Ksemendra: Bharatamanjari
8. Karnaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








//karṇaparva//


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_8.1 //

hate droṇe kurukṣetre punarabhyetya saṃjayaḥ /
rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ // Bhmj_8.2 //

tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam // Bhmj_8.3 //

abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ /
manorathasudhāvarṣī so 'bhavatkurubhūpateḥ // Bhmj_8.4 //

vidhāya makaravyūhaṃ sthito vairikuleṣu saḥ /
cakrire pāṇḍavā vyūhamardhacandramatandritam // Bhmj_8.5 //

tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
ghore pravṛtte samare nirdhoṣastumulo 'bhavat // Bhmj_8.6 //

bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe // Bhmj_8.7 //

tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ // Bhmj_8.8 //

pārthasātyakipāñcāladraupadeyaśikhaṇḍinaḥ /
kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam // Bhmj_8.9 //

pārthaḥ saṃśaptakānhatvā nināya bhrātarau nṛpau /
daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ // Bhmj_8.10 //

atha pāṇḍyaḥ kurucamūṃ dārayañjagatībhujām /
bhallaiḥ śirāṃsi ciccheda labdhalakṣyaḥ prahāriṇām // Bhmj_8.11 //

bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ /
sahate nityamātmānaṃ manyamāno balādhikam // Bhmj_8.12 //

dakṣiṇāpathanāthena karṇāṭīsmitakīrtinā /
lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā // Bhmj_8.13 //

drauṇinā sūtapūtreṇa saubalena kṛpeṇa ca /
vāryamāṇāpi dudrāva kururājavarūthinī // Bhmj_8.14 //

tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
ayodhayadasaṃbhrānto jambhāririva śambaram // Bhmj_8.15 //

tasya līlāvatīlolalocanabhramarāmbujam /
drauṇiḥ śiro jahārātha bhallenāndelikuṇḍalam // Bhmj_8.16 //

pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām /
pāṇḍusenā na śuśubhe śaśihineva śarvarī // Bhmj_8.17 //

***** pāṇḍyavadhaḥ || 1 || *****


tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsiva /
āviṣṭeṣviva vīreṣu yudhi māneṣvavāritam // Bhmj_8.18 //

miśrībhūteṣu bhūpānāṃ ratheṣu ca gajeṣu ca /
naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā // Bhmj_8.19 //

mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
jaghāna rākṣasācāraṃ sarvāyudhaviśāradam // Bhmj_8.20 //

vimarde nibiḍe tasminnakulaṃ vadhagocaram /
smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ // Bhmj_8.21 //

tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṝñjayāḥ /
na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ // Bhmj_8.22 //

hatavīreṣu bhagneṣu cchinnadhvajaratheṣu ca /
gāḍhaviddhasravaddantighaṭāniṣpiṣṭapattiṣu // Bhmj_8.23 //

akāṇḍatāṇḍavāviddhakabandhākulavartmasu /
viśālaśoṇitanadīmañjatkuñjaravājiṣu // Bhmj_8.24 //

hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ /
avahāraṃ dināpāye cakruḥ śithilakārmukāḥ // Bhmj_8.25 //

***** prathamo yuddhadivasaḥ || 2 || *****

atha prabhāte saṃnaddhe saṃnikṛṣṭe baladvaye /
ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan // Bhmj_8.26 //

tvatprasādapraṇayino mānasya vibhavasya ca /
adyāhamanṛṇo bhūtvā raṇe gacchāmi nirvṛtim // Bhmj_8.27 //

adya gāṇḍīvadhanvānaṃ hatvā sāraṃ bhavaddviṣām /
saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam // Bhmj_8.28 //

nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām // Bhmj_8.29 //

ahamabhyadhikaḥ pārthādvidyayā vikrameṇa ca /
etāvadadhikaṃ kṛṣṇo yadanargho 'sya sārathiḥ // Bhmj_8.30 //

kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām /
tena sārathinā jiṣṇuṃ vijetumahamutsahe // Bhmj_8.31 //

iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
tadevābhyetya vinayānmadrarājamabhāṣata // Bhmj_8.32 //

tato madrādhipaḥ kruddhaḥ saṃrambhalulitāṃśukaḥ /
sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt // Bhmj_8.33 //

aho saralatā rājannavamānāya kevalam /
yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā // Bhmj_8.34 //

kimahaṃ pāṇḍavānsarvānhantuṃ śakte na saṃgare /
nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi // Bhmj_8.35 //

