Bhmj_15.29 //

yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane // Bhmj_15.30 //

iti bruvāṇamasakṛnnivārya pavanātmajam /
naitadvācyaṃ punariti provāca śvetavāhanaḥ // Bhmj_15.31 //

atha pratasthe gāndhāryā saha rājāmbikāsutaḥ /
gāvalganisakhaḥ paurānāmantrya vidurānugaḥ // Bhmj_15.32 //

putrairudaśrunayanaiḥ snuṣābhiścārthitā bhṛśam /
kuntī tapovanaruciṃ nātyajaddevarānugā // Bhmj_15.33 //

athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
rājarṣijuṣṭaṃ vipinaṃ viveśa viśadāśayaḥ // Bhmj_15.34 //

tatra rājarṣivaryeṇa śatayūpena saṃgataḥ /
jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ // Bhmj_15.35 //

taṃ tīvraniyamakṣāmaṃ nāradādyā maharṣayaḥ /
kṛtakṛtyatayā prāptaṃ draṣṭavyā draṣṭumāyayuḥ // Bhmj_15.36 //

sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
nidhāya kānanopānte caturaṅge mahadbalam // Bhmj_15.37 //

apanītasitacchattracāmarāḥ pādacāriṇaḥ /
tapovanaṃ praviviśurdhṛtarāṣṭreṇa sevitam // Bhmj_15.38 //

te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā /
viṣaṇṇāḥ prayayurmūrcchāṃ snāyuśeṣānvilokya tān // Bhmj_15.39 //

dhṛtarāṣṭro 'pi rājānaṃ saṃjayena niveditam /
papraccha kuśalaṃ kośe paure janapade tathā // Bhmj_15.40 //

tapovṛddhiṃ tataḥ pṛṣṭvā kuruvṛddhaṃ yudhiṣṭhiraḥ /
viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt // Bhmj_15.41 //

vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ /
viduro 'sminvane putra dṛśyate na ca dṛśyate // Bhmj_15.42 //

ityukte dhṛtarāṣṭreṇa samabhyāyādyadṛcchayā /
viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ // Bhmj_15.43 //

āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat /
tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ // Bhmj_15.44 //

dṛśyaḥ kvacidadṛśyaśca vidurastamanādarāt /
apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā // Bhmj_15.45 //

sa vṛkṣamūlamāśritya jñānadeho jvalanniva /
ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā // Bhmj_15.46 //

nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ /
netrapāṇendriyaiḥ kṣipraṃ tameva sahasāviśat // Bhmj_15.47 //

dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ // Bhmj_15.48 //

dagdhumabhyudyataṃ kṣatturatha tatra kalevaram /
yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan // Bhmj_15.49 //

tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ /
nivedya tasthau nirduḥkhaḥ sānujo māturantike // Bhmj_15.50 //

phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm /
prātardatvā yathākāmaṃ dvijebhyo ratnakāñcanam // Bhmj_15.51 //

rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam /
dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam // Bhmj_15.52 //

vyāso 'pi dharmatanayaṃ saṃbhāvya racitāñjalim /
yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat // Bhmj_15.53 //

arthitaḥ kṣatravṛddhena gāndhāryā pṛthayā tayā /
paralokagatānsarvānbhūpālānsaha kauravaiḥ // Bhmj_15.54 //

adarśayatkurustrīṇāṃ vyāsaḥ svarganadījale /
sādhvyo 'pi tānanuyayurvimānaistyaktavigrahāḥ // Bhmj_15.55 //

atha dharmātmajo rājā tatra saptarṣisevite /
māsaṃ sthitvā puraṃ prāyātkuruvṛddhena coditaḥ // Bhmj_15.56 //

rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
akāma iva kṛcchreṇa rājadhānīṃ samāviśat // Bhmj_15.57 //

atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ /
yāti kāle suramunirnāradaḥ samupāyayau // Bhmj_15.58 //

dhṛtarāṣṭrakathāṃ pṛṣṭaḥ pūjitaḥ sa mahībhujā /
uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim // Bhmj_15.59 //

saṃvatsaraṃ vāyubhakṣo varṣaṃ ca tyaktabhojanaḥ /
kandukākāravadano durlakṣyaḥ so 'bhavatkṛśaḥ // Bhmj_15.60 //

tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ /
kānane te 'pyavartanta jarattarunirantare // Bhmj_15.61 //

tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
vanaṃ prajvalitaṃ dṛṣṭvā samādhi vidadhe param // Bhmj_15.62 //

avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ /
sphucabrahmāṇḍavivarāste dhāma paramaṃ yayuḥ // Bhmj_15.63 //

evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
svāntaprakāśakusumaḥ phalito jñānapādapaḥ // Bhmj_15.64 //

tato dāvāgninā tena dagdhāste bandhunā yathā /
saṃjayastu vratakṣāmo yātastuhinabhūdharam // Bhmj_15.65 //

śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛṣāṇu(śānu)nā /
śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham // Bhmj_15.66 //

tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
tānevoddiśya vipulaṃ dadau draviṇamakṣayam // Bhmj_15.67 //

so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat // Bhmj_15.68 //

bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ // Bhmj_15.69 //


iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāmāśramavāsikaṃ parva