Ksemendra: Bharatamanjari 14. Asvamedhikaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //आश्वमेधिकं पर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_14.1 ॥ यशः शशाङ्कोशेषे ऽस्तं प्रयाते भीष्मभास्वति । पपात धर्मतनयः शोकम्लानमुखाम्बुजः ॥ Bhmj_14.2 ॥ मोहमूर्च्छाकुले तस्मिन्विषण्णे सह बान्धवैः । शुचं संस्तम्भ्य Óanakairdh­tarëÂrastamabravÅt // Bhmj_14.3 // उत्तिष्ठ पृथिवीपाल न धैर्यं हातुमर्हसि । संसारासारचरितं मुनिभ्यः श्रुतवानसि ॥ Bhmj_14.4 ॥ शोकस्यावसरो नायं स्वधर्मादच्युतस्य ते । पाहि सत्त्वसुधासिन्धो प्रजापतिरिव प्रजाः ॥ Bhmj_14.5 ॥ शोचितव्यो ममैवायं कालः समुचितो ऽधुना । विदुरस्य गिरो येन न श्रुताः सुनयोज्ज्वलाः ॥ Bhmj_14.6 ॥ इत्युक्ते dh­tarëÂreïa कृष्णः क्ष्मापालमभ्यधात् । मा शुचः क्षत्रधर्मेण लब्धां भुङ्क्ष्व महीमिमाम् ॥ Bhmj_14.7 ॥ दुःखिभ्यो हि पलायन्ते धैर्यायत्ता विभूतयः । यजस्व विजयी राजन्पापशङ्कापनुत्तये ॥ Bhmj_14.8 ॥ अश्वमेधेन विधिना यातस्तद्योग्यतामसि । एतन्मुनिवचः श्रुत्वा यज्ञे बद्धमनोरथः ॥ Bhmj_14.9 ॥ धनमूलां क्रियं मत्वा राज्यकोशमचिन्तयत् । सो ऽथ सर्वान्समाहूय कोशाध्यक्षान्मखोत्सुकः ॥ Bhmj_14.10 ॥ तेभ्यः शुश्राव सर्वस्वं क्षयितं युधि कौरवैः । अश्वमेधे निराशं तं विज्ञाय द्रविणं विना ॥ Bhmj_14.11 ॥ उवाच करुणासिन्धुर्व्यासो निर्वापयन्निव । मरुत्तस्य क्षितिपतेर्यज्ञशेषं हिमाचले ॥ Bhmj_14.12 ॥ käcanaæ विद्यते भूरि यज्ञार्थं तदवाप्स्यसि । श्रुत्वैतत्पाण्डुपुत्रेण मरुत्तस्य महीपतेः ॥ Bhmj_14.13 ॥ महायज्ञकथां पृष्टः प्रोवाच मुनिपुंगवः । महीयसि मनोर्वंशे महतां यशसां निधिः ॥ Bhmj_14.14 ॥ करंधमकुले श्रीमान्मरुत्तो ऽभून्महीपतिः । तमन्द्रः स्पर्धते नित्यं न स शक्नोति चेष्टितैः ॥ Bhmj_14.15 ॥ यदा तदा मन्युतप्तो रहः प्राह बृहस्पतिम् । करंधमो ऽभवद्याज्यस्त्वत्पितुः पृथिवीपतिः ॥ Bhmj_14.16 ॥ क्रमात्तवापि तत्सूनुर्मरुत्तस्तद्गुणाधिकः । किंतु तद्दर्पसंघर्षाद्भवन्तमहमर्थये ॥ Bhmj_14.17 ॥ न याजकपदं तस्य गन्तव्यं भवताधुना । इत्यर्थितो मघवता तथेत्यूचे बृहस्पतिः ॥ Bhmj_14.18 ॥ अद्यप्रभृति मर्त्यो मे न याज्य इति संविदा । अत्रान्तरे नरपतिर्मरुत्तो विपुलं क्रतुम् ॥ Bhmj_14.19 ॥ आहर्तुं कृतसंकल्पो बृहस्पतिमुपाययौ । स तेनाभ्यर्थितो यत्नाद्याजको ऽस्तु भवानिति ॥ Bhmj_14.20 ॥ न चकाराभ्युपगमं शक्रप्रणययन्त्रितः । प्रत्याख्यातः स गुरुणा राजा लज्जानताननः ॥ Bhmj_14.21 ॥ व्रजन्विनष्टसंकल्पो ददर्श पथि नारदम् । नारदो ऽपि तमालोक्य पृष्ट्वा श्रुत्वा च तत्कथाम् ॥ Bhmj_14.22 ॥ उवाच त्यज संतापं मा राजन्विमना भव । संवर्ताख्यो निधिर्धाम्नामनुजो ऽस्ति बृहस्पतेः ॥ Bhmj_14.23 ॥ स्वच्छन्दचारी योगीन्द्रो वाराणस्यां स वर्तते । संवर्तः स परिज्ञेयो व्रजेथाः शरणं तु तम् ॥ Bhmj_14.24 ॥ निवेदितो ऽहं केनेति पृष्टस्तेन त्वमानतः । ब्रवीथा नारदो मह्यं त्वामिहस्थं न्यवेदयत् ॥ Bhmj_14.25 ॥ कथयित्वा प्रहृष्टश्च ज्वलितं जातवेदसम् । इत्युक्त्वा प्रार्थयेथास्तं याजकं यज्वनां वरः ॥ Bhmj_14.26 ॥ नारदेनेत्यभिहिते भूपालो हर्षनिर्भरः । तदुक्तं विदधे सर्वं गत्वा वारणसीं स्वयम् ॥ Bhmj_14.27 ॥ संत्यक्तोन्मत्तरूपं स प्राप्य तं याजकं नृपः । चकार तदनुज्ञातस्तपो हिमगिरेस्तटे ॥ Bhmj_14.28 ॥ तपसा यज्ञवित्तार्थी देवमाराध्य शंकरम् । अनेकमेरुविपुलं लेभे हेम स पार्थिवः ॥ Bhmj_14.29 ॥ हैमेषु सर्वभाण्डेषु रचितेष्वथ शिल्पिभिः । संपूर्णो यज्ञसंभारः प्रावर्तत महीभुजः ॥ Bhmj_14.30 ॥ समृद्धिमतुलां तस्य यज्ञे ज्ञात्वा बृहस्पतिः । संवर्तकं याजकं च संतप्तस्तनुतां ययौ ॥ Bhmj_14.31 ॥ स शोककारणं पृष्टः शक्रेण म्लानमानसः । मरुत्तयज्ञविभवं भ्रातृस्पर्धाकुलो ऽवदत् ॥ Bhmj_14.32 ॥ ततः शतक्रतुस्तस्य प्रीत्ये गुरुवत्सलः । उवाच वह्निमाहूय मरुत्तं व्रज पार्थिवम् ॥ Bhmj_14.33 ॥ गत्वा मद्वचसा वाच्यः स च राजा त्वया क्रतौ । यथा संवर्तकं त्यक्त्वा भवेद्याज्यो बृहस्पतेः ॥ Bhmj_14.34 ॥ इत्युक्तः सुरराजेन गत्वा वह्निर्नराधिपम् । शक्रसंदेशमवदन्न च राजाभ्यमन्यत ॥ Bhmj_14.35 ॥ ततः प्रतिनिवृत्तो ऽथ पुनर्गच्छेति वज्रिणा । प्रेरितः पावको ऽवादीत्संवर्तभयकम्पितः ॥ Bhmj_14.36 ॥ स तत्र ब्रह्मचारी मामूचे संवर्तकः क्रुधा । तेजोराशिः शपेयं त्वां समेष्यसि पुनर्यदि ॥ Bhmj_14.37 ॥ श्रुत्वैतत्कातरो ऽसीति तं जगाद पुरंदरः । ज्वलनः प्रत्युवाचाथ तं कोपहविषा ज्वलन् ॥ Bhmj_14.38 ॥ अहो नु ब्रह्मकोपाग्निरहल्यावल्लभस्य ते । प्रमादादथ कोपाद्वा मोहाद्वा शक्र विस्मृतः ॥ Bhmj_14.39 ॥ स यदा च्यवनः कोपान्महादंष्ट्रं महासुरम् । असृजत्त्वद्वधायोग्रं तदा धैर्यं क्व ते गतम् ॥ Bhmj_14.40 ॥ दुःसहा ब्राह्मणरुषो निर्दहन्ति जगत्क्षणात् । उक्ते हुताशनेनेति न शक्तः किंचिदब्रवीत् ॥ Bhmj_14.41 ॥ विसृष्टः पुनरिन्द्रेण गन्धर्वाधिपतिर्नृपम् । ऊचे गुरुं भजस्वेति न च राजा तमग्रहीत् ॥ Bhmj_14.42 ॥ ततः क्रुद्धः स्वयं वज्री गर्जन्गम्भीरनिःस्वनः । यज्ञाङ्गनं नरपतेर्व्योम्ना मेघैर्वृतो ययौ ॥ Bhmj_14.43 ॥ प्रभावेनाथ महता संवर्तस्योग्रतेजसः । शतमन्युसमुत्सृष्टं वज्रं मेघान्समाविशत् ॥ Bhmj_14.44 ॥ तन्मन्त्रशक्त्या विवशः समाहूतो ऽथ वृत्रहा । आययौ सह भागार्हैस्त्रिदशैः सोमपीथिभिः ॥ Bhmj_14.45 ॥ पूजितो ऽथ मरुत्तेन शान्तमन्युः शतक्रतुः । यज्ञक्रियापरिकरे परिचर्यापरो ऽभवत् ॥ Bhmj_14.46 ॥ तदाज्ञया सुराः सर्वे यज्ञसंभारकारिणः । बभूवुर्भूमिपालस्य निदेशवशगाश्चिरम् ॥ Bhmj_14.47 ॥ एवं तस्येन्द्रजयिनो राज्ञः संवर्ततेजसा । निर्विघ्नः पूर्णतां प्राप यज्ञः कनकवर्षिणः ॥ Bhmj_14.48 ॥ तच्छेषद्विणेन त्वं हयमेधमहामखम् । प्रयतः प्राप्नुहीत्युक्ताव विरराम मुनीश्वरः ॥ Bhmj_14.49 ॥ ***** संवर्तमरुत्तीयम् ॥ 1 ॥ ***** कृष्णेनाश्वारस्यमानो ऽथ मुनिभिर्भ्रातृभिस्तथा । अश्वमेधधृतोद्योगो धृतिं लेभे युधिष्ठिरः ॥ Bhmj_14.50 ॥ द्रष्टुं ततः प्रजाकार्यं प्रवृत्ते धर्मनन्दने । अन्तर्दधे तमामन्त्र्य सर्वं तन्मुनिमण्डलम् ॥ Bhmj_14.51 ॥ हेमरत्नलताकान्ते विकासिकनकाम्बुजे । अथ कृष्णौ सभोद्याने स्वैरं प्रीत्या विजह्वतुः ॥ Bhmj_14.52 ॥ कथान्ते तत्र कंसारिं सुभद्रावल्लभो ऽवदत् । युद्धारम्भे त्वयोक्तं यत्सर्वं तन्मम विस्मृतम् ॥ Bhmj_14.53 ॥ विसृष्टं परमार्थज्ञ ज्ञानं तत्पुनरुच्यताम् । इत्युक्तः पाण्डुपुत्रेण विषण्णः केशवो ऽब्रवीत् ॥ Bhmj_14.54 ॥ अहो त्वयावधानेन न श्रुतं तदबुद्धिना । न शक्यते पुनर्वक्तुं तथापि श्रूयतामिदम् ॥ Bhmj_14.55 ॥ ब्राह्मणेन पुरा कश्चिज्जीवन्मुक्तदशां श्रितः । सिद्धः पृष्टो ऽवदत्सर्वं विज्ञाय भवविभ्रमम् ॥ Bhmj_14.56 ॥ अस्मिन्नसत्यसंघाते भूतानां päcabhautike । गुणैर्निबद्धः पक्षीव जीवस्तिष्ठति पञ्जरे ॥ Bhmj_14.57 ॥ अहंकारैकसाराणां देहिनां विस्मृतात्मनाम् । चक्रवत्परिवर्तन्ते सुखदुःखक्षयोदयाः ॥ Bhmj_14.58 ॥ देहान्ते कर्मसंसर्गाज्जन्तवः शुभदुष्कृतैः । तारारूपा विमानानि भजन्ते नरकाणि वा ॥ Bhmj_14.59 ॥ ततो भोगक्षये गर्भं जरायुपरिवेष्टितम् । शुक्ररूपो विशत्यात्मा योन्यां शोणितसंप्लुतः ॥ Bhmj_14.60 ॥ निःश्वासाग्रैर्यथा वारि लीयते दर्पणोदरे । निर्धूतस्य यथा वह्नेरूष्मा व्योम्नि प्रसर्पति ॥ Bhmj_14.61 ॥ यथा वा कुसुमामोदः प्रविशत्यन्तरे ऽनिले । रागः संक्रान्तिमायाति सरन्ध्रे स्फटिके यथा ॥ Bhmj_14.62 ॥ तथा दुर्लक्ष्यसंचारो गर्भमात्मा प्रधावति । बिभ्राणो वासनामन्तः शीतस्पर्शमिवानिलः ॥ Bhmj_14.63 ॥ जातस्य जायते तस्य वर्धमानस्य वर्धते । तृष्णातन्तुर्भि(र्वि)सस्येव शुष्यतो न तु शुष्यति ॥ Bhmj_14.64 ॥ विवेकाद्दुःखसंयोगाद्वैराग्यं gìhamÃÓrita÷ / नाहमसस्मीति मन्त्रेण मुच्यते ब्रह्मदीक्षितः ॥ Bhmj_14.65 ॥ पूर्वं भावेषु निर्वाणस्ततः कारणवृत्तिषु । निरालम्बदशामेत्य योगी ब्रह्मणि लीयते ॥ Bhmj_14.66 ॥ सर्वतः पाणिचरणं सर्वव्यापिनमव्ययम् । आत्मानं स परिज्ञाय सत्यामेतां भवस्थितिम् ॥ Bhmj_14.67 ॥ इत्युक्त्वा ब्राह्मणं सिद्धः सहसान्तरधीयत । इदमन्यच्च कौन्तेय श्रेयसे प्रयतः शृणु ॥ Bhmj_14.68 ॥ उवाच ब्राह्मणी काचिद्भर्तारं विजने पुरा । गमिष्यामि गतिं साध्वी कामहं त्वत्परायणा ॥ Bhmj_14.69 ॥ इति पृष्टस्तया विप्रस्तामुवाच स्मिताननः । अग्निर्वैश्वानरो नाम स्थितो ऽन्तः किल देहिनाम् ॥ Bhmj_14.70 ॥ इन्द्रियाणि मनोबुद्धिस्तस्य सप्तार्चिष स्मृताः । विषयाश्चास्य समिधो भोक्तारः सप्त चर्त्विजः । तस्मिन्हते सर्वमिदं जायते च पुनः पुनः ॥ Bhmj_14.71 ॥ इन्द्रियाणीव मनसो मनस्तेषां च सर्वदा । परस्परोपकारेण प्रीयते देहसंगमे ॥ Bhmj_14.72 ॥ मनोबुद्धिप्रभृतयः सप्तेन्द्रियमृगाः पुरा । अतर्केणैव निहता राज्ञा योगमयैः शरैः ॥ Bhmj_14.73 ॥ जितेन्द्रियस्य नो किंचिदिदं तस्यैव चाखिलम् । विषया विषयस्येति जनको विप्रमभ्यदात् ॥ Bhmj_14.74 ॥ तस्मादसक्तमनसा दृष्ट्वा सर्वमिदं मया । त्यक्तं परावरज्ञेन भवाविर्भावशान्तये ॥ Bhmj_14.75 ॥ गतिस्तवापि कल्याणि मद्भावसदृशी सदा । ब्रह्मारणीसमुद्भूतं जानीहि ज्ञानपावकम् ॥ Bhmj_14.76 ॥ एतत्पत्युर्वचः श्रुत्वा ब्राह्मणी तत्त्वदर्शिनी । क्षेत्रक्षेत्रज्ञविज्ञानं परं प्रावीण्यमाययौ ॥ Bhmj_14.77 ॥ श्रुत्वैतदर्जुनः कृष्णं babhëe विस्मयाकुलः । योगीन्द्रो ब्राह्मणः को ऽसौ क्वास्ते वा सा च तद्वधूः ॥ Bhmj_14.78 ॥ इत्युक्तः कैटभारातिः पुनरूचे धनंजयम् । शिष्येण पृष्टः सर्वज्ञः पुरा gururabhëata ॥ Bhmj_14.79 // बृहस्पतिप्रभृतिभिर्मुनीन्द्रैः सर्वदर्शिभिः । श्रुतेयं भवविच्छेदकथा प्रोक्ता स्वयंभुवा ॥ Bhmj_14.80 ॥ गुणत्रयनिबद्धानां कर्मभेदविकारिणाम् । भावो ऽयं प्राणिनां शश्वदल्पो ऽप्यायात्यनल्पताम् ॥ Bhmj_14.81 ॥ विचित्रः किल सर्गो ऽयमहंकाराद्विनिर्गतः । तस्मिन्नेव लयं याति श्वभ्रे पुष्पचयो यथा ॥ Bhmj_14.82 ॥ जन्मान्तरशताभ्यासादन्तरङ्गत्वमागतः । अहंकारः स मनसो लीलया केन भेद्यते ॥ Bhmj_14.83 ॥ अविद्या तानवेनैव शनैः संन्यस्तकर्मणः । विकल्पद्वंद्वविरतौ ज्ञानालोकः प्रजायते ॥ Bhmj_14.84 ॥ ज्ञानाग्निना प्रवृद्धेन दग्ध्वा भवविषद्रुमम् । सर्वग्रन्थिविनिर्मुक्तः परमामृतमश्नुते ॥ Bhmj_14.85 ॥ इति ब्रह्मोदितं ज्ञानं शिष्याय गुरुणा पुरा । नानानिदर्शनोपेतं कथितं भवशान्तये ॥ Bhmj_14.86 ॥ अहमेव गुरुः पार्थ शिष्यश्च त्वं समो मम । इत्युक्त्वा ज्ञानसर्वस्वं विरराम जनार्दनः ॥ Bhmj_14.87 ॥ ***** अनुगीताः ॥ 2 ॥ ***** ततो विहृत्य सुचिरं प्रीत्या कृष्णः किरीटिना । द्वारकागमने चक्रे मतिं बन्धुजनोत्सुकः ॥ Bhmj_14.88 ॥ स गत्वा नृपमामन्त्र्य dh­tarëÂraæ च सानुगम् । आश्वास्य कृष्णां कुन्तीं च प्रणम्यादाय चानुजाम् ॥ Bhmj_14.89 ॥ अश्वमेधे समेष्यामि पुनः कृत्वेति संविदम् । दारुकप्रेरितरथः प्रतस्थे गरुडध्वजः ॥ Bhmj_14.90 ॥ स व्रजन्सात्यकिसखस्तेजोरञ्जितदिङ्मुखः । उत्तङ्कं तपसां राशिमालुलोके मुनिः पथि ॥ Bhmj_14.91 ॥ तं दृष्ट्वा सादरं शौरिः प्रणम्य racitäjali÷ / कुशलं वीतवैराणां पप्रच्छाश्रमवासिनाम् ॥ Bhmj_14.92 ॥ उत्तङ्को ऽपि हरिं दृष्ट्वा प्रीतिपूर्वमनामयम् । ऊचे कच्चित्त्वया साम्ना रक्षितं भारतं कुलम् ॥ Bhmj_14.93 ॥ कच्चिद्दुर्योधनो राजा धर्मपुत्रश्च सानुगौ । स्थितौ विगतसंघर्षौ त्वद्बुद्ध्या पैत्रिके पदे ॥ Bhmj_14.94 ॥ इत्युत्तङ्केन गोविन्दः पृष्टस्तं pratyabhëata । भारतानां मुने यत्नः परः संधौ कृतो मया ॥ Bhmj_14.95 ॥ हितमुक्तो ऽपि बहुशः कौरवो विदुरादिभिः । न जग्राह कृतान्तेन दैवेन च विमोहितः ॥ Bhmj_14.96 ॥ निर्बन्धात्कुरुराजस्य राधेयमुनिवर्तिनः । निहताः पार्थिवाः सर्वे शेषाः पञ्चैव पाण्डवाः ॥ Bhmj_14.97 ॥ एत्च्छ्रुत्वा मुनिः कोपाज्ज्वलितानलसंनिभः । तमूचे वक्रमनसा ते त्वयैव निपातिताः ॥ Bhmj_14.98 ॥ शक्तेनापि त्वया कृष्ण यस्मात्पार्थहितैषिणा । उपेक्षितः क्षयो घोरस्तस्माच्छापं ददानि ते ॥ Bhmj_14.99 ॥ उत्तङ्केनेत्यभिहिते babhëe कैटभान्तकः । जानामि तेजसां राशिं त्वामुत्तङ्क तपोनिधिम् ॥ Bhmj_14.100 // किंतु नार्हसि कोपेन तीव्रं कर्तुं तपोव्ययम् । तमो हि दुःसहं घोरं क्रोधो मृत्युः शरीरिणाम् ॥ Bhmj_14.101 // नाद्यापि नष्टमोहो ऽसि ननु नाद्यापि पश्यसि । किं न जानासि मां सर्वं सर्वव्यापिनमव्ययम् ॥ Bhmj_14.102 // सर्वदेवमयः कर्ता विश्वात्मा जगतामहम् । इत्युक्ते पुष्कराक्षेण शान्तकोपो ऽब्रवीन्मुनिः ॥ Bhmj_14.103 // जाने त्वां किं तु तद्दिव्यं द्रष्टुमिच्छामि ते वपुः । इत्यर्थितो मुनीन्द्रेण विश्वाविष्कारलीलया ॥ Bhmj_14.104 // शक्तिप्रकाशपरिपूरितसंविदग्रे रेखास्फुरद्द्रुहिणरुद्रमहेन्द्रचन्द्रम् । धामत्रयोत्तरमनश्वरमैश्वरं त द्दृष्ट्वा वपुर्मुनिवरो ऽभवदस्तमोहः ॥ Bhmj_14.105 // ततः स्तोत्रैरुत्तङ्केन विष्णुर्भक्त्या नमस्कृतः । तद्गिरा स्ववपुः सौम्यं तदेव पुनराददे ॥ Bhmj_14.106 // संनिधि ते विधास्यामि सर्वतः स्मरणान्मुने । इत्युक्त्वा तं समामन्त्र्य प्रायाद्गरुडकेतनः ॥ Bhmj_14.107 // ततः कदाचित्स मुनिर्जलार्थी मरुधन्वसु । चरन्ददर्श चण्डालं धनुष्पाणिं जलप्रदम् ॥ Bhmj_14.108 // गृहाणेत्यसकृत्तेन प्रार्थितो ऽपि मुनिर्यदा । न जग्राहाशुचि जलमुत्तङ्को ऽन्तर्दधे तदा ॥ Bhmj_14.109 // ततः समेत्य भगवान्स्वयं विष्णुस्तमब्रवीत् । मुने मद्वचसा शक्रः सुधां त्वां दातुमाययौ ॥ Bhmj_14.110 // जलदो न स चाण्डालो मिथ्या शङ्का तवाभवत् । प्रत्याख्यातः स यन्मोहान्न तद्युक्तं त्वया कृतम् ॥ Bhmj_14.111 // अधुना मद्वरात्ते ऽस्तु सामृतैर्जलनिर्झरैः । पूरितेयं मरुमही निगद्येति ययौ हरिः ॥ Bhmj_14.112 // एवं महाप्रभावो ऽसावुत्तङ्को यशसां निधिः । दुर्लभं दर्शनं विष्णोः सानुग्रहमवाप्तवान् ॥ Bhmj_14.113 // आसाद्य परमं ज्ञानं यः पुरा गुरुसेवया । तद्दक्षिणार्थी प्रययौ राज्ञः पौषस्य मन्दिरम् ॥ Bhmj_14.114 // कुण्डले प्राप्य रुचिरे वितीर्णे पौषभार्यया । हृते च दृष्ट्वा नाशेन जीवितेशरसातलम् ॥ Bhmj_14.115 // जित्वा नागान्समासाद्य ते पुरा रत्नकुण्डले । यो ददौ गुरुभार्यायै कृतकृत्यो बभूव च ॥ Bhmj_14.116 // ***** उत्तङ्कविश्वरूपदर्शनम् ॥ 3 ॥ ***** याते द्वारवतीं कृष्णे यादवानन्ददायिनि । युधिष्ठिरः सहामात्यो यज्ञकार्यमचिन्तयत् ॥ Bhmj_14.117 // स गत्वा सानुजः शैलं श्रीकण्ठदयितं शनैः । आराध्य तपसा रुद्रं देवदेवं पिनाकिनम् ॥ Bhmj_14.118 // उपहारेण विधिना मुहूर्ते शुभशंसिनि । अभ्यर्च्य गुह्यकाधीशं मणिभद्रं च सानुगम् ॥ Bhmj_14.119 // मुनिभिस्तर्पिते वह्नौ धौम्येन च पुरोधसा । लेभे पाणडुसुतः श्रीमान्मरुत्तनिहितं निधिम् ॥ Bhmj_14.120 // पृथुप्रमाणरूपाणि भास्वन्ति विविधानि च । हेमभाण्डसहस्राणि रत्नभारशतानि च ॥ Bhmj_14.121 // उष्ट्राणां शकटानां च हयानां करिणां तथा । दशलक्षाणि तद्वित्तमनयद्धस्तिनापुरम् ॥ Bhmj_14.122 // महिषाणां स्वराणां च पुरुषाणां गवां तथा । न बभूव तदा संख्या वहतां भूरि käcanam ॥ Bhmj_14.123 // अक्षय्यं कोशमादाय प्राप्ते ऽथ स्वपुरं नृपे । सहितो वृष्णिभिः सर्वैराययौ मधुसूदनः ॥ Bhmj_14.124 // एतस्मिन्नेव समये सौभद्रमहिषी सुतम् । द्रोणपुत्रास्त्रनिर्दग्धमसूत गतजीवितम् ॥ Bhmj_14.125 // उत्तरायाः सुतो जातः स्त्रीणामित्युत्सवस्वनः । व्यसुर्व्यसुश्चेत्यभवत्स एव रोदनध्वनिः ॥ Bhmj_14.126 // बालप्रवालकलिकाकोमलावयवे शिशौ । जाते निर्जीविते शोकान्मुमोह जननीजनः ॥ Bhmj_14.127 // ततः कुन्ती सुभद्रा च समेत्य करुणानिधिम् । bëpasaædigdhayà वाचा रुक्मिणीपतिमूचतुः ॥ Bhmj_14.128 // स्वस्रेयस्य यशोमूर्तेरभिमन्योः प्रियस्य ते । बालस्य बालस्तनयो जातो ऽद्य गतजीवनः ॥ Bhmj_14.129 // करुणार्द्रे निशम्यैतद्भगवान्भूतभावनः । विवेश सूतिकावेश्म शौरिः कलशभूषितम् ॥ Bhmj_14.130 // रत्नदीप्तांशुकपिशं दीप्तौषधिशताचितम् । मन्त्रैर्भिषग्भिः शिखिना शस्त्रैरस्त्रैश्च रक्षितम् ॥ Bhmj_14.131 // अथोत्तरा प्राप्य संज्ञां शीतवारिभिरुक्षिता । तमङ्के शिशुमादाय विललाप हरेः पुरः ॥ Bhmj_14.132 // ततो जलदगम्भीरघोषः Óaurirabhëata । दृशा पीयूषवर्षिण्या विलोक्य शनकैः शिशुम् ॥ Bhmj_14.133 // सत्याद्द्विजेभ्यो धर्माच्च यथा नान्यत्प्रियं मम । तेन सत्येन बालो ऽयमस्त्रमुक्तो ऽद्य जीवतु ॥ Bhmj_14.134 // माधवेनेत्यभिहिते लब्धजीवः स बालकः । सूर्यांशुभिरिव स्पृष्टो बभूवाम्बुजकोरकः ॥ Bhmj_14.135 // ततः प्रवृत्ते विपुले सहसा नगरोत्सवे । नभश्चराणामप्यासीत्यसाधु साध्विति निःस्वनः ॥ Bhmj_14.136 // परिक्षीणे कुरुलये यस्माज्जातो ऽयमर्भकः । तस्मात्परीक्षिन्नाम्नास्तु जगादेत्यथ केशवः ॥ Bhmj_14.137 // ***** पिरक्षिज्जन्म ॥ 4 ॥ ***** व्यासाज्ञया ततो राज्ञो यज्ञयोग्यो महाधनः । prÃvartatoruratnìhya÷ संभारो बहुकौतुकः ॥ Bhmj_14.138 // अथोत्सृज्य विधानेन कृष्णशारं तुरङ्गमम् । रक्षितं पाण्डुपुत्रेण स्वयं गाण्डीवधन्वना ॥ Bhmj_14.139 // बभूव चैत्रशुक्लान्ते दीक्षितो धर्मनन्दनः । हेममालाधरो दण्डी मुण्डः कृष्णाजिनावृतः ॥ Bhmj_14.140 // ततस्त्रिगर्तविषयं प्राप्ते यज्ञतुरङ्गमे । राजपुत्रैरभूद्युद्धं तुमुलं सव्यसाचिनः ॥ Bhmj_14.141 // युधिष्ठिराज्ञा तस्याभून्न हन्तव्या नृपा इति । तां स्मरन्नावधीद्भूपान्स विजिग्ये तु केवलम् ॥ Bhmj_14.142 // प्राग्ज्योतिषेश्वरं वीरं भगदत्तात्मजं युधि । त्रिभिर्दिनैर्वज्रदत्तं जित्वा कुञ्जरयोधिन्म् ॥ Bhmj_14.143 // सैन्धवैरकरोद्युद्धं सुचिरं क्रूरयोधिभिः । पादचारी रणे पार्थो रथकुञ्जरवर्तिभिः ॥ Bhmj_14.144 // पौत्रं जयद्रथस्याथ शिशुमादाय दुःशला । सव्यसाचिनमासाद्य babhëe साश्रुलोचना ॥ Bhmj_14.145 // भ्रातस्त्वयि समायाते त्वन्नामैव निशम्य मे । पुत्रो जायद्रथिर्यातः पञ्चतां स्फटिताशयः ॥ Bhmj_14.146 // तत्सुतो मम पौत्रो ऽयं स्वस्रयतनयस्तव । रक्ष्यः सर्वात्मनेत्युक्त्वा रुरोद dh­tarëÂrajà ॥ Bhmj_14.147 // विषण्णास्तां समाश्वास्य पार्थो bëpÃrdralocana÷ / निन्दन्निजां क्षत्त्रजातिं जगाम तुरगानुगः ॥ Bhmj_14.148 // श्वेताश्वमश्वगोप्तारं मणिपूरपुरं ततः । प्राप्तं प्रत्युद्ययौ राजा तत्पुत्रो बभ्रुवाहनः ॥ Bhmj_14.149 // पूजामादाय तनयं नम्रं दृष्ट्वा पुरः स्थितम् । युद्धार्थी शक्रतनयो nÃbhyanandatk­täjalim // Bhmj_14.150 // दृष्ट्वा मां सायुधं प्राप्तं साम्ना प्रत्युद्यतो ऽसि किम् । धिक्त्वामक्षत्त्रियं भीरुमित्यूचे तं धनंजयः ॥ Bhmj_14.151 // अत्रान्तरे महीं भित्त्वा समुत्थायोरगाङ्गना । भर्तुः पाण्डुसुतस्याग्रे babhëe बभ्रुवाहनम् ॥ Bhmj_14.152 // युद्धेन तुष्यति पिता तवायं सुभटप्रियः । वीरसंतानसफला शौर्यश्रीरभिमानिनाम् ॥ Bhmj_14.153 // इत्युक्तः स तया धन्वी रथं हेमहरिध्वजम् । आरुह्यामुक्तकवचः पितरं योद्धुमाययौ ॥ Bhmj_14.154 // ततः शरशतैर्विद्धस्तेन श्रान्तो धनंजयः । आनन्दनिर्भरस्तस्य प्रशशंस पराक्रमम् ॥ Bhmj_14.155 // गाण्डीवधन्वना मुक्तान्नाराचान्वज्रगौरवान् । अप्राप्तानेव चिच्छेद शरैश्चित्राङ्गदासुतः ॥ Bhmj_14.156 // अथोन्ममाथ पुत्रस्य स्यन्दनं शक्रनन्दनः । हेमपत्त्रलताचित्रमुद्यानमिव मारुतः ॥ Bhmj_14.157 // विलोक्य विरथं पुत्रं युध्यमानमसंभ्रमम् । मन्दप्रयत्नशिथिलान्प्राहिणोद्विजयः शरान् ॥ Bhmj_14.158 // अथ तीक्ष्णेन हृदये पत्त्रिणा बभ्रुवाहनः । वज्रेणेवाचलभिदा जघान श्वेतवाहनम् ॥ Bhmj_14.159 // अवध्ये सर्वभूतानां पुत्रेण nihater'june । नादो बभूव गगने हा हेति त्रिदिवौकसाम् ॥ Bhmj_14.160 // पितरं पतितं दृष्ट्वा शक्रकेतुमिव क्षितौ । मुमोह निन्दन्नात्मानं tyaktacÃpor'junÃtmaja÷ // Bhmj_14.161 // अथ चित्राङ्गदाभ्येत्य पुत्रेण निहतं पतिम् । विलोक्य शोकसंपन्ना विललाप सुमध्यमा ॥ Bhmj_14.162 // अहो बत चिरादेत्य जायाया मम मन्दिरम् । आर्यपुत्र त्वयातिथ्यं प्राप्तं पुत्राद्बलीयसः ॥ Bhmj_14.163 // अहो नु हतभाग्याहं चिरविप्रोषितं पतिम् । त्वां प्राप्तं नयनानन्दं पश्यामि निहतं क्षितौ ॥ Bhmj_14.164 // इत्युक्त्वा gìhamÃliÇgya सा पतिं bëpagadgadà । उलूपी नागतनया भुवि चित्राङ्गदापतत् ॥ Bhmj_14.165 // लब्धसंज्ञो ऽथ शोकार्तः प्रलपन्बभ्रुवाहनः । शरीरत्यागनियमं चक्रे किल्बिषकूणितः ॥ Bhmj_14.166 // ततः प्रदध्यौ मनसा नागी संजीवनं मणिम् । स च ध्यातस्तया सत्या नागलोकात्समाययौ ॥ Bhmj_14.167 // स्पृष्टो ऽथ हृदये तेन जीवितं प्राप्य फल्गुणः । चित्राङ्गदा च सहसा शोकं त्यक्त्वा ह्रियं ययौ ॥ Bhmj_14.168 // ततो निवेद्य वृत्तान्तं जगाद भुजगात्मजा । उलूपी धैर्यलधिं सुप्तोत्थिचमिवार्जुनम् ॥ Bhmj_14.169 // शापो भीष्मवधादेष दत्तस्ते वसुभिः पुरा । को ऽन्यथा त्वां रणे शक्तो जेतुं निर्जितधूर्जटिम् ॥ Bhmj_14.170 // मत्पिता मयि वात्सल्याच्छापिता वसवश्च ते । ऊचुस्त्वच्छापनिर्वाणं रत्नमेतन्महाप्रभम् ॥ Bhmj_14.171 // श्रुत्वैतद्विस्मितः पार्थो नागीं चित्राङ्गदां तथा । परिसान्त्व्य शनैः पूजां जग्राह तनयार्पिताम् ॥ Bhmj_14.172 // ततस्तं दयितं वीरः पुत्रमामन्त्र्य पाण्डवः । हयानुसारी बभ्राम वसुधामब्धिमेखलाम् ॥ Bhmj_14.173 // स जित्वा मगधाधीशं जरासंधात्मजात्मजम् । वङ्गान्पुण्ड्रान्किरातांश्च दाक्षिणात्यान्समागधान् ॥ Bhmj_14.174 // गान्धारान्सौबलसुतान्राजपुत्रान्प्रहारिणः । आगन्तव्यं मखे राज्ञः सर्वैरित्यादिदेश तान् ॥ Bhmj_14.175 // ततः प्रतिनिवृत्तेन तुरगेन सहार्जुनः । विवेश पूजितः पौरौर्विजयी हस्तिनापुरम् ॥ Bhmj_14.176 // ***** हयोत्सर्गः ॥ 5 ॥ ***** ततः प्रवृत्ते विधिवद्यज्ञे कनकवर्षिणः । राज्ञो मुनिजनाकीर्णे प्राप्तेष्वखिलराजसु ॥ Bhmj_14.177 // जनन्या सह भूपाले संप्राप्ते बभ्रुवाहने । सादरं फल्गुणप्रीत्या पूजिते पाण्डुनन्दनैः ॥ Bhmj_14.178 // निःशेषकल्मषप्लोषदिव्यदीक्षाकृतक्षणः । क्रियामहीनां विदधे स्वयं सत्यवतीसुतः ॥ Bhmj_14.179 // हैमं तत्राभवत्सर्वमिष्टकाचयनादिकम् । यूपभाण्डघनस्थालीपर्यङ्कगृहतोरणम् ॥ Bhmj_14.180 // देवर्षिसिद्धगन्धर्वकिंनरा मङ्गलं जगुः । कर्मान्तरेषु यज्ञस्य ननृतुश्चाप्सरोगणाः ॥ Bhmj_14.181 // शमिते पशुसङ्घे च तुरगं ब्राह्मणोत्तमाः । आलभन्त यथाशास्त्रमुपसंरोध्य पार्षतीम् ॥ Bhmj_14.182 // ततस्ते याजकास्तत्र वपामुद्धृत्य वाजिनः । श्रपयित्वा शुभं धूमं पाण्डवेभ्यो न्यवेदयन् ॥ Bhmj_14.183 // ततः पूर्णे न विधिना व्यासाय पृथिवीपतिः । चतुःसमुद्ररसनां पृथिवीं दक्षिणां दधौ ॥ Bhmj_14.184 // दत्त्वाथ हेमकोटीनां कोटिं तद्वचसा नृपः । ब्राह्मणेभ्यः पुनः क्षोणीं जग्राह मुनिनार्पिताम् ॥ Bhmj_14.185 // पूजयित्वा नरेन्द्रेण मानार्हेष्वथ राजसु । विसृष्टेष्वभवत्को ऽपि ब्रह्मसङ्घमहोत्सवः ॥ Bhmj_14.186 // बभूवुस्तत्र वाहिन्यो मधुनः क्षीरसर्पिषाम् । बभुश्च कुलशैलाभा भक्ष्या मोदकराशयः ॥ Bhmj_14.187 // द्विजेभ्यो दीयमानेषु हेमरत्नेषु भूभुजा । शक्रायुधैरिव व्याप्ता दिशो दश चकाशिरे ॥ Bhmj_14.188 // dh­tarëÂra÷ सविदुरः सञ्जयः सुबलात्मजाः । तस्थुर्दैवतवत्तत्र पूज्यमाना महीभुजा ॥ Bhmj_14.189 // ***** यज्ञः ॥ 6 ॥ ***** अत्रान्तरे हेमचित्रपार्श्वो बिलमुखोद्गतः । नकुलो लघुसंचारो यज्ञभूमिमुपाययौ ॥ Bhmj_14.190 // स मनुष्यगिरा प्राह जनयञ्जनकौतुकम् । अहो नु सक्तृप्रस्थेन न तुल्यो ऽयं महामखः ॥ Bhmj_14.191 // नूनं दानकणः शुद्धः कृशो ऽपि प्रथते नृणाम् । नूनं बहुद्रविणता मिथ्यैवोत्सवडम्बरः ॥ Bhmj_14.192 // इति ब्रुवाणः पृष्टो ऽसौ विप्रैर्विस्मयनिर्भरैः । उवाच स्रक्तुप्रस्थस्य माहात्म्यं श्रूयतां द्विजाः ॥ Bhmj_14.193 // शिलोच्छवृत्तिरभवत्कुरुक्षेत्रे पुरा द्विजः । विशुद्धसत्त्वद्रविणः कृशो बहुकुटुम्बकः ॥ Bhmj_14.194 // घोरे कदाचिद्दुर्भिक्षे क्षीणवृत्तिश्चिरेण सः । कृच्छ्रात्क्षेत्रशतं भ्रान्त्वा सक्तुप्रस्थमवाप्तवान् ॥ Bhmj_14.195 // बैश्वदेवेन विधिना स कृत्वावश्यकं गृहे । कलत्रसहितो भोक्तुं प्रस्थितो ऽपश्यदर्थिनम् ॥ Bhmj_14.196 // क्षुत्परीतः क्षुधाक्रान्तं स तं दृष्ट्वातिथिं द्विजः । ददौ स्वमशनं तस्मै संतोषविषदाशयः ॥ Bhmj_14.197 // तद्भुक्त्वा नाभवत्तस्य क्षुन्नवृत्तिर्यदार्थिनः । तद्भार्या तत्सुतश्चास्मै तत्स्नुषा च ददौ तदा ॥ Bhmj_14.198 // सर्वेषां भोजनेनाथ तृप्तः सो ऽतिथिरब्रवीत् । धर्मस्तुष्टो ऽस्मि सत्त्वेन महती सिद्धिरस्तु वः ॥ Bhmj_14.199 // इत्युक्त्वान्तर्हिते तस्मिन्विमानैस्तरणिप्रभैः । सशरीरा दिवं प्रापुः सर्वे ते श्लाघ्यवृत्तयः ॥ Bhmj_14.200 // अथाहं सक्तुगन्धेन समाहूतो बिलाश्रयः । तामुच्छिष्टभुवं प्राप्तो भुक्तवान्यत्र सो ऽतिथिः ॥ Bhmj_14.201 // तत्पात्रसलिलस्पृष्टमेकं पार्श्वमिदं मम । लुठितं हेमरुचिरं जातं पुण्यैरिवाप्लुतम् ॥ Bhmj_14.202 // द्वितीयपार्श्वचिन्ता मे कथं हैमं भवेदिति । बभूव सुचिरं तस्मात्प्राप्तो ऽहं वसुधाधिपम् ॥ Bhmj_14.203 // द्विजलक्षसहस्राणामिह भोजनभूमिषु । भ्रान्तस्यापि न संजातः को ऽपि कान्तो लवस्तनौ ॥ Bhmj_14.204 // तस्मान्न सक्तुप्रस्थस्य समतामर्हति क्रतुः । इत्युक्त्वा नकुलः प्रायाच्चित्रकान्तिरदर्शनम् ॥ Bhmj_14.205 // एवं यज्ञसहस्रेभ्यः श्रेयसी भावशुद्धता । मनसः किल वैमल्यं परं ब्रह्म प्रचक्षते ॥ Bhmj_14.206 // अगस्त्यस्य पुरा सत्रे विप्रा द्वादशवार्षिके । शशंसुर्भाविनीं घोरामनावृष्टिं परस्परम् ॥ Bhmj_14.207 // ततो ऽगस्त्यः परित्यज्य द्रव्ययज्ञं महामतिः । चकार स्तब्धमनसा ध्यानयज्ञं तपोनिधिः ॥ Bhmj_14.208 // स एव वसुसंपन्नः सर्ववित्कृतसंनिधिः । क्रतुर्बभूव येनेन्द्रो ववर्षानन्दनिर्भरः ॥ Bhmj_14.209 // श्रेयान्सत्त्वविशुद्धस्य पाण्डवस्याभवत्क्रतुः । किं तु स्वकार्यान्नकुलस्तत्र चक्रे विमाननाम् ॥ Bhmj_14.210 // जिज्ञासुर्जमदग्निं प्राक्स्वयं क्रोधः श्वविग्रहः । पस्पर्श जिह्वया श्राद्धे धृतं हि पिठिरे पयः ॥ Bhmj_14.211 // क्रोधो ऽयमिति विज्ञाय मुनिस्तं ज्ञानलोचनः । न शशाप ततो भीतः क्रोधः कम्पाकुलो ऽभवत् ॥ Bhmj_14.212 // ततस्ते पितरः क्रुद्धा येषां श्राद्धे धृतं पयः । अशपन्सुचिरं येन क्रोधो नकुलतां ययौ ॥ Bhmj_14.213 // अवमानकथां कृत्वा स्वयं यौधिष्ठिरे क्रतौ । शापक्षयं प्राप्स्यसीति तैरेवास्य कृतो ऽवधिः ॥ Bhmj_14.214 // ***** नकुलोपाख्यानम् ॥ 7 ॥ ***** इति सकलनरेन्द्रैर्वन्द्यमानस्य राज्ञो द्विजजनपरिपुष्टः सत्त्वपुष्पप्रकारः । शुभफलनिचयाद्यो यज्ञसंभारमूलश्चरिततरुरुदारः सत्यशाखो रराज ॥ Bhmj_14.215 // इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्वमेधिकं पर्व