uktveti sahasā śalye sānuge hantumudyate /
prasādya taṃ kurupatirvaktuṃ samupacakrame // Bhmj_8.36 //

madrarāja ja saṃrambhamasthāne kartumarhasi /
adhikastvaṃ hi govindādato 'smābhirihārthyate // Bhmj_8.37 //

arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ /
tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ // Bhmj_8.38 //

trailokyopaplave daityaiḥ prajāpativarorjitaiḥ /
rājatāyasasauvarṇasvacchandapuravāsibhiḥ // Bhmj_8.39 //

vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
purā pinākinaṃ devaṃ śaṃkaraṃ śaraṇaṃ yayuḥ // Bhmj_8.40 //

viśvatrāṇāya viśveśastridaśairarthitastataḥ /
sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam // Bhmj_8.41 //

uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama /
matprabhāvādhikaḥ kaścidyena hantāsmi dānavān // Bhmj_8.42 //

tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
brahmāṇaṃ viśvakartāraṃ sārathye paryakalpayan // Bhmj_8.43 //

tenoṅkārapratodena gṛhīte syandane haraḥ /
ekībhūtānpure daityāndadāha viśikhāgninā // Bhmj_8.44 //

***** tripuravadhopākhyānam || 3 || *****

iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
tathā tvamapi karmasya nāvajñāṃ kartumarhasi // Bhmj_8.45 //

aiśvaryasyābhijanyasya guṇānāṃ vikramasya ca /
santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam // Bhmj_8.46 //

ukte duryodhaneneti madrarājaḥ smitānanaḥ /
svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata // Bhmj_8.47 //

***** śalyasārathyasvīkāraḥ || 4 || *****

tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ /
taptakāñcanasaṃnāhe karṇasya rucire rathe // Bhmj_8.48 //

jagrāha helayā śalyo raśmimamālāṃ suśikṣitām /
pratāpadhāmnaḥ sūryasya divīva garuḍāgrajaḥ // Bhmj_8.49 //

yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim /
jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ // Bhmj_8.50 //

nadastu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ /
maurvīmāsphālayankarṇo madrarājamabhāṣata // Bhmj_8.51 //

adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam /
divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt // Bhmj_8.52 //

adya madbāṇadalitaṃ pārthaṃ vīkṣya yudhiṣṭhiraḥ /
bhīṣmadroṇavadhāyāsavaiphalyātparitapyatām // Bhmj_8.53 //

iti bruvāṇaṃ rādheyaṃ karṇa madrādhipo 'bravīt /
mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ // Bhmj_8.54 //

gandharvasamare pūrvaṃ tvayi dhīmati vidrute /
yena trailokyavīreṇa kauravāḥ parirakṣitāḥ // Bhmj_8.55 //

mānināmāttaśastrabhāṇāṃ tasmingograhavigrahe /
yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī // Bhmj_8.56 //

ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ /
taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā // Bhmj_8.57 //

iti śalyena sahasā śalyenevārdito muhuḥ /
saṃstambhya kopaṃ rādheyo drakṣyasīti tamabhyadhāt // Bhmj_8.58 //

tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ /
agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān // Bhmj_8.59 //

kvāsau jayadrathārātirvīro vānaraketanaḥ /
taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ // Bhmj_8.60 //

vidhatte locanapathaṃ mama yastūrṇamarjunam /
dadāmi tasmai vāsāṃsi citrāṇyābharaṇāni ca // Bhmj_8.61 //

rathānsamattamātaṅgāngāḥ suvarṇaṃ purāṇi ca /
kāntāśca vividhaṃ cānyaddraviṇaṃ yāvadicchati // Bhmj_8.62 //

etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ // Bhmj_8.63 //

mūmūrṣuriva niṣputro draviṇaṃ cirasaṃbhṛtam /
avicāryaiva kiṃ mohātpareṣu tyaktumicchasi // Bhmj_8.64 //

svayamarjunamāyāntaṃ vaśaḥ sitasaṭābharam /
draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ // Bhmj_8.65 //

śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam // Bhmj_8.66 //

ahamevārjunaṃ jāne pratimallaṃ pinākinaḥ /
sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase // Bhmj_8.67 //

ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ /
kudeśajasya vā naitattava kauṭilyamadbhutam // Bhmj_8.68 //

madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
mānaṃ pracakṣate loke sarvavedavido janāḥ // Bhmj_8.69 //

nirlajjāḥ sarvagāminyo lobhamohamadākulāḥ /
anāryā madrikāyāstāḥ svasāro mātaraśca te // Bhmj_8.70 //

rādheyeneti saṃrambhādbhāṣito madrabhūpatiḥ /
uvāca mūḍha bahuśo hitamuktaṃ na budhyase // Bhmj_8.71 //

smartāsi vigaladdarpo nirjitaḥ savyasācinā /
hitopadeśavākyānāṃ śocannanuśayākulaḥ // Bhmj_8.72 //

samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ /
bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ // Bhmj_8.73 //

tatputrāṇāmabhūtkākaḥ satatocciṣṭabhojanaḥ /
puṣṭāṅgo yo dhanāḍhyānāṃ praṇayī putravatpriyaḥ // Bhmj_8.74 //

tataḥ kadācidāyātā haṃsā mānasagāminaḥ /
so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave // Bhmj_8.75 //

jāne pātaśataṃ pūrṇaṃ viḍīnoḍḍīnabhedataḥ /
jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā // Bhmj_8.76 //

ityucchiṣṭabhujā tena rājahaṃsā vivalgitāḥ /
āhūtā vihasanto 'ntarvīrā no kiṃcidūcire // Bhmj_8.77 //

ekastu haṃso jaladhau vrajāva iti saṃvidā /
kākena sārdhaṃ śaravannipapāta smitānanaḥ // Bhmj_8.78 //

tena vātajavenābdhau vāyasaḥ khe vrajansamam /
sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ // Bhmj_8.79 //

tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ // Bhmj_8.80 //

***** haṃsakākīyam || 5 || *****

evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
arjunaṃ samare prāpya hīnadarpo bhaviṣyasi // Bhmj_8.81 //

śrutvaitanmadrarājena kathitaṃ marmadāraṇam /
ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ // Bhmj_8.82 //

yuṣmadvidhānāṃ vacasā jāyate na bhayaṃ mama /
paśyārjunaṃ mayā śalya samare vinipātitam // Bhmj_8.83 //

lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ /
pracchannastarukhaṇḍena homadhenordvijanmanaḥ // Bhmj_8.84 //

tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati /
ityetacchidramekaṃ me durjayo 'hamato 'nyathā // Bhmj_8.85 //

tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
mayā svayaṃ saṃnikarṣe dvijihvaḥ kuṭilo vṛtaḥ // Bhmj_8.86 //

madrakāṇāṃ kuvṛttānāṃ pāpadeśanivāsinām /
tīrthācāravihīnānāmadhipo 'si kimucyate // Bhmj_8.87 //

abhakṣyaṃ bhuñjate nityamapātavyaṃ pibanti ye /
agamyāsu ramante ca te madrāstava bāndhavāḥ // Bhmj_8.88 //

sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ /
sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ // Bhmj_8.89 //

***** madrakutsanam || 6 || *****

iti karṇena gadite madrarājo 'pyabhāṣata /
karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām // Bhmj_8.90 //

vikrīyante sadā yatra dārāḥ putrāśca mānavaiḥ /
tasminpraṇetā viṣaye naivaṃ me vaktumarhasi // Bhmj_8.91 //


***** aṅgakutsanam || 7 || *****

ityukte madrarājena coditāste turaṅgamāḥ /
dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ // Bhmj_8.92 //

athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ /
agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe // Bhmj_8.93 //

tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi /
dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ // Bhmj_8.94 //

uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam /
paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm // Bhmj_8.95 //

ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ /
hatadvipaghaṭākūṭakuṭīṣu nibhṛtaṃ sthitāḥ // Bhmj_8.96 //

paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
patitā bhūmipālānāmaśrumālā iva śriyaḥ // Bhmj_8.97 //

iti madrādhipenokte kva yāsyati dhanaṃjayaḥ /
madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ // Bhmj_8.98 //

tato vaikartanaśaraiḥ pūrite bhuvanodare /
cakampe pāṇḍavānīkaṃ vātairiva mahadvanam // Bhmj_8.99 //

dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa // Bhmj_8.100 //

cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
mahārathairanugataḥ svaṃya rādheyamādravat // Bhmj_8.101 //

rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
ityuktvā dharmatanayaḥ śaraiḥ karṇamapūrayat // Bhmj_8.102 //

atha karṇo narapateścakrarakṣau mahārathau /
hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca // Bhmj_8.103 //

tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
prāhiṇotsūtavṛtrāya sa nirhnādāṃ yudhiṣṭhiraḥ // Bhmj_8.104 //

bhittvā vaikartanaḥ śaktiṃ tāṃ ghaṇṭākrandinīṃ muhuḥ /
jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ // Bhmj_8.105 //

