Ksemendra: Bharatamanjari
7. Dronaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









//droṇaparva//

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_7.1 //

suravrataṃ hataṃ śrutvā dhṛtarāṣṭro 'tiduḥkhitaḥ /
muhurmuhuryaśorāśiṃ tamaśocadariṃdamam // Bhmj_7.2 //

punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ /
pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt // Bhmj_7.3 //

tato bhīṣmehate rājankuravo bhṛśaduḥkhitāḥ /
abdhau bhagne pravahaṇe vaṇijaḥ patitā iva // Bhmj_7.4 //

vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam /
vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi // Bhmj_7.5 //

tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ /
karṇasyānumate cakre droṇaṃ senāsu nāyakam // Bhmj_7.6 //

tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām /
sa babhau śaktimānvīro mahāsena ivāparaḥ // Bhmj_7.7 //

vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /
dugdhodadheriva śrīmaccandramaṇḍalamudyatam // Bhmj_7.8 //

āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau /
upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ // Bhmj_7.9 //

praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā /
sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ // Bhmj_7.10 //

reje rathena raukmena śoṇāśvena patākinā /
saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ // Bhmj_7.11 //

virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ /
śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ // Bhmj_7.12 //

ākarṇapalitaḥ śyāmo dhaureyaḥ sarvadhanvinām /
dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ // Bhmj_7.13 //

jīvagrāhaṃ samādāya rājānaṃ te yudhiṣṭhiram /
haterjune pradāsyāmi paśyatāṃ sarvabhubhujām // Bhmj_7.14 //

etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt // Bhmj_7.15 //

tacca dharmasuto jñātvā saha gāṇḍīvadhanvanā /
krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau // Bhmj_7.16 //

dromena śakaṭavyūhe nirmite bhṛśasaṃhate /
avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam // Bhmj_7.17 //

tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ /
śarīrahāriṇaḥ peturdreṇanāmāṅkitāḥ śarāḥ // Bhmj_7.18 //

bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
raktakallolinīvegairnīteṣu syandaneṣvapi // Bhmj_7.19 //

yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān /
avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ // Bhmj_7.20 //

abhimanyurathākṛṣya rathātkeśeṣu pauravam /
apātayatkṛpāṇena paśyatāṃ sarvadhanvinām // Bhmj_7.21 //

tatkopātkhaṅgamādāya jayadrathamupāgatam /
śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam // Bhmj_7.22 //

tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
gadayā vīravārinyā bhīmaśca tamavārayat // Bhmj_7.23 //

tayoḥ parasparāghātakīrṇavahnikaṇākulam /
nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata // Bhmj_7.24 //

maṇḍalāni carantau tau samadāviva kuñjarau /
abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ // Bhmj_7.25 //

gāḍhaprahārasaṃjātamūrchāvihvalamānasau /
tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ // Bhmj_7.26 //

nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā /
bhīmasenaḥ samādāya kurusenāmadārayat // Bhmj_7.27 //

karṇasūnoratha śarairdṛṣasenasya pāṇḍavāḥ /
ākīrṇāndraupadīputrānvilokya tamupādravan // Bhmj_7.28 //

tato rukmaratho droṇaḥ svayaṃ pāñcālavāhinīm /
praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā // Bhmj_7.29 //

śikhaṇḍisātyakimukhānsa vidārya mahārathān /
yudhiṣṭhiramabhiprekṣuḥ kurvannarapatikṣayam // Bhmj_7.30 //

yugaṃdharaṃ vyāghradattaṃ sihasenaṃ ca pārthivam /
nināya mṛtyusadana śarairaśanidāruṇaiḥ // Bhmj_7.31 //

tiṣṭha sthito 'ha yuddhasva hato 'sīti muhurmuhuḥ /
droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ // Bhmj_7.32 //

droṇena yudhyamānānāṃ niśamya śvetavāhanaḥ /
kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau // Bhmj_7.33 //

sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
vidadhe raktataṭinīmāvartahṛtakuñjarām // Bhmj_7.34 //

tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ /
yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ // Bhmj_7.35 //


***** droṇābhiṣekaḥ prathamo yuddhadivasaśca || 1 || *****


niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu /
lajjamāna ivācāryo duryodhanamabhāṣata // Bhmj_7.36 //

uktameva mayā rājanrahitaṃ savyasācinā /
yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ // Bhmj_7.37 //

iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā // Bhmj_7.38 //

vayaṃ saṃśaptakagaṇairmālavaistuṇḍilaistathā /
vīrairmadrakakāmbojalalitaiśca prahāribhiḥ // Bhmj_7.39 //

rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
yotsyāmahe suprakṛtairiti satyaṃ śapāmahe // Bhmj_7.40 //

ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ // Bhmj_7.41 //

te turaṅgakharoddhūtadhūligrastanabhastalāḥ /
cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ // Bhmj_7.42 //

tānvyūhenārdhacandreṇa same deśe vyavasthitān /
dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata // Bhmj_7.43 //

anujānātu māmāryastrigartānāṃ vadhaṃ prati /
ete māmabhivāñcanti yoddhuṃ saṃgharṣaśālinaḥ // Bhmj_7.44 //

ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
goptā droṇābhisaraṇe śakratulyaparākramaḥ // Bhmj_7.45 //

ityuktvā caṇḍagāṇḍīvaghoṣaghaṇṭitadiktaṭaḥ /
pralayāmbhodasaṃrabdhastānyayau kapiketanaḥ // Bhmj_7.46 //

te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ /
phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ // Bhmj_7.47 //

tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ /
dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ // Bhmj_7.48 //

tasya śabdena mahatā tatsainyaṃ bhayakāriṇā /
abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam // Bhmj_7.49 //

atha sāyakajālena jīvamatsyāpahāriṇā /
trigartavāhinīṃ pārthaḥ samantātparyavārayat // Bhmj_7.50 //

tataḥ saṃśaptakagaṇotsṛṣṭairavivaraiḥ śaraiḥ /
pihite bhuvanābhoge babhūvākālaśarvarī // Bhmj_7.51 //

tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ /
yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ // Bhmj_7.52 //

jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ /
sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ // Bhmj_7.53 //

tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā /
vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm // Bhmj_7.54 //

chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt // Bhmj_7.55 //


***** saṃśaptakayuddham || 2 || *****


asminkṣaṇe vainateyavyūhe droṇena nirmite /
vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ // Bhmj_7.56 //

tataḥ pravṛtte saṃgrāme kṣaye caiva mahībhujām /
dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan // Bhmj_7.57 //

rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ /
avibhāgamamaryādaṃ ghoraṃ yuddhamavartata // Bhmj_7.58 //

abhidrute tato droṇe dharmarājajighṛkṣayā /
ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam // Bhmj_7.59 //

kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām /
avārayitumabhyetya satyajitsatyavikramaḥ // Bhmj_7.60 //

yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram // Bhmj_7.61 //

hemanāmāṅkitairbāṇairmuhūrtādatha satyajit /
dīptairapūrayaddroṇaṃ khadyotairiva pādapam // Bhmj_7.62 //

tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ /
śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam // Bhmj_7.63 //

nipātite satyajiti pravare sarvadhanvinām /
vidrute dharmatanaye vyadīryate varūthinī // Bhmj_7.64 //


***** satyajidvadhaḥ || 3 || *****


hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam /
dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam // Bhmj_7.65 //

nighnanrukmarathaścedimatsyapāñcālasṛñjayān /
vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm // Bhmj_7.66 //

vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
karṇaduryodhanamukhā bhāradvājamapūjayan // Bhmj_7.67 //

punarāvartite sainye bhīmena bhujaśālinā /
saṃhatāḥ pṛthivīpālāḥ kopāddroṇamupādravan // Bhmj_7.68 //

ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ /
pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ // Bhmj_7.69 //

nakulaḥ sahadevaśca śukatittirisaprabhaiḥ /
abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ /
dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ // Bhmj_7.70 //

anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ /
parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat // Bhmj_7.71 //

mṛdaṅganādakau rājño dhvajo nandopanandakau /
divyayantreṇa vihitau babhaturdharmajanmanaḥ // Bhmj_7.72 //

dharmānilendrāśvināṃ ca pratimā draupadībhuvām /

tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ // Bhmj_7.73 //

āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā /
duryodhanādayo vīrānbhīmamukhyānsamāpatan // Bhmj_7.74 //

teṣu śalyapradhāneṣu yudhiṣṭhirapurogamaiḥ /
dvandvaddhaniṣakteṣu samarotsavarājiṣu // Bhmj_7.75 //

kṛtabāhau subāhau ca hate vīre yuyutsunā /
vaṅgarāje samātaṅge bhīmasenena pātite // Bhmj_7.76 //

vidrute kauravabale nihateṣvabhimāniṣu /
nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ // Bhmj_7.77 //

prerito bhagadattena saṃvartakaghanaprabhaḥ /
supratīko madoddāmaḥ pāṇḍusenāṃ vyagāhata // Bhmj_7.78 //

daityasaṃgrāmasāhāyye jambhāribhavanasthitaḥ /
airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmamaḥ // Bhmj_7.79 //

śaśiśubhrairnakhairudyādekapātsa kṣaṇaṃ babhau /
svamahīpīḍanaruṣā daṣṭaḥ seṣaśatairiva // Bhmj_7.80 //

itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
iti nakṣatramālābhirudayādririvāśritaḥ // Bhmj_7.81 //

digvāraṇaraṇāvāptiṃ vinā vyarthamidaṃ balam /
itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ // Bhmj_7.82 //

etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ /
itīva karṇatālābhyāṃ muhurmuhuravījayat // Bhmj_7.83 //

caṇḍīśaḍamaroccaṇḍaḍiṇḍimadhvānaniḥsvanaiḥ /
helayonmīlayankiṃcillocane pracacāla saḥ // Bhmj_7.84 //

bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm /
gatvā pade pade paśyansasmāra kamalākarān // Bhmj_7.85 //

sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
gajavājiratānpiṃṣanvasākardaminīṃ vyadhāt // Bhmj_7.86 //

mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām /
saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ // Bhmj_7.87 //

tena mandaratulyena gajenānīkavāridheḥ /
samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ // Bhmj_7.88 //

kuṇḍalīkṛtaśuṇḍāgraḥ so 'bhyadhāvadvṛkodaram /
ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ // Bhmj_7.89 //

saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ /
saha sarvairmahīpālairbhagadattaṃ samabhyadhāt // Bhmj_7.90 //

sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim /
unmamātha rathaṃ vegātsupratīkena sātyake // Bhmj_7.91 //

tasya śīkariṇā ghoraśītkṛtenātha dantinaḥ /
bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān // Bhmj_7.92 //

sā senā bhagadattena kuñjarasthena pīḍitā /
janatā kṛnṛpeṇeva na lebhe śaraṇaṃ kvacit // Bhmj_7.93 //

gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi /
hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat // Bhmj_7.94 //

sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ /
trigartānsānugānhatvā bhagadattamathāpatat // Bhmj_7.95 //

dṛṣṭvā gāṇḍīvadhanvānaṃ tārkṣyavattarṇamāgatam /
prerito bhagadattena kruddho 'dāvaddvipādhipaḥ // Bhmj_7.96 //

tamantakamivāyāntamapasavyena keśavaḥ /
rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ // Bhmj_7.97 //

viddhvā śarasahasreṇa pārthaṃ prāgjyotiṣeśvaraḥ /
nārāyaṇāstramasṛjattacca jagrāha keśavaḥ // Bhmj_7.98 //

arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ /
niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam // Bhmj_7.99 //

tasminviphalatāṃ yāte mahāstre dīptatejasi /
vailakṣyādarjunaḥ kṛṣṇamuvācāsphālayandhanuḥ // Bhmj_7.100 //

nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi /
śrutvaitadavadatpārthaṃ mānayangaruḍadhvajaḥ // Bhmj_7.101 //

caturmūrtimṛtā pūrvaṃ pṛthivīvacasā mayā /
vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave // Bhmj_7.102 //

amoghamāptavāṃstasmāddetyātso 'sau narādhipaḥ /
gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam // Bhmj_7.103 //

ukte janārdaneneti savyasācī sakuñjaram /
ūrdhvavaktraiḥ śaraiḥ kṣipraṃ bhagadattamapūrayat // Bhmj_7.104 //

girivarṣma gajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ /
adūravidrutāmartyavimānamakaronnabhaḥ // Bhmj_7.105 //

tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
āpucchagāminā pārtho nārācenākulaṃ vyadhāt // Bhmj_7.106 //

sa phalguṇeṣunirbhinnaḥ patindviradabhūdharaḥ /
jaghāna mahītaṃ senāṃ patitāḥ pātayanti yat // Bhmj_7.107 //

kruddhastator'dhacandreṇa hṛdi viddhaḥ kirīṭinā /
muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ // Bhmj_7.108 //


***** bhagadattavadhaḥ || 4 || *****


tasminnipatite vīre kakude sarvabhūbhujām /
vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat // Bhmj_7.109 //

vidrute kauravānīke saubalau vṛṣakācalau /
gāndhārau dhanvināṃ dhuryai dhanaṃjayamayudhyatām // Bhmj_7.110 //

tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau /
syūtāvapātayatprītyā yāto bhāruṇḍatāmiva // Bhmj_7.111 //


***** vṛṣabhakācalavadhaḥ || 5 || *****


anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ /
kalpayanvipulāṃ māyāṃ savyasācināmādravat // Bhmj_7.112 //

astraiśca krūrasatvaiśca tamobhiścabhito vṛtaḥ /
nākampata raṇe pārthastasya māyāśatairapi // Bhmj_7.113 //

saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm /
prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt // Bhmj_7.114 //

yāter'junamayaṃ lokaṃ manyamāne 'tha saubale /
na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī // Bhmj_7.115 //

tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā /
haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat // Bhmj_7.116 //

vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ /
raktāsavamadeneva cakampe vasudhāvadhūḥ // Bhmj_7.117 //

tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ // Bhmj_7.118 //

pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ /
ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ // Bhmj_7.119 //

taṃ dahantamanīkāni divyāstrairvahnitejasam /
pratyudyayau dhairyanidhirdraiṇireko dhanurdharaḥ // Bhmj_7.120 //

ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ /
chattraṃ dhvajaṃ kārmukaṃ ca bhallaiściccheda nirvyathaḥ // Bhmj_7.121 //

avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat // Bhmj_7.122 //

bhāradvājasutastasya bhallenojjvalakuṇḍalam /
kāntaṃ śiro 'harattārāyugayuktamivoḍupam // Bhmj_7.123 //


***** nīlavadhaḥ || 6 || *****


nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau // Bhmj_7.124 //

bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ /
bhidyamāne parānīke niḥsvanastumulo 'bhavat // Bhmj_7.125 //

tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām /
ghoro babhūta saṃmardaḥ sarvalokabhayaṃkaraḥ // Bhmj_7.126 //

nirmaryāde raṇe tasminrūdhirāvartadustare /
bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat // Bhmj_7.127 //

sor'junaṃ pāvakāstreṇa sātyakipramukhāṃstathā /
cakāra ghoradigdāhapiṅgalāniva bhūdharān // Bhmj_7.128 //

tato dhanaṃjayamukhā hatvāstrairastramutkaṭam /
karṇaṃ śaraśataiścakrurghanavetravanopamam // Bhmj_7.129 //

śatruṃjayaṃ vipāṭaṃ ca vīraṃ cāvarajaṃ śaraiḥ /
karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ // Bhmj_7.130 //


***** karṇānujavadhaḥ || 7 || *****


atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ // Bhmj_7.131 //

te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ /
cakrire samaraṃ ghoraṃ gajavājirathakṣayam // Bhmj_7.132 //

tator'junaśarāsārairbhinneṣu bhujaśāliṣu /
vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ // Bhmj_7.133 //


***** dvītīyo yuddhadivasaḥ || 8 || *****


tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt /
karṇayanbhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam // Bhmj_7.134 //

aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ /
vīro niṣphalatāṃ yāto dharmajagrahaṇe mama // Bhmj_7.135 //

śaktimanta- praṇayināmabhijātā yaśasvinaḥ /
vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ // Bhmj_7.136 //

śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ /
durgrahyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā // Bhmj_7.137 //

tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
saṃśaptakāḥ punaryāntu ratādākṛṣya phalguṇam // Bhmj_7.138 //

ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ // Bhmj_7.139 //

rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ /
saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame // Bhmj_7.140 //

arīṇāmayute tasminrājaputrāyutaṃ babhau /
vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ // Bhmj_7.141 //

nābhimanye svaya śrīmānrājā tasthau suyodhanaḥ /
gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ // Bhmj_7.142 //

jayadrathena sahito droṇo vyūhamukho 'bhavat /
triṃśatā tridaśākaraistathā duryodhanānujaiḥ // Bhmj_7.143 //

tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ /
droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ // Bhmj_7.144 //

sa saubhadraṃ raṇe matvā kaṃsārisamavikramam /
babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam // Bhmj_7.145 //

abhimanyo tava pitā yātaḥ saṃśaptakānprati /
tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ // Bhmj_7.146 //

kṛṣṇor'juno raukmiṇeyastvaṃ vā vajriparākramaḥ /
pragalbhaḥ pañcamo nāsti cakravyūhavibhedine // Bhmj_7.147 //

śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā // Bhmj_7.148 //

nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ /
ukter'junasuteneti yudhiṣṭhiramukhairnṛpaiḥ // Bhmj_7.149 //

tathetyabhihite sūtaṃ saubhadraḥ samacodayat /
sa muktaśaiśvo vīraḥ kesarīva trihāyanaḥ // Bhmj_7.150 //

manyamāno raṇamukhe varākaṃ sarvarājakam /
kāntaḥ kankasaṃnāho baddhasvaṅgo vibhūṣitaḥ // Bhmj_7.151 //

kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
akaṭhoratarākāro vīro jaraṭhavikramaḥ // Bhmj_7.152 //

droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
tataḥ pravṛtte samare mahatāmapi mohane // Bhmj_7.153 //

vidārya vyūhamaviśatsaubhadrastīkṣṇavikramaḥ /
lāghave sauṣṭhave citre yātamekamanekatām // Bhmj_7.154 //

dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan /
ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn // Bhmj_7.155 //

iti rājñāṃ ninādo 'būdabhimanyurathaṃ prati /
saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ // Bhmj_7.156 //

sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ // Bhmj_7.157 //

nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
vadhyamānaṃ balaṃ dṛṣṭvā saubhadreṇa prahāriṇā // Bhmj_7.158 //

tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ // Bhmj_7.159 //

śiro jahāra bhallena saubhadro 'śmakabhūpateḥ /
bhagne tato kurubale droṇakarṇakṛpāḥ punaḥ // Bhmj_7.160 //

drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ /
bhūribhūriśravaścitraduḥśāsanasuyodhanāḥ // Bhmj_7.161 //

anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
kṣipraiḥ śilīmukhaisteṣāṃ saṃcchannor'junanandanaḥ // Bhmj_7.162 //

vasantasamaye kāntaḥ karṇikāra ivābabhau /
tasya pārthakumārasya kumārasyeva dānavāḥ // Bhmj_7.163 //

śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ /
madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam // Bhmj_7.164 //

karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam /
krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ // Bhmj_7.165 //

karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ // Bhmj_7.166 //

hemacāpasahasrāṇi dadṛśustasya lāghavāt /
gajavājirathānīke dārite tena pattribhiḥ // Bhmj_7.167 //

cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī /
utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale // Bhmj_7.168 //

dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayanniva /
atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān // Bhmj_7.169 //

avārayadbhargavarāddṛpto rājā jayadrathaḥ /
sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt // Bhmj_7.170 //

varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalgumaṃ vinā /
sa babhau pāṇḍutanayānvārayansapadānugān // Bhmj_7.171 //

velācala ivoddhūtānvārivegānmahodadheḥ /
haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham // Bhmj_7.172 //

dadāha pāṇḍavacamūṃ saindhavo rudratejasā /
tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu // Bhmj_7.173 //

abhimanyurviśanrājñāmuccakarta śirovanam /
vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam // Bhmj_7.174 //

jahāra lulitoṣṇīṣaṃ kāmbojanṛpateḥ śiraḥ /
tasminvimarde tumule dikṣu ruddhāsu pāṃsubhiḥ // Bhmj_7.175 //

asūcyanta mahīpālā ratnābharaṇaraśimabhiḥ /
tato vijayadāyādaḥ kesarīva madadvipam // Bhmj_7.176 //

jagrāha satyaśravasaṃ rājānamatulaujasam /
abhimanyorvaśaṃ yāte tasminbhūmibhṛtāṃ vare // Bhmj_7.177 //

śalyātmajo rukmarathastaṃ garjansamupādravat /
sa teṣāṃ bhrukuṭīdhūmalakṣyakopāgnisaṃpadām // Bhmj_7.178 //

gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām /
tena tulyavayoveśe rājaputraśate hate // Bhmj_7.179 //

rambhākāṇḍavane bhagne prabhinneneva dantinā /
vidrute bhūbhujāṃ cakre bhagnāmānaḥ suyodhanaḥ // Bhmj_7.180 //

niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ /
tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ // Bhmj_7.181 //

abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
lakṣmīlatākisalayaṃ saṃbhogatarukandaram // Bhmj_7.182 //

taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
tasya muktāvalītārāpaṅktisevitamānanam // Bhmj_7.183 //

śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ /
kauravendrastataḥ kruddhaḥ priye putre nipātite // Bhmj_7.184 //

saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
nṛpavaikartandroṇadrauṇihārdikyagautamān // Bhmj_7.185 //

śarairvidrāvya tarasā vṛndārakamapātayat /
kopādāpatataḥ so 'tha kosalādhipateḥ śiraḥ // Bhmj_7.186 //

bṛhadbalasya ciccheda bhallenākulakuṇḍalam /
tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ // Bhmj_7.187 //

nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
nipātya karṇasacivānrājaputrānprahāriṇaḥ // Bhmj_7.188 //

jaghāna mārtikaṃ bhojaṃ tathā kuñjarekatanam /
dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅbhukham // Bhmj_7.189 //

vidhāya virathaṃ śalyaṃ śarajālairamohayat /
śatruṃjayaṃ meghavegaṃ candraketuṃ suvarcasam // Bhmj_7.190 //

sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt /
vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam // Bhmj_7.191 //

śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
hemapuṅkheṣujālena janakaspardhayeva saḥ // Bhmj_7.192 //

cakāra kauravānīkaṃ jvalatsvāṇḍavavibhramam /
sa babhau bimbito rājñāṃ svaṅgeṣu kavaceṣu ca // Bhmj_7.193 //

eko viśvakṣayāyeva prayāto viśvarūpatām /
taṃ dahantamanekāni dṛṣṭvā śaraśatārciṣam // Bhmj_7.194 //

ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt /
bālo 'pyabālacaritaḥ kākutsthamavikramaḥ // Bhmj_7.195 //

aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ /
vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ // Bhmj_7.196 //

tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata // Bhmj_7.197 //

satyaṃ hinasti pṛtanāṃ muhurtenārjunātmajaḥ /
asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam // Bhmj_7.198 //

romāñjakañcukaḥ kāyaḥ kasya nāma na jāyate /
sakārmuko na śakyo 'yaṃ sakhaṅgarathakaṅkaṭaḥ // Bhmj_7.199 //

sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane // Bhmj_7.200 //

paracakrāntarasthasya yuṣmābhiryadi śakyate /
tato droṇaḥ samābhāṣya karṇena sahito yayau // Bhmj_7.201 //

saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ // Bhmj_7.202 //

śaraiścakāra vimukhānnadīvegānivācalaḥ /
tataściccheda pārśvena karṇastasyānataṃ dhanuḥ // Bhmj_7.203 //

rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ /
virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan // Bhmj_7.204 //

sa dīptaṃ svaṅgamādāya carma cānekatārakam /
maṇḍalāni caranvīro durlakṣyaḥ samapadyata // Bhmj_7.205 //

carantaṃ vyomni bāhulyātsahasrāṃśumivābhitaḥ /
patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ // Bhmj_7.206 //

prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā /
khaṅgaṃ bhinnebhakumbhāgrasaktamauktikadanturam // Bhmj_7.207 //

chinnakhaṅgaḥ samādāya cakraṃ vikramalācchanaḥ /
sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam // Bhmj_7.208 //

tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ // Bhmj_7.209 //

hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ // Bhmj_7.210 //

gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim /
nṛpānbrahmavasātīyāngadayāpātayaddaśa // Bhmj_7.211 //

niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
vajrapātavinirbhinnaśailamaṇḍalasaṃnibham // Bhmj_7.212 //

rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
gadayā gajaghātinyā gadāpāṇiṃ tamādravat // Bhmj_7.213 //

maṇḍalāni carantau tāvanyonyamabhijaghnatuḥ /
gadābhyaṃ bhīṣaṇāghātajātavahnikaṇākulau // Bhmj_7.214 //

guruprahārābhihatau petatustau mahābhujau /
saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ // Bhmj_7.215 //

sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
dauḥśāsanistamutthāna gadayā mūrdhnyatāḍayat // Bhmj_7.216 //

tasminnipatite vīre vālacūta ivānilaiḥ /
vītaśobhamabhūtsarvaṃ jagadudyānamākulam // Bhmj_7.217 //

praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam /
punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ // Bhmj_7.218 //

taṃ dṛṣṭvā candravadanaṃ kumāraṃ bhūmipātitam /
vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ // Bhmj_7.219 //

bālo lūnadhanuṣsvaṇḍaḥ śrānto vihatavāhanaḥ /
hato mahārathaiḥ sarvairityabhūddivi niḥśvanaḥ // Bhmj_7.220 //

tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
garjadbhirnirjitāḥ senā dudruvurdharmanandanam // Bhmj_7.221 //


