Ksemendra: Bharatamanjari
10. Gadaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







//gadāparva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_10.1 //

tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ // Bhmj_10.2 //

rājannuttiṣṭha saṃgrāme jahi śatruṃ dhanurdhara /
sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ // Bhmj_10.3 //

iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam /
ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ // Bhmj_10.4 //

iti teṣāṃ samālāpaṃ śrutvā jñātvā suyodhanam /
śaśaṃsurbhīmasenāya lubdhakā dhanalubdhakāḥ // Bhmj_10.5 //

bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau // Bhmj_10.6 //

garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
narendrasūcanabhayātprayayurgautamādayaḥ // Bhmj_10.7 //

tasya kṛṣṇasya vacasā dharmasūnuḥ suyodhanam /
tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ // Bhmj_10.8 //

rājanrajatakarpūrarajanīpatisundaram /
aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam // Bhmj_10.9 //

ghātayitvā narapatīṃllakṣmīkulagṛhānraṇe /
prāṇarakṣāparo mānī kathaṃ jīvanna lajjase // Bhmj_10.10 //

uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ vā samāpnuhi /
lākṣaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā // Bhmj_10.11 //

iti yaudhiṣṭhiraṃ śrutvā vaco manyuviṣākulaḥ /
prāha dūryodhanastoye stambheram iva śvasan // Bhmj_10.12 //

evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet // Bhmj_10.13 //

dhvajinī vīrahīnena goṣṭhīva budhavarjitā /
svajanena vinā lakṣmīḥ kasya prīṇāti mānasam // Bhmj_10.14 //

sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ /
vinā tapovanamaho sumuneḥ kasya vismaret // Bhmj_10.15 //

bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ /
andhānāmiva saundaryavicitrāścitramālikāḥ // Bhmj_10.16 //

bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam // Bhmj_10.17 //

ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata /
diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate // Bhmj_10.18 //

sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ /
samagrāṃ pṛthivīmadya dātumicchasi kautukam // Bhmj_10.19 //

uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava // Bhmj_10.20 //

udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā /
sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ // Bhmj_10.21 //

hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ // Bhmj_10.22 //

kṛṣṇavākyātsa saṃnaddho gadāpāṇirvṛkodaraḥ /
tasya tasthau puraḥ kṛṣṇānikāragaṇanāparaḥ // Bhmj_10.23 //

***** duryodhanāvirbhāvaḥ || 1 || *****

atrāntare haladharaḥ kurupāṇḍavasaṃkṣaye /
bandhunāśabhayodvignastīrthayātrāgataḥ śanaiḥ // Bhmj_10.24 //

tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ // Bhmj_10.25 //

sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ /
upāviśannīlavāsā himavāniva sāmbudaḥ // Bhmj_10.26 //

ityākarṇya kathāpadhye papraccha janamejayaḥ /
tīrthayātrāṃ halabhṛto vaiśampāyanamādarāt // Bhmj_10.27 //

so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām /
āmantrya kṛṣṇaṃ prayayau kṣayāśaṅkī pralambahā // Bhmj_10.28 //

puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
sarasvatīmavāpyātha prabhāsaṃ śayanena saḥ // Bhmj_10.29 //

yatra tārāpatiṃ tārā rohiṇīsaktamānasam /
khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī // Bhmj_10.30 //

kṣaṇena śāpātprakṣīṇe śaśalakṣmaṇi yakṣmaṇā /
sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau // Bhmj_10.31 //

tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām /
tatra bharādvajaḥ snātvā tritakūpaṃ samāyayau // Bhmj_10.32 //

upekṣitaḥ purā yatra bhrātṛbhyāṃ nṛpatistritaḥ /
sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ // Bhmj_10.33 //

tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
tasminsarasvatītīre sasne rāmeṇa sādaram // Bhmj_10.34 //

tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī /
śūdrabhīrukavidviṣṭā vinaṣṭā duṣṭanāśinī // Bhmj_10.35 //

sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
krīḍanti suragandharvā nṛtyagītavinodanaiḥ // Bhmj_10.36 //

durgasrotaḥ śaṅkhatīrthaṃ puṇyaṃ dvaitavanaṃ tathā /
avāpya nagadhanvānaṃ vasatiryatra vāsukeḥ // Bhmj_10.37 //

viveśa naimiṣa rāmo yatra prācī sarasvatī /
munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām // Bhmj_10.38 //

sapta sārasvataṃ prāyādyatra caṅkaṇako muniḥ /
nanarta gātrādālokya nijācchākarasaṃ srutam // Bhmj_10.39 //

nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
munestapaḥprabhāvena jagatsarvaṃ nanarta ca // Bhmj_10.40 //

devairathārthito 'bhyetya tasya śambaradarśanāt /
svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ // Bhmj_10.41 //

tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ /
saptasārasvate tīrthe saṃnidhānaṃ ca śaṃkaraḥ // Bhmj_10.42 //

kapālamocanaṃ prāpa tīrthamauśanasaṃ balaḥ /
yatra jaṅghāgrahānmukto munirghorānmahodaraḥ // Bhmj_10.43 //

rāghaveṣunikṛttasya rākṣasasya śiraḥ purā /
mahodarasya jaṅghāyāṃ lagnaṃ kila visarpadam // Bhmj_10.44 //

sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ /
uttaṅkāśramamāsādya pṛthūdakamavāpa ca // Bhmj_10.45 //

vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā /
rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ // Bhmj_10.46 //

tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ /
tataḥ sārasvate kuñje yatrendro namucervadhāt // Bhmj_10.47 //

brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ /
somatīrthaṃ tataḥ prāpa yatreṣṭamamṛtatviṣā // Bhmj_10.48 //

tārakakhyo hato yatra ṣaṇmukhena mahāsuraḥ /
skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau // Bhmj_10.49 //

yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
kauberamindratīrthaṃ ca yāmunaṃ cācyutāgrajaḥ // Bhmj_10.50 //

devalasyāśramaṃ prāpya jaijīṣavyaḥ suyogavit /
yatra sarvagataṃ brahma devalāya jagau muniḥ // Bhmj_10.51 //

tataḥ sārasvataṃ tīrthamāsasāda halāyudhaḥ /
apasarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale // Bhmj_10.52 //

dadhīcasya munestena putraṃ lebhe sarasvatī /
dadhīcasyāsthinicaye mahendrāyudhatāṃ gate // Bhmj_10.53 //

anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ /
sārasvataḥ suto vedānsa sasmāra mahāmatiḥ // Bhmj_10.54 //

durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ /
sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ // Bhmj_10.55 //

tasmiṃstīrthe balaḥ snātvā yayau yatra purā vapuḥ /
sanatkumārī tapasā svargāya tyaktumudyatā // Bhmj_10.56 //

nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau // Bhmj_10.57 //

kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ /
tatra snātvā ca datvā ca plakṣaprasravaṇe tathā // Bhmj_10.58 //

avāpa kārapavanaṃ tīrthānyālokayañśanaiḥ /
nāradāttatra śuśrāva kurukṣetre nṛpakṣayam // Bhmj_10.59 //

***** rāmatīrthayātrā || 2 || *****

pṛṣṭo 'tha dhṛtarāṣṭreṇa saṃjayo yuddhamabravīt /
bhīmasenasya virathaṃ kauravasya ca māninaḥ // Bhmj_10.60 //

samantapañcakaṃ gatvā padbhyāmeva suyodhanaḥ /
tasthāvakampo mahatāmadhikaṃ dhairyamāpadi // Bhmj_10.61 //

tato duryodhano 'vādīddharmaputraṃ sahānugāḥ /
upaviśya nirīkṣantāṃ bhavanto yudhyamānayoḥ // Bhmj_10.62 //

ajātaśatruḥ śrutvaitatsaha pāñcālasainikaiḥ /
upāviśatkṛṣṇasakhaḥ parivārya halāyudham // Bhmj_10.63 //

atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
ājuhāva vacoyuddhe pravṛtte kurunandanaḥ // Bhmj_10.64 //

tatastayorgadāghātajātā vahnikaṇāvalī /
vidadhe saṃbhramāvṛttahemābharaṇavibhramam // Bhmj_10.65 //

surairāpūrite vyomni yuddhadarśanalālasaiḥ /
babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ // Bhmj_10.66 //

