Ksemendra: Bharatamanjari
11. Sauptikaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








//sauptikaparva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_11.1 //

pratāpadhāmni yāte 'staṃ ravau kamalinīpriye /
śokāvakīrṇakeśena tamobhirabhavanmahī // Bhmj_11.2 //

kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ // Bhmj_11.3 //

śyāmā pratyagraduḥkhena prasarattimirāñjanā /
babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm // Bhmj_11.4 //

ghore tasminniśāvaktre ghorasattvaghane vane /
śramānnidrāmupagate kṛpe sa kṛtavarmaṇi // Bhmj_11.5 //

dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ /
pratijñāṃ śatrunidhane drauṇireko vyacintayat // Bhmj_11.6 //

atrāntare dadarśoccanyagrodhaśikharāśrayam /
vadhyamānamulūkena vāyasānāṃ ca maṇḍalam // Bhmj_11.7 //

kākānkālabalenaitya dṛṣṭvā ghūkena pātitān /
tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat // Bhmj_11.8 //

krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā // Bhmj_11.9 //

rājā rājasahasrāṇāmekākī viṣamasthitiḥ /
vyājādasmāsu jīvatsu bhīmasenena pātitaḥ // Bhmj_11.10 //

śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale /
aśrupātapratīkārākṣamaiḥ klībatarairiva // Bhmj_11.11 //

deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān // Bhmj_11.12 //

śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ // Bhmj_11.13 //

dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ // Bhmj_11.14 //

bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat /
punaryena na yāsyāmo duryodhanavadhavyathām // Bhmj_11.15 //

surāṇāmapi paryāptāḥ saṃhatāḥ samare vayam /
pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ // Bhmj_11.16 //

gautamenetyabhihite saṃmate kṛtavarmaṇaḥ /
niḥśvasansāśrunyanaḥ punardraiṇirabhāṣata // Bhmj_11.17 //

māyopamā vidagdheṣu nikṛtyāvicarastu ye /
spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ // Bhmj_11.18 //

arjunena hataḥ karṇaḥ sa ca śāntanavo yathā /
tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate // Bhmj_11.19 //

adhunā svasti dharmāya racito 'smai mayāñjaliḥ /
parābhavamimaṃ tāvanna sahe marmadāraṇam // Bhmj_11.20 //

drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
rathena tamasi prāyācchibiraṃ kauravadviṣam // Bhmj_11.21 //

kṛṣṇasya śāsanātpūrvaṃ yāteṣu śibirāntaram /
saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ // Bhmj_11.22 //

kṛpabhojāvatikramya javāddrauṇirupāgataḥ /
śibiradvāramāsādya mahadbhūtaṃ vyalokayat // Bhmj_11.23 //

hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
tamasāmiva saṃghātamañjanācalasaṃnibham // Bhmj_11.24 //

sahasraśīrṣanayanaṃ sahasracaraṇādbhutam/
sarpayajñopavītāṅgaṃ sarpakeyūrakaṅkaṇam /
bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam // Bhmj_11.25 //

taddṛṣṭvā ghorasaṃrambho drauṇirdurjayavikramaḥ /
sarvāyudhāvalī tasmai prāhiṇauddhairyabhūdharaḥ // Bhmj_11.26 //

tānyāyudhāni sahasā jvalitānyeva tejasā /
bṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ // Bhmj_11.27 //

drauṇistatastadākāramarīcibhyo vyalokayat /
cakrāyudhasahasraṇi niḥsṛtāni sa vismayaḥ // Bhmj_11.28 //

kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
prastutaṃ malinaṃ karma nininda svayamākulaḥ // Bhmj_11.29 //

sa rathādavatīryātha prayatastripurāntakam /
śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ // Bhmj_11.30 //

