Ksemendra: Bharatamanjari
6. Bhismaparvan


Input by members of the Sansknet project
(sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








bhīṣmaparva


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_6.1 //

āsūryakiraṇākrāntājjagato janagocarāt /
puṇyadhāmni kurukṣetre samāyāteṣu rājasu // Bhmj_6.2 //

ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare /
vṛddhabālāvaśeṣāsu dikṣu yātāsu śūnyatām // Bhmj_6.3 //

dāruṇeṣu nimitteṣu prādurbhūteṣu sarvataḥ /
mitho dṛṣṭipathaṃ yāte patākābhirbaladvaye // Bhmj_6.4 //

sotsāhaṃ dadhmatuḥ śaṅkhaṃ hṛṣīkeśadhanaṃjayau /
yayorgambhīraghoṣeṇa bhuvanāni cakampire // Bhmj_6.5 //

viṣamastho na hantavyo na ca senāvinirgataḥ /
na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ // Bhmj_6.6 //

atrāntare samabhyetya pārāśaryo munīśvaraḥ /
viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata // Bhmj_6.7 //

vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
kṣattrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ // Bhmj_6.8 //

divyaṃ gṛhāma nayanaṃ svayaṃ yuddhaṃ vilokaya /
ityukte muninā rājā jagādākulitāśayaḥ // Bhmj_6.9 //

bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe /
bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ // Bhmj_6.10 //

ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt // Bhmj_6.11 //

ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati // Bhmj_6.12 //

kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt /
dṛśyante durnimittāni kṣayakarṇejapāni yat // Bhmj_6.13 //

saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ /
viparītā prasūtiśca kabandhenāvṛto raviḥ // Bhmj_6.14 //

kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam /
kimanyadrājamahiṣī hā mahī na bhaviṣyati // Bhmj_6.15 //

pradakṣiṇaśikho vahniḥ prasādo manasastathā /
lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ // Bhmj_6.16 //

śatānyekena jīyante naiko jeyaḥ śatairapi /
taralā hyasidhāreyaṃ niścayo nātra gaṇyate // Bhmj_6.17 //

ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ /
papraccha dvīpasaṃsthānaṃ sa ca pṛṣṭho 'bhyabhāṣata // Bhmj_6.18 //

rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau /
sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam // Bhmj_6.19 //

ekataḥ pippalācchāyamanyataḥ śaśakākṛti /
dvīpe 'sminmaṇlākāre lavaṇāmbudhiveṣṭite /
karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ // Bhmj_6.20 //

śayānā bhṛdharāścānye pārśvayostasya bhūbhṛtaḥ /
sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam // Bhmj_6.21 //

himavānhemakūṭaśca niṣadaśceti dakṣiṇe /
uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ // Bhmj_6.22 //

eṣāṃ ratnavicatrāṇāmantare varṣabhūmayaḥ /
karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ // Bhmj_6.23 //

harivarṣamukheṣveva prajāsargaḥ smaropamaḥ /
sthānaṃ sukṛtināṃ yatra vikhyātā gaṇḍikā iti // Bhmj_6.24 //

jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā /
jātā jambūnadī śubhrā jāmbunadavidhāyinī // Bhmj_6.25 //

uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ /
divaspṛśastarestasya nāmnedaṃ dvīpamucyate // Bhmj_6.26 //

ityuktvā saṃjayo gatvā kurukṣetre rāṇāṅgaṇe /
sametya dhṛtarāṣṭrāya śaśaṃya svabhaṭakṣayam // Bhmj_6.27 //


***** jambūkhaṇḍanirmāṇam || 1 || *****


śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam // Bhmj_6.28 //

vajrasūcīmukhākhyābhyāṃ pyūhābhyāṃ rājakuñjaraiḥ
mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca // Bhmj_6.29 //

tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame /
duryodhane 'tisaṃrabdhe pṛthusainyābhimānini // Bhmj_6.30 //

gāṅgeyaśaṅkhanādena samudbhūte balārṇave /
śaṅkhaśabdena pārthānāṃ pāñcajanyānuyāyinā // Bhmj_6.31 //

pūrite bhuvanābhoge dikṣu visphūrjitāsviva /
sarvasenāśrayaḥ śrīmānvijayo 'cyutasārathiḥ // Bhmj_6.32 //

dadarśa kurusenāsu gurusaṃbandhibāndhavān /
nijapratāpadahane sa teṣāṃ śalabhāyitam /
matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ // Bhmj_6.33 //

aho vata vimūḍhānāṃ rājyaleśe sukhāya naḥ /
kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ // Bhmj_6.34 //

avatīrya sadācārastutikramyakulasthitim /
kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaṛ śriyam // Bhmj_6.35 //

ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān // Bhmj_6.36 //

***** śrīmadbhagavadgītāsu prathamo 'dhyāyaḥ || 2 || *****

taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ /
akāṇḍe dhairyasārasya keyaṃ kātaratā tava // Bhmj_6.37 //

tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi // Bhmj_6.38 //

saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam /
viśvamāyāprapañce 'smanko 'nuśocati tattvadhīḥ // Bhmj_6.39 //

sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ // Bhmj_6.40 //

viṣayendriyasaṃyogānkṣayino harṣaśokadān /
sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam // Bhmj_6.41 //

ajasya purāṇasya dehino 'syāvināśinaḥ /
jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā // Bhmj_6.42 //

ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
sata evāsya satataṃ na virāmaḥ śarīriṇaḥ // Bhmj_6.43 //

ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ /
jayājayau samaṃ matvā viśa svargonmukho raṇam // Bhmj_6.44 //

āsthāya yaugikīṃ buddhiṃ karmabandhavivarjitaḥ /
śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja // Bhmj_6.45 //

sarvavedeṣu viduṣāmetadeva prayojanam /
jalāśayeṣu pūrṇeṣu yathā salilahāriṇām // Bhmj_6.46 //

niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ /
parameśvaramevāhi(?)vāṇijyaṃ hi phalārthinām // Bhmj_6.47 //

yadā te vītamohasya buddhiryāsyati nirvṛtim /
kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ // Bhmj_6.48 //

iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam /
pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata // Bhmj_6.49 //

īśvarādaparo nāhamiti svānandanirbharaḥ /
nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate // Bhmj_6.50 //

āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
viṣayādhyānavirahātsthitadhīrna sa naśyati // Bhmj_6.51 //

kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā /
anādaraviraktānāṃ sadāpyadhyātmadarśinām // Bhmj_6.52 //

nidrārlubhūtakāleṣu prabuddhistimireṣu yaḥ /
sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate // Bhmj_6.53 //

***** śrīgītāsu dvitīyo 'dhyāyaḥ || 3 || *****

śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ /
kathamevaṃ vadanghore samare 'sminyunakṣi mām // Bhmj_6.54 //

karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho /
karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan // Bhmj_6.55 //

śreyo vadetyuktavati śvetāśve keśavo 'bravīt /
niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ // Bhmj_6.56 //

anārambhānna ca tyāgātkarmaṇo mucyate janaḥ /
śrotrādayo balādasya dhāvantyeva svakarmasu // Bhmj_6.57 //

smaranti manasā sarvaṃ ruddhakarmendriyā api /
mithyācārānatvasaktāḥ(?)karmiṇo niyatāntarāḥ // Bhmj_6.58 //

śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ // Bhmj_6.59 //

karmasthito 'pi niḥsaṃjño(saṅgo) yadā prāpnoti mānavaḥ /
ātmārāmadaśāstuṣṭhastadā kāryānnivartate // Bhmj_6.60 //

karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā /
tanmā kāryānnivartasva lokastvāmanuvartatām // Bhmj_6.61 //

mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ /
vinasyatyanyathā loko matpramāṇaviśṛṅkhalaḥ // Bhmj_6.62 //

pātraṃ sarvajñayogyeṣu nādareṣu pṛthagjanaḥ /
tasmānnotsāhayedetānpaṅgūnvegagatāniva // Bhmj_6.63 //

yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ /
taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ // Bhmj_6.64 //

prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
rāgadveṣau parityajya priyāpriyasamudbhavau // Bhmj_6.65 //

śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
caratyanīśvaraḥ prāṇī balādiva vaśīkṛtaḥ // Bhmj_6.66 //

iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ /
rajoguṇasamutthena harṣaśokādidāyinā // Bhmj_6.67 //

lokasaṃhāraśīlena kāmena krodhabandhunā /
ahaṃkāreṇa balinā ghoreṇānena vairiṇā // Bhmj_6.68 //

śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
āvṛto malinonātmā meghenaivodito raviḥ // Bhmj_6.69 //

manobuddhisamāyuktaṃ sthānamindriyapañjaram /
yasya taṃ duḥsahaṃ śatruṃ kāmarūpa vināśaya // Bhmj_6.70 //

***** śrīgītāsu tṛtīyo 'dhyāyaḥ || 4 || *****

sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ /
ya eva kālenotsannastubhyamadya mayoditaḥ // Bhmj_6.71 //

anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me /
na tatsmṛtipathaṃ yātaṃ kiṃtu te prāktanaṃ vapuḥ // Bhmj_6.72 //

ahaṃ tu nityadharamasya sthitaye guptaye satām /
yuge yuge bhavāmyeṣa vināśāya dṛrātmanām // Bhmj_6.73 //

akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
tvamapyasakto niṣkāmaḥ kuru karma kulocitam // Bhmj_6.74 //

durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām /
svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ // Bhmj_6.75 //

karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām /
jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān // Bhmj_6.76 //

jñānāgninā dagdhakarmā nityānando nirāśrayaḥ /
nirāśīrnirahaṃkāro yajvā brahmaṇi līyate // Bhmj_6.77 //

brahmārpaṇena brahmagnau hutvā brahmamayaṃ haviḥ /
prāṇayajñarato yāti brahma brahmasamādhinā // Bhmj_6.78 //

saṃyamāgnāvindriyāṇi viṣayānindriyānale /
tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim // Bhmj_6.79 //

ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ /
prāṇāpānādiha viṣo dhṛtvā nāḍīṣu dhāraṇam // Bhmj_6.80 //

samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ /
te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ // Bhmj_6.81 //

tadvidhāḥ praṇipātena sevitā jñāninastvayā /
ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam // Bhmj_6.82 //

jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi /
kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati // Bhmj_6.83 //

naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ /
jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye // Bhmj_6.84 //

***** śrīgītāsu caturtho 'dhyāyaḥ || 5 || *****

niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam /
saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana // Bhmj_6.85 //

iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye /
karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ // Bhmj_6.86 //

śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi /
saktā api na sajjanti paṅke ravikarā iva // Bhmj_6.87 //

tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
ajñānapihite jñāne kiṃ tveṣā karmavāsanā // Bhmj_6.88 //

jñānenotsāritā jñānāḥ parāṃ niṣṭhāmupāgatāḥ /
brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ // Bhmj_6.89 //

bāhye sukhe viraktānāṃ duḥkhajanmani naśvare /
antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati // Bhmj_6.90 //

bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
nāsāntare samau dhṛtvā prāṇāpānau vimuktaye // Bhmj_6.91 //

kāmarāgamadadveṣabhayakrodhavivarjitaḥ /
ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ // Bhmj_6.92 //

***** śrīgītāsu pañcamo 'dhyāyaḥ || 6 || *****

kriyāvānaphalākāṅkṣī nijaṃ karma karoti yaḥ /
ārurukṣudaśātīto yogārūḍho vimatsaraḥ // Bhmj_6.93 //

kūṭastho jñānatṛptaśca paśyatyātmānamātmanā /
samāsanaḥ samākāro nistaraṅga ivodadhiḥ // Bhmj_6.94 //

ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ // Bhmj_6.95 //

ātmalābho bhavatyeva tyaktakāmasya yoginaḥ /
manaḥ saṃyamya paśyanti sravatyetadyato yataḥ // Bhmj_6.96 //

ātmānaṃ māṃ ca sarvatra mamātmani tathākhilam /
manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ // Bhmj_6.97 //

tathābhyāsena balinā vātasyeva pramāthinaḥ /
etadākarṇya kaunteyaḥ punaḥ papraccha keśavam // Bhmj_6.98 //

lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ /
arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata // Bhmj_6.99 //

yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati /
ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥ saraḥ // Bhmj_6.100 //

bhogināṃ yogināṃ vāpi saṃbhūto mahatāṃ kule /
pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate /
tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna // Bhmj_6.101 //

***** śrīgītāsu ṣaṣṭho 'dhyāyaḥ || 7 || *****

mayi nyastamanā nityaṃ bhaktyā māṃ vetti mānava /
aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare // Bhmj_6.102 //

utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam // Bhmj_6.103 //

devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ /
ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā // Bhmj_6.104 //

arthī jijñāsurārto vā jñānī vā māṃ prapadyate /
priyaḥ priyasya satataṃ jñāninastvasmi gocare // Bhmj_6.105 //

ananyadevatābhaktāḥ śraddhāvanto visaṃśayāḥ /
vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ // Bhmj_6.106 //

te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām /
sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi // Bhmj_6.107 //

***** śrīgītāsu saptame 'dhyāyaḥ || 8 || *****

acyutenetyabhihite śakrasūnurabhāṣata /
kimetadbrahma bhagavannadhiyajñaḥ kimucyate // Bhmj_6.108 //

iti pṛṣṭo hṛṣīkeśo babhāṣe śvetavāhanam /
anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ // Bhmj_6.109 //

niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā /
adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ // Bhmj_6.110 //

antakāle smaranto māṃ praviśantyeva bhāvitāḥ /
paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ // Bhmj_6.111 //

kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi /
parastāttamaso nityaṃ ye smaranti raviprabham // Bhmj_6.112 //

bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ /
omityekākṣaraṃ brahma japanto yānti te param // Bhmj_6.113 //

brahmādibhirbhūtasargaścakravatparivartate /
paraṃ māṃ pratipannāste na bhavanti bhave punaḥ // Bhmj_6.114 //

vairañce 'sminnahorātre bhavanti na bhavanti ca /
bhūtānyekastu bhagavānavyakto na vinaśyati /
tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam // Bhmj_6.115 //

***** śrīgītāsvaṣṭamo 'dhyāyaḥ || 9 || *****

rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa /
aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ // Bhmj_6.116 //

sarvakartari bhūtāni mayi santi na teṣvaham /
lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ // Bhmj_6.117 //

adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram /
asaktaṃ māṃ na jānanti malināmoghadarśinaḥ // Bhmj_6.118 //

sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam /
vidanti māṃ sukutinaḥ sarvakāraṇakāraṇam // Bhmj_6.119 //

trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ /
na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ // Bhmj_6.120 //

madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ /
apyanyayonisaṃbhūtāḥ svayamāyānti yatpadam // Bhmj_6.121 //

***** śrīgītāsu navamo 'dhyāyaḥ || 10 || *****

bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase /
na tattvenāmaragaṇā munayo vā vidanti mām // Bhmj_6.122 //

carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat /
tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā // Bhmj_6.123 //

ahaṃ viṣṇurahaṃ sūryaścandro 'haṃ maghavānaham /
śaṃkaro 'haṃ dhaneśaśca vahniḥ suragurustathā /
akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham // Bhmj_6.124 //

***** śrīgītāsu daśamo 'dhyāyaḥ || 11 || *****

śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchami te vibho // Bhmj_6.125 //

ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ /
viśvāviṣkārakalayā viśvarūpamadarśayat // Bhmj_6.126 //

tasyānantaśironetrasahasrabhujaśālinaḥ /
dehe jagannivāsasya līnaṃ viśvamadṛśyata // Bhmj_6.127 //

atisūryāgnimahasā tejasā pūritāmbaram /
dṛṣṭvā pulakitaḥ pārthastamuvāca kṛtāñjaliḥ // Bhmj_6.128 //

paśyāmyudagragīrvāṇagrāmavyāptoruvigraham /
tvāṃ yena pūritaṃ sarvamanavacchinnavarṣmaṇā // Bhmj_6.129 //

brahmarudramarudvahnimunīndrabhujagākulam /
draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ // Bhmj_6.130 //

bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye // Bhmj_6.131 //

ko bhavānsarvasaṃhārāraudreṇa vapuṣāsūdanaḥ /
akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ // Bhmj_6.132 //

ityuktavati kaunteye jagāda madhusūdanaḥ /
ahaṃ jagatkṣayotkṣopadīkṣitaḥ kṣitipāntakaḥ // Bhmj_6.133 //

kurusenāgragānvīrānpūrvaṃ vinihatānmayā /
hatvā yaśaḥśriyā jṛṣṭamavāpnuhi kulocitam // Bhmj_6.134 //

tacchrutvā kāliyārātervacaḥ pārthaḥ kṛtāñjaliḥ /
uvāca kampitamanāḥ praṇato gadgadasvanaḥ // Bhmj_6.135 //

kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ /
dīptyā dravanti rakṣāṃsi sthāne tava janārdana // Bhmj_6.136 //

naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ // Bhmj_6.137 //

kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ /
ukto 'si kṛṣṇa govinda yādaveti purā mayā // Bhmj_6.138 //

ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat // Bhmj_6.139 //

prasīda darśaya vibho vapuḥ saumyaṃ tadeva me /
śāntiṃ me yāti sahasā nānyatā vyathitaṃ manaḥ // Bhmj_6.140 //

iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā /
adarśayannijaṃ rūpaṃ tadevātha caturbhujam // Bhmj_6.141 //

devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ /
ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ // Bhmj_6.142 //

***** śrīgītāsvekādaso 'dhyāyaḥ || 12 || *****

athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ // Bhmj_6.143 //

pārtheneti hariḥ pṛṣṭo vihitānugraho 'vadat /
madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ // Bhmj_6.144 //

kleśenaiva tu matprāptiravyaktākṣarasevanāt /
sūkṣmasthūlagatirduḥkhaṃ tattvajñairapyavāpyate // Bhmj_6.145 //

madbhaktāstvacirādeva prāpnuvanti paraṃ padam /
atastvaṃ manmanā nityamananyanirato bhava // Bhmj_6.146 //

vaśe yadi na te cittamabhyāsena gṛhāṇa tat /
tatrāpyaśakto matkarmā satataṃ śreyase bhava // Bhmj_6.147 //

athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
jñānaṃ hi paramābhyāsājjñānāddhyānamihottamam // Bhmj_6.148 //

dhyānācca phalasaṃnyāsastataḥ śāntirviśiṣyate /
adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī // Bhmj_6.149 //

udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama /

***** śrīgītāsu dvādaśo 'dhyāyaḥ || 13 || *****

śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam // Bhmj_6.150 //

śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam /
mānadambhamadakrodhatyāgo guruniṣevaṇam // Bhmj_6.151 //

asaktirnaśvare nityaṃ jñānamajñānamanyathā /
jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param // Bhmj_6.152 //

sarvataḥ pāṇivadanaṃ sarvākāramanāmayam /
prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ // Bhmj_6.153 //

prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati // Bhmj_6.154 //

tatsaṃgamācca vistāraṃ sa yāti brahma śāśvatam /
paramātmā guṇātīto nityatvādayamavyayaḥ /
bhautike 'pi sthitaḥ kāye sarvavyāpī na lipyate // Bhmj_6.155 //

***** śrīgītāsu trayodaśo 'dhyāyaḥ || 14 || *****

sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
yadyogo brahmagarbhe 'sminsaṃbhavanmūrtisaṃbhavaḥ // Bhmj_6.156 //

sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ // Bhmj_6.157 //

sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ /
tamo hyāvaraṇaṃ mohapramādādyasya saṃbhavaḥ // Bhmj_6.158 //

satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ /
guṇadoṣāśca dṛśyante te te kila śarīriṇām // Bhmj_6.159 //

madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ /
guṇairetaiḥ parityaktā bhajante sukhamakṣayam // Bhmj_6.160 //

***** śrīkītāsu caturdaśo 'dhyāyaḥ || 15 || *****

ūrdhvamūlaṃ bhavāśvatthamābrahmasadanoditam /
lokāntarānekaśākhaṃ vicitraviṣayāṅkuram // Bhmj_6.161 //

guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam /
svabhāvabhūmāvavṛtaṃ jānīte yaḥ sa vedavit // Bhmj_6.162 //

tamasaṅgakuṭhāreṇa cchittvā yānti padaṃ mama /
nirastamohaṃ vaimalyādatisūryendupāvakam // Bhmj_6.163 //

yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
vāyurgandhamivādāya yo yātīndriyavāsanāḥ // Bhmj_6.164 //

tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam /
paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param // Bhmj_6.165 //

bhūtasargāmivāgatya akṣaro 'haṃ sanātanaḥ /
manmayā dhṛtimanto māṃ bhajante puruṣottamam // Bhmj_6.166 //

***** śrīgītāsu pañcadaśo 'dhyāyaḥ || 16 || *****

abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ /
ahiṃsāyā guṇāścānye jāyante divyasaṃpadām // Bhmj_6.167 //

dambhamānamadakrodhapāruṣyājñānacāpalaiḥ /
āsurī sūcyate saṃpanmohasokavivardhinī // Bhmj_6.168 //

yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
āsuraṃ bhāvamāpannā bhajante yonimāsurīm // Bhmj_6.169 //

sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
manobhojanamācāro guṇatulyo hi dehinām // Bhmj_6.170 //

***** śrīgītāsu ṣoḍaśo 'dhyāyaḥ || 17 || *****

ākarṇyaitadathovāca phalgunaḥ punaracyutam /
saṃnyāsatyāgayostatvaṃ jñātumicchāmyahaṃ vibho // Bhmj_6.171 //

ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
kāmyakarmaphalatyāgaṃ saṃnyāsaṃ saṃpracakṣate // Bhmj_6.172 //

sarvakarmaphalatyāgastyāga ityabhidhīyate /
ma(sa)tkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam // Bhmj_6.173 //

nityakarmaparityāgo mohāttāmasa ucyate /
kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ // Bhmj_6.174 //

***** śrīgītāsu saptadaśo 'dhyāyaḥ || 18 || *****

karma kartā ca buddhiśca trividhā guṇabhedataḥ /
dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam // Bhmj_6.175 //

yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
madbhakto matstutiparaḥ paraṃ padamavāpsyasi // Bhmj_6.176 //

idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam /
yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati // Bhmj_6.177 //

kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
keśaveneti kathite babhāṣe śakranandanaḥ // Bhmj_6.178 //

bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ // Bhmj_6.179 //

***** śrīgītāsvaṃṣṭādaśo 'dhyāyaḥ || 19 || *****

athodatiṣṭhadgambhīrajaladadhvānamantharaḥ /
yuyutsuṃ pārthamālokya sainyānāṃ harṣaniḥsvanaḥ // Bhmj_6.180 //

pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaṅgaṭāṅkāranādamukhareṣu baleṣu rājñām /
dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpaḥ // Bhmj_6.181 //

dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhūruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan // Bhmj_6.182 //

so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm // Bhmj_6.183 //

abhyāhataṃ ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyagumameva nṛṇāṃ manāṃsi // Bhmj_6.184 //

asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye /
vyākīrṇakīrtikusumāñjalirarjunāgranāndīmivāpaṭhadamandadhanurninādaiḥ // Bhmj_6.185 //

atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātavabuśākulavisphuliṅga /
jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśisvāvalirullalāsa // Bhmj_6.186 //

saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām // Bhmj_6.187 //

atha bhīmaṃ samabhyāyātsvayaṃ rājā suyodhanaḥ /
bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ // Bhmj_6.188 //

tataḥ pravṛtte saṃgrāme durlakṣye śaravṛṣṭibhiḥ /
svayaṃ śāntanavaḥ śrīmānabhyadhāvaddhanaṃjayam // Bhmj_6.189 //

sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ /
duḥśāsano 'pi nakulaṃ sahadevaṃ ca durmukhaḥ // Bhmj_6.190 //

yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam /
somadattaśca vairāṭiṃ bāhlikaścedibhūpatim // Bhmj_6.191 //

rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacamalumbusaḥ /
śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ // Bhmj_6.192 //

kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī // Bhmj_6.193 //

cekitānaḥ vikarṇaśca praaitivindhyaṃ ca saubalaḥ /
irāvataśca vikrāntaṃ śatāyuḥ phalguṇātmajam // Bhmj_6.194 //

vindānuvindāvāvantyau kuntibhojaṃ yaśasvinam /
kauravo vīrabāhuśca virāṭasutamuttaram // Bhmj_6.195 //

anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
utsāhasattvasaṃpannāḥ sasainyāḥ yamupādravan // Bhmj_6.196 //

teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ /
hemapuṅkhā śarāścakrurvahnivyāptaṃ digantaram // Bhmj_6.197 //

athopuṅkhā rajasā gajavājirathākulam /
vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata // Bhmj_6.198 //

tataḥ śirobhirvīrāṇāṃ patitotphullitairmuhuḥ /
amandakandukakrīḍā babhūveva raṇaśriyaḥ // Bhmj_6.199 //

tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
vidāriteṣa bahuśaḥ samuttasthau mahāravaḥ // Bhmj_6.200 //

athābhimanyurabhyetya śatamanyusutātmajaḥ /
bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām // Bhmj_6.201 //

kṛtavarmaprabhṛtibhiḥ sahitaṃ bhīṣmamojasā /
ayodhayatsa viśiśvairdhvajamasya cakarta ca // Bhmj_6.202 //

hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat // Bhmj_6.203 //

tato vṛkodaramukhā vinadanto mahārathāḥ /
sānugaṃ śantanusutaṃ samantātparyavārayan // Bhmj_6.204 //

bhīṣmo 'pi sātyakiṃ viddhvā dhvajaṃ pavanajanmanaḥ /
unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt // Bhmj_6.205 //


atrāntare giriprāṃśumāruhya madakuñjaram /
ayodhyanmadrarājaṃ hṛṣṭo vairāṭiruttaraḥ // Bhmj_6.206 //

sa kuñjarendraḥ śalyasya pādena caturo hayān /
jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ // Bhmj_6.207 //

tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ /
pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe // Bhmj_6.208 //

sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ /
karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt // Bhmj_6.209 //

uttaraṃ nihataṃ dṛṣṭvā śaṅkhastasyānujaḥ krudhā /
cakāra śalyamabhyetya śarairjaṭilavigraham // Bhmj_6.210 //

tasya śalyo 'tha gadayā vidārya dalaśo ratham /
unnanādābhavanyena diśaḥ śakalitā iva // Bhmj_6.211 //

śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau /
bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ // Bhmj_6.212 //

matsyakekayāpāñcālacedisenāsu sarvaśaḥ /
bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau // Bhmj_6.213 //

tato nivṛtte saṃgrāme śibirāṇi nareśvarāḥ /
bhejire pratisaṃsanto vipulaṃ bhīṣmavikramam // Bhmj_6.214 //

***** prathame yuddhadivase uttaravadhaḥ || 20 || *****

dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ /
saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam // Bhmj_6.215 //

sa rājamadhye govindamuvāca karuṇākulaḥ /
kṣīyamāṇasya samare satyaṃ śreyastapo mama // Bhmj_6.216 //

alaṃ yuddhena me kṛṣṇa pṛthivīkṣayakāriṇā /
ko mucyeta raṇe prāpya bhīṣmaṃ bhīṣmaparākramam // Bhmj_6.217 //

iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ // Bhmj_6.218 //

sātyakirdrupadaḥ śaibyaḥ sikhaṇḍī pañca kekayāḥ /
saubhadraśca raṇe kruddho hanyādeva gaṇānapi // Bhmj_6.219 //

ukte janārdaneneti tīvraṃ bhīṣmaparākramam /
mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī // Bhmj_6.220 //

athodite sahasrāṃśau vihite pāṇḍunandanaiḥ /
kruñcavyūhe mahotsāhairvyūhamanye 'pi cakrire // Bhmj_6.221 //

tataḥ pravṛtte samare tīvre bhīrubhayaṃkare /
hṛdayākampane nājñāṃ tālaketuradṛśyata // Bhmj_6.222 //

gambhīradhīrasaṃrambho varjayansa pṛthagjanam /
cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ // Bhmj_6.223 //

bhīṣmeṇālolite vyūhe vātoddhūta ivārmave /
tamabhyadhāvatsaṃrabdhaḥ śvetāśvo 'cyutasārathiḥ // Bhmj_6.224 //

tamāpatantaṃ viśakhairbhīṣmaḥ kṣipramapūrayat /
droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ // Bhmj_6.225 //

pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
tatpakṣapavanasphārairdīrṇāmiva sahasradhā // Bhmj_6.226 //

duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
nindannijaṃ kṣatradharmamabhyadāvaddhanaṃjayam // Bhmj_6.227 //

nirviśeṣaṃ tayostatra suciraṃ yudhyamānayoḥ /
niruddhāṃ śarajālena nādṛśyanta diśo daśa // Bhmj_6.228 //

na dadarśa tayoḥ kaścidantaraṃ kṣipatoḥ śarān /
dhārāsāraprabalayornadatoriva meghayoḥ // Bhmj_6.229 //

tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
ayudhyantābhavanyena surāḥ pulakitā divi // Bhmj_6.230 //

bhībhasenaḥ kaliṅgānāṃ praviśyātha varuthinīm /
pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām // Bhmj_6.231 //

bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
pravāhairyayurākaṇṭhaṃ turaṅgāḥ kṛcchagāminaḥ // Bhmj_6.232 //

nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
ketumantaṃ narapatiṃ jaghāna sapadānugam // Bhmj_6.233 //

niḥśeṣitakaliṅgasya bhīmasenasya nādataḥ /
ghanagambhīranādena pṛthivī samakampata // Bhmj_6.234 //

tato bhīṣmaḥ samabhyetya dṛṣṭvā dīrṇāmanīkinīm /
vidhāya virathaṃ bhīmaṃ śaineyāśvānapothayat // Bhmj_6.235 //

duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat // Bhmj_6.236 //

gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ /
dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat // Bhmj_6.237 //

kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
maṇḍalīkṛtagāṇḍīvastūrṇaṃ pratyudyayau parān // Bhmj_6.238 //

lāghavādabhitastasya sāyakāścitrayodhinaḥ /
jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām // Bhmj_6.239 //

ākhaṇḍalabhuvā caṇḍagāṇḍīvapreritaiḥ śaraiḥ /
vidāriteṣvanīkeṣu vidhvastarathasādiṣu // Bhmj_6.240 //

rudhireṇeva gagane saṃdhyārāgema pūrite /
avahāraṃ raṇe cakre vāsarānte pitāmahaḥ // Bhmj_6.241 //

***** ditīyo yuddhadivasaḥ || 21 || *****

anyedyurgāruḍaṃ vyūhaṃ dṛṣṭvā bhīṣmeṇa kalpitam /
ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ // Bhmj_6.242 //

tataḥ pravṛte samare bhīrūṇāṃ dhṛtikhaṇḍane /
ārūḍheva mahīvyoma rajasā samalakṣyata // Bhmj_6.243 //

asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale /
sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ // Bhmj_6.244 //

bhīṣmadroṇamukhairvīraiḥ/ phalguṇapramukhā raṇe /
saṃsaktāḥ samadṛśyanta pūrvadevairivāmarāḥ // Bhmj_6.245 //

bāṇajālena mahatā saṃhatānāṃ samantataḥ /
arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu // Bhmj_6.246 //

akampitau kuruvyūhe bhīmasenaghaṭotkacau /
praviśya cakraturvīrau vyākulāṃ paravāhinīm // Bhmj_6.247 //

tāvabhyadhāvatsaṃrambhādamarṣī dhṛtarāṣṭrajaḥ /
kurvannājasamājena mauliradnāruṇā diśaḥ // Bhmj_6.248 //

haiḍambabāṇanihatā vīrāstasya padānugāḥ /
mahāvātasamākrāntā drumā iva cakampire // Bhmj_6.249 //

duryodhanapreritānāṃ śarāṇāṃ dīptatejasām /
vṛṣṭimabhyudgatāṃ ghorāṃ cicchedāśu vṛkodaraḥ // Bhmj_6.250 //

bhīmotsṛṣṭena pṛthunā pṛṣaṅke(tke)nātha kauravaḥ /
hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ // Bhmj_6.251 //

tasminsārathinā nīte rathenākulaketunā /
dudrāva sainyaṃ tatsarvaṃ paśyatordreṇabhīṣmayoḥ // Bhmj_6.252 //

mahārathairvārite 'pi kīrṇe tasminbalārṇave /
pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ // Bhmj_6.253 //

pārthasātyakisaubhadraiḥ sa dṛṣṭvā bahuśaścamūm /
vidrāvitāṃ samabhyetya pitāmahamabhāṣata // Bhmj_6.254 //

dāritaṃ paśya me sainyaṃ labdhalakṣairarātibhiḥ /
pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite // Bhmj_6.255 //

alaṃ dromasahāyasya paristhātuṃ purastava /
madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā // Bhmj_6.256 //

etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
īṣatsmitasudhādhautakapolaphalako 'vadat // Bhmj_6.257 //

ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim // Bhmj_6.258 //

ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
mandāyamāne divase samamabhyudyayau parān // Bhmj_6.259 //

tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
vidāritānyanekāni tamāṃsīva kṣayaṃ yayuḥ // Bhmj_6.260 //

tomareṣvātapatreṣu śarīreṣu ca bhūbhujām /
petuḥ punarabhāvāya bhīṣmanāmāṅkitāḥ śarāḥ // Bhmj_6.261 //

adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ /
tatsāyakairadṛśyābhūtpāṇḍavānāmanīkinī // Bhmj_6.262 //

taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ // Bhmj_6.263 //

vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
ekenaikena bāṇena bhinneṣu triṣu dantiṣu // Bhmj_6.264 //

yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām /
anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ // Bhmj_6.265 //

tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ // Bhmj_6.266 //

niruddhaśarasaṃcāro yatnena śatamanyujaḥ /
vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ // Bhmj_6.267 //

tasyātimānuṣaṃ dhairyamāsthitasya pitāmahaḥ /
sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat // Bhmj_6.268 //

tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
raktāśokāvivotphullau babhatuḥ kṣatajokṣitau // Bhmj_6.269 //

tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ /
ākrāntabhuvanābhogairnādṛśyanta diśo daśa // Bhmj_6.270 //

bhīṣme pṛthuśarajvāle kālānala ivodyate /
dudrāva pāṇḍavacamūḥ paścādabhisṛtā paraiḥ // Bhmj_6.271 //

bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
kva nu mānadhanā yūyamapārayaśaso raṇe /
parityajya kulācāraṃ yātāḥ kātaratāmimām // Bhmj_6.272 //

ityuktvā tānsamālokya vidrutāneva keśavaḥ /
uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ // Bhmj_6.273 //

tiṣṭhantu yāntu vā sarve sātyake pṛtanāgragāḥ /
eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam // Bhmj_6.274 //

ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam /
svayamudyamya kaṃsāriḥ syandanāgrādavātarat // Bhmj_6.275 //

kruddhasya tasya kalpāntakarālānalarociṣaḥ /
na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ // Bhmj_6.276 //

saṃrambhodbhrāntadordaṇḍavilasatpītavāsasā /
śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ // Bhmj_6.277 //

tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt // Bhmj_6.278 //

ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām /
cakreṇa me śiraśchindhi bhavakleśakṛśānunā // Bhmj_6.279 //

bhavatā nābhijāmbhojasamuddhūtasvayaṃbhuvā /
hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ // Bhmj_6.280 //

siddhasindhusuteneti bhāṣite natamaulinā /
avaruhya radhāttūrṇamarjunaḥ kṛṣṇamanvagāt // Bhmj_6.281 //

sa niṣpīḍya balātpādau purastātkāliyadviṣaḥ /
uvāca saṃhara vibho kopaṃ viśvakṣayocitam // Bhmj_6.282 //

kṣapayāmi ripūnsarvānyudhi satyena te śape /
iti prasādya taṃ pārtho rathamāropayatpunaḥ // Bhmj_6.283 //

tato gāṇḍīvaghoṣeṇa pāñcajanyaraveṇa ca /
cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam // Bhmj_6.284 //

tato nirvivarairbāṇaiḥ śalyabhiriśravaḥśalāḥ /
avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ // Bhmj_6.285 //

tāmāyudhamahāvṛṣṭiṃ chittvā sapadi pāṇjavaḥ /
māhendramastraṃ vidadhe sarvalokakṣayakṣamam // Bhmj_6.286 //

tasminnudīrṇe sahasā mahāstre dīptatejasi /
caṇḍavātavikīrṇeva cakampe kuruvāhinī // Bhmj_6.287 //

vadhyamāneṣu saineṣu kṣipraṃ gāṇḍīvadhanvanā /
naranāgāśvadehotthā sasarpa rudhirāpagā // Bhmj_6.288 //

chattrācchaphenapaṭalāṃ calaccāmarasārasām /
keśaśevālaśabalāṃ piśācāstāṃ siṣevire // Bhmj_6.289 //

ghore nṛpakṣaye tasminvartamāne raṇotsave /
saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva // Bhmj_6.290 //

yāte 'staṃ caṇḍakiraṇe pratyagrarudhiratviṣi /
māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā // Bhmj_6.291 //

vidhvastacāpakavacā viprakīrṇarathadhvajāḥ /
avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ // Bhmj_6.292 //

***** tṛtīyo yuddhadivasaḥ || 22 || *****

punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ // Bhmj_6.293 //

atha pravṛtte samare pṛthivīkṣayaśaṃsini /
saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan // Bhmj_6.294 //

tataḥ śaraśatāsārasaṃpūritadigantaraḥ /
mahārathānatītyānyānbhīṣmor'junamupādravat // Bhmj_6.295 //

nirviśeṣaṃ tayoḥ kṣipraṃ pīrayoryudhyamānayoḥ /
eko droṇimukhānvīrānabhimanyurayodhayat // Bhmj_6.296 //

chinnavarmadhvajarathānsa vidhāya mahārathān /
śiraḥprakaramucchinnaṃ rājñāṃ kṣipramapātayat // Bhmj_6.297 //

droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam /
dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān // Bhmj_6.298 //

sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam /
śiraḥsaṃyamaneḥ kāyājjahārākulakuṇḍalam // Bhmj_6.299 //

atrāntare gajānīkairvipulaiśca gajādhipaḥ /
bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat // Bhmj_6.300 //

bhīmaseno 'tha rabhasādavaruhya rathādgajān /
garjannurugadāghātairjaghāna ghanavikramaḥ // Bhmj_6.301 //

gadāprahārābhihatairvajrabhinnairivācalaiḥ /
patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ // Bhmj_6.302 //

nihate kuñjarānīke bhīmena bhayadāyinā /
tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ // Bhmj_6.303 //

suyodhanaśarāghātamūrchito 'tha vṛkodaraḥ /
samāśvāsya parānīkaṃ rathena kupito 'viśat // Bhmj_6.304 //

viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam /
prāpyānujāḥ kurupateścaturdaśa yayuḥ kṣayam // Bhmj_6.305 //

senāpatiṃ suṣeṇaṃ ca jayasaṃdhaṃ sulocanam /
bhīmamugraṃ bhīmarathaṃ bhīmabāhumalolupam // Bhmj_6.306 //

samaṃ vavitsuṃ kaṭakaṃ durmukhaṃ duṣpradarśanam /
hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā // Bhmj_6.307 //

tamabhyadhāvanmattena supratīkena dantinā /
gambhīraghoraghoṣeṇa bhagadattaḥ sahānugaiḥ // Bhmj_6.308 //

gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
pratāpadhāmnastasyārātsa ca kopārivāhinī // Bhmj_6.309 //

tatsāyakena viddho 'tha hṛdi marmāvabhedinā /
dhvajayaṣṭiṃ samālambya tasthau bhīmo 'timūrchitaḥ // Bhmj_6.310 //

tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam /
bhagadattamabhidrutya ghorāṃ māyāṃ samādade // Bhmj_6.311 //

airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha /
apīḍayatsupratīkaṃ dīptābhiḥ śastravṛṣṭibhiḥ // Bhmj_6.312 //

tasya nirbhidyamānasya kuñjarendrasya garjataḥ /
śabdena tasthurālīya sarve saṃkucitā gajāḥ // Bhmj_6.313 //

ghaṭotkacena saṃsaktaṃ dṛṣṭvā prāgjyotiṣeśvaram /
saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat // Bhmj_6.314 //

ghaṭotkacaṃ kālarūpaṃ nadantaṃ vīkṣya bhairavam /
saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam // Bhmj_6.315 //

avahāraṃ susainyānāṃ vidadhe dhīmatāṃ varaḥ /
yenābhavankālavaktrānniṣkrāntā iva kauravāḥ // Bhmj_6.316 //