ākṣepe varjane mokṣe rājavṛttau nivartake /
dhāvane samavasthāne viplute samaviplute // Bhmj_10.67 //

tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat // Bhmj_10.68 //

tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
bhrāmayāmāsa yenābhūddhoro gharagharāravaḥ // Bhmj_10.69 //

tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt/
akampitastāḍito 'pi punarbhīmo 'sṛjadgadām /
punarmoghīkṛtā rājñā sāpatatkampitāvaniḥ // Bhmj_10.70 //

atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ /
na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ // Bhmj_10.71 //

pāñcālasṛñjayānīke saṃdehākulite tataḥ /
śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat // Bhmj_10.72 //

gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ /
utthāya tūrṇamāhatya bhuvi bhīmamapātayat // Bhmj_10.73 //

athāpatatsurotsṛṣṭa puṣpavṛṣṭiryaśaḥsitā /
sādhuvādāvalī mūrdhi sūnave kurubhūpateḥ // Bhmj_10.74 //

athotthite bhīmasene parimṛjyāśu śoṇitam /
ko 'nayoradhiko yoddhā papracchetyarjuno harim // Bhmj_10.75 //

so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
upadeśe gadāyuddhe kiṃtu yuddhaparākrame // Bhmj_10.76 //

sa prayatnaḥ kurupatirbhīmasenādvilokyate /
tasmānna dharmayuddhena bhīmaḥ śakto nipātane // Bhmj_10.77 //

māyayā nihatā daityā māyāvadhyā hi māyinaḥ /
ūrubhaṅgamato bhīmo vidadhātvasya māyayā // Bhmj_10.78 //

anyathā durjayo rājā trayodaśasamāvyadhāt /
eṣa lokabhayaṃ bhīmo(me) vidhāya gadayā śramam // Bhmj_10.79 //

vyāyāmacaturo vegādūrdhvacārī suyodhanaḥ /
mahāśaileyabhaṅgo 'sminsukaraśchidradarśanāt // Bhmj_10.80 //

ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām /
gadāṃ tāṃ kururājo 'pi vilaṅghya tamatāḍayat // Bhmj_10.81 //

vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām // Bhmj_10.82 //

puṣpāyudhapurodārahemābharaṇavibhrame /
ūruyugme bhujaṅgīva sā papāta mahīpateḥ // Bhmj_10.83 //

nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ // Bhmj_10.84 //

akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma // Bhmj_10.85 //

***** gadāyuddham || 3 || *****

tasminnekādaśacamūnāthe bhuvi nipātite /
cakampe lolataṭinīraśanā vasudhāvadhūḥ // Bhmj_10.86 //

babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ // Bhmj_10.87 //

bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ // Bhmj_10.88 //

taṃ vilokya rurodeva patitaṃ cakravartinam /
tvaṅgadgadāṅgadacchinnahāramuktāśrubhirmahī // Bhmj_10.89 //

bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam /
ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ // Bhmj_10.90 //

dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ /
prāhottālahalaḥ kopakarālastālalāñchanaḥ // Bhmj_10.91 //

pratāpatāpitaricoryaśaḥ śatruhṛtaśriyaḥ /
śiro vyājahatasyāsya kaḥ spṛśedapaśuḥ padā // Bhmj_10.92 //

ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
śamayāmāsa kaṃsāristaistairvinayabhāṣitaiḥ // Bhmj_10.93 //

viṣadyutāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
kṛṣṇaṃ duryodhano 'vādītsaṃstambhya rujamutkaṭām // Bhmj_10.94 //

gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ // Bhmj_10.95 //

bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā // Bhmj_10.96 //

bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavya spṛhaṇīyamanyadicitaṃ yuktaṃ kimastyāyuṣaḥ // Bhmj_10.97 //
ityākarṇya vacastasya lajjitā iva māninaḥ /
nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam // Bhmj_10.98 //

athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ /
rathādavātaratpascājjajvāla sa rathastataḥ // Bhmj_10.99 //

droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
iti pṛṣṭo 'vadatpārthaṃ vismitaṃ kāliyāntakaḥ // Bhmj_10.100 //

śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
śuśoca putrānvākyāni vidurasya smaranmuhuḥ // Bhmj_10.101 //

tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
gāndhārīṃ cāvadatprāpya visṛṣṭo 'jātaśatruṇā // Bhmj_10.102 //

yācito 'piśamaṃ naicchatkauravo nijadurnayāt /
na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ // Bhmj_10.103 //

putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ /
yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ // Bhmj_10.104 //

iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ /
munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam // Bhmj_10.105 //

so 'bravīdatha putraste veṣya(pa)māno mahītale /
māmūce paśya sūdena māyayāhaṃ nipātitaḥ // Bhmj_10.106 //

atrāntare samabhyetya drauṇihārdikyagautamāḥ /
dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām // Bhmj_10.107 //

tato gurusutaḥ kopādviniṣpiṣya kare karam /
niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt // Bhmj_10.108 //

atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām // Bhmj_10.109 //

pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām // Bhmj_10.110 //

tato gautamahārdikyaguruputrā mahāvanam /
viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām // Bhmj_10.111 //


iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ gadāparva