ātmopahāraṃ rudrāya tasmindātuṃ samudyate /
jvālākulā hemavedī purastātpratyadṛśyata // Bhmj_11.31 //

tadudbhūtairgaṇairghorairnānāprāṇimukhodaraiḥ /
nānāpraharaṇairdīptairvyoma kṣipramapūrayat // Bhmj_11.32 //

tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
bhaktyātmānaṃ trinetrāya nivedyābhyapatatsvayam // Bhmj_11.33 //

tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ /
tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara // Bhmj_11.34 //

saṃsthānāya mayaitāvatkṛtaṃ kaiṭabhavidviṣaḥ /
ātgānaṃ viddhi me kṛṣṇaṃ sa me bahumataḥ sadā // Bhmj_11.35 //

kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
gṛhāṇa khaḍgametena dārayaitānaśaṅkitaḥ // Bhmj_11.36 //

ityuktvā bhairave dīptaṃ khaḍgaṃ datvā tirohite /
tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat // Bhmj_11.37 //

dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat // Bhmj_11.38 //

tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam // Bhmj_11.39 //

anekaraṇasaṃmardaśrāntairnidrāvimohitaiḥ /
adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ // Bhmj_11.40 //

taṃ dṛṣṭvā kopaśikhinā dahyamānaḥ smaranpituḥ /
uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat // Bhmj_11.41 //

bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ /
droṇaputraṃ parijñāya cakampe drupadātmajaḥ // Bhmj_11.42 //

drauṇistamutthitaṃ vegānmālyavadbhiḥ śiroruhaiḥ /
ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam // Bhmj_11.43 //

niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ /
kupitvā pādayordraiṇiṃ nakhairdantaiśca visphuran // Bhmj_11.44 //

śastreṇa chindhi māṃ tūrṇaṃ mā padeneti gadgadam /
kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt // Bhmj_11.45 //

tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām // Bhmj_11.46 //

ityuktvā caraṇāghātairjarjaraṃ tamapothayat /
tasminhate tadvimardaśabdena bubudhe janaḥ // Bhmj_11.47 //

***** dhṛṣṭadyumnavadhaḥ || 1 || *****

tato drauṇiṃ samālekya ripuraktacchaṭāṅkitam /
pāñcālā draupadeyāśca kālo 'yamiti menire // Bhmj_11.48 //

nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ // Bhmj_11.49 //

kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
iti bruvāṇānkhaṅgena drauṇiściccheda tānkrudhā // Bhmj_11.50 //

hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
gadāhastaṃ yudhāmanyuṃ niṣpipeṣa virāviṇam // Bhmj_11.51 //

tataḥ khaṅgena śūrāṇāṃ śirāṃsi bhuvi pātayan /
kālarātryāḥ sa vidadhe vinodaṃ kandukairiva // Bhmj_11.52 //

kṛṣṇāsutānāpatato draupadeyānasaṃbhramāt /
cakāra karavālena sa kālakavalocitān // Bhmj_11.53 //

prativindhye hate vīre sutasome nipātite /
śrutakīrtai śatānīke chinne ca śrutavarmaṇi // Bhmj_11.54 //

śikhaṇḍī kṛṣṭakodaṇḍaḥ śarairdraiṇimapūrayat /
droṇaputro 'pi khaḍgena kruddhastaṃ vidadhe dvidhā // Bhmj_11.55 //

***** draupadeyaśikhaṇḍivadhaḥ || 2 || *****

kopādācāryaputreṇa vadhyamānāḥ prabhadrakāḥ /
matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike // Bhmj_11.56 //

asitaṃ raktavasanaṃ raktamālyānulepanam /
hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphṛṭam // Bhmj_11.57 //

ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
yodhānāṃ ca kṣayaṃ dvāri cakraturbhojagautamau // Bhmj_11.58 //

evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
niryayau raudracarito drauṇirbhairavavigrahaḥ // Bhmj_11.59 //

sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca /
dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam // Bhmj_11.60 //

vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam /
vyathayā marmadinyā bhakṣayantaṃ vasuṃdharām // Bhmj_11.61 //

śoṇitaṃ vadanodvāntaṃ parimṛjyāśu tasya te /
sarvapāñcalasaṃhārakathayā vavṛṣuḥ sudhām // Bhmj_11.62 //

sa kiṃciccheṣajīvo 'pi tacchrutvā vṛttakandharaḥ /
paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān // Bhmj_11.63 //

sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ // Bhmj_11.64 //

aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva // Bhmj_11.65 //

***** duryodhanasvargagamanam || 3 || *****

atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ /
jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam // Bhmj_11.66 //

muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān /
anujāṃśca sapāñcālānpapāta bhuvi mūrcchitā // Bhmj_11.67 //

śanakairlabdhasaṃjñā sā vilapantī sulocanā /
pārthānāṃ śokavidhurā hṛdayāni vyadārayat // Bhmj_11.68 //

yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ /
drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ // Bhmj_11.69 //

ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram /
novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā // Bhmj_11.70 //

tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi /
prayayau rathamāruhya droṇaputrajighāṃsayā // Bhmj_11.71 //

vrajatastasya kālagneriva lokāndidhakṣataḥ /
dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam // Bhmj_11.72 //

raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ /
gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ // Bhmj_11.73 //

tataḥ kirīṭipramukhāḥ saha sātyakinā yayuḥ /
rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ // Bhmj_11.74 //

tataste drauṇimāsādya prasuptavadhapātakāt /
dhvastacchāyaṃ kriyāhīnaṃ kopenākulatāṃ yayuḥ // Bhmj_11.75 //

abhidrute bhīmasene drauṇiṃ nakulasārathau/
pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade // Bhmj_11.76 //

tadvināśāya pārtho 'pi brahmāstramasṛjatkṛtī /
yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ // Bhmj_11.77 //

atrāntare samabhyāyānnāradena saha svayam /
muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ // Bhmj_11.78 //

so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ /
ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet // Bhmj_11.79 //

pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ // Bhmj_11.80 //

ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau // Bhmj_11.81 //

tataḥ prajvalite loke vyathite suramaṇḍale /
abhimanyuvadhūgarbhe drauṇirastramapātayat // Bhmj_11.82 //

bhūyastatpratiṣedhāya putrasaṃtānavāñchayā /
nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat // Bhmj_11.83 //

tataḥ kṛṣṇo 'vadajjiṣṇuṃ viṣaṇṇaṃ saṃtatikṣayāt /
mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati // Bhmj_11.84 //

jātvenaṃ jīvayiṣyāmi dagdhamapyastratejasā /
uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum // Bhmj_11.85 //

iti bruvāṇe govinde pārthāstre jvalite bhuvi /
uvāca droṇatanayaṃ vyāso devarṣiṇā saha // Bhmj_11.86 //

tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ /
aśaktaśca pramādī ca jānīṣe na yathocitam // Bhmj_11.87 //

vatsarāṇāṃ sahasra tvaṃ visrarogī samāhitaḥ /
durbhikṣavyañjako duḥkhī vijane vicariṣyasi // Bhmj_11.88 //

iti śapto gurusutaḥ kopādvyāsamabhāṣata /
vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā // Bhmj_11.89 //

yatra yatra bhaviṣyāmi tatra tatra mamānugaḥ /
tvamapi pratiśāpena mune nityaṃ bhaviṣyasi // Bhmj_11.90 //

ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ /
prayayau droṇatanayo muniśca muninā saha // Bhmj_11.91 //

tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā /
cūḍāratnaṃ samādāya yājñasenyai nyavedayan // Bhmj_11.92 //

***** aiṣīkamastram || 4 || *****

evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim // Bhmj_11.93 //

saṃjayeneti kathite śrutvā rājāmbikāsutaḥ /
papāta mūrcchito mohāllīnaśokānalaḥ kṣaṇam // Bhmj_11.94 //

taṃ śītasalilāpūrairāśvāsyovāca saṃjayaḥ /
mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam // Bhmj_11.95 //

svapnamāyāvilasitaiḥ paryante śokamohadaiḥ /
saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ // Bhmj_11.96 //

devaindrajālikakṛtaiśchāyākrīḍanakairiva /
putrairdhanaiśca dāraiśca na muhyanti madāśayāḥ // Bhmj_11.97 //

upekṣitastvayaivāyaṃ durnayādbāndhavakṣayaḥ /
vṛtte tasminnamithyaiva śokaṃ kartumihārhasi // Bhmj_11.98 //

prabhāvaprabhavairbhāvairmāyāvibhavabhāvitaiḥ /
abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ // Bhmj_11.99 //

svakarmamudrite loke niyatau pralayodadhau /
kalayāmi na kālasya kaśca tāvati vartate // Bhmj_11.100 //

ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
helāvalatkalabhacñcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ // Bhmj_11.101 //

iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ sauptikaparva