Ksemendra: Bharatamanjari 9. Salyaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // शल्यपर्व ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_9.1 ॥ एवं जम्भ इवेन्द्रेण हते कर्णे किरीटिना । युद्धं न्यवेदयद्राज्ञे पुनरभ्येत्य संजयः ॥ Bhmj_9.2 ॥ शेखरे सर्ववीराणामर्थिनां कल्पपादपे । हते वैकर्तने राजन्सर्वाशारजनीकृति ॥ Bhmj_9.3 ॥ तदात्मना गते क्वापि निजजीव इवाकुलः । दुर्योधनो निरुच्छ्वासो मेने शून्या दिशो दश ॥ Bhmj_9.4 ॥ चचार रथिनां मध्ये पाण्डवान्योद्धुमुद्यतः । परेणैव शरीरेण परलोकगतो नरः ॥ Bhmj_9.5 ॥ ततो द्रौणिगिरा कृत्वा शल्यं सेनापतिं नृपः । रणं वितर(?)राज्यार्थे विवेश त्रिदशालयम् ॥ Bhmj_9.6 ॥ रथानामयुतं साग्रं तावदेव च दन्तिनाम् । लक्ष्यद्वयं द्वयानां च तिस्रः कोट्यः पदातिनाम् ॥ Bhmj_9.7 ॥ सैन्यशेषमभूदेतत्कुरुराजस्य संगरे । ator'dhaæ पाण्डवानां च हतशेषमभूद्बलम् ॥ Bhmj_9.8 ॥ अस्मिन्नायोधने घोरे राज्ञां संहारमण्डले । मस्तिष्ककर्दमलुठत्पत्तिस्यन्दनकुञ्जरे ॥ Bhmj_9.9 ॥ आकीर्णवक्त्रकमले रङ्गोद्भङ्गरथाङ्गके । विस्रस्ताराजंसौघे खङ्गखण्डोत्पलाकुले ॥ Bhmj_9.10 ॥ केशशेवालजम्बालशेषकीलालपिच्छिले । अकालकालकरिणा सरसीव विलोडिते ॥ Bhmj_9.11 ॥ स्रस्तवराश्वकर्णाङ्के भग्नबाणासनावृते । कदलीशकलालोले वने वज्रैरिवाहते ॥ Bhmj_9.12 ॥ उत्पलावयवापूर्णव्यक्तशक्त्यासवोदिते । उद्यान इव कालस्य कपालचषकाकुले ॥ Bhmj_9.13 ॥ पुनः प्रवृत्ते समरे शल्यहार्दिक्यसौवलाः । विविशुः पाण्डवचमूं कृपद्रौणिसुयोधनाः ॥ Bhmj_9.14 ॥ पार्थपार्षतशैनेयद्रौपदेयशिखण्डिनः । जघ्नुस्त्रिगर्तगान्धारकपिनाथवरूथिनीः ॥ Bhmj_9.15 ॥ अमर्यादे रणे तस्मिन्क्षीबा इव महारथाः । क्रुद्धा युयुधिरे घोरं हतबन्धुसुहृद्गणाः ॥ Bhmj_9.16 ॥ सत्यसेनं सुषेणं च चित्रसेनं च कर्णजम् । जघान नकुलो वीरान्कर्णतुल्यपराक्रमान् ॥ Bhmj_9.17 ॥ ततः शल्येन बलिना गजेनेव सरोजिनी । मृद्यमाना सनिर्घोषा चकम्पे पाण्डुवाहिनी ॥ Bhmj_9.18 ॥ शल्येन रिपुशल्येना वध्यमानां वरूथिनीम् । दृष्ट्वा भीमो गदापाणिर्भीमकोपस्तमाद्रवत् ॥ Bhmj_9.19 ॥ स हत्वा गदया तस्य रथं रथशतच्छिदः । मुमूर्षोर्दण्डमुद्यम्य तस्थौ काल इवाग्रतः ॥ Bhmj_9.20 ॥ आदाय मद्रराजो ऽपि गदां चामीकराङ्गदाम् । भीमं भीमबलः कोपाद्दर्पोद्धतमयोधयत् ॥ Bhmj_9.21 ॥ मण्डलानि चरन्तौ तावभिपत्य परस्परम् । घातजातस्फुलिङ्गाभ्यां गदाभ्यामभिजघ्नतुः ॥ Bhmj_9.22 ॥ तयोर्मूर्च्छितयोः क्षिप्रं मोहात्पतितयोर्भुवि । सानुगास्तूर्णमाजग्मुः संरब्धाः कुरुपाण्डवाः ॥ Bhmj_9.23 ॥ संज्ञामवाप्य सहसा यथावत्स्थितयोस्तयोः । दुर्योधनमुखा वीराः पार्थमुख्यानयोधयन् ॥ Bhmj_9.24 ॥ ब्रह्मलोकाभिकामेषु युध्यमानेषु राजसु । सुयोधनश्चेकितानमवधीद्भूभुजां वरम् ॥ Bhmj_9.25 ॥ मद्रराजस्ततः क्रुद्धः पाण्डूपुत्रान्सहानुगान् । अवारयद्बलादेकः पूज्यमानो नभश्चरैः ॥ Bhmj_9.26 ॥ शस्त्रवृष्टिं तदुत्सृष्टां छित्त्वा बाणैरसंभ्रमः । मुहुर्ताद्विदधे शल्यस्तानदृश्यान्पतत्रिभिः ॥ Bhmj_9.27 ॥ छादिते शरजालेन सैन्ये मद्रमहीभुजा । क्रुद्धो ऽवधीत्सहस्रे द्वे रथानां धर्मनन्दनः ॥ Bhmj_9.28 ॥ दृष्ट्वानुगान्हतान्राज्ञा शल्यो युधि युधिष्ठिरम् । शिलीमुखशतैः पूर्णमथाशोकमिवाकरोत् ॥ Bhmj_9.29 ॥ pŬite धर्मतनये नकुलः कोपकम्पितः । भीमसात्यकिमुख्याश्च शरैः शल्यमवाकिरन् ॥ Bhmj_9.30 ॥ ततः शरान्धकारेण स्थगयन्भुवनोदरम् । उन्ममाथः घनध्वानः शल्यः पार्थवरूथिनीम् ॥ Bhmj_9.31 ॥ आकुलः समरे तस्मिञ्जिष्णुर्द्रैणिमयोधयत् । दुर्योधनं भीमसेनो नकुलः सुबलात्मजम् ॥ Bhmj_9.32 ॥ क्षपिताशेषनृपतेः शल्यस्याथ युधिष्ठिरः । छित्त्वायुधानि सर्वाणि तिलशो विदधे रथम् ॥ Bhmj_9.33 ॥ अपरं रथमास्थाय मद्रराजः क्रुधा ज्वलन् । चकार धर्मतनयं कृत्तचापरथध्वजम् ॥ Bhmj_9.34 ॥ भीमसेनो ऽथ विरथं दृष्ट्वा राजानमाकुलः । चकर्त मद्रराजस्य रथं सर्वायुधैः सह ॥ Bhmj_9.35 ॥ खड्गहस्तस्ततः शल्यो निघ्नन्स्यन्दनकुञ्जरान् । चचारालक्षिततनुर्मर्गैर्गरुडविक्रमः ॥ Bhmj_9.36 ॥ अथ ज्वालायमानेन शोणपट्टेन गुण्ठिताम् । भ्राजिष्णुरत्नखचितां मृत्योर्दन्तावलीमिव ॥ Bhmj_9.37 ॥ एतदन्तं कुरुबलं युद्धमेवंविधं कुतः । इतीव घण्टापटलैः क्रोशन्तीमशनिस्वनाम् ॥ Bhmj_9.38 ॥ युधिष्ठिरः सहस्रघ्निं दीप्तां षण्मुखविक्रमः । प्राहिणोन्मद्रराजाय शक्तिं शक्तिमतां वरः ॥ Bhmj_9.39 ॥ स तया भिन्नहृदयः पपात क्ष्माभृतां वरः । श्रोत्रनासास्यविवरस्रवद्रुधिरनिर्झरः ॥ Bhmj_9.40 ॥ ***** शल्यवधः ॥ 1 ॥ ***** शल्ये हते कौरवाणामाशा शेषावलम्बने । रथिनो दुद्रुवुः सर्वे भग्नमानमनोरथाः ॥ Bhmj_9.41 ॥ ततः शल्यानुजः क्रुद्धो विचित्रकवचाभिधः । अभ्यायायौ धर्मराजं दारयन्तमनीकिनीम् ॥ Bhmj_9.42 ॥ पृषत्कवर्षिणस्तस्य चित्ररत्नोज्ज्वलं शिरः । रोहणाद्रेरिवोत्तुङ्गं शृङ्गं चिच्छेद धर्मजः ॥ Bhmj_9.43 ॥ तस्मिन्हते भज्यमानां नाथहीनां पताकिनीम् । परावृत्य कृपद्रौणिहार्दिक्यास्तूर्णमाययुः ॥ Bhmj_9.44 ॥ nadadbhiÓcedipäcÃlairlabdhalak«yairmahÃrathÃ÷ / ते मुहूर्तं युयुधिरे प्रयाता बहुतामिव ॥ Bhmj_9.45 ॥ ततः स्वामिवधामर्षाद्युधिष्ठिरमभिद्रुतान् । हत्वा शेषानहो मद्रानमद्रां पृथिवीं व्यधात् ॥ Bhmj_9.46 ॥ अथ भीमो गदापाणिर्निपुणः क्षयकर्मसु । निष्पिष्य म्लेच्छान्सर्वांश्च रणं शून्यमिवाकरोत् ॥ Bhmj_9.47 ॥ ततः सात्यकिना वीरे सत्यराजे निपातिते । स्वयं दुर्योधनो ऽभ्येत्य पाण्डुपुत्रानयोधयत् ॥ Bhmj_9.48 ॥ न रथो न गजो नाश्वो न योधः पाण्डवेष्वभूत् । हैमनामाङ्कितैर्व्याप्तो यो न दुर्योधनेषुभिः ॥ Bhmj_9.49 ॥ चकम्पे कुञ्जरकुलं तस्य नाराचवर्षिणः । maïikäcanajhÃÇkÃratÃramaurvÅravairmuhu÷ // Bhmj_9.50 // दुर्योधने युध्यमाने लब्धलक्ष्यैररातिभिः । आययुर्द्रैणिहार्दिक्यसुशर्मकृपसौबलाः ॥ Bhmj_9.51 ॥ घोरे रणव्यतिकरे तेषां निबिडपातिनाम् । निरालोको ऽभवल्लोको रजसा संवृते रवौ ॥ Bhmj_9.52 ॥ कुञ्जरेन्द्रतटाघातक्षमे रजसि दुःसहे । विभागो नाभवत्कश्चित्कल्पापाय इवागते ॥ Bhmj_9.53 ॥ क्व द्रौणिः क्व च गान्धारः क्व च राजा सुयोधनः । इत्यभूद्विपुलः शब्दः पाण्डुसेनासु सर्वतः ॥ Bhmj_9.54 ॥ तस्मिन्मुहूर्ते प्रलयावर्तसंक्रान्तगोचरे । जघान मारुतसुतः शेषान्दुर्योधनानुजान् ॥ Bhmj_9.55 ॥ महाबाहुं भूरिबलं जैत्रं दुर्दर्शनं शलम् । सुनादं च स हत्वा तानुन्ननाद क्षयोचितान् ॥ Bhmj_9.56 ॥ ततो मामग्रहीद्वीरः सात्यकिर्विनरले रणे । संजयो ऽयं मया लब्धो निगद्येति ससंभ्रमम् ॥ Bhmj_9.57 ॥ अथार्जुनः सुशर्माणं सपुत्रं सपदानुगम् । हत्वा संशप्तकानीकं निःशेषं विशिखैर्व्यधात् ॥ Bhmj_9.58 ॥ द्यूते रणाभिधे तस्मिन्सायकाक्षान्क्षिपन्मुहुः । sahadevor'dhacandreïa जहार शकुनेः शिरः ॥ Bhmj_9.59 ॥ ***** शकुनिवधः ॥ 2 ॥ ***** उलूकं तत्सुतं हत्वा गान्धाराणामनीकिनीम् । जघान माद्रीतनयो वनवासदशां स्मरन् ॥ Bhmj_9.60 ॥ अथ निःशेषिते सैन्ये श्रान्तो निहतवाहनः । अपसृत्य रणात्प्रायात्पद्भ्यां राजा सुयोधनः ॥ Bhmj_9.61 ॥ कृतवर्मकृपद्रौणिशेषे तस्मिन्महारणे । क्षणादशेषतां याते भूतवेतालमण्डले ॥ Bhmj_9.62 ॥ धृष्टद्युम्नस्य वचसा मां निहन्तुं समुद्यते । शैनेये भगवान्व्यासो ररक्ष करुणानिधिः ॥ Bhmj_9.63 ॥ ततो दिनान्ते शोकार्तः प्रस्थितो ऽहं सुयोधनम् । अपश्यं वज्रहृदयं प्रयान्तं चक्रवर्तिनम् ॥ Bhmj_9.64 ॥ स पादचारी मां दृष्ट्वा लज्जाकुटिलकन्धरः । ऊचे संजयराजानं ब्रूयास्त्वं जनकं मम ॥ Bhmj_9.65 ॥ तेन कर्णेन सुहृदा तैश्च वीरैर्विना कृतः । ह्रदं प्रविष्टः पुत्रस्ते हीनो दुःशासनादिभिः ॥ Bhmj_9.66 ॥ मामित्युक्त्वा स संस्तम्भ्य सलिलं दैत्यमायया । ह्रदं विवेश विपुलं प्रौढशोकानलाकुलः ॥ Bhmj_9.67 ॥ तं स्तम्भितोरुसलिले सरसि प्रविष्टं ज्ञात्वा गिरा मम गुरोस्तनयः कृपश्च । भोजश्च bhÆpatiÓikhÃmaïilŬhapÃdaæ लक्ष्मीविलाससदनं शुशुचुस्तमेत्य ॥ Bhmj_9.68 ॥ अक्षौहिणीपरिवृतो ऽथ विसृज्य गेहं रात्रौ युयुत्सुमखिलैः सह राजदारैः । धर्मात्मजस्तमृणशेषमिव प्रदध्यौ दुर्योधनं सह धनंजयभीममुख्यैः ॥ Bhmj_9.69 ॥ यत्पादपद्मनखचन्द्रमरीचिमाला माला इव क्षितिभृतां बभुरुत्तमाङ्गे । सो ऽप्येक एव कुरुराजसुतः पदातिर्यातो धिगास्थिरविलासविकासि दैवम् ॥ Bhmj_9.70 ॥ यस्या वशाद्बत natonnatabhäji भावचक्राणि हन्त विशरारुदशां विशन्ति । संक्रन्दनानि यतिविभ्रममुद्रितानि तस्यै नमो ऽस्तु सततं भवितव्यतायै ॥ Bhmj_9.71 ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां शल्यपर्व