Ksemendra: Bharatamanjari 10. Gadaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //गदापर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_10.1 ॥ ततो द्रौणिमुखा वीराः समभ्येत्य रथास्त्रयः । ह्रदं प्रविष्टं राजानमूचुर्मानधनं शरैः ॥ Bhmj_10.2 ॥ राजन्नुत्तिष्ठ संग्रामे जहि शत्रुं धनुर्धर । सहास्माभिरयं कालो विक्रमस्य यशोभुवः ॥ Bhmj_10.3 ॥ इति श्रुत्वा कुरुपतिः प्रशंसंस्तत्पराक्रमम् । ऊचे प्रातः समाश्वास्य मम क्षत्रोचिता गतिः ॥ Bhmj_10.4 ॥ इति तेषां समालापं श्रुत्वा ज्ञात्वा सुयोधनम् । शशंसुर्भीमसेनाय लुब्धका धनलुब्धकाः ॥ Bhmj_10.5 ॥ भीमसेनगिरा राजा ससैन्यो ऽथ युधिष्ठिरः । कृष्णप्रधानैः सहितस्तं देशं तूर्णमाययौ ॥ Bhmj_10.6 ॥ गर्जद्गजरथानीकैः पार्थान्वीक्ष्य समागतान् । नरेन्द्रसूचनभयात्प्रययुर्गौतमादयः ॥ Bhmj_10.7 ॥ तस्य कृष्णस्य वचसा धर्मसूनुः सुयोधनम् । ततः स सलिलान्तःस्थमुवाच क्ष्माभृतां वरः ॥ Bhmj_10.8 ॥ राजन्रजतकर्पूररजनीपतिसुन्दरम् । अहो वीर यशः शुभ्रं भवता मलिनीकृतम् ॥ Bhmj_10.9 ॥ घातयित्वा नरपतींल्लक्ष्मीकुलगृहान्रणे । प्राणरक्षापरो मानी कथं जीवन्न लज्जसे ॥ Bhmj_10.10 ॥ उत्तिष्ठ युद्धे स्वां लक्ष्मीं त्रिदिवं वा समाप्नुहि । लाक्षः समो हि वीराणां विजयो निधनं नु वा ॥ Bhmj_10.11 ॥ इति यौधिष्ठिरं श्रुत्वा वचो मन्युविषाकुलः । प्राह दूर्योधनस्तोये स्तम्भेरम् इव श्वसन् ॥ Bhmj_10.12 ॥ एवमेतद्यथात्थ त्वं श्रियं निधनमेव मे । बन्धुस्वजनहीना तु लक्ष्मीः कस्य मनः स्पृशेत् ॥ Bhmj_10.13 ॥ ध्वजिनी वीरहीनेन गोष्ठीव बुधवर्जिता । स्वजनेन विना लक्ष्मीः कस्य प्रीणाति मानसम् ॥ Bhmj_10.14 ॥ स कर्णः सुहृदामग्र्यः स गुरुः स पितामहः । विना तपोवनमहो सुमुनेः कस्य विस्मरेत् ॥ Bhmj_10.15 ॥ बन्धुमित्त्रवियुक्तानां भूतयो हि विडम्बनाः । अन्धानामिव सौन्दर्यविचित्राश्चित्रमालिकाः ॥ Bhmj_10.16 ॥ भुङ्क्ष्व भुक्तां मया पृथ्वीं वीररत्नविवर्जिताम् । वैराग्यमुक्ताभरणां जरतीमिव योषितम् ॥ Bhmj_10.17 ॥ इत्याकर्ण्य p­thÃsÆnurdhÃrtarëÂramabhëata / दिष्ट्या तपोवनरुचिः शान्तो ऽसि वसुधापते ॥ Bhmj_10.18 ॥ सूच्यग्रमपि न त्याज्यं पाण्डवान्प्रति ते भुवः । समग्रां पृथिवीमद्य दातुमिच्छसि कौतुकम् ॥ Bhmj_10.19 ॥ उत्तिष्ठ युद्धमेकेन तवास्तु विजितः स चेत् । जिताः सर्वे त्वया राजन्मा प्रलापैः कृशो भव ॥ Bhmj_10.20 ॥ उदतिष्ठन्निशम्यैतत्पार्थवाक्यं नृपः क्रुधा । सावलेपं वचः श्रुत्वा न सहन्ते हि मानिनः ॥ Bhmj_10.21 ॥ हेमाङ्गदगदापाणिः सुमेरुरिव शृङ्गवान् । उत्थितः स बभौ राजा दण्डधार इवापरः ॥ Bhmj_10.22 ॥ कृष्णवाक्यात्स संनद्धो गदापाणिर्वृकोदरः । तस्य तस्थौ पुरः कृष्णानिकारगणनापरः ॥ Bhmj_10.23 ॥ ***** दुर्योधनाविर्भावः ॥ 1 ॥ ***** अत्रान्तरे हलधरः कुरुपाण्डवसंक्षये । बन्धुनाशभयोद्विग्नस्तीर्थयात्रागतः शनैः ॥ Bhmj_10.24 ॥ तदाभ्येत्य कुरुक्षेत्रं तावपश्यद्गदायुधौ । शिष्ययोः समरं पश्यञ्शृण्वन्निव गिरो मिथः ॥ Bhmj_10.25 ॥ स पूजितः कृष्णमुख्यैः पार्थैः शशिशतद्युतिः । उपाविशन्नीलवासा हिमवानिव साम्बुदः ॥ Bhmj_10.26 ॥ इत्याकर्ण्य कथापध्ये पप्रच्छ जनमेजयः । तीर्थयात्रां हलभृतो वैशम्पायनमादरात् ॥ Bhmj_10.27 ॥ सो ऽब्रवीत्प्रस्तुते युद्धे कुरुपाण्डवभूभुजाम् । आमन्त्र्य कृष्णं प्रययौ क्षयाशङ्की प्रलम्बहा ॥ Bhmj_10.28 ॥ पुष्पेण निर्गतो रामो द्विजेभ्यः सर्वकामदः । सरस्वतीमवाप्याथ प्रभासं शयनेन सः ॥ Bhmj_10.29 ॥ यत्र तारापतिं तारा रोहिणीसक्तमानसम् । खिन्ना न्यवेदयत्पित्रे तच्छापात्सो ऽभवत्क्षयी ॥ Bhmj_10.30 ॥ क्षणेन शापात्प्रक्षीणे शशलक्ष्मणि यक्ष्मणा । सर्वक्षयभयोद्विग्नैर्दैवैर्दिष्टं तदा ययौ ॥ Bhmj_10.31 ॥ तत्प्रभासं हसंस्तूर्णं तत्रापि प्राप पूर्णताम् । तत्र भराद्वजः स्नात्वा त्रितकूपं समाययौ ॥ Bhmj_10.32 ॥ उपेक्षितः पुरा यत्र भ्रातृभ्यां नृपतिस्त्रितः । स चक्रे मानसं यज्ञं ततो देवाः समभ्ययुः ॥ Bhmj_10.33 ॥ ततो वरात्सकूपो ऽभूत्सोमपानफलप्रदः । तस्मिन्सरस्वतीतीरे सस्ने रामेण सादरम् ॥ Bhmj_10.34 ॥ ततो विनशनं पुण्यं प्राप यत्र सरस्वती । शूद्रभीरुकविद्विष्टा विनष्टा दुष्टनाशिनी ॥ Bhmj_10.35 ॥ स भूमिकं ततः प्रायाद्बली यत्राप्सरःसखा । krŬanti सुरगन्धर्वा नृत्यगीतविनोदनैः ॥ Bhmj_10.36 ॥ दुर्गस्रोतः शङ्खतीर्थं पुण्यं द्वैतवनं तथा । अवाप्य नगधन्वानं वसतिर्यत्र वासुकेः ॥ Bhmj_10.37 ॥ विवेश नैमिष रामो यत्र प्राची सरस्वती । मुनीनां दर्शनं यत्र नैमिषारण्यवासिनाम् ॥ Bhmj_10.38 ॥ सप्त सारस्वतं प्रायाद्यत्र चङ्कणको मुनिः । ननर्त गात्रादालोक्य निजाच्छाकरसं स्रुतम् ॥ Bhmj_10.39 ॥ नृत्यतस्तस्य सावेगं सखेलं वरकाननम् । मुनेस्तपःप्रभावेन जगत्सर्वं ननर्त च ॥ Bhmj_10.40 ॥ देवैरथार्थितो ऽभ्येत्य तस्य शम्बरदर्शनात् । स्वकरान्निःसृतं भस्म तेनाभून्निर्मदो मुनिः ॥ Bhmj_10.41 ॥ तस्मै स्तुतिकृते तुष्टस्तपोवृद्धिं ददौ विभुः । सप्तसारस्वते तीर्थे संनिधानं च शंकरः ॥ Bhmj_10.42 ॥ कपालमोचनं प्राप तीर्थमौशनसं बलः । यत्र जङ्घाग्रहान्मुक्तो मुनिर्घोरान्महोदरः ॥ Bhmj_10.43 ॥ राघवेषुनिकृत्तस्य राक्षसस्य शिरः पुरा । महोदरस्य जङ्घायां लग्नं किल विसर्पदम् ॥ Bhmj_10.44 ॥ सर्वतीर्थनिमग्नो ऽपि तत्रैव स्वास्थ्यमाप सः । उत्तङ्काश्रममासाद्य पृथूदकमवाप च ॥ Bhmj_10.45 ॥ वसिष्ठेन जितः पूर्वं धेनुहृद्ब्रह्मतेजसा । राजन्यवंश्यो यत्राप ब्रह्मतां कौशिको मुनिः ॥ Bhmj_10.46 ॥ तत्र रामो ददौ भूरि धनं वार्ष्णेयनन्दनः । ततः सारस्वते कुञ्जे यत्रेन्द्रो नमुचेर्वधात् ॥ Bhmj_10.47 ॥ ब्रह्महत्याकुलो मुक्तस्तं प्राप दारुणं शनैः । सोमतीर्थं ततः प्राप यत्रेष्टममृतत्विषा ॥ Bhmj_10.48 ॥ तारकख्यो हतो यत्र षण्मुखेन महासुरः । स्कन्दाभिषेकात्स्नात्वाथ वह्नितीर्थं समाययौ ॥ Bhmj_10.49 ॥ यत्रानलो भृगोः शापान्नष्टो ऽभून्निर्वृतः पुनः । कौबेरमिन्द्रतीर्थं च यामुनं चाच्युताग्रजः ॥ Bhmj_10.50 ॥ देवलस्याश्रमं प्राप्य जइजीषव्यः सुयोगवित् । यत्र सर्वगतं ब्रह्म देवलाय जगौ मुनिः ॥ Bhmj_10.51 ॥ ततः सारस्वतं तीर्थमाससाद हलायुधः । अपसरोदर्शनात्पूर्वं शुक्रं निपतितं जले ॥ Bhmj_10.52 ॥ दधीचस्य मुनेस्तेन पुत्रं लेभे सरस्वती । दधीचस्यास्थिनिचये महेन्द्रायुधतां गते ॥ Bhmj_10.53 ॥ अनावृष्ट्यां स तनयस्तया मत्स्याशनैर्वृतः । सारस्वतः सुतो वेदान्स सस्मार महामतिः ॥ Bhmj_10.54 ॥ दुर्भिक्षकर्षिता नाम विस्मृते ऽध्ययने ततः । सर्वेषां मुनिमुख्यानां बभूव गुरुरर्थितः ॥ Bhmj_10.55 ॥ तस्मिंस्तीर्थे बलः स्नात्वा ययौ यत्र पुरा वपुः । सनत्कुमारी तपसा स्वर्गाय त्यक्तुमुद्यता ॥ Bhmj_10.56 ॥ नारदः प्राह नोद्वाहं विना स्वर्गो भवेदिति । सा गालवसुतायैव दिनभोग्यां तनुं ददौ ॥ Bhmj_10.57 ॥ कृत्वा ललितमाकारं त्रिदिवं च ययौ ततः । तत्र स्नात्वा च दत्वा च प्लक्षप्रस्रवणे तथा ॥ Bhmj_10.58 ॥ अवाप कारपवनं तीर्थान्यालोकयञ्शनैः । नारदात्तत्र शुश्राव कुरुक्षेत्रे नृपक्षयम् ॥ Bhmj_10.59 ॥ ***** रामतीर्थयात्रा ॥ 2 ॥ ***** पृष्टो ऽथ dh­tarëÂreïa संजयो युद्धमब्रवीत् । भीमसेनस्य विरथं कौरवस्य च मानिनः ॥ Bhmj_10.60 ॥ समन्तपञ्चकं गत्वा पद्भ्यामेव सुयोधनः । तस्थावकम्पो महतामधिकं धैर्यमापदि ॥ Bhmj_10.61 ॥ ततो दुर्योधनो ऽवादीद्धर्मपुत्रं सहानुगाः । उपविश्य निरीक्षन्तां भवन्तो युध्यमानयोः ॥ Bhmj_10.62 ॥ अजातशत्रुः श्रुत्वैतत्सह päcÃlasainikai÷ / उपाविशत्कृष्णसखः परिवार्य हलायुधम् ॥ Bhmj_10.63 ॥ अथ भीमं गदापाणिं बद्धकक्षस्तरस्विनम् । आजुहाव वचोयुद्धे प्रवृत्ते कुरुनन्दनः ॥ Bhmj_10.64 ॥ ततस्तयोर्गदाघातजाता वह्निकणावली । विदधे संभ्रमावृत्तहेमाभरणविभ्रमम् ॥ Bhmj_10.65 ॥ सुरैरापूरिते व्योम्नि युद्धदर्शनलालसैः । बभूव नाककान्तानां को ऽपि कौतुकविभ्रमः ॥ Bhmj_10.66 ॥ आक्षेपे वर्जने मोक्षे राजवृत्तौ निवर्तके । धावने समवस्थाने विप्लुते समविप्लुते ॥ Bhmj_10.67 ॥ तौ प्रगल्भतया वीरौ चित्रमण्डलचारिणौ । सनिर्घोषं महावेगः pÃrÓvadeÓamatìayat // Bhmj_10.68 // ततो भीमः समाधूय गदामशनिनिःस्वनाम् । भ्रामयामास येनाभूद्धोरो घरघरारवः ॥ Bhmj_10.69 ॥ ततस्तां प्रहिणोद्भीमो गिरिगुर्वीं गदां जवात्/ akampitastìito ऽपि पुनर्भीमो ऽसृजद्गदाम् । पुनर्मोघीकृता राज्ञा सापतत्कम्पितावनिः ॥ Bhmj_10.70 ॥ अथ वक्षस्तटे भीमः कौरवेण समाहतः । न विवेद क्षणं किंचिन्मूर्छाव्याकुलिताशयः ॥ Bhmj_10.71 ॥ päcÃlas­¤jayÃnÅke संदेहाकुलिते ततः । शनैर्भीमः समाश्वस्य पार्श्वे n­pamatìayat ॥ Bhmj_10.72 // gìhaprahÃrÃbhihata÷ पतितः कौरवेश्वरः । उत्थाय तूर्णमाहत्य भुवि भीममपातयत् ॥ Bhmj_10.73 ॥ अथापतत्सुरोत्सृष्ट पुष्पवृष्टिर्यशःसिता । साधुवादावली मूर्धि सूनवे कुरुभूपतेः ॥ Bhmj_10.74 ॥ अथोत्थिते भीमसेने परिमृज्याशु शोणितम् । को ऽनयोरधिको योद्धा पप्रच्छेत्यर्जुनो हरिम् ॥ Bhmj_10.75 ॥ सो ऽब्रवीद्बलवान्भीमो भीमवीर्यः किमुच्यते । उपदेशे गदायुद्धे किंतु युद्धपराक्रमे ॥ Bhmj_10.76 ॥ स प्रयत्नः कुरुपतिर्भीमसेनाद्विलोक्यते । तस्मान्न धर्मयुद्धेन भीमः शक्तो निपातने ॥ Bhmj_10.77 ॥ मायया निहता दैत्या मायावध्या हि मायिनः । ऊरुभङ्गमतो भीमो विदधात्वस्य मायया ॥ Bhmj_10.78 ॥ अन्यथा दुर्जयो राजा त्रयोदशसमाव्यधात् । एष लोकभयं भीमो(मे) विधाय गदया श्रमम् ॥ Bhmj_10.79 ॥ व्यायामचतुरो वेगादूर्ध्वचारी सुयोधनः । महाशैलेयभङ्गो ऽस्मिन्सुकरश्छिद्रदर्शनात् ॥ Bhmj_10.80 ॥ उक्ते जनार्दनेनेति भीमश्चिक्षेप भीषणाम् । गदां तां कुरुराजो ऽपि विलङ्घ्य tamatìayat ॥ Bhmj_10.81 // व्यथां संस्तम्भ्य भीमो ऽथ घूर्णमानतनुः क्षणम् । गदां रन्ध्रं विचिन्त्यास्मै प्राहिणोत्कनकाङ्गदाम् ॥ Bhmj_10.82 ॥ पुष्पायुधपुरोदारहेमाभरणविभ्रमे । ऊरुयुग्मे भुजङ्गीव सा पपात महीपतेः ॥ Bhmj_10.83 ॥ निर्घातघोरघनघोषगदानिपातनिष्पेषजर्जरतरत्रुटितोरुसंधिः । दुर्योधनो ऽथ निपपात दिवं विलोक्य वज्रावपातहतपक्ष इवाद्रिराजः ॥ Bhmj_10.84 ॥ अक्षौहिणीपतिनरेश्वरमौलिरत्नरश्मिच्छटापटलपाटलपादपीठे । अस्मिन्महीपरिवृढे पतिते च भूमौ कैर्निन्दितं न भवभङ्गुरभङ्गि जन्म ॥ Bhmj_10.85 ॥ ***** गदायुद्धम् ॥ 3 ॥ ***** तस्मिन्नेकादशचमूनाथे भुवि निपातिते । चकम्पे लोलतटिनीरशना वसुधावधूः ॥ Bhmj_10.86 ॥ बभूव भयदैर्व्याप्तं दुर्निमित्तशतैर्जगत् । प्रशंसन्तश्च तद्युद्धं प्रययुर्व्योमचारिणः ॥ Bhmj_10.87 ॥ भीमो निकारगणनां कुर्वन्कुरुपतेः शिरः । चरणेनास्पृशल्लक्ष्मीविलाससदनं ततः ॥ Bhmj_10.88 ॥ तं विलोक्य रुरोदेव पतितं चक्रवर्तिनम् । त्वङ्गद्गदाङ्गदच्छिन्नहारमुक्ताश्रुभिर्मही ॥ Bhmj_10.89 ॥ भीमं निरस्य गर्जन्तं धर्मराजः सुयोधनम् । ऊचे राजंस्तवैवायमनयात्सुहृदां क्षयः ॥ Bhmj_10.90 ॥ दृष्ट्वा शिरः पदा स्पृष्टं भीमेन जगतीभुजः । प्राहोत्तालहलः kopakarÃlastÃlalächana÷ // Bhmj_10.91 // प्रतापतापितरिचोर्यशः शत्रुहृतश्रियः । शिरो व्याजहतस्यास्य कः स्पृशेदपशुः पदा ॥ Bhmj_10.92 ॥ इत्युक्त्वा क्रोधशिखिना तं भीमं दग्धुमुद्यतम् । शमयामास kaæsÃristaistairvinayabhëitai÷ // Bhmj_10.93 // विषद्युताग्निदोषाणां प्रभावो ऽसीति वादिनम् । कृष्णं दुर्योधनो ऽवादीत्संस्तम्भ्य रुजमुत्कटाम् ॥ Bhmj_10.94 ॥ गोपालबाल मूर्खाणां संज्ञां कृत्वास्मि वञ्चितः । त्वया भीष्ममुखा वीरास्ते व्याजैरेव पातिताः ॥ Bhmj_10.95 ॥ भुक्तं सुहृद्भिर्विहृतं कान्ताभिर्हुतमग्र्यजैः । वधः क्षत्रोचितः प्राप्तः को ऽन्यो ऽस्ति सदृशो मया ॥ Bhmj_10.96 ॥ भ्रूभङ्गेन निवासिता वनभुवं शुष्यन्मुखाः शत्रवो दृष्टा श्रीः स्वयमर्पिताग्र्यसुहृदामुष्णीषहारस्मिता । संग्रामे ऽप्यपराङ्मुखस्य निधनं दिक्षु prarƬhaæ यशः कर्तव्य स्पृहणीयमन्यदिचितं युक्तं किमस्त्यायुषः ॥ Bhmj_10.97 ॥ इत्याकर्ण्य वचस्तस्य लज्जिता इव मानिनः । नृपैः सह ययुः पार्था नादयन्तो रथैर्जयम् ॥ Bhmj_10.98 ॥ अथावरोप्य प्रथमं फल्गुणं मधुसूदनः । रथादवातरत्पस्चाज्जज्वाल स रथस्ततः ॥ Bhmj_10.99 ॥ द्रोणकर्णास्त्रदग्धो ऽयमत्यन्तं ज्वलितो रथः । इति पृष्टो ऽवदत्पार्थं विस्मितं कालियान्तकः ॥ Bhmj_10.100 // श्रुत्वेति संजयाद्राजा दारुणं मोहविह्वलः । शुशोच पुत्रान्वाक्यानि विदुरस्य स्मरन्मुहुः ॥ Bhmj_10.101 // ततः कृष्णमुनौ प्राप्ते कुरुवेश्म हरिर्नृपम् । गान्धारीं चावदत्प्राप्य विसृष्टो ऽजातशत्रुणा ॥ Bhmj_10.102 // याचितो ऽपिशमं नैच्छत्कौरवो निजदुर्नयात् । न च धर्माच्च्युताः पार्थास्तेन तेन पदं रुषः ॥ Bhmj_10.103 // पुत्रास्ते युवयोरद्य पाण्डुपुत्राः सुरत्विषः । युवाभ्यामेव चोक्तं प्राग्यतो धर्मस्ततो जयः ॥ Bhmj_10.104 // इति प्रसाद्य तौ याते वृष्णिवीरे ऽम्बिकासुतः । मुनावाश्वास्य याते च शेषं पप्रच्छ संजयम् ॥ Bhmj_10.105 // सो ऽब्रवीदथ पुत्रस्ते वेष्य(प)मानो महीतले । मामूचे पश्य सूदेन माययाहं निपातितः ॥ Bhmj_10.106 // अत्रान्तरे समभ्येत्य द्रौणिहार्दिक्यगौतमाः । ददृशुः कौरवपतिं नीतं कालेन तां दशाम् ॥ Bhmj_10.107 // ततो गुरुसुतः कोपाद्विनिष्पिष्य करे करम् । निःशेषशत्रुनिधने प्रतिज्ञां निःश्वसन्व्यधात् ॥ Bhmj_10.108 // अथ वीरं तमालिङ्ग्य चक्रे सेनापतिं नृपः । न ह्यहंकारशैथिल्यं पर्यन्ते ऽप्यभिमानिनाम् ॥ Bhmj_10.109 // प्रलयाम्बुदनिर्घोषं विनद्य द्रोणनन्दनः । निशायां तां रुजा राजा विषमामगमद्दशाम् ॥ Bhmj_10.110 // ततो गौतमहार्दिक्यगुरुपुत्रा महावनम् । विविशुः कलयन्तो ऽन्तः श्रियः कल्लोललोलताम् ॥ Bhmj_10.111 // इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां गदापर्व