Ksemendra: Bharatamanjari 7. Dronaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ //द्रोणपर्व// नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_7.1 ॥ सुरव्रतं हतं श्रुत्वा dh­tarëÂro ऽतिदुःखितः । मुहुर्मुहुर्यशोराशिं तमशोचदरिंदमम् ॥ Bhmj_7.2 ॥ पुनः संग्राममालोक्य समायातो ऽथ संजयः । पृष्टो वैचित्रवीर्येण वीरसंहारमभ्यधात् ॥ Bhmj_7.3 ॥ ततो भीष्मेहते राजन्कुरवो भृशदुःखिताः । अब्धौ भग्ने प्रवहणे वणिजः पतिता इव ॥ Bhmj_7.4 ॥ vächitaæ समरे शर्म ददृशुः कर्णमागतम् । विक्रीताः परदेशेषु स्निग्धं बन्धुमिवापदि ॥ Bhmj_7.5 ॥ ततो दुर्योधनः शोकं संस्तम्भ्य धृतिसागरः । कर्णस्यानुमते चक्रे द्रोणं सेनासु नायकम् ॥ Bhmj_7.6 ॥ तेनाभिषिक्तो विधिवद्गुरुः सर्वधनुष्मताम् । स बभौ शक्तिमान्वीरो महासेन इवापरः ॥ Bhmj_7.7 ॥ वृद्धस्य स्वयशःशुभ्रं छत्त्रं तस्य व्यरोचत । दुग्धोदधेरिव श्रीमच्चन्द्रमण्डलमुद्यतम् ॥ Bhmj_7.8 ॥ आमुक्तहेमकवचः स दीप्तः किरणैर्बभौ । उपस्थितैः कृत्यकाले दिव्यास्त्रैरिव सेवितः ॥ Bhmj_7.9 ॥ प्रणेता सर्ववीराणां सदृशः प्राज्यतेजसा । साक्षादिव धनुर्वेदः संहारस्यागमावधिः ॥ Bhmj_7.10 ॥ रेजे रथेन रौक्मेन शोणाश्वेन पताकिना । संध्याजुषा निर्झरिणा मेरुणेव दिवाकरः ॥ Bhmj_7.11 ॥ विरराज रथे तस्य शातकौम्भः कमण्डलुः । शौर्योष्मणा प्रतिगतः प्रताप इव पिण्डितः ॥ Bhmj_7.12 ॥ आकर्णपलितः श्यामो धौरेयः सर्वधन्विनाम् । ददौ वरं श्रिया जुष्टः स राज्ञा स्वयमर्थितः ॥ Bhmj_7.13 ॥ जीवग्राहं समादाय राजानं ते युधिष्ठिरम् । हतेर्जुने प्रदास्यामि पश्यतां सर्वभुभुजाम् ॥ Bhmj_7.14 ॥ एतद्गुरुवचो राजा प्रतिगृह्य k­täjali÷ / विश्राव्य निजसेनासु तूर्यनादोत्सवं व्यधात् ॥ Bhmj_7.15 ॥ तच्च धर्मसुतो ज्ञात्वा सह गाण्डीवधन्वना । क्रौञ्चव्यूहं समाधाय संनद्धो योद्धुमुद्ययौ ॥ Bhmj_7.16 ॥ द्रोमेन शकटव्यूहे निर्मिते भृशसंहते । अवर्तत महद्युद्धं वीराणां देहशातनम् ॥ Bhmj_7.17 ॥ ततः s­¤jayapäcÃlamatsyasenÃsu दुःसहाः । शरीरहारिणः पेतुर्द्रेणनामाङ्किताः शराः ॥ Bhmj_7.18 ॥ भिद्यमानेषु सैन्येषु निपतद्गजवाजिषु । रक्तकल्लोलिनीवेगैर्नीतेषु स्यन्दनेष्वपि ॥ Bhmj_7.19 ॥ युधिष्ठिरमुखान्वीरान्कोपाद्द्रोणमभिद्रुतान् । अवारयन्सुसंरब्धान्द्रोणिकर्णकृपादयः ॥ Bhmj_7.20 ॥ अभिमन्युरथाकृष्य रथात्केशेषु पौरवम् । अपातयत्कृपाणेन पश्यतां सर्वधन्विनाम् ॥ Bhmj_7.21 ॥ तत्कोपात्खङ्गमादाय जयद्रथमुपागतम् । शल्यं च विरथं वीरो विदधे बलिनां वरम् ॥ Bhmj_7.22 ॥ ततः शल्यो गदापाणिः पद्भ्यां सौभद्रमाद्रवत् । गदया वीरवारिन्या भीमश्च तमवारयत् ॥ Bhmj_7.23 ॥ तयोः परस्पराघातकीर्णवह्निकणाकुलम् । नृणां विमोहनं घोरं गदायुद्धमवर्तत ॥ Bhmj_7.24 ॥ मण्डलानि चरन्तौ तौ समदाविव कुञ्जरौ । अभिपत्य पदान्यष्टौ गदाभ्यां जघ्नतुर्मिथः ॥ Bhmj_7.25 ॥ gìhaprahÃrasaæjÃtamÆrchÃvihvalamÃnasau / तौ दृष्ट्वा पतितौ वीराः संनिपेतुः प्रहारिणः ॥ Bhmj_7.26 ॥ नीते मद्राधिपे तूर्णं रथेन कृतवर्मणा । भीमसेनः समादाय कुरुसेनामदारयत् ॥ Bhmj_7.27 ॥ कर्णसूनोरथ शरैर्दृषसेनस्य पाण्डवाः । आकीर्णान्द्रौपदीपुत्रान्विलोक्य तमुपाद्रवन् ॥ Bhmj_7.28 ॥ ततो रुक्मरथो द्रोणः स्वयं päcÃlavÃhinÅm । प्रविश्य बाणैर्विदधे विप्रकीर्णां सहस्रधा ॥ Bhmj_7.29 ॥ शिखण्डिसात्यकिमुखान्स विदार्य महारथान् । युधिष्ठिरमभिप्रेक्षुः कुर्वन्नरपतिक्षयम् ॥ Bhmj_7.30 ॥ युगंधरं व्याघ्रदत्तं सिहसेनं च पार्थिवम् । निनाय मृत्युसदन शरैरशनिदारुणैः ॥ Bhmj_7.31 ॥ तिष्ठ स्थितो ऽह युद्धस्व हतो ऽसीति मुहुर्मुहुः । द्रोणाग्रे युध्यमानानां भूभुजामभवद्रणः ॥ Bhmj_7.32 ॥ द्रोणेन युध्यमानानां निशम्य श्वेतवाहनः । कोलाहलं स्वसैन्यानां तूर्णं तं देशमाययौ ॥ Bhmj_7.33 ॥ स निहत्यास्त्रजालेन वीरः कुरुवरूथिनीम् । विदधे रक्ततटिनीमावर्तहृतकुञ्जराम् ॥ Bhmj_7.34 ॥ ततो ऽवहारं सैन्यानां pÃrthasÃyakapŬitÃ÷ / याते ऽस्तं तिग्मकिरणे चक्रिरे कुरुपुंगवाः ॥ Bhmj_7.35 ॥ ***** द्रोणाभिषेकः प्रथमो युद्धदिवसश्च ॥ 1 ॥ ***** निशायां संनिविष्टेषु शिबिरे सर्वराजसु । लज्जमान इवाचार्यो duryodhanamabhëata // Bhmj_7.36 // उक्तमेव मया राजन्रहितं सव्यसाचिना । युधिष्ठिरं ग्रहीष्यामि दुर्जयो हि धनंजयः ॥ Bhmj_7.37 ॥ इति ब्रुवाणे वैलक्ष्यादाचार्ये राजसंनिधौ । त्रिगर्वराजः प्रोवाच कृतवैरः किरीटिना ॥ Bhmj_7.38 ॥ वयं संशप्तकगणैर्मालवैस्तुण्डिलैस्तथा । वीरैर्मद्रककाम्बोजललितैश्च प्रहारिभिः ॥ Bhmj_7.39 ॥ रथायुतैस्त्रिभिः पार्थमाहूय पृथगास्थितः । योत्स्यामहे सुप्रकृतैरिति सत्यं शपामहे ॥ Bhmj_7.40 ॥ इत्युक्ते शपथं कृत्वा त्रिगर्ता वह्निसाक्षिणः । प्रत्यूषे निर्ययुर्वीराः सुशर्मप्रमुखा नृपाः ॥ Bhmj_7.41 ॥ ते तुरङ्गखरोद्धूतधूलिग्रस्तनभस्तलाः । चक्रिरे फल्गुणाह्वानं नादैः प्रलयशंसिभिः ॥ Bhmj_7.42 ॥ तान्व्यूहेनार्धचन्द्रेण समे देशे व्यवस्थितान् । दृष्ट्वा पार्थस्तदाहूतो yudhi«Âhiramabhëata // Bhmj_7.43 // अनुजानातु मामार्यस्त्रिगर्तानां वधं प्रति । एते mÃmabhiväcanti योद्धुं संघर्षशालिनः ॥ Bhmj_7.44 ॥ अयं ते सत्यजिद्वीरः päcÃlya÷ प्रवरो रथः । गोप्ता द्रोणाभिसरणे शक्रतुल्यपराक्रमः ॥ Bhmj_7.45 ॥ इत्युक्त्वा चण्डगाण्डीवघोषघण्टितदिक्तटः । प्रलयाम्भोदसंरब्धस्तान्ययौ कपिकेतनः ॥ Bhmj_7.46 ॥ ते ऽपि पाण्डवमायान्तं दृष्ट्वा प्रमदनिर्भराः । फुल्लसालमिवादृश्यं चक्रुः क्षिप्रं शिलीमुखैः ॥ Bhmj_7.47 ॥ ततः शौर्याम्बुधेः फेनमट्टहासं रणश्रियः । दध्मौ धनंजयः शङ्खं कन्दं निजयशस्तरोः ॥ Bhmj_7.48 ॥ तस्य शब्देन महता तत्सैन्यं भयकारिणा । अभून्निवृत्तमातङ्गं स्तिमिताङ्गतुरङ्गमम् ॥ Bhmj_7.49 ॥ अथ सायकजालेन जीवमत्स्यापहारिणा । त्रिगर्तवाहिनीं पार्थः समन्तात्पर्यवारयत् ॥ Bhmj_7.50 ॥ ततः संशप्तकगणोत्सृष्टैरविवरैः शरैः । पिहिते भुवनाभोगे बभूवाकालशर्वरी ॥ Bhmj_7.51 ॥ ततः प्रविदधे tvëÂraæ महास्त्रं वज्रिनन्दनः । येनार्जुनसहस्राणि ददृशुस्ते ससंभ्रमाः ॥ Bhmj_7.52 ॥ जहाराकर्णकृष्टेन भल्लेन च महौजसः । स्फुरन्मौलिप्रभाजालं शिरः कायात्सुधन्वनः ॥ Bhmj_7.53 ॥ तत्प्रेषितां शस्त्रवृष्टिं पवनास्त्रेण हारिणा । विधूय तच्छिरःपुञ्जैरदृश्यां विदधे महीम् ॥ Bhmj_7.54 ॥ छिन्नच्छत्त्रध्वजरथं पतद्भुजभटाननम् । त्रिगर्तकदनं पार्थो घोरमायोधनं व्यधात् ॥ Bhmj_7.55 ॥ ***** संशप्तकयुद्धम् ॥ 2 ॥ ***** अस्मिन्क्षणे वैनतेयव्यूहे द्रोणेन निर्मिते । व्यूहेन निर्मितार्धेन पाण्डुपुत्राः समुद्ययुः ॥ Bhmj_7.56 ॥ ततः प्रवृत्ते संग्रामे क्षये चैव महीभुजाम् । धृष्टद्युम्नप्रभृतयो द्रोणमुख्यानयोधयन् ॥ Bhmj_7.57 ॥ रजोभिः पिहिते व्योम्नि दिक्षु रुद्धासु सायकैः । अविभागममर्यादं घोरं युद्धमवर्तत ॥ Bhmj_7.58 ॥ अभिद्रुते ततो द्रोणे धर्मराजजिघृक्षया । घोरो हलहलाशब्दः सैन्यानामुदभूत्क्षणम् ॥ Bhmj_7.59 ॥ कालाग्नितेजसं वीरं धौरेयं सर्वधन्विनाम् । अवारयितुमभ्येत्य सत्यजित्सत्यविक्रमः ॥ Bhmj_7.60 ॥ युध्यमानं ततो हत्वा वृकं राजसुतं गुरुः । शरैः सत्यजितं चक्रे कीर्णांशुमिव भास्करम् ॥ Bhmj_7.61 ॥ हेमनामाङ्कितैर्बाणैर्मुहूर्तादथ सत्यजित् । दीप्तैरपूरयद्द्रोणं खद्योतैरिव पादपम् ॥ Bhmj_7.62 ॥ ततः सत्यजितः कायादाचार्यः शौर्यशालिनः । शिरो जहार भल्लेन चण्डताण्डवकुण्डलम् ॥ Bhmj_7.63 ॥ निपातिते सत्यजिति प्रवरे सर्वधन्विनाम् । विद्रुते धर्मतनये व्यदीर्यते वरूथिनी ॥ Bhmj_7.64 ॥ ***** सत्यजिद्वधः ॥ 3 ॥ ***** हृत्वानुजं विराटस्य शतानीकं प्रहारिणम् । दृढसेनं क्षत्रदेवं वसुदानं च पार्थिवम् ॥ Bhmj_7.65 ॥ nighnanrukmarathaÓcedimatsyapäcÃlas­¤jayÃn / विदधे रुधिरावर्तैः कृतान्तोद्यानवाहिनीम् ॥ Bhmj_7.66 ॥ विद्रुते पाण्डवबले pŬite द्रोणसायकैः । कर्णदुर्योधनमुखा भारद्वाजमपूजयन् ॥ Bhmj_7.67 ॥ पुनरावर्तिते सैन्ये भीमेन भुजशालिना । संहताः पृथिवीपालाः कोपाद्द्रोणमुपाद्रवन् ॥ Bhmj_7.68 ॥ ऋष्यवर्णैर्हयैर्भीमः सात्यकिः स्फाटिकप्रभैः । पारावतप्रभैश्चाश्वैर्धृष्टद्युम्नश्चमूपतिः ॥ Bhmj_7.69 ॥ नकुलः सहदेवश्च शुकतित्तिरिसप्रभैः । अभिमन्युः पिशङ्गाभैः पाण्ड्यैश्च तुहिनप्रभैः । दन्तप्रभैः कृष्णवालैः स्वयं राजा युधिष्ठिरः ॥ Bhmj_7.70 ॥ अन्ये तु विविधच्छायैश्चित्रवर्माम्बरध्वजैः । परिवार्य रणे द्रोणं चक्रुर्बाणमयं जगत् ॥ Bhmj_7.71 ॥ मृदङ्गनादकौ राज्ञो ध्वजो नन्दोपनन्दकौ । दिव्ययन्त्रेण विहितौ बभतुर्धर्मजन्मनः ॥ Bhmj_7.72 ॥ धर्मानिलेन्द्राश्विनां च प्रतिमा द्रौपदीभुवाम् । तुमुले युध्यमानानां रेजिरे käcanojjvalÃ÷ ॥ Bhmj_7.73 // आवृतं द्रोणमालोक्य राजभिः क्रूरया धिया । दुर्योधनादयो वीरान्भीममुख्यान्समापतन् ॥ Bhmj_7.74 ॥ तेषु शल्यप्रधानेषु युधिष्ठिरपुरोगमैः । द्वन्द्वद्धनिषक्तेषु समरोत्सवराजिषु ॥ Bhmj_7.75 ॥ कृतबाहौ सुबाहौ च हते वीरे युयुत्सुना । वङ्गराजे समातङ्गे भीमसेनेन पातिते ॥ Bhmj_7.76 ॥ विद्रुते कौरवबले निहतेष्वभिमानिषु । निरालोकेषु लोकेषु रजस्तिमिरमण्डलैः ॥ Bhmj_7.77 ॥ प्रेरितो भगदत्तेन संवर्तकघनप्रभः । सुप्रतीको मदोद्दामः पाण्डुसेनां व्यगाहत ॥ Bhmj_7.78 ॥ दैत्यसंग्रामसाहाय्ये जम्भारिभवनस्थितः । ऐरावणघटाबन्धः प्रमाणं यस्य वर्ष्ममः ॥ Bhmj_7.79 ॥ शशिशुभ्रैर्नखैरुद्यादेकपात्स क्षणं बभौ । svamahÅpŬanaru«Ã दष्टः सेषशतैरिव ॥ Bhmj_7.80 ॥ इतश्चन्द्रार्कमुख्यानां प्रभवः सर्वतेजसाम् । इति नक्षत्रमालाभिरुदयाद्रिरिवाश्रितः ॥ Bhmj_7.81 ॥ दिग्वारणरणावाप्तिं विना व्यर्थमिदं बलम् । इतीव पृथुशूत्कारैर्निःशश्वास मदालसः ॥ Bhmj_7.82 ॥ एता आयान्तु वैक्लव्यं मत्प्रतापोष्मणा दिशः । इतीव कर्णतालाभ्यां मुहुर्मुहुरवीजयत् ॥ Bhmj_7.83 ॥ चण्डीशडमरोच्चण्डडिण्डिमध्वाननिःस्वनैः । हेलयोन्मीलयन्किंचिल्लोचने प्रचचाल सः ॥ Bhmj_7.84 ॥ bhagadattÃstrani«k­ttavÅravakträcitÃæ महीम् । गत्वा पदे पदे पश्यन्सस्मार कमलाकरान् ॥ Bhmj_7.85 ॥ स वाहिनीं पाण्डवानां प्रविश्य निबिडं गजः । गजवाजिरतान्पिंषन्वसाकर्दमिनीं व्यधात् ॥ Bhmj_7.86 ॥ मृद्यमानाः करीन्द्रेण ताः सेनाः कौरवद्विषाम् । संकोचमापुः सहसा दर्पेणेव विभूतयः ॥ Bhmj_7.87 ॥ तेन मन्दरतुल्येन गजेनानीकवारिधेः । समाक्रान्तस्य निस्त्रिंशकालकूटच्छटा बभुः ॥ Bhmj_7.88 ॥ कुण्डलीकृतशुण्डाग्रः सो ऽभ्यधावद्वृकोदरम् । आकृष्टं पाशहस्तेन येन तं मेनिरे जनाः ॥ Bhmj_7.89 ॥ संशये पतितं भीमं दृष्ट्वा तूर्णं युधिष्ठिरः । सह सर्वैर्महीपालैर्भगदत्तं समभ्यधात् ॥ Bhmj_7.90 ॥ स तैः परिवृतो वीरैर्हत्वा दाशार्णभूपतिम् । उन्ममाथ रथं वेगात्सुप्रतीकेन सात्यके ॥ Bhmj_7.91 ॥ तस्य शीकरिणा घोरशीत्कृतेनाथ दन्तिनः । भीमसेनमुखा दूरं जह्रुस्त्रस्तास्तुरङ्गमान् ॥ Bhmj_7.92 ॥ सा सेना भगदत्तेन कुञ्जरस्थेन pŬità । जनता कृनृपेणेव न लेभे शरणं क्वचित् ॥ Bhmj_7.93 ॥ गजानां पत्यमानानां रथानां स्फुटतामपि । हाहाकारैश्च भीतानां निःस्वनस्तुमुलो ऽभवत् ॥ Bhmj_7.94 ॥ स्वेषामाक्रन्दमाकर्ण्य वज्रास्त्रेणेन्द्रनन्दनः । त्रिगर्तान्सानुगान्हत्वा भगदत्तमथापतत् ॥ Bhmj_7.95 ॥ दृष्ट्वा गाण्डीवधन्वानं तार्क्ष्यवत्तर्णमागतम् । प्रेरितो भगदत्तेन क्रुद्धो ऽदावद्द्विपाधिपः ॥ Bhmj_7.96 ॥ तमन्तकमिवायान्तमपसव्येन केशवः । रथेन मोघसंरम्भं कृत्वा पुनरभूत्पुरः ॥ Bhmj_7.97 ॥ विद्ध्वा शरसहस्रेण पार्थं प्राग्ज्योतिषेश्वरः । नारायणास्त्रमसृजत्तच्च जग्राह केशवः ॥ Bhmj_7.98 ॥ अर्जुनं रक्षतस्तूर्णं तदस्त्रं कैटभद्विषः । निषक्तं वक्षसि प्राप हेमस्रग्दामविभ्रमम् ॥ Bhmj_7.99 ॥ तस्मिन्विफलतां याते महास्त्रे दीप्ततेजसि । वैलक्ष्यादर्जुनः कृष्णमुवाचास्फालयन्धनुः ॥ Bhmj_7.100 ॥ नूनं युद्धेष्वयोग्यो ऽहं येनास्त्रं धृतवानसि । श्रुत्वैतदवदत्पार्थं मानयन्गरुडध्वजः ॥ Bhmj_7.101 ॥ चतुर्मूर्तिमृता पूर्वं पृथिवीवचसा मया । वितीर्णं नरकायैतन्निजास्त्रं भूमिसूनवे ॥ Bhmj_7.102 ॥ अमोघमाप्तवांस्तस्माद्देत्यात्सो ऽसौ नराधिपः । गृहीतं तन्मया दिव्यं जह्येनमधुना नृपम् ॥ Bhmj_7.103 ॥ उक्ते जनार्दनेनेति सव्यसाची सकुञ्जरम् । ऊर्ध्ववक्त्रैः शरैः क्षिप्रं भगदत्तमपूरयत् ॥ Bhmj_7.104 ॥ गिरिवर्ष्म gajÃrƬho बाणैः प्राग्ज्योतिषेश्वरः । अदूरविद्रुतामर्त्यविमानमकरोन्नभः ॥ Bhmj_7.105 ॥ ततः कर्णान्तकृष्टेन कुम्भयोः कुञ्जरेश्वरम् । आपुच्छगामिना पार्थो नाराचेनाकुलं व्यधात् ॥ Bhmj_7.106 ॥ स फल्गुणेषुनिर्भिन्नः पतिन्द्विरदभूधरः । जघान महीतं सेनां पतिताः पातयन्ति यत् ॥ Bhmj_7.107 ॥ kruddhastator'dhacandreïa हृदि विद्धः किरीटिना । मुक्ताङ्कुशधनुर्बाणो भगदत्तो ऽभवद्व्यसुः ॥ Bhmj_7.108 ॥ ***** भगदत्तवधः ॥ 4 ॥ ***** तस्मिन्निपतिते वीरे ककुदे सर्वभूभुजाम् । विजये कुरुसेनानामाशाबन्धः श्लथो ऽभवत् ॥ Bhmj_7.109 ॥ विद्रुते कौरवानीके सौबलौ वृषकाचलौ । गान्धारौ धन्विनां धुर्यै धनंजयमयुध्यताम् ॥ Bhmj_7.110 ॥ तौ बाणवर्षिणौ पार्थशरेणैकेन संहतौ । स्यूतावपातयत्प्रीत्या यातो भारुण्डतामिव ॥ Bhmj_7.111 ॥ ***** वृषभकाचलवधः ॥ 5 ॥ ***** अनुजौ निहतौ दृष्ट्वा शकुनिः कोपकम्पितः । कल्पयन्विपुलां मायां सव्यसाचिनामाद्रवत् ॥ Bhmj_7.112 ॥ अस्त्रैश्च क्रूरसत्वैश्च तमोभिश्चभितो वृतः । नाकम्पत रणे पार्थस्तस्य मायाशतैरपि ॥ Bhmj_7.113 ॥ सौरेणास्त्रेण तन्मायां छित्त्वा कातरमोहिनीम् । प्राहिणोत्सायकान्येन शकुनिः प्रययौ भयात् ॥ Bhmj_7.114 ॥ yÃter'junamayaæ लोकं मन्यमाने ऽथ सौबले । न लेभे शरणं त्रासाद्विद्रुता कुरुवाहिनी ॥ Bhmj_7.115 ॥ ततो द्रोणः सहानीकैर्युधिष्ठिरजिघृक्षया । हरन्वक्त्राणि वीराणां päcÃlÃnsamupÃdravat // Bhmj_7.116 // वध्यमानेष्वनीकेषु शोणाश्वेन सहस्रशः । रक्तासवमदेनेव चकम्पे वसुधावधूः ॥ Bhmj_7.117 ॥ तूर्णं प्रहरत द्रोणं तूर्णं रक्षत संगरे । पाण्डवानां परेषां च बभूवेति महाध्वनिः ॥ Bhmj_7.118 ॥ päcÃle«vatha भग्नेषु सृञ्जयेषु च सर्वतः । अयोधयत्कुरुचमूं नीलो माहिष्मतीपतिः ॥ Bhmj_7.119 ॥ तं दहन्तमनीकानि दिव्यास्त्रैर्वह्नितेजसम् । प्रत्युद्ययौ धैर्यनिधिर्द्रैणिरेको धनुर्धरः ॥ Bhmj_7.120 ॥ आचार्यसूनुस्तस्याथ वज्रसारेषुवर्षिणः । छत्त्रं ध्वजं कार्मुकं च भल्लैश्चिच्छेद निर्व्यथः ॥ Bhmj_7.121 ॥ अवरुह्य रथात्तूर्णं नीलश्चित्रपराक्रमः । कृपाणेन शिरो हर्तुं द्रौणेः श्येन इवापतत् ॥ Bhmj_7.122 ॥ भारद्वाजसुतस्तस्य भल्लेनोज्ज्वलकुण्डलम् । कान्तं शिरो ऽहरत्तारायुगयुक्तमिवोडुपम् ॥ Bhmj_7.123 ॥ ***** नीलवधः ॥ 6 ॥ ***** नीले हते पाण्डवानां भग्ने सुभटमण्डले । हत्वा संशप्तकान्पार्थो जवार्तां भुवमाययौ ॥ Bhmj_7.124 ॥ भीमफल्गुणसौभद्रमत्स्यचैद्यमुखैस्ततः । भिद्यमाने परानीके निःस्वनस्तुमुलो ऽभवत् ॥ Bhmj_7.125 ॥ ततः कर्णप्रभृतिभिस्तेषां समरशालिनाम् । घोरो बभूत संमर्दः सर्वलोकभयंकरः ॥ Bhmj_7.126 ॥ निर्मर्यादे रणे तस्मिन्रूधिरावर्तदुस्तरे । भिन्नां कुरुचमूं दृष्ट्वा कर्णः पार्थमयोधयत् ॥ Bhmj_7.127 ॥ sor'junaæ पावकास्त्रेण सात्यकिप्रमुखांस्तथा । चकार घोरदिग्दाहपिङ्गलानिव भूधरान् ॥ Bhmj_7.128 ॥ ततो धनंजयमुखा हत्वास्त्रैरस्त्रमुत्कटम् । कर्णं शरशतैश्चक्रुर्घनवेत्रवनोपमम् ॥ Bhmj_7.129 ॥ शत्रुंजयं विपाटं च वीरं चावरजं शरैः । कर्णानुजान्यमपुरं प्राहिणोत्कपिकेतनः ॥ Bhmj_7.130 ॥ ***** कर्णानुजवधः ॥ 7 ॥ ***** अथ द्रोणमुखाः सर्वे कौरवाणां महारथाः । कर्णपार्श्वं समाजग्मुर्दीप्तास्त्रग्रामदुःसहाः ॥ Bhmj_7.131 ॥ ते सात्यकिप्रभृतिभिः संसक्ता धन्विनां वराः । चक्रिरे समरं घोरं गजवाजिरथक्षयम् ॥ Bhmj_7.132 ॥ tator'junaÓarÃsÃrairbhinne«u भुजशालिषु । वासरान्ते न्यवर्तन्त पार्थिवा bh­ÓapŬitÃ÷ ॥ Bhmj_7.133 // ***** द्वीतीयो युद्धदिवसः ॥ 8 ॥ ***** ततः प्रातः समभ्येत्य गुरुं दुर्योधनो ऽब्रवीत् । कर्णयन्भृशसंतप्तः पाण्डवानां पराक्रमम् ॥ Bhmj_7.134 ॥ अहो नु पुण्यहीनस्य भवतापि प्रतिश्रुतः । वीरो निष्फलतां यातो धर्मजग्रहणे मम ॥ Bhmj_7.135 ॥ शक्तिमन्त- प्रणयिनामभिजाता यशस्विनः । वृथा मनोरथं कर्तुं शिक्षिता न भवद्विधाः ॥ Bhmj_7.136 ॥ श्रुत्वा सुयोधनेनोक्तं जगाद कलशोद्भवः । दुर्ग्रह्यः पाण्डवो राजन्गुप्तो गाण्डीवधन्वना ॥ Bhmj_7.137 ॥ तथाप्यद्य करोम्येष यथाशक्ति हितं तव । संशप्तकाः पुनर्यान्तु रतादाकृष्य फल्गुणम् ॥ Bhmj_7.138 ॥ आचार्येणेति गदिते संशप्तकगणाः पुनः । समाहूयार्जुनं निन्युर्दक्षिणाशां युयुत्सवः ॥ Bhmj_7.139 ॥ रामशिष्यस्ततो द्रोणः क्षत्रियक्षयदीक्षितः । संसारचक्रदुर्भेद्यं चक्रव्यूहं विनिर्ममे ॥ Bhmj_7.140 ॥ अरीणामयुते तस्मिन्राजपुत्रायुतं बभौ । व्योमनिर्झरिणीस्वच्छपताकालंकृतैर्भुजैः ॥ Bhmj_7.141 ॥ नाभिमन्ये स्वय श्रीमान्राजा तस्थौ सुयोधनः । गजानीकेन महता वृतः सर्वैर्महारथैः ॥ Bhmj_7.142 ॥ जयद्रथेन सहितो द्रोणो व्यूहमुखो ऽभवत् । त्रिंशता त्रिदशाकरैस्तथा दुर्योधनानुजैः ॥ Bhmj_7.143 ॥ तदपारं बलं दृष्ट्वा व्यूहं विक्रमशालिभिः । द्रोणनिर्दारितानीकः प्रदध्यौ धर्मनन्दनः ॥ Bhmj_7.144 ॥ स सौभद्रं रणे मत्वा कंसारिसमविक्रमम् । babhëe संनिधौ राज्ञां त्रैलोक्यविजयक्षमम् ॥ Bhmj_7.145 ॥ अभिमन्यो तव पिता यातः संशप्तकान्प्रति । तद्वोढुर्महसि धुरं त्वमिमां तद्गुणाधिकः ॥ Bhmj_7.146 ॥ k­«ïor'juno रौक्मिणेयस्त्वं वा वज्रिपराक्रमः । प्रगल्भः पञ्चमो नास्ति चक्रव्यूहविभेदिने ॥ Bhmj_7.147 ॥ श्रुत्वैतदूचे सौभद्रः प्रहर्षोत्फुल्ललोचनः । एष व्यूहं विदार्याद्य प्रविशामि त्वदाज्ञया ॥ Bhmj_7.148 ॥ निर्गन्तुमनभिज्ञं मामनुयान्तु महारथाः । ukter'junasuteneti युधिष्ठिरमुखैर्नृपैः ॥ Bhmj_7.149 ॥ तथेत्यभिहिते सूतं सौभद्रः समचोदयत् । स मुक्तशैश्वो वीरः केसरीव त्रिहायनः ॥ Bhmj_7.150 ॥ मन्यमानो रणमुखे वराकं सर्वराजकम् । कान्तः कन्कसंनाहो बद्धस्वङ्गो विभूषितः ॥ Bhmj_7.151 ॥ कौतुकात्क्ष्मामिवायातो वीरः सुरकुमारकः । अकठोरतराकारो वीरो जरठविक्रमः ॥ Bhmj_7.152 ॥ द्रोणानीकं शरैश्चक्रे क्षुभिताम्भोधिविभ्रमम् । ततः प्रवृत्ते समरे महतामपि मोहने ॥ Bhmj_7.153 ॥ विदार्य व्यूहमविशत्सौभद्रस्तीक्ष्णविक्रमः । लाघवे सौष्ठवे चित्रे यातमेकमनेकताम् ॥ Bhmj_7.154 ॥ दृष्ट्वा प्रविष्टं तं सर्वे कुरुवीराः समाद्रवन् । अयं गृहीतो यातो ऽयं हतो ऽयं हन्त्ययं बहून् ॥ Bhmj_7.155 ॥ इति राज्ञां निनादो ऽबूदभिमन्युरथं प्रति । सरत्नमुकुटैः शीर्षैः सप्रासासिशरैः करैः ॥ Bhmj_7.156 ॥ सहेमकवचैः कायैः सकेयूराङ्गदैर्भुजैः । तुरङ्गैः कृत्तसारङ्गैर्भिन्नकुम्भैश्च कुम्भिभिः ॥ Bhmj_7.157 ॥ निपतद्भिरविश्रान्तश्छन्नां चक्रे स मेदिनीम् । वध्यमानं बलं दृष्ट्वा सौभद्रेण प्रहारिणा ॥ Bhmj_7.158 ॥ तमाद्रवन्ससंरब्धाः द्रौणिकर्णकृपादयः । तान्बाणवर्षिणो वीरान्विधाय vimukhäÓarai÷ ॥ Bhmj_7.159 // शिरो जहार भल्लेन सौभद्रो ऽश्मकभूपतेः । भग्ने ततो कुरुबले द्रोणकर्णकृपाः पुनः ॥ Bhmj_7.160 ॥ द्रौणिहार्दिक्यगान्धारशरशल्यबृहद्बलाः । भूरिभूरिश्रवश्चित्रदुःशासनसुयोधनाः ॥ Bhmj_7.161 ॥ अन्ये चाभ्येत्य भूपालाः सायकैस्तमवाकिरन् । क्षिप्रैः शिलीमुखैस्तेषां saæcchannor'junanandana÷ // Bhmj_7.162 // वसन्तसमये कान्तः कर्णिकार इवाबभौ । तस्य पार्थकुमारस्य कुमारस्येव दानवाः ॥ Bhmj_7.163 ॥ शक्त्या शक्तिमतो युद्धे निर्जितास्ते प्रदुद्रुवुः । मद्रराजानुजं हत्वा स तूर्णं भीमविक्रमम् ॥ Bhmj_7.164 ॥ कर्णस्य भ्रातरं शूरं जघान घनगर्जितम् । क्रमेणैकैकशो जित्वा संहतांश्च पुनः पुनः ॥ Bhmj_7.165 ॥ कर्णदुःशासनमुखान्स चक्रे भूभुजां क्षयम् । परसैन्यान्तरस्थस्य दिक्षु सर्वासु भूमिपाः ॥ Bhmj_7.166 ॥ हेमचापसहस्राणि ददृशुस्तस्य लाघवात् । गजवाजिरथानीके दारिते तेन पत्त्रिभिः ॥ Bhmj_7.167 ॥ चामरोष्णीषहासाङ्का प्रससर्पास्रवाहिनी । उत्थितेषु कबन्धेषु भग्ने सुभटमण्डले ॥ Bhmj_7.168 ॥ दध्मौ पार्थसुतः शङ्खं दिशः शकलयन्निव । अत्रान्तरे पाण्डुसुतान्प्रवेष्टुं व्यूहमुद्यतान् ॥ Bhmj_7.169 ॥ अवारयद्भर्गवराद्दृप्तो राजा जयद्रथः । स कृष्णाहरणे पूर्वं विजितस्तैर्महेश्वरात् ॥ Bhmj_7.170 ॥ वरं तपः कृशो लेभे तज्जयं फल्गुमं विना । स बभौ पाण्डुतनयान्वारयन्सपदानुगान् ॥ Bhmj_7.171 ॥ वेलाचल इवोद्धूतान्वारिवेगान्महोदधेः । हैमं वराहं बिभ्राणो ध्वजे वैश्वानरप्रभम् ॥ Bhmj_7.172 ॥ ददाह पाण्डवचमूं सैन्धवो रुद्रतेजसा । तेनैकेन निरुद्धेषु प्रसभं पाण्डुसूनुषु ॥ Bhmj_7.173 ॥ अभिमन्युर्विशन्राज्ञामुच्चकर्त शिरोवनम् । वृषसेनं स विद्राव्य वीरो वैकर्तनात्मजम् ॥ Bhmj_7.174 ॥ जहार लुलितोष्णीषं काम्बोजनृपतेः शिरः । तस्मिन्विमर्दे तुमुले दिक्षु रुद्धासु पांसुभिः ॥ Bhmj_7.175 ॥ असूच्यन्त महीपाला रत्नाभरणरशिमभिः । ततो विजयदायादः केसरीव मदद्विपम् ॥ Bhmj_7.176 ॥ जग्राह सत्यश्रवसं राजानमतुलौजसम् । अभिमन्योर्वशं याते तस्मिन्भूमिभृतां वरे ॥ Bhmj_7.177 ॥ शल्यात्मजो रुक्मरथस्तं गर्जन्समुपाद्रवत् । स तेषां भ्रुकुटीधूमलक्ष्यकोपाग्निसंपदाम् ॥ Bhmj_7.178 ॥ गान्धर्वास्त्रेण सहसा विदधे कीर्तिशेषताम् । तेन तुल्यवयोवेशे राजपुत्रशते हते ॥ Bhmj_7.179 ॥ रम्भाकाण्डवने भग्ने प्रभिन्नेनेव दन्तिना । विद्रुते भूभुजां चक्रे भग्नामानः सुयोधनः ॥ Bhmj_7.180 ॥ निःशश्वास ह्रिया नम्रः सौभद्रशरदारितः । ततो दुर्योधनसुतो लक्ष्मणो लक्ष्मणोपमः ॥ Bhmj_7.181 ॥ अभिमन्युं समभ्येत्य प्राहिणोद्विशिखावलीम् । लक्ष्मीलताकिसलयं संभोगतरुकन्दरम् ॥ Bhmj_7.182 ॥ तं राजपुत्रं सौभद्रः क्षणं तुल्यमयोधयत् । तस्य मुक्तावलीतारापङ्क्तिसेवितमाननम् ॥ Bhmj_7.183 ॥ शशाङ्कमिव भल्लेन कण्ठमूलाज्जहार सः । कौरवेन्द्रस्ततः क्रुद्धः प्रिये पुत्रे निपातिते ॥ Bhmj_7.184 ॥ सौभद्रमाद्रवद्वीरः सह सर्वैर्महारथैः । नृपवैकर्तन्द्रोणद्रौणिहार्दिक्यगौतमान् ॥ Bhmj_7.185 ॥ शरैर्विद्राव्य तरसा वृन्दारकमपातयत् । कोपादापततः सो ऽथ कोसलाधिपतेः शिरः ॥ Bhmj_7.186 ॥ बृहद्बलस्य चिच्छेद भल्लेनाकुलकुण्डलम् । ततः कर्णमभिद्रुत्य शरैरशनिदारुणैः ॥ Bhmj_7.187 ॥ निनाय संशयतुलां मृत्युदंष्ट्राङ्कुरैरिव । निपात्य कर्णसचिवान्राजपुत्रान्प्रहारिणः ॥ Bhmj_7.188 ॥ जघान मार्तिकं भोजं तथा कुञ्जरेकतनम् । दौःशासनिं ततः कृत्वा पृषत्केन पराङ्भुखम् ॥ Bhmj_7.189 ॥ विधाय विरथं शल्यं शरजालैरमोहयत् । शत्रुंजयं मेघवेगं चन्द्रकेतुं सुवर्चसम् ॥ Bhmj_7.190 ॥ सूर्यभासं च हत्वैतान्गान्धाराणां क्षयं व्यधात् । विद्राव्य भिन्नसर्वाङ्गं शकुनिं क्षतजोक्षितम् ॥ Bhmj_7.191 ॥ शिरःफलोच्चयं चक्रे राजचूतवनेषु सः । हेमपुङ्खेषुजालेन जनकस्पर्धयेव सः ॥ Bhmj_7.192 ॥ चकार कौरवानीकं ज्वलत्स्वाण्डवविभ्रमम् । स बभौ बिम्बितो राज्ञां स्वङ्गेषु कवचेषु च ॥ Bhmj_7.193 ॥ एको विश्वक्षयायेव प्रयातो विश्वरूपताम् । तं दहन्तमनेकानि दृष्ट्वा शरशतार्चिषम् ॥ Bhmj_7.194 ॥ आचार्यमेत्य राधेयो gìhaviddha÷ समभ्यधात् । बालो ऽप्यबालचरितः काकुत्स्थमविक्रमः ॥ Bhmj_7.195 ॥ अशेषं क्षपयत्येष सैन्यं वज्रिसुतात्मजः । विधीयतामत्र नीतिर्दुर्जयो ऽयमुपेक्षितः ॥ Bhmj_7.196 ॥ त्वदधीना हि युद्धे ऽस्मिन्कौरवाणां जयश्रियः । श्रुत्वैतत्सस्मितो द्रोणः sÆtaputramabhëata // Bhmj_7.197 // सत्यं हिनस्ति पृतनां मुहुर्तेनार्जुनात्मजः । अस्य धैर्यममर्यादं दृष्ट्वा प्रौढं च विक्रमम् ॥ Bhmj_7.198 ॥ romäjaka¤cuka÷ कायः कस्य नाम न जायते । सकार्मुको न शक्यो ऽयं सखङ्गरथकङ्कटः ॥ Bhmj_7.199 ॥ सचक्रो वा रणे जेतुं भास्वरैस्त्रिदशैरपि । तदस्य क्रियतां यत्नः सर्वायुधविनाशने ॥ Bhmj_7.200 ॥ परचक्रान्तरस्थस्य युष्माभिर्यदि शक्यते । ततो द्रोणः samÃbhëya कर्णेन सहितो ययौ ॥ Bhmj_7.201 ॥ सौभद्रं द्रावितानीकं सह सर्वैर्महारथैः । स तानापततो वीरान्मण्डलीकृतकार्मुकः ॥ Bhmj_7.202 ॥ शरैश्चकार विमुखान्नदीवेगानिवाचलः । ततश्चिच्छेद पार्श्वेन कर्णस्तस्यानतं धनुः ॥ Bhmj_7.203 ॥ रथं जघान हार्दिक्यः सारथिं तस्य गौतमः । विरथं छिन्नधन्वानं द्रोणमुख्यास्तमाद्रवन् ॥ Bhmj_7.204 ॥ स दीप्तं स्वङ्गमादाय चर्म चानेकतारकम् । मण्डलानि चरन्वीरो दुर्लक्ष्यः समपद्यत ॥ Bhmj_7.205 ॥ चरन्तं व्योम्नि बाहुल्यात्सहस्रांशुमिवाभितः । पतितं मेनिरे मूर्ध्नि तुल्यं सर्वे महारथाः ॥ Bhmj_7.206 ॥ प्रहारिणः क्षुरप्रेण द्रोणस्तस्याकरोद्द्विधा । खङ्गं भिन्नेभकुम्भाग्रसक्तमौक्तिकदन्तुरम् ॥ Bhmj_7.207 ॥ छिन्नखङ्गः समादाय चक्रं विक्रमलाच्छनः । स चक्रे राजचक्राणां क्षयं चक्रायुधभ्रमम् ॥ Bhmj_7.208 ॥ ततस्ते संहताः सर्वे द्रोणमुख्या महारथाः । तच्चक्रं तिलशश्चक्रुः शरैः संहारशङ्किताः ॥ Bhmj_7.209 ॥ हेमाङ्गदगदापाणिः सो ऽथ भीम इवापरः । सुबलस्यात्मजं वीरं कालिकेयं जघान सः ॥ Bhmj_7.210 ॥ गान्धारराजपुत्राणां स हत्वा सप्तसप्ततिम् । नृपान्ब्रह्मवसातीयान्गदयापातयद्दश ॥ Bhmj_7.211 ॥ निष्पिष्टकेकयरथो गजानीकं चकार सः । वज्रपातविनिर्भिन्नशैलमण्डलसंनिभम् ॥ Bhmj_7.212 ॥ रथं दौःशासनेः साश्वं स निष्पिष्य ससारथिम् । गदया गजघातिन्या गदापाणिं तमाद्रवत् ॥ Bhmj_7.213 ॥ मण्डलानि चरन्तौ तावन्योन्यमभिजघ्नतुः । गदाभ्यं भीषणाघातजातवह्निकणाकुलौ ॥ Bhmj_7.214 ॥ गुरुप्रहाराभिहतौ पेततुस्तौ महाभुजौ । सौभद्रं पतितं दूराद्बाणैर्जघ्नुर्महारथाः ॥ Bhmj_7.215 ॥ sÃyakäcitasarvÃÇgaæ विकीर्णाकुलकुन्तलम् । दौःशासनिस्तमुत्थान गदया mÆrdhnyatìayat // Bhmj_7.216 // तस्मिन्निपतिते वीरे वालचूत इवानिलैः । वीतशोभमभूत्सर्वं जगदुद्यानमाकुलम् ॥ Bhmj_7.217 ॥ प्रशान्तमपि तं दृष्ट्वा क्षत्रवेणुवनानलम् । पुनरुत्तिष्ठतीत्यासीद्भूभुजां हृदयभ्रमः ॥ Bhmj_7.218 ॥ तं दृष्ट्वा चन्द्रवदनं कुमारं भूमिपातितम् । व्योमगा mumucurbëpaæ सुरविद्याधराङ्गनाः ॥ Bhmj_7.219 ॥ बालो लूनधनुष्स्वण्डः श्रान्तो विहतवाहनः । हतो महारथैः सर्वैरित्यभूद्दिवि निःश्वनः ॥ Bhmj_7.220 ॥ ततः प्रहृष्टैः कुरुभिर्लब्धलक्ष्यैः समन्ततः । गर्जद्भिर्निर्जिताः सेना दुद्रुवुर्धर्मनन्दनम् ॥ Bhmj_7.221 ॥ ***** तृतीये दिने ऽभिमन्युवधः ॥ 9 ॥ ***** सहस्रपत्त्रनयने सौभद्रे युधि पातिते । शोकार्त इव रक्तांशुः पपातास्ताद्रिकन्दरात् ॥ Bhmj_7.222 ॥ ततो युधिष्ठिरमुखाः संमुखं हतमाहवे । अशोच्यं शुशुचुः स्नेहाज्जम्भारितनयात्मजम् ॥ Bhmj_7.223 ॥ समाययौ ततो जिष्णुः शिबिरं विमना इव । प्रायः पूर्वं मनांस्येव कथयन्ति शुभाशुभम् ॥ Bhmj_7.224 ॥ स निजं सैन्यमालोक्य ध्वस्तच्छायमधोमुखम् । भ्रातॄंश्च विषनाराचनिर्भिन्नानिव मर्मसु ॥ Bhmj_7.225 ॥ दिवसप्रोषितं पुत्रं द्रष्टुमुत्कण्ठिताशयः । मूकीभूतानिव शुचा तानपृच्छत्ससंभ्रमः ॥ Bhmj_7.226 ॥ कच्चिन्न द्रोणविहितं चक्रव्यूहं ममात्मजः । प्रविष्टो निधनं नीतः कुरुभिः कूटयोधिभिः ॥ Bhmj_7.227 ॥ प्रवेशं शिक्षितो व्यूहे मया बालो न निर्गमम् । ध्रुवं स निहतः पापौर्वीरो राजीवलोचनः ॥ Bhmj_7.228 ॥ उक्त्वेति शोकदनक्वाथ्यमानो धनंजयः । श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत् । यशोमयीं प्रविष्टो ऽसौ वीरः कल्पस्थिरां तनुम् ॥ Bhmj_7.229 ॥ इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः । अहो नु नाभवत्कश्चिन्मत्पुत्रं यो ऽरिमध्यगम् ॥ Bhmj_7.230 ॥ ररक्ष मध्ये युष्माकं मिथ्याशस्त्रपरिग्रहः । तं समग्रगुणारामं तनयं रामविक्रमम् ॥ Bhmj_7.231 ॥ द्रक्ष्यामि क्व पुनः कान्तं स्वप्नलब्धमिवेप्सितम् । व्यक्तं रिपुभिराकीर्णः पतन्सस्मार मां सुतः ॥ Bhmj_7.232 ॥ स्वस्रीयः केशव त्वां वा लुप्तधैर्यो ऽथवा न सः । हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा ॥ Bhmj_7.233 ॥ सर्वातिशयलावण्यगुणविक्रमशालिना । मन्ये तं मन्यते कान्तं तारापतिनिभाननम् ॥ Bhmj_7.234 ॥ नवं मन्मथमायातं दिवि देववधूजनः । परिष्वजस्व हा पुत्र क्व यातो ऽसि विहाय माम् ॥ Bhmj_7.235 ॥ इत्युक्त्वा मूलनिर्लूनो भुवि ताल इवापतत् । प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम् ॥ Bhmj_7.236 ॥ सुतक्षयप्रकोपाग्निपीतशोकार्णवो ऽवदत् । हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम् ॥ Bhmj_7.237 ॥ अनस्तनो तिग्मकरे पश्यतां सर्वभूजाम् । ये चरन्ति गुरुद्रोहं साधून्परिवदन्ति ये ॥ Bhmj_7.238 ॥ विश्वस्तान्घ्नन्ति ये स्वैरं निक्षेपं भक्षयन्ति ये । निन्दन्ति ये स्त्रियं भुक्त्वा ये च शास्त्रार्थवर्जिताः ॥ Bhmj_7.239 ॥ आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये । लोकन्व्रजेयं तत्तुल्यान्हन्या यदि न तं युधि ॥ Bhmj_7.240 ॥ असमाप्ते ऽह्नि निखिले न हतश्चेज्जयद्रथः । तत्प्रवेक्ष्यामि दहनं हूषणानृतशान्तये ॥ Bhmj_7.241 ॥ भुवि वा दिव पाताले मेरुमन्दरकन्दरे । अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः ॥ Bhmj_7.242 ॥ इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा । दध्मौ शङ्खं मही येन चकम्पे सकुलाचला ॥ Bhmj_7.243 ॥ ***** अर्जुनप्रतिज्ञा ॥ 10 ॥ ***** अस्मिन्नवसरे cÃrairvij¤ÃyÃrjunabhëitam / भीतो दुर्योधनायैत्य सैन्धवस्तन्न्यवेदयत् ॥ Bhmj_7.244 ॥ कौरवस्तं समादाय द्रोममभ्येत्य सानुगः । प्रतिज्ञामवदद्धोरां सैन्धवे सव्यसाचिनः ॥ Bhmj_7.245 ॥ जयद्रथो वदत्येष दिनमेकमलक्षितः । गच्छामि पार्थिवाः सर्वे मां वा रक्षन्तु संहताः ॥ Bhmj_7.246 ॥ इति दुर्योधनेनोक्ते भारद्वाजस्तमब्रवीत् । श्वः कर्तास्मि महाव्यूहं दुर्भेद्यं त्रिदशैरपि ॥ Bhmj_7.247 ॥ अहं धनंजयं वीरं वारयिष्यामि सायकैः । सैन्धवार्थिनमायान्तं वेलशैल इवोदधिम् ॥ Bhmj_7.248 ॥ उक्ते शोणहयेनेति प्रहृष्टाः कुरुपुंगवाः । हतं पार्थममन्यन्त प्रतिज्ञाभङ्गवह्निना ॥ Bhmj_7.249 ॥ अधुनैवाखिलां सेनामेकः क्रुद्धो विनाशयेत् । रात्रावित्यर्जुनभयात्कुरवस्तस्थुरुत्थिताः ॥ Bhmj_7.250 ॥ अत्रान्तरे पुत्रशोकव्यथाताप्रलापिनीम् । सुभद्रां याज्ञसेनीं च शौरिः सान्त्वयितुं ययौ ॥ Bhmj_7.251 ॥ आश्वासिता केशवेन सुभद्रा bëpagadgadam । विललाप मुहुः कण्ठे स्नुषामालम्ब्य मूर्च्छिताम् ॥ Bhmj_7.252 ॥ हा पुत्र नयनानन्द मन्दिरामृतदीधिते । क्व नु ते पद्मपत्त्राक्षं द्रक्ष्यामि वदनं पुनः ॥ Bhmj_7.253 ॥ इयं ते मत्स्यदुहिता नवोढा महिषी प्रिया । मर्तुमाहितसंकल्पा रक्ष्यते गर्भगौरवात् ॥ Bhmj_7.254 ॥ नाथे पितरि कृष्णे च भीमे च बलिनां वरे । रणे रेणुभिरकीर्णः शेषे कथमनाथवत् ॥ Bhmj_7.255 ॥ ब्रह्मण्यानां वदान्यानां यज्वनां पुण्यकर्मिणाम् । सदाचारव्रतजुषां गतिमाप्नुहि पुत्रक ॥ Bhmj_7.256 ॥ इति प्रलापमुखरां तां समाश्वास्य माधवः । तूर्णं गाण्डीवधन्वानं वीतनिद्रमुपाययौ ॥ Bhmj_7.257 ॥ कृष्णाज्ञया जपपरो विधिवत्परिकल्पिते । पवित्रे शयने निद्रां लेभे शक्रसुतस्ततः ॥ Bhmj_7.258 ॥ सो ऽपस्यद्व्योमगः स्वप्ने विष्णुना सह संयुतः । divyaparvatamÃrƬho देवं चन्द्रार्धसेखरम् ॥ Bhmj_7.259 ॥ तं गोविन्दसखो दृष्ट्वा प्रणम्य racitäjali÷ / भक्त्या तुष्टाव वरदं वरेण्यं हर्षनिर्भरः ॥ Bhmj_7.260 ॥ नमो भवाय भुवनप्रभवाप्यायकारिणे । नमः शर्वाय निःशेषदुष्कर्मविषहारिणे ॥ Bhmj_7.261 ॥ नमो रुद्राय दैत्येन्द्रद्रावितेन्द्रभयच्छिदे । नमः शिवाय भीमाय श्रीकण्ठाय कपालिने ॥ Bhmj_7.262 ॥ उग्राय श्रेयसां धाम्ने वामार्धायोर्ध्वरेतसे । व्यालाकुलाय सेव्याय निष्कलाय कलाभृते ॥ Bhmj_7.263 ॥ त्रिगुणाय त्रिनेत्राय त्र्यम्बकाय त्रिमूर्तये । संकल्पकल्पवृक्षाय नमस्तुभ्यं त्रिशूलिने ॥ Bhmj_7.264 ॥ इति रुद्रः स्तुतः स्वप्ने महाभुजगविग्रहम् । धनुरस्त्रं च पार्थाय सस्थानकमदर्शयत् ॥ Bhmj_7.265 ॥ पूर्वलब्धं महास्त्रं तद्दृष्ट्वा पाशुपतं जयः । मन्त्त्रं च प्राप्य चण्डीशात्कृतकृत्यो व्यबुध्यत ॥ Bhmj_7.266 ॥ ततः प्रभाते कृष्णाय तन्निवेद्य धनंजयः । प्रतिज्ञाभारमखिलं हृष्टः स्वल्पममन्यत ॥ Bhmj_7.267 ॥ अथ स्नाताः कृतावश्यकरणीया हुताग्नयः । रणाङ्गणं महोत्साहा निर्ययुः कुरुपाण्डवाः ॥ Bhmj_7.268 ॥ ततो व्यूहं व्यधाद्द्रोणः पृथुचक्रपरिष्कृतम् । शकटं विकटाटोपं गुप्तं सुभटकोटिभिः ॥ Bhmj_7.269 ॥ महादलं च तन्मध्ये पद्मं नृपतिकेसरम् । तुरङ्गरथमातङ्गसहस्रायुतकर्णिकम् ॥ Bhmj_7.270 ॥ कृतवर्ममुखैः कृत्वा सूचिव्यूहं तदन्तरे । जयद्रथं वृतं वीरैः सूचीपाशे न्यवेदयत् ॥ Bhmj_7.271 ॥ एवं vyƬhe«vanÅke«u गुरुणाद्भुतकारिणा । गाण्डीवधन्वा सेनाग्रे दीप्तकेतुरदृश्यत ॥ Bhmj_7.272 ॥ तस्य चण्डकरस्येव शररश्मिसहस्रिणः । सेहिरे न महीपाला द्रष्टुं तेजो महौजसः ॥ Bhmj_7.273 ॥ आकम्पिते ऽथ भुवने दुर्निमित्तशताकुले । श्वेताश्वे स्यन्दने कृष्णौ शुभ्रौ शङ्खौ प्रदध्मतुः ॥ Bhmj_7.274 ॥ तयोः शब्देन पवनस्कन्दसंघट्टकारिणा । अकाण्डप्रलयारम्भसर्वभूतानि मेनिरे ॥ Bhmj_7.275 ॥ ततो मिलितयोस्तूर्णं मिथः सेनासमुद्रयोः । व्यालनीलवलतस्वङ्गातरङ्गः संगरो ऽभवत् ॥ Bhmj_7.276 ॥ शिरोभिरथ शूराणां बाहुभिश्च सभूषणैः । महीमाच्छादयन्पार्थो द्रोणानीकमथाविशत् ॥ Bhmj_7.277 ॥ स प्रणम्य गुरुं वृद्धमनुमान्य प्रसाद्य च । पूर्वोत्सृष्टशरं दीप्तैः शरजालैरवाकिरत् ॥ Bhmj_7.278 ॥ ततो जयद्रथाकाङ्क्षी तूर्णमच्युतसारथिः । द्रोणं प्रदक्षिणीकृत्य प्रविश्यानिलरंहसा ॥ Bhmj_7.279 ॥ लाघवाद्द्रोणमृत्सृज्य प्रविष्टे श्वेतवाहने । चक्ररक्षौ विविशतुर्युधामन्यूत्तमौजसौ ॥ Bhmj_7.280 ॥ ततो मन्दरसंरब्धक्षुभिताम्भोधिविभ्रमः । व्यूहस्यादीर्यमाणस्य निर्घोषस्तुमुलो ऽभवत् ॥ Bhmj_7.281 ॥ प्रसक्तं व्रजतस्तस्य पुरः कुञ्जरभेदिनः । बभुः पद्मवनानीव पतितैर्भूभुजां मुखैः ॥ Bhmj_7.282 ॥ वृतो गतो हतो लब्धो हन्त्येष पतिता वयम् । इत्यभूद्दारुमः शब्दो यत्र यत्र धनंजयः ॥ Bhmj_7.283 ॥ तूर्णं प्रविशतस्तस्य सिन्धुराजवधेप्सया । प्रलयाम्बुधरध्वानधीरो ऽभूतस्यन्दन्स्वनः ॥ Bhmj_7.284 ॥ अजय्यं समरे द्रोणं त्यक्त्वा धीमति फल्गुणे । प्रविष्टे शरवर्षाभ्रे चकम्पे कुरुकाननम् ॥ Bhmj_7.285 ॥ कृतवर्ममुखान्वीरांस्ततस्तूर्णमभिद्रुतान् । जित्वा यवनकाम्बोजं जघान शतमन्युजः ॥ Bhmj_7.286 ॥ द्रोणः पश्चादथाभ्येत्य ब्रह्मास्त्रेण धनंजयम् । रुन्धानः समरे चक्रे ज्वालाजालजटं नभः ॥ Bhmj_7.287 ॥ ब्रह्मास्त्रेणैव सहसा हत्वास्त्रं शक्रनन्दनः । परिवर्ज्य गुरुं प्रायाद्भोजानीकं मनोजवः ॥ Bhmj_7.288 ॥ विधाय विमुखं भोजं प्रयान्तं सव्यसाचिनम् । अभ्युद्ययौ वारिपतेः सुतो राजा श्रुतायुधः ॥ Bhmj_7.289 ॥ शरैस्तेनायुतोत्सृष्टैर्विद्धो धैर्यमहोदधिः । रथं हत्वास्य विदधे पार्थः सर्वायुधक्षयम् ॥ Bhmj_7.290 ॥ वरुणेन पुरा पित्रा स दत्तामाददे गदाम् । अयोधे पातिता मोहात्तमेवैत्य निहन्ति या ॥ Bhmj_7.291 ॥ स तया केशवं mƬho मृत्युदूत्येव घोरया । atìayanmahÃvegÅ विचचाल न चाच्युतः ॥ Bhmj_7.292 ॥ तया प्रतीपमभ्येत्य स निष्पिष्टो नरेश्वरः । पपात भग्नकटको वज्रेणेव कुलाचलः ॥ Bhmj_7.293 ॥ सरितस्तनये वीरे वर्णमायाः श्रुतायुधे । हते पार्थरथस्याभूदभग्नप्रणया गतिः ॥ Bhmj_7.294 ॥ ***** श्रुतायुधवधः ॥ 11 ॥ ***** जयोद्धूतपताकाग्रं व्रजन्तं वानरध्वजम् । वेगदीर्घीकृतस्मेरकिरीटाभरणप्रभम् ॥ Bhmj_7.295 ॥ तडितां मण्डलेनेव पिङ्गं गाण्डीवतेजसा । राजा सुदक्षिणो ऽभ्यायात्काम्बोजः कुरुदक्षिणः ॥ Bhmj_7.296 ॥ तस्यास्त्रवर्षिणस्तूर्णं छित्वा कार्मुकमर्जुनः । चकर्त शक्तिं तन्मुक्तां घनघण्टाविराविणीम् ॥ Bhmj_7.297 ॥ सो ऽथ पार्थशरासारविशरारुतनुर्नृपः । पपात हेममालाङ्को विद्याधर इवाम्बरात् ॥ Bhmj_7.298 ॥ ***** सुदक्षिमवधः ॥ 12 ॥ ***** काम्बोजे निहते वीरे भज्यमाने बलार्णवे । सहाच्युतायुषा राज्ञा श्रुतायुः पार्थमाद्रवत् ॥ Bhmj_7.299 ॥ श्रुतायुषा तोमरेम शूलेनान्येन चाहतः । तुल्यं बाणसहस्रैश्च मुमोह कपिकेतनः ॥ Bhmj_7.300 ॥ लब्धसंज्ञो ऽथ शक्रास्रं समुदीर्य धनंजयः । साश्वसूतौ सुपत्रौ च कथाशेषौ चकार तौ ॥ Bhmj_7.301 ॥ ***** श्रुतायुर्वधः ॥ 13 ॥ ***** अङ्गान्वङ्गान्कलिङ्गांश्च दाक्षिणात्यांश्च पाण्डवः । हत्वा जघान विपुलं कुञ्जरानीकमाशुगैः ॥ Bhmj_7.302 ॥ दरत्तुरष्कचीनानां म्लेच्छानां च वरूथिनीम् । शरैर्निपात्य विदधे घोरां रक्ततरङ्गिणीम् ॥ Bhmj_7.303 ॥ अम्बष्ठाधिपतेश्छित्वा मौलिरत्नोज्जवलं शिरः । अवारितगतिर्वीरो विवेशाच्युतसारथिः ॥ Bhmj_7.304 ॥ अथ द्रोणं समभ्येत्य babhëe कौरवेश्वरः । आचार्य पश्य पार्थेन भूभुजां कदनं कृतम् ॥ Bhmj_7.305 ॥ कथं नु लङ्घयेद्वीर वराकस्त्वां पृथासुतः । शिष्यानुरोधो यदि ते न स्यात्सरलचेतसः ॥ Bhmj_7.306 ॥ दत्ताभयो ऽद्य भवता हेलयैव जयद्रथः । प्रवेशितः स्वयं कालकरालवदनोदरे ॥ Bhmj_7.307 ॥ को हि गाण्डीवधन्वानं त्वयापि समुपेक्षितम् । चरन्तं मम सैन्येषु सामान्यो वारयिष्यति ॥ Bhmj_7.308 ॥ इत्युक्ते कुरुराजेन भारद्वाजो जगाद तम् । तार्क्ष्यवेगो युवा पार्थो वृद्धमुल्लङ्घ्य चागतः ॥ Bhmj_7.309 ॥ व्यूहद्वारे मया रुद्धा भीमसात्यकिपार्षताः । प्रविशन्त्येष बीभात्सुं व्रजामि यदि पृष्ठतः ॥ Bhmj_7.310 ॥ इदं तु ते करोम्यद्य हितं लोकेषु दुष्करम् । भविष्यसि रणे येन देवानामपि दुर्जयः ॥ Bhmj_7.311 ॥ घोरे वृत्ररणे रुद्रः सुरेन्द्राय ददौ पुरा । दिव्यं मन्त्रमयं वर्म दुर्भेद्यो येन सो ऽभवत् ॥ Bhmj_7.312 ॥ तदेतन्मन्त्रसंयुक्तं प्राप्तं गुरुमुखान्मया । बध्नामि ब्रह्मसूत्रेण तव शत्रुनिबर्हणम् ॥ Bhmj_7.313 ॥ इत्युक्त्वा तस्य मन्त्रेण भास्वत्कनककङ्कटम् । प्रस्थितस्यार्जुनं जेतुं बबन्ध कुरुभूपतेः ॥ Bhmj_7.314 ॥ आमुक्तदिव्यकवचो गुरुणा कौरवेश्वरः । गजवाजिरथानीकैः प्रययौ पार्थमोजसा ॥ Bhmj_7.315 ॥ अस्मिन्नवसरे युद्धे व्यूहस्य प्रमुखे ऽभवन् । द्रोणशल्यशलादीनां धृष्टद्युम्नपुरोगमाः ॥ Bhmj_7.316 ॥ पाण्डवा द्रौपदेयाश्च राक्षसश्च घटोत्कचः । सात्यकिर्द्रुपदो मत्स्यः कुन्तिभोजस्च केकयाः ॥ Bhmj_7.317 ॥ वीराश्चान्ये महीपालाः समभिद्रुत्य संहताः । दिव्यास्त्रवित्तमा वीरा जलसन्धं नराधिपम् ॥ Bhmj_7.318 ॥ दुःशासनं विकर्णं च चित्रसेनं विविंशतिम् । अलायुधं राक्षसेन्द्रमलम्बुममलम्बुसम् ॥ Bhmj_7.319 ॥ बाह्लिकं शकुनिं द्रोणिं वृषसेनं च गौतमम् । मुहुर्मुहारथांश्चन्यान्व्यूहगर्भविनिर्गतान् ॥ Bhmj_7.320 ॥ अवाकिरन्हेमपुङ्खैर्निजनामाङ्कितैः शरैः । मिथो रथाग्रे कुर्वाणा रुधिरावर्तदुर्गमम् ॥ Bhmj_7.321 ॥ ते चक्रुर्विक्रमोदारा घोराभिः शस्त्रवृष्टिभिः । कबन्धताण्डवोच्चण्डसंरम्भललिता दिशः ॥ Bhmj_7.322 ॥ अत्रान्तरे श्वेतहयः प्रविशन्कुरुवाहिनीम् । चकार निपतच्छत्रुराजहंसावलीसिताम् ॥ Bhmj_7.323 ॥ शराणामर्जुनभुजोत्सृष्टानामाशुगामिनाम् । क्रोशद्वयं ययावग्रे स कृष्णप्रेरितो रथः ॥ Bhmj_7.324 ॥ ते हया हेमसंनाहा गाहमाना इवाम्बरम् । जवदीर्घैः प्रभाजालैश्चक्रुः पल्लविता दिशः ॥ Bhmj_7.325 ॥ हतो गजो रथश्छिन्नः पतितो ऽयं नराधिपः । इत्यभून्निःस्वनस्तत्र चेरुर्यत्रार्जुनेषवः ॥ Bhmj_7.326 ॥ विन्दानुविन्दावावन्त्यावभिद्रुत्याथ पाण्डवम् । अदृश्यं चक्रतुर्नानाशस्त्रवर्षैः सकेशवम् ॥ Bhmj_7.327 ॥ तयोः पार्थो रथौ हत्वा छित्वा च धनुषी शरैः । जहार शिरसी याभ्यां द्विचन्द्रेवाभवन्मही ॥ Bhmj_7.328 ॥ ***** विन्दानुविन्दवधः ॥ 14 ॥ ***** ससैन्यो राजपुत्रौ तौ हत्वा विपुलविक्रमौ । निजाश्वान्व्यथितान्वीक्ष्य babhëe कृष्णमर्जुनः ॥ Bhmj_7.329 ॥ कृष्णार्तान्वाजिनः क्लान्तान्दस्युशस्त्रशरक्षतान् । पाययोद्धृतशल्यांस्त्वं मुक्त्वैतान्सलिलं विभो ॥ Bhmj_7.330 ॥ उक्त्वेति सो ऽवतीर्यशु पादचारी नरेश्वरान् । इदमन्तरमित्याप्तानेकः सर्वानयोधयत् ॥ Bhmj_7.331 ॥ ततः पार्थास्त्रजालानां तदस्त्राणां च संघशः । निघर्षनिःसृतज्वालाकरालमभवन्नभः ॥ Bhmj_7.332 ॥ अर्जुनेन कृते क्षिप्रं Óarapa¤aajaramandiram / तदस्त्रभिन्नवसुधासंजातविमलोदके ॥ Bhmj_7.333 ॥ परिवृत्तान्समाकृष्टशल्यानाघ्रातभूतलान् । पाययित्वा हयान्कृष्णो हृष्टान्पुनरयोजयत् ॥ Bhmj_7.334 ॥ ते कृष्णाववहन्वाहा जातद्विगुणरंहसः । आरुहन्त इवाकाशं शक्राश्विविजिगीषया ॥ Bhmj_7.335 ॥ अथ स्वल्पावशेषे ऽह्नि तूर्णं सैन्धवकाङ्क्षिणः । चकम्पे कौरवचमूः सायकैः सव्यसाचिनः ॥ Bhmj_7.336 ॥ विद्रुतेषु नरेन्द्रेषु भग्ने गजघटावने । द्रोणानुबद्धकवचः कौरवेन्द्रः समाययौ ॥ Bhmj_7.337 ॥ विलोक्य विपुलानीकं तमायान्तं महौजसम् । उवाच कैटभारातिर्निवातकवचान्तकम् ॥ Bhmj_7.338 ॥ अयं स कर्ता दर्पान्धो निकाराणां स्थवीयसाम् । प्राप्तो मूलमनर्थानां जह्येनं कुलकण्टकम् ॥ Bhmj_7.339 ॥ इत्युक्ते पुष्कराक्षेण वीरौ जिष्णुसुयोधनौ । क्षणं विलोक्य चक्राते सुरेन्द्रनमुचिप्रभम् ॥ Bhmj_7.340 ॥ प्रेरिता कुरुराजेन शुभ्रपक्षा किरीटिनम् । क्रौञ्चाद्रिमिव हंसाली विवेश विशिखावली ॥ Bhmj_7.341 ॥ गाण्डीवधन्वनो बाणान्वन्ध्यान्दृष्ट्वा सुयोधने । किमेतदिति गोविन्दो जगाद पृथुविस्मयः ॥ Bhmj_7.342 ॥ धनंजयस्तमवदत्स्मितधौताधरद्युतिः । ज्ञातं कृष्ण मया येन पापो ऽयं प्रतिभां श्रितः ॥ Bhmj_7.343 ॥ वर्मास्य गुरुणा बद्धं विद्यया वज्रसंनिभम् । प्रतियोगं च जाने ऽहं कृत्स्नमेतद्विनाशने ॥ Bhmj_7.344 ॥ इत्युक्त्वास्त्रं महद्दिव्यं कवचोच्छित्तये व्यधात् । तच्च दूरान्महास्त्रेण द्रोणपुत्रो व्यदारयत् ॥ Bhmj_7.345 ॥ द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा पाण्डुनन्दनः । चक्रे सुयोधनं छिन्नरथसारथिकार्मुकम् ॥ Bhmj_7.346 ॥ हस्तयोश्च शरैरस्य चकाराप्राप्तवर्मणोः । लक्ष्याभ्यासमिवासक्तं येनासौ विमुखो ऽभवत् ॥ Bhmj_7.347 ॥ ततो द्रौणिप्रभृतयः पार्थं सर्वे महारथाः । अभ्याद्रवन्सुसंरब्धा विचित्रकवचध्वजाः ॥ Bhmj_7.348 ॥ शिखिध्वजः कर्णसुतः सीराङ्को मद्रभूपतिः । मणिनागध्वजः श्रीमान्स्वयं राजा सुयोधनः ॥ Bhmj_7.349 ॥ भूरिश्रवा यूपकेतुरन्ते च विविधध्वजाः । हेमदीप्तायुधधरा घोरं युयुधिरे नृपाः ॥ Bhmj_7.350 ॥ तेषामापततां तूर्णं लघुहस्तो धनंजयः । चिच्छेद बाणैर्मर्माणि छत्त्राणि च धनूंषि च ॥ Bhmj_7.351 ॥ शरैर्विवर्मणां तेषां पद्मगर्भनिभानि सः । बालातपारुणानीव वपूंषि रुधिरैर्व्यधात् ॥ Bhmj_7.352 ॥ वध्यमानेषु वीरेषु जिष्णुना सर्वराजसु । वलत्स्वङ्गभुजः कालो ननर्तेव निजोत्सवे ॥ Bhmj_7.353 ॥ अत्रान्तरे धर्मसुतं द्रोणो व्यूहमुखे स्थितः । महारथैः परिवृतं जिघृक्षुस्तूर्णमाद्रवत् ॥ Bhmj_7.354 ॥ स कृत्वा matsyapäcÃlacedis­¤jayakekayÃn / अल्पावशेषान्राजानं चकार विरथं शरैः ॥ Bhmj_7.355 ॥ हताश्वं कृत्तचापं च दृष्ट्वा सर्वे युधिष्ठिरम् । हृतो हृतो नृप इति स्फारतारं प्रचुक्रुशुः ॥ Bhmj_7.356 ॥ ततः पाण्डुसुतः शक्तिं प्राहिणोत्प्राणहारिणीम् । ब्रह्मस्त्रेण च तां द्रोणो भस्मसादकरोत्क्षणात् ॥ Bhmj_7.357 ॥ छिन्नसर्वायुधो विद्धः शरैः कुलिशदारुणैः । सह देवरथेनाशु मुक्त्वा द्रोणं ययौ नृपः ॥ Bhmj_7.358 ॥ विद्रुते धर्मतनये भारद्वाजो रुषा ज्वलन् । ददाह पाण्डवचमूं शरश्रेणीशिकाशतैः ॥ Bhmj_7.359 ॥ केकयो ऽथ बृहत्क्षत्रः पाण्डवानीकनायकः । द्रोणानुगं क्षेमधूतिं महीपालमपातयत् ॥ Bhmj_7.360 ॥ त्रैगर्तं वीरधन्वानं धृष्टकेतुं महारथम् । विधाय च्छिन्नमूर्धानं कबन्धं विदधे क्षणम् ॥ Bhmj_7.361 ॥ निरपत्यं हातमित्रं सहदेवो ऽवधीद्युधि । सात्यकिर्व्याघ्रदत्तं च राजपुत्रमपातयत् ॥ Bhmj_7.362 ॥ विध्यमानं बलं दृष्ट्वा भारद्वाजसुतः परैः । शिरःकूटावसेषाणि पाण्डुसैन्यान्यकल्पयत् ॥ Bhmj_7.363 ॥ राक्षसो ऽथ बकभ्राता भीमसेनमलम्बुसः । योधयित्वा शरशतैस्तत्सेनां माययावधीत् ॥ Bhmj_7.364 ॥ प्रवर्तितां राक्षसेन भीमो दृष्ट्वासृगापगाम् । tvëÂreïÃstreïa तन्मायां छित्वारमजयत्कृती ॥ Bhmj_7.365 ॥ वधाय भीमसेनस्य रक्षस्तत्पुनरागमत् । अवारयन्महाकायं महाकायो घटोत्कचः ॥ Bhmj_7.366 ॥ स रथाद्रथमुत्सृज्य कालः काल इवोन्नदन् । आकृष्यालम्बुसं वेगान्निष्पिष्य विदधे व्यसुम् ॥ Bhmj_7.367 ॥ ***** अलम्बुसवधः ॥ 15 ॥ ***** घटोत्कचेन निहते राक्षसे जम्भविक्रमे । भयमाविरभूद्धोरं समरे सर्वभूभुजाम् ॥ Bhmj_7.368 ॥ अत्रान्तरे धर्मसुतो दूरस्थस्य किरीटिनः । अशृण्वञ्शङ्खनिर्घोषं किमप्याशङ्कितो ऽभवत् ॥ Bhmj_7.369 ॥ भीतो ऽभिमन्युवृक्तान्ताद्विषण्णो भ्रातृवत्सलः । उवाच सात्यकिं मत्वा स धुर्यं सर्वधन्विनाम् ॥ Bhmj_7.370 ॥ सात्यके पश्य बन्धूनां गुरूणां सुहृदां तथा । दोर्दर्पस्य च संप्राप्तः कालो ऽयमुचितस्तव ॥ Bhmj_7.371 ॥ स ते गुरुः सखा बन्धुः किरीटि शत्रुमध्यगः । न ज्ञायते प्रणष्टे ऽत्र शङ्खशब्दे कथं स्थितः ॥ Bhmj_7.372 ॥ ऋते त्वामुज्ज्वलाचारं प्रवरं शौर्यशालिनाम् । भारः कस्मिन्नसह्यो ऽयं धुरंधर निधीयताम् ॥ Bhmj_7.373 ॥ पात्रे वितरतां पृथ्वीं रक्षतां शरणागतम् । मित्त्रार्थे त्यजतां प्राणान्समानं श्रूयते फलम् ॥ Bhmj_7.374 ॥ धन्या भवद्विधा एव क्रियते यैः स्थिरं यशः । पवनाकम्पिकदलीदलालोलैर्निजासुभिः ॥ Bhmj_7.375 ॥ त्वयि yÃter'junaæ द्रष्टुं द्रोणग्रहणजं भयम् । भीमपार्षतगुप्तस्य सत्यं मे न भविष्यति ॥ Bhmj_7.376 ॥ उक्त युधिष्ठिरेणेति सात्यकिः सत्वसागरः । सज्जो ऽभवत्तथेत्युक्त्वा परानीकबिभित्सया ॥ Bhmj_7.377 ॥ स हेमकवचः स्रग्वी शुभ्राश्वं रथमास्थितः । दीप्तसंहध्वजः श्रीमान्घननिर्घोषकार्मुकः ॥ Bhmj_7.378 ॥ दाता हुतानलो हृष्टो नृपमान्त्र्य सानुजम् । भीमे रक्षां निधायास्य मङ्गलालंकृतो ययौ ॥ Bhmj_7.379 ॥ स भारद्वाजमासाद्य वैनतेय इवाशुगः । चक्रे राजभुजङ्गानां क्षणमाकम्पविभ्रमम् ॥ Bhmj_7.380 ॥ ततो युद्धमभूद्धोरमाचार्ययुयुधानयोः । मोहनं सर्वलोकानां स्कन्दतारकयोरिव ॥ Bhmj_7.381 ॥ द्रोणं स दुर्जयं मत्वा धीमान्सात्यकिरब्रवीत् । गुरो शिष्यं तवान्वेष्टुं फल्गुणं प्रस्थितस्य मे । अस्मिन्नल्पावशेषे ऽह्नि न विघ्नं कर्तुमर्हसि ॥ Bhmj_7.382 ॥ श्रुत्वैतच्चापमाकृष्य babhëe कुम्भसंभवः । न प्रवेष्टुं त्वया शक्यं मयि जीवति सात्यके ॥ Bhmj_7.383 ॥ इति ब्रुवाणं शैनेयो मनो मारुतरंहसा । रथेन वञ्चयित्वा तं पराहूतं समाविशत् ॥ Bhmj_7.384 ॥ स vrajandurjayäjitvà कृतवर्ममुखान्रणे । घोरान्म्लेच्छान्किरातांश्च काम्बोजांश्च न्यपातयत् ॥ Bhmj_7.385 ॥ सानुगान्पाण्डुतनयान्भेत्तुं व्यूहाग्रमुद्यतान् । निर्गत्यावारयन्सर्वान्कृतवर्मा धनुर्धनः ॥ Bhmj_7.386 ॥ जवेन प्रविशन्तं च सात्यकिं सुभटाशनिम् । भिन्दानं कुञ्जरघटा रुन्धानं सायकैर्दिशः ॥ Bhmj_7.387 ॥ शस्त्रवृष्टिं तदुत्सृष्टां शरैर्विक्षिप्य सात्यकिः । चिच्छेद जलसंधस्य शक्रायुधनिभं धनुः ॥ Bhmj_7.388 ॥ कुपितश्छिन्नचापास्त्रः कृत्वा सर्वायुधव्ययम् । सावेगं प्रेरितगजः सो ऽथ सात्यकिमाद्रवत् ॥ Bhmj_7.389 ॥ जवादापततस्तस्य शैनेयश्चन्दनोक्षितौ । छित्वा भुजौ जहाराशु सरत्नमुकुटं शिरः ॥ Bhmj_7.390 ॥ तस्मिन्हते स नागेन्द्रो युयुधानशरार्दितः । विद्रुतः कौरवचमूं पिपेषालम्बि कङ्कटः ॥ Bhmj_7.391 ॥ ***** जलसंधवधः ॥ 16 ॥ ***** विदार्य मागधानीकं प्रविशन्वृष्णिपुंगवः । दुर्योधनमुखान्वीरानयोधयदसंभ्रमः ॥ Bhmj_7.392 ॥ पराङ्मुखीकृताशेषसुभटः सो ऽथ मानिनः । सुदर्शनस्य नृपतेश्चकर्त रुचिरं शिरः ॥ Bhmj_7.393 ॥ शबरान्यवनान्भोजान्बर्बरांस्ताम्रलिप्तिकान् । शकान्मुण्डान्कुविन्दांश्च हरन्दूरान्मतङ्गजान् ॥ Bhmj_7.394 ॥ दस्युसंघांश्च विविधान्स हत्वा क्रूरविक्रमान् । चक्रे करभकुट्टाकः क्षितं मस्तिष्ककर्दमाम् ॥ Bhmj_7.395 ॥ दुःशासनो ऽथ निशितैर्विद्धः सात्यकिना शरैः । विहाय समरं तूर्णं भारद्वाजान्तिकं ययौ ॥ Bhmj_7.396 ॥ तं दृष्ट्वा विह्वलं द्रोणो babhëe पार्श्वर्तिनम् । को ऽयं ते संभ्रमो वीर गत्वा रक्ष यजद्रथम् ॥ Bhmj_7.397 ॥ अहो न सात्यकिशरैर्भिन्नां दृष्ट्वा वरूथिनीम् । कृतवैरश्च मानी च योद्धव्ये विद्रुतो ऽसि किम् ॥ Bhmj_7.398 ॥ एतत्तावत्कृतं कर्म शैनेयेनातिमानुषम् । अतो बहुगुणं वीरौ भीमपार्थौ करिष्यतः ॥ Bhmj_7.399 ॥ नैषा सभा सा päcÃlÅ यत्र त्वं कृष्टवानसि । इमाः प्राणपणप्राप्या यशोविक्रमभूमयः ॥ Bhmj_7.400 ॥ अद्यापि रोचतां संधिर्युष्माकं पाण्डुनन्दनैः । अन्तं न याता वीराणां संप्रत्यर्जुनसायकाः ॥ Bhmj_7.401 ॥ युध्यस्व तूर्णमथवा शात्रवैरपराङ्मुखः । भग्नप्रधाना हि चमूर्वार्यमाणापि दीर्यते ॥ Bhmj_7.402 ॥ इति रुक्मरथेनोक्तो वैलभ्यात्क्ष्मां विलोकयन् । निघ्नन्साहाय्यकं चक्रे मृत्योरिव जगत्क्षते ॥ Bhmj_7.403 ॥ वीरकेतुं सुधन्वानं चित्रकेतुं च पार्थिवम् । तथा चित्रर्थं वीरं päcÃlÃnavadhÅdyudhi // Bhmj_7.404 // धृष्टद्युम्नस्ततः क्रुद्धः सर्वाभरणभेदिभिः । विद्ध्वा द्रोणमसंभ्रान्तः शरैः सेनामदारयत् ॥ Bhmj_7.405 ॥ आचार्यं भृशमाकीर्णं शरैर्मूर्छामुपागतम् । खड्गपाणिरभिद्राव्य पार्षतो हन्तुमुद्ययौ ॥ Bhmj_7.406 ॥ लब्धसंज्ञस्ततो द्रोणः शरैरासन्नपातिभिः । किष्कुप्रमाणैर्वैतस्तैर्वंशोत्थैस्तमपूरयत् ॥ Bhmj_7.407 ॥ वृश्चिकैरिव तैर्व्याप्तो धृष्टद्युम्नः पराङ्मुखः । प्रययौ गुरुणा पश्चाद्दारितः पृथुसायकैः ॥ Bhmj_7.408 ॥ ततः शोणहयः क्रुद्धः पाण्डवानामनीकिनीम् । दारयन्भूमिपालानां शिरोभिः क्ष्मामपूरयत् ॥ Bhmj_7.409 ॥ दुःशासनमथायान्तं सात्यकिः शरवर्षिणम् । चकार च्छिन्नवर्माणं विरथध्वजसायकम् ॥ Bhmj_7.410 ॥ संत्यक्तं विद्रुतैर्म्लेच्छैः प्रहारशकलीकृतैः । रक्षन्प्रतिज्ञां भीमस्य विमुखं नावधीद्गतम् ॥ Bhmj_7.411 ॥ अत्रान्तरे रुक्मरथो viÓanpäcÃlavÃhinÅm / द्रोणाय प्राहिणोद्दीप्तां शिशुपालसुतो बली ॥ Bhmj_7.412 ॥ तस्य तूर्णं शितैर्बाणैर्गुरुः कृत्वा युधि क्षयम् । चकार मौलिरत्नांशुच्छुरितोष्णीषमाननम् ॥ Bhmj_7.413 ॥ धृष्टकेतौ विनिहते जलसंधसुतो बली । बाणवर्षी क्षणात्प्राप द्रोणानलपतङ्गताम् ॥ Bhmj_7.414 ॥ ***** केकयधृष्टकेतुवधः ॥ 17 ॥ ***** धृष्टद्युम्नसुतं हत्वा कृतवर्माणमाशुगैः । द्रोणो जघान päcÃlÃnhehayÃniva भार्गवः ॥ Bhmj_7.415 ॥ भग्नासु पाण्डुसेनासु घोरे तस्मिन्महाहवे । निनिन्द क्रूरवर्माणमाचार्यं व्यथितो जनः ॥ Bhmj_7.416 ॥ ***** सात्यकिप्रवेशः ॥ 18 ॥ ***** चिरप्रविष्टे शेनेये शङ्कितो धर्मजः पुनः । लम्बमाने रवौ भीमं samabhyetyÃbhyabhëata // Bhmj_7.417 // यथा न श्रूयते भीम शङ्खशब्दः किरीटिनः । तथा मन्ये किमप्यस्य कृतं सर्वैर्महारथैः ॥ Bhmj_7.418 ॥ तं वीरममरारातितमोविध्वंसभास्करम् । विना तवानुजं भीम कथं जीवितुमुत्सहे ॥ Bhmj_7.419 ॥ निर्घोषः श्रूयते घोरः päcajanyasya दुःसहः । jÃner'junavadhakrodhÃnmÃdhavo योद्धुमुद्यतः ॥ Bhmj_7.420 ॥ तद्गत्वा वीर जानीहि वृत्तान्तं सव्यसाचिनः । पश्यामि तिमिराक्रान्ताः कश्मलाभिहतो दिशः ॥ Bhmj_7.421 ॥ उक्ते युधिष्ठिरेणेति तं जगाद वृकोदरः । राजन्धनंजये शङ्कां न मिथ्या कर्तुमर्हसि ॥ Bhmj_7.422 ॥ को नाम विबुधारातिवधूवैधव्यदायिनः । प्रगल्भते धुरं धत्ते युधि गाण्डीवधन्वनः ॥ Bhmj_7.423 ॥ तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् । चरामि पदवीं जिष्णोर्दारयन्कुरुवाहिनीम् ॥ Bhmj_7.424 ॥ इत्युक्त्वा मारुतसुतः स्यन्दनेनाभ्रनादिना । हेमचित्रतनुत्राणः पत्त्रिराज इवाद्रवत् ॥ Bhmj_7.425 ॥ स रुक्मरथमारुह्य रुक्मपुङ्खैः शिलीमुखैः । अपूरयत्कुरुवनं रत्नदीप्तैरिवाहिभिः ॥ Bhmj_7.426 ॥ प्रवेष्टुकाममाचार्यस्तमभ्येत्याब्रवीत्ततः । मामनिर्जित्य कौन्तेय भेत्तुं शक्या न वाहिनी ॥ Bhmj_7.427 ॥ त्वद्विधैः कुरुराजस्य संरम्भं मा कृथा वृथा । इत्युक्त्वा पाण्डवं द्रोणः शरवर्षैरवाकिरत् ॥ Bhmj_7.428 ॥ तद्बाणजालनिर्भिन्नो babhëe च वृकोदरः । यथा त्वं मन्यसे द्रोण नेदानीं नो गुरुर्भवान् ॥ Bhmj_7.429 ॥ पूजयत्यर्जुनो मान्यान्भीमो ऽहं पश्य मामिति । इत्युक्त्वा प्राहिणोत्तस्मै गदामशनिगौरवाम् ॥ Bhmj_7.430 ॥ तया द्रोणपरित्यक्तो रथः शकलतां ययौ । अपक्रान्ते क्षणं द्रोणे सानुजं कौरवेश्वरम् ॥ Bhmj_7.431 ॥ शरैरपूरयद्भीमो भीमसायकवर्षिणम् । क्षुरप्रोत्कृत्तवदनान्स जघानाथ कौरवान् ॥ Bhmj_7.432 ॥ वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् । रौद्रकर्माणमभयं चित्रकान्तिं सुदर्शनम् ॥ Bhmj_7.433 ॥ निपात्यैतान्गदाभिन्नसैन्यश्चक्रे तलस्वनम् । विद्रुतं स्वबलं दृष्ट्वा तं द्रोमः पुनराद्रवत् ॥ Bhmj_7.434 ॥ रथेनाकालजलदध्वनिगम्भीरनादिना । संप्रहारस्ततः क्षिप्रं दारुणो द्रोणभीमयोः ॥ Bhmj_7.435 ॥ ययौ भार्गवकाकुत्स्थरणस्मरणहेतुताम् । स्यन्दनादवरुह्याथ क्रूरकर्मा वृकोदरः ॥ Bhmj_7.436 ॥ चिक्षेप दोर्भ्यामुत्क्षिप्य दूरदूरे रथं गुरोः । भग्नचक्रध्वजहयाद्विकीर्णयुगकूबरात् ॥ Bhmj_7.437 ॥ अवप्लुत्य ययौ तस्माद्द्रोणो गरुडविक्रमः । अथान्तरं समासाद्य दारयन्वरवारणान् ॥ Bhmj_7.438 ॥ पोथयन्रणसंघातान्विवेश पवनात्मजः । पातयन्राजवक्त्राणि पुनः सस्मार मारुतिः ॥ Bhmj_7.439 ॥ निर्लूननालनलिनां कुबेरनलिनीं मुहुः । स व्रजन्बोजकाम्बोजान्विजित्य विजयाग्रजः ॥ Bhmj_7.440 ॥ विवेशाकुलितं तूर्णं कर्णानीकमनाकुलः । तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ Bhmj_7.441 ॥ आकर्ण्य कार्मुकरवं ननाद प्रमदाकुलः । तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ Bhmj_7.442 ॥ मन्दरोद्धूतदुग्धाब्धिघोषौ सङ्खौ प्रदध्मतुः । तेन दिक्तटसंघट्टपट्टटाङ्कारशालिना ॥ Bhmj_7.443 ॥ शब्देन साध्वसकृता भुवनानि चकम्पिरे । आकर्ण्य कृष्णयोस्तुल्यं शङ्खनादं युधिष्ठिरः ॥ Bhmj_7.444 ॥ हृष्टो मेने समुत्तीर्णमर्जुनं रिपुसागरात् । भज्यमानं बलं दृष्ट्वा भीमेन भुजशालिना ॥ Bhmj_7.445 ॥ कोपादभ्याययौ कर्णः कुर्वन्बाणमयं जगत् । तमायान्तं शरैर्विद्ध्वा नदत्पवननन्दनः ॥ Bhmj_7.446 ॥ चकार विमुखं कृत्तध्वजस्यन्दनकार्मुकम् । भग्ने समिति राधेये धौरेये धैर्यशालिनाम् ॥ Bhmj_7.447 ॥ उवाच द्रोणमागत्य म्लानमानः सुयोधनः । अर्जुनस्ते प्रियः शिष्यस्त्वामुल्लङ्घ्य गतो यदि ॥ Bhmj_7.448 ॥ तत्किं प्रविष्टौ प्रसभं युयुधानवृकोदरौ । किमन्यद्विधिवैमुख्यं सत्यमस्मासु जृम्भते ॥ Bhmj_7.449 ॥ यत्र वेलामतिक्रान्तो भवान्वीर्यमहोदधिः । इत्युक्तः कुरुराजेन babhëe कुम्भसंभवः ॥ Bhmj_7.450 ॥ सैन्यं पुरश्च पश्चाच्च गृहीतं धार्यते कथम् । रक्ष्यमाणमितो यत्नात्पुरतः प्रविदीर्यते ॥ Bhmj_7.451 ॥ अवारिता विशन्त्येव सर्वे päcÃlas­¤jayÃ÷ / सैन्यद्वारमितो यत्नाद्रक्ष्यं सर्वात्मना मया ॥ Bhmj_7.452 ॥ भवान्कर्णमुखैः सार्धमेभिः सर्वैर्महारथैः । पार्थसात्यकिभीमानां पर्याप्तः किं न वारणे ॥ Bhmj_7.453 ॥ अस्मिन्मुहूर्तशेषे ऽह्नि गत्वा रक्ष जयद्रथम् । अधुना तत्पणावेव रणद्यूते जयाजयौ ॥ Bhmj_7.454 ॥ इत्युक्तो गुरुणा राजा गत्वा päcÃlanandanau । सर्वैश्चकार विरथौ चक्ररक्षौ किरीटिनः ॥ Bhmj_7.455 ॥ अत्रान्तरे पुनः कर्णः समागत्य वृकोदरम् । हेमुपुङ्खैः शरैश्चक्रे ज्वलितानलसंनिभम् ॥ Bhmj_7.456 ॥ ततो भीमभुजोत्सृष्टैः पत्त्रिभिर्गिरिभेदिभिः । विद्धश्छिन्नायुधरथो रणं तत्याज सूतजः ॥ Bhmj_7.457 ॥ ततो भग्ने कुरुबले नदन्तं वायुनन्दनम् । कर्णो मानी समाश्वस्य रथेन पुनराद्रवत् ॥ Bhmj_7.458 ॥ घोरे प्रवृत्ते समरे सुचिरं कर्णभीमयोः । बभूव विशिखव्रातैर्नरनागरथक्षयः ॥ Bhmj_7.459 ॥ भीमो ऽथ सूतपुत्रस्य च्छित्वा तालोपमं धनुः । जघान घननिर्घोषं रथं सह मनोरथैः ॥ Bhmj_7.460 ॥ विरथं कर्णमालोक्य युध्यमानं प्रयत्नतः । आदिष्टः कुरुराजेन दुर्जयस्तमुपाद्रवत् ॥ Bhmj_7.461 ॥ दुर्योधनानुजं वीरमायान्तं शरवर्षिणम् । तं हत्वा विनदन्भीमः शरैः कर्णमपूरयत् ॥ Bhmj_7.462 ॥ पुनः स्यन्दनमास्थाय सूतपूत्रो वृकोदरम् । अभ्यधावत्पृथुशरज्वालाजटिलकार्मुकम् ॥ Bhmj_7.463 ॥ तद्बाणदारिततनुः पावनिः कोपकम्पितः । गुर्वी गदां विसृज्यास्य निष्पिपेष रथं जवात् ॥ Bhmj_7.464 ॥ भुवि स्थितं शरैर्भिन्नं कर्णं दृष्ट्वा सुयोधनः । आदिदेशानुजं कोपाद्दुर्मुखं कर्णगुप्तये ॥ Bhmj_7.465 ॥ वेगात्कौरवमायान्तं तं शस्त्राशनिदुःसहम् । रथादपातयद्भीमो निर्भिन्नहृदयं शरैः ॥ Bhmj_7.466 ॥ आरुह्य दुर्मुखरथं कर्णो दुःखानलाकुलः । भीमाय prÃhiïodbÃïäjvalitÃniva दुःसहान् ॥ Bhmj_7.467 ॥ ततो भीमभुजोत्सृष्टाः सनिःश्वासा इवोरगाः । अङ्गराजं विनिर्भिद्य शराः पातालमाविशन् ॥ Bhmj_7.468 ॥ स gìhaviddho दुद्राव जवव्यालोलकेतुना । रथेन कुरुसेनानां धृतिमुन्मूलयन्निव ॥ Bhmj_7.469 ॥ अभ्यधावंस्ततो भीमं पञ्च दुर्योधनानुजाः । जगदुः शल्यदुर्ग्राह्याः सदुर्दर्शनदुष्प्रभाः ॥ Bhmj_7.470 ॥ युध्यमानान्स तान्बाणैर्महार्हाभरणोज्ज्वलान् । अपातयन्महावात इव सेन्द्रायुधान्घनान् ॥ Bhmj_7.471 ॥ हतेषु तेषु राधेयो धुनानो विपुलं धनुः । अयोधयत्पुनर्भीमं महाकाले ऽप्यसंभ्रमः ॥ Bhmj_7.472 ॥ तस्य भीमो धनुश्छित्वा रथं च गुरुविक्रमः । नर्दन्करे ऽभ्यो वीराणामायुधानि न्यपातयत् ॥ Bhmj_7.473 ॥ विषमे वर्तमानस्य राधेयस्य सुयोधनः । सप्तानुजान्सहायार्थं प्रेषयामास सत्वरम् ॥ Bhmj_7.474 ॥ चित्राक्षश्चित्रवर्मा च चित्रबाणः शरासनः । उपचित्रः सचित्रश्च चारुचित्रश्च ते समम् ॥ Bhmj_7.475 ॥ आयान्त एव विमुखास्तुल्याभरणवाससः । शरैभर्मिभुजोत्सृष्टैः प्रेताः पेतुर्महीतले ॥ Bhmj_7.476 ॥ तान्वीक्ष्य पतितान्वीरान्क्षीणपुण्यानिव ग्रहान् । कर्णो ऽस्रुपूर्णनयनो रथमन्यं समाददे ॥ Bhmj_7.477 ॥ क्रोधादधिकसंरम्बो युध्यमानो वृकोदरः । तं निर्विकारो विशिखैर्वज्रवेगैरपूरयत् ॥ Bhmj_7.478 ॥ कर्णमाच्छादितं दृष्ट्वा भीमचापच्युतैः शरैः । व्यादिदेशानुजान्सप्त तद्गुप्त्यै कौरवेश्वरः ॥ Bhmj_7.479 ॥ चित्रायुधः शत्रुसहः शत्रुः शत्रुंजयस्तथा । चित्रासुश्चित्रसेनश्च विकेशश्चेति तान्द्रुतम् ॥ Bhmj_7.480 ॥ वीरानभिमुखान्बाणविद्धान्पवननन्दनः । उन्ममाथ रताग्रेभ्यः शैलेभ्यः पादपानिव ॥ Bhmj_7.481 ॥ हतेषु राजपुत्रेषु तेषु विक्रमशालिषु । भीमकर्णशरैः क्षिप्रं बभूव जनसंक्षयः ॥ Bhmj_7.482 ॥ भीमबाणविनिर्भिन्नः संस्तम्भ्याधिरथिर्व्यथाम् । मण्डलीकृतकोदण्डश्चक्रे बाणमयं नभः ॥ Bhmj_7.483 ॥ ततः कर्णशराश्चक्रुर्व्यश्वसूतधनुर्ध्वजम् । एकीभूता इव जवाद्भीमं विस्मयकारिणः ॥ Bhmj_7.484 ॥ सर्वायुधानि संरब्धो विरथस्योपसर्पतः । वैकर्तनश्चकर्तास्य संवर्तक इवोन्नदन् ॥ Bhmj_7.485 ॥ क्षीणायुधो ऽथ द्विरदान्हयांश्च पवनात्मजः । प्राहिणोत्सूतपुत्राय शरैश्चिच्छेद तांश्च सः ॥ Bhmj_7.486 ॥ विषमस्थं रणे कर्णो न जघान वृकोदरम् । वीरः कुन्तीवचः स्मृत्वा सत्यशीला हि साधवः ॥ Bhmj_7.487 ॥ तं स्पृशन्निव चापेन प्रोवाच विनदन्नृपः । mahadbhirmƬhamà युद्धमकृतास्त्रः पुनः कृथाः ॥ Bhmj_7.488 ॥ हंहो बहुभुजो नेयमुचिता तव युद्धभूः । मांसास्तिकूटकुट्टाक सूदशालासु शोभसे ॥ Bhmj_7.489 ॥ अथवा भारयोग्यस्य शरीरस्यास्य ते पशोः । युक्तास्तूवरकाः स्फीताः कानने लब्धवृत्तयः ॥ Bhmj_7.490 ॥ इति ब्रुवाणे राधेये भीमं कृच्छ्रदशाश्रितम् । विलोक्य दूरात्कंसारिः फ्लगुणाय न्यवेदयत् ॥ Bhmj_7.491 ॥ ततो मुहूर्तगणने हेमरेखानुकारिणी । तूर्णं बाणावली कर्णं गाण्डीवपतिताविशत् ॥ Bhmj_7.492 ॥ खाण्डवानलसंक्रान्तशिखयेव भृतो भृशम् । व्याप्तो दुद्राव राधेयो जयोद्धूतध्वजांशुकः ॥ Bhmj_7.493 ॥ ***** भीमसेनप्रवेशः ॥ 19 ॥***** ÃrƬhe सात्यकिरथं कोपतप्ते वृकोदरे । कर्णाय प्राहिणोत्पार्थो नाराचं व्योमवर्त्मना ॥ Bhmj_7.494 ॥ वज्रतुल्यं तमायान्तं दारुणं सर्वभूभुजाम् । दूरादलक्षितो द्रौणिश्चिच्छेदाशु पतत्रिभिः ॥ Bhmj_7.495 ॥ अथार्जुनो बाणशतैर्द्रेणात्मजमपूरयत् । सो ऽपि तत्सायकैर्भिन्नः सेनासंगरमाविशत् ॥ Bhmj_7.496 ॥ ततः कनकपृष्ठानां शराणां धनुषां तथा । रश्मिभिः कोपरचना रटन्तमिव राजकम् ॥ Bhmj_7.497 ॥ विदारयन्नाससाद सूचिव्यूहं धनंजयः । आस्ते महारथैर्गुप्तो यत्र पापो जयद्रथः ॥ Bhmj_7.498 ॥ अत्रान्तरे ÓarajvÃlŤak«itipakÃnanam / अलम्बिषो घनध्वानो गर्जन्सात्यकिमाद्रवत् ॥ Bhmj_7.499 ॥ तं राजवरमायान्तं पूरयन्तं शरैर्दिशः । अवारयन्महानीकं सात्यकिः सत्यपौरुषः ॥ Bhmj_7.500 ॥ तयोः käcanapuÇkhÃbhi÷ शरमालाभिरावृताः । सिक्ता वीररसेनेव दिशः पल्लविता बभुः ॥ Bhmj_7.501 ॥ ततश्चकर्त भल्लेन शिरस्तस्याशु सात्यकिः । मौलिशोणमणिच्छायाच्छुरितेन समाहरन् ॥ Bhmj_7.502 ॥ निहत्यालम्बिपं वीरं प्रवराणां प्रहारिणाम् । शतानि राजपुत्राणां न्यवधीत्पञ्च सात्यकिः ॥ Bhmj_7.503 ॥ क्षपयन्तं कुरुचमूं तं रणे दीप्तविक्रमम् । अभ्यधावद्वीरकेतुर्वीरो भूरिश्रवाः स्वयम् ॥ Bhmj_7.504 ॥ तयोर्विचित्रधनुषोः शरदुर्दिनमेघयोः । गर्जितं चकिताः सर्वे राजहंसा न सेहिरे ॥ Bhmj_7.505 ॥ तौ मिथः शरसंपातनिर्घर्षणसमुत्थितैः । विरेजतुः स्फुलिङ्गौघैः कीटरत्नौरिवाचलौ ॥ Bhmj_7.506 ॥ छित्वा परस्परं चापं स्यन्दनं संप्रमथ्य च । खङ्गचर्मधरौ वीरौ युयुधाते चिराय तौ ॥ Bhmj_7.507 ॥ जवादलक्ष्यवपुषोश्चित्रमण्डलचारिणोः । तयोः स्थगितसंग्रामा वीराः प्रेक्षकतां ययुः ॥ Bhmj_7.508 ॥ ततः सात्यकिमाकृष्य माल्यवद्भिः शिरोरुहैः । हत्वा वक्षसि पादेन सौमदत्तिरपातयत् ॥ Bhmj_7.509 ॥ खड्गेन सात्यकिशिरश्छेत्तुं दृष्ट्वा तमुद्यतम् । उवाच सहसा पार्थं संभ्रान्तः कैटभान्तकः ॥ Bhmj_7.510 ॥ प्रेषितं धर्मराजेन त्वदर्थं वृष्णिपुंगवम् । पश्य शत्रुवशं यातं श्रान्तं सात्यकिमाहवे ॥ Bhmj_7.511 ॥ अनित्यौ सर्वथा नूनं सुभटानां जयाजयौ । यदिमां सात्यकिरपि प्राप्तः क्लीबोचितां दशाम् ॥ Bhmj_7.512 ॥ एष भूरिश्रवास्तूर्णं खड्गेनाखण्डविक्रमः । समुद्यतः शिरो हर्तुं शिष्यस्य तव सात्यकेः ॥ Bhmj_7.513 ॥ उक्ते जनार्दनेनेति प्रहाराभिमुखं भुजम् । भल्लेन भूरिश्रवसो जहार कपिकेतनः ॥ Bhmj_7.514 ॥ कृत्ते दूराददृश्येन भुजस्तम्भे किरीटिना । कालवक्त्रान्निपतितं सात्यकिं मेनिरे जनाः ॥ Bhmj_7.515 ॥ पतन्स भुवि दोर्दण्डः कङ्कणावलिनिःस्वनः । निनादैरिव कौन्तेयं तारतारैरतर्जयत् ॥ Bhmj_7.516 ॥ तस्मिञ्जयद्विपालाने विश्रान्तिसदने क्षितेः । प्रतापमन्दिरस्तम्भे भुजे भुवि निपातिते ॥ Bhmj_7.517 ॥ त्यक्त्वा वामकराकृष्टां सात्यकेर्मूर्धजावलीम् । उवाचानल्पसंकल्पो यूपकेतुर्धनंजयम् ॥ Bhmj_7.518 ॥ अहो वीरव्रतं पार्थ कीदृशं दर्शिनं त्वया । येनान्यरणसक्तस्य च्छद्मना मे हतो भुजः ॥ Bhmj_7.519 ॥ उचितं वा तवैवैतन्मन्त्री यस्य जनार्दनः । जाता हृद्यार्थलोभेन कूटयुद्धविग्धता ॥ Bhmj_7.520 ॥ इत्युक्त्वा वामहस्तेन शरशय्यां विधाय सः । उपविश्य विशन्नन्तः सहितः स्वर्शवृत्तिभिः ॥ Bhmj_7.521 ॥ हुत्वा प्राणानलं बाणैर्भ्रुमध्ये निहितेक्षणः । तेजः प्रविदधे मूर्ध्नि शशिसूर्यानलोत्तरम् ॥ Bhmj_7.522 ॥ ततो बीभत्सुरवदन्निन्दामुखरितान्नृपान् । विह्वलो विषमात्मा च रक्षितः सात्यकिर्मया ॥ Bhmj_7.523 ॥ हन्ता शिष्यस्य सख्युश्च कृत्तहस्तः कृतो यदि । तत्र किं नाम मन्यध्वं निर्देषा यूयमाहवे ॥ Bhmj_7.524 ॥ एको ऽभिमन्युर्निहतः समायैः सर्वपार्थिवैः । श्रान्तश्छिन्नधनुःखड्गस्तत्किं नाम वदन्ति नः ॥ Bhmj_7.525 ॥ इत्युक्तवति कौन्तेये लब्धसंज्ञो ऽथ सात्यकिः । ययाचे प्रणतः पूर्वं रणं प्रायजुषो रिपोः ॥ Bhmj_7.526 ॥ खड्गेन यज्ञशीलस्य वीरस्य यशसां निधेः । वक्त्रं मुक्तावलीभाभिर्जातहासमिवाहरत् ॥ Bhmj_7.527 ॥ स कृष्णेन च भूपालैर्वार्यमाणेन संभ्रमात् । क्रोधादज्ञातवृत्तेन तस्मिन्सात्यकिना हते ॥ Bhmj_7.528 ॥ धिक्शब्दः सर्ववीराणामुत्तस्थौ स्थगिताम्बरः । सौमदत्तेश्च चरितं प्रशशंसुः सुरा दिवि ॥ Bhmj_7.529 ॥ ***** भूरिश्रवसो वधः ॥ 20 ॥ ***** स तेन निर्जितः पूर्वं सोमदत्तो ऽतिमन्युना । आराध्य तपसा देवं रूद्रं त्रिपुरदारणम् ॥ Bhmj_7.530 ॥ लेभे सात्यकिजेतारं भूरिश्रवसमात्मजम् । शेखरं सर्ववीराणां वदान्यं बहुयाजिनम् ॥ Bhmj_7.531 ॥ तस्मिन्निपतिते वीरे जयद्रथवधोत्सुकः । तूर्णं विवेश श्वेताश्वो निबिडं राजमण्डलम् ॥ Bhmj_7.532 ॥ astÃdricƬÃmaïitÃæ गन्तुमिच्छति भास्करे । ददर्श सैन्धवं पार्थो गुप्तं सर्वैर्महारथैः ॥ Bhmj_7.533 ॥ ÃkarïäcitagÃï¬Åvastaæ दूराद्दुःसहागमम् । दृशैव कोपारुणया तस्य दाहमिवाकरोत् ॥ Bhmj_7.534 ॥ ततो विलुलिते सैन्ये परावृत्त इवाम्बुधौ । हतो हतः सिन्धुराजो बभूवेति महास्वनः ॥ Bhmj_7.535 ॥ अथ कर्णकृपद्रौणिदुःशासनसुयोधनाः । सह सर्वैर्महीपालैर्धनंजयमयोधयत् ॥ Bhmj_7.536 ॥ तान्विधाय शरैस्तूर्णं द्वस्तवर्मरथध्वजान् । पातयन्राजवक्त्राणि जिष्णुः सैन्धवमाद्रवत् ॥ Bhmj_7.537 ॥ जयद्रथो ऽपि विजयं विलोक्याच्युतसारथिम् । स निष्कृष्यासकृत्तैस्तैः सायकैस्तमपूरयत् ॥ Bhmj_7.538 ॥ ततो ऽब्रवीन्मधुरिपुर्दिनान्ते सव्यसाचिनम् । छिन्धि सिन्धुपतेः क्षिप्रं शिरो दिव्येन पत्रिणा ॥ Bhmj_7.539 ॥ वृद्धक्षत्त्रः पिता प्रादाद्वरमस्य क्षितौ शिरः । पातयिष्यति यस्तुल्यं तस्यापि निपतिष्यति ॥ Bhmj_7.540 ॥ समन्तपञ्चकाभ्यर्णे पितास्य तपसि स्थितः । तदङ्के पातय रिपोः सिरस्तस्मात्प्रयातु गाम् ॥ Bhmj_7.541 ॥ इत्युक्ते शौरिणा जिष्णुश्छित्त्वा सिन्धुशिरो जवात् । शरेण संध्याध्यानस्थजनकाङ्के न्यपातयत् ॥ Bhmj_7.542 ॥ अङ्कादज्ञासवृत्तस्य क्षिपतस्तच्छिरः क्षितौ । वृद्धक्षत्त्रस्य सहसा पपाताग्रे निजं शिरः ॥ Bhmj_7.543 ॥ ***** जयद्रथवधः ॥ 21 ॥***** तस्मिन्निपतिते वीरे त्रैलोक्याश्चर्यकारिणा । गाण्डीवधन्वना कृष्णो ननादास्फोटयन्दिशः ॥ Bhmj_7.544 ॥ ततो विघटिते व्यूहे कुरुराजवरूथिनी । नौरिवाब्धेर्महावातैर्बभ्रामावर्तनर्तिता ॥ Bhmj_7.545 ॥ भीमो ननर्द तं नादं हतं मत्वा जयद्रथम् । प्रहृष्टः प्रतिजग्राह नानावाद्यं युधिष्ठिरः ॥ Bhmj_7.546 ॥ अक्षौहिणीः सप्त हत्वा हतः पार्थेन सैन्धवः । नूनं न दुर्गं दैवस्य किंचिदित्यूचिरे जनाः ॥ Bhmj_7.547 ॥ निर्विभागे ततो युद्धे प्रवृत्ते नृपतिक्षये । द्रोणं कृपं च विदधे शरैर्जिष्णुः पराङ्मुखम् ॥ Bhmj_7.548 ॥ भीमसायकनिर्भिन्नजिह्वाकर्णं(?) च सात्यकिः । आरुरोह रथं वीरो वितीर्ण हरिणा निजम् ॥ Bhmj_7.549 ॥ मारुतेरवमानं च कलयञ्शतमन्युजः । पुनः प्रतिज्ञां कर्णस्य वृषसेनवधे व्यधात् ॥ Bhmj_7.550 ॥ ततो युधिष्ठिरं प्राप्य तौ च सात्यकिफल्गुणौ । मिथः शशंसुः प्रमदादभिनन्द्य पराक्रमम् ॥ Bhmj_7.551 ॥ कृष्णावथ परिष्वज्य मानन्दं धर्मनन्दनः । तुष्टाव जगतां नाथं विष्णुं विजयकारणम् ॥ Bhmj_7.552 ॥ bëpÃkulastato राजा द्रोणमेत्य सुयोधनः । ऊचे त्वया कृताश्वासो निहतः स जयद्रथः ॥ Bhmj_7.553 ॥ श्रुत्वैतदवदद्द्रोणो निधनायैव दीक्षितः । त्यक्ष्यामि कवचं राजन्नाहत्वा तव वैरिणः ॥ Bhmj_7.554 ॥ आचार्येणेत्यभिहिते सर्वे दुर्योधनानुगाः । प्राणहव्ये रणमखे तस्थुराबद्धनिश्चयाः ॥ Bhmj_7.555 ॥ अथांशुमति याते ऽस्तं दिनकृत्कमलत्विषि । शोणच्छत्र इवाकृष्टे संध्यारक्तसरित्प्लवैः ॥ Bhmj_7.556 ॥ नक्षत्रैस्तारतरलैः कोपकम्पजुषां रणे । हतानां भूभुनां जीवैरिव व्याप्ते नभस्तले ॥ Bhmj_7.557 ॥ तमोभिरावृते व्योम्नि कृपाणवनमेच्कैः । दिव्यास्त्रदग्धैर्मातङ्गैरिव त्रिदिवगामिभिः ॥ Bhmj_7.558 ॥ विस्फुरन्मौलिकेयूरहेमसायककार्मुकाः । चक्रिरे समरं घोरं दुर्योधनमुखाः परैः ॥ Bhmj_7.559 ॥ अर्जुनध्वानगर्जाभिः सिंहनादैश्च मारुतेः । द्रोणकार्मुकनिर्घोषैः पृथिवी समकम्पत ॥ Bhmj_7.560 ॥ अश्रान्तं युध्यमानानां कुरुपाण्डवभूभुजाम् । बभौ साक्षादिवायाता कालरात्रिर्विभावरी ॥ Bhmj_7.561 ॥ प्रापुस्तमांसि वैपुल्यं खड्गेषु द्विरदेषु च । प्रापुस्तमांसि दारिद्र्यं छत्त्रेषु व्यजनेषु च ॥ Bhmj_7.562 ॥ गृध्रभूतोत्सवे तस्मिन्विकराला वसुंधरा । अवर्तमानमानेन तमसेव विदारिता ॥ Bhmj_7.563 ॥ दत्तवेतालतालो ऽभूदकाण्डधृतिखण्डनः । kabandhoddaï¬adordaï¬atÃï¬avìambarotsava÷ // Bhmj_7.564 // शिरस्त्रकङ्कटापातिशस्त्रज्वालाजटा बभुः । तमःपिशाचसंघानां पिङ्गाः श्मश्रुसटा इव ॥ Bhmj_7.565 ॥ तत्र द्रोणो महास्त्रौघैः क्षपयन्राजमण्डलम् । आदीप्तरत्नमुकुटं प्रोच्चकर्त शिनेः शिरः ॥ Bhmj_7.566 ॥ भीमसेनो ऽपि कालिङ्गं राजपुत्रं तरस्विनम् । रथाद्रथमभिप्लुत्य निजघानाशु मुष्टिना ॥ Bhmj_7.567 ॥ तस्य मुष्टिहतस्याजौ पेतुरस्थीनि भूतले । फल्गुन्यश्महतस्येव चिरपक्वस्य शाखिनः ॥ Bhmj_7.568 ॥ कलिङ्गकुलसंहारं कृत्वा तूर्णं वृकोदरः । ध्रुवं च जलधारं च राजपुत्रावदारयत् ॥ Bhmj_7.569 ॥ विधाय विमुखं कर्णं भीमो दुर्योधनानुजम् । निष्पिपेष पदा हत्वा वीरो दुष्करदुर्मदः ॥ Bhmj_7.570 ॥ सोमदत्तस्य तनयं शलं हत्वाथ सात्यकिः । तं पुत्रशोकविधुरं चकार विमुखं शरैः ॥ Bhmj_7.571 ॥ दारयन्तं कुरुचमूं सात्यकिं शरवर्षिणम् । दिशः संपूरयन्बाणैरश्वत्थामा समाद्रवत् ॥ Bhmj_7.572 ॥ क्षपयन्तमनीकानि दृष्ट्वा रुद्रमिवापरम् । निशीथे द्विगुणोत्साहस्तमधावद्धटोत्कचः ॥ Bhmj_7.573 ॥ तस्य नादेन महता दिशः समभिपूरिताः । स्फुटिता यत्र दलशस्तदाश्चर्यमिवाभवत् ॥ Bhmj_7.574 ॥ अश्वत्थाम्नि प्रभाधाम्नि बाणोग्रकिरणे रणे । कुर्वन्घटोत्कचो रेजे राहुजृम्भाविजृम्भितम् ॥ Bhmj_7.575 ॥ शराणां द्रौणिमुक्तानां दिव्यानां समरे रुचः । न कूणितानि नेत्राणि रात्रौ भूतानि सेहिरे ॥ Bhmj_7.576 ॥ अक्षौहिणीं राक्षसानां हैडम्बवशवर्तिनाम् । तटायुधानि दलयन्नेको द्रौणिरयोधयत् ॥ Bhmj_7.577 ॥ छित्त्वा घटोत्कटो हृष्टं चक्रं कालानलप्रभम् । jaghÃnäjanaparvÃïaæ तत्पुत्रं घोरविक्रमम् ॥ Bhmj_7.578 ॥ ततो विमोहनीं मायां द्रौणिः क्रुद्धस्य रक्षसः । छित्त्वा जघान विसिखैर्धृम्नानुजान्रणे ॥ Bhmj_7.579 ॥ कुन्तिभोजसुतान्हत्वा सहस्राणि प्रहारिणाम् । जघान राजपुत्राणां द्रौणिः काल इवाकुलः ॥ Bhmj_7.580 ॥ अत्रान्तरे भीमसेनो बाह्लिकाधिपतेः शिरः । गदया वीरघातिन्या निष्पिपेषाशु मौलिनः ॥ Bhmj_7.581 ॥ ततो जघान संरब्धान्दश दुर्योधनानुजान् । वीरबाहुं दृढरथं नागदन्तमयोभुजम् ॥ Bhmj_7.582 ॥ प्रमाथिनं विरजसं सुहस्तं सुदृढं तथा । हत्वैतान्सप्त गान्धारानवधीत्सुबलात्मजान् ॥ Bhmj_7.583 ॥ निघ्नन्तं कौरवचमूं स्वयं युधि युधिष्ठिरम् । ऐन्द्रवारुणवायव्यैरस्त्रैर्द्रेणो ऽप्ययोधयत् ॥ Bhmj_7.584 ॥ ततः प्रयुक्तं ब्रह्मास्त्रं गुरुणा तज्जिहीर्षया । अवारयदसंरम्भो ब्रह्मास्त्रेणैव धर्मजः ॥ Bhmj_7.585 ॥ सानुगैः पाण्डुतनयैर्गजैरिव सरोजिनीम् । मृद्यमानां चमूं दृष्ट्वा कर्णमूचे सुयोधनः ॥ Bhmj_7.586 ॥ कर्णाकर्णय संग्रामे जयिभिः पाण्डुसूनुभिः । विरावं वध्यमानानां सैन्यानां च तरस्विनाम् ॥ Bhmj_7.587 ॥ तुमुले ऽस्मिन्निरालोके विषमे समुपस्थिते । तेजसामाश्रयः शूर त्वमेवैकः परायणम् ॥ Bhmj_7.588 ॥ प्रणयादिति राधेयो भूभुजा स्वयमर्थितः । उवाच पाण्डुसेनासु क्षिपन्निव शरवलीः ॥ Bhmj_7.589 ॥ वीरशय्यास्थिते भीष्मे शेखरे सर्वधन्विनाम् । राजन्भारः क्रमायातो ममैवायं किमुच्यते ॥ Bhmj_7.590 ॥ अद्य वीरव्रतहरं हरस्यापि किरीटिनम् । पातयाम्येष समरे शक्त्या वासवदत्तया ॥ Bhmj_7.591 ॥ इत्युक्ते सूतपुत्रेण प्रोवाच प्रहसन्कृपः । लोके सूत्यमवीरे ऽस्मिन्नेकस्त्वं वीरतां गतः ॥ Bhmj_7.592 ॥ अहो नु मिथ्या राधेय कथितेन तावमुना । सततं सर्ववीराणां श्रवणौ बधिरीकृतौ ॥ Bhmj_7.593 ॥ कुतस्त्वमश्रुतोदन्त इवायातः पराक्रमी । यदा हतः सिन्धुपतिः कृतवान्न भवांस्तदा ॥ Bhmj_7.594 ॥ दृष्टसारा वयं सर्वे तव पाण्डुसुतस्य च । बलानुसारं युध्यस्व वृथा श्लाघां तु मा कृताः ॥ Bhmj_7.595 ॥ इति शारद्वतेनोक्ते कोपाद्वैकर्तनो ऽब्रवीत् । गर्जन्ति सफलं वीराः प्रावृषेण्या इवाम्बुदाः ॥ Bhmj_7.596 ॥ त्वं तु वृद्ध निराचारो मोहादेवं prabhëase । अन्यपक्षाश्रयः को हि बन्दीवान्यान्प्रशंसति ॥ Bhmj_7.597 ॥ ब्रह्मबन्धो पुनर्द्वेषाद्यद्येवमभिधास्यति । छेतस्यामि जिह्वां कटुकां तदनेनासिना तव ॥ Bhmj_7.598 ॥ इति कर्णेन संरम्भात्कोपितं वीक्ष्य मातुलम् । करवालमथाकृष्य क्रुध्यंस्तं द्रौणिराद्रवत् ॥ Bhmj_7.599 ॥ रुद्रतुल्यं तमायान्तं त्रिजगत्प्रलयक्षमम् । न्यवारयत्स्वयं राजा नयवाग्भिः सगौतमम् ॥ Bhmj_7.600 ॥ द्रोणिकर्णौ प्रसाद्याथ कुरुराजे रणोन्मुखः । विवेश पाण्डवचमूं सह सर्वैर्महारथैः ॥ Bhmj_7.601 ॥ Ãkarïäcitakodaï¬amuktai÷ कर्णशरैस्तथा । अभूद्यौधिष्ठिरं सैन्यं विप्रकीर्णं समन्ततः ॥ Bhmj_7.602 ॥ शरत्वालाकरालं तं कर्णपावकमुत्कटम् । अभ्येत्य पार्थजलदो बाणधाराभिरावृणोत् ॥ Bhmj_7.603 ॥ क्षणादथार्जुनशरच्छिन्नचापरथध्वजः । कर्णः कृपस्यारुहोह रथं भग्नमनोरथः ॥ Bhmj_7.604 ॥ दृष्ट्वा दुर्योधनं वीरं युध्यमानमरातिभिः । जघान päcÃlacamÆæ द्रौणिराहवदुर्मदः ॥ Bhmj_7.605 ॥ सहस्रशो वध्यमानाः क्षत्रकाननवह्निना । päcÃlà द्रोणपुत्रेण हतशेषा दिशो ययुः ॥ Bhmj_7.606 ॥ धृष्टद्युम्नं ततो जित्वा वीरं हत्वास्य चानुगान् । द्रौणिरायोधनं चक्रे कृतान्तोद्यानविभ्रमम् ॥ Bhmj_7.607 ॥ भीमार्जुनाभ्यां सहितः स्वयं राजा युधिष्ठिरः । विद्राव्य कौरवीं सेनां द्रोणशेषामिवाकरोत् ॥ Bhmj_7.608 ॥ सोमदत्तमथायान्तं सात्यकिः पृथुविक्रमम् । अयोधवदसंभ्रान्तः कुमार इव तारकम् ॥ Bhmj_7.609 ॥ तद्बाणशतनिर्भिन्नो व्यथां संस्तम्ब्य सात्यकिः । शरेणाशनितुल्येन विदार्य तमपातयत् ॥ Bhmj_7.610 ॥ ततो द्रोणार्जुनरणे दिव्यास्त्रग्रामदुःसहे । बभौ रक्ताम्बरवती कालरात्रीव शर्वरी ॥ Bhmj_7.611 ॥ ततः किरीटिप्रमुखैर्द्रैणिकृपेरितैः । सैन्यानां भज्यमानानां बभूव भयदो रवः ॥ Bhmj_7.612 ॥ ततो duryodhanÃdeÓÃdgìhe तमसि संततैः । दीपैर्युयुधिरे वीरा गजाश्वेत्सङ्गसङ्गिभिः ॥ Bhmj_7.613 ॥ ते सेने दीपनिकरैरभितो बभतुः क्षणात् । हतानां कणशो यातैस्तेजोभिरिव भूभुजाम् ॥ Bhmj_7.614 ॥ विरेजुस्तान्यनीकानि दीपैः खड्गेषु बिम्बितैः । ज्वलितानि वनानीव नक्तमोषधिमण्डलैः ॥ Bhmj_7.615 ॥ दीपदीप्ता नरेन्द्राणां रत्नाभरणरोचिषः । tama÷ka«aïapëÃïe हेमलेखा इवाबभुः ॥ Bhmj_7.616 ॥ ततो विमर्दनष्टेषु तेषु दीपेषु संगरे । निशीथो यौवनं प्राप वैराण्यपनयैरिव ॥ Bhmj_7.617 ॥ निर्विभागे ततो युद्धे प्रवृत्ते शौर्यशालिनि । स्वयं जिते धर्मजेन सानुगे कौरवेश्वरे ॥ Bhmj_7.618 ॥ मृत्युवीथीमपि प्राप्तं सहदेवमवारयत् । न जघान रणे कर्णः स्मरन्कुन्तीवचो मुहुः ॥ Bhmj_7.619 ॥ ततः कर्णसुतो वीरो वृषसेनो ऽरिवाहिनीम् । viveÓÃstrÃvalÅjvÃlÃlŬhak«attriyakÃnana÷ // Bhmj_7.620 // विद्रावितेषु वीरेषु वृषसेनेन सायकैः । कुपितो द्रौपदो रोषात्कुरुसैन्यं व्यदारयत् ॥ Bhmj_7.621 ॥ वर्तमाने रणे घोरे भारद्वाजस्य पश्यतः । धृष्टद्युम्नो ऽवधीद्वीरं द्रुमसेनं नराधिपम् ॥ Bhmj_7.622 ॥ ततो दुर्योधनगिरा द्रोणकर्णौ महीभुजाम् । कृत्तैः शिरोभिश्चक्राते भुवि पद्माकरानिव ॥ Bhmj_7.623 ॥ dh­«Âadyumnamukhäjitvà क्षपितानीकनायकः । विद्राव्य पाण्डवचमूं कर्णश्चक्रे नृपक्षयम् ॥ Bhmj_7.624 ॥ तं कर्णं सायकानेन किरन्तं तेजसां निधिम् । न सेहिरे परे द्रष्टुं रणे तपनसंभवम् ॥ Bhmj_7.625 ॥ भज्यमानेष्वनीकेषु कर्णेन रणशालिना । जयाशा पाण्डुपुत्राणां सकला तनुतां ययौ ॥ Bhmj_7.626 ॥ अथ कृष्णस्य वचनात्कृष्णरात्रौ घटोत्कचः । अवधीत्त्वरितं कर्णं कृष्णाकोप इवापतन् ॥ Bhmj_7.627 ॥ तस्मिन्नभ्युद्गते दीप्तश्मश्रुजिह्वाविलोचने । वाहिन्यः शतधा जग्मुः प्रतापपतिता इव ॥ Bhmj_7.628 ॥ स तदा जलदच्छायो भ्रुकुटी विद्युदुत्कटः । स्फाराभिः शतधाराभिः पार्थः कर्णमपूरयत् ॥ Bhmj_7.629 ॥ आस्थितस्तप्तहेमाङ्गं चतुर्हस्तशतं रथम् । सर्वाकारस्य लग्नाग्नेर्नीलाद्रेरुपमाक्षमम् ॥ Bhmj_7.630 ॥ दशहस्तपरीणाहं दधानो भासुरं धनुः । दावानलप्रज्वलितं महासालमिवानलः ॥ Bhmj_7.631 ॥ विस्फुरत्स्फारमुकुटो दीप्तजाम्बूनदाङ्गदः । तमःशैलशिखासज्जो बभौ विघटयन्निव ॥ Bhmj_7.632 ॥ अट्टहासपटुर्नादस्तस्याभूत्तमसामिव । तं दृष्ट्वा विकटाज्वालं पाटितानां व्यथारवः ॥ Bhmj_7.633 ॥ विद्रुतेष्वरिसैन्येषु संभोगार्हेषु राजसु । राधेयगिरिरेवास्य जग्राह शरदुर्दिनम् ॥ Bhmj_7.634 ॥ अथाङ्गराजरक्षायै जटासुरसुतो बली । कौरवेश्वरमामन्त्र्य समभ्यायादलम्बुसः ॥ Bhmj_7.635 ॥ ततस्तस्याभवद्धोरः संप्रहारः प्रहारिणा । घटोत्कचेन सश्त्रास्त्रशिलापावकवर्षिणः ॥ Bhmj_7.636 ॥ तयोर्मायामयाश्चर्यकूटप्रकटयोधिनोः । ऊर्जितैः शतशो योधा गर्जितैर्व्यसवो ऽभवत् ॥ Bhmj_7.637 ॥ रथाद्रथमभिद्रुत्य ततो भैमिरलम्बुसम् । दोर्भ्यां मित्त्रमिवालिङ्ग्य gìhagìhamapŬayat // Bhmj_7.638 // तस्य ni«pŬyamÃnasya निर्ययुः स्रोतसां मुखैः । सधूमाः सानलज्वालाः सशब्दं शोणितच्छटाः ॥ Bhmj_7.639 ॥ ततो भुवि विनिष्पिष्य राविणं तं घटोत्कचः । उद्धृत्य तच्छिरो वेगाद्दुर्योधनमथाययौ ॥ Bhmj_7.640 ॥ तमुवाच हतो ऽयं ते मया बन्धुर्निशाचरः । प्रियस्य पातय शिरः पुनरेव नृपाधम् ॥ Bhmj_7.641 ॥ उक्त्वैतत्कर्णमभ्यायाद्विनदन्रजनीचरः । चण्डानिलसमुद्धूतः कालमेव इवाकुलः ॥ Bhmj_7.642 ॥ ***** अलम्बुसवधः ॥ 22 ॥ ***** ततः प्रवृत्ते समरे घोरे राधेयरक्षसोः । रामरावणसंग्राममस्मरन्विबुधा दिवि ॥ Bhmj_7.643 ॥ स्तम्भप्रमाणैर्विशखैर्ज्वलितैरुल्मुकैरिव । विद्धो ऽपि रक्षसा कर्णो न चचाल महाशयः ॥ Bhmj_7.644 ॥ अथ क्रोधविनिर्मुक्तैर्विपुलैः कर्णसायकैः । निर्भिन्नो राक्षसश्चक्रं प्राहिणोत्कर्णपावकम् ॥ Bhmj_7.645 ॥ प्रेक्ष्य चायत्सहस्रारं तेजःपिञ्जरिताम्बरम् । चकार खण्डशश्चक्रं कर्णः सावेगमाशुगैः ॥ Bhmj_7.646 ॥ ततो घटोत्कचः कोपान्मायां कृत्वा विमोहनीम् । पिष्ट्वा सूतध्जरथं विशालमविशन्नभः ॥ Bhmj_7.647 ॥ शान्ततेजोमये वह्नौ तारा तारास्थिसंकुले । व्योम श्मशाने तस्यासन्मत्तवेतालकोटयः ॥ Bhmj_7.648 ॥ मुहुर्गजो मुहुः सिंहः क्षणं मेघः क्षणं गिरिः । सर्वभूतमहाकायो वर्षन्स विपुलाः शिलाः ॥ Bhmj_7.649 ॥ भुवो वह्निं दिवः शस्त्रं दिग्भ्यो राक्षसमण्डलम् । विसृजन्कुरुसेनासु वैकर्तनमयोधयत् ॥ Bhmj_7.650 ॥ ततो विधूय तां मायां कर्णो दिव्यास्त्रतेजसा । निर्दहन्पाण्डवचमूं रक्षो विव्याध सायकैः ॥ Bhmj_7.651 ॥ हेडिहन्पाण्डव यातुधानान्सहस्रशः । कर्णो धनुष्मतां धुर्यो विबभौ रामविक्रमः ॥ Bhmj_7.652 ॥ a«ÂëÂacakrÃmaÓaniæ कालजिह्वविभीषणाम् । भैमः ससर्ज कर्णाय स्वयं रुद्रेण निर्मिताम् ॥ Bhmj_7.653 ॥ विसृष्टा राक्षसेन्द्रेण शैलसंघप्रमाथिनी । सा भस्मसान्महाघोषा रथमाधिरथेर्व्यधात् ॥ Bhmj_7.654 ॥ ततो ऽपरं समास्थाय स्यन्दनं सूतनन्दनः । piÓÃcavadanÃnanyäjaghÃna पिशिताशिनः ॥ Bhmj_7.655 ॥ विरथः कोपहुतभुग्ज्वालावलयितेक्षणः । घटोत्कचो महामायः पुनरन्तरधीयत ॥ Bhmj_7.656 ॥ अत्रान्तरे राक्षसेन्द्रो बकस्य दयितः सखा । सुयोधनाभ्यनुज्ञातो बीममायादलायुधः ॥ Bhmj_7.657 ॥ हयानां हस्तिकर्णानां पिशाचमुखवर्चसाम् । युक्ते शतेन गम्भीरनिर्घोषे स्यान्दने स्थितम् ॥ Bhmj_7.658 ॥ तं भीमः प्रतिजग्राह संरम्भगुरुगर्जितम् । सिद्धमन्त्र इवाकम्पो वीरो वेतालमुत्थितम् ॥ Bhmj_7.659 ॥ आकीर्यमाणो घोरेण शिलशस्त्रस्त्रवर्षिणा । राक्षसेन गदां भीमः प्राहिणोत्तद्वधाशया ॥ Bhmj_7.660 ॥ तां गदां गदया रक्षो हत्वा जाम्बूनदाङ्गदाम् । नदन्नकालजलदध्वानधीरः खमाविशत् ॥ Bhmj_7.661 ॥ अलायुधेन संसक्तं रजन्यां कूटयोधिना । भीमं दृष्ट्वा क्षणं कृष्णः संदेहाकुलितो ऽभवत् ॥ Bhmj_7.662 ॥ ततः शौरेर्गिरा वीरः प्रवरो रौद्रकर्मणाम् । अलायुधं समभ्यायात्त्यक्त्वा कर्णं घटोत्कचः ॥ Bhmj_7.663 ॥ तयोः संरब्धयोर्व्योम्नि संनिपातो घनस्वनः । अभूद्भृशं शिलाशस्त्रनिर्घर्षोद्धूतपावकः ॥ Bhmj_7.664 ॥ चिताग्निपङ्गलश्मश्रुजटाभीषणयोस्तयोः । दन्तनिष्पेषसंजाताः स्फुलिङ्गा इव बभ्रमुः ॥ Bhmj_7.665 ॥ अग्निकुण्डोपमानाभ्यां कुण्डलाभ्यां विराजितम् । अलायुधस्याशु शिरश्चिच्छेद च घटोत्कचः ॥ Bhmj_7.666 ॥ ***** अलायुधवधः ॥ 23 ॥ ***** तं हत्वा विनदन्घोरं हैडिम्बो घोरविक्रमः । द्रुतं कर्णं समभ्येत्य Óilavar«airatìayat // Bhmj_7.667 // वैकर्तनो ऽपि पार्थानां क्षपयित्वा वरूथिनीम् । घटोत्कचसंभ्रान्तः शरजालैरपूरयत् ॥ Bhmj_7.668 ॥ अथास्त्रेण रथं हत्वा कर्णस्य रजनीचरः । त्रिजगन्मोहनीं मायां समादायाविशन्नभः ॥ Bhmj_7.669 ॥ उल्मुकैरायुधैर्वृक्षैः शिलाभिः पर्वतैस्तथा । स जघान महाघोषः कौरवाणामनीकिनीम् ॥ Bhmj_7.670 ॥ निशीथे सर्ववीरेषु युध्यमानेषु रक्षसा । दुद्रुवुः पृथिवीपाला भग्नस्यन्दनकुञ्जराः ॥ Bhmj_7.671 ॥ संहारे सर्वयोधानां तस्मिन्नतिभयंकरे । निष्कम्पः समरे कर्णः सायकैः खमपूरयत् ॥ Bhmj_7.672 ॥ गगने विध्यमानानां शिलानां कर्णमार्गणैः । ज्वालाजालजटालानामभूच्चटचटारवः ॥ Bhmj_7.673 ॥ ततः परिघनिस्त्रिंशशतघ्निप्रासमुद्गराः । सत्रिशूलगदाचक्रभुसुण्डिशरतोमराः ॥ Bhmj_7.674 ॥ कर्णानने राक्षसेन प्रास्त विषमयोधिना । चक्रिरे कौरवानीकं हतं कालशतैरिव ॥ Bhmj_7.675 ॥ विद्रुते च तथा सैन्ये रक्तकुल्यावरोहिनि । विद्यमाने निराधारे राधेये धैर्यशालिनि ॥ Bhmj_7.676 ॥ स्वस्तीत्युक्त्वा प्रयातेषु व्योम्नः सिद्धसुरर्षिषु । अकम्पत जगत्सर्वं राक्षसेन्द्रस्य मायया ॥ Bhmj_7.677 ॥ युध्यमानं ततो वीरं कर्णमभ्येत्य कौरवः । अवदत्सर्वसंहारसंत्रासायासकातरः ॥ Bhmj_7.678 ॥ त्वयार्जुनवधे शक्तिर्धार्यते किमनर्थका । अस्मिन्निशीथे को ह्यस्मान्मुच्यते यः पुनर्जयेत् ॥ Bhmj_7.679 ॥ एतदाकर्ण्य राधेयः शक्रदत्तां महाप्रभाम् । एकवीरवधायत्तां सुचिरं परिरक्षिताम् ॥ Bhmj_7.680 ॥ दारणीं दैत्यसङ्घानामुत्ससर्ज नभस्तले । यस्या ज्वालावलीधाम्ना सीमन्तितमिवाभवत् ॥ Bhmj_7.681 ॥ तेजस्विनो राक्षसस्य दृढं वक्षो विदार्य सा । जगाम त्रिदिवं दीप्ता प्राणशक्तिरिवापरा ॥ Bhmj_7.682 ॥ दग्धमायस्तदा क्षिप्रं हैडिम्बो मन्दराकृतिः । पतन्निर्भिन्नहृदयः पिपेष कुरुवाहिनीम् ॥ Bhmj_7.683 ॥ ***** रात्रियुद्धे घटोत्कचवधः ॥ 24 ॥ ***** हते घटोत्कचे वीरे दशकण्ठपराक्रमे । प्रहृष्टाः कुरवः कर्णं रामोपममपूजयन् ॥ Bhmj_7.684 ॥ शक्तिहीने ततः कर्णे नदत्कालियसूदनः । विष्णो पाण्डवानीके ननर्तानन्दनिर्भरः ॥ Bhmj_7.685 ॥ वलत्पीतांशुकास्तस्य नृत्यतो विबभुर्भुजाः । स्फूर्जतिकञ्जल्कपटला वातलोला इव द्रुमाः ॥ Bhmj_7.686 ॥ तमूचे निन्दयन्पार्थो हैडिम्बवधदुःखितः । को ऽयं विषादसमये प्रहर्षस्ते जनार्दन ॥ Bhmj_7.687 ॥ श्रुत्वैतदब्रवीत्कृष्णो जितः कर्णो ऽधुना सखे । हैडिम्बवपुषः प्राणश्चिन्ताचपलचेतसः ॥ Bhmj_7.688 ॥ शक्तिश्च कर्णदोर्दण्डात्समं याता जयाय वः । एकलव्यजरासंधशिशुपालादयो मया ॥ Bhmj_7.689 ॥ पुरा युद्धमिदं ज्ञात्वा दुर्जयाः शक्तिभिर्हताः । एवमेव रणे कर्णो न जेयस्त्रिदशैरपि ॥ Bhmj_7.690 ॥ किं पुनर्घोरया पार्थ शक्त्या वासवदत्तया । त्वयि nots­«ÂaväÓaktiæ सततं मोहितो मया । कर्ण प्रतिनिशं पापैः प्रेर्यमाणो ऽपि कौरवैः ॥ Bhmj_7.691 ॥ इत्युक्तवति दाशार्हे सिद्धवीरवधार्दिताः । निर्विभागं युयुधिरे क्रोधान्धाः कुरुपाण्डवाः ॥ Bhmj_7.692 ॥ हैडिम्बे निहते राजा शोकतप्तो युधिष्ठिरः । आश्वासितः केशवेन कुपित्तः कर्णमाद्रवत् ॥ Bhmj_7.693 ॥ नृपैरनुगतः सर्वैः प्रविष्टः कुरुवाहिनीम् । अभ्येत्य भगवान्व्यासो dharmarÃjamabhëata // Bhmj_7.694 // दिष्ट्या नाधिरथेः शक्त्या कृतं जगदनर्जुनम् । अधुना वीर युध्यस्व निःसंरम्भमनाकुलः ॥ Bhmj_7.695 ॥ इतश्चतुर्भिर्दिवसैर्न भविष्यन्ति भूमिपाः । धर्मवीर त्जज क्रोधं सदा धर्मानुगो जयः ॥ Bhmj_7.696 ॥ इत्युक्त्वान्तर्हिते व्यासे भीमार्जुनयुधिष्ठिराः । चक्रिरे समरं घोरं द्रोणकर्णकृपादिभिः ॥ Bhmj_7.697 ॥ सा कालरात्रिः शूराणामुत्सवो यक्षरक्षसाम् । सहस्रयामतां याता त्रियामाबून्महीभुजाम् ॥ Bhmj_7.698 ॥ ततो निद्राकुले सैन्ये शान्ते शस्त्रकृतक्षते । दृष्ट्वा जगाद कारुण्याच्छ्वेताश्वो यशसां निधिः ॥ Bhmj_7.699 ॥ मुहुर्ते ऽस्मिन्निरालोके खिन्नाः सर्वे महारथाः । क्षणं भजन्तु विश्रान्तिं निद्रामुकुलितेक्षणाः ॥ Bhmj_7.700 ॥ इत्युक्ते सैनिकाः सर्वे प्रशंसन्तो धनंजयम् । क्षणं गजरथस्कन्दनिष्ण्णास्तत्यजुः श्रमम् ॥ Bhmj_7.701 ॥ निःस्यन्दनागतुरगा निस्चलच्छत्रचामराः । अङ्कन्यस्तायुधभाटास्ताः सेना निश्चला भभुः ॥ Bhmj_7.702 ॥ अथोद्ययौ व्योमकृपाणपट्टदन्तत्सरुः कान्तिसरिन्मरालः । चन्द्रो जगत्कुञ्जरकर्णशङ्खो दिगङ्गनामण्डनदर्पणश्रीः ॥ Bhmj_7.703 ॥ ततः समस्तवीराणां संमुखाहवपातिनाम् । यशोभिरिव शीतांशुरंशुभिर्द्यामपूरयत् ॥ Bhmj_7.704 ॥ तुषारहररुचिरैः किरणैरमृतत्विषः । चामरैरिव भूपाला वीज्यमानाः क्षणं बभुः ॥ Bhmj_7.705 ॥ शरेष्वङ्कुरितश्चन्द्रः सान्द्रं पल्लवितोमिंषु । हरेषु फुल्लितो राज्ञां शङ्खेषु फलितो ऽभवत् ॥ Bhmj_7.706 ॥ प्रतिबिम्बगतो रक्ततटिनीषु निशाकरः । बभौ संध्यासवेनेव घूर्णमानारुणच्छविः ॥ Bhmj_7.707 ॥ ततः क्षीणे क्षपाकाले ध्वजिनी राजयक्ष्मणि । उद्ययौ शोणिताताम्रो भगवान्वासरेश्वरः ॥ Bhmj_7.708 ॥ ***** चतुर्थदिवसे रात्रियुद्धम् ॥ 25 ॥ ***** दुर्योधनेन वाक्यल्यैरर्दितः कुम्भसंभवः । ततो ददाह दिव्यास्त्रैरनस्त्रज्ञानपि क्रुधा ॥ Bhmj_7.709 ॥ पुनः प्रवृत्ते समरे निर्मर्यादे जगत्क्षये । द्रोणेन वध्यमानानामानन्दस्तुमुलो ऽभवत् ॥ Bhmj_7.710 ॥ तस्मिन्नकालकल्पान्ते रुद्रः किं वापुषामुना । संहर्तुमुद्यतो लोकानित्यूचुर्व्योमचारिणः ॥ Bhmj_7.711 ॥ cedisomakapäcÃlamatsyakekayas­¤jayÃ÷ / न शर्म लेभिरे वीराः pŬità द्रोणसायकैः ॥ Bhmj_7.712 ॥ ततो विराटद्रुपदौ भारद्वाजं शितैः शरैः । संच्छाद्य चक्रतुः क्षिप्रं विस्मयं तव धन्विनाम् ॥ Bhmj_7.713 ॥ द्रोणो ऽथ पार्षतसुतान्हत्वा विपुलविक्रमान् । kaïÂhäjahÃra भल्लाभ्यां विराटद्रुपदौ समम् ॥ Bhmj_7.714 ॥ ***** विराटद्रुपदवधः ॥ 26 ॥ ***** matsyapäcÃlasenÃsu भग्नासु पवनात्मजः । धृष्टद्युम्नमुखैः सार्धं द्रोणानीकमुपाद्रवत् ॥ Bhmj_7.715 ॥ कर्णसौबलहार्दिक्यदुःशासनमुखास्ततः । भीमपार्षतसैनेयफल्गुनाद्यानयोधयन् ॥ Bhmj_7.716 ॥ संघट्टः सर्ववीराणां तुमुले संप्रहारिणि । आयात्सोल्लोलकीलालकुल्या कल्लोलमालिनी ॥ Bhmj_7.717 ॥ päcÃlacedimatsyÃnÃæ कुर्वाणां कदनं रणे । द्रोणं विलोक्य kaæsÃrirbabhëe पाण्डुनन्दनम् ॥ Bhmj_7.718 ॥ जामदग्न्यस्य शिष्यो ऽयं प्रवृद्धः क्षत्रियानलः । दिव्यास्त्रदुःसहशिखः सोढुं नः केन पार्यते ॥ Bhmj_7.719 ॥ सर्वात्मना युध्यमानो दुर्जयः सायुधो गुरुः । उद्यतः कर्तुमद्यैव जाने निष्पाण्डवं जगत् ॥ Bhmj_7.720 ॥ पुत्रं तु निहतं श्रुत्वा ध्रुवमेष न योत्स्यते । तस्माद्युक्तिमुपाश्रित्य जये नीतिर्विधीयताम् ॥ Bhmj_7.721 ॥ श्रुत्वैतदर्जुने कर्णौ पिधायाधोमुखस्थिते । कथंचिदभ्युपगमान्मूके पाण्डवभूपतौ ॥ Bhmj_7.722 ॥ अश्वत्थामाभिधं हत्वा गदया मदकुञ्जरम् । उच्चैः पुत्रवधं भीमो द्रोणमश्रावयत्पुरः ॥ Bhmj_7.723 ॥ लज्जमानेन भीमेन व्याहृतं भृशमप्रियम् । दुर्जयं तनयं मत्वा द्रोणो मेने न तत्तथा ॥ Bhmj_7.724 ॥ स प्रविश्याथ päcÃlÃndh­«ÂadyumnajighÃæsayà / जघान वीरयोधानां रथानामयुतानि ष ॥ Bhmj_7.725 ॥ cedipäcÃlamatsyÃnÃæ ब्रह्मस्त्रेणोग्रविक्रमः । प्रयुतान्यदहत्क्रुद्धो द्रोणो रुद्र इवापरः ॥ Bhmj_7.726 ॥ निघ्नन्प्रभद्रकान्वीरान्सोमकाश्च प्रहारिणः । चतुर्वर्षशतो दर्पाद्युवेव विचचार सः ॥ Bhmj_7.727 ॥ ऋषयो ऽथ समभ्येत्य तं क्रूरतरकारिणम् । तस्मादवारयन्घोराल्लोकसंहारवैशसात् ॥ Bhmj_7.728 ॥ मुनिसंघे गते व्योम्ना द्रोणो भीमवचः स्मरन् । युधिष्ठिरं शङ्कितधीरपृच्छत्सत्यविक्रमम् ॥ Bhmj_7.729 ॥ गोविन्देनार्थितो यत्नाल्लोकसंहारशान्तये । युधिष्ठिरस्तदेवोक्त्वा स्वैरं hastÅtyabhëata // Bhmj_7.730 // अस्पृशन्तो हया भूमिमवहन्ये युधिष्ठिरम् । ते नीचगामिनस्तूर्णमसत्यगुरवो ऽभवन् ॥ Bhmj_7.731 ॥ ततः सविषनाराचैर्निर्भिन्न इव मर्मसु । निश्चित्यात्मवधं द्रोणश्चित्रार्पित इवाभवत् ॥ Bhmj_7.732 ॥ तं जिह्वादीप्तविशिखो धृष्टद्युम्नो ऽवदद्द्रुतम् । अहो तनु ब्राह्मणो भूत्वा पिशिताशीव निष्कृपः । करोषि कलुषं कर्म निहते ऽपि प्रिये सुते ॥ Bhmj_7.733 ॥ तच्छ्रुत्वा सहसा द्रोणस्त्यक्त्वा चापं सह क्रुधा । दत्त्वा सर्वाभयं मौनी ददर्श ज्योतिरान्तरम् ॥ Bhmj_7.734 ॥ तस्य षट्कोशसंघस्य संपुटत्रयपातनात् । ब्रह्मरन्ध्रविनिष्क्रान्तं ज्योतिर्व्योम समाविशत् ॥ Bhmj_7.735 ॥ अत्रान्तरे समाकृष्य धृष्टद्युम्नः शिरोरुहैः । क्रोधान्धः पाण्डुतनयैर्वार्यमाणो ऽपि संभ्रमम् ॥ Bhmj_7.736 ॥ गुरोरकृष्टशस्त्रस्य धाम्नि संक्रान्ततेजसः । शिरो जहार खड्गेन धिक्कृतः स्रवराजभिः ॥ Bhmj_7.737 ॥ ***** द्रोणवधः ॥ 27 ॥ ***** हते रुक्मरथे वीरे गुरौ सर्वधनुष्मताम् । संभ्रान्ता दुद्रुवुः सर्वे कौरवाणां महारथाः ॥ Bhmj_7.738 ॥ भग्नं कुरुबलं दृष्ट्वा शङ्कितो द्रोणनन्दनः । किमेतदिति पप्रच्छ साश्रुनेत्रं सुयोधनम् ॥ Bhmj_7.739 ॥ तस्मिन्नधोमुखे दुःखाद्धोरं वक्तुमनीश्वरे । तत्प्रेरितः पितृवधं गौतमो ऽस्मौ न्यवेदयत् ॥ Bhmj_7.740 ॥ श्रुत्वा स वैशसं घोरं छद्मना विहितं गुरौ । päcÃlyena नृशंसेन जज्वाल क्रोधवह्निना ॥ Bhmj_7.741 ॥ तस्य निःश्वसतः कोपात्कालस्येव दिधक्षतः । संरम्भः सर्वभूतानां बभूवातिभयंकरः ॥ Bhmj_7.742 ॥ निष्पिष्यपाणिना पाणिं सो ऽब्रवीत्साश्रुलोचनः । अहो ममापि जनकः केशग्रहणमाप्तवान् ॥ Bhmj_7.743 ॥ घातयित्वा मृषावादी गुरुं राजा बकव्रतः । मयि जीवति कौन्तेयः कथं प्राप्स्यति मेदिनीम् ॥ Bhmj_7.744 ॥ अद्य मत्कोपनिर्दग्धे पाण्डुपुत्रे सराजके । भार्गवस्य स्मरिष्यन्ति वीराः क्षत्त्रकुलच्छिदः ॥ Bhmj_7.745 ॥ कृत्वाद्य पार्षतपशुं क्रोधाग्नेरुपहारताम् । अकृष्णपार्थां पृथिवीमेषो ऽहं कर्तुमुद्यतः ॥ Bhmj_7.746 ॥ पुरा मह्यं पिता प्रादादस्त्रं नारायणोदितम् । तेनाद्य संहृतांल्लोकान्मया पश्यन्तु खेचराः ॥ Bhmj_7.747 ॥ इत्युक्त्वा संदधे धीप्तं तदस्त्रं नियतः शुचिः । येनाश्वत्थदलालोला विचचालजगत्त्रयी ॥ Bhmj_7.748 ॥ ततो ननाद मन्थाद्रिक्षुभिताम्भोधिनिःस्वनम् । द्रौणिर्येन दिशः सर्वा ययुः शकलतामिव ॥ Bhmj_7.749 ॥ ततो व्यथितमालोक्य स्वसैन्यं श्वेतवाहनः । जगाद धर्मतनयं श्वसन्ननुशयाकुलः । व्याजाद्विभवलुब्धेन शिष्येण निहतो गुरुः ॥ Bhmj_7.750 ॥ इति प्रलापमुखरे सुरराजसुते गुरोः । कोपादाताम्रनयनः प्रोवाच पवनात्मजः ॥ Bhmj_7.751 ॥ न नाम मुनिवत्पार्थ क्षत्त्रियो वक्तुमर्हसि । घोरापकारे कः शत्रौ रणे न्यायमुपेक्षते ॥ Bhmj_7.752 ॥ अस्मिन्मम भुजे वीरे गदाप्रणयिनि स्थिते । त्वयि कृष्णे च किं नाम द्रौणिश्लाघाभिनन्द्यते ॥ Bhmj_7.753 ॥ इत्युक्ते भीमसेनेन pÃr«ator'junamabravÅt / लोकान्तको विकर्मस्थो ब्रह्मबन्धुर्हतो मया ॥ Bhmj_7.754 ॥ ब्रह्मास्त्रेण हतो येन मुक्तवर्मा पृथग्जनः । सर्वोपायैः स हन्तव्यो ऽसुरवद्विश्वकण्टकः ॥ Bhmj_7.755 ॥ त्वया हतः कथं भीष्मः स च प्राग्ज्योतिषेश्वरः । पितुः सखा किमेतेन गहना वीरवृत्तयः ॥ Bhmj_7.756 ॥ धृष्टद्युम्नवचः श्रुत्वा तिर्यग्जिह्मीकृतेक्षणः । निःश्वस्य कोपसंतप्तो धिग्धिगित्यर्जुनो ऽब्रवीत् ॥ Bhmj_7.757 ॥ लज्जानते धर्मसुते मूकीभूतेषु राजसु । सात्यकिः कोपसंतप्तो dh­«Âadyumnamabhëata // Bhmj_7.758 // बत पाप वयं सर्वे ये गुरुघ्नं पुरः स्थितम् । svastivatpratibhëante हन्तव्यं त्वां प्रयत्नतः ॥ Bhmj_7.759 ॥ इत्युक्तवति शैनेये जगाद द्रुपदात्मजः । अहो नु परदोषज्ञो निर्देष इव bhëase ॥ Bhmj_7.760 // भूरिश्रवाः प्रायगतः कृत्तबाहुः किरीटिना । नृशंस पतिताचार केनान्येन निपातितः ॥ Bhmj_7.761 ॥ नैतद्वाच्यं त्वया भूपो बाणैस्त्वामन्यथा शितैः । करोमि शिक्षागुरुभिर्विनयावनिवर्तिनम् ॥ Bhmj_7.762 ॥ इति ब्रुवाणौ संरम्भात्तौ मिथो हन्तुमुद्यतौ । नि(न्य)वारयत्कृष्णगिरा भीमसेनः सहानुजैः ॥ Bhmj_7.763 ॥ ततः क्षणात्समावृत्ते कुरुराजबलार्णवे । द्रोणात्मजास्त्रपिहिता नालक्ष्यन्त दिशो दश ॥ Bhmj_7.764 ॥ नारायणास्त्रनिःसृतैः प्रदीप्तायुधमण्डलैः । बध्यमानाल्पशेषाभूत्पाण्डवानामनीकिनी ॥ Bhmj_7.765 ॥ तस्मिन्नायुधसंघर्षजातज्वालाशताकुले । घोरे सुभटसंहारे त्रस्तो राजा युधिष्ठिरः ॥ Bhmj_7.766 ॥ उवाच पार्षतमुखान्वीक्षमाणः किरीटिनम् । पलायन्तामितः सर्वे महद्भयमुपस्थितम् ॥ Bhmj_7.767 ॥ माध्यस्थ्यमास्थितो जिष्णुः कोपितो निधनाद्गुरोः । येनाभिमन्युर्वृद्धेन व्याजाद्बालो निपातितः ॥ Bhmj_7.768 ॥ सत्यजित्प्रमुखा येन हतास्ते ते महारथाः । दुर्भेद्यं कवचं प्रादाद्दिव्यं दुर्योधनाय यः ॥ Bhmj_7.769 ॥ क्रियतां नाधुना युद्धं स्वस्ति पार्थाय धीमते । एवं वह्निं प्रवेक्ष्यामि द्रौणिं कालं सहेत कः ॥ Bhmj_7.770 ॥ इत्युक्ते धर्मराजेन भुजावुत्क्षिप्य केशवः । उच्चैरुवाच bhÆpÃläjvalitÃnstratejasà // Bhmj_7.771 // भो भोः शस्त्रं परित्यज्य रथेभ्यो व्रजत क्षितिम् । अस्त्रेणानेन हन्यन्ते न विशस्त्रा भुवि स्थिताः ॥ Bhmj_7.772 ॥ इति ब्रुवाणे संरम्भात्सावेगं कैटभद्विषि । भीमो babhëe भूपालानभयं कर्तुमर्हथ ॥ Bhmj_7.773 ॥ एषो ऽहं समयप्रख्यां गदामादाय दंशितः । द्रौणिमभ्युद्यतो हन्तुं पश्यन्तु कुरुपाण्डवाः ॥ Bhmj_7.774 ॥ इति गर्जन्तमायान्तं पावनिं द्रोणनन्दनः । hasanmƬho ऽयमित्युक्त्वा शरजालैरपूरयत् ॥ Bhmj_7.775 ॥ ततो नारायणास्त्रेण दह्यमानाः समन्ततः । अवातरन्वाहनेभ्य शस्त्राण्युत्सृज्य भूमिपाः ॥ Bhmj_7.776 ॥ रथे स्थितं युध्यमानं भीमसेनमसंभ्रमात् । अस्त्रज्वालावलीचक्रमेकीभूतं समापतत् ॥ Bhmj_7.777 ॥ प्रजवाग्निशिखाकूटसंघट्टन्तरितं क्षणात् । अर्जुनो भीममालोक्य वरुणास्त्रमवासॄजत् ॥ Bhmj_7.778 ॥ नारायणास्त्रदहनैस्तदस्त्रमभितो हतम् । मोधीकृतं क्षणेनाभूदप्रयुक्तमिवाम्बरे ॥ Bhmj_7.779 ॥ महास्त्रसंकटे घोरे वर्तमानं वृकोदरम् । अवरुह्य रथात्कृष्णौ द्राग्भुजाभ्यां विकृष्य तम् ॥ Bhmj_7.780 ॥ शस्त्रं हृत्वा बलाद्वीरं नीत्वाशु स्यन्दनाद्भुवम् । वीरौ चित्रोज्ज्वलौ हृष्टौ तस्थातुः कृष्णपाण्डवौ ॥ Bhmj_7.781 ॥ अस्त्रे ततः स्वयं शान्ते प्रसन्ने भुवनत्रये । ऊचे दुर्योधनो द्रौणिं पुनरस्त्रं प्रयुज्यताम् ॥ Bhmj_7.782 ॥ द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा द्रौणिराकुलः । शरैश्वकार päcÃlamatsyakekayasaæk«ayam // Bhmj_7.783 // स सात्यकिं पार्षतं च जित्वा विद्राव्य वाहिनीम् । जघान पौरवं वीरं राजानं च सुदर्शनम् ॥ Bhmj_7.784 ॥ पाण्डुसैन्येषु भग्नेषु द्रौणिं पश्चादभिद्रुतम् । अवारयत्स्वयं क्रुद्धो बाणवर्षैर्धनंजयः ॥ Bhmj_7.785 ॥ प्रादुश्चक्रे ततो घोरं ज्वालावलयिताम्बरम् । आग्नेयमस्त्रं लोकानां क्षयाय द्रौणिरुद्यतः ॥ Bhmj_7.786 ॥ अथ käcanasaænÃhauriva सर्वे समावृताः । महास्त्रतेजसा व्याप्ताः पेतुर्भूमिभृतां वराः ॥ Bhmj_7.787 ॥ अस्त्रेणाक्षौहिणीं दग्धां वह्निव्याप्तो धनंजयः । दृष्ट्वा प्रादुश्चकारोग्रं ब्रह्मास्त्रं तत्प्रशान्तये ॥ Bhmj_7.788 ॥ अस्त्रे तिरोहिते तस्मिन्विमुक्तौ केशवार्जुनौ । दृष्ट्वा द्रोणसुतः क्रुद्धो dhigastrÃïÅtyabhëata // Bhmj_7.789 // अत्रान्तरे ज्ञानसहस्ररश्मिरपारवेदामृतसिन्धुसेतुः । सरस्वतीमानसराजहंसः कृष्णो ऽप्यकृष्णो मुनिराजगाम ॥ Bhmj_7.790 ॥ रथं समुत्सृज्य तमुग्रकर्मा प्रणम्य पप्रच्छ गुरोस्तनूजः । अस्त्राणि दिव्यान्यफलानि कस्मात्पार्थे सकृष्णे भगवन्गतानि ॥ Bhmj_7.791 ॥ पृष्टः कोपाकुलेनेति तमुवाच मुनीश्वरः । वीरौ कृष्णार्जुनावेतौ नरनारायणावृषी ॥ Bhmj_7.792 ॥ षष्टिं वर्षसहस्राणि तपः कृत्वा पिनाकिनम् । नारायणस्तोषयित्वा लेभे तत्तुल्यतां पुरा ॥ Bhmj_7.793 ॥ स एष दुर्जयः कृष्णः स्वयं लिङ्गार्चनव्रतः । द्रौणे त्वमपि रुद्रांशस्तस्मान्मा विक्रियां गमः ॥ Bhmj_7.794 ॥ एतद्व्यासवचः श्रुत्वा शान्तमन्युर्गुरोः सुतः । धिया रुद्रं नमस्कृत्य देवौ कृष्णावमन्यत ॥ Bhmj_7.795 ॥ ततो ऽवहारे सैन्यानां विहिते कुरुपाण्डवैः । निवृत्तः समरात्पार्थः पथि व्यासं व्यलोकयत् ॥ Bhmj_7.796 ॥ तं नमस्कृत्य पप्रच्छ भगवन्समरे पुरः । दृष्टो मया शूलहस्तः पुरुषो दहनद्युतिः ॥ Bhmj_7.797 ॥ तच्छूलिनःसृतैर्दीप्तैरसंख्यैः शूलमण्डलैः । कुरुसेना मया दृष्टा दह्यमाना समन्ततः ॥ Bhmj_7.798 ॥ क्रोशार्धस्पृष्टवसुधो रौद्रो रुद्र इवापरः । पृष्टो धनंजयेनेति हृष्ये द्वैपायनो ऽब्रवीत्/ Bhmj_7.799 ॥ स देवस्त्रिपुरारातिर्गजासुरविमर्दनः । रुद्रः कृतान्तदहनस्त्रिजगत्प्रलयक्षमः ॥ Bhmj_7.800 ॥ यं नमस्कृत्य वरदं राजन्ते दिवि देवताः । अस्तम्भयद्बुजस्तम्भं जम्भारातेः स्मिताननः ॥ Bhmj_7.801 ॥ स्मरहरमसुरारिं तं स्मर स्मेरकान्तिं हरमजरमजय्यं शाश्वतं विश्वरूपम् । विषमदृशमनीशं शान्तमीसानमीशं तरुणतरणिमालास्फारतेजःप्रकारम् ॥ Bhmj_7.802 ॥ क्षपितदिनकराक्षं दक्षदीक्षाविघातं भवमभवमभेदं स्वच्छभावोपलभ्यम् । शिवमचलमचिन्त्यं बालचन्द्रावतंसं गिरिपरिवृढपुत्रीद्यूतगोष्ठीगरिष्ठम् ॥ Bhmj_7.803 ॥ हत्याग्रहात्परममाग्रहमिन्द्रसूनोः प्रीत्या विधाय मुनिमौलिमणौ प्रयाते । भूपाः प्रविश्य शिबिराणि दिनावसाने चक्रुः कथाः प्रवरवीरकथानुबद्धाः ॥ Bhmj_7.804 ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां द्रोणपर्व