Ksemendra: Bharatamanjari
14. Asvamedhikaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







//āśvamedhikaṃ parva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_14.1 //

yaśaḥ śaśāṅkośeṣe 'staṃ prayāte bhīṣmabhāsvati /
papāta dharmatanayaḥ śokamlānamukhāmbujaḥ // Bhmj_14.2 //

mohamūrcchākule tasminviṣaṇṇe saha bāndhavaiḥ /
śucaṃ saṃstambhya śanakairdhṛtarāṣṭrastamabravīt // Bhmj_14.3 //

uttiṣṭha pṛthivīpāla na dhairyaṃ hātumarhasi /
saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi // Bhmj_14.4 //

śokasyāvasaro nāyaṃ svadharmādacyutasya te /
pāhi sattvasudhāsindho prajāpatiriva prajāḥ // Bhmj_14.5 //

śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
vidurasya giro yena na śrutāḥ sunayojjvalāḥ // Bhmj_14.6 //

ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt /
mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām // Bhmj_14.7 //

duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
yajasva vijayī rājanpāpaśaṅkāpanuttaye // Bhmj_14.8 //

aśvamedhena vidhinā yātastadyogyatāmasi /
etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ // Bhmj_14.9 //

dhanamūlāṃ kriyaṃ matvā rājyakośamacintayat /
so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ // Bhmj_14.10 //

tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ /
aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā // Bhmj_14.11 //

uvāca karuṇāsindhurvyāso nirvāpayanniva /
maruttasya kṣitipateryajñaśeṣaṃ himācale // Bhmj_14.12 //

kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi /
śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ // Bhmj_14.13 //

mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ /
mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ // Bhmj_14.14 //

karaṃdhamakule śrīmānmarutto 'bhūnmahīpatiḥ /
tamandraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ // Bhmj_14.15 //

yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ // Bhmj_14.16 //

kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ /
kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye // Bhmj_14.17 //

na yājakapadaṃ tasya gantavyaṃ bhavatādhunā /
ityarthito maghavatā tathetyūce bṛhaspatiḥ // Bhmj_14.18 //

adyaprabhṛti martyo me na yājya iti saṃvidā /
atrāntare narapatirmarutto vipulaṃ kratum // Bhmj_14.19 //

āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
sa tenābhyarthito yatnādyājako 'stu bhavāniti // Bhmj_14.20 //

na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ // Bhmj_14.21 //

vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam /
nārado 'pi tamālokya pṛṣṭvā śrutvā ca tatkathām // Bhmj_14.22 //

uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /
saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ // Bhmj_14.23 //

svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam // Bhmj_14.24 //

nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ /
bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat // Bhmj_14.25 //

kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam /
ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ // Bhmj_14.26 //

nāradenetyabhihite bhūpālo harṣanirbharaḥ /
taduktaṃ vidadhe sarvaṃ gatvā vāraṇasīṃ svayam // Bhmj_14.27 //

saṃtyaktonmattarūpaṃ sa prāpya taṃ yājakaṃ nṛpaḥ /
cakāra tadanujñātastapo himagirestaṭe // Bhmj_14.28 //

tapasā yajñavittārthī devamārādhya śaṃkaram /
anekameruvipulaṃ lebhe hema sa pārthivaḥ // Bhmj_14.29 //

haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ /
saṃpūrṇo yajñasaṃbhāraḥ prāvartata mahībhujaḥ // Bhmj_14.30 //

samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau // Bhmj_14.31 //

sa śokakāraṇaṃ pṛṣṭaḥ śakreṇa mlānamānasaḥ /
maruttayajñavibhavaṃ bhrātṛspardhākulo 'vadat // Bhmj_14.32 //

tataḥ śatakratustasya prītye guruvatsalaḥ /
uvāca vahnimāhūya maruttaṃ vraja pārthivam // Bhmj_14.33 //

gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ // Bhmj_14.34 //

ityuktaḥ surarājena gatvā vahnirnarādhipam /
śakrasaṃdeśamavadanna ca rājābhyamanyata // Bhmj_14.35 //

tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ // Bhmj_14.36 //

sa tatra brahmacārī māmūce saṃvartakaḥ krudhā /
tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi // Bhmj_14.37 //

śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan // Bhmj_14.38 //

aho nu brahmakopāgnirahalyāvallabhasya te /
pramādādatha kopādvā mohādvā śakra vismṛtaḥ // Bhmj_14.39 //

sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam // Bhmj_14.40 //

duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
ukte hutāśaneneti na śaktaḥ kiṃcidabravīt // Bhmj_14.41 //

visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam /
ūce guruṃ bhajasveti na ca rājā tamagrahīt // Bhmj_14.42 //

tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ /
yajñāṅganaṃ narapatervyomnā meghairvṛto yayau // Bhmj_14.43 //

prabhāvenātha mahatā saṃvartasyogratejasaḥ /
śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat // Bhmj_14.44 //

tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ // Bhmj_14.45 //

pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ /
yajñakriyāparikare paricaryāparo 'bhavat // Bhmj_14.46 //

tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
babhūvurbhūmipālasya nideśavaśagāściram // Bhmj_14.47 //

evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ // Bhmj_14.48 //

taccheṣadviṇena tvaṃ hayamedhamahāmakham /
prayataḥ prāpnuhītyuktāva virarāma munīśvaraḥ // Bhmj_14.49 //

***** saṃvartamaruttīyam || 1 || *****

kṛṣṇenāśvārasyamāno 'tha munibhirbhrātṛbhistathā /
aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ // Bhmj_14.50 //

draṣṭuṃ tataḥ prajākāryaṃ pravṛtte dharmanandane /
antardadhe tamāmantrya sarvaṃ tanmunimaṇḍalam // Bhmj_14.51 //

hemaratnalatākānte vikāsikanakāmbuje /
atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahvatuḥ // Bhmj_14.52 //

kathānte tatra kaṃsāriṃ subhadrāvallabho 'vadat /
yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam // Bhmj_14.53 //

visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām /
ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt // Bhmj_14.54 //

aho tvayāvadhānena na śrutaṃ tadabuddhinā /
na śakyate punarvaktuṃ tathāpi śrūyatāmidam // Bhmj_14.55 //

brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ /
siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam // Bhmj_14.56 //

asminnasatyasaṃghāte bhūtānāṃ pāñcabhautike /
guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare // Bhmj_14.57 //

ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām /
cakravatparivartante sukhaduḥkhakṣayodayāḥ // Bhmj_14.58 //

dehānte karmasaṃsargājjantavaḥ śubhaduṣkṛtaiḥ /
tārārūpā vimānāni bhajante narakāṇi vā // Bhmj_14.59 //

tato bhogakṣaye garbhaṃ jarāyupariveṣṭitam /
śukrarūpo viśatyātmā yonyāṃ śoṇitasaṃplutaḥ // Bhmj_14.60 //

niḥśvāsāgrairyathā vāri līyate darpaṇodare /
nirdhūtasya yathā vahnerūṣmā vyomni prasarpati // Bhmj_14.61 //

yathā vā kusumāmodaḥ praviśatyantare 'nile /
rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā // Bhmj_14.62 //

tathā durlakṣyasaṃcāro garbhamātmā pradhāvati /
bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ // Bhmj_14.63 //

jātasya jāyate tasya vardhamānasya vardhate /
tṛṣṇātanturbhi(rvi)sasyeva śuṣyato na tu śuṣyati // Bhmj_14.64 //

vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
nāhamasasmīti mantreṇa mucyate brahmadīkṣitaḥ // Bhmj_14.65 //

pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu /
nirālambadaśāmetya yogī brahmaṇi līyate // Bhmj_14.66 //

sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam /
ātmānaṃ sa parijñāya satyāmetāṃ bhavasthitim // Bhmj_14.67 //

ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata /
idamanyacca kaunteya śreyase prayataḥ śṛṇu // Bhmj_14.68 //

uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā // Bhmj_14.69 //

iti pṛṣṭastayā viprastāmuvāca smitānanaḥ /
agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām // Bhmj_14.70 //

indriyāṇi manobuddhistasya saptārciṣa smṛtāḥ /
viṣayāścāsya samidho bhoktāraḥ sapta cartvijaḥ /
tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ // Bhmj_14.71 //

indriyāṇīva manaso manasteṣāṃ ca sarvadā /
parasparopakāreṇa prīyate dehasaṃgame // Bhmj_14.72 //

manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ // Bhmj_14.73 //

jitendriyasya no kiṃcididaṃ tasyaiva cākhilam /
viṣayā viṣayasyeti janako vipramabhyadāt // Bhmj_14.74 //

tasmādasaktamanasā dṛṣṭvā sarvamidaṃ mayā /
tyaktaṃ parāvarajñena bhavāvirbhāvaśāntaye // Bhmj_14.75 //

gatistavāpi kalyāṇi madbhāvasadṛśī sadā /
brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam // Bhmj_14.76 //

etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī /
kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau // Bhmj_14.77 //

śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ /
yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ // Bhmj_14.78 //

ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam /
śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata // Bhmj_14.79 //

bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā // Bhmj_14.80 //

guṇatrayanibaddhānāṃ karmabhedavikāriṇām /
bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām // Bhmj_14.81 //

vicitraḥ kila sargo 'yamahaṃkārādvinirgataḥ /
tasminneva layaṃ yāti śvabhre puṣpacayo yathā // Bhmj_14.82 //

janmāntaraśatābhyāsādantaraṅgatvamāgataḥ /
ahaṃkāraḥ sa manaso līlayā kena bhedyate // Bhmj_14.83 //

avidyā tānavenaiva śanaiḥ saṃnyastakarmaṇaḥ /
vikalpadvaṃdvaviratau jñānālokaḥ prajāyate // Bhmj_14.84 //

jñānāgninā pravṛddhena dagdhvā bhavaviṣadrumam /
sarvagranthivinirmuktaḥ paramāmṛtamaśnute // Bhmj_14.85 //

iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā /
nānānidarśanopetaṃ kathitaṃ bhavaśāntaye // Bhmj_14.86 //

ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama /
ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ // Bhmj_14.87 //

***** anugītāḥ || 2 || *****

tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
dvārakāgamane cakre matiṃ bandhujanotsukaḥ // Bhmj_14.88 //

sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam /
āśvāsya kṛṣṇāṃ kuntīṃ ca praṇamyādāya cānujām // Bhmj_14.89 //

aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
dārukapreritarathaḥ pratasthe garuḍadhvajaḥ // Bhmj_14.90 //

sa vrajansātyakisakhastejorañjitadiṅmukhaḥ /
uttaṅkaṃ tapasāṃ rāśimāluloke muniḥ pathi // Bhmj_14.91 //

taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ /
kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām // Bhmj_14.92 //

uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam /
ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam // Bhmj_14.93 //

kaccidduryodhano rājā dharmaputraśca sānugau /
sthitau vigatasaṃgharṣau tvadbuddhyā paitrike pade // Bhmj_14.94 //

ityuttaṅkena govindaḥ pṛṣṭastaṃ pratyabhāṣata /
bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā // Bhmj_14.95 //

hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
na jagrāha kṛtāntena daivena ca vimohitaḥ // Bhmj_14.96 //

nirbandhātkururājasya rādheyamunivartinaḥ /
nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ // Bhmj_14.97 //

etcchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
tamūce vakramanasā te tvayaiva nipātitāḥ // Bhmj_14.98 //

śaktenāpi tvayā kṛṣṇa yasmātpārthahitaiṣiṇā /
upekṣitaḥ kṣayo ghorastasmācchāpaṃ dadāni te // Bhmj_14.99 //

uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ /
jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim // Bhmj_14.100 //

kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam /
tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām // Bhmj_14.101 //

nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam // Bhmj_14.102 //

sarvadevamayaḥ kartā viśvātmā jagatāmaham /
ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ // Bhmj_14.103 //

jāne tvāṃ kiṃ tu taddivyaṃ draṣṭumicchāmi te vapuḥ /
ityarthito munīndreṇa viśvāviṣkāralīlayā // Bhmj_14.104 //

śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
dhāmatrayottaramanaśvaramaiśvaraṃ ta ddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ // Bhmj_14.105 //

tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ /
tadgirā svavapuḥ saumyaṃ tadeva punarādade // Bhmj_14.106 //

saṃnidhi te vidhāsyāmi sarvataḥ smaraṇānmune /
ityuktvā taṃ samāmantrya prāyādgaruḍaketanaḥ // Bhmj_14.107 //

tataḥ kadācitsa munirjalārthī marudhanvasu /
carandadarśa caṇḍālaṃ dhanuṣpāṇiṃ jalapradam // Bhmj_14.108 //

gṛhāṇetyasakṛttena prārthito 'pi muniryadā /
na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā // Bhmj_14.109 //

tataḥ sametya bhagavānsvayaṃ viṣṇustamabravīt /
mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau // Bhmj_14.110 //

jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam // Bhmj_14.111 //

adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
pūriteyaṃ marumahī nigadyeti yayau hariḥ // Bhmj_14.112 //

evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān // Bhmj_14.113 //

āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā /
taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram // Bhmj_14.114 //

kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā /
hṛte ca dṛṣṭvā nāśena jīviteśarasātalam // Bhmj_14.115 //

jitvā nāgānsamāsādya te purā ratnakuṇḍale /
yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca // Bhmj_14.116 //

***** uttaṅkaviśvarūpadarśanam || 3 || *****

yāte dvāravatīṃ kṛṣṇe yādavānandadāyini /
yudhiṣṭhiraḥ sahāmātyo yajñakāryamacintayat // Bhmj_14.117 //

sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
ārādhya tapasā rudraṃ devadevaṃ pinākinam // Bhmj_14.118 //

upahāreṇa vidhinā muhūrte śubhaśaṃsini /
abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam // Bhmj_14.119 //

munibhistarpite vahnau dhaumyena ca purodhasā /
lebhe pāṇaḍusutaḥ śrīmānmaruttanihitaṃ nidhim // Bhmj_14.120 //

pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca /
hemabhāṇḍasahasrāṇi ratnabhāraśatāni ca // Bhmj_14.121 //

uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā /
daśalakṣāṇi tadvittamanayaddhastināpuram // Bhmj_14.122 //

mahiṣāṇāṃ svarāṇāṃ ca puruṣāṇāṃ gavāṃ tathā /
na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam // Bhmj_14.123 //

akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe /
sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ // Bhmj_14.124 //

etasminneva samaye saubhadramahiṣī sutam /
droṇaputrāstranirdagdhamasūta gatajīvitam // Bhmj_14.125 //

uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ // Bhmj_14.126 //

bālapravālakalikākomalāvayave śiśau /
jāte nirjīvite śokānmumoha jananījanaḥ // Bhmj_14.127 //

tataḥ kuntī subhadrā ca sametya karuṇānidhim /
bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ // Bhmj_14.128 //

svasreyasya yaśomūrterabhimanyoḥ priyasya te /
bālasya bālastanayo jāto 'dya gatajīvanaḥ // Bhmj_14.129 //

karuṇārdre niśamyaitadbhagavānbhūtabhāvanaḥ /
viveśa sūtikāveśma śauriḥ kalaśabhūṣitam // Bhmj_14.130 //

ratnadīptāṃśukapiśaṃ dīptauṣadhiśatācitam /
mantrairbhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam // Bhmj_14.131 //

athottarā prāpya saṃjñāṃ śītavāribhirukṣitā /
tamaṅke śiśumādāya vilalāpa hareḥ puraḥ // Bhmj_14.132 //

tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum // Bhmj_14.133 //

satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
tena satyena bālo 'yamastramukto 'dya jīvatu // Bhmj_14.134 //

mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ // Bhmj_14.135 //

tataḥ pravṛtte vipule sahasā nagarotsave /
nabhaścarāṇāmapyāsītyasādhu sādhviti niḥsvanaḥ // Bhmj_14.136 //

parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ /
tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ // Bhmj_14.137 //

***** pirakṣijjanma || 4 || *****

vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ // Bhmj_14.138 //

athotsṛjya vidhānena kṛṣṇaśāraṃ turaṅgamam /
rakṣitaṃ pāṇḍuputreṇa svayaṃ gāṇḍīvadhanvanā // Bhmj_14.139 //

babhūva caitraśuklānte dīkṣito dharmanandanaḥ /
hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ // Bhmj_14.140 //

tatastrigartaviṣayaṃ prāpte yajñaturaṅgame /
rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ // Bhmj_14.141 //

yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
tāṃ smarannāvadhīdbhūpānsa vijigye tu kevalam // Bhmj_14.142 //

prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi /
tribhirdinairvajradattaṃ jitvā kuñjarayodhinm // Bhmj_14.143 //

saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
pādacārī raṇe pārtho rathakuñjaravartibhiḥ // Bhmj_14.144 //

pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
savyasācinamāsādya babhāṣe sāśrulocanā // Bhmj_14.145 //

bhrātastvayi samāyāte tvannāmaiva niśamya me /
putro jāyadrathiryātaḥ pañcatāṃ sphaṭitāśayaḥ // Bhmj_14.146 //

tatsuto mama pautro 'yaṃ svasrayatanayastava /
rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā // Bhmj_14.147 //

viṣaṇṇāstāṃ samāśvāsya pārtho bāṣpārdralocanaḥ /
nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ // Bhmj_14.148 //

śvetāśvamaśvagoptāraṃ maṇipūrapuraṃ tataḥ /
prāptaṃ pratyudyayau rājā tatputro babhruvāhanaḥ // Bhmj_14.149 //

pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
yuddhārthī śakratanayo nābhyanandatkṛtāñjalim // Bhmj_14.150 //

dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
dhiktvāmakṣattriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ // Bhmj_14.151 //

atrāntare mahīṃ bhittvā samutthāyoragāṅganā /
bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam // Bhmj_14.152 //

yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
vīrasaṃtānasaphalā śauryaśrīrabhimāninām // Bhmj_14.153 //

ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau // Bhmj_14.154 //

tataḥ śaraśatairviddhastena śrānto dhanaṃjayaḥ /
ānandanirbharastasya praśaśaṃsa parākramam // Bhmj_14.155 //

gāṇḍīvadhanvanā muktānnārācānvajragauravān /
aprāptāneva ciccheda śaraiścitrāṅgadāsutaḥ // Bhmj_14.156 //

athonmamātha putrasya syandanaṃ śakranandanaḥ /
hemapattralatācitramudyānamiva mārutaḥ // Bhmj_14.157 //

vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam /
mandaprayatnaśithilānprāhiṇodvijayaḥ śarān // Bhmj_14.158 //

atha tīkṣṇena hṛdaye pattriṇā babhruvāhanaḥ /
vajreṇevācalabhidā jaghāna śvetavāhanam // Bhmj_14.159 //

avadhye sarvabhūtānāṃ putreṇa nihater'june /
nādo babhūva gagane hā heti tridivaukasām // Bhmj_14.160 //

pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
mumoha nindannātmānaṃ tyaktacāpor'junātmajaḥ // Bhmj_14.161 //

atha citrāṅgadābhyetya putreṇa nihataṃ patim /
vilokya śokasaṃpannā vilalāpa sumadhyamā // Bhmj_14.162 //

aho bata cirādetya jāyāyā mama mandiram /
āryaputra tvayātithyaṃ prāptaṃ putrādbalīyasaḥ // Bhmj_14.163 //

aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim /
tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau // Bhmj_14.164 //

ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
ulūpī nāgatanayā bhuvi citrāṅgadāpatat // Bhmj_14.165 //

labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ // Bhmj_14.166 //

tataḥ pradadhyau manasā nāgī saṃjīvanaṃ maṇim /
sa ca dhyātastayā satyā nāgalokātsamāyayau // Bhmj_14.167 //

spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ /
citrāṅgadā ca sahasā śokaṃ tyaktvā hriyaṃ yayau // Bhmj_14.168 //

tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
ulūpī dhairyaladhiṃ suptotthicamivārjunam // Bhmj_14.169 //
śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim // Bhmj_14.170 //

matpitā mayi vātsalyācchāpitā vasavaśca te /
ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham // Bhmj_14.171 //

śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā /
parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām // Bhmj_14.172 //

tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
hayānusārī babhrāma vasudhāmabdhimekhalām // Bhmj_14.173 //

sa jitvā magadhādhīśaṃ jarāsaṃdhātmajātmajam /
vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān // Bhmj_14.174 //

gāndhārānsaubalasutānrājaputrānprahāriṇaḥ /
āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān // Bhmj_14.175 //

tataḥ pratinivṛttena turagena sahārjunaḥ /
viveśa pūjitaḥ pauraurvijayī hastināpuram // Bhmj_14.176 //

