Ksemendra: Bharatamanjari 15. Asramavasikaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //आश्रमवासिकं पर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_15.1 ॥ एकच्छत्रां महीं राज्ञि प्रशासति युधिष्ठिरे । नाश्रूयतार्तिजः शब्दो न चादृश्यत याचकः ॥ Bhmj_15.2 ॥ यशसा धर्मवीरस्य तस्य व्याप्ते जगत्त्रये । राघवादिकथाबन्धेष्वभून्मन्दाचरो जनः ॥ Bhmj_15.3 ॥ dh­tarëÂra÷ सविदुरो गान्धारी च पतिव्रता । सततं दैवतं तस्य बभूवुः प्रतिमां विना ॥ Bhmj_15.4 ॥ राज(ज्ञः) षड्रसवैचित्र्यवेशवारविधायिनः । भोजने dh­tarëÂrasya स सूदान्स्वयमैक्षत ॥ Bhmj_15.5 ॥ तच्छासनान्नाप्रियाणि कुरुवृद्धस्य पाण्डवाः । अश्लीलं ददतः सर्वे प्रतिवादं प्रचक्रिरे ॥ Bhmj_15.6 ॥ राजार्हं भोजनं भुङ्क्ते सर्वमेवाम्बिकासुतः । इति विश्राव्य gƬhaæ तु सो ऽभवत्फलभोजनः ॥ Bhmj_15.7 ॥ अहो व्रतवतस्तस्य जापिनः क्षितिशायिनः । जायासखस्य वैराग्यं बुबुधे न युधिष्ठिरः ॥ Bhmj_15.8 ॥ एवं निवसतां तेषां मिथः प्रणयशालिनाम् । काले प्रवाहिनि ययुः समः पञ्चाधिका दश ॥ Bhmj_15.9 ॥ कदाचिदथ संस्मृत्य भीमः कौरवदुर्नयान् । चकार तद्वधकथां बहुशब्दं च दुर्मदः ॥ Bhmj_15.10 ॥ dh­tarëÂro जितक्रोधस्तदाकर्ण्य वधूसखः । विधायाश्रुतवत्सर्वमभूत्संन्यासलालसः ॥ Bhmj_15.11 ॥ ततस्तस्यातिनिर्वेदाद्भावभ्रमपराङ्भुखम् । बभुव शमकामस्य वैराग्याभरणं मनः ॥ Bhmj_15.12 ॥ वियोगशतदग्धानामवमानविषाशिनाम् । सर्वत्यागः सुखायैव निर्वाणामृतनिर्झरः ॥ Bhmj_15.13 ॥ स युधिष्ठिरमभ्येत्य वनवाससमुत्सुकः । उवाच नियमक्षामो दमोपशममन्थनम् ॥ Bhmj_15.14 ॥ वर्णाश्रमगुरो राजन्ननुजानीहि पार्थ माम् । दशां वृद्धोचितां लब्धुं व्रजाम्येष तपोवनम् ॥ Bhmj_15.15 ॥ इयं भवसुखास्वादरतिस्तत्परचेतसाम् । नृणामजीर्णतृष्णेव सततं परिवर्धते ॥ Bhmj_15.16 ॥ स्पृश मां पुण्यगन्धेन वपुषा धर्मनन्दन । स्वस्ति ते पाहि पृथिवीं पुत्रवत्पश्य च प्रजाः ॥ Bhmj_15.17 ॥ कोशदुर्गबलादाने कुर्वीथा यत्नमुत्तमम् । gƬhamantra÷ प्रजापाल उन्मूला हि नृपश्रियः ॥ Bhmj_15.18 ॥ इत्युक्त्वा मूर्ध्न्युपाघ्राय निराहारः कृशो नृपम् । कम्पमानतनुर्वृद्धो बभूव गमनोत्सुकः ॥ Bhmj_15.19 ॥ तं साश्रुलोचनो राजा ययाचे racitäjali÷ / मामुत्सृज्य कथं नाम गन्तुमर्हसि काननम् ॥ Bhmj_15.20 ॥ त्वत्पादसेवासंतोषं त्युक्तुं नाहमिहोत्सहे । वीतरागस्य ते तात गृहेष्वेव तपोवनम् ॥ Bhmj_15.21 ॥ इति तेनार्थ्यमानो ऽपि बुबुधे न यदा स तत् । तदा सत्यवतीसूनुर्मुनिः स्वयमुपाययौ ॥ Bhmj_15.22 ॥ स धर्मराजमभ्येत्य babhëe ज्ञानलोचनः । त्यज्यतामेष भूपाल वृद्धो यातु तपोवनम् ॥ Bhmj_15.23 ॥ श्रुतस्य वयसो बुद्धेर्विवेकस्य कुलस्य च । सुपक्वमनसां काले वैराग्यं परमं फलम् ॥ Bhmj_15.24 ॥ जराशुभ्रेषु केशेषु प्रशान्ते विषयादरे । तपोवनात्परं मन्ये भूषणं न शरीरिणाम् ॥ Bhmj_15.25 ॥ इत्युक्त्वान्तर्हिते व्यासे विषण्णेन महीभुजा । कृच्छ्रादिव तथेत्युक्तो जहर्ष कुरुपुंगवः ॥ Bhmj_15.26 ॥ स कृत्वा भीष्ममुख्यानां गुरूणां श्राद्धमुत्तमम् । महार्हः विपुलं दानं ददौ ब्राह्मणसंमतम् ॥ Bhmj_15.27 ॥ ददतस्तस्य नो विघ्नं चक्रिरे पाण्डुनन्दनाः । भमस्तु कोपताम्राक्षो dhanaæjayamabhëata // Bhmj_15.28 // किल्बिषं यैः कृतं घोरं पुरास्मासु बहुच्छलम् । कौरवाणां कथं श्राद्धे तेषां वित्तव्ययं सहे ॥ Bhmj_15.29 ॥ यातु दुर्योधनः पापो नरकं सहितो ऽनुजैः । वयं श्राद्धं करिष्यामः स्वयं शंतनुनन्दने ॥ Bhmj_15.30 ॥ इति ब्रुवाणमसकृन्निवार्य पवनात्मजम् । नैतद्वाच्यं पुनरिति प्रोवाच श्वेतवाहनः ॥ Bhmj_15.31 ॥ अथ प्रतस्थे गान्धार्या सह राजाम्बिकासुतः । गावल्गनिसखः पौरानामन्त्र्य विदुरानुगः ॥ Bhmj_15.32 ॥ पुत्रैरुदश्रुनयनैः स्नुषाभिश्चार्थिता भृशम् । कुन्ती तपोवनरुचिं नात्यजद्देवरानुगा ॥ Bhmj_15.33 ॥ अथाग्रे सहितः कुन्त्या dh­tarëÂra÷ सहानुजः । राजर्षिजुष्टं विपिनं विवेश विशदाशयः ॥ Bhmj_15.34 ॥ तत्र राजर्षिवर्येण शतयूपेन संगतः । जटावल्कलभृच्चक्रे सानुजः सुचिरं तपः ॥ Bhmj_15.35 ॥ तं तीव्रनियमक्षामं नारदाद्या महर्षयः । कृतकृत्यतया प्राप्तं द्रष्टव्या द्रष्टुमाययुः ॥ Bhmj_15.36 ॥ सर्वाभिर्भरतस्त्रीभिः सहितास्ते महारथाः । निधाय काननोपान्ते चतुरङ्गे महद्बलम् ॥ Bhmj_15.37 ॥ अपनीतसितच्छत्त्रचामराः पादचारिणः । तपोवनं praviviÓurdh­tarëÂreïa सेवितम् ॥ Bhmj_15.38 ॥ ते प्रणम्याम्बिकासूनुं जननीं संजयं तथा । विषण्णाः प्रययुर्मूर्च्छां स्नायुशेषान्विलोक्य तान् ॥ Bhmj_15.39 ॥ dh­tarëÂro ऽपि राजानं संजयेन निवेदितम् । पप्रच्छ कुशलं कोशे पौरे जनपदे तथा ॥ Bhmj_15.40 ॥ तपोवृद्धिं ततः पृष्ट्वा कुरुवृद्धं युधिष्ठिरः । विदुरः क्वेति पप्रच्छ स च पृष्टस्तमब्रवीत् ॥ Bhmj_15.41 ॥ वायुभक्षो ऽस्थिशेषाङ्गः स्वेच्छाचारी निरम्बरः । विदुरो ऽस्मिन्वने पुत्र दृश्यते न च दृश्यते ॥ Bhmj_15.42 ॥ इत्युक्ते dh­tarëÂreïa समभ्यायाद्यदृच्छया । विदुरो धूलिदिग्धाङ्गो बिल्वमात्रमुखः कृशः ॥ Bhmj_15.43 ॥ आश्रमे स जनं दृष्ट्वा पलायनपरो ऽभवत् । तमन्वधावदेकाकी साश्रुनेत्रो युधिष्ठिरः ॥ Bhmj_15.44 ॥ दृश्यः क्वचिददृश्यश्च विदुरस्तमनादरात् । अपश्यद्वीतरागाणां तृणे राज्ञि च तुल्यता ॥ Bhmj_15.45 ॥ स वृक्षमूलमाश्रित्य ज्ञानदेहो ज्वलन्निव । उक्तो युधिष्ठिरो ऽस्मीति राज्ञा saæbhëaïÃrthinà // Bhmj_15.46 // निर्निमेषेक्षणो मौनी तं वीक्ष्य क्षपिताशयः । नेत्रपाणेन्द्रियैः क्षिप्रं तमेव सहसाविशत् ॥ Bhmj_15.47 ॥ देहं निर्मोकवत्त्यक्त्वा प्रविष्टे विदुरे नृपः । विहाय राजसं भावं बभूव ज्ञाननिर्भरः ॥ Bhmj_15.48 ॥ दग्धुमभ्युद्यतं क्षत्तुरथ तत्र कलेवरम् । युधिष्ठिरं व्योमचरा ज्ञानसिद्धा न्यवारयन् ॥ Bhmj_15.49 ॥ ततः समेत्य तत्सर्वं dh­tarëÂrÃya भूपतिः । निवेद्य तस्थौ निर्दुःखः सानुजो मातुरन्तिके ॥ Bhmj_15.50 ॥ फलाहारः क्षमाशायी क्षपयित्वाथ शर्वरीम् । प्रातर्दत्वा यथाकामं द्विजेभ्यो ratnakäcanam ॥ Bhmj_15.51 // राजर्षिभिः सहासीनं प्रणम्य कुरुपुंगवम् । ददर्श तेजसां राशिं प्राप्तं सत्यवतीसुतम् ॥ Bhmj_15.52 ॥ व्यासो ऽपि धर्मतनयं संभाव्य racitäjalim । यतिधर्मेण तां सिद्धिं श्लाघ्यां क्षत्तुरपूजयत् ॥ Bhmj_15.53 ॥ अर्थितः क्षत्रवृद्धेन गान्धार्या पृथया तया । परलोकगतान्सर्वान्भूपालान्सह कौरवैः ॥ Bhmj_15.54 ॥ अदर्शयत्कुरुस्त्रीणां व्यासः स्वर्गनदीजले । साध्व्यो ऽपि ताननुययुर्विमानैस्त्यक्तविग्रहाः ॥ Bhmj_15.55 ॥ अथ धर्मात्मजो राजा तत्र सप्तर्षिसेविते । मासं स्थित्वा पुरं प्रायात्कुरुवृद्धेन चोदितः ॥ Bhmj_15.56 ॥ रथाश्वकुञ्जरानीकैः स गत्वा निःश्वसन्मुहुः । अकाम इव कृच्छ्रेण राजधानीं समाविशत् ॥ Bhmj_15.57 ॥ अथ धर्मेण वसुधां धर्मराजस्य शासतः । याति काले सुरमुनिर्नारदः समुपाययौ ॥ Bhmj_15.58 ॥ dh­tarëÂrakathÃæ पृष्टः पूजितः स महीभुजा । उवाच राजन्यातो ऽसौ राजर्षिः परमां गतिम् ॥ Bhmj_15.59 ॥ संवत्सरं वायुभक्षो वर्षं च त्यक्तभोजनः । कन्दुकाकारवदनो दुर्लक्ष्यः सो ऽभवत्कृशः ॥ Bhmj_15.60 ॥ ततः स वह्नींस्तत्याज मुमुक्षुर्निष्क्रियो मुनिः । कानने ते ऽप्यवर्तन्त जरत्तरुनिरन्तरे ॥ Bhmj_15.61 ॥ तत्र प्रियासखो राजा कुन्त्या सह महामतिः । वनं प्रज्वलितं दृष्ट्वा समाधि विदधे परम् ॥ Bhmj_15.62 ॥ अव्याप्ता व्यापकाः स्वच्छाः स्वयं गलितवृत्तयः । स्फुचब्रह्माण्डविवरास्ते धाम परमं ययुः ॥ Bhmj_15.63 ॥ एवं शमाङ्कुरस्तेषां सर्वसंन्यासपल्लवः । स्वान्तप्रकाशकुसुमः फलितो ज्ञानपादपः ॥ Bhmj_15.64 ॥ ततो दावाग्निना तेन दग्धास्ते बन्धुना यथा । संजयस्तु व्रतक्षामो यातस्तुहिनभूधरम् ॥ Bhmj_15.65 ॥ श्रुत्वैतत्पाण्डुतनयो व्याप्तः शोककृषाणु(शानु)ना । शुशोच सानुजः कुन्तीं ससुतं च कुरूद्वहम् ॥ Bhmj_15.66 ॥ ततः प्रयाते देवर्षौ राजा कृत्वा जलक्रियाम् । तानेवोद्दिश्य विपुलं ददौ द्रविणमक्षयम् ॥ Bhmj_15.67 ॥ सो ऽथ धैर्यं समालम्ब्य शोकमुत्सार्य देहजम् । संसारासारतां ध्यायन्विवेकशरणो ऽभवत् ॥ Bhmj_15.68 ॥ भावाः स्वभावविशरारव एव तेषु सक्तं मनो न विरहे सहते ऽनुतापम् । तत्सर्वथा प्रियवियोगविषाहतानां शान्त्यै सुधा तनुभृतां विपुलो विवेकः ॥ Bhmj_15.69 ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्रमवासिकं पर्व