Ksemendra: Bharatamanjari 8. Karnaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //कर्णपर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_8.1 ॥ हते द्रोणे कुरुक्षेत्रे पुनरभ्येत्य संजयः । राज्ञे न्यवेदयद्युद्धमाश्चर्यं कर्णपार्थयोः ॥ Bhmj_8.2 ॥ ततो दुर्योधनः कर्णं चित्तसंकल्पशालिनम् । चक्रे द्रौणिगिरा हृष्टः शूरं सेनासु नायकम् ॥ Bhmj_8.3 ॥ अभिषिक्तो मणिमयैः कलशैर्यशसां निधिः । मनोरथसुधावर्षी सो ऽभवत्कुरुभूपतेः ॥ Bhmj_8.4 ॥ विधाय मकरव्यूहं स्थितो वैरिकुलेषु सः । चक्रिरे पाण्डवा व्यूहमर्धचन्द्रमतन्द्रितम् ॥ Bhmj_8.5 ॥ ततः शस्त्रास्त्रसंघर्षकीर्णवह्निकणाकुले । घोरे प्रवृत्ते समरे निर्धोषस्तुमुलो ऽभवत् ॥ Bhmj_8.6 ॥ भीमो ऽथ ku¤jarÃrƬho मत्तमातङ्गमास्थितम् । चतुर्दन्तं जघानोग्रं कुलूतनृपतिं रणे ॥ Bhmj_8.7 ॥ ततः कर्णान्तनिर्मुक्तैः कर्णचापच्युतैः शरैः । निर्भिन्नाः कुञ्जराः पेतुश्छिन्नपक्षा इवाचलाः ॥ Bhmj_8.8 ॥ pÃrthasÃtyakipäcÃladraupadeyaÓikhaï¬ina÷ / कृपद्रौणिमुखैश्चक्रुः परं नवमिवाहरम् ॥ Bhmj_8.9 ॥ पार्थः संशप्तकान्हत्वा निनाय भ्रातरौ नृपौ । दण्डाधारं सदण्डं च दण्डाधारपुरं शरैः ॥ Bhmj_8.10 ॥ अथ पाण्ड्यः कुरुचमूं दारयञ्जगतीभुजाम् । भल्लैः शिरांसि चिच्छेद लब्धलक्ष्यः प्रहारिणाम् ॥ Bhmj_8.11 ॥ भीष्मद्रोणार्जुनस्पर्धां दर्पज्वरभवां नयः । सहते नित्यमात्मानं मन्यमानो बलाधिकम् ॥ Bhmj_8.12 ॥ दक्षिणापथनाथेन कर्णाटीस्मितकीर्तिना । लाटीनेत्रशितास्त्रेण तेन bÃïairnipŬità ॥ Bhmj_8.13 // द्रौणिना सूतपूत्रेण सौबलेन कृपेण च । वार्यमाणापि दुद्राव कुरुराजवरूथिनी ॥ Bhmj_8.14 ॥ तमभ्येत्य जवाद्द्रौणिर्विशिखाशनिवर्षिणम् । अयोधयदसंभ्रान्तो जम्भारिरिव शम्बरम् ॥ Bhmj_8.15 ॥ तस्य लीलावतीलोललोचनभ्रमराम्बुजम् । द्रौणिः शिरो जहाराथ भल्लेनान्देलिकुण्डलम् ॥ Bhmj_8.16 ॥ पाण्ड्यसंज्ञे हते वीरे मौलिरत्ने महीभुजाम् । पाण्डुसेना न शुशुभे शशिहिनेव शर्वरी ॥ Bhmj_8.17 ॥ ***** पाण्ड्यवधः ॥ 1 ॥ ***** ततो gìhani«akte«u शस्त्रवृष्टिं पिबत्सिव । आविष्टेष्विव वीरेषु युधि मानेष्ववारितम् ॥ Bhmj_8.18 ॥ मिश्रीभूतेषु भूपानां रथेषु च गजेषु च । नष्टालोकेषु लोकेषु vapurgìhena पांसुना ॥ Bhmj_8.19 ॥ म्लेच्छराजं महानीकं नकुलः क्रूरयोधिनम् । जघान राक्षसाचारं सर्वायुधविशारदम् ॥ Bhmj_8.20 ॥ विमर्दे निबिडे तस्मिन्नकुलं वधगोचरम् । स्मरन्कुन्तीवचः कर्णो नावधीत्सत्यविक्रमः ॥ Bhmj_8.21 ॥ ततः कर्णमुखैर्वीरैः कीर्णाः päcÃlas̤jayÃ÷ / न लेभिरे परित्राणं कुरवश्चार्जुनादिभिः ॥ Bhmj_8.22 ॥ हतवीरेषु भग्नेषु च्छिन्नध्वजरथेषु च । gìhaviddhasravaddantighaÂÃni«pi«Âapatti«u // Bhmj_8.23 // अकाण्डताण्डवाविद्धकबन्धाकुलवर्त्मसु । विशालशोणितनदीमञ्जत्कुञ्जरवाजिषु ॥ Bhmj_8.24 ॥ हतशेषेषु सैन्येषु श्रान्तेषु कुरुपाण्डवाः । अवहारं दिनापाये चक्रुः शिथिलकार्मुकाः ॥ Bhmj_8.25 ॥ ***** प्रथमो युद्धदिवसः ॥ 2 ॥ ***** अथ प्रभाते संनद्धे संनिकृष्टे बलद्वये । ऊचे दुर्योधनं कर्णः पाण्डुसेनां व्यलोकयन् ॥ Bhmj_8.26 ॥ त्वत्प्रसादप्रणयिनो मानस्य विभवस्य च । अद्याहमनृणो भूत्वा रणे गच्छामि निर्वृतिम् ॥ Bhmj_8.27 ॥ अद्य गाण्डीवधन्वानं हत्वा सारं भवद्द्विषाम् । सफलं ते करोम्येष संकल्पं चिरसंभृतम् ॥ Bhmj_8.28 ॥ निन्द्यं सर्वात्मना लोके सतां स्वगुणकीर्तनम् । किंतु कर्तव्यकालेषु न प्रशंसन्ति मूकताम् ॥ Bhmj_8.29 ॥ अहमभ्यधिकः पार्थाद्विद्यया विक्रमेण च । एतावदधिकं कृष्णो यदनर्घो ऽस्य सारथिः ॥ Bhmj_8.30 ॥ कृष्णादभ्यधिकः शल्यो विदितः सर्वभूभुजाम् । तेन सारथिना जिष्णुं विजेतुमहमुत्सहे ॥ Bhmj_8.31 ॥ इति वैकर्तनेनोक्ते हृष्टो राजा सुयोधनः । तदेवाभ्येत्य vinayÃnmadrarÃjamabhëata // Bhmj_8.32 // ततो मद्राधिपः क्रुद्धः संरम्भलुलितांशुकः । सासूयं वीक्ष्य राधेयं कौरवाधिपमभ्यधात् ॥ Bhmj_8.33 ॥ अहो सरलता राजन्नवमानाय केवलम् । यदहं दीर्घसंघाभ्यां सारथ्ये गदितस्त्वया ॥ Bhmj_8.34 ॥ किमहं पाण्डवान्सर्वान्हन्तुं शक्ते न संगरे । नृपं मां सूतपुत्रस्य सूतं कर्तुं यदिच्छसि ॥ Bhmj_8.35 ॥ उक्त्वेति सहसा शल्ये सानुगे हन्तुमुद्यते । प्रसाद्य तं कुरुपतिर्वक्तुं समुपचक्रमे ॥ Bhmj_8.36 ॥ मद्रराज ज संरम्भमस्थाने कर्तुमर्हसि । अधिकस्त्वं हि गोविन्दादतो ऽस्माभिरिहार्थ्यते ॥ Bhmj_8.37 ॥ अर्जुनादधिकः कृष्णः सारथिर्विहितः परैः । त्वं कर्णादधिकस्तस्मात्सारथ्ये मा हठं कृथाः ॥ Bhmj_8.38 ॥ त्रैलोक्योपप्लवे दैत्यैः प्रजापतिवरोर्जितैः । राजतायससौवर्णस्वच्छन्दपुरवासिभिः ॥ Bhmj_8.39 ॥ वध्यमानेषु लोकेषु देवाः शक्रपुरोगमाः । पुरा पिनाकिनं देवं शंकरं शरणं ययुः ॥ Bhmj_8.40 ॥ विश्वत्राणाय विश्वेशस्त्रिदशैरर्थितस्ततः । सर्वदेवमयं कृत्वा रथं विष्णुं च सायकम् ॥ Bhmj_8.41 ॥ उवाच देवान्संनद्धः सारथिः कल्प्यतां मम । मत्प्रभावाधिकः कश्चिद्येन हन्तास्मि दानवान् ॥ Bhmj_8.42 ॥ ततः शक्रमुखा देवा विचार्य सुचिरं धिया । ब्रह्माणं विश्वकर्तारं सारथ्ये पर्यकल्पयन् ॥ Bhmj_8.43 ॥ तेनोङ्कारप्रतोदेन गृहीते स्यन्दने हरः । एकीभूतान्पुरे दैत्यान्ददाह विशिखाग्निना ॥ Bhmj_8.44 ॥ ***** त्रिपुरवधोपाख्यानम् ॥ 3 ॥ ***** इति रुद्रस्य धातापि स्वयं सूतो ऽभवत्पुरा । तथा त्वमपि कर्मस्य नावज्ञां कर्तुमर्हसि ॥ Bhmj_8.45 ॥ ऐश्वर्यस्याभिजन्यस्य गुणानां विक्रमस्य च । सन्तः फलं हि मन्यन्ते मित्रप्रणयपूरणम् ॥ Bhmj_8.46 ॥ उक्ते दुर्योधनेनेति मद्रराजः स्मिताननः । स्वच्छन्दवादी सूतो ऽहं bhavi«yÃmÅtyabhëata // Bhmj_8.47 // ***** शल्यसारथ्यस्वीकारः ॥ 4 ॥ ***** ततः स्वकल्पितैः श्वेतैस्तुरङ्गैरिव मातलिः । taptakäcanasaænÃhe कर्णस्य रुचिरे रथे ॥ Bhmj_8.48 ॥ जग्राह हेलया शल्यो रश्मिममालां सुशिक्षिताम् । प्रतापधाम्नः सूर्यस्य दिवीव गरुडाग्रजः ॥ Bhmj_8.49 ॥ युयुत्सुं कर्णमालोक्य धन्विनं शल्यसारथिम् । जयं हस्तगतं मेने कुरुराजः सहानुगः ॥ Bhmj_8.50 ॥ नदस्तु कुरुसैन्येषु शङ्खदुन्दुभिनिःस्वनैः । मौर्वीमास्फालयन्कर्णो madrarÃjamabhëata // Bhmj_8.51 // अद्य शक्रः सुतं दृष्ट्वा मया निहतमर्जुनम् । दिव्यास्त्रेषु दृशः शङ्के सासूयं क्षिपति क्षणात् ॥ Bhmj_8.52 ॥ अद्य मद्बाणदलितं पार्थं वीक्ष्य युधिष्ठिरः । भीष्मद्रोणवधायासवैफल्यात्परितप्यताम् ॥ Bhmj_8.53 ॥ इति ब्रुवाणं राधेयं कर्ण मद्राधिपो ऽब्रवीत् । मा सूतपुत्र मिथ्यैव प्रलापं शिशुवत्कृथाः ॥ Bhmj_8.54 ॥ गन्धर्वसमरे पूर्वं त्वयि धीमति विद्रुते । येन त्रैलोक्यवीरेण कौरवाः परिरक्षिताः ॥ Bhmj_8.55 ॥ मानिनामात्तशस्त्रभाणां तस्मिन्गोग्रहविग्रहे । युष्मद्विधानां सहसा हृता येनांशुकावली ॥ Bhmj_8.56 ॥ आखण्डलः सानुचरः खाण्डवे येन निर्जितः । तं समुत्सहसे जेतुं कर्ण कर्णो ऽसि किं न वा ॥ Bhmj_8.57 ॥ इति शल्येन सहसा शल्येनेवार्दितो मुहुः । संस्तम्भ्य कोपं राधेयो द्रक्ष्यसीति तमभ्यधात् ॥ Bhmj_8.58 ॥ ततो व्यूहेष्वनीकेषु सव्यसाचिरणोत्सुकः । अग्रेसरो रथाग्र्याणां कर्णः पप्रच्छ सैनिकान् ॥ Bhmj_8.59 ॥ क्वासौ जयद्रथारातिर्वीरो वानरकेतनः । तं विना रभसादेते ताम्यन्त्येव ममेषवः ॥ Bhmj_8.60 ॥ विधत्ते लोचनपथं मम यस्तूर्णमर्जुनम् । ददामि तस्मै वासांसि चित्राण्याभरणानि च ॥ Bhmj_8.61 ॥ रथान्समत्तमातङ्गान्गाः सुवर्णं पुराणि च । कान्ताश्च विविधं चान्यद्द्रविणं यावदिच्छति ॥ Bhmj_8.62 ॥ एतदाकर्ण्य सोत्प्रासं babhëe मद्रभूपतिः । हासो दुःखाय जायेत राधेय त्वद्विचेष्टितैः ॥ Bhmj_8.63 ॥ मूमूर्षुरिव निष्पुत्रो द्रविणं चिरसंभृतम् । अविचार्यैव किं मोहात्परेषु त्यक्तुमिच्छसि ॥ Bhmj_8.64 ॥ स्वयमर्जुनमायान्तं वशः सितसटाभरम् । द्रष्टासि बाणनखरैः कुरङ्ग इव कातरः ॥ Bhmj_8.65 ॥ श्रुत्वैतत्कुपितः कर्णो जगाद भ्रुकुटीमुखः । निर्गुणस्त्वं न जानीषे न मां न च धनंजयम् ॥ Bhmj_8.66 ॥ अहमेवार्जुनं जाने प्रतिमल्लं पिनाकिनः । स च मां वेत्ति तत्त्वेन त्वं मिथ्या तु प्रगल्भसे ॥ Bhmj_8.67 ॥ अयं मित्रोपधिः शत्रुः केनापि प्रेषितो ऽसि नः । कुदेशजस्य वा नैतत्तव कौटिल्यमद्भुतम् ॥ Bhmj_8.68 ॥ मद्रकाः कुत्सिताचाराः सत्यशीलार्जवोज्झिताः । मानं प्रचक्षते लोके सर्ववेदविदो जनाः ॥ Bhmj_8.69 ॥ निर्लज्जाः सर्वगामिन्यो लोभमोहमदाकुलाः । अनार्या मद्रिकायास्ताः स्वसारो मातरश्च ते ॥ Bhmj_8.70 ॥ राधेयेनेति saærambhÃdbhëito मद्रभूपतिः । उवाच mƬha बहुशो हितमुक्तं न बुध्यसे ॥ Bhmj_8.71 ॥ स्मर्तासि विगलद्दर्पो निर्जितः सव्यसाचिना । हितोपदेशवाक्यानां शोचन्ननुशयाकुलः ॥ Bhmj_8.72 ॥ समुद्रकूलनिलयः पुरा वैश्यो महाधनः । बह्वपत्यो ऽभवद्राज्ञा रक्षितो निरुपद्रवः ॥ Bhmj_8.73 ॥ तत्पुत्राणामभूत्काकः सततोच्चिष्टभोजनः । पुष्टाङ्गो यो dhanìhyÃnÃæ प्रणयी पुत्रवत्प्रियः ॥ Bhmj_8.74 ॥ ततः कदाचिदायाता हंसा मानसगामिनः । सो ऽवदज्जातसंघर्षस्तुल्या यूयं न मे जवे ॥ Bhmj_8.75 ॥ जाने पातशतं पूर्णं विडीनोड्डीनभेदतः । ज्ञायते तुल्यपातान्मे युष्माकं च तरस्विता ॥ Bhmj_8.76 ॥ इत्युच्छिष्टभुजा तेन राजहंसा विवल्गिताः । आहूता विहसन्तो ऽन्तर्वीरा नो किंचिदूचिरे ॥ Bhmj_8.77 ॥ एकस्तु हंसो जलधौ व्रजाव इति संविदा । काकेन सार्धं शरवन्निपपात स्मिताननः ॥ Bhmj_8.78 ॥ तेन वातजवेनाब्धौ वायसः खे व्रजन्समम् । स च क्रोशार्धमात्रे ऽभूद्धस्तपक्षो ऽतिविह्वलः ॥ Bhmj_8.79 ॥ तेनैव भग्नदर्पो ऽथ तीरे न्यस्तः कृपावता । रक्तष्ठीवी चिरात्प्राप संज्ञां ज्ञातखगान्तरः ॥ Bhmj_8.80 ॥ ***** हंसकाकीयम् ॥ 5 ॥ ***** एवं त्वमपि राधेय कौरवैः परिवारितः । अर्जुनं समरे प्राप्य हीनदर्पो भविष्यसि ॥ Bhmj_8.81 ॥ श्रुत्वैतन्मद्रराजेन कथितं मर्मदारणम् । ऊचे वैकर्तनो वीरः पृथुकोपो ऽप्यविक्रियः ॥ Bhmj_8.82 ॥ युष्मद्विधानां वचसा जायते न भयं मम । पश्यार्जुनं मया शल्य समरे विनिपातितम् ॥ Bhmj_8.83 ॥ लक्ष्याभ्यासे मया वत्सः पुरा बाणेन दारितः । प्रच्छन्नस्तरुखण्डेन होमधेनोर्द्विजन्मनः ॥ Bhmj_8.84 ॥ तच्छापाद्रथचक्रं मे पर्यन्तं साधयिष्यति । इत्येतच्छिद्रमेकं मे दुर्जयो ऽहमतो ऽन्यथा ॥ Bhmj_8.85 ॥ त्वं तु केवलयानेन नृपेण वाहिना वृतः । मया स्वयं संनिकर्षे द्विजिह्वः कुटिलो वृतः ॥ Bhmj_8.86 ॥ मद्रकाणां कुवृत्तानां पापदेशनिवासिनाम् । तीर्थाचारविहीनानामधिपो ऽसि किमुच्यते ॥ Bhmj_8.87 ॥ अभक्ष्यं भुञ्जते नित्यमपातव्यं पिबन्ति ये । अगम्यासु रमन्ते च ते मद्रास्तव बान्धवाः ॥ Bhmj_8.88 ॥ सर्वसाधारणा योषाः सर्वभक्ष्या द्विजातयः । सर्वपातकसंपृक्ता मद्रा येषु भवान्नृपः ॥ Bhmj_8.89 ॥ ***** मद्रकुत्सनम् ॥ 6 ॥ ***** इति कर्णेन गदिते मद्रराजो 'pyabhëata । कर्ण राजा त्वमङ्गानां मातुल्यत्यागपापिनाम् ॥ Bhmj_8.90 ॥ विक्रीयन्ते सदा यत्र दाराः पुत्राश्च मानवैः । तस्मिन्प्रणेता विषये नैवं मे वक्तुमर्हसि ॥ Bhmj_8.91 ॥ ***** अङ्गकुत्सनम् ॥ 7 ॥ ***** इत्युक्ते मद्रराजेन चोदितास्ते तुरङ्गमाः । दारयन्त इव क्षोणीं जातपक्षा इवोद्ययुः ॥ Bhmj_8.92 ॥ अथादृश्यत शुभ्राश्वो जिष्णुरच्युतसारथिः । अग्रे समग्रसैन्यानां व्यग्रः शत्रुनिबर्हणे ॥ Bhmj_8.93 ॥ ततः प्रवृत्ते वीराणां समरे प्राणहारिणि । धनुषां कूजतां शब्दे छादिते तूर्यनिःस्वनैः ॥ Bhmj_8.94 ॥ उवाच शल्यो राधेयं धनंजयरणोत्सुकम् । पश्य गाण्डीवधन्वानं भिन्दानं कुरुवाहिनीम् ॥ Bhmj_8.95 ॥ एते संशप्तकाः पार्थशरश्रेणीशतार्दिताः । हतद्विपघटाकूटकुटीषु निभृतं स्थिताः ॥ Bhmj_8.96 ॥ पश्यार्जुनशरोत्कृत्तकण्ठानां मौक्तिकावली । पतिता भूमिपालानामश्रुमाला इव श्रियः ॥ Bhmj_8.97 ॥ इति मद्राधिपेनोक्ते क्व यास्यति धनंजयः । मद्बाणगोचरं यातो हर्षादित्यवदन्नृपः ॥ Bhmj_8.98 ॥ ततो वैकर्तनशरैः पूरिते भुवनोदरे । चकम्पे पाण्डवानीकं वातैरिव महद्वनम् ॥ Bhmj_8.99 ॥ धृष्टद्युम्नमुखान्वीरान्कुर्वाणो विरथान्मुहुः । अयुतानि क्षणात्कर्णो वीराणामवधीद्दश ॥ Bhmj_8.100 ॥ cedimÃgadhapäcÃlasainye भग्ने युधिष्ठिरः । महारथैरनुगतः स्वंय राधेयमाद्रवत् ॥ Bhmj_8.101 ॥ राजवल्लभ वाग्युद्धं नेदं यत्र प्रगल्भसे । इत्युक्त्वा धर्मतनयः शरैः कर्णमपूरयत् ॥ Bhmj_8.102 ॥ अथ कर्णो नरपतेश्चक्ररक्षौ महारथौ । हत्वा शरैरुन्ममाथ ध्वजं चापं चकर्त च ॥ Bhmj_8.103 ॥ ततः शक्तिं निशाताग्रां कालदंष्ट्रामिवोत्कटाम् । प्राहिणोत्सूतवृत्राय स निर्ह्नादां युधिष्ठिरः ॥ Bhmj_8.104 ॥ भित्त्वा वैकर्तनः शक्तिं तां घण्टाक्रन्दिनीं मुहुः । जातरूपमयं वर्म चकर्त नृपतेः शरैः ॥ Bhmj_8.105 ॥ मुहूर्तं तं समापूर्य च्छिन्नवर्माणमाशुगैः । dantavarïäjaghÃnÃsya कृष्णबालांस्तुरङ्गमान् ॥ Bhmj_8.106 ॥ विद्रुतं धर्मतनयं दृष्ट्वा क्रोधी वृकोदरः । कर्णं पराङ्मुखं चक्रे शरैरशनिदारुणैः ॥ Bhmj_8.107 ॥ दुर्योधनानुजान्वीरानायातान्भ्रातुरज्ञया । विदधे विपुलैर्बाणैर्भीमः प्रेतपुराश्रयान् ॥ Bhmj_8.108 ॥ नन्दोपनन्दौ दुर्धर्षं धनुर्ग्राहं महाभुजम् । जरासंधं श्रुतर्वाणं दुर्दिनं सनिषङ्गिणम् ॥ Bhmj_8.109 ॥ पाशहस्तं कवचिनं क्रोधं च स महाभुजम् । हत्वा प्रविश्य पृतनां नागानीकमपोथयत् ॥ Bhmj_8.110 ॥ ततः sÃtyakipäcÃlamÃdrÅsutayudhi«ÂhirÃ÷ / अयोधयन्कर्णमुख्यांस्तस्मिन्सुभटसंक्षये ॥ Bhmj_8.111 ॥ वृषसेनमुखैर्वीरैर्भिद्यमाने बलार्णवे । उदभूच्चण्डगाण्डीवध्वनिराघट्टिताम्बरः ॥ Bhmj_8.112 ॥ हत्वा संशप्तकान्सर्वान्प्रत्यावृत्ते धनंजये । आवर्तनर्तितेवाभूत्सहसा कुरुवाहिनी ॥ Bhmj_8.113 ॥ भग्ने सुशर्मप्रमुखे पार्थास्त्रैर्नृपमण्डले । कर्णः पाण्डवसैन्येषु काललीलायितं व्यधात् ॥ Bhmj_8.114 ॥ अयुतानि गजेन्द्राणां सप्त हत्वा तरस्विनाम् । तावन्त्येव रथानां च चक्रे भूमिभुजां क्षयम् ॥ Bhmj_8.115 ॥ व्याघ्रकेतुं जयं शङ्कुं रुद्रमुग्रायुधं परम् । सिंहसेनं रोचमानं शुक्तं चित्रायुधं हरिम् ॥ Bhmj_8.116 ॥ देवापिं जिष्णुकर्माणं शलभं चित्रदण्डकौ । अन्यांश्च भूमिपान्हत्वा päcÃlakadanaæ व्यधात् ॥ Bhmj_8.117 ॥ वध्यमाने ऽथ कर्णेन विदीर्णे च सहस्रधा । बभूव पाण्डवे सैन्ये घोरो व्यतिकरो नवः ॥ Bhmj_8.118 ॥ कर्णेन द्रोणपुत्रेण कृपेण कृतवर्मणा । किरीटिना पार्षतेन शैनेयेन शिखण्डिना ॥ Bhmj_8.119 ॥ कुपितेन च भीमेन ते सेने प्रविदारिते । बभूवतुर्विप्रकीर्णे विध्वस्तकवचायुधे ॥ Bhmj_8.120 ॥ दिव्यास्त्रवर्षिणं द्रौणिं दिव्यास्त्रेणैव फल्गुणः । जित्वा ददर्श कर्णेन वध्यमानान्महारथान् ॥ Bhmj_8.121 ॥ तमब्रवीन्मधुरिपुर्विस्मितः कर्णाविक्रमात् । पश्य कौन्तेय कर्णास्त्रवह्निदग्धां वरूथिनीम् ॥ Bhmj_8.122 ॥ पश्य कालकटाक्षेण लक्षितः सूतनन्दनः । कटाक्षेण मदाध्मातः सारथ्ये मां यदैक्षत ॥ Bhmj_8.123 ॥ क्षणेन निखिलां स्यूतां तां सेनां कुरुते नृपः । पश्यास्य शरजालेन नीरन्ध्रेणावृता दिशः ॥ Bhmj_8.124 ॥ इत्युक्त्वा केशवस्तूर्णं रथेन घननादिना । निनाय शक्रतनयं भीमसेनरथान्तिकम् ॥ Bhmj_8.125 ॥ ततो भीमगिरा ध्यात्वा धर्मराजं धनंजयः । कर्णसायकनिर्भिन्नं प्रयातं शिबिरं शनैः ॥ Bhmj_8.126 ॥ निःश्वसन्भृशसंतप्तः केसरीव तलाहतः । प्रययौ भ्रातरं द्रष्टुं सह कालियविद्विषा ॥ Bhmj_8.127 ॥ स हेमपुङ्खैर्निर्भिन्नं कर्णनामाङ्कितैः शरैः । शयानं धर्मतनयं ददर्श च्छिन्नकङ्कटम् ॥ Bhmj_8.128 ॥ तस्याभिवाद्य चरणौ निषण्णौ केशवार्जुनौ । चिन्तासंतापिततनू तस्थतुः क्षणमाकुलौ ॥ Bhmj_8.129 ॥ युधिष्ठिरस्तं विज्ञाय कर्णं हत्वा समागतम् । उत्थाय निर्व्यथो हर्षाज्जयादपृथुविस्मयः ॥ Bhmj_8.130 ॥ प्रायो निःशेषिताः सेना येनास्त्रदहनेन नः । स दिष्ट्या समरे पार्थ त्वया कर्णो निपातितः ॥ Bhmj_8.131 ॥ वीराः स विद्विषां हन्ता धौरेयः सर्वधन्विनाम् । रामशिष्यस्त्वया ब्रूहि कथं वैकर्तनो हतः ॥ Bhmj_8.132 ॥ इति पृष्टो नृपतिना babhëe श्वेतवाहनः । युध्यमानस्य सुचिरं द्रौणिना रुद्रतेजसा ॥ Bhmj_8.133 ॥ संशप्तकैश्च विघनो ऽभून्मम कर्णनिपातने । भीमसेनमवस्थाप्य प्रत्यनीके महाभुजम् ॥ Bhmj_8.134 ॥ प्रहारविक्षतं देव त्वामहं द्रष्टुमागतः । अधुना त्वदनुज्ञातः कौरवाणां परायणम् ॥ Bhmj_8.135 ॥ कथाशेषं करो ऽप्येष कर्णं कर्णायतैः शरैः । इति ब्रुवाणं बिभत्सुं मोघसंकल्पदुःखितः ॥ Bhmj_8.136 ॥ उवाच सायकाकीर्णः कोपतप्तो युधिष्ठिरः । भारं विन्यस्य विपुलं भीमसेने धनुर्धरः ॥ Bhmj_8.137 ॥ अपयातो ऽसि कर्णस्य सत्यं दृष्ट्वा पराक्रमम् । मिथ्यैव कुन्त्या गर्भे त्वं क्षत्रियव्यञ्जनो धृतः ॥ Bhmj_8.138 ॥ पूरकः पुत्रसंख्यायां बाणस्तृणमयो यथा । त्रयोदश समास्ते ते संकल्पा विहितास्त्वयि ॥ Bhmj_8.139 ॥ सर्वे प्रयाता वैफल्यमुपकारा इवाधमे । क एव नाम जानीते कर्णाद्भीतो धनंजयः ॥ Bhmj_8.140 ॥ अपयास्यति संग्रामाद्यो वर्तेत तथा विधिम् । एतत्प्रयच्छ कस्मैचिद्गाण्डीवं शौर्यशालिने ॥ Bhmj_8.141 ॥ समरे कर्णसंत्रासं यो ऽस्माकमपनेष्यति । एतदाकर्ण्य बीभत्सुर्मर्मणीव समाहतः ॥ Bhmj_8.142 ॥ एतद्गिरा ददौ खड्गे क्रुद्धः साश्रुलवा दृशः । तं कोपसंकटो घोरे दुःखाग्नौ च निरन्तरे ॥ Bhmj_8.143 ॥ पतितं वीक्ष्य गोविन्दः सर्वव्यापी तमभ्यधात् । जाने ते हृद्गतं पार्थ येन दोलायसे मुहुः ॥ Bhmj_8.144 ॥ गाण्डीवं वितरान्यस्मै त्वां ब्रूयाद्यः स ते ध्रुवम् । वध्य इत्युचिताचार प्रतिज्ञा तव विश्रुता ॥ Bhmj_8.145 ॥ तदर्थमसि कोपान्धो निहन्तुं किंस्विदग्रजम् । आत्मानं वा व्रतभ्रंशभयात्खङ्गं निरीक्षसे ॥ Bhmj_8.146 ॥ श्रुयतामत्र सत्येन केवलेन विमुह्यसे । धर्माधर्मौ न जानीषे सत्यमात्रदृढव्रतः ॥ Bhmj_8.147 ॥ असत्यं धर्मतां याति सत्यमायात्यधर्मताम् । कदाचित्कर्मभेदेन तद्विचार्यं धिया बुधैः ॥ Bhmj_8.148 ॥ धर्मो ऽपि गहनः सूक्ष्मो ज्ञायते न यथा तथा । पुरा बभूव विपिने बलाको नाम लुब्धकः ॥ Bhmj_8.149 ॥ घोरसत्त्वं कदाचित्स गोब्राह्मणगणान्तकम् । हत्वा शरेण सहसा शक्रलोकमवाप्तवान् ॥ Bhmj_8.150 ॥ कौशिको नाम विप्रः प्राक्सत्यवाक्यकृतव्रतः । विद्रुतान्धनिकान्पृष्टो दस्युभिः क्व गता इति ॥ Bhmj_8.151 ॥ अदर्शयत्सत्यवादी स तान्गुणदयाश्रयान् । दृष्टांश्च दस्यवो जघ्नुस्तूर्णं तान्द्रविणाशया ॥ Bhmj_8.152 ॥ कौशिको ऽप्यथ कालेन पतितो नरकं ययौ । इत्येवं गहना पार्थ प्रवृत्तिः सत्यधर्मयोः ॥ Bhmj_8.153 ॥ तस्मात्त्वमग्रजे राज्ञि धर्मनिष्ठे युधिष्ठिरे । मोहादसांप्रतं किंचिन्न चिन्तयितुमर्हसि ॥ Bhmj_8.154 ॥ श्रुत्वैतत्खड्गमाकृष्य हन्तुमात्मानमुद्यतम् । प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णो ऽब्रवीत्पुनः ॥ Bhmj_8.155 ॥ अवमानेन निहतो गुरुर्भवति सर्वथा । भवत्यात्मा च निहतः श्लाघया गुरुसंसदि ॥ Bhmj_8.156 ॥ रक्षन्प्रतिज्ञामज्ञानं निरस्य क्रोधसंभवम् । तस्मादेतद्वधायाद्य निवृत्तो भव फल्गुण ॥ Bhmj_8.157 ॥ इत्युक्तवति दाशार्हे तथेत्युक्त्वा धनंजयः । भीरुः प्रमादी क्रूरस्त्वमित्युवाच युधिष्ठिरम् ॥ Bhmj_8.158 ॥ मयैकेन हताः सर्वे संहता दैत्यदानवाः । धुर्यो ऽहं कार्मुकभृतामित्यात्मानमुवाच च ॥ Bhmj_8.159 ॥ ततो धर्मसुतं दुःखात्काननं गन्तुमुद्यतम् । यत्नात्प्रसादयामास गृहीत्वा चरणौ हरिः ॥ Bhmj_8.160 ॥ पार्थं च पादपतितं साश्रुनेत्रं युधिष्ठिरः । रुरोध gìhamÃliÇgya विगलन्मन्युविप्लवः ॥ Bhmj_8.161 ॥ कृतशौचौ ततो वीरौ धर्मराजधनंजयौ । रथावारुह्य संनद्धौ जग्मतुः समराङ्गणम् ॥ Bhmj_8.162 ॥ अथार्जुनशरव्रातकृत्तवक्त्रैर्नरेश्वरैः । क्षणं बभूव पतितैः सा कबन्धमयीव भूः ॥ Bhmj_8.163 ॥ अत्रान्तरे भीमसेनो हत्वा दुर्योधनानुजान् । दुःशासनं युध्यमानमाससादेभविक्रमम् ॥ Bhmj_8.164 ॥ निष्पिष्य गदया तस्य रथं साश्वायुधध्वजम् । आचकर्ष रणे ध्वस्तं तं हिडिम्बापतिर्बलात् ॥ Bhmj_8.165 ॥ प्रियापरिभवं घोरं स्मरन्नथ वृकोदरः । प्रकोपराक्षसाविष्टः कोष्णं शोणितमापपौ ॥ Bhmj_8.166 ॥ घोरं तत्कर्म भीमस्य दृष्ट्वा स्रस्तासिकार्मुकाः । त्रस्ता महारथाः सर्वे मीलिताक्षाकम्पिरे ॥ Bhmj_8.167 ॥ असृक्प्रसरगर्वितः पुलकदण्डगण्डाननो मदादतिविशृङ्खलः स्खलितपादचारक्रमः । बभौ भयदविभ्रमभ्रमितभीमभास्वद्गदः प्रियाचिकुरसंयमोद्यतमतिः समीरात्मजः ॥ Bhmj_8.168 ॥ अपूर्वेणैव विधिना हते दुःशासने तथा । महतामपि भूतानामभूत्कण्टकिता तनुः ॥ Bhmj_8.169 ॥ ***** ***** दुःशासनवधः ॥ 8 ॥ ***** ***** अत्रान्तरे पाण्डवानां वृषसेनशरार्दिते । सैन्ये बभूव निर्घोषः पततां गजवाजिनाम् ॥ Bhmj_8.170 ॥ संहता अपि भूपाला भीमसात्यकिरक्षिताः । न सेहिरे रणे दीप्तं कर्णसूनोः पराक्रमम् ॥ Bhmj_8.171 ॥ स सात्यकिं भीमसेनं माद्रीपुत्रौ किरीटिनम् । धृष्टद्युम्नं नृपाश्चान्यान्वीरस्तुल्यमयोधयत् ॥ Bhmj_8.172 ॥ आश्चर्ययोधिनस्तस्य स्मयमान इवार्जुनः । भुजौ शिरश्च चिच्छेद कमलाकमलोपमम् ॥ Bhmj_8.173 ॥ ***** वृषसेनवधः ॥ 9 ॥ ***** वृषसेने हते कर्णः पुरो गाण्डीवधन्वना । सस्मार साश्रुनयनः सौभद्रं बहुभिर्हतम् ॥ Bhmj_8.174 ॥ अथामर्षाज्यसिक्तेन भ्रुकुटीधूमकेतुना । क्रोधाग्निना दह्यमानः कर्णो ऽधावद्धनंजयम् ॥ Bhmj_8.175 ॥ मनोरथशताभ्यस्ते प्रवृत्ते समरे तयोः । बभूव कौतुकायातसुरसिद्धाकुलं नभः ॥ Bhmj_8.176 ॥ कर्णार्जुनरणे तस्मिन्स्वपुत्रजयशंसिनोः । जाते विवादे सहसा दिवि सूर्यसुरेन्द्रयोः/ bhmj_8.177 ॥ पृष्टो द्विधा स्थितैर्देवैर्वृषाङ्ककमलोद्भवौ । कृष्णो यत्र जयस्तत्रेत्यूचतुर्निश्चितं पुरा ॥ Bhmj_8.178 ॥ अथ गम्भीरनिर्घोषौ शङ्खौ कर्णकिरीटिनौ । दध्मतुः शौरिशल्यौ च यैश्चकम्पे जगत्त्रयी ॥ Bhmj_8.179 ॥ ततो धवलपक्षाग्राः स्वयशोभिरिवाङ्किताः । वैकर्तनः पाण्डवाय प्राहिणोद्विशिखावलीः ॥ Bhmj_8.180 ॥ पार्थध्वजेनाभिहतः कर्णकेतुरकम्पत । कृष्णस्य दृक्त्रिभागश्च शल्यं शल्यमिवाविशत् ॥ Bhmj_8.181 ॥ अथार्जुनशरैर्दिक्षु पूर्यमाणासु संततम् । बाणपातमतिक्रम्य तस्थुः कौरवसैनिकाः ॥ Bhmj_8.182 ॥ दुर्योधनप्रयुक्तानां राधेयरथरक्षिणाम् । महारथानां वक्त्राणि जहाराथ कपिध्वजः ॥ Bhmj_8.183 ॥ असंभ्रान्तस्ततः कर्णो मुष्टिमूले किरीटिनः । प्रयुज्यमानमसकृच्चिच्छेद शरमण्डलम् ॥ Bhmj_8.184 ॥ ततो भीमो ऽब्रवीत्पार्थमच्युतश्चातिविस्मितः । दुर्जयः समरे कर्णः स्थिरो युध्यस्व फल्गुण ॥ Bhmj_8.185 ॥ कैराते खाण्डवे वीर कालकेयवधे ऽपि वा । यो ऽभवत्तव संरम्भो गृहाणाभ्यधिकं ततः ॥ Bhmj_8.186 ॥ एतदाकर्ण्य विजयो वेल्लन्मुखरकङ्कणः । gìhamÃk­«ya गाण्डीवं दिव्यास्त्रैर्द्यामपूरयत् ॥ Bhmj_8.187 ॥ भार्गवास्त्रेण हत्वा तामस्त्रवृष्टिं किरीटिनः । तं च भीमं च कृष्णं च कर्णो बाणैरपूरयत् ॥ Bhmj_8.188 ॥ ततः कर्णशरासारैरर्जुनास्त्रैश्च सर्वतः । पाण्डुकौरवसेनासु बभूव विपुलः क्षयः ॥ Bhmj_8.189 ॥ अथ सर्पमुखं दीप्तं कीर्णचन्दनशालिनम् । अस्त्रं कर्णो महाभोगं प्राहिणोत्सव्यसाचिनः ॥ Bhmj_8.190 ॥ विसृष्टे भुजगे तस्मिन्शल्यो ऽङ्गपतिमभ्यधात् । नायं प्राप्नोति पार्थस्य कण्ठं नागस्त्वयेरितः ॥ Bhmj_8.191 ॥ पुनः संधानयोग्यस्ते राधेय यदि मन्यसे । अकर्णो ऽस्यथ वा कर्णहितवाक्येषु सर्वदा ॥ Bhmj_8.192 ॥ इति तेजोवधायोक्तः शल्येन तपनात्मजः । उवाच द्विर्न संधत्ते कर्ण इत्यमलाशयः ॥ Bhmj_8.193 ॥ कर्णच्युतं महाघोरमापतन्तं विषोल्बणम् । व्यालं दृष्ट्वा हरिश्चक्रे वपुर्मन्दरगौरवम् ॥ Bhmj_8.194 ॥ जानुभिर्वसुधां याते ततो हयचतुष्टये । फणी जग्राह नम्रस्य किरीटाग्रं किरीटिनः ॥ Bhmj_8.195 ॥ किरीटखण्डे पतिते मुक्तारत्नाट्टहासिनि । सो ऽविशद्वसुधां सर्पो विप्रलब्धो विनिःश्वसन् ॥ Bhmj_8.196 ॥ ततः कृष्णार्जुनौ विध्यन्कालदण्डोपमैः शरैः । कर्णः कर्णायतो ऽसृष्टैरुन्ननाद हसन्मुहुः ॥ Bhmj_8.197 ॥ अथ शक्रसुतः कोपाद्दिव्यरत्नविराजितम् । वर्म चिच्छेद कर्णस्य शरैश्चापूरयद्वपुः ॥ Bhmj_8.198 ॥ खाण्डवे कृतवैरं तं खं व्रजन्तं महोरगम् । छित्त्वा षड्भिः शरैः पार्थः कर्णं punaratìayat ॥ Bhmj_8.199 // वैकर्तनेन निहते ब्रह्मास्त्रे शाक्रमर्जुनः । प्रादुश्चक्रे विघाताय वज्राशनिशताकुलम् ॥ Bhmj_8.200 ॥ हत्वा तमस्त्रं राधेयो ज्यां चिच्छेद किरीटिनः । क्षणादभिनवां मौर्वी विदधे च धनंजयः ॥ Bhmj_8.201 ॥ ततो रौद्रं स्फुरज्ज्वालाजटालं saædadher'juna÷ / अस्त्रं येनाभवद्व्योम घोरदिग्दाहभीषणम् ॥ Bhmj_8.202 ॥ अत्रान्तरे मही स्वयं रथचक्रं विधेर्वशात् । जग्राह समये तस्मिन्नङ्गराजस्य संगरे ॥ Bhmj_8.203 ॥ ततस्तच्चक्रमुद्धर्तुमुद्यतो विषमस्थितः । उवाच कर्णः कौन्तेयं मुहूर्तं क्षमतां भवान् ॥ Bhmj_8.204 ॥ उद्धृते ऽस्मिन्मया चक्रे महास्त्रं मुञ्च फल्गुण । व्यसनस्थे विशस्त्रे च नहि शूरा भवादृशः ॥ Bhmj_8.205 ॥ एतच्छ्रुत्वावदत्कर्णं हसन्कालियसूदनः । दिष्ट्याद्य कर्ण जानीषे धर्मं वीरव्रते स्थितः ॥ Bhmj_8.206 ॥ बहुभिर्निहतो बालः सौभद्रः किं नु विस्मृतः । गण्यतां तच्च यत्कृष्णां सभायामुक्तवानसि ॥ Bhmj_8.207 ॥ विषवह्निप्रदानेषु च्छिन्नधर्मः स्मृतस्त्वया । नूनं विपदि नीचानां नृपाणां धर्मवृत्तयः ॥ Bhmj_8.208 ॥ उक्ते जनार्दनेनेति मन्युना प्रज्वलन्निव । ब्रह्मास्त्रं कर्णविहितं ब्राह्मेण विजयो ऽवधीत् ॥ Bhmj_8.209 ॥ आग्नेयमर्जुनोत्सृष्टं वारुणेनाङ्गभूपतिः । अस्त्रेणास्त्रं समाहृत्य ग्रस्तचक्रो व्यलम्बत ॥ Bhmj_8.210 ॥ अथोन्ममाथ बाणेन ध्वजं कनकभास्वरम् । कर्णस्याखण्डलसुतो मनोरथमिवोन्नतम् ॥ Bhmj_8.211 ॥ ततो ऽञ्जलिकमादाय शरं käcanabhÆ«itam । अभिमन्त्र्य समाकृष्य मृत्युदंष्ट्रासिताननम् ॥ Bhmj_8.212 ॥ रुद्रादयो ऽस्त्रगुरवस्तुष्टा मे तपसा यदि । तदनेन रिपुं हन्यामित्युक्त्वासृजदर्जुनः ॥ Bhmj_8.213 ॥ निर्भिन्नस्तेन सहसा कण्ठे हारपरिष्कृते । राधेयः क्रकचोत्कृत्तहेमताल इवापतत् ॥ Bhmj_8.214 ॥ हते धनुष्मतां धुर्ये कौरवानीकनायके । कर्णे द्रुतं ययौ शल्यः शल्ययन्हृदयाननम् ॥ Bhmj_8.215 ॥ प्राप्तं रथेन शून्येन दृष्ट्वा मद्रनरेश्वरम् । हतो दुर्योधनः कर्णो जीवतीत्यूचिरे नृपाः ॥ Bhmj_8.216 ॥ दुर्योधनो ऽर्जुनशरैरङ्गराजे निपातिते । उत्तमाङ्ग इवाज्ञासीन्न किंचिद्विहतोन्द्रियः ॥ Bhmj_8.217 ॥ तेजस्ततस्तरलदीधितिकर्णदेहादभ्युद्गतं तरणिमण्डलमाविवेश । येनावकाशविशरारुविमानमासीज्ज्वालाकलापजटिलं क्षणमन्तरिक्षम् ॥ Bhmj_8.218 ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां कर्णपर्व