Ksemendra: Bharatamanjari
12. Striparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








//strīparva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_12.1 //

gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau /
hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ // Bhmj_12.2 //

tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi /
bhagavānatha cābhyetya pārāśaryo vyalokayat // Bhmj_12.3 //

sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram /
vidureṇa sahovāca kṛṣṇena ca kṛpākulaḥ // Bhmj_12.4 //

abhāvaḥ prākca paścācca dehināṃ satataṃ sthitaḥ /
teṣu madhyavikāreṣu kaḥ śnehaṃ kartumarhasi // Bhmj_12.5 //

apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
jalabudbudavatsarve karmayogena jantavaḥ // Bhmj_12.6 //

satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ /
sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava // Bhmj_12.7 //

narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
pratīpameti yātānāṃ kaṇikāpi na pārṣadām // Bhmj_12.8 //

āyāsāya prayāso 'yaṃ śokavyasanasaṃbhavaḥ /
adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām // Bhmj_12.9 //

namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
kāyo vārdhakamāyāti svayaṃ yena śarīriṇām // Bhmj_12.10 //

ātmāparādhātputrāste kālena kavalīkṛtāḥ /
tasmānna pāṇḍaputrebhyaḥ kilbiṣātkroddhamarhasi // Bhmj_12.11 //

dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu mā kṛthāḥ // Bhmj_12.12 //

gāndhārīṃ brūhi sahasā mohe majjati no yathā /
eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam // Bhmj_12.13 //

iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram /
draṣṭumabhyāyayuḥ pārthā lajjānamraśirodharāḥ // Bhmj_12.14 //

āliliṅga tato rājā prajñācakṣuryudhiṣṭhiram /
bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam // Bhmj_12.15 //

āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ /
prayayau kaṇaśastena sarve vismayamāyayuḥ // Bhmj_12.16 //

dharmasūnustato vṛddhāṃ praṇanāma pativratām /
gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām // Bhmj_12.17 //

adho nipatitastasyāḥ pādayordharmanandanaḥ /
dadāhāṅguṣṭhayugalaṃ dṛṣṭikopānalākulaḥ // Bhmj_12.18 //

tato hatānāṃ duḥkhārtā vallabhā jagatībhujām /
raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā // Bhmj_12.19 //

vilapya karuṇaṃ tatra vihvalā subalātmajā /
babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā // Bhmj_12.20 //

paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān /
śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā // Bhmj_12.21 //

paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama // Bhmj_12.22 //

hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam /
kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā // Bhmj_12.23 //

labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
rājarājasya mahiṣī paripṛcchati vallabham // Bhmj_12.24 //

utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate // Bhmj_12.25 //

na te kanakaparyaṅke vilāsaśayane vṛtā /
asminnarapate suptā raktakṣībā kathaṃ śivā // Bhmj_12.26 //

eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
nipītaṃ rākṣaseneva yasya bhīmena śoṇitam // Bhmj_12.27 //

ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ /
sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate // Bhmj_12.28 //

dantastambhāviva bhraṣṭāvanaṅgaṅganatoraṇau /
saralau pātitāvatya(?) manyete kāladantinā // Bhmj_12.29 //

ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
rociṣṇuriha vibhraṣṭaḥ spṛṣṭaḥ kāntiparikṣayāt // Bhmj_12.30 //

pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava /
vānteva satatā pītā rājacūḍāmaṇicchaviḥ // Bhmj_12.31 //

lokapāle tvayi divaṃ yāte nandanakautukāt /
dhanyābhimānitevaikā kīrtistvadanuyāyinī // Bhmj_12.32 //

bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure /
kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim // Bhmj_12.33 //

yaḥ sa kaṅkaṇjhāṅkārairvyajanairvijito nṛpaḥ /
kravyādapakṣivātene so 'yamadyāpi vījyate // Bhmj_12.34 //

iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ /
samākṛṣya viveṣṭante patitāḥ paśya bhūtale // Bhmj_12.35 //

itaḥ subhadrā saubhadraṃ putrakaṃ putravatsalā /
parimārṣṭi rajodigdhaṃ stanau dātumivodyatā // Bhmj_12.36 //

aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā /
vadanaṃ bāṣpadhārābhiḥ prakṣālya paripṛcchati // Bhmj_12.37 //

ayi nātha tathā tattaduktvā praṇayapeśalam /
bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām // Bhmj_12.38 //

gāṇḍīvadhanvanaḥ putraścakrapāṇeḥ svasuḥ sutaḥ /
tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ // Bhmj_12.39 //

idaṃ te vadanaṃ kāntaṃ kamalākamalopamam /
nūnamāpāsyati smeraṃ dhanyaḥ svargavadhūjanaḥ // Bhmj_12.40 //

nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ // Bhmj_12.41 //

śaśāṅkaśaṅkayā śaṅke tvayi tridivagāmini /
karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam // Bhmj_12.42 //

yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase // Bhmj_12.43 //

kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase // Bhmj_12.44 //

punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
prahṛtaṃ tvaccharīre yaurdhiktāndagdhavilocanān // Bhmj_12.45 //

kusumāyudhatulyasya kusumāyudhataiva te /
nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā // Bhmj_12.46 //

evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām /
virāṭapatnyo yāntyetā rudantyaḥ patyurantikam // Bhmj_12.47 //

sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
vadhūbhirāvṛto bhūmau divīvāpsarasāṃ gaṇaiḥ // Bhmj_12.48 //

eṣā droṇaśacchinnaṃ sudoṣṇā bharturānanam /
vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā // Bhmj_12.49 //

kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati // Bhmj_12.50 //

nāmni saṃkīrtite yasya prāpurnidrāṃ na śatravaḥ /
sa tvamadya hataḥ śeṣe dhikkālasya durantatām // Bhmj_12.51 //

jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ // Bhmj_12.52 //

nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ /
kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam // Bhmj_12.53 //

iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ /
dārayanti kucābhogaṃ vṛṣasenasya mātaraḥ // Bhmj_12.54 //

paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham /
bālā śociti matputrī na ca jānāti śocitum // Bhmj_12.55 //

eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām // Bhmj_12.56 //

paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ /
rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā // Bhmj_12.57 //

paśya droṇasya samare vahneḥ śāntārciṣo yathā /
saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrcchitān // Bhmj_12.58 //

eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā // Bhmj_12.59 //

raṇayajñamahīyūpe yūpadhvajabhuje tava /
nikṛte jiṣṇunā manye yaśo nirlūnamātmanaḥ // Bhmj_12.60 //

lakṣmīkareṇukālāne bhūbhārabhujageśvare /
śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī // Bhmj_12.61 //

candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ /
āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ // Bhmj_12.62 //

arthikalpadrume doṣṇi cchinne 'smiñśatruyoṣitām /
vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ // Bhmj_12.63 //

haṭhakaṇṭhagrahaḥ prauḍhaḥ ko nāma hariṇīdṛśām /
keyūrakāntikalikāṃ karṇapūrīkariṣyati // Bhmj_12.64 //

iti pralāpinī vakti vihvalā kamaleśvaram /
pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā // Bhmj_12.65 //

hitopadeśavidveṣī śukuniḥ paśya bhakṣyate /
śivābhiraśivācāro veśyābhiriva vittavān // Bhmj_12.66 //

pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā // Bhmj_12.67 //

itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
hṛdayāni pralāpena dārayantyaśmanāmapi // Bhmj_12.68 //

saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam /
etāḥ komalakāminyaḥ śotanti śaśirociṣam // Bhmj_12.69 //

dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
bhāntyete droṇanihatā bhraṣṭā vidyādharā iva // Bhmj_12.70 //

kekayo dhṛṣṭaketuśca jayatsenaśca māgadhaḥ /
vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ // Bhmj_12.71 //

alāyudho 'lambusaśca bhagadattaḥ śrutāyudhaḥ /
vindānuvindāvāvantyau jalasaṃdhaḥ sulocanaḥ // Bhmj_12.72 //

pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ // Bhmj_12.73 //

śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ /
sarvakṣayādvā dveṣādvā sarvajñena ca līlayā // Bhmj_12.74 //

ṣaṅviṃśe vatsare prāpte vṛṣṇīnāṃ samare mithaḥ /
tasmāttāvāpi bhavitā vipulo bāndhavakṣayaḥ // Bhmj_12.75 //

tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati /
ityuktvā tārakaruṇaṃ ruroda subalātmajā // Bhmj_12.76 //

tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ /
vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam // Bhmj_12.77 //

avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
avaśyaṃ kṣatriyasute hantāhaṃ kila vidviṣām // Bhmj_12.78 //

ityuktavati dāśārhe dhṛtarāṣṭro yudhiṣṭhiram /
gatiṃ papraccha vīrāṇāṃ parimāṇaṃ ca saṃkṣaye // Bhmj_12.79 //

tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe /
viṃśatiśca sahasrāṇi koṭyaḥ ṣaḍadhikāśca ṣaṭ // Bhmj_12.80 //

vīrāṇāṃ gaṇanārhāṇāmasminnāyodhane hatāḥ /
aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ // Bhmj_12.81 //

bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ /
ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ // Bhmj_12.82 //

merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk // Bhmj_12.83 //

ityuktvā dharmatanayo hatānāṃ jagatībhujām /
bandhūnāṃ cādideśāśu saṃskāraṃ vibhavocitam // Bhmj_12.84 //

indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā /
yuyutsuśca girā tasya teṣāmantyavidhau yayuḥ // Bhmj_12.85 //

mālyairvastrairaṃlakārairbhūṣitāste mahārathāḥ /
citānaleṣu nihitāḥ svapratāpamivāviśan // Bhmj_12.86 //

athodatiṣṭhannārīṇāṃ saṃhatānāmitastataḥ /
mithaḥ kaṇṭhavilagnānāṃ karuṇo rodanadhvaniḥ // Bhmj_12.87 //

dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
anuyāto nṛpastrībhiryayau snātumathāpagām // Bhmj_12.88 //

śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
bhrātre duḥkhāddadau tasmai bāṣpamiśrāṃ jalāñjalim // Bhmj_12.89 //

sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
ādideśa nṛpastrīṇāṃ kriyāyau paṭamaṇḍapān // Bhmj_12.90 //

tā bhūmipālalalanā saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ // Bhmj_12.91 //


iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ strīparva