***** tṛtīye dine 'bhimanyuvadhaḥ || 9 || *****


sahasrapattranayane saubhadre yudhi pātite /
śokārta iva raktāṃśuḥ papātāstādrikandarāt // Bhmj_7.222 //

tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave /
aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam // Bhmj_7.223 //

samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva /
prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham // Bhmj_7.224 //

sa nijaṃ sainyamālokya dhvastacchāyamadhomukham /
bhrātṝṃśca viṣanārācanirbhinnāniva marmasu // Bhmj_7.225 //

divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ /
mūkībhūtāniva śucā tānapṛcchatsasaṃbhramaḥ // Bhmj_7.226 //

kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ /
praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ // Bhmj_7.227 //

praveśaṃ śikṣito vyūhe mayā bālo na nirgamam /
dhruvaṃ sa nihataḥ pāpaurvīro rājīvalocanaḥ // Bhmj_7.228 //

uktveti śokadanakvāthyamāno dhanaṃjayaḥ /
śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum // Bhmj_7.229 //

ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam // Bhmj_7.230 //

rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam // Bhmj_7.231 //

drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam /
vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ // Bhmj_7.232 //

svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
hatā subhadrā rahitā putreṇāmṛtavarṣiṇā // Bhmj_7.233 //

sarvātiśayalāvaṇyaguṇavikramaśālinā /
manye taṃ manyate kāntaṃ tārāpatinibhānanam // Bhmj_7.234 //

navaṃ manmathamāyātaṃ divi devavadhūjanaḥ /
pariṣvajasva hā putra kva yāto 'si vihāya mām // Bhmj_7.235 //

ityuktvā mūlanirlūno bhuvi tāla ivāpatat /
pratilabhya punaḥ saṃjñāṃ śrutvā hetuṃ jayadratham // Bhmj_7.236 //

sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
hantāhaṃ saindhavaṃ pāpaṃ tridaśairapi rakṣitam // Bhmj_7.237 //

anastano tigmakare paśyatāṃ sarvabhūjām /
ye caranti gurudrohaṃ sādhūnparivadanti ye // Bhmj_7.238 //

viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye /
nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ // Bhmj_7.239 //

ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye /
lokanvrajeyaṃ tattulyānhanyā yadi na taṃ yudhi // Bhmj_7.240 //

asamāpte 'hni nikhile na hataścejjayadrathaḥ /
tatpravekṣyāmi dahanaṃ hūṣaṇānṛtaśāntaye // Bhmj_7.241 //

bhuvi vā diva pātāle merumandarakandare /
api sthitaṃ taṃ madbāṇā dārayiṣyantyavāritāḥ // Bhmj_7.242 //

ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā /
dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā // Bhmj_7.243 //


***** arjunapratijñā || 10 || *****


asminnavasare cārairvijñāyārjunabhāṣitam /
bhīto duryodhanāyaitya saindhavastannyavedayat // Bhmj_7.244 //

kauravastaṃ samādāya dromamabhyetya sānugaḥ /
pratijñāmavadaddhorāṃ saindhave savyasācinaḥ // Bhmj_7.245 //

jayadratho vadatyeṣa dinamekamalakṣitaḥ /
gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ // Bhmj_7.246 //


iti duryodhanenokte bhāradvājastamabravīt /


śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi // Bhmj_7.247 //

ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ /
saindhavārthinamāyāntaṃ velaśaila ivodadhim // Bhmj_7.248 //

ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
hataṃ pārthamamanyanta pratijñābhaṅgavahninā // Bhmj_7.249 //

adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
rātrāvityarjunabhayātkuravastasthurutthitāḥ // Bhmj_7.250 //

atrāntare putraśokavyathātāpralāpinīm /
subhadrāṃ yājñasenīṃ ca śauriḥ sāntvayituṃ yayau // Bhmj_7.251 //

āśvāsitā keśavena subhadrā bāṣpagadgadam /
vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrcchitām // Bhmj_7.252 //

hā putra nayanānanda mandirāmṛtadīdhite /
kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ // Bhmj_7.253 //

iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā /
martumāhitasaṃkalpā rakṣyate garbhagauravāt // Bhmj_7.254 //

nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
raṇe reṇubhirakīrṇaḥ śeṣe kathamanāthavat // Bhmj_7.255 //

brahmaṇyānāṃ vadānyānāṃ yajvanāṃ puṇyakarmiṇām /
sadācāravratajuṣāṃ gatimāpnuhi putraka // Bhmj_7.256 //

iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ /
tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau // Bhmj_7.257 //

kṛṣṇājñayā japaparo vidhivatparikalpite /
pavitre śayane nidrāṃ lebhe śakrasutastataḥ // Bhmj_7.258 //

so 'pasyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ /
divyaparvatamārūḍho devaṃ candrārdhasekharam // Bhmj_7.259 //

taṃ govindasakho dṛṣṭvā praṇamya racitāñjaliḥ /
bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ // Bhmj_7.260 //

namo bhavāya bhuvanaprabhavāpyāyakāriṇe /
namaḥ śarvāya niḥśeṣaduṣkarmaviṣahāriṇe // Bhmj_7.261 //

namo rudrāya daityendradrāvitendrabhayacchide /
namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline // Bhmj_7.262 //

ugrāya śreyasāṃ dhāmne vāmārdhāyordhvaretase /
vyālākulāya sevyāya niṣkalāya kalābhṛte // Bhmj_7.263 //

triguṇāya trinetrāya tryambakāya trimūrtaye /
saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline // Bhmj_7.264 //

iti rudraḥ stutaḥ svapne mahābhujagavigraham /
dhanurastraṃ ca pārthāya sasthānakamadarśayat // Bhmj_7.265 //

pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
manttraṃ ca prāpya caṇḍīśātkṛtakṛtyo vyabudhyata // Bhmj_7.266 //

tataḥ prabhāte kṛṣṇāya tannivedya dhanaṃjayaḥ /
pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata // Bhmj_7.267 //

atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ // Bhmj_7.268 //

tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam /
śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ // Bhmj_7.269 //

mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram /
turaṅgarathamātaṅgasahasrāyutakarṇikam // Bhmj_7.270 //

kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare /
jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat // Bhmj_7.271 //

evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
gāṇḍīvadhanvā senāgre dīptaketuradṛśyata // Bhmj_7.272 //

tasya caṇḍakarasyeva śararaśmisahasriṇaḥ /
sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ // Bhmj_7.273 //

ākampite 'tha bhuvane durnimittaśatākule /
śvetāśve syandane kṛṣṇau śubhrau śaṅkhau pradadhmatuḥ // Bhmj_7.274 //

tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā /
akāṇḍapralayārambhasarvabhūtāni menire // Bhmj_7.275 //

tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ /
vyālanīlavalatasvaṅgātaraṅgaḥ saṃgaro 'bhavat // Bhmj_7.276 //

śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
mahīmācchādayanpārtho droṇānīkamathāviśat // Bhmj_7.277 //

sa praṇamya guruṃ vṛddhamanumānya prasādya ca /
pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat // Bhmj_7.278 //

tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ /
droṇaṃ pradakṣiṇīkṛtya praviśyānilaraṃhasā // Bhmj_7.279 //

lāghavāddroṇamṛtsṛjya praviṣṭe śvetavāhane /
cakrarakṣau viviśaturyudhāmanyūttamaujasau // Bhmj_7.280 //

tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ /
vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat // Bhmj_7.281 //

prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ /
babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ // Bhmj_7.282 //

vṛto gato hato labdho hantyeṣa patitā vayam /
ityabhūddārumaḥ śabdo yatra yatra dhanaṃjayaḥ // Bhmj_7.283 //

tūrṇaṃ praviśatastasya sindhurājavadhepsayā /
pralayāmbudharadhvānadhīro 'bhūtasyandansvanaḥ // Bhmj_7.284 //

ajayyaṃ samare droṇaṃ tyaktvā dhīmati phalguṇe /
praviṣṭe śaravarṣābhre cakampe kurukānanam // Bhmj_7.285 //

kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
jitvā yavanakāmbojaṃ jaghāna śatamanyujaḥ // Bhmj_7.286 //

droṇaḥ paścādathābhyetya brahmāstreṇa dhanaṃjayam /
rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ // Bhmj_7.287 //

brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ /
parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ // Bhmj_7.288 //

vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam /
abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ // Bhmj_7.289 //

śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ /
rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam // Bhmj_7.290 //

varuṇena purā pitrā sa dattāmādade gadām /
ayodhe pātitā mohāttamevaitya nihanti yā // Bhmj_7.291 //

sa tayā keśavaṃ mūḍho mṛtyudūtyeva ghorayā /
atāḍayanmahāvegī vicacāla na cācyutaḥ // Bhmj_7.292 //

tayā pratīpamabhyetya sa niṣpiṣṭo nareśvaraḥ /
papāta bhagnakaṭako vajreṇeva kulācalaḥ // Bhmj_7.293 //

saritastanaye vīre varṇamāyāḥ śrutāyudhe /
hate pārtharathasyābhūdabhagnapraṇayā gatiḥ // Bhmj_7.294 //


***** śrutāyudhavadhaḥ || 11 || *****


jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam /
vegadīrghīkṛtasmerakirīṭābharaṇaprabham // Bhmj_7.295 //

taḍitāṃ maṇḍaleneva piṅgaṃ gāṇḍīvatejasā /
rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ // Bhmj_7.296 //

tasyāstravarṣiṇastūrṇaṃ chitvā kārmukamarjunaḥ /
cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm // Bhmj_7.297 //

so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
papāta hemamālāṅko vidyādhara ivāmbarāt // Bhmj_7.298 //


***** sudakṣimavadhaḥ || 12 || *****


kāmboje nihate vīre bhajyamāne balārṇave /
sahācyutāyuṣā rājñā śrutāyuḥ pārthamādravat // Bhmj_7.299 //

śrutāyuṣā tomarema śūlenānyena cāhataḥ /
tulyaṃ bāṇasahasraiśca mumoha kapiketanaḥ // Bhmj_7.300 //

labdhasaṃjño 'tha śakrāsraṃ samudīrya dhanaṃjayaḥ /
sāśvasūtau supatrau ca kathāśeṣau cakāra tau // Bhmj_7.301 //


***** śrutāyurvadhaḥ || 13 || *****


aṅgānvaṅgānkaliṅgāṃśca dākṣiṇātyāṃśca pāṇḍavaḥ /
hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ // Bhmj_7.302 //

daratturaṣkacīnānāṃ mlecchānāṃ ca varūthinīm /
śarairnipātya vidadhe ghorāṃ raktataraṅgiṇīm // Bhmj_7.303 //

ambaṣṭhādhipateśchitvā mauliratnojjavalaṃ śiraḥ /
avāritagatirvīro viveśācyutasārathiḥ // Bhmj_7.304 //

atha droṇaṃ samabhyetya babhāṣe kauraveśvaraḥ /
ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam // Bhmj_7.305 //

kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
śiṣyānurodho yadi te na syātsaralacetasaḥ // Bhmj_7.306 //

dattābhayo 'dya bhavatā helayaiva jayadrathaḥ /
praveśitaḥ svayaṃ kālakarālavadanodare // Bhmj_7.307 //

ko hi gāṇḍīvadhanvānaṃ tvayāpi samupekṣitam /
carantaṃ mama sainyeṣu sāmānyo vārayiṣyati // Bhmj_7.308 //

ityukte kururājena bhāradvājo jagāda tam /
tārkṣyavego yuvā pārtho vṛddhamullaṅghya cāgataḥ // Bhmj_7.309 //

vyūhadvāre mayā ruddhā bhīmasātyakipārṣatāḥ /

praviśantyeṣa bībhātsuṃ vrajāmi yadi pṛṣṭhataḥ // Bhmj_7.310 //

idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
bhaviṣyasi raṇe yena devānāmapi durjayaḥ // Bhmj_7.311 //

ghore vṛtraraṇe rudraḥ surendrāya dadau purā /
divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat // Bhmj_7.312 //

tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
badhnāmi brahmasūtreṇa tava śatrunibarhaṇam // Bhmj_7.313 //

ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam /
prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ // Bhmj_7.314 //

āmuktadivyakavaco guruṇā kauraveśvaraḥ /
gajavājirathānīkaiḥ prayayau pārthamojasā // Bhmj_7.315 //

asminnavasare yuddhe vyūhasya pramukhe 'bhavan /
droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ // Bhmj_7.316 //

pāṇḍavā draupadeyāśca rākṣasaśca ghaṭotkacaḥ /
sātyakirdrupado matsyaḥ kuntibhojasca kekayāḥ // Bhmj_7.317 //

vīrāścānye mahīpālāḥ samabhidrutya saṃhatāḥ /
divyāstravittamā vīrā jalasandhaṃ narādhipam // Bhmj_7.318 //

duḥśāsanaṃ vikarṇaṃ ca citrasenaṃ viviṃśatim /
alāyudhaṃ rākṣasendramalambumamalambusam // Bhmj_7.319 //

bāhlikaṃ śakuniṃ droṇiṃ vṛṣasenaṃ ca gautamam /
muhurmuhārathāṃścanyānvyūhagarbhavinirgatān // Bhmj_7.320 //

avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ /
mitho rathāgre kurvāṇā rudhirāvartadurgamam // Bhmj_7.321 //

te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ /
kabandhatāṇḍavoccaṇḍasaṃrambhalalitā diśaḥ // Bhmj_7.322 //

atrāntare śvetahayaḥ praviśankuruvāhinīm /
cakāra nipatacchatrurājahaṃsāvalīsitām // Bhmj_7.323 //

śarāṇāmarjunabhujotsṛṣṭānāmāśugāminām /
krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ // Bhmj_7.324 //

te hayā hemasaṃnāhā gāhamānā ivāmbaram /
javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ // Bhmj_7.325 //

hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ // Bhmj_7.326 //

vindānuvindāvāvantyāvabhidrutyātha pāṇḍavam /
adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam // Bhmj_7.327 //

tayoḥ pārtho rathau hatvā chitvā ca dhanuṣī śaraiḥ /
jahāra śirasī yābhyāṃ dvicandrevābhavanmahī // Bhmj_7.328 //


***** vindānuvindavadhaḥ || 14 || *****


sasainyo rājaputrau tau hatvā vipulavikramau /
nijāśvānvyathitānvīkṣya babhāṣe kṛṣṇamarjunaḥ // Bhmj_7.329 //

kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān /
pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho // Bhmj_7.330 //

uktveti so 'vatīryaśu pādacārī nareśvarān /
idamantaramityāptānekaḥ sarvānayodhayat // Bhmj_7.331 //

tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ /
nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ // Bhmj_7.332 //

arjunena kṛte kṣipraṃ śarapañaajaramandiram /
tadastrabhinnavasudhāsaṃjātavimalodake // Bhmj_7.333 //

parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān /
pāyayitvā hayānkṛṣṇo hṛṣṭānpunarayojayat // Bhmj_7.334 //

te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ /
āruhanta ivākāśaṃ śakrāśvivijigīṣayā // Bhmj_7.335 //

atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ // Bhmj_7.336 //

vidruteṣu narendreṣu bhagne gajaghaṭāvane /
droṇānubaddhakavacaḥ kauravendraḥ samāyayau // Bhmj_7.337 //

vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
uvāca kaiṭabhārātirnivātakavacāntakam // Bhmj_7.338 //

ayaṃ sa kartā darpāndho nikārāṇāṃ sthavīyasām /
prāpto mūlamanarthānāṃ jahyenaṃ kulakaṇṭakam // Bhmj_7.339 //

ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
kṣaṇaṃ vilokya cakrāte surendranamuciprabham // Bhmj_7.340 //

preritā kururājena śubhrapakṣā kirīṭinam /
krauñcādrimiva haṃsālī viveśa viśikhāvalī // Bhmj_7.341 //

gāṇḍīvadhanvano bāṇānvandhyāndṛṣṭvā suyodhane /
kimetaditi govindo jagāda pṛthuvismayaḥ // Bhmj_7.342 //

dhanaṃjayastamavadatsmitadhautādharadyutiḥ /
jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ // Bhmj_7.343 //

varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
pratiyogaṃ ca jāne 'haṃ kṛtsnametadvināśane // Bhmj_7.344 //

ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
tacca dūrānmahāstreṇa droṇaputro vyadārayat // Bhmj_7.345 //

dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
cakre suyodhanaṃ chinnarathasārathikārmukam // Bhmj_7.346 //

hastayośca śarairasya cakārāprāptavarmaṇoḥ /
lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat // Bhmj_7.347 //

tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ // Bhmj_7.348 //

śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ /
maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ // Bhmj_7.349 //

bhūriśravā yūpaketurante ca vividhadhvajāḥ /
hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ // Bhmj_7.350 //

teṣāmāpatatāṃ tūrṇaṃ laghuhasto dhanaṃjayaḥ /
ciccheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca // Bhmj_7.351 //

śarairvivarmaṇāṃ teṣāṃ padmagarbhanibhāni saḥ /
bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt // Bhmj_7.352 //

vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
valatsvaṅgabhujaḥ kālo nanarteva nijotsave // Bhmj_7.353 //

atrāntare dharmasutaṃ droṇo vyūhamukhe sthitaḥ /
mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat // Bhmj_7.354 //

sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ // Bhmj_7.355 //

hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram /
hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ // Bhmj_7.356 //

tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
brahmastreṇa ca tāṃ droṇo bhasmasādakarotkṣaṇāt // Bhmj_7.357 //

chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ /
saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ // Bhmj_7.358 //

vidrute dharmatanaye bhāradvājo ruṣā jvalan /
dadāha pāṇḍavacamūṃ śaraśreṇīśikāśataiḥ // Bhmj_7.359 //

kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ /
droṇānugaṃ kṣemadhūtiṃ mahīpālamapātayat // Bhmj_7.360 //

traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
vidhāya cchinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam // Bhmj_7.361 //

nirapatyaṃ hātamitraṃ sahadevo 'vadhīdyudhi /
sātyakirvyāghradattaṃ ca rājaputramapātayat // Bhmj_7.362 //

vidhyamānaṃ balaṃ dṛṣṭvā bhāradvājasutaḥ paraiḥ /
śiraḥkūṭāvaseṣāṇi pāṇḍusainyānyakalpayat // Bhmj_7.363 //

rākṣaso 'tha bakabhrātā bhīmasenamalambusaḥ /
yodhayitvā śaraśataistatsenāṃ māyayāvadhīt // Bhmj_7.364 //

pravartitāṃ rākṣasena bhīmo dṛṣṭvāsṛgāpagām /
tvāṣṭreṇāstreṇa tanmāyāṃ chitvāramajayatkṛtī // Bhmj_7.365 //

vadhāya bhīmasenasya rakṣastatpunarāgamat /
avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ // Bhmj_7.366 //

sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
ākṛṣyālambusaṃ vegānniṣpiṣya vidadhe vyasum // Bhmj_7.367 //


***** alambusavadhaḥ || 15 || *****


ghaṭotkacena nihate rākṣase jambhavikrame /
bhayamāvirabhūddhoraṃ samare sarvabhūbhujām // Bhmj_7.368 //

atrāntare dharmasuto dūrasthasya kirīṭinaḥ /
aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat // Bhmj_7.369 //

bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ /
uvāca sātyakiṃ matvā sa dhuryaṃ sarvadhanvinām // Bhmj_7.370 //

sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
dordarpasya ca saṃprāptaḥ kālo 'yamucitastava // Bhmj_7.371 //

sa te guruḥ sakhā bandhuḥ kirīṭi śatrumadhyagaḥ /
na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ // Bhmj_7.372 //

ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
bhāraḥ kasminnasahyo 'yaṃ dhuraṃdhara nidhīyatām // Bhmj_7.373 //

pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam /
mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam // Bhmj_7.374 //

dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
pavanākampikadalīdalālolairnijāsubhiḥ // Bhmj_7.375 //

tvayi yāter'junaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam /
bhīmapārṣataguptasya satyaṃ me na bhaviṣyati // Bhmj_7.376 //

ukta yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ /
sajjo 'bhavattathetyuktvā parānīkabibhitsayā // Bhmj_7.377 //

sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
dīptasaṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ // Bhmj_7.378 //

dātā hutānalo hṛṣṭo nṛpamāntrya sānujam /
bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau // Bhmj_7.379 //

sa bhāradvājamāsādya vainateya ivāśugaḥ /
cakre rājabhujaṅgānāṃ kṣaṇamākampavibhramam // Bhmj_7.380 //

tato yuddhamabhūddhoramācāryayuyudhānayoḥ /
mohanaṃ sarvalokānāṃ skandatārakayoriva // Bhmj_7.381 //

droṇaṃ sa durjayaṃ matvā dhīmānsātyakirabravīt /
guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me /
asminnalpāvaśeṣe 'hni na vighnaṃ kartumarhasi // Bhmj_7.382 //

śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ /
na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake // Bhmj_7.383 //

iti bruvāṇaṃ śaineyo mano mārutaraṃhasā /
rathena vañcayitvā taṃ parāhūtaṃ samāviśat // Bhmj_7.384 //

sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe /
ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat // Bhmj_7.385 //

sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
nirgatyāvārayansarvānkṛtavarmā dhanurdhanaḥ // Bhmj_7.386 //

javena praviśantaṃ ca sātyakiṃ subhaṭāśanim /
bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ // Bhmj_7.387 //

śastravṛṣṭiṃ tadutsṛṣṭāṃ śarairvikṣipya sātyakiḥ /
ciccheda jalasaṃdhasya śakrāyudhanibhaṃ dhanuḥ // Bhmj_7.388 //

kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
sāvegaṃ preritagajaḥ so 'tha sātyakimādravat // Bhmj_7.389 //

javādāpatatastasya śaineyaścandanokṣitau /
chitvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ // Bhmj_7.390 //

tasminhate sa nāgendro yuyudhānaśarārditaḥ /
vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ // Bhmj_7.391 //


***** jalasaṃdhavadhaḥ || 16 || *****


vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
duryodhanamukhānvīrānayodhayadasaṃbhramaḥ // Bhmj_7.392 //

parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
sudarśanasya nṛpateścakarta ruciraṃ śiraḥ // Bhmj_7.393 //

śabarānyavanānbhojānbarbarāṃstāmraliptikān /
śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān // Bhmj_7.394 //

dasyusaṃghāṃśca vividhānsa hatvā krūravikramān /
cakre karabhakuṭṭākaḥ kṣitaṃ mastiṣkakardamām // Bhmj_7.395 //

duḥśāsano 'tha niśitairviddhaḥ sātyakinā śaraiḥ /
vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau // Bhmj_7.396 //

taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvartinam /
ko 'yaṃ te saṃbhramo vīra gatvā rakṣa yajadratham // Bhmj_7.397 //

aho na sātyakiśarairbhinnāṃ dṛṣṭvā varūthinīm /
kṛtavairaśca mānī ca yoddhavye vidruto 'si kim // Bhmj_7.398 //

etattāvatkṛtaṃ karma śaineyenātimānuṣam /
ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ // Bhmj_7.399 //

naiṣā sabhā sā pāñcālī yatra tvaṃ kṛṣṭavānasi /
imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ // Bhmj_7.400 //

adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ /
antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ // Bhmj_7.401 //

yudhyasva tūrṇamathavā śātravairaparāṅmukhaḥ /
bhagnapradhānā hi camūrvāryamāṇāpi dīryate // Bhmj_7.402 //

iti rukmarathenokto vailabhyātkṣmāṃ vilokayan /
nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣate // Bhmj_7.403 //

vīraketuṃ sudhanvānaṃ citraketuṃ ca pārthivam /
tathā citrarthaṃ vīraṃ pāñcālānavadhīdyudhi // Bhmj_7.404 //

dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ /
viddhvā droṇamasaṃbhrāntaḥ śaraiḥ senāmadārayat // Bhmj_7.405 //

ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam /
khaḍgapāṇirabhidrāvya pārṣato hantumudyayau // Bhmj_7.406 //

labdhasaṃjñastato droṇaḥ śarairāsannapātibhiḥ /
kiṣkupramāṇairvaitastairvaṃśotthaistamapūrayat // Bhmj_7.407 //

vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ /
prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ // Bhmj_7.408 //

tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
dārayanbhūmipālānāṃ śirobhiḥ kṣmāmapūrayat // Bhmj_7.409 //

duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam /
cakāra cchinnavarmāṇaṃ virathadhvajasāyakam // Bhmj_7.410 //

saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ /
rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam // Bhmj_7.411 //

atrāntare rukmaratho viśanpāñcālavāhinīm /
droṇāya prāhiṇoddīptāṃ śiśupālasuto balī // Bhmj_7.412 //

tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
cakāra mauliratnāṃśucchuritoṣṇīṣamānanam // Bhmj_7.413 //

dhṛṣṭaketau vinihate jalasaṃdhasuto balī /
bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām // Bhmj_7.414 //


***** kekayadhṛṣṭaketuvadhaḥ || 17 || *****

dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ /
droṇo jaghāna pāñcālānhehayāniva bhārgavaḥ // Bhmj_7.415 //

bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
nininda krūravarmāṇamācāryaṃ vyathito janaḥ // Bhmj_7.416 //


***** sātyakipraveśaḥ || 18 || *****


cirapraviṣṭe śeneye śaṅkito dharmajaḥ punaḥ /
lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata // Bhmj_7.417 //

yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ /
tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ // Bhmj_7.418 //

taṃ vīramamarārātitamovidhvaṃsabhāskaram /
vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe // Bhmj_7.419 //

nirghoṣaḥ śrūyate ghoraḥ pāñcajanyasya duḥsahaḥ /
jāner'junavadhakrodhānmādhavo yoddhumudyataḥ // Bhmj_7.420 //

tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
paśyāmi timirākrāntāḥ kaśmalābhihato diśaḥ // Bhmj_7.421 //

ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ /
rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi // Bhmj_7.422 //

ko nāma vibudhārātivadhūvaidhavyadāyinaḥ /
pragalbhate dhuraṃ dhatte yudhi gāṇḍīvadhanvanaḥ // Bhmj_7.423 //

tathāpyadya gṛhītvāhaṃ śirasā tava śāsanam /
carāmi padavīṃ jiṣṇordārayankuruvāhinīm // Bhmj_7.424 //

ityuktvā mārutasutaḥ syandanenābhranādinā /
hemacitratanutrāṇaḥ pattrirāja ivādravat // Bhmj_7.425 //

sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
apūrayatkuruvanaṃ ratnadīptairivāhibhiḥ // Bhmj_7.426 //

praveṣṭukāmamācāryastamabhyetyābravīttataḥ /
māmanirjitya kaunteya bhettuṃ śakyā na vāhinī // Bhmj_7.427 //

tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā /
ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat // Bhmj_7.428 //

tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ /
yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān // Bhmj_7.429 //

pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti /
ityuktvā prāhiṇottasmai gadāmaśanigauravām // Bhmj_7.430 //

tayā droṇaparityakto rathaḥ śakalatāṃ yayau /
apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram // Bhmj_7.431 //

śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
kṣuraprotkṛttavadanānsa jaghānātha kauravān // Bhmj_7.432 //

vṛndārakaṃ dīrghanetraṃ suṣeṇaṃ durvimocanam /
raudrakarmāṇamabhayaṃ citrakāntiṃ sudarśanam // Bhmj_7.433 //

nipātyaitāngadābhinnasainyaścakre talasvanam /
vidrutaṃ svabalaṃ dṛṣṭvā taṃ dromaḥ punarādravat // Bhmj_7.434 //

rathenākālajaladadhvanigambhīranādinā /
saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ // Bhmj_7.435 //

yayau bhārgavakākutstharaṇasmaraṇahetutām /
syandanādavaruhyātha krūrakarmā vṛkodaraḥ // Bhmj_7.436 //

cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
bhagnacakradhvajahayādvikīrṇayugakūbarāt // Bhmj_7.437 //

avaplutya yayau tasmāddroṇo garuḍavikramaḥ /
athāntaraṃ samāsādya dārayanvaravāraṇān // Bhmj_7.438 //

pothayanraṇasaṃghātānviveśa pavanātmajaḥ /
pātayanrājavaktrāṇi punaḥ sasmāra mārutiḥ // Bhmj_7.439 //

nirlūnanālanalināṃ kuberanalinīṃ muhuḥ /
sa vrajanbojakāmbojānvijitya vijayāgrajaḥ // Bhmj_7.440 //

viveśākulitaṃ tūrṇaṃ karṇānīkamanākulaḥ /
tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau // Bhmj_7.441 //

ākarṇya kārmukaravaṃ nanāda pramadākulaḥ /
tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau // Bhmj_7.442 //

mandaroddhūtadugdhābdhighoṣau saṅkhau pradadhmatuḥ /
tena diktaṭasaṃghaṭṭapaṭṭaṭāṅkāraśālinā // Bhmj_7.443 //

śabdena sādhvasakṛtā bhuvanāni cakampire /
ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ // Bhmj_7.444 //

hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt /
bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā // Bhmj_7.445 //

kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ // Bhmj_7.446 //

cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
bhagne samiti rādheye dhaureye dhairyaśālinām // Bhmj_7.447 //

uvāca droṇamāgatya mlānamānaḥ suyodhanaḥ /
arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi // Bhmj_7.448 //

tatkiṃ praviṣṭau prasabhaṃ yuyudhānavṛkodarau /
kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate // Bhmj_7.449 //

yatra velāmatikrānto bhavānvīryamahodadhiḥ /
ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ // Bhmj_7.450 //

sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham /
rakṣyamāṇamito yatnātpurataḥ pravidīryate // Bhmj_7.451 //

avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā // Bhmj_7.452 //

bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe // Bhmj_7.453 //

asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
adhunā tatpaṇāveva raṇadyūte jayājayau // Bhmj_7.454 //

ityukto guruṇā rājā gatvā pāñcālanandanau /
sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ // Bhmj_7.455 //

atrāntare punaḥ karṇaḥ samāgatya vṛkodaram /
hemupuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham // Bhmj_7.456 //

tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ // Bhmj_7.457 //

tato bhagne kurubale nadantaṃ vāyunandanam /
karṇo mānī samāśvasya rathena punarādravat // Bhmj_7.458 //

ghore pravṛtte samare suciraṃ karṇabhīmayoḥ /
babhūva viśikhavrātairnaranāgarathakṣayaḥ // Bhmj_7.459 //

bhīmo 'tha sūtaputrasya cchitvā tālopamaṃ dhanuḥ /
jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ // Bhmj_7.460 //

virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ /
ādiṣṭaḥ kururājena durjayastamupādravat // Bhmj_7.461 //

duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat // Bhmj_7.462 //

punaḥ syandanamāsthāya sūtapūtro vṛkodaram /
abhyadhāvatpṛthuśarajvālājaṭilakārmukam // Bhmj_7.463 //

tadbāṇadāritatanuḥ pāvaniḥ kopakampitaḥ /
gurvī gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt // Bhmj_7.464 //

bhuvi sthitaṃ śarairbhinnaṃ karṇaṃ dṛṣṭvā suyodhanaḥ /
ādideśānujaṃ kopāddurmukhaṃ karṇaguptaye // Bhmj_7.465 //

vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ // Bhmj_7.466 //

āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ /
bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān // Bhmj_7.467 //

tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
aṅgarājaṃ vinirbhidya śarāḥ pātālamāviśan // Bhmj_7.468 //

sa gāḍhaviddho dudrāva javavyālolaketunā /
rathena kurusenānāṃ dhṛtimunmūlayanniva // Bhmj_7.469 //

abhyadhāvaṃstato bhīmaṃ pañca duryodhanānujāḥ /
jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ // Bhmj_7.470 //

yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān /
apātayanmahāvāta iva sendrāyudhānghanān // Bhmj_7.471 //

hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ /

ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ // Bhmj_7.472 //

tasya bhīmo dhanuśchitvā rathaṃ ca guruvikramaḥ /
nardankare 'bhyo vīrāṇāmāyudhāni nyapātayat // Bhmj_7.473 //

viṣame vartamānasya rādheyasya suyodhanaḥ /
saptānujānsahāyārthaṃ preṣayāmāsa satvaram // Bhmj_7.474 //

citrākṣaścitravarmā ca citrabāṇaḥ śarāsanaḥ /
upacitraḥ sacitraśca cārucitraśca te samam // Bhmj_7.475 //

āyānta eva vimukhāstulyābharaṇavāsasaḥ /
śaraibharmibhujotsṛṣṭaiḥ pretāḥ peturmahītale // Bhmj_7.476 //

tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
karṇo 'srupūrṇanayano rathamanyaṃ samādade // Bhmj_7.477 //

krodhādadhikasaṃrambo yudhyamāno vṛkodaraḥ /
taṃ nirvikāro viśikhairvajravegairapūrayat // Bhmj_7.478 //

karṇamācchāditaṃ dṛṣṭvā bhīmacāpacyutaiḥ śaraiḥ /
vyādideśānujānsapta tadguptyai kauraveśvaraḥ // Bhmj_7.479 //

citrāyudhaḥ śatrusahaḥ śatruḥ śatruṃjayastathā /
citrāsuścitrasenaśca vikeśaśceti tāndrutam // Bhmj_7.480 //

vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
unmamātha ratāgrebhyaḥ śailebhyaḥ pādapāniva // Bhmj_7.481 //

hateṣu rājaputreṣu teṣu vikramaśāliṣu /
bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ // Bhmj_7.482 //

bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām /
maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ // Bhmj_7.483 //

tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
ekībhūtā iva javādbhīmaṃ vismayakāriṇaḥ // Bhmj_7.484 //

sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
vaikartanaścakartāsya saṃvartaka ivonnadan // Bhmj_7.485 //

kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
prāhiṇotsūtaputrāya śaraiściccheda tāṃśca saḥ // Bhmj_7.486 //

viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ // Bhmj_7.487 //

taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
mahadbhirmūḍhamā yuddhamakṛtāstraḥ punaḥ kṛthāḥ // Bhmj_7.488 //

haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
māṃsāstikūṭakuṭṭāka sūdaśālāsu śobhase // Bhmj_7.489 //

athavā bhārayogyasya śarīrasyāsya te paśoḥ /
yuktāstūvarakāḥ sphītāḥ kānane labdhavṛttayaḥ // Bhmj_7.490 //

iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
vilokya dūrātkaṃsāriḥ phlaguṇāya nyavedayat // Bhmj_7.491 //

tato muhūrtagaṇane hemarekhānukāriṇī /
tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat // Bhmj_7.492 //

khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
vyāpto dudrāva rādheyo jayoddhūtadhvajāṃśukaḥ // Bhmj_7.493 //

