Ksemendra: Bharatamanjari
9. Salyaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









// śalyaparva //


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_9.1 //

evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ // Bhmj_9.2 //

śekhare sarvavīrāṇāmarthināṃ kalpapādape /
hate vaikartane rājansarvāśārajanīkṛti // Bhmj_9.3 //

tadātmanā gate kvāpi nijajīva ivākulaḥ /
duryodhano nirucchvāso mene śūnyā diśo daśa // Bhmj_9.4 //

cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ /
pareṇaiva śarīreṇa paralokagato naraḥ // Bhmj_9.5 //

tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
raṇaṃ vitara(?)rājyārthe viveśa tridaśālayam // Bhmj_9.6 //

rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām // Bhmj_9.7 //

sainyaśeṣamabhūdetatkururājasya saṃgare /
ator'dhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam // Bhmj_9.8 //

asminnāyodhane ghore rājñāṃ saṃhāramaṇḍale /
mastiṣkakardamaluṭhatpattisyandanakuñjare // Bhmj_9.9 //

ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
visrastārājaṃsaughe khaṅgakhaṇḍotpalākule // Bhmj_9.10 //

keśaśevālajambālaśeṣakīlālapicchile /
akālakālakariṇā sarasīva viloḍite // Bhmj_9.11 //

srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
kadalīśakalālole vane vajrairivāhate // Bhmj_9.12 //

utpalāvayavāpūrṇavyaktaśaktyāsavodite /
udyāna iva kālasya kapālacaṣakākule // Bhmj_9.13 //

punaḥ pravṛtte samare śalyahārdikyasauvalāḥ /
viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ // Bhmj_9.14 //

pārthapārṣataśaineyadraupadeyaśikhaṇḍinaḥ /
jaghnustrigartagāndhārakapināthavarūthinīḥ // Bhmj_9.15 //

amaryāde raṇe tasminkṣībā iva mahārathāḥ /
kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ // Bhmj_9.16 //

satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam /
jaghāna nakulo vīrānkarṇatulyaparākramān // Bhmj_9.17 //

tataḥ śalyena balinā gajeneva sarojinī /
mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī // Bhmj_9.18 //

śalyena ripuśalyenā vadhyamānāṃ varūthinīm /
dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat // Bhmj_9.19 //

sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ // Bhmj_9.20 //

ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām /
bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat // Bhmj_9.21 //

maṇḍalāni carantau tāvabhipatya parasparam /
ghātajātasphuliṅgābhyāṃ gadābhyāmabhijaghnatuḥ // Bhmj_9.22 //

tayormūrcchitayoḥ kṣipraṃ mohātpatitayorbhuvi /
sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ // Bhmj_9.23 //

saṃjñāmavāpya sahasā yathāvatsthitayostayoḥ /
duryodhanamukhā vīrāḥ pārthamukhyānayodhayan // Bhmj_9.24 //

brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
suyodhanaścekitānamavadhīdbhūbhujāṃ varam // Bhmj_9.25 //

madrarājastataḥ kruddhaḥ pāṇḍūputrānsahānugān /
avārayadbalādekaḥ pūjyamāno nabhaścaraiḥ // Bhmj_9.26 //

śastravṛṣṭiṃ tadutsṛṣṭāṃ chittvā bāṇairasaṃbhramaḥ /
muhurtādvidadhe śalyastānadṛśyānpatatribhiḥ // Bhmj_9.27 //

chādite śarajālena sainye madramahībhujā /
kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ // Bhmj_9.28 //

dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
śilīmukhaśataiḥ pūrṇamathāśokamivākarot // Bhmj_9.29 //

pīḍite dharmatanaye nakulaḥ kopakampitaḥ /
bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran // Bhmj_9.30 //

tataḥ śarāndhakāreṇa sthagayanbhuvanodaram /
unmamāthaḥ ghanadhvānaḥ śalyaḥ pārthavarūthinīm // Bhmj_9.31 //