***** caturtho yuddhadivasaḥ || 23 || *****

tato niśāyāmabhyetya kururājaḥ pitāmaham /
papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam // Bhmj_6.317 //

tamabravīcchāntanavo rājannukto 'si sarvadā /
devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti // Bhmj_6.318 //

purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi /
prādurbhūtaṃ svayaṃ viṣṇuṃ tuṣṭāva sahasāṃ nidhim // Bhmj_6.319 //

jaya viśveśa viśvātmanviśvaksena sudhānidhe /
amandaciddhanānanda saṃvitsamarasadyute // Bhmj_6.320 //

namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
trivikramāya mahate triguṇāya trimūrtaye // Bhmj_6.321 //

namaḥ pracaṇḍacakrāgraprabhābāsurabāhave /
daityāndhakārasaṃhārakāriṇe mohadāriṇe // Bhmj_6.322 //

avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
teṣāṃ vadhāya dṛptānāṃ mānuṣī tanumāviśa // Bhmj_6.323 //

iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ /
nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat // Bhmj_6.324 //

sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ /
naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām // Bhmj_6.325 //

devau kṛṣṇārjunāvetau na jeyau tridaśairapi /
iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ // Bhmj_6.326 //

***** viśvepākhyānam || 25 || *****

atha prabhāte makaraśyenavyūhāgravartinaḥ /
bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ // Bhmj_6.327 //

hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ /
patatāṃ tatra vīrāṇāṃ niḥsvastumulo 'bhavat // Bhmj_6.328 //

bhīmaphalguṇasaubhadramatsyasātyakipārṣataiḥ /
bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ // Bhmj_6.329 //

kabandhatāṇḍavaścaṇḍe mattavetālasaṃkule /
tasminnāyodhane ghore bhūtānāmutsavo 'bhavat // Bhmj_6.330 //

dhanvināṃ śarajālena divamutpatatāṃ muhuḥ /
ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ // Bhmj_6.331 //

bīreṇa bhūriśravasā saṃsaktaṃ vīkṣya sātyakim /
abhyādrabandhanvinastaṃ deśaṃ sātyakisūnavaḥ // Bhmj_6.332 //

teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam /
bhūriśravāḥ śirāṃsyārāduścakarta śitaiḥ śaraiḥ // Bhmj_6.333 //

hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ /
cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ // Bhmj_6.334 //

hate lakṣacaturbhāge bhūbhujāmanivartinām /
gāmḍīvadhanvanā sainyaṃ vāsarānte nyavartata // Bhmj_6.335 //

***** pañcamo yuddhadivasaḥ || 26 || *****

punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ /
alakṣyabhedāvyūhābhyāṃ krauñcena makareṇa ca // Bhmj_6.336 //

tataḥ pramathya sahasā bhīmaseno 'rivāhinīm /
viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā // Bhmj_6.337 //

tābhyāṃ vidārite vyūhe kupitāḥ kurunandanāḥ /
vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan // Bhmj_6.338 //

bhīmasenagadāghātaniṣpiṣṭavapuṣāṃ raṇe /
abhūdvyatikaro ghoraḥ patatāṃ gajayodhinām // Bhmj_6.339 //

yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ // Bhmj_6.340 //

chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
vimohaṃ vidadhe teṣāṃ mohanāstreṇa pārṣanaḥ // Bhmj_6.341 //

droṇena svayamabhyetya jñānāstreṇa vināśite /
mohanāstre kurupatiṃ bhīmastūrṇamupādravat // Bhmj_6.342 //

madāndha kvādhunā jīvanmayi jīvati yāsyasi /
ityuktvā te śaraśatairvajravegairavākiran // Bhmj_6.343 //

bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ // Bhmj_6.344 //

atrāntare bhīṣmaśarairhanyamāneṣu rājasu /
ghoro babhūva saṃmardaḥ kṛtāntasamarotsavaḥ // Bhmj_6.345 //

draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ /
avartata raṇo ghoro gajavājirathakṣayaḥ // Bhmj_6.346 //

athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe // Bhmj_6.347 //

***** ṣaṣṭho yuddhadivasaḥ || 27 || *****

anyedyurmaṇḍalavyūhe bhīṣmeṇa vihite svayam /
yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat // Bhmj_6.348 //

tataḥ pravṛtte samare bhīṣaṇe bhīṣmapārthayoḥ /
virāṭa ādravaddroṇaṃ gariṣṭhaṃ sarvadhanvinām // Bhmj_6.349 //

dromastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam /
unnanāda dhanadhvāno rathamasya jaghāna ca // Bhmj_6.350 //

sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt /
āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ // Bhmj_6.351 //

droṇo 'tha tau pitāputrau vilokyaikarathe sthitau /
śaṅkhāya prāhiṇoddhoraṃ mṛtyudaṇḍopamaṃ śaram // Bhmj_6.352 //

sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ /
vātenonmathitaḥ śailādutphulla iva kiśukaḥ // Bhmj_6.353 //

tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam /
hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini /
alambuso rākṣasendraḥ krūrakarmā tamādravat // Bhmj_6.354 //

māyayā yudhyamānaṃ taṃ garjantaṃ rākṣaseśvaram /
cakāra vimukhaṃ kopādraurdreṇāstreṇa sātyakiḥ // Bhmj_6.355 //

śaineyena jite tasminnirāvānarjunātmajaḥ /
vindānuvindāvabhyāyājjambhārisamavikramaḥ // Bhmj_6.356 //

ghaṭotkacamathāyāntaṃ kṛtāntamiva bhairavam /
avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ // Bhmj_6.357 //

vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
darpādviloḍayāmāsa gajendro nalinīmiva // Bhmj_6.358 //

mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
cakraturvimukhaṃ saṃkhye rājacakrasya paśyata // Bhmj_6.359 //

svayaṃ yudhiṣṭhiro rājā nṛpaṃ jitvā śrutāyudham /
vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ // Bhmj_6.360 //

cekitānena vijite gautame dhanvināṃ gurau /
bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ // Bhmj_6.361 //

yudhiṣṭhiragirā vīkṣya bhīṣmāya samabhidravat /
śikhaṇḍinaṃ madrarājo divyairastrairavārayat // Bhmj_6.362 //

bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu /
pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ // Bhmj_6.363 //

tamobhirāvṛte loke raṇe raktāsavākule /
pramattairiva vetālaiḥ śibirāṇi yayurnṛpāḥ // Bhmj_6.364 //

***** saptamo yuddhadivasaḥ || 28 || *****

bhīṣmeṇa sāgaravyūhe prātarviracite punaḥ /
śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ // Bhmj_6.365 //

vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ // Bhmj_6.366 //

sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
droṇasya ca samudbhrāntapatākaṃ vidadhe ratham // Bhmj_6.367 //

labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
jaghāna madasaṃrabdhānpañcānana iva dvipān // Bhmj_6.368 //

bahvāśinaṃ kuṇḍadhāraṃ viśālākṣaṃ sudurjayam /
mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān // Bhmj_6.369 //

vidrāvya kauravacamūṃ nanādāsphālayandiśaḥ /
kṣayāya sarvajagatāṃ devai rudra ivoditaḥ // Bhmj_6.370 //

irāvānatha vikrānto viveśa kuruvāhinīm /
ulūpī nāgalalanā phalgunādyamajījanat // Bhmj_6.371 //

kāryaṃ samārasāhāyyaṃ svayamityarjunena saḥ /
uktaḥ purā surapure tāṃ yuddhabhuvamāyayau // Bhmj_6.372 //

ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
uhyamānaḥ śaraiścakre phaṇilokamivāparam // Bhmj_6.373 //

sa gatvā vipulānīkāngāndhārānhayayodhinaḥ /
śakunestanayānsapta jaghāna ghanavikramān // Bhmj_6.374 //

tato duryodhanādiṣṭo māyāvī rākṣasādhipaḥ /
alambusaḥ samabhyāyādirāvantaṃ raṇotkaṭaḥ // Bhmj_6.375 //

irāvanatha khaṅgena chittvā sapadi rakṣasaḥ /
sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ // Bhmj_6.376 //

tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
yuyudhāte samāviśya tau nabho bhīmavikramau // Bhmj_6.377 //

irāvatā nijāstraughairhanyamānasya rakṣasaḥ /
ghoraḥ samudabhūnnādaḥ sarvaprāṇibhayaṃkaraḥ // Bhmj_6.378 //

atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ /
tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ // Bhmj_6.379 //

rākṣaso 'tha bhṛśaṃ kruddho rūpamāsthāya gāruḍam /
bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade // Bhmj_6.380 //

māyāvimohitasyātha khaṅgenārādirāvataḥ /
jahāra rākṣasaṃ kāyācchirastalakuṇḍalam // Bhmj_6.381 //

hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ /
rurāva yena vasudhā cacāla sakulācalā // Bhmj_6.382 //

tamabhidrutamālokya rājā duryodhanaḥ svayam /
saha sarvairnijānīkairmahāmāyamayodhayat // Bhmj_6.383 //

vidyujjihvaṃ vegavantaṃ mahāraudraṃ pramāthinam /
haiḍimbānucarānghorānsa jaghāna niśācarān // Bhmj_6.384 //

śaktiṃ ghaṭotkacenātha preritāṃ kurubhubhūje /
mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ // Bhmj_6.385 //

nāge nipatite tasminrakṣite ca suyodhane /
saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ // Bhmj_6.386 //

bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm /
supratīkena nāgena ghaṭotkacamayodhayat // Bhmj_6.387 //

tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
śirobhirbhūmipālānāṃ durgamāṃ vasudhāṃ vyadhāt // Bhmj_6.388 //

bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite /
suyodhanānujānvīrānprāhiṇodyamamandiram // Bhmj_6.389 //

anādhṛṣṭiṃ kuṇḍalinaṃ kuṇḍabhediṃ sulocanam /
virāṭaṃ dīrghabāhuṃ ca subāhuṃ kanakadhvajam // Bhmj_6.390 //

hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
vidadhe mattavetālanandane dinasaṃkṣaye // Bhmj_6.391 //

visrastacāpakavace bhagnasyandanakuñjare /
raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ // Bhmj_6.392 //

***** aṣṭame yuddhadivase irāvadvadhaḥ || 29 || *****

tato niśāyāmanujaiḥ saha rājā suyodhanaḥ /
karmamānāyya pārthānāṃ parābhavamacintayat // Bhmj_6.393 //

vaikartanastamavadatkriyatāṃ madvacaḥ sakhe /
śastraṃ nyāsaya gāṅgeyamahaṃ jeṣyāmi pāṇḍavān // Bhmj_6.394 //

eṣa vṛddho nirīhaśca sapakṣaśca dhanaṃjaye /
tvayā nyasto 'tibhāro 'sminnavicāryaiva kevalam // Bhmj_6.395 //

etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
utthāya bhīṣmaśibiraṃ pratasthe bhrātṛbhiḥ saha // Bhmj_6.396 //

maṇidīpasahasrāṃśupiṅgīkṛtadigantaraḥ /
naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau // Bhmj_6.397 //

ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ /
puro niṣpratibhā dīpāstasyāsaṃllajjitā iva // Bhmj_6.398 //

praṇatāndṛktrimodāraiḥ bhūmipālānvilokayan /
nāmabhirvikrabhāgena sūcitānvetrimaṇḍalaiḥ // Bhmj_6.399 //

sa babhau gatilolena hāreṇa tuhinātviṣā /
sudhākallolajālena pādadāreṇa manmathaḥ // Bhmj_6.400 //

śrīmānsaṃprāpya śibiraṃ śubhraṃ śantanujanmanaḥ /
śayānaṃ ratnaparyaṅke praṇanāma vilokya tam // Bhmj_6.401 //

rājñeti pūjitastena kṛtāsanaparigrahaḥ /
duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata // Bhmj_6.402 //

ayaṃ jetā bhṛgubhuvaḥ kārmukapramayī tava /
bhujastrailokyavijaye paryāpta iti me matiḥ // Bhmj_6.403 //

kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
tatkarṇamanujānīhi yuddhāya raṇakarkaśam // Bhmj_6.404 //

ityuktaḥ kururājena marmaṇīva samāhataḥ /
prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat // Bhmj_6.405 //

kauravo 'pi tamāmantrya nijaṃ śibiramāyayau /
diśaḥ śabalayankṣiptaṃ dīpadīptaurvibhūṣaṇaiḥ // Bhmj_6.406 //

atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
vihite sarvatobhadre vyūhe vyūhāgravartinā // Bhmj_6.407 //

prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
abhimanyuḥ kurucamūragre vīro vyadārayat // Bhmj_6.408 //


śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
na sehire taṃ bhūpālā māninaḥ saṃhatā api // Bhmj_6.409 //

duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
tamabhyadhāvadbibhrāṇo māyāṃ trailokyamohinīm // Bhmj_6.410 //

tasya nādena mahatā jagatpralayaśaṃsinā /
nipetuḥ sahasā yodhā bahavo vigatāsavaḥ // Bhmj_6.411 //

draupadeyaiḥ puraḥ prāptaiḥ sa vidhāya raṇaṃ kṣaṇam /
abhimanyuradhaṃ bāṇaiḥ samaṃ dehamivākarot // Bhmj_6.412 //

śaranirdāritenātha vihitāṃ tena rakṣasā /
saubhadrastāmasīṃ māyāṃ cicchedārkāstratejasā // Bhmj_6.413 //

atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
saṃsaktā gaganaṃ cakrurdivyāstradahanākulam // Bhmj_6.414 //

arjuno droṇamabhyetya mahāstragrāmaduḥsaham /
vāyavyāstreṇa vidadhe jagatāṃ kṣokṣavibhramam // Bhmj_6.415 //

samudīrya ca śailāstraṃ drauṇena kṣapite 'nale /
dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat // Bhmj_6.416 //

bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
susrāva śoṇitanadī patākāphenamālinī // Bhmj_6.417 //

tasminnākulasaṃgrāme vartamāne bhayaṃkare /
vetāladattatāleṣu nṛtyatsu cchinnamūrdhasu // Bhmj_6.418 //

bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
jajvāla cāpakreṅkāramantrapūta ivānalaḥ // Bhmj_6.419 //

tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnupān /
vihaṅgā iva sāyāhne ghanacchāyānmahīruhān // Bhmj_6.420 //

khadyotā iva vṛkṣeṣu śalabhā iva śāliṣu /
bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva // Bhmj_6.421 //

nikṛttaiścāmaroṣṇīṣaiśchannāśca pṛthivībhujām /
cakāra samare bhīṣmaḥ svayaśoviṣadā diśaḥ // Bhmj_6.422 //

rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ /
raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva // Bhmj_6.423 //

śirastraśaranirgharṣajātā vahnikaṇā babhuḥ /
rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ // Bhmj_6.424 //

ghanena śarajālena grastā lokena sarvataḥ /
sa cakre sarvasainyānāmakaṇḍarajanībhramam // Bhmj_6.425 //

vidīrṇe pāṇḍavabale chinnavarmarathadhvaje /
gajānīkeṣu bhagneṣu bhāghaśeṣeṣu rājasu // Bhmj_6.426 //

lajjāmutsṛjya yāteṣu tyaktacāpeṣu keśavaḥ /
satyasaṃdhaṃ raṇe bhīṣmaṃ jahītyarjunamabravīt // Bhmj_6.427 //

dhanaṃjayo 'tha niḥśvasya viṣaṇṇavadanāmbujaḥ /
nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat // Bhmj_6.428 //

dṛṣaṭvā gāṇḍīvadhanvānamudyataṃ śaravarṣiṇam /
bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ // Bhmj_6.429 //

bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam /
rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ // Bhmj_6.430 //

vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣmamabhidrutam /
uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ // Bhmj_6.431 //

puṇyabhājāmahaṃ dhuryo bhagavankṛtināṃ varaḥ /
yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ // Bhmj_6.432 //

iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ // Bhmj_6.433 //

athārjunaśarāsārairākīrṇe kurukānane /
punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām // Bhmj_6.434 //

ghore vyatikare tasminbhagne subhaṭamaṇḍale /
avahāramakurvanta dinānte pāṇḍunandanāḥ // Bhmj_6.435 //

***** navamo yuddhadivasaḥ || 30 || *****

tato rājanyāṃ vijane dharmarājo janārdanam /
jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ // Bhmj_6.436 //

paśya kṛṣṇa prabuddhena gāṅgeyavaḍavāgninā /
sainyāmbudhiraparyante mama nīto 'lpaśeṣatām // Bhmj_6.437 //

maṇḍalīkṛtacāpasya sahasrāṃśuśatatviṣaḥ /
bhīṣmasyākhaṇḍalopyagre satyaṃ paribhāvāspadam // Bhmj_6.438 //

alaṃ rājyena me tāvaditi vādini dharmaje /
uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam // Bhmj_6.439 //

nākārya me bhavatkāryamutsṛṣṭasamayo 'dhunā /
pālayāmi raṇe bhīṣmaṃ paśyatāṃ jagatībhujām // Bhmj_6.440 //

etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta // Bhmj_6.441 //

jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale /
sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat // Bhmj_6.442 //

iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt /
jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ // Bhmj_6.443 //

sa pramamyānujasakhaḥ śauryarāśiṃ pitāmaham /
papraccha vijayopāyaṃ sa ca pṛṣṭastamabravīt // Bhmj_6.444 //

na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
jayalābhe ca yuṣmākaṃ mayi jīvati kā kathā // Bhmj_6.445 //

na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
patanti tasmātklīvena māṃ ghātaya śikhaṇḍinā // Bhmj_6.446 //

ukte devavrateneti lajjāvinamitānanaḥ /
akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ // Bhmj_6.447 //

tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
śikhaṇḍipramukhā vīrā parānīkamupādravan // Bhmj_6.448 //

tato bhīṣmaśaraśreṇīlulite rājamaṇḍale /
śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt // Bhmj_6.449 //

tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata /
nanāma bhīṣmaviśikhāḥ patantyanujane jane // Bhmj_6.450 //

iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ /
śikhaṇḍī niḥśvasankopādāpageyamabhāṣata // Bhmj_6.451 //

jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
yudhi yudhyasva vā mā vā na me jīvangamiṣyasi // Bhmj_6.452 //

uktvaitadbāṇajālena pārṣataḥ samapūrayat /
rakṣyamāṇaḥ samabhyetya paścādgāṇḍīvadhanvanā // Bhmj_6.453 //

bhīṣmo 'pi tamanādṛtya viddhvā kṛṣṇārjunau śaraiḥ /
viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ // Bhmj_6.454 //

dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
dāruṇo 'tha prahāro 'bhūdrajaḥpihitadiḍbhukhaḥ // Bhmj_6.455 //

tato droṇiprabhṛtayo vīrā droṇasya śāsanāt /
rakṣantaḥ samare bhīṣmaṃ dhanaṃjayamayodhayan // Bhmj_6.456 //

tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
mauliratnāṃśuśabalaṃ samunmathya virocanam // Bhmj_6.457 //

ākrīḍamiva kālasya vidhāya kadanaṃ raṇe /
abravītkūṇitamanā dūrādeva yudhiṣṭhiram // Bhmj_6.458 //

vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā // Bhmj_6.459 //

iti vādini gāṅgeye śithilīkṛtakārmuke /
sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan // Bhmj_6.460 //

tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire // Bhmj_6.461 //

atha gāṅgeyaviśikhairaprayatnojjhitairapi /
avartata mahāraudro rājajīvitasaṃkṣayaḥ // Bhmj_6.462 //

tamabhyadhāvadākarṇākṛṣṭakodaṇḍalaḥ /
śikhaṇḍī khaṇḍaparaśuprabhāvaṃ phalguṇeritaḥ // Bhmj_6.463 //

svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm /
tasminsvabhaṭasaṃhāre vartamāne pitāmahaḥ // Bhmj_6.464 //

udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
athārjunasyāgrametya śikhaṇḍini puraḥsthite // Bhmj_6.465 //

vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat /
brahmalokābikāmeṣu yudhyamāneṣu rājasu // Bhmj_6.466 //

vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
dārayantaṃ parānīkaṃ tametya vasavo 'bruvan // Bhmj_6.467 //

bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ /
tataḥ ślathodyame tasminprasanne bhuvanatraye // Bhmj_6.468 //

arjunapramukhāḥ sarve sāyakaistamapūrayan /
chidyamāneṣu bāleṣu tasya tūrṇaṃ kirīṭinā // Bhmj_6.469 //

śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
śaikhaṇḍīṃ śaramālāṃ tāṃ śairoṣīmiva peśalām // Bhmj_6.470 //

jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ /
duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ // Bhmj_6.471 //

mohayanbāṇajālena phalguṇastamavākirat /
vidāryamāṇo nīrandhrairgāṇḍīvānniḥsṛtaiḥ śaraiḥ // Bhmj_6.472 //

duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ // Bhmj_6.473 //

viśanti mama marmāṇi bilaṃ viṣadharā iva /
ete te vajrasaṃsparśā nivātakavacacchidaḥ // Bhmj_6.474 //

śarīrahāriṇo ghorāḥ kirātaraṇasākṣiṇaḥ /
ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān // Bhmj_6.475 //

tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā /
sarvāyudheṣu cchinneṣu tato gāṇḍīvadhanvanā // Bhmj_6.476 //

kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ /
yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam // Bhmj_6.477 //

dārume tumule tasminnirvibhāge baladvaye /
aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ // Bhmj_6.478 //

aspṛṣṭabhūmirviśikhaiḥ papāta mahasāṃ nidhiḥ /
tasminnipatite vīre ketau sarvadhanuṣmatām // Bhmj_6.479 //

mahatāmapi vīrāṇāṃ hṛdayāni cakampire /
tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśiḥ // Bhmj_6.480 //

divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ /
ākampamāne bhuvane vāguvācāśarīriṇī // Bhmj_6.481 //

bhīṣma kālaṃ pratīkṣasva yogavānuttarāyaṇam /
sarvajña dhāraya prāṇānsvacchandanidhano hṛdi // Bhmj_6.482 //

śrutvaitatparamaṃ yogamāsasāda suravrataḥ /
tatastridaśavāhinyā visṛṣṭa haṃsarūpiṇaḥ // Bhmj_6.483 //

tamevārthaṃ samabhyetya munayo bhīṣmamabruvan /
sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ // Bhmj_6.484 //

iratalpe gataḥ sarvānkurūnbhītānasāntvayat /
praṇatānatha saṃprāptānpunaḥ kauravapāṇḍavān // Bhmj_6.485 //

aśrupūrṇekṣaṇānūce saṃbhāvya kurupuṃgavaḥ /
dhāraṇaṃ lambamānasya śiraso me vidhīyatām // Bhmj_6.486 //

śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ /
jagrāha śāsanāttasya tribhiḥ pārthaḥ śaraiḥ śiraḥ // Bhmj_6.487 //

bhīṣmastatkarmatuṣṭo 'tha praśaśaṃsa dhanaṃjayam /
pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam // Bhmj_6.488 //

***** daśamo yuddhadivasaḥ || 31 || *****

tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu /
sevyamāno munijanairbhīṣmo jalamayācata // Bhmj_6.489 //

maṇikāñcanacitreṣu kalaśeṣvamalāmbhasaḥ /
samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ // Bhmj_6.490 //

tadudbhūtena payasā gāṅgeyastena tarpitaḥ /
narāvatāraṃ prītātmā sādaraṃ tamapūjayat // Bhmj_6.491 //

mahāratheṣu yāteṣu samāmantryāpagāsutam /
karṇaḥ prasādayāmāsa tadabhyarcya kṛtāñjaliḥ // Bhmj_6.492 //

tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ /
bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava // Bhmj_6.493 //

vaikartanastadākarṇya jagāda vinatānanaḥ /
jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho // Bhmj_6.494 //

kiṃtu duryodhanasyārthe suhṛdo mānakāriṇaḥ /
anujānīhi māṃ tāta samarāya samudyatam // Bhmj_6.495 //

iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm /
prayayau kuruputrāṇāṃ rathena ghananādinā // Bhmj_6.496 //

atha kuruvṛṣabāṇāmaṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapānīkampitānāṃ vanānām // Bhmj_6.497 //


iti śrīkṣemendraviracitāyāṃ bhāratamañjaryā bhīṣmaparva