Ksemendra: Bharatamanjari 12. Striparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //स्त्रीपर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_12.1 ॥ गान्धारी dh­tarëÂraÓca राजा व्याकुलमानसौ । हतावथ सुतान्द्रष्टुं सोत्कण्ठाविव जग्मतुः ॥ Bhmj_12.2 ॥ तत्र तौ विलपन्तौ च क्षिपन्तौ च तनुं भुवि । भगवानथ चाभ्येत्य पाराशर्यो व्यलोकयत् ॥ Bhmj_12.3 ॥ स दीनं पतितं भूमौ हतपुत्रं नरेश्वरम् । विदुरेण सहोवाच कृष्णेन च कृपाकुलः ॥ Bhmj_12.4 ॥ अभावः प्राक्च पश्चाच्च देहिनां सततं स्थितः । तेषु मध्यविकारेषु कः श्नेहं कर्तुमर्हसि ॥ Bhmj_12.5 ॥ अपारे ऽस्मिन्भवाम्भोधौ भवन्ति न भवन्ति च । जलबुद्बुदवत्सर्वे कर्मयोगेन जन्तवः ॥ Bhmj_12.6 ॥ सत्यं भूभारशान्त्यर्थमजायत सुयोधनः । स च यातस्तथा कृत्वा कस्त्वं तस्य स कस्तव ॥ Bhmj_12.7 ॥ नरेन्द्र मा कृथाः शोकं प्रवृत्ते ऽस्मिन्महालये । प्रतीपमेति यातानां कणिकापि न पार्षदाम् ॥ Bhmj_12.8 ॥ आयासाय प्रयासो ऽयं शोकव्यसनसंभवः । अधुना दुःखवृक्षाणां स्नेहो मूलं निवार्यताम् ॥ Bhmj_12.9 ॥ नमः कालाय यः को ऽपि विद्यते मृत्युना वृतः । कायो वार्धकमायाति स्वयं येन शरीरिणाम् ॥ Bhmj_12.10 ॥ आत्मापराधात्पुत्रास्ते कालेन कवलीकृताः । तस्मान्न पाण्डपुत्रेभ्यः किल्बिषात्क्रोद्धमर्हसि ॥ Bhmj_12.11 ॥ धर्मनित्याः कृतधियस्ते धर्मेण क्षतास्तव । पाण्डवा भ्रातरं स्मृत्वा कालुष्यं तेषु मा कृथाः ॥ Bhmj_12.12 ॥ गान्धारीं ब्रूहि सहसा मोहे मज्जति नो यथा । एषैवोक्तवती पूर्वं जये धर्मो निबन्धनम् ॥ Bhmj_12.13 ॥ इति तेषां गिरा क्षिप्रं समोहं कौरवेश्वरम् । द्रष्टुमभ्याययुः पार्था लज्जानम्रशिरोधराः ॥ Bhmj_12.14 ॥ आलिलिङ्ग ततो राजा प्रज्ञाचक्षुर्युधिष्ठिरम् । भीमं मायामयं पश्चात्कृष्णबुद्ध्या विवर्धितम् ॥ Bhmj_12.15 ॥ आययौ मारुतिर्द्वेषाद्भुजाभ्यां तेन pŬita÷ / प्रययौ कणशस्तेन सर्वे विस्मयमाययुः ॥ Bhmj_12.16 ॥ धर्मसूनुस्ततो वृद्धां प्रणनाम पतिव्रताम् । गान्धारीं भर्तृसादृश्यात्सदा वस्त्रावृतेक्षणाम् ॥ Bhmj_12.17 ॥ अधो निपतितस्तस्याः पादयोर्धर्मनन्दनः । ददाहाङ्गुष्ठयुगलं दृष्टिकोपानलाकुलः ॥ Bhmj_12.18 ॥ ततो हतानां दुःखार्ता वल्लभा जगतीभुजाम् । रणमध्यं प्रतिययुर्गान्धारी च स्नुषाकुला ॥ Bhmj_12.19 ॥ विलप्य करुणं तत्र विह्वला सुबलात्मजा । babhëe केशवं सास्रा दिव्यदृष्टिः पतिव्रता ॥ Bhmj_12.20 ॥ पश्यैतान्कृष्ण मत्पुत्रान्सीमन्तिन्यो रणे हतान् । शोचन्ति याः पुरा दृष्टा न सूर्येण न चेन्दुना ॥ Bhmj_12.21 ॥ पश्यान्तःपुरचारीभिरप्सरोभिरिवावृतः । संमुखं निहतः शूरो भग्नोरुस्तनयो मम ॥ Bhmj_12.22 ॥ हतनागां हताश्वां च सुयोधनवधूरियम् । क्ष्मां सपत्नीमिवालोक्य पश्य मूर्च्छामुपागता ॥ Bhmj_12.23 ॥ लब्धसंज्ञा शनैरेषा परिमृज्य रजश्चिरम् । राजराजस्य महिषी परिपृच्छति वल्लभम् ॥ Bhmj_12.24 ॥ उत्सङ्गे मामिवादाय रत्नांशुकवतीं गदाम् । दोर्भ्यां च भुवमालिङ्ग्य कथं सुप्तो ऽसि भूपते ॥ Bhmj_12.25 ॥ न ते कनकपर्यङ्के विलासशयने वृता । अस्मिन्नरपते सुप्ता रक्तक्षीबा कथं शिवा ॥ Bhmj_12.26 ॥ एषः दुःशासनः शेते प्रियो रम्यस्तवानुजः । निपीतं राक्षसेनेव यस्य भीमेन शोणितम् ॥ Bhmj_12.27 ॥ अयं ते दयितः पुत्रो लक्ष्मणः शत्रुणा हतः । सजीव इव वक्तुं त्वं नाथ किंचित्समीहते ॥ Bhmj_12.28 ॥ दन्तस्तम्भाविव भ्रष्टावनङ्गङ्गनतोरणौ । सरलौ पातितावत्य(?) मन्येते कालदन्तिना ॥ Bhmj_12.29 ॥ अयं ते मौलिरुचितश्चिरं मूर्ध्नि सुखोषितः । रोचिष्णुरिह विभ्रष्टः स्पृष्टः कान्तिपरिक्षयात् ॥ Bhmj_12.30 ॥ पादाभ्यां रुधिरार्द्राभ्यां रणसंचारिणस्तव । वान्तेव सतता पीता rÃjacƬÃmaïicchavi÷ // Bhmj_12.31 // लोकपाले त्वयि दिवं याते नन्दनकौतुकात् । धन्याभिमानितेवैका कीर्तिस्त्वदनुयायिनी ॥ Bhmj_12.32 ॥ भ्राजिष्णुरत्नवलये दोष्णि कर्पूरपाण्डुरे । कस्यान्यस्य मही यातु शेषविश्रान्तिनिर्वृतिम् ॥ Bhmj_12.33 ॥ यः स कङ्कण्झाङ्कारैर्व्यजनैर्विजितो नृपः । क्रव्यादपक्षिवातेने सो ऽयमद्यापि वीज्यते ॥ Bhmj_12.34 ॥ इति दुर्योधनवधूं क्रोशन्तीं कौरवस्त्रियः । समाकृष्य विवेष्टन्ते पतिताः पश्य भूतले ॥ Bhmj_12.35 ॥ इतः सुभद्रा सौभद्रं पुत्रकं पुत्रवत्सला । परिमार्ष्टि रजोदिग्धं स्तनौ दातुमिवोद्यता ॥ Bhmj_12.36 ॥ अङ्के शशाङ्कसदृशं कृत्वेयं पत्युरुत्तरा । वदनं bëpadhÃrÃbhi÷ प्रक्षाल्य परिपृच्छति ॥ Bhmj_12.37 ॥ अयि नाथ तथा तत्तदुक्त्वा प्रणयपेशलम् । भूमिमालिङ्ग्य किं शेषे प्रियामद्य विहाय माम् ॥ Bhmj_12.38 ॥ गाण्डीवधन्वनः पुत्रश्चक्रपाणेः स्वसुः सुतः । त्वं शक्रसदृशः शौर्ये कथमेको हतः परैः ॥ Bhmj_12.39 ॥ इदं ते वदनं कान्तं कमलाकमलोपमम् । नूनमापास्यति स्मेरं धन्यः स्वर्गवधूजनः ॥ Bhmj_12.40 ॥ नन्वनङ्गतयानङ्गस्त्वय्यभून्नोपमास्पदम् । सो ऽयमङ्गवधात्कान्त त्वयाद्य सफलीकृतः ॥ Bhmj_12.41 ॥ शशाङ्कशङ्कया शङ्के त्वयि त्रिदिवगामिनि । करोति तारकापङ्क्तिः कण्ठे मुक्तावलीभ्रमम् ॥ Bhmj_12.42 ॥ याहं त्वया नववधूः प्रत्यालापं पुरार्थिता । त्वां स्वयं bhëyamÃïÃæ मां कथं न pratibhëase ॥ Bhmj_12.43 // क्व नु सर्वगुणग्रामगणनीयस्य ते गतम् । दाक्षिण्यं स्वर्गललनासक्तो यन्मामुपेक्षसे ॥ Bhmj_12.44 ॥ पुनः कर्तुमशक्ये ऽस्मिन्धातुः सौभाग्यवर्णने । प्रहृतं त्वच्छरीरे यौर्धिक्तान्दग्धविलोचनान् ॥ Bhmj_12.45 ॥ कुसुमायुधतुल्यस्य कुसुमायुधतैव ते । नूनं रणे ऽभूत्त्वां वीराः सेहिरे कथमन्यथा ॥ Bhmj_12.46 ॥ एवं विलापिनीं बालां बलादाकृष्य पुत्रिकाम् । विराटपत्न्यो यान्त्येता रुदन्त्यः पत्युरन्तिकम् ॥ Bhmj_12.47 ॥ सानुजः स सुतामात्यो विराटनृपतिर्हतः । वधूभिरावृतो भूमौ दिवीवाप्सरसां गणैः ॥ Bhmj_12.48 ॥ एषा द्रोणशच्छिन्नं सुदोष्णा भर्तुराननम् । विलोक्य तारं क्रोशन्ती रुद्धा सख्येव मूर्च्छया ॥ Bhmj_12.49 ॥ क्रव्यादलुप्तावयवं पश्य कर्णं वधूजनः । परायणं कौरवाणामालिङ्ग्यालिङ्ग्य शोचति ॥ Bhmj_12.50 ॥ नाम्नि संकीर्तिते यस्य प्रापुर्निद्रां न शत्रवः । स त्वमद्य हतः शेषे धिक्कालस्य दुरन्तताम् ॥ Bhmj_12.51 ॥ जम्भारिरभवद्यस्य वर्मकुण्डलयाचकः । सत्यसंधः कथं कणः कर्णशेषीकृतः खगैः ॥ Bhmj_12.52 ॥ निसर्गविसरः सर्गः सर्वथा हतवेधसः । कृत्वा यः शक्रतुल्यत्वं न चक्रे कल्पसाक्षिणम् ॥ Bhmj_12.53 ॥ इति प्रकीर्णाभरणाः क्रन्दन्त्यः कर्णयोषितः । दारयन्ति कुचाभोगं वृषसेनस्य मातरः ॥ Bhmj_12.54 ॥ पश्य जामातरं कृष्ण हतं मम जयद्रथम् । बाला शोचिति मत्पुत्री न च जानाति शोचितुम् ॥ Bhmj_12.55 ॥ एष शल्यो हतः संख्ये रिपुशल्यपराक्रमः । शल्यतामधुना यातः पश्यान्तःपुरयोषिताम् ॥ Bhmj_12.56 ॥ पश्यास्य कृष्यते जिह्वा मद्रराजस्य वायसैः । राधेयस्यैष विदधे युधि तेजोवधं यया ॥ Bhmj_12.57 ॥ पश्य द्रोणस्य समरे वह्नेः शान्तार्चिषो यथा । संस्कारः क्रियते विप्रैः क्रिमीनुत्सार्य मूर्च्छितान् ॥ Bhmj_12.58 ॥ एष भूरिश्रवा वीरः सोमदत्तसुतो हतः । महिष्या शोच्यते वीरश्छिन्नबाहुः किरीटिना ॥ Bhmj_12.59 ॥ रणयज्ञमहीयूपे यूपध्वजभुजे तव । निकृते जिष्णुना मन्ये यशो निर्लूनमात्मनः ॥ Bhmj_12.60 ॥ लक्ष्मीकरेणुकालाने भूभारभुजगेश्वरे । शिवाकृष्टे विरौतीव दोष्णि ते कङ्कणावली ॥ Bhmj_12.61 ॥ चन्द्रिकाभरणे हर्म्ये त्वत्प्रेमाभरणाः स्त्रियः । आलिलिङ्ग पुरा सो ऽयं विलासाभरणो भुजः ॥ Bhmj_12.62 ॥ अर्थिकल्पद्रुमे दोष्णि च्छिन्ने ऽस्मिञ्शत्रुयोषिताम् । वैधव्यदीक्षागुरुतां वीर यास्यति को ऽपरः ॥ Bhmj_12.63 ॥ हठकण्ठग्रहः प्रौढः को नाम हरिणीदृशाम् । केयूरकान्तिकलिकां कर्णपूरीकरिष्यति ॥ Bhmj_12.64 ॥ इति प्रलापिनी वक्ति विह्वला कमलेश्वरम् । प्रवरं भूरियशसं भूरिश्रवसमात्मना ॥ Bhmj_12.65 ॥ हितोपदेशविद्वेषी शुकुनिः पश्य भक्ष्यते । शिवाभिरशिवाचारो वेश्याभिरिव वित्तवान् ॥ Bhmj_12.66 ॥ पृथिवी क्षपिता क्षिप्रं क्षुद्रैः कर्णान्तगामिभिः । इतः पूर्वमनेनाक्षैरितो बाणैः किरीटिना ॥ Bhmj_12.67 ॥ इतः सुदक्षिणस्यैताः प्रियाः काम्बोजभूपतेः । हृदयानि प्रलापेन दारयन्त्यश्मनामपि ॥ Bhmj_12.68 ॥ सौभद्रशरनिर्भिन्नं राजपुत्रं बृहद्बलम् । एताः कोमलकामिन्यः शोतन्ति शशिरोचिषम् ॥ Bhmj_12.69 ॥ धृष्टद्युम्नसुता दीप्तहेममालाविभूषिताः । भान्त्येते द्रोणनिहता भ्रष्टा विद्याधरा इव ॥ Bhmj_12.70 ॥ केकयो धृष्टकेतुश्च जयत्सेनश्च मागधः । वृद्धश्च राजा द्रुपदः सामात्यसुतबान्धवः ॥ Bhmj_12.71 ॥ अलायुधो ऽलम्बुसश्च भगदत्तः श्रुतायुधः । विन्दानुविन्दावावन्त्यौ जलसंधः सुलोचनः ॥ Bhmj_12.72 ॥ प्रवराः पार्थिवाश्चान्ये हता वीराः सहस्रशः । लब्धजीवा इवाभान्ति कान्ताभिः परिवारिताः ॥ Bhmj_12.73 ॥ शक्तेनापि त्वया कृष्ण यस्मात्कामादुपेक्षिताः । सर्वक्षयाद्वा द्वेषाद्वा सर्वज्ञेन च लीलया ॥ Bhmj_12.74 ॥ षङ्विंशे वत्सरे प्राप्ते वृष्णीनां समरे मिथः । तस्मात्तावापि भविता विपुलो बान्धवक्षयः ॥ Bhmj_12.75 ॥ तवाप्यनुचितः को ऽपि वधहेतुर्भविष्यति । इत्युक्त्वा तारकरुणं रुरोद सुबलात्मजा ॥ Bhmj_12.76 ॥ तामुवाच हसन्कृष्णः स्वेच्छासृष्टलयोदयः । विधिनैतत्पुरादिष्टं पुनरुक्तं त्वयोदितम् ॥ Bhmj_12.77 ॥ अवश्यभाविनि शुचं क्षये ऽस्मिन्मा वृथा कृथाः । अवश्यं क्षत्रियसुते हन्ताहं किल विद्विषाम् ॥ Bhmj_12.78 ॥ इत्युक्तवति दाशार्हे dh­tarëÂro युधिष्ठिरम् । गतिं पप्रच्छ वीराणां परिमाणं च संक्षये ॥ Bhmj_12.79 ॥ तमब्रवीद्धर्मराजो लक्षणामधुरं रणे । विंशतिश्च सहस्राणि कोट्यः षडधिकाश्च ष ॥ Bhmj_12.80 ॥ वीराणां गणनार्हाणामस्मिन्नायोधने हताः । अप्रहृष्टा हता ये च ते गन्धर्वपुरं गताः ॥ Bhmj_12.81 ॥ भयात्पराङ्मुखा ये च ते यक्षत्वमुपागताः । ये त्वखण्डितसत्त्वस्थास्ते ब्रह्मभुवनं श्रिताः ॥ Bhmj_12.82 ॥ मेरुपार्श्वं प्रयातास्ते ये पद्भ्यां वाहनैर्हताः । प्रसादाल्लोमशस्यैतन्मुनेः पश्यामि दिव्यदृक् ॥ Bhmj_12.83 ॥ इत्युक्त्वा धर्मतनयो हतानां जगतीभुजाम् । बन्धूनां चादिदेशाशु संस्कारं विभवोचितम् ॥ Bhmj_12.84 ॥ इन्द्रसेनमुखाः सूताः संजयो विदुरस्तथा । युयुत्सुश्च गिरा तस्य तेषामन्त्यविधौ ययुः ॥ Bhmj_12.85 ॥ माल्यैर्वस्त्रैरंलकारैर्भूषितास्ते महारथाः । चितानलेषु निहिताः स्वप्रतापमिवाविशन् ॥ Bhmj_12.86 ॥ अथोदतिष्ठन्नारीणां संहतानामितस्ततः । मिथः कण्ठविलग्नानां करुणो रोदनध्वनिः ॥ Bhmj_12.87 ॥ dh­tarëÂreïa सहितः सानुगो ऽथ युधिष्ठिरः । अनुयातो नृपस्त्रीभिर्ययौ स्नातुमथापगाम् ॥ Bhmj_12.88 ॥ श्रावितः कर्णवृत्तान्तं स मात्रा gƬhasaæbhavam । भ्रात्रे दुःखाद्ददौ तस्मै bëpamiÓrÃæ jaläjalim // Bhmj_12.89 // स यथाविधि बन्धूनां विधाय स्वोचितां क्रियाम् । आदिदेश नृपस्त्रीणां क्रियायौ पटमण्डपान् ॥ Bhmj_12.90 ॥ ता भूमिपालललना सरलायताक्ष्यो नेत्राम्बुनिर्झरविनिर्जिततारहाराः । भागीरथीमथ ययुः kalahaæsama¤jukäcÅvirÃvipulinorunitambabimbÃ÷ // Bhmj_12.91 // इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्त्रीपर्व