ākulaḥ samare tasmiñjiṣṇurdraiṇimayodhayat /
duryodhanaṃ bhīmaseno nakulaḥ subalātmajam // Bhmj_9.32 //

kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ /
chittvāyudhāni sarvāṇi tilaśo vidadhe ratham // Bhmj_9.33 //

aparaṃ rathamāsthāya madrarājaḥ krudhā jvalan /
cakāra dharmatanayaṃ kṛttacāparathadhvajam // Bhmj_9.34 //

bhīmaseno 'tha virathaṃ dṛṣṭvā rājānamākulaḥ /
cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha // Bhmj_9.35 //

khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
cacārālakṣitatanurmargairgaruḍavikramaḥ // Bhmj_9.36 //

atha jvālāyamānena śoṇapaṭṭena guṇṭhitām /
bhrājiṣṇuratnakhacitāṃ mṛtyordantāvalīmiva // Bhmj_9.37 //

etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ /
itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām // Bhmj_9.38 //

yudhiṣṭhiraḥ sahasraghniṃ dīptāṃ ṣaṇmukhavikramaḥ /
prāhiṇonmadrarājāya śaktiṃ śaktimatāṃ varaḥ // Bhmj_9.39 //

sa tayā bhinnahṛdayaḥ papāta kṣmābhṛtāṃ varaḥ /
śrotranāsāsyavivarasravadrudhiranirjharaḥ // Bhmj_9.40 //

***** śalyavadhaḥ || 1 || *****

śalye hate kauravāṇāmāśā śeṣāvalambane /
rathino dudruvuḥ sarve bhagnamānamanorathāḥ // Bhmj_9.41 //

tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ /
abhyāyāyau dharmarājaṃ dārayantamanīkinīm // Bhmj_9.42 //

pṛṣatkavarṣiṇastasya citraratnojjvalaṃ śiraḥ /
rohaṇādrerivottuṅgaṃ śṛṅgaṃ ciccheda dharmajaḥ // Bhmj_9.43 //

tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm /
parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ // Bhmj_9.44 //

nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
te muhūrtaṃ yuyudhire prayātā bahutāmiva // Bhmj_9.45 //

tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān /
hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt // Bhmj_9.46 //

atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot // Bhmj_9.47 //

tataḥ sātyakinā vīre satyarāje nipātite /
svayaṃ duryodhano 'bhyetya pāṇḍuputrānayodhayat // Bhmj_9.48 //

na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ // Bhmj_9.49 //

cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ /
maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ // Bhmj_9.50 //

duryodhane yudhyamāne labdhalakṣyairarātibhiḥ /
āyayurdraiṇihārdikyasuśarmakṛpasaubalāḥ // Bhmj_9.51 //

ghore raṇavyatikare teṣāṃ nibiḍapātinām /
nirāloko 'bhavalloko rajasā saṃvṛte ravau // Bhmj_9.52 //

kuñjarendrataṭāghātakṣame rajasi duḥsahe /
vibhāgo nābhavatkaścitkalpāpāya ivāgate // Bhmj_9.53 //

kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ // Bhmj_9.54 //

tasminmuhūrte pralayāvartasaṃkrāntagocare /
jaghāna mārutasutaḥ śeṣānduryodhanānujān // Bhmj_9.55 //

mahābāhuṃ bhūribalaṃ jaitraṃ durdarśanaṃ śalam /
sunādaṃ ca sa hatvā tānunnanāda kṣayocitān // Bhmj_9.56 //

tato māmagrahīdvīraḥ sātyakirvinarale raṇe /
saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam // Bhmj_9.57 //

athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt // Bhmj_9.58 //

dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
sahadevor'dhacandreṇa jahāra śakuneḥ śiraḥ // Bhmj_9.59 //

***** śakunivadhaḥ || 2 || *****

ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /
jaghāna mādrītanayo vanavāsadaśāṃ smaran // Bhmj_9.60 //

atha niḥśeṣite sainye śrānto nihatavāhanaḥ /
apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ // Bhmj_9.61 //

kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe /
kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale // Bhmj_9.62 //

dhṛṣṭadyumnasya vacasā māṃ nihantuṃ samudyate /
śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ // Bhmj_9.63 //

tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam /
apaśyaṃ vajrahṛdayaṃ prayāntaṃ cakravartinam // Bhmj_9.64 //

sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama // Bhmj_9.65 //

tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ // Bhmj_9.66 //

māmityuktvā sa saṃstambhya salilaṃ daityamāyayā /
hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ // Bhmj_9.67 //

taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya // Bhmj_9.68 //

akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ // Bhmj_9.69 //

yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
so 'pyeka eva kururājasutaḥ padātiryāto dhigāsthiravilāsavikāsi daivam // Bhmj_9.70 //

yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai // Bhmj_9.71 //


iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ śalyaparva