muhūrtaṃ taṃ samāpūrya cchinnavarmāṇamāśugaiḥ /
dantavarṇāñjaghānāsya kṛṣṇabālāṃsturaṅgamān // Bhmj_8.106 //

vidrutaṃ dharmatanayaṃ dṛṣṭvā krodhī vṛkodaraḥ /
karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ // Bhmj_8.107 //

duryodhanānujānvīrānāyātānbhrāturajñayā /
vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān // Bhmj_8.108 //

nandopanandau durdharṣaṃ dhanurgrāhaṃ mahābhujam /
jarāsaṃdhaṃ śrutarvāṇaṃ durdinaṃ saniṣaṅgiṇam // Bhmj_8.109 //

pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam /
hatvā praviśya pṛtanāṃ nāgānīkamapothayat // Bhmj_8.110 //

tataḥ sātyakipāñcālamādrīsutayudhiṣṭhirāḥ /
ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye // Bhmj_8.111 //

vṛṣasenamukhairvīrairbhidyamāne balārṇave /
udabhūccaṇḍagāṇḍīvadhvanirāghaṭṭitāmbaraḥ // Bhmj_8.112 //

hatvā saṃśaptakānsarvānpratyāvṛtte dhanaṃjaye /
āvartanartitevābhūtsahasā kuruvāhinī // Bhmj_8.113 //

bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale /
karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt // Bhmj_8.114 //

ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam // Bhmj_8.115 //

vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param /
siṃhasenaṃ rocamānaṃ śuktaṃ citrāyudhaṃ harim // Bhmj_8.116 //

devāpiṃ jiṣṇukarmāṇaṃ śalabhaṃ citradaṇḍakau /
anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt // Bhmj_8.117 //

vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā /
babhūva pāṇḍave sainye ghoro vyatikaro navaḥ // Bhmj_8.118 //

karṇena droṇaputreṇa kṛpeṇa kṛtavarmaṇā /
kirīṭinā pārṣatena śaineyena śikhaṇḍinā // Bhmj_8.119 //

kupitena ca bhīmena te sene pravidārite /
babhūvaturviprakīrṇe vidhvastakavacāyudhe // Bhmj_8.120 //

divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
jitvā dadarśa karṇena vadhyamānānmahārathān // Bhmj_8.121 //

tamabravīnmadhuripurvismitaḥ karṇāvikramāt /
paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm // Bhmj_8.122 //

paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ /
kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata // Bhmj_8.123 //

kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ // Bhmj_8.124 //

ityuktvā keśavastūrṇaṃ rathena ghananādinā /
nināya śakratanayaṃ bhīmasenarathāntikam // Bhmj_8.125 //

tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ /
karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ // Bhmj_8.126 //

niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
prayayau bhrātaraṃ draṣṭuṃ saha kāliyavidviṣā // Bhmj_8.127 //

sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
śayānaṃ dharmatanayaṃ dadarśa cchinnakaṅkaṭam // Bhmj_8.128 //

tasyābhivādya caraṇau niṣaṇṇau keśavārjunau /
cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau // Bhmj_8.129 //

yudhiṣṭhirastaṃ vijñāya karṇaṃ hatvā samāgatam /
utthāya nirvyatho harṣājjayādapṛthuvismayaḥ // Bhmj_8.130 //

prāyo niḥśeṣitāḥ senā yenāstradahanena naḥ /
sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ // Bhmj_8.131 //

vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām /
rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ // Bhmj_8.132 //

iti pṛṣṭo nṛpatinā babhāṣe śvetavāhanaḥ /
yudhyamānasya suciraṃ drauṇinā rudratejasā // Bhmj_8.133 //

saṃśaptakaiśca vighano 'bhūnmama karṇanipātane /
bhīmasenamavasthāpya pratyanīke mahābhujam // Bhmj_8.134 //

prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ /
adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam // Bhmj_8.135 //

kathāśeṣaṃ karo 'pyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
iti bruvāṇaṃ bibhatsuṃ moghasaṃkalpaduḥkhitaḥ // Bhmj_8.136 //

uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ /
bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ // Bhmj_8.137 //

apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam /
mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ // Bhmj_8.138 //

pūrakaḥ putrasaṃkhyāyāṃ bāṇastṛṇamayo yathā /
trayodaśa samāste te saṃkalpā vihitāstvayi // Bhmj_8.139 //

sarve prayātā vaiphalyamupakārā ivādhame /
ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ // Bhmj_8.140 //

