Ksemendra: Bharatamanjari 11. Sauptikaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //sauptikaparva// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_11.1 ॥ प्रतापधाम्नि याते ऽस्तं रवौ कमलिनीप्रिये । शोकावकीर्णकेशेन तमोभिरभवन्मही ॥ Bhmj_11.2 ॥ क्षयं कालेन नीते ऽह्नि शान्ते संध्याचितानले । अस्थिशेषैरिवापूर्णं तारकाभिरभून्नभः ॥ Bhmj_11.3 ॥ श्यामा प्रत्यग्रदुःखेन prasarattimiräjanà / बभार तारतरलां नक्षत्राश्रुकणावलीम् ॥ Bhmj_11.4 ॥ घोरे तस्मिन्निशावक्त्रे घोरसत्त्वघने वने । श्रमान्निद्रामुपगते कृपे स कृतवर्मणि ॥ Bhmj_11.5 ॥ ध्यायन्दुर्योधनवधं मन्युहालाहलाकुलः । प्रतिज्ञां शत्रुनिधने द्रौणिरेको व्यचिन्तयत् ॥ Bhmj_11.6 ॥ अत्रान्तरे ददर्शोच्चन्यग्रोधशिखराश्रयम् । वध्यमानमुलूकेन वायसानां च मण्डलम् ॥ Bhmj_11.7 ॥ काकान्कालबलेनैत्य दृष्ट्वा घूकेन पातितान् । तामेव पाण्डववधे नीतिं द्रौणिरचिन्तयत् ॥ Bhmj_11.8 ॥ क्रुधा क्रूरां धियं कृत्वा कृपभोजौ विबोध्य सः । उवाच निःश्वसन्दीर्घं दह्यमान इव क्रुधा ॥ Bhmj_11.9 ॥ राजा राजसहस्राणामेकाकी विषमस्थितिः । व्याजादस्मासु जीवत्सु भीमसेनेन पातितः ॥ Bhmj_11.10 ॥ शस्त्रं वहद्भिर्मिथ्यैव दृष्टो ऽस्माभिः स भूतले । अश्रुपातप्रतीकाराक्षमैः क्लीबतरैरिव ॥ Bhmj_11.11 ॥ देशकालौ समाश्रित्य वध्यः सर्वात्मना रिपुः । तस्मात्प्रसुप्तानद्यैव सानुगान्हन्मि पाण्डवान् ॥ Bhmj_11.12 ॥ श्रुत्वैतत्कूणितमनाः प्रसुप्तवधपातकम् । कृपः कृपाकुलो nindannabhëata सुतं स्वसुः ॥ Bhmj_11.13 ॥ धिगेतत्कुत्सितं युद्धं निश्चेष्टो यत्र हन्यते । भग्नधैर्ये ऽपि नो वीराः प्रहरन्ति यशस्विनः ॥ Bhmj_11.14 ॥ भवानहं च भोजश्च कर्तारः प्रातरेव तत् । पुनर्येन न यास्यामो दुर्योधनवधव्यथाम् ॥ Bhmj_11.15 ॥ सुराणामपि पर्याप्ताः संहताः समरे वयम् । प्रवेक्ष्यामो वैरिवनं ज्वलिता इव पावकाः ॥ Bhmj_11.16 ॥ गौतमेनेत्यभिहिते संमते कृतवर्मणः । निःश्वसन्साश्रुन्यनः punardraiïirabhëata // Bhmj_11.17 // मायोपमा विदग्धेषु निकृत्याविचरस्तु ये । स्पृशन्त्यधर्ममर्यादां न ते तत्फलभागिनः ॥ Bhmj_11.18 ॥ अर्जुनेन हतः कर्णः स च शान्तनवो यथा । तत्किं न विदितं लोके शेषं वक्तुं न पार्यते ॥ Bhmj_11.19 ॥ अधुना स्वस्ति धर्माय रचितो ऽस्मै mayäjali÷ / पराभवमिमं तावन्न सहे मर्मदारणम् ॥ Bhmj_11.20 ॥ द्रौणिर्दारुणसंकल्पमित्युक्त्वा कृतनिश्चयः । रथेन तमसि प्रायाच्छिबिरं कौरवद्विषम् ॥ Bhmj_11.21 ॥ कृष्णस्य शासनात्पूर्वं यातेषु शिबिरान्तरम् । सह सात्यकिना योधैः पाण्डवेषु विनानुगैः ॥ Bhmj_11.22 ॥ कृपभोजावतिक्रम्य जवाद्द्रौणिरुपागतः । शिबिरद्वारमासाद्य महद्भूतं व्यलोकयत् ॥ Bhmj_11.23 ॥ हरिश्मश्रुजटानेत्रं ज्वालानामिव संचयम् । तमसामिव संघातमञ्जनाचलसंनिभम् ॥ Bhmj_11.24 ॥ सहस्रशीर्षनयनं सहस्रचरणाद्भुतम्/ सर्पयज्ञोपवीताङ्गं सर्पकेयूरकङ्कणम् । भयंकरं भयस्यापि कृतान्तस्येव दैवतम् ॥ Bhmj_11.25 ॥ तद्दृष्ट्वा घोरसंरम्भो द्रौणिर्दुर्जयविक्रमः । सर्वायुधावली तस्मै प्राहिणौद्धैर्यभूधरः ॥ Bhmj_11.26 ॥ तान्यायुधानि सहसा ज्वलितान्येव तेजसा । बृम्भमाणं महद्भूतं तदासाद्य क्षयं ययुः ॥ Bhmj_11.27 ॥ द्रौणिस्ततस्तदाकारमरीचिभ्यो व्यलोकयत् । चक्रायुधसहस्रणि निःसृतानि स विस्मयः ॥ Bhmj_11.28 ॥ क्षणाद्ग्रस्तायुधस्तेन gìhÃnuÓayatÃpita÷ / प्रस्तुतं मलिनं कर्म निनिन्द स्वयमाकुलः ॥ Bhmj_11.29 ॥ स रथादवतीर्याथ प्रयतस्त्रिपुरान्तकम् । शूलिनं शरणं प्रायात्तत्स्तोत्रमुखराननः ॥ Bhmj_11.30 ॥ आत्मोपहारं रुद्राय तस्मिन्दातुं समुद्यते । ज्वालाकुला हेमवेदी पुरस्तात्प्रत्यदृश्यत ॥ Bhmj_11.31 ॥ तदुद्भूतैर्गणैर्घोरैर्नानाप्राणिमुखोदरैः । नानाप्रहरणैर्दीप्तैर्व्योम क्षिप्रमपूरयत् ॥ Bhmj_11.32 ॥ ततो वेद्यां महावह्नौ ज्वलिते द्रोणनन्दनः । भक्त्यात्मानं त्रिनेत्राय निवेद्याभ्यपतत्स्वयम् ॥ Bhmj_11.33 ॥ तुष्टो ऽथ भगवानेत्य स्वयमन्धकसूदनः । तमुवाच स्वमेवांशमुत्तिष्ठाङ्गिरसां वर ॥ Bhmj_11.34 ॥ संस्थानाय मयैतावत्कृतं कैटभविद्विषः । आत्गानं विद्धि मे कृष्णं स मे बहुमतः सदा ॥ Bhmj_11.35 ॥ कालपक्वास्तु päcÃlà नैषां रक्षास्ति कुत्रचित् । गृहाण खड्गमेतेन दारयैतानशङ्कितः ॥ Bhmj_11.36 ॥ इत्युक्त्वा भैरवे दीप्तं खड्गं दत्वा तिरोहिते । तदा विकाराद्दुष्प्रेक्ष्यो द्रौणिः शिबिरमाविशत् ॥ Bhmj_11.37 ॥ द्वारि भोजकृपौ धृत्वा विद्रुतानां वधाय सः । प्रविश्य शयने शुभ्रे धृष्टद्युम्नं व्यलोकयत् ॥ Bhmj_11.38 ॥ तारहारांशुनखरं दीप्तकेसरिसंनिभम् । घूर्णमानशिखैर्दीपैर्विस्मयादिव वीक्षितम् ॥ Bhmj_11.39 ॥ अनेकरणसंमर्दश्रान्तैर्निद्राविमोहितैः । अधिष्ठितं बहुभटैर्मुक्तपर्याणवाहनैः ॥ Bhmj_11.40 ॥ तं दृष्ट्वा कोपशिखिना दह्यमानः स्मरन्पितुः । उत्तिष्ठ रे गुरुघ्नेति द्रौणिरुक्त्वा पदास्पृशत् ॥ Bhmj_11.41 ॥ बोधितः सहसा तेन संभ्रमस्वीकृतायुधः । द्रोणपुत्रं परिज्ञाय चकम्पे द्रुपदात्मजः ॥ Bhmj_11.42 ॥ द्रौणिस्तमुत्थितं वेगान्माल्यवद्भिः शिरोरुहैः । आकृष्यापातयत्कण्ठे gìhaæ ni«pŬya विह्वलम् ॥ Bhmj_11.43 ॥ निष्पिष्यमाणः संरम्भाद्रक्तोद्गाराकुलाननः । कुपित्वा पादयोर्द्रैणिं नखैर्दन्तैश्च विस्फुरन् ॥ Bhmj_11.44 ॥ शस्त्रेण छिन्धि मां तूर्णं मा पदेनेति गद्गदम् । कण्ठरुद्धस्वरः श्वासादस्फुटाक्षरमभ्यधात् ॥ Bhmj_11.45 ॥ तमब्रवीद्द्रोणसुतः पाप पद्भ्यां निहन्यसे । लोकानां शस्त्रपूतानां न पापं गुरुघातिनाम् ॥ Bhmj_11.46 ॥ इत्युक्त्वा चरणाघातैर्जर्जरं तमपोथयत् । तस्मिन्हते तद्विमर्दशब्देन बुबुधे जनः ॥ Bhmj_11.47 ॥ ***** धृष्टद्युम्नवधः ॥ 1 ॥ ***** ततो द्रौणिं समालेक्य रिपुरक्तच्छटाङ्कितम् । päcÃlà द्रौपदेयाश्च कालो ऽयमिति मेनिरे ॥ Bhmj_11.48 ॥ निद्राशेषारुणदृशां शस्त्राण्यानयतां मिथः । क्रोशतां वर्म वर्मेति तेषामासीन्महास्वनः ॥ Bhmj_11.49 ॥ क्व गजः क्व रथः क्वाश्वः क्व चापं क्व शिलीमुखाः । इति ब्रुवाणान्खङ्गेन द्रौणिश्चिच्छेद तान्क्रुधा ॥ Bhmj_11.50 ॥ हत्वोत्तमौजसं पद्भ्यां कण्ठे कठिनविक्रमः । गदाहस्तं युधामन्युं निष्पिपेष विराविणम् ॥ Bhmj_11.51 ॥ ततः खङ्गेन शूराणां शिरांसि भुवि पातयन् । कालरात्र्याः स विदधे विनोदं कन्दुकैरिव ॥ Bhmj_11.52 ॥ कृष्णासुतानापततो द्रौपदेयानसंभ्रमात् । चकार करवालेन स कालकवलोचितान् ॥ Bhmj_11.53 ॥ प्रतिविन्ध्ये हते वीरे सुतसोमे निपातिते । श्रुतकीर्तै शतानीके छिन्ने च श्रुतवर्मणि ॥ Bhmj_11.54 ॥ शिखण्डी कृष्टकोदण्डः शरैर्द्रैणिमपूरयत् । द्रोणपुत्रो ऽपि खड्गेन क्रुद्धस्तं विदधे द्विधा ॥ Bhmj_11.55 ॥ ***** द्रौपदेयशिखण्डिवधः ॥ 2 ॥ ***** कोपादाचार्यपुत्रेण वध्यमानाः प्रभद्रकाः । matsyas­¤jayapäcÃlÃ÷ कालं ददृशुरन्तिके ॥ Bhmj_11.56 ॥ असितं रक्तवसनं रक्तमाल्यानुलेपनम् । हसन्तं वीक्ष्य तं वीराः संहारं मेनिरे स्फृटम् ॥ Bhmj_11.57 ॥ घनान्धकारे वीराणां रथकुञ्जरवाजिनाम् । योधानां च क्षयं द्वारि चक्रतुर्भोजगौतमौ ॥ Bhmj_11.58 ॥ एवमक्षौहिणीं हत्वा वसारक्तानुलेपनः । निर्ययौ रौद्रचरितो द्रौणिर्भैरवविग्रहः ॥ Bhmj_11.59 ॥ स गत्वा सहितस्तूर्णं हार्दिक्येन कृपेण च । ददर्श भुवि राजानं भग्नशक्तिं सुयोधनम् ॥ Bhmj_11.60 ॥ वारयन्तं गदाग्रेण मुहुः क्रव्यादमण्डलम् । व्यथया मर्मदिन्या भक्षयन्तं वसुंधराम् ॥ Bhmj_11.61 ॥ शोणितं वदनोद्वान्तं परिमृज्याशु तस्य ते । sarvapäcalasaæhÃrakathayà ववृषुः सुधाम् ॥ Bhmj_11.62 ॥ स किंचिच्छेषजीवो ऽपि तच्छ्रुत्वा वृत्तकन्धरः । paryantagrasitÃvyaktabhëitai÷ प्रशशंस तान् ॥ Bhmj_11.63 ॥ स परिष्वज्य यत्नेन द्रौणिं साश्रुविलोचनम् । पुनर्नः संगमः स्वर्गे भूयादित्यवदच्छनैः ॥ Bhmj_11.64 ॥ अङ्गे विधाय दयितां स गदां सदैव भुक्तां चिरं वसुमतीमवगूह्य दोर्भ्याम् । कर्णावलम्बितबलोद्गतजीवचारो वीरः शनैः सुरवधूप्रणयी बभूव ॥ Bhmj_11.65 ॥ ***** दुर्योधनस्वर्गगमनम् ॥ 3 ॥ ***** अत्रान्तरे प्रयातायां क्षपायां क्षपितारयः । जज्ञिरे पाण्डवाः कर्म दारुणं द्रौणिना कृतम् ॥ Bhmj_11.66 ॥ मुक्तान्महाभयात्तस्मात्कृष्णा श्रुत्वा हतान्सुतान् । अनुजांश्च sapäcÃlÃnpapÃta भुवि मूर्च्छिता ॥ Bhmj_11.67 ॥ शनकैर्लब्धसंज्ञा सा विलपन्ती सुलोचना । पार्थानां शोकविधुरा हृदयानि व्यदारयत् ॥ Bhmj_11.68 ॥ यावन्न विशिखैः कृत्तमुत्तमाङ्गं विकर्मणः । द्रौणेर्दृष्टं मया तावज्जीवितस्यायमञ्जलिः ॥ Bhmj_11.69 ॥ इत्युक्त्वा द्रौपदी दुःखाद्वीक्षमाणा वृकोदरम् । नोवाच किंचित्संतापान्मरणे कृतनिश्चया ॥ Bhmj_11.70 ॥ ततो भीमः प्रियाशोकशूलेनाभ्याहतो हृदि । प्रययौ रथमारुह्य द्रोणपुत्रजिघांसया ॥ Bhmj_11.71 ॥ व्रजतस्तस्य कालग्नेरिव लोकान्दिधक्षतः । धूममालाभ्रमं चक्रे ललाटे भ्रुकुटिः क्षणम् ॥ Bhmj_11.72 ॥ रौद्रो रुद्राश्रयो द्रौणिः क्रुद्धश्च पवनात्मजः । गच्छामः पृष्ठतस्तस्मादित्यूचे पाण्डवान्हरिः ॥ Bhmj_11.73 ॥ ततः किरीटिप्रमुखाः सह सात्यकिना ययुः । रथिनः सेषवः सर्वे पाण्डुपुत्रा युयुत्सवः ॥ Bhmj_11.74 ॥ ततस्ते द्रौणिमासाद्य प्रसुप्तवधपातकात् । ध्वस्तच्छायं क्रियाहीनं कोपेनाकुलतां ययुः ॥ Bhmj_11.75 ॥ अभिद्रुते भीमसेने द्रौणिं नकुलसारथौ/ पादचारी घृताभ्यक्तः सरस्वत्यास्तटे क्षणम् । अपाण्डवं जगत्कर्तुं ब्रह्मशीर्षास्त्रमाददे ॥ Bhmj_11.76 ॥ तद्विनाशाय पार्थो ऽपि ब्रह्मास्त्रमसृजत्कृती । येनाभवन्दिशो व्याप्ताः कम्पातङ्कतरङ्गिताः ॥ Bhmj_11.77 ॥ अत्रान्तरे समभ्यायान्नारदेन सह स्वयम् । मुनिः सत्यवतीसूनुर्भगवान्भूतभावनः ॥ Bhmj_11.78 ॥ सो ऽब्रवीद्द्रोणतनयं जिष्णुं च क्षयशङ्कितः । अयं दिव्यास्त्रसंमर्दे हतवीरं जगद्दहेत् ॥ Bhmj_11.79 ॥ पार्थ संहर दिव्यास्त्रं त्वं च द्रौणे गिरा मम । अकाण्डे मा भवन्त्वेते लोकाः प्रलयभागिनः ॥ Bhmj_11.80 ॥ इत्युक्ते मुनिना क्षिप्रं संजहारास्त्रमर्जुनः । द्रौणिः प्रयोगकुशलो नेशो ऽभूदस्त्रसंहृतौ ॥ Bhmj_11.81 ॥ ततः प्रज्वलिते लोके व्यथिते सुरमण्डले । अभिमन्युवधूगर्भे द्रौणिरस्त्रमपातयत् ॥ Bhmj_11.82 ॥ भूयस्तत्प्रतिषेधाय putrasaætÃnavächayà / निन्दन्द्रोणसुतं पार्थस्तदस्त्रं कुपितो ऽसृजत् ॥ Bhmj_11.83 ॥ ततः कृष्णो ऽवदज्जिष्णुं विषण्णं संततिक्षयात् । मा शुचो धैर्यजलधे न ते वंशो विनङ्क्ष्यति ॥ Bhmj_11.84 ॥ जात्वेनं जीवयिष्यामि दग्धमप्यस्त्रतेजसा । उत्तरायाः स्थितं गर्भे सौभद्रतनयं शिशुम् ॥ Bhmj_11.85 ॥ इति ब्रुवाणे गोविन्दे पार्थास्त्रे ज्वलिते भुवि । उवाच द्रोणतनयं व्यासो देवर्षिणा सह ॥ Bhmj_11.86 ॥ त्यज cƬÃmaïiæ रक्ष जीवरत्नं महास्त्रतः । अशक्तश्च प्रमादी च जानीषे न यथोचितम् ॥ Bhmj_11.87 ॥ वत्सराणां सहस्र त्वं विस्ररोगी समाहितः । दुर्भिक्षव्यञ्जको दुःखी विजने विचरिष्यसि ॥ Bhmj_11.88 ॥ इति शप्तो गुरुसुतः kopÃdvyÃsamabhëata / व्यसने पतितः कस्मात्क्षिप्तो ऽहं संकटे त्वया ॥ Bhmj_11.89 ॥ यत्र यत्र भविष्यामि तत्र तत्र ममानुगः । त्वमपि प्रतिशापेन मुने नित्यं भविष्यसि ॥ Bhmj_11.90 ॥ इत्युक्त्वास्त्रोपहाराय cƬÃratnaæ वितीर्य सः । प्रययौ द्रोणतनयो मुनिश्च मुनिना सह ॥ Bhmj_11.91 ॥ ततः प्रशान्ते ब्रह्मास्त्रे पाण्डवाः सह शौरिणा । cƬÃratnaæ समादाय याज्ञसेन्यै न्यवेदयन् ॥ Bhmj_11.92 ॥ ***** ऐषीकमस्त्रम् ॥ 4 ॥ ***** एवं प्रसाद्य päcÃlÅæ शोकार्ताः पाण्डुनन्दनाः । päcÃlakadanaæ घोरं ध्यायन्तो न ययुर्वृतिम् ॥ Bhmj_11.93 ॥ संजयेनेति कथिते श्रुत्वा राजाम्बिकासुतः । पपात मूर्च्छितो मोहाल्लीनशोकानलः क्षणम् ॥ Bhmj_11.94 ॥ तं शीतसलिलापूरैराश्वास्योवाच संजयः । मन्त्रिणश्च priyÃnputräÓocantaæ व्यथितेन्द्रियम् ॥ Bhmj_11.95 ॥ स्वप्नमायाविलसितैः पर्यन्ते शोकमोहदैः । संसारविभ्रमैर्धीराः स्पृश्यन्ते न मनीषिणः ॥ Bhmj_11.96 ॥ devaindrajÃlikak­taiÓchÃyÃkrŬanakairiva / पुत्रैर्धनैश्च दारैश्च न मुह्यन्ति मदाशयाः ॥ Bhmj_11.97 ॥ उपेक्षितस्त्वयैवायं दुर्नयाद्बान्धवक्षयः । वृत्ते तस्मिन्नमिथ्यैव शोकं कर्तुमिहार्हसि ॥ Bhmj_11.98 ॥ प्रभावप्रभवैर्भावैर्मायाविभवभावितैः । अभावनिष्ठापर्यन्तैः सतां न क्रियते भ्रमः ॥ Bhmj_11.99 ॥ स्वकर्ममुद्रिते लोके नियतौ प्रलयोदधौ । कलयामि न कालस्य कश्च तावति वर्तते ॥ Bhmj_11.100 // इत्यादि संजयमुखा नृपमुग्रमोहभग्नं स्वयं विहितदुर्नयदृष्टपारम् । हेलावलत्कलभच्ञ्चलकर्णताललोलां भवस्थितिकथामसकृत्तमूचुः ॥ Bhmj_11.101 // इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां सौप्तिकपर्व