***** bhīmasenapraveśaḥ || 19 ||*****


ārūḍhe sātyakirathaṃ kopatapte vṛkodare /
karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā // Bhmj_7.494 //

vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
dūrādalakṣito drauṇiścicchedāśu patatribhiḥ // Bhmj_7.495 //

athārjuno bāṇaśatairdreṇātmajamapūrayat /
so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat // Bhmj_7.496 //

tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā /
raśmibhiḥ koparacanā raṭantamiva rājakam // Bhmj_7.497 //

vidārayannāsasāda sūcivyūhaṃ dhanaṃjayaḥ /
āste mahārathairgupto yatra pāpo jayadrathaḥ // Bhmj_7.498 //

atrāntare śarajvālīñakṣitipakānanam /
alambiṣo ghanadhvāno garjansātyakimādravat // Bhmj_7.499 //

taṃ rājavaramāyāntaṃ pūrayantaṃ śarairdiśaḥ /
avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ // Bhmj_7.500 //

tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
siktā vīraraseneva diśaḥ pallavitā babhuḥ // Bhmj_7.501 //

tataścakarta bhallena śirastasyāśu sātyakiḥ /
mauliśoṇamaṇicchāyācchuritena samāharan // Bhmj_7.502 //

nihatyālambipaṃ vīraṃ pravarāṇāṃ prahāriṇām /
śatāni rājaputrāṇāṃ nyavadhītpañca sātyakiḥ // Bhmj_7.503 //

kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam /
abhyadhāvadvīraketurvīro bhūriśravāḥ svayam // Bhmj_7.504 //

tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
garjitaṃ cakitāḥ sarve rājahaṃsā na sehire // Bhmj_7.505 //

tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ /
virejatuḥ sphuliṅgaughaiḥ kīṭaratnaurivācalau // Bhmj_7.506 //

chitvā parasparaṃ cāpaṃ syandanaṃ saṃpramathya ca /
khaṅgacarmadharau vīrau yuyudhāte cirāya tau // Bhmj_7.507 //

javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ /
tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ // Bhmj_7.508 //

tataḥ sātyakimākṛṣya mālyavadbhiḥ śiroruhaiḥ /
hatvā vakṣasi pādena saumadattirapātayat // Bhmj_7.509 //

khaḍgena sātyakiśiraśchettuṃ dṛṣṭvā tamudyatam /
uvāca sahasā pārthaṃ saṃbhrāntaḥ kaiṭabhāntakaḥ // Bhmj_7.510 //

preṣitaṃ dharmarājena tvadarthaṃ vṛṣṇipuṃgavam /
paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave // Bhmj_7.511 //

anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau /
yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām // Bhmj_7.512 //

eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ /
samudyataḥ śiro hartuṃ śiṣyasya tava sātyakeḥ // Bhmj_7.513 //

ukte janārdaneneti prahārābhimukhaṃ bhujam /
bhallena bhūriśravaso jahāra kapiketanaḥ // Bhmj_7.514 //

kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ // Bhmj_7.515 //

patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ /
ninādairiva kaunteyaṃ tāratārairatarjayat // Bhmj_7.516 //

tasmiñjayadvipālāne viśrāntisadane kṣiteḥ /
pratāpamandirastambhe bhuje bhuvi nipātite // Bhmj_7.517 //

tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
uvācānalpasaṃkalpo yūpaketurdhanaṃjayam // Bhmj_7.518 //

aho vīravrataṃ pārtha kīdṛśaṃ darśinaṃ tvayā /
yenānyaraṇasaktasya cchadmanā me hato bhujaḥ // Bhmj_7.519 //

ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
jātā hṛdyārthalobhena kūṭayuddhavigdhatā // Bhmj_7.520 //

ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ /
upaviśya viśannantaḥ sahitaḥ svarśavṛttibhiḥ // Bhmj_7.521 //

hutvā prāṇānalaṃ bāṇairbhrumadhye nihitekṣaṇaḥ /
tejaḥ pravidadhe mūrdhni śaśisūryānalottaram // Bhmj_7.522 //

tato bībhatsuravadannindāmukharitānnṛpān /
vihvalo viṣamātmā ca rakṣitaḥ sātyakirmayā // Bhmj_7.523 //

hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
tatra kiṃ nāma manyadhvaṃ nirdeṣā yūyamāhave // Bhmj_7.524 //

eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ // Bhmj_7.525 //

ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
yayāce praṇataḥ pūrvaṃ raṇaṃ prāyajuṣo ripoḥ // Bhmj_7.526 //

khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
vaktraṃ muktāvalībhābhirjātahāsamivāharat // Bhmj_7.527 //

sa kṛṣṇena ca bhūpālairvāryamāṇena saṃbhramāt /
krodhādajñātavṛttena tasminsātyakinā hate // Bhmj_7.528 //

dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
saumadatteśca caritaṃ praśaśaṃsuḥ surā divi // Bhmj_7.529 //


***** bhūriśravaso vadhaḥ || 20 || *****


sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā /
ārādhya tapasā devaṃ rūdraṃ tripuradāraṇam // Bhmj_7.530 //

lebhe sātyakijetāraṃ bhūriśravasamātmajam /
śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam // Bhmj_7.531 //

tasminnipatite vīre jayadrathavadhotsukaḥ /
tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam // Bhmj_7.532 //

astādricūḍāmaṇitāṃ gantumicchati bhāskare /
dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ // Bhmj_7.533 //

ākarṇāñcitagāṇḍīvastaṃ dūrādduḥsahāgamam /
dṛśaiva kopāruṇayā tasya dāhamivākarot // Bhmj_7.534 //

tato vilulite sainye parāvṛtta ivāmbudhau /
hato hataḥ sindhurājo babhūveti mahāsvanaḥ // Bhmj_7.535 //

atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
saha sarvairmahīpālairdhanaṃjayamayodhayat // Bhmj_7.536 //

tānvidhāya śaraistūrṇaṃ dvastavarmarathadhvajān /
pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat // Bhmj_7.537 //

jayadratho 'pi vijayaṃ vilokyācyutasārathim /
sa niṣkṛṣyāsakṛttaistaiḥ sāyakaistamapūrayat // Bhmj_7.538 //

tato 'bravīnmadhuripurdinānte savyasācinam /
chindhi sindhupateḥ kṣipraṃ śiro divyena patriṇā // Bhmj_7.539 //

vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ /
pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati // Bhmj_7.540 //

samantapañcakābhyarṇe pitāsya tapasi sthitaḥ /
tadaṅke pātaya ripoḥ sirastasmātprayātu gām // Bhmj_7.541 //

ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat // Bhmj_7.542 //

aṅkādajñāsavṛttasya kṣipatastacchiraḥ kṣitau /
vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ // Bhmj_7.543 //

***** jayadrathavadhaḥ || 21 ||*****


tasminnipatite vīre trailokyāścaryakāriṇā /
gāṇḍīvadhanvanā kṛṣṇo nanādāsphoṭayandiśaḥ // Bhmj_7.544 //

tato vighaṭite vyūhe kururājavarūthinī /
naurivābdhermahāvātairbabhrāmāvartanartitā // Bhmj_7.545 //

bhīmo nanarda taṃ nādaṃ hataṃ matvā jayadratham /
prahṛṣṭaḥ pratijagrāha nānāvādyaṃ yudhiṣṭhiraḥ // Bhmj_7.546 //

akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ /
nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ // Bhmj_7.547 //

nirvibhāge tato yuddhe pravṛtte nṛpatikṣaye /
droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham // Bhmj_7.548 //

bhīmasāyakanirbhinnajihvākarṇaṃ(?) ca sātyakiḥ /
āruroha rathaṃ vīro vitīrṇa hariṇā nijam // Bhmj_7.549 //

māruteravamānaṃ ca kalayañśatamanyujaḥ /
punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt // Bhmj_7.550 //

tato yudhiṣṭhiraṃ prāpya tau ca sātyakiphalguṇau /
mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam // Bhmj_7.551 //

kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ /
tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam // Bhmj_7.552 //

bāṣpākulastato rājā droṇametya suyodhanaḥ /
ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ // Bhmj_7.553 //

śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ /
tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ // Bhmj_7.554 //

ācāryeṇetyabhihite sarve duryodhanānugāḥ /
prāṇahavye raṇamakhe tasthurābaddhaniścayāḥ // Bhmj_7.555 //

athāṃśumati yāte 'staṃ dinakṛtkamalatviṣi /
śoṇacchatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ // Bhmj_7.556 //

nakṣatraistārataralaiḥ kopakampajuṣāṃ raṇe /
hatānāṃ bhūbhunāṃ jīvairiva vyāpte nabhastale // Bhmj_7.557 //

tamobhirāvṛte vyomni kṛpāṇavanameckaiḥ /
divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ // Bhmj_7.558 //

visphuranmaulikeyūrahemasāyakakārmukāḥ /
cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ // Bhmj_7.559 //

arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ /
droṇakārmukanirghoṣaiḥ pṛthivī samakampata // Bhmj_7.560 //

aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām /
babhau sākṣādivāyātā kālarātrirvibhāvarī // Bhmj_7.561 //

prāpustamāṃsi vaipulyaṃ khaḍgeṣu dviradeṣu ca /
prāpustamāṃsi dāridryaṃ chattreṣu vyajaneṣu ca // Bhmj_7.562 //

gṛdhrabhūtotsave tasminvikarālā vasuṃdharā /
avartamānamānena tamaseva vidāritā // Bhmj_7.563 //

dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ /
kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ // Bhmj_7.564 //

śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ /
tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva // Bhmj_7.565 //

tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam /
ādīptaratnamukuṭaṃ proccakarta śineḥ śiraḥ // Bhmj_7.566 //

bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam /
rathādrathamabhiplutya nijaghānāśu muṣṭinā // Bhmj_7.567 //

tasya muṣṭihatasyājau peturasthīni bhūtale /
phalgunyaśmahatasyeva cirapakvasya śākhinaḥ // Bhmj_7.568 //

kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
dhruvaṃ ca jaladhāraṃ ca rājaputrāvadārayat // Bhmj_7.569 //

vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ // Bhmj_7.570 //

somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ /
taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ // Bhmj_7.571 //

dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam /
diśaḥ saṃpūrayanbāṇairaśvatthāmā samādravat // Bhmj_7.572 //

kṣapayantamanīkāni dṛṣṭvā rudramivāparam /
niśīthe dviguṇotsāhastamadhāvaddhaṭotkacaḥ // Bhmj_7.573 //

tasya nādena mahatā diśaḥ samabhipūritāḥ /
sphuṭitā yatra dalaśastadāścaryamivābhavat // Bhmj_7.574 //

aśvatthāmni prabhādhāmni bāṇograkiraṇe raṇe /
kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam // Bhmj_7.575 //

śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ /
na kūṇitāni netrāṇi rātrau bhūtāni sehire // Bhmj_7.576 //

akṣauhiṇīṃ rākṣasānāṃ haiḍambavaśavartinām /
taṭāyudhāni dalayanneko drauṇirayodhayat // Bhmj_7.577 //

chittvā ghaṭotkaṭo hṛṣṭaṃ cakraṃ kālānalaprabham /
jaghānāñjanaparvāṇaṃ tatputraṃ ghoravikramam // Bhmj_7.578 //

tato vimohanīṃ māyāṃ drauṇiḥ kruddhasya rakṣasaḥ /
chittvā jaghāna visikhairdhṛmnānujānraṇe // Bhmj_7.579 //

kuntibhojasutānhatvā sahasrāṇi prahāriṇām /
jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ // Bhmj_7.580 //

atrāntare bhīmaseno bāhlikādhipateḥ śiraḥ /
gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ // Bhmj_7.581 //

tato jaghāna saṃrabdhāndaśa duryodhanānujān /
vīrabāhuṃ dṛḍharathaṃ nāgadantamayobhujam // Bhmj_7.582 //

pramāthinaṃ virajasaṃ suhastaṃ sudṛḍhaṃ tathā /
hatvaitānsapta gāndhārānavadhītsubalātmajān // Bhmj_7.583 //

nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram /
aindravāruṇavāyavyairastrairdreṇo 'pyayodhayat // Bhmj_7.584 //

tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā /
avārayadasaṃrambho brahmāstreṇaiva dharmajaḥ // Bhmj_7.585 //

sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
mṛdyamānāṃ camūṃ dṛṣṭvā karṇamūce suyodhanaḥ // Bhmj_7.586 //

karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ /
virāvaṃ vadhyamānānāṃ sainyānāṃ ca tarasvinām // Bhmj_7.587 //

tumule 'sminnirāloke viṣame samupasthite /
tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam // Bhmj_7.588 //

praṇayāditi rādheyo bhūbhujā svayamarthitaḥ /
uvāca pāṇḍusenāsu kṣipanniva śaravalīḥ // Bhmj_7.589 //

vīraśayyāsthite bhīṣme śekhare sarvadhanvinām /
rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate // Bhmj_7.590 //

adya vīravrataharaṃ harasyāpi kirīṭinam /
pātayāmyeṣa samare śaktyā vāsavadattayā // Bhmj_7.591 //

ityukte sūtaputreṇa provāca prahasankṛpaḥ /
loke sūtyamavīre 'sminnekastvaṃ vīratāṃ gataḥ // Bhmj_7.592 //

aho nu mithyā rādheya kathitena tāvamunā /
satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau // Bhmj_7.593 //

kutastvamaśrutodanta ivāyātaḥ parākramī /
yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā // Bhmj_7.594 //

dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ // Bhmj_7.595 //

iti śāradvatenokte kopādvaikartano 'bravīt /
garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ // Bhmj_7.596 //

tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase /
anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati // Bhmj_7.597 //

brahmabandho punardveṣādyadyevamabhidhāsyati /
chetasyāmi jihvāṃ kaṭukāṃ tadanenāsinā tava // Bhmj_7.598 //

iti karṇena saṃrambhātkopitaṃ vīkṣya mātulam /
karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat // Bhmj_7.599 //

rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam // Bhmj_7.600 //

droṇikarṇau prasādyātha kururāje raṇonmukhaḥ /
viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ // Bhmj_7.601 //

ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā /
abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ // Bhmj_7.602 //

śaratvālākarālaṃ taṃ karṇapāvakamutkaṭam /
abhyetya pārthajalado bāṇadhārābhirāvṛṇot // Bhmj_7.603 //

kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
karṇaḥ kṛpasyāruhoha rathaṃ bhagnamanorathaḥ // Bhmj_7.604 //

dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ /
jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ // Bhmj_7.605 //

sahasraśo vadhyamānāḥ kṣatrakānanavahninā /
pāñcālā droṇaputreṇa hataśeṣā diśo yayuḥ // Bhmj_7.606 //

dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam // Bhmj_7.607 //

bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ /
vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot // Bhmj_7.608 //

somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam /
ayodhavadasaṃbhrāntaḥ kumāra iva tārakam // Bhmj_7.609 //

tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ /
śareṇāśanitulyena vidārya tamapātayat // Bhmj_7.610 //

tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
babhau raktāmbaravatī kālarātrīva śarvarī // Bhmj_7.611 //

tataḥ kirīṭipramukhairdraiṇikṛperitaiḥ /
sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ // Bhmj_7.612 //

tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ /
dīpairyuyudhire vīrā gajāśvetsaṅgasaṅgibhiḥ // Bhmj_7.613 //

te sene dīpanikarairabhito babhatuḥ kṣaṇāt /
hatānāṃ kaṇaśo yātaistejobhiriva bhūbhujām // Bhmj_7.614 //

virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ /
jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ // Bhmj_7.615 //

dīpadīptā narendrāṇāṃ ratnābharaṇarociṣaḥ /
tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ // Bhmj_7.616 //

tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
niśītho yauvanaṃ prāpa vairāṇyapanayairiva // Bhmj_7.617 //

nirvibhāge tato yuddhe pravṛtte śauryaśālini /
svayaṃ jite dharmajena sānuge kauraveśvare // Bhmj_7.618 //

mṛtyuvīthīmapi prāptaṃ sahadevamavārayat /
na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ // Bhmj_7.619 //

tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ // Bhmj_7.620 //

vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ /
kupito draupado roṣātkurusainyaṃ vyadārayat // Bhmj_7.621 //

vartamāne raṇe ghore bhāradvājasya paśyataḥ /
dhṛṣṭadyumno 'vadhīdvīraṃ drumasenaṃ narādhipam // Bhmj_7.622 //

tato duryodhanagirā droṇakarṇau mahībhujām /
kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva // Bhmj_7.623 //

dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam // Bhmj_7.624 //

taṃ karṇaṃ sāyakānena kirantaṃ tejasāṃ nidhim /
na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam // Bhmj_7.625 //

bhajyamāneṣvanīkeṣu karṇena raṇaśālinā /
jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau // Bhmj_7.626 //

atha kṛṣṇasya vacanātkṛṣṇarātrau ghaṭotkacaḥ /
avadhīttvaritaṃ karṇaṃ kṛṣṇākopa ivāpatan // Bhmj_7.627 //

tasminnabhyudgate dīptaśmaśrujihvāvilocane /
vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva // Bhmj_7.628 //

sa tadā jaladacchāyo bhrukuṭī vidyudutkaṭaḥ /
sphārābhiḥ śatadhārābhiḥ pārthaḥ karṇamapūrayat // Bhmj_7.629 //

āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
sarvākārasya lagnāgnernīlādrerupamākṣamam // Bhmj_7.630 //

daśahastaparīṇāhaṃ dadhāno bhāsuraṃ dhanuḥ /
dāvānalaprajvalitaṃ mahāsālamivānalaḥ // Bhmj_7.631 //

visphuratsphāramukuṭo dīptajāmbūnadāṅgadaḥ /
tamaḥśailaśikhāsajjo babhau vighaṭayanniva // Bhmj_7.632 //

aṭṭahāsapaṭurnādastasyābhūttamasāmiva /
taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ // Bhmj_7.633 //

vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
rādheyagirirevāsya jagrāha śaradurdinam // Bhmj_7.634 //

athāṅgarājarakṣāyai jaṭāsurasuto balī /
kauraveśvaramāmantrya samabhyāyādalambusaḥ // Bhmj_7.635 //

tatastasyābhavaddhoraḥ saṃprahāraḥ prahāriṇā /
ghaṭotkacena saśtrāstraśilāpāvakavarṣiṇaḥ // Bhmj_7.636 //

tayormāyāmayāścaryakūṭaprakaṭayodhinoḥ /
ūrjitaiḥ śataśo yodhā garjitairvyasavo 'bhavat // Bhmj_7.637 //

rathādrathamabhidrutya tato bhaimiralambusam /
dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat // Bhmj_7.638 //

tasya niṣpīḍyamānasya niryayuḥ srotasāṃ mukhaiḥ /
sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ // Bhmj_7.639 //

tato bhuvi viniṣpiṣya rāviṇaṃ taṃ ghaṭotkacaḥ /
uddhṛtya tacchiro vegādduryodhanamathāyayau // Bhmj_7.640 //

tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ /
priyasya pātaya śiraḥ punareva nṛpādham // Bhmj_7.641 //

uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
caṇḍānilasamuddhūtaḥ kālameva ivākulaḥ // Bhmj_7.642 //


***** alambusavadhaḥ || 22 || *****


tataḥ pravṛtte samare ghore rādheyarakṣasoḥ /
rāmarāvaṇasaṃgrāmamasmaranvibudhā divi // Bhmj_7.643 //

stambhapramāṇairviśakhairjvalitairulmukairiva /
viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ // Bhmj_7.644 //

atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam // Bhmj_7.645 //

prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram /
cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ // Bhmj_7.646 //

tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm /
piṣṭvā sūtadhjarathaṃ viśālamaviśannabhaḥ // Bhmj_7.647 //

śāntatejomaye vahnau tārā tārāsthisaṃkule /
vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ // Bhmj_7.648 //

muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ // Bhmj_7.649 //

bhuvo vahniṃ divaḥ śastraṃ digbhyo rākṣasamaṇḍalam /
visṛjankurusenāsu vaikartanamayodhayat // Bhmj_7.650 //

tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā /
nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ // Bhmj_7.651 //

heḍihanpāṇḍava yātudhānānsahasraśaḥ /
karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ // Bhmj_7.652 //

aṣṭāṣṭacakrāmaśaniṃ kālajihvavibhīṣaṇām /
bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām // Bhmj_7.653 //

visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
sā bhasmasānmahāghoṣā rathamādhirathervyadhāt // Bhmj_7.654 //

tato 'paraṃ samāsthāya syandanaṃ sūtanandanaḥ /
piśācavadanānanyāñjaghāna piśitāśinaḥ // Bhmj_7.655 //

virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ /
ghaṭotkaco mahāmāyaḥ punarantaradhīyata // Bhmj_7.656 //

atrāntare rākṣasendro bakasya dayitaḥ sakhā /
suyodhanābhyanujñāto bīmamāyādalāyudhaḥ // Bhmj_7.657 //

hayānāṃ hastikarṇānāṃ piśācamukhavarcasām /
yukte śatena gambhīranirghoṣe syāndane sthitam // Bhmj_7.658 //

taṃ bhīmaḥ pratijagrāha saṃrambhagurugarjitam /
siddhamantra ivākampo vīro vetālamutthitam // Bhmj_7.659 //

ākīryamāṇo ghoreṇa śilaśastrastravarṣiṇā /
rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā // Bhmj_7.660 //

tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām /
nadannakālajaladadhvānadhīraḥ khamāviśat // Bhmj_7.661 //

alāyudhena saṃsaktaṃ rajanyāṃ kūṭayodhinā /
bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat // Bhmj_7.662 //

tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām /
alāyudhaṃ samabhyāyāttyaktvā karṇaṃ ghaṭotkacaḥ // Bhmj_7.663 //

tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ /
abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ // Bhmj_7.664 //

citāgnipaṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
dantaniṣpeṣasaṃjātāḥ sphuliṅgā iva babhramuḥ // Bhmj_7.665 //

agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam /
alāyudhasyāśu śiraściccheda ca ghaṭotkacaḥ // Bhmj_7.666 //


***** alāyudhavadhaḥ || 23 || *****


taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ /
drutaṃ karṇaṃ samabhyetya śilavarṣairatāḍayat // Bhmj_7.667 //

vaikartano 'pi pārthānāṃ kṣapayitvā varūthinīm /
ghaṭotkacasaṃbhrāntaḥ śarajālairapūrayat // Bhmj_7.668 //

athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ // Bhmj_7.669 //

ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā /
sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm // Bhmj_7.670 //

niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā /
dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ // Bhmj_7.671 //

saṃhāre sarvayodhānāṃ tasminnatibhayaṃkare /
niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat // Bhmj_7.672 //

gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ /
jvālājālajaṭālānāmabhūccaṭacaṭāravaḥ // Bhmj_7.673 //

tataḥ parighanistriṃśaśataghniprāsamudgarāḥ /
satriśūlagadācakrabhusuṇḍiśaratomarāḥ // Bhmj_7.674 //

karṇānane rākṣasena prāsta viṣamayodhinā /
cakrire kauravānīkaṃ hataṃ kālaśatairiva // Bhmj_7.675 //

vidrute ca tathā sainye raktakulyāvarohini /
vidyamāne nirādhāre rādheye dhairyaśālini // Bhmj_7.676 //

svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
akampata jagatsarvaṃ rākṣasendrasya māyayā // Bhmj_7.677 //

yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ // Bhmj_7.678 //

tvayārjunavadhe śaktirdhāryate kimanarthakā /
asminniśīthe ko hyasmānmucyate yaḥ punarjayet // Bhmj_7.679 //

etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
ekavīravadhāyattāṃ suciraṃ parirakṣitām // Bhmj_7.680 //

dāraṇīṃ daityasaṅghānāmutsasarja nabhastale /
yasyā jvālāvalīdhāmnā sīmantitamivābhavat // Bhmj_7.681 //

tejasvino rākṣasasya dṛḍhaṃ vakṣo vidārya sā /
jagāma tridivaṃ dīptā prāṇaśaktirivāparā // Bhmj_7.682 //

dagdhamāyastadā kṣipraṃ haiḍimbo mandarākṛtiḥ /
patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm // Bhmj_7.683 //


***** rātriyuddhe ghaṭotkacavadhaḥ || 24 || *****


hate ghaṭotkace vīre daśakaṇṭhaparākrame /
prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan // Bhmj_7.684 //

śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
viṣṇo pāṇḍavānīke nanartānandanirbharaḥ // Bhmj_7.685 //

valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ /
sphūrjatikañjalkapaṭalā vātalolā iva drumāḥ // Bhmj_7.686 //

tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ /
ko 'yaṃ viṣādasamaye praharṣaste janārdana // Bhmj_7.687 //

śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
haiḍimbavapuṣaḥ prāṇaścintācapalacetasaḥ // Bhmj_7.688 //

śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
ekalavyajarāsaṃdhaśiśupālādayo mayā // Bhmj_7.689 //

purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
evameva raṇe karṇo na jeyastridaśairapi // Bhmj_7.690 //

kiṃ punarghorayā pārtha śaktyā vāsavadattayā /
tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā /
karṇa pratiniśaṃ pāpaiḥ preryamāṇo 'pi kauravaiḥ // Bhmj_7.691 //

ityuktavati dāśārhe siddhavīravadhārditāḥ /
nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ // Bhmj_7.692 //

haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ /
āśvāsitaḥ keśavena kupittaḥ karṇamādravat // Bhmj_7.693 //

nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
abhyetya bhagavānvyāso dharmarājamabhāṣata // Bhmj_7.694 //

diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
adhunā vīra yudhyasva niḥsaṃrambhamanākulaḥ // Bhmj_7.695 //

itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
dharmavīra tjaja krodhaṃ sadā dharmānugo jayaḥ // Bhmj_7.696 //

ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ /
cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ // Bhmj_7.697 //

sā kālarātriḥ śūrāṇāmutsavo yakṣarakṣasām /
sahasrayāmatāṃ yātā triyāmābūnmahībhujām // Bhmj_7.698 //

tato nidrākule sainye śānte śastrakṛtakṣate /
dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ // Bhmj_7.699 //

muhurte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
kṣaṇaṃ bhajantu viśrāntiṃ nidrāmukulitekṣaṇāḥ // Bhmj_7.700 //

ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam /
kṣaṇaṃ gajarathaskandaniṣṇṇāstatyajuḥ śramam // Bhmj_7.701 //

niḥsyandanāgaturagā niscalacchatracāmarāḥ /
aṅkanyastāyudhabhāṭāstāḥ senā niścalā bhabhuḥ // Bhmj_7.702 //

athodyayau vyomakṛpāṇapaṭṭadantatsaruḥ kāntisarinmarālaḥ /
candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ // Bhmj_7.703 //

tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām /
yaśobhiriva śītāṃśuraṃśubhirdyāmapūrayat // Bhmj_7.704 //

tuṣārahararuciraiḥ kiraṇairamṛtatviṣaḥ /
cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ // Bhmj_7.705 //

śareṣvaṅkuritaścandraḥ sāndraṃ pallavitomiṃṣu /
hareṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat // Bhmj_7.706 //

pratibimbagato raktataṭinīṣu niśākaraḥ /
babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ // Bhmj_7.707 //

tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
udyayau śoṇitātāmro bhagavānvāsareśvaraḥ // Bhmj_7.708 //


***** caturthadivase rātriyuddham || 25 || *****


duryodhanena vākyalyairarditaḥ kumbhasaṃbhavaḥ /
tato dadāha divyāstrairanastrajñānapi krudhā // Bhmj_7.709 //

punaḥ pravṛtte samare nirmaryāde jagatkṣaye /
droṇena vadhyamānānāmānandastumulo 'bhavat // Bhmj_7.710 //

tasminnakālakalpānte rudraḥ kiṃ vāpuṣāmunā /
saṃhartumudyato lokānityūcurvyomacāriṇaḥ // Bhmj_7.711 //

cedisomakapāñcālamatsyakekayasṛñjayāḥ /
na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ // Bhmj_7.712 //

tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ /

saṃcchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām // Bhmj_7.713 //

droṇo 'tha pārṣatasutānhatvā vipulavikramān /
kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam // Bhmj_7.714 //


***** virāṭadrupadavadhaḥ || 26 || *****

matsyapāñcālasenāsu bhagnāsu pavanātmajaḥ /
dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat // Bhmj_7.715 //

karṇasaubalahārdikyaduḥśāsanamukhāstataḥ /
bhīmapārṣatasaineyaphalgunādyānayodhayan // Bhmj_7.716 //

saṃghaṭṭaḥ sarvavīrāṇāṃ tumule saṃprahāriṇi /
āyātsollolakīlālakulyā kallolamālinī // Bhmj_7.717 //

pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe /
droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam // Bhmj_7.718 //

jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ /
divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate // Bhmj_7.719 //

sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat // Bhmj_7.720 //

putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
tasmādyuktimupāśritya jaye nītirvidhīyatām // Bhmj_7.721 //

śrutvaitadarjune karṇau pidhāyādhomukhasthite /
kathaṃcidabhyupagamānmūke pāṇḍavabhūpatau // Bhmj_7.722 //

aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram /
uccaiḥ putravadhaṃ bhīmo droṇamaśrāvayatpuraḥ // Bhmj_7.723 //

lajjamānena bhīmena vyāhṛtaṃ bhṛśamapriyam /
durjayaṃ tanayaṃ matvā droṇo mene na tattathā // Bhmj_7.724 //

sa praviśyātha pāñcālāndhṛṣṭadyumnajighāṃsayā /
jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ // Bhmj_7.725 //

cedipāñcālamatsyānāṃ brahmastreṇogravikramaḥ /
prayutānyadahatkruddho droṇo rudra ivāparaḥ // Bhmj_7.726 //

nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
caturvarṣaśato darpādyuveva vicacāra saḥ // Bhmj_7.727 //

ṛṣayo 'tha samabhyetya taṃ krūratarakāriṇam /
tasmādavārayanghorāllokasaṃhāravaiśasāt // Bhmj_7.728 //

munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran /
yudhiṣṭhiraṃ śaṅkitadhīrapṛcchatsatyavikramam // Bhmj_7.729 //

govindenārthito yatnāllokasaṃhāraśāntaye /
yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata // Bhmj_7.730 //

aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram /
te nīcagāminastūrṇamasatyaguravo 'bhavan // Bhmj_7.731 //

tataḥ saviṣanārācairnirbhinna iva marmasu /
niścityātmavadhaṃ droṇaścitrārpita ivābhavat // Bhmj_7.732 //

taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam /
aho tanu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ /
karoṣi kaluṣaṃ karma nihate 'pi priye sute // Bhmj_7.733 //

tacchrutvā sahasā droṇastyaktvā cāpaṃ saha krudhā /
dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram // Bhmj_7.734 //

tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt /
brahmarandhraviniṣkrāntaṃ jyotirvyoma samāviśat // Bhmj_7.735 //

atrāntare samākṛṣya dhṛṣṭadyumnaḥ śiroruhaiḥ /
krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam // Bhmj_7.736 //

gurorakṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
śiro jahāra khaḍgena dhikkṛtaḥ sravarājabhiḥ // Bhmj_7.737 //


***** droṇavadhaḥ || 27 || *****

hate rukmarathe vīre gurau sarvadhanuṣmatām /
saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ // Bhmj_7.738 //

bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ /
kimetaditi papraccha sāśrunetraṃ suyodhanam // Bhmj_7.739 //

tasminnadhomukhe duḥkhāddhoraṃ vaktumanīśvare /
tatpreritaḥ pitṛvadhaṃ gautamo 'smau nyavedayat // Bhmj_7.740 //

śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau /
pāñcālyena nṛśaṃsena jajvāla krodhavahninā // Bhmj_7.741 //

tasya niḥśvasataḥ kopātkālasyeva didhakṣataḥ /
saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ // Bhmj_7.742 //

niṣpiṣyapāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
aho mamāpi janakaḥ keśagrahaṇamāptavān // Bhmj_7.743 //

ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
mayi jīvati kaunteyaḥ kathaṃ prāpsyati medinīm // Bhmj_7.744 //

adya matkopanirdagdhe pāṇḍuputre sarājake /
bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ // Bhmj_7.745 //

kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ // Bhmj_7.746 //

purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ // Bhmj_7.747 //

ityuktvā saṃdadhe dhīptaṃ tadastraṃ niyataḥ śuciḥ /
yenāśvatthadalālolā vicacālajagattrayī // Bhmj_7.748 //

tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam /
drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva // Bhmj_7.749 //

tato vyathitamālokya svasainyaṃ śvetavāhanaḥ /
jagāda dharmatanayaṃ śvasannanuśayākulaḥ /
vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ // Bhmj_7.750 //

iti pralāpamukhare surarājasute guroḥ /
kopādātāmranayanaḥ provāca pavanātmajaḥ // Bhmj_7.751 //

na nāma munivatpārtha kṣattriyo vaktumarhasi /
ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate // Bhmj_7.752 //

asminmama bhuje vīre gadāpraṇayini sthite /
tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate // Bhmj_7.753 //

ityukte bhīmasenena pārṣator'junamabravīt /
lokāntako vikarmastho brahmabandhurhato mayā // Bhmj_7.754 //

brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ /
sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ // Bhmj_7.755 //

tvayā hataḥ kathaṃ bhīṣmaḥ sa ca prāgjyotiṣeśvaraḥ /
pituḥ sakhā kimetena gahanā vīravṛttayaḥ // Bhmj_7.756 //

dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ /
niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt // Bhmj_7.757 //

lajjānate dharmasute mūkībhūteṣu rājasu /
sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata // Bhmj_7.758 //

bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ // Bhmj_7.759 //

ityuktavati śaineye jagāda drupadātmajaḥ /
aho nu paradoṣajño nirdeṣa iva bhāṣase // Bhmj_7.760 //

bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā /
nṛśaṃsa patitācāra kenānyena nipātitaḥ // Bhmj_7.761 //

naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
karomi śikṣāgurubhirvinayāvanivartinam // Bhmj_7.762 //

iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
ni(nya)vārayatkṛṣṇagirā bhīmasenaḥ sahānujaiḥ // Bhmj_7.763 //

tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
droṇātmajāstrapihitā nālakṣyanta diśo daśa // Bhmj_7.764 //

nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ /
badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī // Bhmj_7.765 //

tasminnāyudhasaṃgharṣajātajvālāśatākule /
ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ // Bhmj_7.766 //

uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam /
palāyantāmitaḥ sarve mahadbhayamupasthitam // Bhmj_7.767 //

mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ /
yenābhimanyurvṛddhena vyājādbālo nipātitaḥ // Bhmj_7.768 //

satyajitpramukhā yena hatāste te mahārathāḥ /
durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ // Bhmj_7.769 //

kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ // Bhmj_7.770 //

ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
uccairuvāca bhūpālāñjvalitānstratejasā // Bhmj_7.771 //

bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
astreṇānena hanyante na viśastrā bhuvi sthitāḥ // Bhmj_7.772 //

iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha // Bhmj_7.773 //

eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ // Bhmj_7.774 //

iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ /
hasanmūḍho 'yamityuktvā śarajālairapūrayat // Bhmj_7.775 //

tato nārāyaṇāstreṇa dahyamānāḥ samantataḥ /
avātaranvāhanebhya śastrāṇyutsṛjya bhūmipāḥ // Bhmj_7.776 //

rathe sthitaṃ yudhyamānaṃ bhīmasenamasaṃbhramāt /
astrajvālāvalīcakramekībhūtaṃ samāpatat // Bhmj_7.777 //

prajavāgniśikhākūṭasaṃghaṭṭantaritaṃ kṣaṇāt /
arjuno bhīmamālokya varuṇāstramavāsṝjat // Bhmj_7.778 //

nārāyaṇāstradahanaistadastramabhito hatam /
modhīkṛtaṃ kṣaṇenābhūdaprayuktamivāmbare // Bhmj_7.779 //

mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram /
avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam // Bhmj_7.780 //

śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
vīrau citrojjvalau hṛṣṭau tasthātuḥ kṛṣṇapāṇḍavau // Bhmj_7.781 //

astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
ūce duryodhano drauṇiṃ punarastraṃ prayujyatām // Bhmj_7.782 //

dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
śaraiśvakāra pāñcālamatsyakekayasaṃkṣayam // Bhmj_7.783 //

sa sātyakiṃ pārṣataṃ ca jitvā vidrāvya vāhinīm /
jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam // Bhmj_7.784 //

pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ // Bhmj_7.785 //

prāduścakre tato ghoraṃ jvālāvalayitāmbaram /
āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ // Bhmj_7.786 //

atha kāñcanasaṃnāhauriva sarve samāvṛtāḥ /
mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ // Bhmj_7.787 //

astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ /
dṛṣṭvā prāduścakārograṃ brahmāstraṃ tatpraśāntaye // Bhmj_7.788 //

astre tirohite tasminvimuktau keśavārjunau /
dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata // Bhmj_7.789 //

atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ /
sarasvatīmānasarājahaṃsaḥ kṛṣṇo 'pyakṛṣṇo munirājagāma // Bhmj_7.790 //

rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni // Bhmj_7.791 //

pṛṣṭaḥ kopākuleneti tamuvāca munīśvaraḥ /
vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī // Bhmj_7.792 //

ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā // Bhmj_7.793 //

sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ /
drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ // Bhmj_7.794 //
etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata // Bhmj_7.795 //

tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ /
nivṛttaḥ samarātpārthaḥ pathi vyāsaṃ vyalokayat // Bhmj_7.796 //

taṃ namaskṛtya papraccha bhagavansamare puraḥ /
dṛṣṭo mayā śūlahastaḥ puruṣo dahanadyutiḥ // Bhmj_7.797 //

tacchūlinaḥsṛtairdīptairasaṃkhyaiḥ śūlamaṇḍalaiḥ /
kurusenā mayā dṛṣṭā dahyamānā samantataḥ // Bhmj_7.798 //

krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ /
pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt/ Bhmj_7.799 //

sa devastripurārātirgajāsuravimardanaḥ /
rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ // Bhmj_7.800 //

yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
astambhayadbujastambhaṃ jambhārāteḥ smitānanaḥ // Bhmj_7.801 //

smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
viṣamadṛśamanīśaṃ śāntamīsānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram // Bhmj_7.802 //

kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham // Bhmj_7.803 //

hatyāgrahātparamamāgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ // Bhmj_7.804 //

iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ droṇaparva