apayāsyati saṃgrāmādyo varteta tathā vidhim /
etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline // Bhmj_8.141 //

samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati /
etadākarṇya bībhatsurmarmaṇīva samāhataḥ // Bhmj_8.142 //

etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare // Bhmj_8.143 //

patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt /
jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ // Bhmj_8.144 //

gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
vadhya ityucitācāra pratijñā tava viśrutā // Bhmj_8.145 //

tadarthamasi kopāndho nihantuṃ kiṃsvidagrajam /
ātmānaṃ vā vratabhraṃśabhayātkhaṅgaṃ nirīkṣase // Bhmj_8.146 //

śruyatāmatra satyena kevalena vimuhyase /
dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ // Bhmj_8.147 //

asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ // Bhmj_8.148 //

dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā /
purā babhūva vipine balāko nāma lubdhakaḥ // Bhmj_8.149 //

ghorasattvaṃ kadācitsa gobrāhmaṇagaṇāntakam /
hatvā śareṇa sahasā śakralokamavāptavān // Bhmj_8.150 //

kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ /
vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti // Bhmj_8.151 //

adarśayatsatyavādī sa tānguṇadayāśrayān /
dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā // Bhmj_8.152 //

kauśiko 'pyatha kālena patito narakaṃ yayau /
ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ // Bhmj_8.153 //

tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire /
mohādasāṃprataṃ kiṃcinna cintayitumarhasi // Bhmj_8.154 //

śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ // Bhmj_8.155 //

avamānena nihato gururbhavati sarvathā /
bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi // Bhmj_8.156 //

rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam /
tasmādetadvadhāyādya nivṛtto bhava phalguṇa // Bhmj_8.157 //

ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ /
bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram // Bhmj_8.158 //

mayaikena hatāḥ sarve saṃhatā daityadānavāḥ /
dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca // Bhmj_8.159 //

tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam /
yatnātprasādayāmāsa gṛhītvā caraṇau hariḥ // Bhmj_8.160 //

pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ /
rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ // Bhmj_8.161 //

kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam // Bhmj_8.162 //

athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ // Bhmj_8.163 //

atrāntare bhīmaseno hatvā duryodhanānujān /
duḥśāsanaṃ yudhyamānamāsasādebhavikramam // Bhmj_8.164 //

niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
ācakarṣa raṇe dhvastaṃ taṃ hiḍimbāpatirbalāt // Bhmj_8.165 //

priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ /
prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau // Bhmj_8.166 //

ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ /
trastā mahārathāḥ sarve mīlitākṣākampire // Bhmj_8.167 //

asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ // Bhmj_8.168 //

apūrveṇaiva vidhinā hate duḥśāsane tathā /
mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ // Bhmj_8.169 //

***** ***** duḥśāsanavadhaḥ || 8 || ***** *****

atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite /
sainye babhūva nirghoṣaḥ patatāṃ gajavājinām // Bhmj_8.170 //

saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ /
na sehire raṇe dīptaṃ karṇasūnoḥ parākramam // Bhmj_8.171 //

sa sātyakiṃ bhīmasenaṃ mādrīputrau kirīṭinam /
dhṛṣṭadyumnaṃ nṛpāścānyānvīrastulyamayodhayat // Bhmj_8.172 //

āścaryayodhinastasya smayamāna ivārjunaḥ /
bhujau śiraśca ciccheda kamalākamalopamam // Bhmj_8.173 //

***** vṛṣasenavadhaḥ || 9 || *****

vṛṣasene hate karṇaḥ puro gāṇḍīvadhanvanā /
sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam // Bhmj_8.174 //

athāmarṣājyasiktena bhrukuṭīdhūmaketunā /
krodhāgninā dahyamānaḥ karṇo 'dhāvaddhanaṃjayam // Bhmj_8.175 //

manorathaśatābhyaste pravṛtte samare tayoḥ /
babhūva kautukāyātasurasiddhākulaṃ nabhaḥ // Bhmj_8.176 //

karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ /
jāte vivāde sahasā divi sūryasurendrayoḥ/ bhmj_8.177 //

pṛṣṭo dvidhā sthitairdevairvṛṣāṅkakamalodbhavau /
kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā // Bhmj_8.178 //

atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau /
dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī // Bhmj_8.179 //

tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ // Bhmj_8.180 //

pārthadhvajenābhihataḥ karṇaketurakampata /
kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat // Bhmj_8.181 //