***** hayotsargaḥ || 5 || *****

tataḥ pravṛtte vidhivadyajñe kanakavarṣiṇaḥ /
rājño munijanākīrṇe prāpteṣvakhilarājasu // Bhmj_14.177 //

jananyā saha bhūpāle saṃprāpte babhruvāhane /
sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ // Bhmj_14.178 //

niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ // Bhmj_14.179 //

haimaṃ tatrābhavatsarvamiṣṭakācayanādikam /
yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam // Bhmj_14.180 //

devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ /
karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ // Bhmj_14.181 //

śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
ālabhanta yathāśāstramupasaṃrodhya pārṣatīm // Bhmj_14.182 //

tataste yājakāstatra vapāmuddhṛtya vājinaḥ /
śrapayitvā śubhaṃ dhūmaṃ pāṇḍavebhyo nyavedayan // Bhmj_14.183 //

tataḥ pūrṇe na vidhinā vyāsāya pṛthivīpatiḥ /
catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadhau // Bhmj_14.184 //

dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ /
brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām // Bhmj_14.185 //

pūjayitvā narendreṇa mānārheṣvatha rājasu /
visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ // Bhmj_14.186 //

babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām /
babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ // Bhmj_14.187 //

dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā /
śakrāyudhairiva vyāptā diśo daśa cakāśire // Bhmj_14.188 //

dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ /
tasthurdaivatavattatra pūjyamānā mahībhujā // Bhmj_14.189 //

***** yajñaḥ || 6 || *****

atrāntare hemacitrapārśvo bilamukhodgataḥ /
nakulo laghusaṃcāro yajñabhūmimupāyayau // Bhmj_14.190 //

sa manuṣyagirā prāha janayañjanakautukam /
aho nu saktṛprasthena na tulyo 'yaṃ mahāmakhaḥ // Bhmj_14.191 //

nūnaṃ dānakaṇaḥ śuddhaḥ kṛśo 'pi prathate nṛṇām /
nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ // Bhmj_14.192 //

iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ /
uvāca sraktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ // Bhmj_14.193 //

śilocchavṛttirabhavatkurukṣetre purā dvijaḥ /
viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ // Bhmj_14.194 //

ghore kadāciddurbhikṣe kṣīṇavṛttiścireṇa saḥ /
kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān // Bhmj_14.195 //

baiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe /
kalatrasahito bhoktuṃ prasthito 'paśyadarthinam // Bhmj_14.196 //

kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
dadau svamaśanaṃ tasmai saṃtoṣaviṣadāśayaḥ // Bhmj_14.197 //

tadbhuktvā nābhavattasya kṣunnavṛttiryadārthinaḥ /
tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā // Bhmj_14.198 //

sarveṣāṃ bhojanenātha tṛptaḥ so 'tithirabravīt /
dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ // Bhmj_14.199 //

ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ /
saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ // Bhmj_14.200 //

athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
tāmucchiṣṭabhuvaṃ prāpto bhuktavānyatra so 'tithiḥ // Bhmj_14.201 //

tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama /
luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam // Bhmj_14.202 //

dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam // Bhmj_14.203 //

dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu /
bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau // Bhmj_14.204 //

tasmānna saktuprasthasya samatāmarhati kratuḥ /
ityuktvā nakulaḥ prāyāccitrakāntiradarśanam // Bhmj_14.205 //

evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā /
manasaḥ kila vaimalyaṃ paraṃ brahma pracakṣate // Bhmj_14.206 //

agastyasya purā satre viprā dvādaśavārṣike /
śaśaṃsurbhāvinīṃ ghorāmanāvṛṣṭiṃ parasparam // Bhmj_14.207 //

tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /
cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ // Bhmj_14.208 //

sa eva vasusaṃpannaḥ sarvavitkṛtasaṃnidhiḥ /
kraturbabhūva yenendro vavarṣānandanirbharaḥ // Bhmj_14.209 //

śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
kiṃ tu svakāryānnakulastatra cakre vimānanām // Bhmj_14.210 //

jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ // Bhmj_14.211 //

krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ /
na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat // Bhmj_14.212 //

tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
aśapansuciraṃ yena krodho nakulatāṃ yayau // Bhmj_14.213 //

avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau /
śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ // Bhmj_14.214 //

***** nakulopākhyānam || 7 || *****


iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja // Bhmj_14.215 //

iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāmāśvamedhikaṃ parva