Ksemendra: Bharatamanjari 6. Bhismaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भीष्मपर्व नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ Bhmj_6.1 ॥ आसूर्यकिरणाक्रान्ताज्जगतो जनगोचरात् । पुण्यधाम्नि कुरुक्षेत्रे समायातेषु राजसु ॥ Bhmj_6.2 ॥ एकीभूतेषु सैन्येषु कुरुपाण्डवसंगरे । वृद्धबालावशेषासु दिक्षु यातासु शून्यताम् ॥ Bhmj_6.3 ॥ दारुणेषु निमित्तेषु प्रादुर्भूतेषु सर्वतः । मिथो दृष्टिपथं याते पताकाभिर्बलद्वये ॥ Bhmj_6.4 ॥ सोत्साहं दध्मतुः शङ्खं हृषीकेशधनंजयौ । ययोर्गम्भीरघोषेण भुवनानि चकम्पिरे ॥ Bhmj_6.5 ॥ विषमस्थो न हन्तव्यो न च सेनाविनिर्गतः । न निवृत्ते रणे चेति मर्यादां चक्रिरे नृपाः ॥ Bhmj_6.6 ॥ अत्रान्तरे समभ्येत्य पाराशर्यो मुनीश्वरः । विषण्णं मन्दिरगतं dh­tarëÂramabhëata // Bhmj_6.7 // वीराणां भूमिपालानामशेषे ऽस्मिन्समागमे । क्षत्त्रस्य संक्षयो राजन्विषमः समुपस्थितः ॥ Bhmj_6.8 ॥ दिव्यं गृहाम नयनं स्वयं युद्धं विलोकय । इत्युक्ते मुनिना राजा जगादाकुलिताशयः ॥ Bhmj_6.9 ॥ भगवान्बन्धुनिधनं नाहं द्रष्टुं समुत्सहे । भाव्यस्यावश्यभावित्वान्न च वारयितुं क्षमः ॥ Bhmj_6.10 ॥ इत्युक्तवति भूपाले संजयं वरदो मुनिः । विधाय दिव्यनयनं पुनः क्षितिपमभ्यधात् ॥ Bhmj_6.11 ॥ अयं ते निखिलं युद्धं कथयिष्यति संजयः । नास्य किंचिदविज्ञातं दिव्यदृष्टेर्भविष्यति ॥ Bhmj_6.12 ॥ कृतान्तो जृम्भते राज्ञां dh­tarëÂra तवानयात् । दृश्यन्ते दुर्निमित्तानि क्षयकर्णेजपानि यत् ॥ Bhmj_6.13 ॥ सौरेण pŬità gìhaæ रोहिणी ज्वलिता दिशः । विपरीता प्रसूतिश्च कबन्धेनावृतो रविः ॥ Bhmj_6.14 ॥ क्रव्यादैरावृतं व्योम मेघा वर्षन्ति शोणितम् । किमन्यद्राजमहिषी हा मही न भविष्यति ॥ Bhmj_6.15 ॥ प्रदक्षिणशिखो वह्निः प्रसादो मनसस्तथा । लक्षव्यक्तं जयस्यैतद्धर्मो यत्रास्ति तत्र सः ॥ Bhmj_6.16 ॥ शतान्येकेन जीयन्ते नैको जेयः शतैरपि । तरला ह्यसिधारेयं निश्चयो नात्र गण्यते ॥ Bhmj_6.17 ॥ इत्युक्त्वान्तर्हिते क्षिप्रं मुनीन्द्रे संजयं नृपः । पप्रच्छ द्वीपसंस्थानं स च पृष्ठो 'bhyabhëata ॥ Bhmj_6.18 // राजन्विशाले शीतांशोर्मण्डले दर्पणाकृतौ । स्फारं सुदर्शनं द्वीपं निखिलं प्रतिबिम्बितम् ॥ Bhmj_6.19 ॥ एकतः पिप्पलाच्छायमन्यतः शशकाकृति । द्वीपे ऽस्मिन्मण्लाकारे लवणाम्बुधिवेष्टिते । कर्णिकेवाम्बुजे प्रांशुर्मध्ये कनकपर्वतः ॥ Bhmj_6.20 ॥ शयाना भृधराश्चान्ये पार्श्वयोस्तस्य भूभृतः । स्थिता हिमालयमुखाः स्पृशन्तः पूर्वपश्चिमम् ॥ Bhmj_6.21 ॥ हिमवान्हेमकूटश्च निषदश्चेति दक्षिणे । उत्तरे शृङ्गवान्नीलः श्वेतश्चेति महाबलाः ॥ Bhmj_6.22 ॥ एषां रत्नविचत्राणामन्तरे वर्षभूमयः । कर्मभूर्भारतं वर्षमन्याश्च फलभूमयः ॥ Bhmj_6.23 ॥ हरिवर्षमुखेष्वेव प्रजासर्गः स्मरोपमः । स्थानं सुकृतिनां यत्र विख्याता गण्डिका इति ॥ Bhmj_6.24 ॥ जम्बूखण्डं तथा मेरोरधो यत्फलविस्रुता । जाता जम्बूनदी शुभ्रा जाम्बुनदविधायिनी ॥ Bhmj_6.25 ॥ उत्तराः कुरवः पीत्वा तामेव गतमृत्यवः । दिवस्पृशस्तरेस्तस्य नाम्नेदं द्वीपमुच्यते ॥ Bhmj_6.26 ॥ इत्युक्त्वा संजयो गत्वा कुरुक्षेत्रे राणाङ्गणे । समेत्य dh­tarëÂrÃya शशंय स्वभटक्षयम् ॥ Bhmj_6.27 ॥ ***** जम्बूखण्डनिर्माणम् ॥ 1 ॥ ***** शृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः । विदधे पाण्डुपुत्राणां यथा विजयसंशयम् ॥ Bhmj_6.28 ॥ वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः मिथो vyƬhe«vanÅke«u गाङ्गेयेनार्जुनेन च ॥ Bhmj_6.29 ॥ तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे । दुर्योधने ऽतिसंरब्धे पृथुसैन्याभिमानिनि ॥ Bhmj_6.30 ॥ गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे । शङ्खशब्देन पार्थानां päcajanyÃnuyÃyinà // Bhmj_6.31 // पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव । सर्वसेनाश्रयः श्रीमान्विजयो ऽच्युतसारथिः ॥ Bhmj_6.32 ॥ ददर्श कुरुसेनासु गुरुसंबन्धिबान्धवान् । निजप्रतापदहने स तेषां शलभायितम् । मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः ॥ Bhmj_6.33 ॥ अहो वत vimƬhÃnÃæ राज्यलेशे सुखाय नः । कृष्ण बन्धुवधे ऽप्यस्मिन्ससंरम्भो ऽयमुद्यमः ॥ Bhmj_6.34 ॥ अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् । कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम् ॥ Bhmj_6.35 ॥ इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे । करादुत्सृज्य गाण्डीवं निषसाद विषादवान् ॥ Bhmj_6.36 ॥ ***** श्रीमद्भगवद्गीतासु प्रथमो ऽध्यायः ॥ 2 ॥ ***** तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः । अकाण्डे धैर्यसारस्य केयं कातरता तव ॥ Bhmj_6.37 ॥ तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी । निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि ॥ Bhmj_6.38 ॥ संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् । विश्वमायाप्रपञ्चे ऽस्मन्को ऽनुशोचति तत्त्वधीः ॥ Bhmj_6.39 ॥ सुखाद्यवस्था देहस्य काले काले यथाविधाः । देहिनो ऽस्य तथा देहाः सतः सत्ताविवर्जिताः ॥ Bhmj_6.40 ॥ विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् । सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम् ॥ Bhmj_6.41 ॥ अजस्य पुराणस्य देहिनो ऽस्याविनाशिनः । जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना ॥ Bhmj_6.42 ॥ आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः । सत एवास्य सततं न विरामः शरीरिणः ॥ Bhmj_6.43 ॥ अयशस्यमतस्त्यक्त्वा संकोचं विपुलाशयः । जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम् ॥ Bhmj_6.44 ॥ आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः । शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज ॥ Bhmj_6.45 ॥ सर्ववेदेषु विदुषामेतदेव प्रयोजनम् । जलाशयेषु पूर्णेषु यथा सलिलहारिणाम् ॥ Bhmj_6.46 ॥ निःसङ्गः फलसंन्यासी कुरु कर्म सदोदितः । परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम् ॥ Bhmj_6.47 ॥ यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् । कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः ॥ Bhmj_6.48 ॥ इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् । पृष्टः समाधिसक्तस्य bhagavÃnityabhëata // Bhmj_6.49 // ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः । निरस्ताखिलसंकल्पः स्थितप्रज्ञो ऽभिधीयते ॥ Bhmj_6.50 ॥ आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् । विषयाध्यानविरहात्स्थितधीर्न स नश्यति ॥ Bhmj_6.51 ॥ कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना । अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम् ॥ Bhmj_6.52 ॥ निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः । स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते ॥ Bhmj_6.53 ॥ ***** श्रीगीतासु द्वितीयो ऽध्यायः ॥ 3 ॥ ***** श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः । कथमेवं वदन्घोरे समरे ऽस्मिन्युनक्षि माम् ॥ Bhmj_6.54 ॥ कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो । कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन् ॥ Bhmj_6.55 ॥ श्रेयो वदेत्युक्तवति श्वेताश्वे केशवो ऽब्रवीत् । निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता सांख्ययोगयोः ॥ Bhmj_6.56 ॥ अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः । श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु ॥ Bhmj_6.57 ॥ स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि । मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः ॥ Bhmj_6.58 ॥ श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना । यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः ॥ Bhmj_6.59 ॥ कर्मस्थितो ऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः । आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते ॥ Bhmj_6.60 ॥ कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा । तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम् ॥ Bhmj_6.61 ॥ ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः । विनस्यत्यन्यथा लोको मत्प्रमाणविशृङ्खलः ॥ Bhmj_6.62 ॥ पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः । तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव ॥ Bhmj_6.63 ॥ युध्यस्व सर्वकर्माणि मयि संन्यस्य निर्वृतः । तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः ॥ Bhmj_6.64 ॥ प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु । रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ ॥ Bhmj_6.65 ॥ श्रुत्वैतदर्जुनो ऽवादीत्प्रेरितः केन पातकम् । चरत्यनीश्वरः प्राणी बलादिव वशीकृतः ॥ Bhmj_6.66 ॥ इति पृष्टो हृषीकेशो जगाद जगतां पतिः । रजोगुणसमुत्थेन हर्षशोकादिदायिना ॥ Bhmj_6.67 ॥ लोकसंहारशीलेन कामेन क्रोधबन्धुना । अहंकारेण बलिना घोरेणानेन वैरिणा ॥ Bhmj_6.68 ॥ शेवालेनैव सलिलं रजसेवामलं नभः । आवृतो मलिनोनात्मा मेघेनैवोदितो रविः ॥ Bhmj_6.69 ॥ मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् । यस्य तं दुःसहं शत्रुं कामरूप विनाशय ॥ Bhmj_6.70 ॥ ***** श्रीगीतासु तृतीयो ऽध्यायः ॥ 4 ॥ ***** सूर्येणाप्तः पुरा मत्तो योगो ऽयं मनुना ततः । य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः ॥ Bhmj_6.71 ॥ अनेकजन्मसाक्षी त्वं भक्तः सहचरो ऽपि मे । न तत्स्मृतिपथं यातं किंतु ते प्राक्तनं वपुः ॥ Bhmj_6.72 ॥ अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् । युगे युगे भवाम्येष विनाशाय दृरात्मनाम् ॥ Bhmj_6.73 ॥ अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् । त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम् ॥ Bhmj_6.74 ॥ दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् । स्वोचितं फलहीनं च विरुद्धं चेति भेदतः ॥ Bhmj_6.75 ॥ कर्मणः फलसंन्यासाद्यो ऽनुपश्यत्यकर्मताम् । जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान् ॥ Bhmj_6.76 ॥ ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः । निराशीर्निरहंकारो यज्वा ब्रह्मणि लीयते ॥ Bhmj_6.77 ॥ ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः । प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना ॥ Bhmj_6.78 ॥ संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले । तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम् ॥ Bhmj_6.79 ॥ ये ऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः । प्राणापानादिह विषो धृत्वा nìūu धारणम् ॥ Bhmj_6.80 ॥ समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः । ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः ॥ Bhmj_6.81 ॥ तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया । अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम् ॥ Bhmj_6.82 ॥ ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि । कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति ॥ Bhmj_6.83 ॥ नश्यन्ति संशयजुषो mƬhà न त्वस्तसंशयाः । ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये ॥ Bhmj_6.84 ॥ ***** श्रीगीतासु चतुर्थो ऽध्यायः ॥ 5 ॥ ***** निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् । संन्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन ॥ Bhmj_6.85 ॥ इति पृष्टो ऽवदच्छौरिरुभावेतौ विमुक्तये । कर्मयोगस्तु संन्यासाद्विशिष्ट इति मे मतिः ॥ Bhmj_6.86 ॥ शृण्वन्तो ऽपि वदन्तो ऽपि स्पृशन्तो ऽपि स्वकर्मणि । सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ Bhmj_6.87 ॥ तदेव विहितं किंचित्पुंसां सुकृतदुष्कृतम् । अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना ॥ Bhmj_6.88 ॥ ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः । ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः ॥ Bhmj_6.89 ॥ बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे । अन्तःसुखारामतया परं ज्योतिः प्रसीदति ॥ Bhmj_6.90 ॥ बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः । नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये ॥ Bhmj_6.91 ॥ कामरागमदद्वेषभयक्रोधविवर्जितः । अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः ॥ Bhmj_6.92 ॥ ***** श्रीगीतासु पञ्चमो ऽध्यायः ॥ 6 ॥ ***** क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः । आरुरुक्षुदशातीतो yogÃrƬho विमत्सरः ॥ Bhmj_6.93 ॥ कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना । समासनः समाकारो निस्तरङ्ग इवोदधिः ॥ Bhmj_6.94 ॥ घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना । युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः ॥ Bhmj_6.95 ॥ आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः । मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः ॥ Bhmj_6.96 ॥ आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् । मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः ॥ Bhmj_6.97 ॥ तथाभ्यासेन बलिना वातस्येव प्रमाथिनः । एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम् ॥ Bhmj_6.98 ॥ लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः । अर्जुनेनेति भगवान्पुनः पृष्टो 'bhyabhëata ॥ Bhmj_6.99 // योगभ्रष्टो ऽपि पुरुषः शुभकृत्तु भविष्यति । चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः ॥ Bhmj_6.100 ॥ भोगिनां योगिनां वापि संभूतो महतां कुले । पूर्वाभ्यस्तं punardhÅmäjanmabhi÷ प्रतिपद्यते । तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन ॥ Bhmj_6.101 ॥ ***** श्रीगीतासु षष्ठो ऽध्यायः ॥ 7 ॥ ***** मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव । अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे ॥ Bhmj_6.102 ॥ उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः । सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम् ॥ Bhmj_6.103 ॥ देवीं मायां दधानं मां न जानाति विमोहितः । ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा ॥ Bhmj_6.104 ॥ अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते । प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे ॥ Bhmj_6.105 ॥ अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः । वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः ॥ Bhmj_6.106 ॥ ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् । साधिदैवाधियज्ञं च देहव्युपरमेष्वपि ॥ Bhmj_6.107 ॥ ***** श्रीगीतासु सप्तमे ऽध्यायः ॥ 8 ॥ ***** अच्युतेनेत्यभिहिते ÓakrasÆnurabhëata / किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते ॥ Bhmj_6.108 ॥ इति पृष्टो हृषीकेशो babhëe श्वेतवाहनम् । अनश्वरं परब्रह्म भावो ऽध्यात्मा तथात्मनः ॥ Bhmj_6.109 ॥ निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता । अधिदैवो ऽहमेवात्र ह्यधियज्ञो ऽप्यहं विभुः ॥ Bhmj_6.110 ॥ अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः । पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः ॥ Bhmj_6.111 ॥ कविं पुराणं शास्तारमणीयांसमणोरपि । परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम् ॥ Bhmj_6.112 ॥ भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः । ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम् ॥ Bhmj_6.113 ॥ ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते । परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः ॥ Bhmj_6.114 ॥ वैरञ्चे ऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च । भूतान्येकस्तु भगवानव्यक्तो न विनश्यति । तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम् ॥ Bhmj_6.115 ॥ ***** श्रीगीतास्वष्टमो ऽध्यायः ॥ 9 ॥ ***** राजगुह्यमिदं चान्यत्पवित्रं शृणु फल्गुण । अश्रद्दधानो नाप्नोति मां संसारवशीकृतः ॥ Bhmj_6.116 ॥ सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् । लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः ॥ Bhmj_6.117 ॥ अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् । असक्तं मां न जानन्ति मलिनामोघदर्शिनः ॥ Bhmj_6.118 ॥ सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् । विदन्ति मां सुकुतिनः सर्वकारणकारणम् ॥ Bhmj_6.119 ॥ त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः । न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः ॥ Bhmj_6.120 ॥ मदेकशरणा नित्यं कृतिनो ऽनन्ययाजिनः । अप्यन्ययोनिसंभूताः स्वयमायान्ति यत्पदम् ॥ Bhmj_6.121 ॥ ***** श्रीगीतासु नवमो ऽध्यायः ॥ 10 ॥ ***** भूयो ऽपि मे शृणु सखे प्रीत्या यत्प्रतिबोध्यसे । न तत्त्वेनामरगणा मुनयो वा विदन्ति माम् ॥ Bhmj_6.122 ॥ चराचरे ऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् । तदहं सर्वभूतात्मा न हि किंचिन्मया विना ॥ Bhmj_6.123 ॥ अहं विष्णुरहं सूर्यश्चन्द्रो ऽहं मघवानहम् । शंकरो ऽहं धनेशश्च वह्निः सुरगुरुस्तथा । अक्षरो ऽहमहं कालो जयो ऽहं भूतिरप्यहम् ॥ Bhmj_6.124 ॥ ***** श्रीगीतासु दशमो ऽध्यायः ॥ 11 ॥ ***** श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत । किंतु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो ॥ Bhmj_6.125 ॥ इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः । विश्वाविष्कारकलया विश्वरूपमदर्शयत् ॥ Bhmj_6.126 ॥ तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः । देहे जगन्निवासस्य लीनं विश्वमदृश्यत ॥ Bhmj_6.127 ॥ अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् । दृष्ट्वा पुलकितः पार्थस्तमुवाच k­täjali÷ ॥ Bhmj_6.128 // पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् । त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा ॥ Bhmj_6.129 ॥ ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् । द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः ॥ Bhmj_6.130 ॥ भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते । दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये ॥ Bhmj_6.131 ॥ को भवान्सर्वसंहारारौद्रेण वपुषासूदनः । अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः ॥ Bhmj_6.132 ॥ इत्युक्तवति कौन्तेये जगाद मधुसूदनः । अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः ॥ Bhmj_6.133 ॥ कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया । हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम् ॥ Bhmj_6.134 ॥ तच्छ्रुत्वा कालियारातेर्वचः पार्थः k­täjali÷ / उवाच कम्पितमनाः प्रणतो गद्गदस्वनः ॥ Bhmj_6.135 ॥ कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः । दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन ॥ Bhmj_6.136 ॥ नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् । अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः ॥ Bhmj_6.137 ॥ क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः । उक्तो ऽसि कृष्ण गोविन्द यादवेति पुरा मया ॥ Bhmj_6.138 ॥ उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् । cakrÃrƬhamivÃÓe«aæ पश्यामि निखिलं जगत् ॥ Bhmj_6.139 ॥ प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे । शान्तिं मे याति सहसा नान्यता व्यथितं मनः ॥ Bhmj_6.140 ॥ इति प्रसादितः कृष्णः प्रणतेन किरीटिना । अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम् ॥ Bhmj_6.141 ॥ देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः । इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः ॥ Bhmj_6.142 ॥ ***** श्रीगीतास्वेकादसो ऽध्यायः ॥ 12 ॥ ***** अथार्जुनो ऽवदत्कृष्णं ये भक्तास्त्वामुपासते । अव्यक्तमक्षरं ये च तेषां के ऽधिकयोगिनः ॥ Bhmj_6.143 ॥ पार्थेनेति हरिः पृष्टो विहितानुग्रहो ऽवदत् । मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनो ऽधिकाः ॥ Bhmj_6.144 ॥ क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् । सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते ॥ Bhmj_6.145 ॥ मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् । अतस्त्वं मन्मना नित्यमनन्यनिरतो भव ॥ Bhmj_6.146 ॥ वशे यदि न ते चित्तमभ्यासेन गृहाण तत् । तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव ॥ Bhmj_6.147 ॥ अथवा फलसंन्यासं कर्मणां कुरु मत्परः । ज्ञानं हि परमाभ्यासाज्ज्ञानाद्ध्यानमिहोत्तमम् ॥ Bhmj_6.148 ॥ ध्यानाच्च फलसंन्यासस्ततः शान्तिर्विशिष्यते । अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी ॥ Bhmj_6.149 ॥ उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम । ***** श्रीगीतासु द्वादशो ऽध्यायः ॥ 13 ॥ ***** शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः । क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम् ॥ Bhmj_6.150 ॥ शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् । मानदम्भमदक्रोधत्यागो गुरुनिषेवणम् ॥ Bhmj_6.151 ॥ असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा । ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम् ॥ Bhmj_6.152 ॥ सर्वतः पाणिवदनं सर्वाकारमनामयम् । प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसंगमः ॥ Bhmj_6.153 ॥ प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः । एकस्थानं पृथग्भावं भूतानां यो ऽनुपश्यति ॥ Bhmj_6.154 ॥ तत्संगमाच्च विस्तारं स याति ब्रह्म शाश्वतम् । परमात्मा गुणातीतो नित्यत्वादयमव्ययः । भौतिके ऽपि स्थितः काये सर्वव्यापी न लिप्यते ॥ Bhmj_6.155 ॥ ***** श्रीगीतासु त्रयोदशो ऽध्यायः ॥ 14 ॥ ***** सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् । यद्योगो ब्रह्मगर्भे ऽस्मिन्संभवन्मूर्तिसंभवः ॥ Bhmj_6.156 ॥ सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः । वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः ॥ Bhmj_6.157 ॥ सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः । तमो ह्यावरणं मोहप्रमादाद्यस्य संभवः ॥ Bhmj_6.158 ॥ सततं संकरेणैषां न्यूनाधिक्यविभेदतः । गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम् ॥ Bhmj_6.159 ॥ मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः । गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम् ॥ Bhmj_6.160 ॥ ***** श्रीकीतासु चतुर्दशो ऽध्यायः ॥ 15 ॥ ***** ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् । लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम् ॥ Bhmj_6.161 ॥ गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् । स्वभावभूमाववृतं जानीते यः स वेदवित् ॥ Bhmj_6.162 ॥ तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम । निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ Bhmj_6.163 ॥ यदंशो जीवलोके ऽस्मिञ्जीवश्चरति सर्वगः । वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः ॥ Bhmj_6.164 ॥ तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् । पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम् ॥ Bhmj_6.165 ॥ भूतसर्गामिवागत्य अक्षरो ऽहं सनातनः । मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम् ॥ Bhmj_6.166 ॥ ***** श्रीगीतासु पञ्चदशो ऽध्यायः ॥ 16 ॥ ***** अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः । अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसंपदाम् ॥ Bhmj_6.167 ॥ दम्भमानमदक्रोधपारुष्याज्ञानचापलैः । आसुरी सूच्यते संपन्मोहसोकविवर्धिनी ॥ Bhmj_6.168 ॥ युक्तो ऽपि सततं दिव्यसंपदा मा शुचः सखे । आसुरं भावमापन्ना भजन्ते योनिमासुरीम् ॥ Bhmj_6.169 ॥ सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः । मनोभोजनमाचारो गुणतुल्यो हि देहिनाम् ॥ Bhmj_6.170 ॥ ***** श्रीगीतासु षोडशो ऽध्यायः ॥ 17 ॥ ***** आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् । संन्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो ॥ Bhmj_6.171 ॥ उक्ते पाण्डुसुतेनेति bhagavÃnabhyabhëata / काम्यकर्मफलत्यागं संन्यासं संप्रचक्षते ॥ Bhmj_6.172 ॥ सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते । म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम् ॥ Bhmj_6.173 ॥ नित्यकर्मपरित्यागो मोहात्तामस उच्यते । क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः । कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः ॥ Bhmj_6.174 ॥ ***** श्रीगीतासु सप्तदशो ऽध्यायः ॥ 18 ॥ ***** कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः । धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम् ॥ Bhmj_6.175 ॥ यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे । मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि ॥ Bhmj_6.176 ॥ इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् । यः श्रोष्यति स संसारदुःखान्यतितरिष्यति ॥ Bhmj_6.177 ॥ कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया । केशवेनेति कथिते babhëe शक्रनन्दनः ॥ Bhmj_6.178 ॥ भगवन्वीतमोहो ऽहं करिष्ये तव शासनम् । उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः ॥ Bhmj_6.179 ॥ ***** श्रीगीतास्वंष्टादशो ऽध्यायः ॥ 19 ॥ ***** अथोदतिष्ठद्गम्भीरजलदध्वानमन्थरः । युयुत्सुं पार्थमालोक्य सैन्यानां हर्षनिःस्वनः ॥ Bhmj_6.180 ॥ पूर्वं ततः सुभटकङ्कटपातिखङ्गटाङ्कारनादमुखरेषु बलेषु राज्ञाम् । धर्मात्मजः कवचचापशरान्विमुच्य देवव्रताभिमुखमुत्सुकधीः ससर्पः ॥ Bhmj_6.181 ॥ धिग्धिङ्नृपं कृपणचेष्ट मनुष्यसंज्ञं भूरुं युधिष्ठिरमलीककृताभिधानम् । याच्ञा k­täjalirupaiti परान्यदेष शूरास्तदिङ्गितजडाः पृथगित्यवोचन् ॥ Bhmj_6.182 ॥ सो ऽप्यच्छकीर्तिरथ भीष्ममुखानुपेत्य प्रह्वः ÓarÅrapaïasaæÓritadhÃrtarëÂrÃn / तत्पादलग्नमुकुटः प्रकटं प्रणम्य लेभे तदाशिषमशेषमहीपजैत्रीम् ॥ Bhmj_6.183 ॥ अभ्याहतं च रणरङ्गमृदङ्गतूर्ये पार्थान्गुणैकरसिको गुणवान्युयुत्सुः । अभ्याययौ तव सुतः स्वकुरून्निरस्य धावन्ति तुल्यगुममेव नृणां मनांसि ॥ Bhmj_6.184 ॥ अस्मिन्महाक्षयमुखे करवालपट्टसंरक्षितप्रतिमुखे रणरङ्गनाट्ये । vyÃkÅrïakÅrtikusumäjalirarjunÃgranÃndÅmivÃpaÂhadamandadhanurninÃdai÷ // Bhmj_6.185 // अत्रान्तरे नृपतिचक्रकिरीटकोटिसंपातजातवबुशाकुलविस्फुलिङ्ग । जैत्री त्रिशूलकरशिष्यमुनेरुदग्रा गाङ्गेयशातविशिस्वावलिरुल्ललास ॥ Bhmj_6.186 ॥ संत्राससंकुचितनिश्चलकर्णतालदिक्कुञ्जराकलितकम्पितसर्वलोकम् । क्षुभ्यत्क्षयाम्बुधरभैरवभीमनादं भीमं निशम्य भयमाविरभूद्भटानाम् ॥ Bhmj_6.187 ॥ अथ भीमं समभ्यायात्स्वयं राजा सुयोधनः । भ्रातृभिः सहितो वीरैर्धुनानो विपुलं धनुः ॥ Bhmj_6.188 ॥ ततः प्रवृत्ते संग्रामे दुर्लक्ष्ये शरवृष्टिभिः । स्वयं शान्तनवः श्रीमानभ्यधावद्धनंजयम् ॥ Bhmj_6.189 ॥ सात्यकिं कृतवर्मा च ह्यभिमन्युं बृहद्बलः । दुःशासनो ऽपि नकुलं सहदेवं च दुर्मुखः ॥ Bhmj_6.190 ॥ युधिष्ठिरं तथा शल्य आचार्यो द्रुपदात्मजम् । सोमदत्तश्च वैराटिं बाह्लिकश्चेदिभूपतिम् ॥ Bhmj_6.191 ॥ रक्षसां प्रवरं वीरं घटोत्कचमलुम्बुसः । शिखण्डिनं द्रोणसुतो मत्स्यं प्राग्ज्योतिषेश्वरः ॥ Bhmj_6.192 ॥ कृपः केकयभूपालं द्रुपदं च जयद्रथः । सुतसोमं विकर्णश्च भीमसेनसुतं बली ॥ Bhmj_6.193 ॥ चेकितानः विकर्णश्च प्रऐतिविन्ध्यं च सौबलः । इरावतश्च विक्रान्तं शतायुः फल्गुणात्मजम् ॥ Bhmj_6.194 ॥ विन्दानुविन्दावावन्त्यौ कुन्तिभोजं यशस्विनम् । कौरवो वीरबाहुश्च विराटसुतमुत्तरम् ॥ Bhmj_6.195 ॥ अन्ये च वीरा राजानो राजसिंहाः प्रहारिणः । उत्साहसत्त्वसंपन्नाः ससैन्याः यमुपाद्रवन् ॥ Bhmj_6.196 ॥ तेषां कङ्कणरत्नांशुपटलाः करनिर्गताः । हेमपुङ्खा शराश्चक्रुर्वह्निव्याप्तं दिगन्तरम् ॥ Bhmj_6.197 ॥ अथोपुङ्खा रजसा गजवाजिरथाकुलम् । वीराणां तुमुलं युद्धं निर्मर्यादमवर्तत ॥ Bhmj_6.198 ॥ ततः शिरोभिर्वीराणां पतितोत्फुल्लितैर्मुहुः । amandakandukakrŬà बभूवेव रणश्रियः ॥ Bhmj_6.199 ॥ ततः पाण्डवसैन्येषु भीष्मचापच्युतैः शरैः । विदारितेष बहुशः समुत्तस्थौ महारवः ॥ Bhmj_6.200 ॥ अथाभिमन्युरभ्येत्य शतमन्युसुतात्मजः । भीष्ममभ्याद्रवद्वीरो मिषतां सर्वभूभुजाम् ॥ Bhmj_6.201 ॥ कृतवर्मप्रभृतिभिः सहितं भीष्ममोजसा । अयोधयत्स विशिश्वैर्ध्वजमस्य चकर्त च ॥ Bhmj_6.202 ॥ हेमताले निपतिते संरब्धो ऽथ पितामहः । दिव्यास्रवर्षी सावेगं सौभद्रं समुपाद्रवत् ॥ Bhmj_6.203 ॥ ततो वृकोदरमुखा विनदन्तो महारथाः । सानुगं शन्तनुसुतं समन्तात्पर्यवारयन् ॥ Bhmj_6.204 ॥ भीष्मो ऽपि सात्यकिं विद्ध्वा ध्वजं पवनजन्मनः । उन्ममाथ शराग्रेण हैमं केसरिणं रथात् ॥ Bhmj_6.205 ॥ अत्रान्तरे गिरिप्रांशुमारुह्य मदकुञ्जरम् । अयोध्यन्मद्रराजं हृष्टो वैराटिरुत्तरः ॥ Bhmj_6.206 ॥ स कुञ्जरेन्द्रः शल्यस्य पादेन चतुरो हयान् । जघानाकृष्य हस्तेन गर्जञ्जलदनिःस्वनः ॥ Bhmj_6.207 ॥ ततो मद्राधिपः क्रुद्धः शक्तिं शक्तिमतां वरः । प्रदीप्तां प्राहिणोद्वेगादुत्तरायेषुवर्षिणे ॥ Bhmj_6.208 ॥ स तया भिन्नहृदयः पपात गलितायुधः । कर्णिकार इव भ्रष्टः करीन्द्राचलशेखरात् ॥ Bhmj_6.209 ॥ उत्तरं निहतं दृष्ट्वा शङ्खस्तस्यानुजः क्रुधा । चकार शल्यमभ्येत्य शरैर्जटिलविग्रहम् ॥ Bhmj_6.210 ॥ तस्य शल्यो ऽथ गदया विदार्य दलशो रथम् । उन्ननादाभवन्येन दिशः शकलिता इव ॥ Bhmj_6.211 ॥ शङ्खो हताश्वः सहसा फल्गुणस्य रथं ययौ । भीष्मो ऽथ पाण्डवचमूं व्यगाहत नृपान्तकः ॥ Bhmj_6.212 ॥ matsyakekayÃpäcÃlacedisenÃsu सर्वशः । भीष्मबाणविभिन्नासु सूर्यो ऽस्तशिखरं ययौ ॥ Bhmj_6.213 ॥ ततो निवृत्ते संग्रामे शिबिराणि नरेश्वराः । भेजिरे प्रतिसंसन्तो विपुलं भीष्मविक्रमम् ॥ Bhmj_6.214 ॥ ***** प्रथमे युद्धदिवसे उत्तरवधः ॥ 20 ॥ ***** दिनान्ते दीर्णपृतनः शोकार्तो धर्मनन्दनः । संहारं निजसैन्यानां प्रदध्यौ भीष्मविक्रमम् ॥ Bhmj_6.215 ॥ स राजमध्ये गोविन्दमुवाच करुणाकुलः । क्षीयमाणस्य समरे सत्यं श्रेयस्तपो मम ॥ Bhmj_6.216 ॥ अलं युद्धेन मे कृष्ण पृथिवीक्षयकारिणा । को मुच्येत रणे प्राप्य भीष्मं भीष्मपराक्रमम् ॥ Bhmj_6.217 ॥ इति ब्रुवाणं राजानमुवाच मधुसूदनः । ध्रुवस्ते विजयो राजन्यस्य योद्धा धनंजयः ॥ Bhmj_6.218 ॥ सात्यकिर्द्रुपदः शैब्यः सिखण्डी पञ्च केकयाः । सौभद्रश्च रणे क्रुद्धो हन्यादेव गणानपि ॥ Bhmj_6.219 ॥ उक्ते जनार्दनेनेति तीव्रं भीष्मपराक्रमम् । मिथः कथयतां तेषां सा जगाम विभावरी ॥ Bhmj_6.220 ॥ अथोदिते सहस्रांशौ विहिते पाण्डुनन्दनैः । क्रुञ्चव्यूहे महोत्साहैर्व्यूहमन्ये ऽपि चक्रिरे ॥ Bhmj_6.221 ॥ ततः प्रवृत्ते समरे तीव्रे भीरुभयंकरे । हृदयाकम्पने नाज्ञां तालकेतुरदृश्यत ॥ Bhmj_6.222 ॥ गम्भीरधीरसंरम्भो वर्जयन्स पृथग्जनम् । चकर्त भूभुजामेव शिरांसि लघुविक्रमः ॥ Bhmj_6.223 ॥ भीष्मेणालोलिते व्यूहे वातोद्धूत इवार्मवे । तमभ्यधावत्संरब्धः श्वेताश्वो ऽच्युतसारथिः ॥ Bhmj_6.224 ॥ तमापतन्तं विशखैर्भीष्मः क्षिप्रमपूरयत् । द्रोणदुर्योधनमुखाः सर्वे चान्ये महारथाः ॥ Bhmj_6.225 ॥ पार्थो ऽपि सायकैश्चक्रे समन्तात्कुरुवाहिनीम् । तत्पक्षपवनस्फारैर्दीर्णामिव सहस्रधा ॥ Bhmj_6.226 ॥ दुर्योधनप्रेरितो ऽथ स्वयं शन्तनुनन्दनः । निन्दन्निजं क्षत्रधर्ममभ्यदावद्धनंजयम् ॥ Bhmj_6.227 ॥ निर्विशेषं तयोस्तत्र सुचिरं युध्यमानयोः । निरुद्धां शरजालेन नादृश्यन्त दिशो दश ॥ Bhmj_6.228 ॥ न ददर्श तयोः कश्चिदन्तरं क्षिपतोः शरान् । धारासारप्रबलयोर्नदतोरिव मेघयोः ॥ Bhmj_6.229 ॥ ततो द्रोणमुखा वीरा धृष्टद्युम्नपुरोगमैः । अयुध्यन्ताभवन्येन सुराः पुलकिता दिवि ॥ Bhmj_6.230 ॥ भीभसेनः कलिङ्गानां प्रविश्याथ वरुथिनीम् । पातयन्कुञ्जरांश्चक्रे निःसंचारां वसुंधराम् ॥ Bhmj_6.231 ॥ भीमनिर्भिन्नमत्तेभकुम्भोद्भूतासृगम्भसाम् । प्रवाहैर्ययुराकण्ठं तुरङ्गाः कृच्छगामिनः ॥ Bhmj_6.232 ॥ निहत्य कुञ्जरानीकं कलिङ्गानां प्रहारिणाम् । केतुमन्तं नरपतिं जघान सपदानुगम् ॥ Bhmj_6.233 ॥ निःशेषितकलिङ्गस्य भीमसेनस्य नादतः । घनगम्भीरनादेन पृथिवी समकम्पत ॥ Bhmj_6.234 ॥ ततो भीष्मः समभ्येत्य दृष्ट्वा दीर्णामनीकिनीम् । विधाय विरथं भीमं शैनेयाश्वानपोथयत् ॥ Bhmj_6.235 ॥ दुर्योधनसुतं वीरं लक्ष्मणं शौर्यलक्षणम् । अभिमन्युः शितैर्बाणैः क्षिप्रहस्तमपोथयत् ॥ Bhmj_6.236 ॥ गोचरे पतितं पुत्रं सौभद्रस्य प्रमाथिनः । दृष्ट्वा दुर्योधनो राजा सानुगः स्वयमाद्रवत् ॥ Bhmj_6.237 ॥ कुरुवीरैः परिवृतं विलोक्य सुतमर्जुनः । मण्डलीकृतगाण्डीवस्तूर्णं प्रत्युद्ययौ परान् ॥ Bhmj_6.238 ॥ लाघवादभितस्तस्य सायकाश्चित्रयोधिनः । जह्नुः शिरांसि शूराणां फलानीव महीरुहाम् ॥ Bhmj_6.239 ॥ आखण्डलभुवा चण्डगाण्डीवप्रेरितैः शरैः । विदारितेष्वनीकेषु विध्वस्तरथसादिषु ॥ Bhmj_6.240 ॥ रुधिरेणेव गगने संध्यारागेम पूरिते । अवहारं रणे चक्रे वासरान्ते पितामहः ॥ Bhmj_6.241 ॥ ***** दितीयो युद्धदिवसः ॥ 21 ॥ ***** अन्येद्युर्गारुडं व्यूहं दृष्ट्वा भीष्मेण कल्पितम् । अर्धचन्द्रं प्रतिव्यूहं चक्रिरे पाण्डुनन्दनाः ॥ Bhmj_6.242 ॥ ततः प्रवृते समरे भीरूणां धृतिखण्डने । ÃrƬheva महीव्योम रजसा समलक्ष्यत ॥ Bhmj_6.243 ॥ असृक्प्रवाहैः सहसा प्रशान्ते रेणुमण्डले । सुघोरः संप्रहारो ऽभून्नृपाणां त्रिदशेक्षितः ॥ Bhmj_6.244 ॥ भीष्मद्रोणमुखैर्वीरैः/ फल्गुणप्रमुखा रणे । संसक्ताः समदृश्यन्त पूर्वदेवैरिवामराः ॥ Bhmj_6.245 ॥ बाणजालेन महता संहतानां समन्ततः । अर्जुनेन निरुद्धासु रिपूणां शस्त्रवृष्टिषु ॥ Bhmj_6.246 ॥ अकम्पितौ कुरुव्यूहे भीमसेनघटोत्कचौ । प्रविश्य चक्रतुर्वीरौ व्याकुलां परवाहिनीम् ॥ Bhmj_6.247 ॥ तावभ्यधावत्संरम्भादमर्षी dh­tarëÂraja÷ / कुर्वन्नाजसमाजेन मौलिरद्नारुणा दिशः ॥ Bhmj_6.248 ॥ हैडम्बबाणनिहता वीरास्तस्य पदानुगाः । महावातसमाक्रान्ता द्रुमा इव चकम्पिरे ॥ Bhmj_6.249 ॥ दुर्योधनप्रेरितानां शराणां दीप्ततेजसाम् । वृष्टिमभ्युद्गतां घोरां चिच्छेदाशु वृकोदरः ॥ Bhmj_6.250 ॥ भीमोत्सृष्टेन पृथुना पृषङ्के(त्के)नाथ कौरवः । हृदि विद्धो निमग्नेन मुमोह भृशविह्वलः ॥ Bhmj_6.251 ॥ तस्मिन्सारथिना नीते रथेनाकुलकेतुना । दुद्राव सैन्यं तत्सर्वं पश्यतोर्द्रेणभीष्मयोः ॥ Bhmj_6.252 ॥ महारथैर्वारिते ऽपि कीर्णे तस्मिन्बलार्णवे । प्रत्युद्ययौ समाश्वस्य तूर्णं राजा सुयोधनः ॥ Bhmj_6.253 ॥ पार्थसात्यकिसौभद्रैः स दृष्ट्वा बहुशश्चमूम् । विद्रावितां समभ्येत्य pitÃmahamabhëata // Bhmj_6.254 // दारितं पश्य मे सैन्यं लब्धलक्षैररातिभिः । पाण्डुपुत्रेषु कृपया त्वयि माध्यस्थ्यमाश्रिते ॥ Bhmj_6.255 ॥ अलं द्रोमसहायस्य परिस्थातुं पुरस्तव । मदभाग्यवशान्न स्याद्यदि पार्थेषु वः कृपा ॥ Bhmj_6.256 ॥ एतत्सुयोधनेनोक्तं श्रुत्वा सुरसरित्सुतः । ईषत्स्मितसुधाधौतकपोलफलको ऽवदत् ॥ Bhmj_6.257 ॥ उक्तो ऽसि बहुशो राजन्नजेयाः पाण्डवा इति । यत्तु शक्यं मया किंचिद्वृद्धेनाद्य करोमि किम् ॥ Bhmj_6.258 ॥ इत्युक्त्वा चापमाकृष्य तालमात्रं महाभुजः । मन्दायमाने दिवसे सममभ्युद्ययौ परान् ॥ Bhmj_6.259 ॥ ततो भीष्मरथोदीर्णैः शरैः सूर्यकरप्रभैः । विदारितान्यनेकानि तमांसीव क्षयं ययुः ॥ Bhmj_6.260 ॥ तोमरेष्वातपत्रेषु शरीरेषु च भूभुजाम् । पेतुः पुनरभावाय भीष्मनामाङ्किताः शराः ॥ Bhmj_6.261 ॥ अदृष्टपुङ्खवदनैर्घनश्रेणीकृतैर्मुहुः । तत्सायकैरदृश्याभूत्पाण्डवानामनीकिनी ॥ Bhmj_6.262 ॥ तं युध्यमानं दीप्तास्त्रं वर्जयन्तो ऽपि संगरे । दिक्षु भीष्मसहस्राणि ददृशुः सर्वपार्थिवाः ॥ Bhmj_6.263 ॥ व्रजत्सु राजचक्रेषु भीष्मानलपतङ्गताम् । एकेनैकेन बाणेन भिन्नेषु त्रिषु दन्तिषु ॥ Bhmj_6.264 ॥ याते सहस्रधा सैन्ये पाण्डवानां तरस्विनाम् । अनयत्फल्गुणरथं गाङ्गेयान्तिकमच्युतः ॥ Bhmj_6.265 ॥ ततो ऽभवद्भीष्मशरैर्भास्वरैः सव्यसाचिनः । क्षणं पञ्चाननस्येव cÃrukäcanapa¤jara÷ // Bhmj_6.266 // निरुद्धशरसंचारो यत्नेन शतमन्युजः । विचित्रैर्विचरन्मार्गैर्युयुधे कृष्णसारथिः ॥ Bhmj_6.267 ॥ तस्यातिमानुषं धैर्यमास्थितस्य पितामहः । साधु पुत्रेति संहृष्टः पराक्रममपूजयत् ॥ Bhmj_6.268 ॥ तत्कङ्कपत्त्रिनिर्भिन्नौ कृष्णावेकरथे स्थितौ । रक्ताशोकाविवोत्फुल्लौ बभतुः क्षतजोक्षितौ ॥ Bhmj_6.269 ॥ ततो निरन्तरैर्बाणैर्भीष्मकार्मुकनिर्गतैः । आक्रान्तभुवनाभोगैर्नादृश्यन्त दिशो दश ॥ Bhmj_6.270 ॥ भीष्मे पृथुशरज्वाले कालानल इवोद्यते । दुद्राव पाण्डवचमूः पश्चादभिसृता परैः ॥ Bhmj_6.271 ॥ भग्नेषु भटमुख्येषु babhëe कैटभान्तकः । क्व नु मानधना यूयमपारयशसो रणे । परित्यज्य कुलाचारं याताः कातरतामिमाम् ॥ Bhmj_6.272 ॥ इत्युक्त्वा तान्समालोक्य विद्रुतानेव केशवः । उवाच सात्यकिं वीरं युध्यमानं प्रयत्नतः ॥ Bhmj_6.273 ॥ तिष्ठन्तु यान्तु वा सर्वे सात्यके पृतनाग्रगाः । एष स्वयं निहन्म्यद्य सानुगं शन्तनोः सुतम् ॥ Bhmj_6.274 ॥ इत्युक्त्वा चण्डमार्तण्डमण्डलाग्रं सुदर्शनम् । स्वयमुद्यम्य कंसारिः स्यन्दनाग्रादवातरत् ॥ Bhmj_6.275 ॥ क्रुद्धस्य तस्य कल्पान्तकरालानलरोचिषः । न रूपं सेहिरे द्रष्टुं सुरा अपि दिवि स्थिताः ॥ Bhmj_6.276 ॥ संरम्भोद्भ्रान्तदोर्दण्डविलसत्पीतवाससा । शोभां भेजे स नीलाद्रेः सर्पत्संध्याभ्रशालिनः ॥ Bhmj_6.277 ॥ तमन्तकमिवायान्तं जगत्संहारदीक्षितम् । धीरः शान्तनवो दृष्ट्वा धुनानो धनुरभ्यधात् ॥ Bhmj_6.278 ॥ एह्येहि भगवन्विष्णो जिष्णो त्रिदशविद्विषाम् । चक्रेण मे शिरश्छिन्धि भवक्लेशकृशानुना ॥ Bhmj_6.279 ॥ भवता नाभिजाम्भोजसमुद्धूतस्वयंभुवा । हतो जगन्निवासेन धन्यतां यात्वयं जनः ॥ Bhmj_6.280 ॥ सिद्धसिन्धुसुतेनेति bhëite नतमौलिना । अवरुह्य रधात्तूर्णमर्जुनः कृष्णमन्वगात् ॥ Bhmj_6.281 ॥ स ni«pŬya बलात्पादौ पुरस्तात्कालियद्विषः । उवाच संहर विभो कोपं विश्वक्षयोचितम् ॥ Bhmj_6.282 ॥ क्षपयामि रिपून्सर्वान्युधि सत्येन ते शपे । इति प्रसाद्य तं पार्थो रथमारोपयत्पुनः ॥ Bhmj_6.283 ॥ ततो गाण्डीवघोषेण päcajanyaraveïa च । चक्राते राजचक्राणां कृष्णौ कृष्णाम्बुदभ्रमम् ॥ Bhmj_6.284 ॥ ततो निर्विवरैर्बाणैः शल्यभिरिश्रवःशलाः । अवाकिरन्भीष्ममुखाः फल्गुणं शस्त्रवृष्टिभिः ॥ Bhmj_6.285 ॥ तामायुधमहावृष्टिं छित्त्वा सपदि पाण्जवः । माहेन्द्रमस्त्रं विदधे सर्वलोकक्षयक्षमम् ॥ Bhmj_6.286 ॥ तस्मिन्नुदीर्णे सहसा महास्त्रे दीप्ततेजसि । चण्डवातविकीर्णेव चकम्पे कुरुवाहिनी ॥ Bhmj_6.287 ॥ वध्यमानेषु सैनेषु क्षिप्रं गाण्डीवधन्वना । नरनागाश्वदेहोत्था ससर्प रुधिरापगा ॥ Bhmj_6.288 ॥ छत्त्राच्छफेनपटलां चलच्चामरसारसाम् । केशशेवालशबलां पिशाचास्तां सिषेविरे ॥ Bhmj_6.289 ॥ घोरे नृपक्षये तस्मिन्वर्तमाने रणोत्सवे । संध्यया दिक्षु जातासु शोणितेन भृतास्विव ॥ Bhmj_6.290 ॥ याते ऽस्तं चण्डकिरणे प्रत्यग्ररुधिरत्विषि । मांसपिण्ड इव ग्रस्ते घोरेण ध्वान्तरक्षसा ॥ Bhmj_6.291 ॥ विध्वस्तचापकवचा विप्रकीर्णरथध्वजाः । अवहारमकुर्वन्त पाण्डवाः शस्त्रविक्षताः ॥ Bhmj_6.292 ॥ ***** तृतीयो युद्धदिवसः ॥ 22 ॥ ***** पुनः प्रभाते संरब्धा निर्ययुः कुरुपाण्डवाः । विनदन्तो महोत्साहा vyìavyÆhÃgravartina÷ // Bhmj_6.293 // अथ प्रवृत्ते समरे पृथिवीक्षयशंसिनि । सौभद्रप्रमुखा वीरान्भीष्ममुख्यानयोधयन् ॥ Bhmj_6.294 ॥ ततः शरशतासारसंपूरितदिगन्तरः । mahÃrathÃnatÅtyÃnyÃnbhÅ«mor'junamupÃdravat // Bhmj_6.295 // निर्विशेषं तयोः क्षिप्रं पीरयोर्युध्यमानयोः । एको द्रोणिमुखान्वीरानभिमन्युरयोधयत् ॥ Bhmj_6.296 ॥ छिन्नवर्मध्वजरथान्स विधाय महारथान् । शिरःप्रकरमुच्छिन्नं राज्ञां क्षिप्रमपातयत् ॥ Bhmj_6.297 ॥ द्रोणप्रभृतिभिः सर्वैर्दृष्ट्वा सौभद्रमावृतम् । धृष्टद्युम्नश्चमूनाथश्चकर्ताभ्येत्य कौरवान् ॥ Bhmj_6.298 ॥ स हत्वा चामरं शूरः पौरव्यतनयं नृपम् । शिरःसंयमनेः कायाज्जहाराकुलकुण्डलम् ॥ Bhmj_6.299 ॥ अत्रान्तरे गजानीकैर्विपुलैश्च गजाधिपः । भीमदुर्योधनादिष्टो गदापाणिः समाद्रवत् ॥ Bhmj_6.300 ॥ भीमसेनो ऽथ रभसादवरुह्य रथाद्गजान् । गर्जन्नुरुगदाघातैर्जघान घनविक्रमः ॥ Bhmj_6.301 ॥ गदाप्रहाराभिहतैर्वज्रभिन्नैरिवाचलैः । पतद्भिर्मत्तमातङ्गैश्चकम्पे चकितेव भूः ॥ Bhmj_6.302 ॥ निहते कुञ्जरानीके भीमेन भयदायिना । तमभ्यधावन्संक्रुद्धाः सर्वे दुर्योधनादयः ॥ Bhmj_6.303 ॥ सुयोधनशराघातमूर्छितो ऽथ वृकोदरः । समाश्वास्य परानीकं रथेन कुपितो ऽविशत् ॥ Bhmj_6.304 ॥ विश्वसंहारसंक्रुद्धं तं कृतान्तमिवोत्थितम् । प्राप्यानुजाः कुरुपतेश्चतुर्दश ययुः क्षयम् ॥ Bhmj_6.305 ॥ सेनापतिं सुषेणं च जयसंधं सुलोचनम् । भीममुग्रं भीमरथं भीमबाहुमलोलुपम् ॥ Bhmj_6.306 ॥ समं ववित्सुं कटकं दुर्मुखं दुष्प्रदर्शनम् । हत्वैनामकरोत्सेनां कौरवाणां सहस्रधा ॥ Bhmj_6.307 ॥ तमभ्यधावन्मत्तेन सुप्रतीकेन दन्तिना । गम्भीरघोरघोषेण भगदत्तः सहानुगैः ॥ Bhmj_6.308 ॥ गजोदयाचलरवेः शरैस्तीक्ष्णैरिवांशुभिः । प्रतापधाम्नस्तस्यारात्स च कोपारिवाहिनी ॥ Bhmj_6.309 ॥ तत्सायकेन विद्धो ऽथ हृदि मर्मावभेदिना । ध्वजयष्टिं समालम्ब्य तस्थौ भीमो ऽतिमूर्छितः ॥ Bhmj_6.310 ॥ ततो घटोत्कचः क्रुद्धो दृष्ट्वा जनकमाकुलम् । भगदत्तमभिद्रुत्य घोरां मायां समाददे ॥ Bhmj_6.311 ॥ ऐरावणगतः सो ऽथ प्रभिन्नैर्दिग्द्विपैः सह । apŬayatsupratÅkaæ दीप्ताभिः शस्त्रवृष्टिभिः ॥ Bhmj_6.312 ॥ तस्य निर्भिद्यमानस्य कुञ्जरेन्द्रस्य गर्जतः । शब्देन तस्थुरालीय सर्वे संकुचिता गजाः ॥ Bhmj_6.313 ॥ घटोत्कचेन संसक्तं दृष्ट्वा प्राग्ज्योतिषेश्वरम् । सह द्रोणादिभिर्वीरैर्भीष्मस्तं देशमाद्रवत् ॥ Bhmj_6.314 ॥ घटोत्कचं कालरूपं नदन्तं वीक्ष्य भैरवम् । संध्यायां दुर्जयं मत्वा भीष्मस्तं भीमविक्रमम् ॥ Bhmj_6.315 ॥ अवहारं सुसैन्यानां विदधे धीमतां वरः । येनाभवन्कालवक्त्रान्निष्क्रान्ता इव कौरवाः ॥ Bhmj_6.316 ॥ ***** चतुर्थो युद्धदिवसः ॥ 23 ॥ ***** ततो निशायामभ्येत्य कुरुराजः पितामहम् । पप्रच्छ पाण्डुपुत्राणां दुःखितो जयकारणम् ॥ Bhmj_6.317 ॥ तमब्रवीच्छान्तनवो राजन्नुक्तो ऽसि सर्वदा । देवेन विष्णुना गुप्ता न जेयाः पाण्डवा इति ॥ Bhmj_6.318 ॥ पुरा भूभारशान्त्यर्थं स्वयंभूर्मुनिसंसदि । प्रादुर्भूतं स्वयं विष्णुं तुष्टाव सहसां निधिम् ॥ Bhmj_6.319 ॥ जय विश्वेश विश्वात्मन्विश्वक्सेन सुधानिधे । अमन्दचिद्धनानन्द संवित्समरसद्युते ॥ Bhmj_6.320 ॥ नमस्तुभ्यं जगत्सर्गस्थितिसंहारकारिणे । त्रिविक्रमाय महते त्रिगुणाय त्रिमूर्तये ॥ Bhmj_6.321 ॥ नमः प्रचण्डचक्राग्रप्रभाबासुरबाहवे । दैत्यान्धकारसंहारकारिणे मोहदारिणे ॥ Bhmj_6.322 ॥ अवतीर्णा भुवं नाथ दानवा ये हतास्त्वया । तेषां वधाय दृप्तानां मानुषी तनुमाविश ॥ Bhmj_6.323 ॥ इति स्तुताः पद्मभुवा देवो नारायणः प्रभुः । नरेण साकं भूभारशान्त्यै क्षितिमवातरत् ॥ Bhmj_6.324 ॥ स एष कृष्णो bhagaväjÃto यादवनन्दनः । नरश्च विजयो धीरः प्रवरः सर्वधन्विनाम् ॥ Bhmj_6.325 ॥ देवौ कृष्णार्जुनावेतौ न जेयौ त्रिदशैरपि । इति ज्ञात्वा शमः पुत्र क्रियतां पाण्डुनन्दनैः ॥ Bhmj_6.326 ॥ ***** विश्वेपाख्यानम् ॥ 25 ॥ ***** अथ प्रभाते मकरश्येनव्यूहाग्रवर्तिनः । भीष्मभीममुखा युद्धं चक्रिरे पाण्डुनन्दनाः ॥ Bhmj_6.327 ॥ हतानां हन्यमानानां घ्नतां च समरे मिथः । पततां तत्र वीराणां निःस्वस्तुमुलो ऽभवत् ॥ Bhmj_6.328 ॥ भीमफल्गुणसौभद्रमत्स्यसात्यकिपार्षतैः । भीष्ममुख्यैश्च ते सेने भिन्ने संशयमापतुः ॥ Bhmj_6.329 ॥ कबन्धताण्डवश्चण्डे मत्तवेतालसंकुले । तस्मिन्नायोधने घोरे भूतानामुत्सवो ऽभवत् ॥ Bhmj_6.330 ॥ धन्विनां शरजालेन दिवमुत्पततां मुहुः । रवौ संछादिते राज्ञां व्यर्थो ऽभूच्छस्त्रसंग्रहः ॥ Bhmj_6.331 ॥ बीरेण भूरिश्रवसा संसक्तं वीक्ष्य सात्यकिम् । अभ्याद्रबन्धन्विनस्तं देशं सात्यकिसूनवः ॥ Bhmj_6.332 ॥ तेषामापततां पूर्णं सृजतां शरदुर्दिनम् । भूरिश्रवाः शिरांस्यारादुश्चकर्त शितैः शरैः ॥ Bhmj_6.333 ॥ हतेषु तेषु कुपितः प्रदीप्तास्त्रो धनंजयः । चकार कुरुसेनानां संहारं हरिसारथिः ॥ Bhmj_6.334 ॥ हते लक्षचतुर्भागे भूभुजामनिवर्तिनाम् । गाम्डीवधन्वना सैन्यं वासरान्ते न्यवर्तत ॥ Bhmj_6.335 ॥ ***** पञ्चमो युद्धदिवसः ॥ 26 ॥ ***** पुनः प्रभाते संनद्धा निर्ययुः कुरुपाण्डवाः । अलक्ष्यभेदाव्यूहाभ्यां क्रौञ्चेन मकरेण च ॥ Bhmj_6.336 ॥ ततः प्रमथ्य सहसा भीमसेनो ऽरिवाहिनीम् । विवेश भृशसंक्रुद्धः समं द्रुपदसूनुना ॥ Bhmj_6.337 ॥ ताभ्यां विदारिते व्यूहे कुपिताः कुरुनन्दनाः । विमुखैः कुञ्जरानीकैस्तौ तूर्णं पर्यवारयन् ॥ Bhmj_6.338 ॥ भीमसेनगदाघातनिष्पिष्टवपुषां रणे । अभूद्व्यतिकरो घोरः पततां गजयोधिनाम् ॥ Bhmj_6.339 ॥ युध्यमानेषु सैन्येषु भीमेन भुजशालिना । अभ्याद्रवत्सानुगस्तं स्वयं राजा सुयोधनः ॥ Bhmj_6.340 ॥ छादितं कौरवैर्दृष्ट्वा भीमं विशिखवर्षिभिः । विमोहं विदधे तेषां मोहनास्त्रेण पार्षनः ॥ Bhmj_6.341 ॥ द्रोणेन स्वयमभ्येत्य ज्ञानास्त्रेण विनाशिते । मोहनास्त्रे कुरुपतिं भीमस्तूर्णमुपाद्रवत् ॥ Bhmj_6.342 ॥ मदान्ध क्वाधुना जीवन्मयि जीवति यास्यसि । इत्युक्त्वा ते शरशतैर्वज्रवेगैरवाकिरन् ॥ Bhmj_6.343 ॥ भीमचापच्युतैर्बाणैः सो ऽथ कृत्तरथध्वजः । हृदि निर्दारितो भेजे मूर्छां व्यथितमानसः ॥ Bhmj_6.344 ॥ अत्रान्तरे भीष्मशरैर्हन्यमानेषु राजसु । घोरो बभूव संमर्दः कृतान्तसमरोत्सवः ॥ Bhmj_6.345 ॥ द्रौपदेयेषु वीरेषु युध्यमानेषु कौरवैः । अवर्तत रणो घोरो गजवाजिरथक्षयः ॥ Bhmj_6.346 ॥ अथावहारं सैन्यानां चक्रे शन्तनुनन्दनः । राजसेवावृते सूर्ये याते ऽस्तं रुधिरारुणे ॥ Bhmj_6.347 ॥ ***** षष्ठो युद्धदिवसः ॥ 27 ॥ ***** अन्येद्युर्मण्डलव्यूहे भीष्मेण विहिते स्वयम् । युधिष्ठिरः स दुर्भेद्यं वज्रव्यूहमकल्पयत् ॥ Bhmj_6.348 ॥ ततः प्रवृत्ते समरे भीषणे भीष्मपार्थयोः । विराट आद्रवद्द्रोणं गरिष्ठं सर्वधन्विनाम् ॥ Bhmj_6.349 ॥ द्रोमस्तं बाणवर्षेण संछाद्य शरवर्षिणम् । उन्ननाद धनध्वानो रथमस्य जघान च ॥ Bhmj_6.350 ॥ स हताश्वं समुत्सृज्य रथं पुत्रस्य संभ्रमात् । आरुरोह हतानीकं ÓaÇkhasyÃrƬhadhanvina÷ // Bhmj_6.351 // द्रोणो ऽथ तौ पितापुत्रौ विलोक्यैकरथे स्थितौ । शङ्खाय प्राहिणोद्धोरं मृत्युदण्डोपमं शरम् ॥ Bhmj_6.352 ॥ स तेन भिन्नहृदयः पपात क्षतजोक्षितः । वातेनोन्मथितः शैलादुत्फुल्ल इव किशुकः ॥ Bhmj_6.353 ॥ ततः शिखण्डिनं द्रोणः शरैर्विशिखवर्षिणम् । हताश्वे सात्यकिरथं samÃrƬhe शिखण्डिनि । अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा तमाद्रवत् ॥ Bhmj_6.354 ॥ मायया युध्यमानं तं गर्जन्तं राक्षसेश्वरम् । चकार विमुखं कोपाद्रौर्द्रेणास्त्रेण सात्यकिः ॥ Bhmj_6.355 ॥ शैनेयेन जिते तस्मिन्निरावानर्जुनात्मजः । विन्दानुविन्दावभ्यायाज्जम्भारिसमविक्रमः ॥ Bhmj_6.356 ॥ घटोत्कचमथायान्तं कृतान्तमिव भैरवम् । अवारयद्गजेन्द्रेण भगदत्तो नृपाग्रणीः ॥ Bhmj_6.357 ॥ वीरं स हत्वा हैडम्बं पाण्डवानामनीकिनीम् । दर्पाद्विलोडयामास गजेन्द्रो नलिनीमिव ॥ Bhmj_6.358 ॥ माद्रीसुतौ ततः शल्यं विधाय विरथं शरैः । चक्रतुर्विमुखं संख्ये राजचक्रस्य पश्यत ॥ Bhmj_6.359 ॥ स्वयं युधिष्ठिरो राजा नृपं जित्वा श्रुतायुधम् । विगाह्य कौरवानीकं विदधे विमुखं शरैः ॥ Bhmj_6.360 ॥ चेकितानेन विजिते गौतमे धन्विनां गुरौ । भीष्मश्चकार कदनं राज्ञामन्यत्र चार्जुनः ॥ Bhmj_6.361 ॥ युधिष्ठिरगिरा वीक्ष्य भीष्माय समभिद्रवत् । शिखण्डिनं मद्रराजो दिव्यैरस्त्रैरवारयत् ॥ Bhmj_6.362 ॥ भीष्मेण हन्यमानेषु भूपालेष्वनिवर्तिषु । पार्थेन च त्रिगर्तेषु जगामास्तं दिवाकरः ॥ Bhmj_6.363 ॥ तमोभिरावृते लोके रणे रक्तासवाकुले । प्रमत्तैरिव वेतालैः शिबिराणि ययुर्नृपाः ॥ Bhmj_6.364 ॥ ***** सप्तमो युद्धदिवसः ॥ 28 ॥ ***** भीष्मेण सागरव्यूहे प्रातर्विरचिते पुनः । शृङ्गाटकं महाव्यूहं चक्रे द्रुपदनन्दनः ॥ Bhmj_6.365 ॥ विदीर्णेष्विव सैन्येषु भीष्मचापच्युतैः शरैः । बभूवाभिमुखः कोपादेक एव वृकोदरः ॥ Bhmj_6.366 ॥ स हत्वा सारथिं बाणैस्तूर्णं शन्तनुजन्मनः । द्रोणस्य च समुद्भ्रान्तपताकं विदधे रथम् ॥ Bhmj_6.367 ॥ लब्धलक्ष्यस्ततो भीमः सप्त दुर्योधनानुजान् । जघान मदसंरब्धान्पञ्चानन इव द्विपान् ॥ Bhmj_6.368 ॥ बह्वाशिनं कुण्डधारं विशालाक्षं सुदुर्जयम् । महोदरं मण्डितकं सुनाभं च निहत्य तान् ॥ Bhmj_6.369 ॥ विद्राव्य कौरवचमूं ननादास्फालयन्दिशः । क्षयाय सर्वजगतां देवै रुद्र इवोदितः ॥ Bhmj_6.370 ॥ इरावानथ विक्रान्तो विवेश कुरुवाहिनीम् । उलूपी नागललना फल्गुनाद्यमजीजनत् ॥ Bhmj_6.371 ॥ कार्यं समारसाहाय्यं स्वयमित्यर्जुनेन सः । उक्तः पुरा सुरपुरे तां युद्धभुवमाययौ ॥ Bhmj_6.372 ॥ ratnakäcanasaænÃhai÷ स पातालतुरङ्गमैः । उह्यमानः शरैश्चक्रे फणिलोकमिवापरम् ॥ Bhmj_6.373 ॥ स गत्वा विपुलानीकान्गान्धारान्हययोधिनः । शकुनेस्तनयान्सप्त जघान घनविक्रमान् ॥ Bhmj_6.374 ॥ ततो दुर्योधनादिष्टो मायावी राक्षसाधिपः । अलम्बुसः समभ्यायादिरावन्तं रणोत्कटः ॥ Bhmj_6.375 ॥ इरावनथ खङ्गेन छित्त्वा सपदि रक्षसः । स निषङ्गं धनुर्दीप्तं ननाद बलिनां वरः ॥ Bhmj_6.376 ॥ ततो मायां समाश्रित्य महतीं मोहनीं नृणाम् । युयुधाते समाविश्य तौ नभो भीमविक्रमौ ॥ Bhmj_6.377 ॥ इरावता निजास्त्रौघैर्हन्यमानस्य रक्षसः । घोरः समुदभून्नादः सर्वप्राणिभयंकरः ॥ Bhmj_6.378 ॥ अथ साहाय्यकं चक्रुर्भुजङ्गा भुजगीभुवः । तद्वमन्तो विषं तीक्ष्णं भोगान्भोगभृतां वराः ॥ Bhmj_6.379 ॥ राक्षसो ऽथ भृशं क्रुद्धो रूपमास्थाय गारुडम् । भक्षयित्वाखिलान्सर्पान्भीमं स्वं वपुराददे ॥ Bhmj_6.380 ॥ मायाविमोहितस्याथ खङ्गेनारादिरावतः । जहार राक्षसं कायाच्छिरस्तलकुण्डलम् ॥ Bhmj_6.381 ॥ हते धनंजयसुते हैडम्बः क्रोधमूर्छितः । रुराव येन वसुधा चचाल सकुलाचला ॥ Bhmj_6.382 ॥ तमभिद्रुतमालोक्य राजा दुर्योधनः स्वयम् । सह सर्वैर्निजानीकैर्महामायमयोधयत् ॥ Bhmj_6.383 ॥ विद्युज्जिह्वं वेगवन्तं महारौद्रं प्रमाथिनम् । हैडिम्बानुचरान्घोरान्स जघान निशाचरान् ॥ Bhmj_6.384 ॥ शक्तिं घटोत्कचेनाथ प्रेरितां कुरुभुभूजे । महागजेन जग्राह वङ्गानामधिपः पुरः ॥ Bhmj_6.385 ॥ नागे निपतिते तस्मिन्रक्षिते च सुयोधने । संहारं पुरुसैन्यानां चकार पिशिताशनः ॥ Bhmj_6.386 ॥ भगदत्तो ऽथ विद्राव्य पाण्डवानामनीकिनीम् । सुप्रतीकेन नागेन घटोत्कचमयोधयत् ॥ Bhmj_6.387 ॥ तनयं निहतं श्रुत्वा कुपितः शतमन्युजः । शिरोभिर्भूमिपालानां दुर्गमां वसुधां व्यधात् ॥ Bhmj_6.388 ॥ भीमो ऽपि क्रोधसंतप्तो भ्रातुः पुत्रे निपातिते । सुयोधनानुजान्वीरान्प्राहिणोद्यममन्दिरम् ॥ Bhmj_6.389 ॥ अनाधृष्टिं कुण्डलिनं कुण्डभेदिं सुलोचनम् । विराटं दीर्घबाहुं च सुबाहुं कनकध्वजम् ॥ Bhmj_6.390 ॥ हत्वैतान्कौरवानीकं कबन्धशतसंकुलम् । विदधे मत्तवेतालनन्दने दिनसंक्षये ॥ Bhmj_6.391 ॥ विस्रस्तचापकवचे भग्नस्यन्दनकुञ्जरे । रणे ऽवहारं सैन्यानां ततश्चक्रुर्महारथाः ॥ Bhmj_6.392 ॥ ***** अष्टमे युद्धदिवसे इरावद्वधः ॥ 29 ॥ ***** ततो निशायामनुजैः सह राजा सुयोधनः । कर्ममानाय्य पार्थानां पराभवमचिन्तयत् ॥ Bhmj_6.393 ॥ वैकर्तनस्तमवदत्क्रियतां मद्वचः सखे । शस्त्रं न्यासय गाङ्गेयमहं जेष्यामि पाण्डवान् ॥ Bhmj_6.394 ॥ एष वृद्धो निरीहश्च सपक्षश्च धनंजये । त्वया न्यस्तो ऽतिभारो ऽस्मिन्नविचार्यैव केवलम् ॥ Bhmj_6.395 ॥ एतदाकर्ण्य कर्णोक्तं हर्षात्कर्मशतैरिव । उत्थाय भीष्मशिबिरं प्रतस्थे भ्रातृभिः सह ॥ Bhmj_6.396 ॥ मणिदीपसहस्रांशुपिङ्गीकृतदिगन्तरः । नक्तं दीप्तौषधिवनः सकुलाद्रिरिवाबभौ ॥ Bhmj_6.397 ॥ रत्नकुण्डलकेयूरकिरीटद्युतिनिर्जिताः । पुरो निष्प्रतिभा दीपास्तस्यासंल्लज्जिता इव ॥ Bhmj_6.398 ॥ प्रणतान्दृक्त्रिमोदारैः भूमिपालान्विलोकयन् । नामभिर्विक्रभागेन सूचितान्वेत्रिमण्डलैः ॥ Bhmj_6.399 ॥ स बभौ गतिलोलेन हारेण तुहिनात्विषा । सुधाकल्लोलजालेन पाददारेण मन्मथः ॥ Bhmj_6.400 ॥ श्रीमान्संप्राप्य शिबिरं शुभ्रं शन्तनुजन्मनः । शयानं रत्नपर्यङ्के प्रणनाम विलोक्य तम् ॥ Bhmj_6.401 ॥ राज्ञेति पूजितस्तेन कृतासनपरिग्रहः । दुर्योधनः क्षणं ध्यात्वा pitÃmahamabhëata // Bhmj_6.402 // अयं जेता भृगुभुवः कार्मुकप्रमयी तव । भुजस्त्रैलोक्यविजये पर्याप्त इति मे मतिः ॥ Bhmj_6.403 ॥ कारुण्यादानृशंस्याद्वा रक्ष्यास्ते यदि पाण्डवाः । तत्कर्णमनुजानीहि युद्धाय रणकर्कशम् ॥ Bhmj_6.404 ॥ इत्युक्तः कुरुराजेन मर्मणीव समाहतः । प्रभाते द्रक्ष्यसीत्युक्त्वा निःश्वसन्क्ष्मामलोकयत् ॥ Bhmj_6.405 ॥ कौरवो ऽपि तमामन्त्र्य निजं शिबिरमाययौ । दिशः शबलयन्क्षिप्तं दीपदीप्तौर्विभूषणैः ॥ Bhmj_6.406 ॥ अथ प्रभाते भीष्मेण द्रोणद्रौणिमुखैः सह । विहिते सर्वतोभद्रे व्यूहे व्यूहाग्रवर्तिना ॥ Bhmj_6.407 ॥ प्रतिव्यूहेष्वनीकेषु नदद्भिः पाण्डुनन्दनैः । अभिमन्युः कुरुचमूरग्रे वीरो व्यदारयत् ॥ Bhmj_6.408 ॥ शरांशुशतदुष्प्रेक्ष्यं निदाघार्कमिवोद्यतम् । न सेहिरे तं भूपाला मानिनः संहता अपि ॥ Bhmj_6.409 ॥ दुर्योधनप्रेरितो ऽथ रक्षःपतिरलम्बुसः । तमभ्यधावद्बिभ्राणो मायां त्रैलोक्यमोहिनीम् ॥ Bhmj_6.410 ॥ तस्य नादेन महता जगत्प्रलयशंसिना । निपेतुः सहसा योधा बहवो विगतासवः ॥ Bhmj_6.411 ॥ द्रौपदेयैः पुरः प्राप्तैः स विधाय रणं क्षणम् । अभिमन्युरधं बाणैः समं देहमिवाकरोत् ॥ Bhmj_6.412 ॥ शरनिर्दारितेनाथ विहितां तेन रक्षसा । सौभद्रस्तामसीं मायां चिच्छेदार्कास्त्रतेजसा ॥ Bhmj_6.413 ॥ अथ द्रौणिप्रभृतिभिः सात्यकिप्रमुखा युधि । संसक्ता गगनं चक्रुर्दिव्यास्त्रदहनाकुलम् ॥ Bhmj_6.414 ॥ अर्जुनो द्रोणमभ्येत्य महास्त्रग्रामदुःसहम् । वायव्यास्त्रेण विदधे जगतां क्षोक्षविभ्रमम् ॥ Bhmj_6.415 ॥ समुदीर्य च शैलास्त्रं द्रौणेन क्षपिते ऽनले । धनंजयः कुरुचमूं शरजालैरपूरयत् ॥ Bhmj_6.416 ॥ भीमभीमगदाघातनिर्भिन्ने गजमण्डले । सुस्राव शोणितनदी पताकाफेनमालिनी ॥ Bhmj_6.417 ॥ तस्मिन्नाकुलसंग्रामे वर्तमाने भयंकरे । वेतालदत्ततालेषु नृत्यत्सु च्छिन्नमूर्धसु ॥ Bhmj_6.418 ॥ भीष्मः पृथुशरज्वालादुःसहः सुभटेन्धनः । जज्वाल चापक्रेङ्कारमन्त्रपूत इवानलः ॥ Bhmj_6.419 ॥ तद्भुजप्रेरिताः क्षिप्रं सायका विविशुर्नुपान् । विहङ्गा इव सायाह्ने घनच्छायान्महीरुहान् ॥ Bhmj_6.420 ॥ खद्योता इव वृक्षेषु शलभा इव शालिषु । भीष्मबाणा नरेन्द्रेषु पेतुर्हंसाः सहःस्विव ॥ Bhmj_6.421 ॥ निकृत्तैश्चामरोष्णीषैश्छन्नाश्च पृथिवीभुजाम् । चकार समरे भीष्मः स्वयशोविषदा दिशः ॥ Bhmj_6.422 ॥ राज्ञां शिरोभिः पृथिवीमास्तीर्य पुलकोज्ज्वलः । रणलक्ष्म्याः स विदधे केलिपद्माकरानिव ॥ Bhmj_6.423 ॥ शिरस्त्रशरनिर्घर्षजाता वह्निकणा बभुः । राज्ञां हतानां भीष्मेण जीवा इव नभश्चराः ॥ Bhmj_6.424 ॥ घनेन शरजालेन ग्रस्ता लोकेन सर्वतः । स चक्रे सर्वसैन्यानामकण्डरजनीभ्रमम् ॥ Bhmj_6.425 ॥ विदीर्णे पाण्डवबले छिन्नवर्मरथध्वजे । गजानीकेषु भग्नेषु भाघशेषेषु राजसु ॥ Bhmj_6.426 ॥ लज्जामुत्सृज्य यातेषु त्यक्तचापेषु केशवः । सत्यसंधं रणे भीष्मं जहीत्यर्जुनमब्रवीत् ॥ Bhmj_6.427 ॥ धनंजयो ऽथ निःश्वस्य विषण्णवदनाम्बुजः । निन्दन्मुहुः क्षत्त्रधर्मं पितामहमुपाद्रवत् ॥ Bhmj_6.428 ॥ दृषट्वा गाण्डीवधन्वानमुद्यतं शरवर्षिणम् । बले तूर्णमुपावृत्ते पुनर्युयुधिरे भटाः ॥ Bhmj_6.429 ॥ भीष्मचापच्युतैर्बाणैश्छादितं वीक्ष्य फल्गुणम् । रथमुत्सृज्य कंसारिस्तमधावद्भुजायुधः ॥ Bhmj_6.430 ॥ विलोक्य कुपितं भीष्मः स्वयं कृष्ममभिद्रुतम् । उवाच धन्यतामानी पुलकालंकृताकृतिः ॥ Bhmj_6.431 ॥ पुण्यभाजामहं धुर्यो भगवन्कृतिनां वरः । यस्य त्वं जगतां नाथो वधाय स्वयमुद्यतः ॥ Bhmj_6.432 ॥ इति वादिनि गाङ्गेये रथात्तूर्णं धनंजयः । अवरुह्य ततः कृष्णमानिनाय रथं पुनः ॥ Bhmj_6.433 ॥ अथार्जुनशरासारैराकीर्णे कुरुकानने । पुनः शान्तनवश्चक्रे संहारं पृथिवीभुजाम् ॥ Bhmj_6.434 ॥ घोरे व्यतिकरे तस्मिन्भग्ने सुभटमण्डले । अवहारमकुर्वन्त दिनान्ते पाण्डुनन्दनाः ॥ Bhmj_6.435 ॥ ***** नवमो युद्धदिवसः ॥ 30 ॥ ***** ततो राजन्यां विजने धर्मराजो जनार्दनम् । जगाद राजकं दृष्ट्वा भिन्नं भीष्मेण दुःखितः ॥ Bhmj_6.436 ॥ पश्य कृष्ण प्रबुद्धेन गाङ्गेयवडवाग्निना । सैन्याम्बुधिरपर्यन्ते मम नीतो ऽल्पशेषताम् ॥ Bhmj_6.437 ॥ मण्डलीकृतचापस्य सहस्रांशुशतत्विषः । भीष्मस्याखण्डलोप्यग्रे सत्यं परिभावास्पदम् ॥ Bhmj_6.438 ॥ अलं राज्येन मे तावदिति वादिनि धर्मजे । उवाच शौरिर्योत्स्ये ऽहं स्वयं शन्तनुनन्दनम् ॥ Bhmj_6.439 ॥ नाकार्य मे भवत्कार्यमुत्सृष्टसमयो ऽधुना । पालयामि रणे भीष्मं पश्यतां जगतीभुजाम् ॥ Bhmj_6.440 ॥ एतदाकर्ण्य कृष्णोक्तं babhëe पाण्डवाग्रजः । न मिथ्यावादिनं कामात्त्वां कुर्यामहमच्युत ॥ Bhmj_6.441 ॥ जयोपायमितो गत्वा भीष्मं पृच्छामि भूतले । स हि मामाशिषा पूर्वं वात्सल्यात्समयोजयत् ॥ Bhmj_6.442 ॥ इति निश्चित्य कृष्णेन भ्रातृभिश्च सहाशु कृत् । जगाम भीष्मशिबिरं gƬhacÃrÅ युधिष्ठिरः ॥ Bhmj_6.443 ॥ स प्रमम्यानुजसखः शौर्यराशिं पितामहम् । पप्रच्छ विजयोपायं स च पृष्टस्तमब्रवीत् ॥ Bhmj_6.444 ॥ न तं पश्यामि लोकेषु वीरो मां विजयेत यः । जयलाभे च युष्माकं मयि जीवति का कथा ॥ Bhmj_6.445 ॥ न विशस्त्रेन संत्रस्ते न स्त्रीपूर्वे ममेषवः । पतन्ति तस्मात्क्लीवेन मां घातय शिखण्डिना ॥ Bhmj_6.446 ॥ उक्ते देवव्रतेनेति लज्जाविनमिताननः । अकाम इव दुःखेन ययौ स्वशिबिरं नृपः ॥ Bhmj_6.447 ॥ ततः प्रभाते व्यूहेषु सैन्येषु सुभटैर्मिथः । शिखण्डिप्रमुखा वीरा परानीकमुपाद्रवन् ॥ Bhmj_6.448 ॥ ततो भीष्मशरश्रेणीलुलिते राजमण्डले । शिखण्डी धुतकोदण्डश्चण्डकोपस्तमभ्यधात् ॥ Bhmj_6.449 ॥ तमब्रवीच्छान्तनवः कामं प्रहर पार्षत । ननाम भीष्मविशिखाः पतन्त्यनुजने जने ॥ Bhmj_6.450 ॥ इति वादिनमभ्येत्य मण्डलीकृतकार्मुकः । शिखण्डी ni÷ÓvasankopÃdÃpageyamabhëata // Bhmj_6.451 // जेतारं भार्गवस्यापि जानामि त्वां महौजसम् । युधि युध्यस्व वा मा वा न मे जीवन्गमिष्यसि ॥ Bhmj_6.452 ॥ उक्त्वैतद्बाणजालेन पार्षतः समपूरयत् । रक्ष्यमाणः समभ्येत्य पश्चाद्गाण्डीवधन्वना ॥ Bhmj_6.453 ॥ भीष्मो ऽपि तमनादृत्य विद्ध्वा कृष्णार्जुनौ शरैः । विवेश पाण्डवचमूं राजवेणुवनानलः ॥ Bhmj_6.454 ॥ धृष्टद्युम्नमुखैर्वीरैः कौरवाणां तरस्विनाम् । दारुणो ऽथ प्रहारो ऽभूद्रजःपिहितदिड्भुखः ॥ Bhmj_6.455 ॥ ततो द्रोणिप्रभृतयो वीरा द्रोणस्य शासनात् । रक्षन्तः समरे भीष्मं धनंजयमयोधयन् ॥ Bhmj_6.456 ॥ ततः शान्तनवो राज्ञां शरैरशनिगौरवैः । मौलिरत्नांशुशबलं समुन्मथ्य विरोचनम् ॥ Bhmj_6.457 ॥ ÃkrŬamiva कालस्य विधाय कदनं रणे । अब्रवीत्कूणितमना दूरादेव युधिष्ठिरम् ॥ Bhmj_6.458 ॥ वधाय कुरु कौन्तेय यत्नं मे नृपतिक्षयात् । विषण्णो ऽहं भृशं पुत्र रौद्रेणानेन कर्मणा ॥ Bhmj_6.459 ॥ इति वादिनि गाङ्गेये शिथिलीकृतकार्मुके । सृञ्जयाः सह päcÃlai÷ सोमकैश्च सहाद्रवन् ॥ Bhmj_6.460 ॥ ततः कुरुचमूवीराः पाण्डवानां महारथान् । आवार्य भीष्मरक्षायै द्वन्द्वं युद्धानि चक्रिरे ॥ Bhmj_6.461 ॥ अथ गाङ्गेयविशिखैरप्रयत्नोज्झितैरपि । अवर्तत महारौद्रो राजजीवितसंक्षयः ॥ Bhmj_6.462 ॥ तमभ्यधावदाकर्णाकृष्टकोदण्डलः । शिखण्डी खण्डपरशुप्रभावं फल्गुणेरितः ॥ Bhmj_6.463 ॥ स्वयं दुर्योधनेनाथ प्रेरितां वीक्ष्य वाहिनीम् । तस्मिन्स्वभटसंहारे वर्तमाने पितामहः ॥ Bhmj_6.464 ॥ उदीर्य घोरं दिव्यास्त्रमभ्यधावद्धनंजयम् । अथार्जुनस्याग्रमेत्य शिखण्डिनि पुरःस्थिते ॥ Bhmj_6.465 ॥ विमाना इव गाङ्गेयो महास्त्रं संजहार तत् । ब्रह्मलोकाबिकामेषु युध्यमानेषु राजसु ॥ Bhmj_6.466 ॥ वीराणां भीष्मविशिखैरयुतेषु पतत्सु च । दारयन्तं परानीकं तमेत्य वसवो ऽब्रुवन् ॥ Bhmj_6.467 ॥ भीष्म संन्यासकालो ऽयं तवास्मदभिकाङ्क्षितः । ततः श्लथोद्यमे तस्मिन्प्रसन्ने भुवनत्रये ॥ Bhmj_6.468 ॥ अर्जुनप्रमुखाः सर्वे सायकैस्तमपूरयन् । छिद्यमानेषु बालेषु तस्य तूर्णं किरीटिना ॥ Bhmj_6.469 ॥ शिखण्डी प्राहिणोत्तस्मै हेमपुङ्खशरावलीम् । शैखण्डीं शरमालां तां शैरोषीमिव पेशलाम् ॥ Bhmj_6.470 ॥ जग्राह प्रहसन्भीष्मः क्षणं स्थगितकार्मुकः । दुर्योधनसमादिष्टान्भीष्मस्य रथरक्षिणः ॥ Bhmj_6.471 ॥ मोहयन्बाणजालेन फल्गुणस्तमवाकिरत् । विदार्यमाणो नीरन्ध्रैर्गाण्डीवान्निःसृतैः शरैः ॥ Bhmj_6.472 ॥ दुःशासनं पार्श्वगतं भीष्मः सस्मितमब्रवीत् । नैते शिखण्डिनो बाणाः शिलासंघातभेदिनः ॥ Bhmj_6.473 ॥ विशन्ति मम मर्माणि बिलं विषधरा इव । एते ते वज्रसंस्पर्शा निवातकवचच्छिदः ॥ Bhmj_6.474 ॥ शरीरहारिणो घोराः किरातरणसाक्षिणः । इत्युक्त्वा पाण्डुपुत्राय शक्तिं चिक्षेप शक्तिमान् ॥ Bhmj_6.475 ॥ तां च शक्रसुतस्तूर्णं चकार विशिखैस्त्रिधा । सर्वायुधेषु च्छिन्नेषु ततो गाण्डीवधन्वना ॥ Bhmj_6.476 ॥ क्षणाद्बभूव दुर्लक्ष्यो भीष्मो निर्विवरैः शरैः । युध्यमानेषु वीरेषु भूताविष्टेष्विवाकुलम् ॥ Bhmj_6.477 ॥ दारुमे तुमुले तस्मिन्निर्विभागे बलद्वये । अपराह्णे रथाद्भीष्मः सहस्रांशुरिवापरः ॥ Bhmj_6.478 ॥ अस्पृष्टभूमिर्विशिखैः पपात महसां निधिः । तस्मिन्निपतिते वीरे केतौ सर्वधनुष्मताम् ॥ Bhmj_6.479 ॥ महतामपि वीराणां हृदयानि चकम्पिरे । ततो निवृत्ते संग्रामे हाहाकारे नभःस्पृशिः ॥ Bhmj_6.480 ॥ दिव्यं भेजे निजं भावमलुप्तात्मा पितामहः । आकम्पमाने भुवने वागुवाचाशरीरिणी ॥ Bhmj_6.481 ॥ भीष्म कालं प्रतीक्षस्व योगवानुत्तरायणम् । सर्वज्ञ धारय प्राणान्स्वच्छन्दनिधनो हृदि ॥ Bhmj_6.482 ॥ श्रुत्वैतत्परमं योगमाससाद सुरव्रतः । ततस्त्रिदशवाहिन्या विसृष्ट हंसरूपिणः ॥ Bhmj_6.483 ॥ तमेवार्थं समभ्येत्य मुनयो भीष्ममब्रुवन् । स्थितो ऽस्मीति च गाङ्गेयो निगद्य यशसां निधिः ॥ Bhmj_6.484 ॥ इरतल्पे गतः सर्वान्कुरून्भीतानसान्त्वयत् । प्रणतानथ संप्राप्तान्पुनः कौरवपाण्डवान् ॥ Bhmj_6.485 ॥ अश्रुपूर्णेक्षणानूचे संभाव्य कुरुपुंगवः । धारणं लम्बमानस्य शिरसो मे विधीयताम् ॥ Bhmj_6.486 ॥ श्रुत्वैतदुपधानेषु समानीतेषु राजभिः । जग्राह शासनात्तस्य त्रिभिः पार्थः शरैः शिरः ॥ Bhmj_6.487 ॥ भीष्मस्तत्कर्मतुष्टो ऽथ प्रशशंस धनंजयम् । पाण्डवैः क्रियतां संधिरित्युवाच च कौरवम् ॥ Bhmj_6.488 ॥ ***** दशमो युद्धदिवसः ॥ 31 ॥ ***** ततो रजन्यां यातायामुपाविष्टेषु राजसु । सेव्यमानो मुनिजनैर्भीष्मो जलमयाचत ॥ Bhmj_6.489 ॥ maïikäcanacitre«u कलशेष्वमलाम्भसः । समानीतेषु भूपालैर्व्यधान्मेघास्त्रमर्जुनः ॥ Bhmj_6.490 ॥ तदुद्भूतेन पयसा गाङ्गेयस्तेन तर्पितः । नरावतारं प्रीतात्मा सादरं तमपूजयत् ॥ Bhmj_6.491 ॥ महारथेषु यातेषु समामन्त्र्यापगासुतम् । कर्णः प्रसादयामास तदभ्यर्च्य k­täjali÷ ॥ Bhmj_6.492 // तमुवाच प्रसन्नात्मा वीतमन्युः पितामहः । भजस्व पार्थेषु शमं वीरास्ते भ्रातरस्तव ॥ Bhmj_6.493 ॥ वैकर्तनस्तदाकर्ण्य जगाद विनताननः । जाने सर्वमवश्यं तु भवितव्यमिदं प्रभो ॥ Bhmj_6.494 ॥ किंतु दुर्योधनस्यार्थे सुहृदो मानकारिणः । अनुजानीहि मां तात समराय समुद्यतम् ॥ Bhmj_6.495 ॥ इति ब्रुवाणो भीष्मेण सो ऽनुज्ञातो वरूथिनीम् । प्रययौ कुरुपुत्राणां रथेन घननादिना ॥ Bhmj_6.496 ॥ अथ कुरुवृषबाणामङ्गराजोत्सुकानां परपरिभवदीक्षाभग्नमानादराणाम् । पतिहितमनीकं साम्यमाप द्रुतानां सरयपवनपानीकम्पितानां वनानाम् ॥ Bhmj_6.497 ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्या भीष्मपर्व