athārjunaśarairdikṣu pūryamāṇāsu saṃtatam /
bāṇapātamatikramya tasthuḥ kauravasainikāḥ // Bhmj_8.182 //

duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ // Bhmj_8.183 //

asaṃbhrāntastataḥ karṇo muṣṭimūle kirīṭinaḥ /
prayujyamānamasakṛcciccheda śaramaṇḍalam // Bhmj_8.184 //

tato bhīmo 'bravītpārthamacyutaścātivismitaḥ /
durjayaḥ samare karṇaḥ sthiro yudhyasva phalguṇa // Bhmj_8.185 //

kairāte khāṇḍave vīra kālakeyavadhe 'pi vā /
yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ // Bhmj_8.186 //

etadākarṇya vijayo vellanmukharakaṅkaṇaḥ /
gāḍhamākṛṣya gāṇḍīvaṃ divyāstrairdyāmapūrayat // Bhmj_8.187 //

bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ /
taṃ ca bhīmaṃ ca kṛṣṇaṃ ca karṇo bāṇairapūrayat // Bhmj_8.188 //

tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ // Bhmj_8.189 //

atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam /
astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ // Bhmj_8.190 //

visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ // Bhmj_8.191 //

punaḥ saṃdhānayogyaste rādheya yadi manyase /
akarṇo 'syatha vā karṇahitavākyeṣu sarvadā // Bhmj_8.192 //

iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ // Bhmj_8.193 //

karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam /
vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam // Bhmj_8.194 //

jānubhirvasudhāṃ yāte tato hayacatuṣṭaye /
phaṇī jagrāha namrasya kirīṭāgraṃ kirīṭinaḥ // Bhmj_8.195 //

kirīṭakhaṇḍe patite muktāratnāṭṭahāsini /
so 'viśadvasudhāṃ sarpo vipralabdho viniḥśvasan // Bhmj_8.196 //

tataḥ kṛṣṇārjunau vidhyankāladaṇḍopamaiḥ śaraiḥ /
karṇaḥ karṇāyato 'sṛṣṭairunnanāda hasanmuhuḥ // Bhmj_8.197 //

atha śakrasutaḥ kopāddivyaratnavirājitam /
varma ciccheda karṇasya śaraiścāpūrayadvapuḥ // Bhmj_8.198 //

khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
chittvā ṣaḍbhiḥ śaraiḥ pārthaḥ karṇaṃ punaratāḍayat // Bhmj_8.199 //

vaikartanena nihate brahmāstre śākramarjunaḥ /
prāduścakre vighātāya vajrāśaniśatākulam // Bhmj_8.200 //

hatvā tamastraṃ rādheyo jyāṃ ciccheda kirīṭinaḥ /
kṣaṇādabhinavāṃ maurvī vidadhe ca dhanaṃjayaḥ // Bhmj_8.201 //

tato raudraṃ sphurajjvālājaṭālaṃ saṃdadher'junaḥ /
astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam // Bhmj_8.202 //

atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
jagrāha samaye tasminnaṅgarājasya saṃgare // Bhmj_8.203 //

tatastaccakramuddhartumudyato viṣamasthitaḥ /
uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān // Bhmj_8.204 //

uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa /
vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ // Bhmj_8.205 //

etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ /
diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ // Bhmj_8.206 //

bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi // Bhmj_8.207 //

viṣavahnipradāneṣu cchinnadharmaḥ smṛtastvayā /
nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ // Bhmj_8.208 //

ukte janārdaneneti manyunā prajvalanniva /
brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt // Bhmj_8.209 //

āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ /
astreṇāstraṃ samāhṛtya grastacakro vyalambata // Bhmj_8.210 //

athonmamātha bāṇena dhvajaṃ kanakabhāsvaram /
karṇasyākhaṇḍalasuto manorathamivonnatam // Bhmj_8.211 //

tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam /
abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam // Bhmj_8.212 //

rudrādayo 'straguravastuṣṭā me tapasā yadi /
tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ // Bhmj_8.213 //

nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
rādheyaḥ krakacotkṛttahematāla ivāpatat // Bhmj_8.214 //

hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam // Bhmj_8.215 //

prāptaṃ rathena śūnyena dṛṣṭvā madranareśvaram /
hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ // Bhmj_8.216 //

duryodhano 'rjunaśarairaṅgarāje nipātite /
uttamāṅga ivājñāsīnna kiṃcidvihatondriyaḥ // Bhmj_8.217 //

tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam // Bhmj_8.218 //

iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ karṇaparva