Kalidasa: Raghuvamsa Based on the ed. by A. Scharp‚: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) Input by N.N. PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वागर्थाव् इव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ Ragh_1.1 ॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर् दुस्तरम् मोहाद् उडुपेनास्मि सागरम् ॥ Ragh_1.2 ॥ मन्दः कवियशः प्रार्थी गमिष्याम्य् उपहास्यताम् । प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः ॥ Ragh_1.3 ॥ अथ वा कृतवाग्द्वारे वंशे ऽस्मिन् पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ Ragh_1.4 ॥ सो ऽहम् आजनमशुद्धानाम् आफलोदयकर्मणाम् । आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनाम् ॥ Ragh_1.5 ॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रभोधिनाम् ॥ Ragh_1.6 ॥ त्यागाय संभृतार्थानां सत्याय mitabhëiïÃm । यशसे विजिगीषुणां प्रजायै गृहमेन्धिनाम् ॥ Ragh_1.7 ॥ शैशवे ऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ Ragh_1.8 ॥ रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवो ऽपि सन् । तद्गुणैः कर्णम् आगत्य चापलाय प्रचोदितः ॥ Ragh_1.9 ॥ तं सन्तः श्रोतुम् अर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्य् अग्नौ विशुद्धिः श्यामिकापि वा ॥ Ragh_1.10 ॥ वैवसतो मनुर् नाम माननीयो मनीषिणाम् । आसीन् महीक्षिताम् आद्यः प्रणवश् छन्दसाम् इव ॥ Ragh_1.11 ॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुर् इन्दुः क्षीरनिधाव् इव ॥ Ragh_1.12 ॥ vyƬhorasko वृषस्कन्धः शालप्रांशुर् महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ Ragh_1.13 ॥ सर्वातिरितसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुर् इवात्मना ॥ Ragh_1.14 ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ[÷] आरम्भसदृशोदयः ॥ Ragh_1.15 ॥ भीमकान्तैर् नृपगुणैः स भभूवोपजीविनाम् । अधृष्यश् चाभि गम्यश् च याधोरत्नैर् इवार्णवः ॥ Ragh_1.16 ॥ रेखामात्रम् अपि क्षुण्णाद् आ मनोर् वर्त्मनः परम् । न व्यतीयुः प्रजास् तस्य नियन्तुर् नेमिवृत्तयः ॥ Ragh_1.17 ॥ प्रजानाम् एव भूत्य् अर्थं स ताब्य्हो बलिम् अग्रहीत् । सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥ Ragh_1.18 ॥ सेना परिच्छदस् तस्य द्वयम् एवार्थसाधनम् । शास्त्रेष्व् अकुण्ठिता बुद्धिर् मौर्वी धनुषि चातता ॥ Ragh_1.19 ॥ तस्य संवृतमन्त्रस्य गूधाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ Ragh_1.20 ॥ जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः । अगृध्नुर् आददे सो ऽर्थम् असक्तः सुखम् अन्वभूत् ॥ Ragh_1.21 ॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥ Ragh_1.22 ॥ अनाकृष्टस्य विषयैर् विद्यानां पारदृश्वनः । तस्य धर्मरतेर् आसीद् वृद्धत्वं जरसा विना ॥ Ragh_1.23 ॥ प्रजानां विनयाधानाद् रक्षणाद् भरणाद् अपि । स पिता पितरस् तासां केवलं जन्महेतवः ॥ Ragh_1.24 ॥ स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये । अप्य् अर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ Ragh_1.25 ॥ दुधोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर् भुवनद्वयम् ॥ Ragh_1.26 ॥ न किलानुययुस् तस्य राजानो रक्षितुर् यशः । व्यावृत्त यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ Ragh_1.27 ॥ द्वेष्यो ऽपि संमतः शिष्टस् तस्यार्तस्य यथौषधम् । त्वाज्यो दुष्टः प्रियो ऽप्य् आसीद् अङ्गुलीवोरगक्षता ॥ Ragh_1.28 ॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ॥ Ragh_1.29 ॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्याशासनाम् उर्वीं शशासैकपुरीम् इव ॥ Ragh_1.30 ॥ तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्य् आसीद् अध्वरस्येव दक्षिणा ॥ Ragh_1.31 ॥ कलत्रवन्तम् आत्मानम् अवरोधे महत्य् अपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ Ragh_1.32 ॥ तस्याम् आत्मानुरूपायाम् आत्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ Ragh_1.33 ॥ संतानार्थाय विधये स्वभुजाद् अवतारिता । तेन धूर् जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ Ragh_1.34 ॥ गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् । इच्छता संततिं न्यस्ता तेन मन्त्रिषु कोसला ॥ Ragh_1.34* ॥ अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दंपती वसिष्ठस्य गुरोर् जग्मतुर् आश्रमम् ॥ Ragh_1.35 ॥ स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनम् आस्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताव् इव ॥ Ragh_1.36 ॥ मा भूद् ÃÓramapŬeti परिमेयपुरःसरौ । अनुभावविशेषात् तु सेनापरिवृताव् इव ॥ Ragh_1.37 ॥ सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर् वातैर् आधूतवनराजिभिः ॥ Ragh_1.38 ॥ मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ Ragh_1.39 ॥ परपराक्षिसादृश्यम् अदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ Ragh_1.40 ॥ श्रेणीबन्धाद् वितन्वद्भिर् अस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्राधैः क्वचिद् उन्नमिताननौ ॥ Ragh_1.41 ॥ पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः । रजोभिस् तुरगोत्कीर्णैर् अस्पृष्टालवेष्टनौ ॥ Ragh_1.42 ॥ सरसीष्व् अरविन्दानां वीचिविक्षोभशीतलम् । आमोदम् उपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ Ragh_1.43 ॥ ग्रामेष्व् आत्मविषृटेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्ताव् अर्घ्यानुपदम् आशिषः ॥ Ragh_1.44 ॥ हैयंगवीनम् आदाय घोषवृद्धान् उपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ Ragh_1.45 ॥ काप्य् अभिख्या तयोर् आसीद् व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर् योगे चित्राचन्द्रम्सोर् इव ॥ Ragh_1.46 ॥ तत् तद् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः । सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥ Ragh_1.47 ॥ स दुष्प्रापयशाः प्रापद् आश्रमं श्रान्तवाहनः । सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥ Ragh_1.48 ॥ वनान्तराद् उपावृत्तैः समित्कुशफलहरैः । पूर्यमाणम् अदृश्याग्निप्रत्युद्यातैस् तपस्विभिः ॥ Ragh_1.49 ॥ आकीर्णम् ऋषिपत्नीनाम् उटजद्वाररोधिभिः । अपत्यैर् इव नीवारभागधेयोचितैर् मृगैः ॥ Ragh_1.50 ॥ सेकान्ते मुनिकन्याभिस् तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहंगानाम् आलवालाम्बुपायिनाम् ॥ Ragh_1.51 ॥ आतपातयसंक्शिप्तनीवारासु निषादिभिः । मृगैर् वर्तितरोमन्थम् उटजाङ्गनभूमिषु ॥ Ragh_1.52 ॥ अभ्युत्थिताग्निपिशुनैर् अतिथीन् आश्रमोन्मुखान् । पुनानं पवनोद्धूतैर् धूमैर् आहुतिगन्धिभिः ॥ Ragh_1.53 ॥ अथ यन्तारम् आदिष्य धुर्यान् विश्रमयेति सः । ताम् अवारोपयत् पत्नीं रथाद् अवततार च ॥ Ragh_1.54 ॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणाम् अर्हते चक्रुर् मुनयो नयचक्षुषे ॥ Ragh_1.55 ॥ विधेः सायन्तनस्यान्ते स ददर्श तपोन्धिम् । अन्वासितम् अरुन्धत्या स्वाहयेव हविर्भुजम् ॥ Ragh_1.56 ॥ तयोर् जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर् गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ Ragh_1.57 ॥ तम् आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ Ragh_1.58 ॥ अथ्' आथर्वनिधेस् तस्य विजितारिपुरः पुरः । अर्थ्याम् अर्थपतिर् वाचम् आददे वदतां वरः ॥ Ragh_1.59 ॥ उपपन्नं ननु शिवं सप्तस्व् अङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वम् आपदाम् ॥ Ragh_1.60 ॥ तव मन्त्रकृतो मन्त्रैर् दूरात् प्रासमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्तलक्षभिदः शराः ॥ Ragh_1.61 ॥ हविर् आवर्जितं होतस् त्वया विधिवद् अग्निषु । वृष्टिर् भवति सस्यानाम् अवग्रहविशोषिणाम् ॥ Ragh_1.62 ॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन् मदीयाः प्रजास् तस्य हेतुस् त्वद्ब्रह्मवर्चसम् ॥ Ragh_1.63 ॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ Ragh_1.64 ॥ किं तु वध्वां तवैतस्याम् अदृष्टसदृशप्रजम् । न माम् अवति सद्वीपा रत्नसूर् अपि मेदिनी ॥ Ragh_1.65 ॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ Ragh_1.66 ॥ मत्परं दुर्लभम् मत्वा नूनम् आवर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णम् उपभुज्यते ॥ Ragh_1.67 ॥ सो ऽहम् इज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश् चाप्रकाशस् च लोकालोक इवाचलः ॥ Ragh_1.68 ॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ Ragh_1.69 ॥ तया हीनं विधातर् मां कथं पश्यन् न दूयसे । सिक्तं स्वयम् इव स्नेहाद् वन्ध्यम् आश्रमवृक्षकम् ॥ Ragh_1.70 ॥ asahyapŬaæ भगवन्न् ऋणम् अन्त्यम् अवेहि मे । अरुंतुदम् इवालानम् अनिर्वाणस्य दन्तिनः ॥ Ragh_1.71 ॥ तस्मान् मुच्ये यथा तात संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापे ऽर्थे त्वदधीना हि सिद्धयः ॥ Ragh_1.72 ॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रम् ऋषिस् तस्थौ सुप्तमीन इव ह्रदः ॥ Ragh_1.73 ॥ सो ऽपश्यत् प्रणिधानेन संततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुर् अथैनं प्रत्यबोधयत् ॥ Ragh_1.74 ॥ पुरा शक्रम् उपस्थाय तवोर्वीं प्रति यास्यतः । आसीत् कल्पतरुच्छायाम् आश्रिता सुरभिः पथि ॥ Ragh_1.75 ॥ धर्मलोपभयाद् राज्ञीम् ऋतुस्नाताम् इमां स्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥ Ragh_1.76 ॥ अवजानासि मां यस्माद् अतस् ते न भविष्यति । मत्प्रसूतिम् अनाराध्य प्रजेति त्वां शशाप सा ॥ Ragh_1.77 ॥ स शापो न त्वया राजन् न च सारथिना श्रुतः । नदत्य् आकाशङ्गायाः स्रोतस्य् उद्दामदिग्गजे ॥ Ragh_1.78 ॥ ईप्सितं तदवज्ञानाद् विद्धि सार्गलम् आत्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ Ragh_1.79 ॥ हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः । भुजंगपिहितद्वारं पातालम् अधितिष्ठति ॥ Ragh_1.80 ॥ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सप्त्नीकः प्रीता कामदुघा हि सा ॥ Ragh_1.81 ॥ इति वादिन एवास्य होतुर् आहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुर् आववृते वनात् ॥ Ragh_1.82 ॥ ललाटोदयम् आभुग्नं पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥ Ragh_1.83 ॥ भुवं कोष्णेन कुण्शोध्नी मेध्येनावभृथाद् अपि । पस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ Ragh_1.84 ॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर् गात्रम् अन्तिकात् । तीर्थाभिषेकजां शुद्धिम् आदधाना महीक्षितः ॥ Ragh_1.85 ॥ तां पुण्यदर्शनां दृष्त्वा निमित्तज्ञस् तपोनिधिः । याज्यम् आशंसितावन्ध्य प्रार्थनं पुनर् अब्रवीत् ॥ Ragh_1.86 ॥ अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ Ragh_1.87 ॥ वन्यवृत्तिर् इमां शश्वद् (?) आत्मानुगमनेन गाम् । विद्याम् अभ्यसनेनेव प्रसादयितुम् अर्हसि ॥ Ragh_1.88 ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिम् आचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिबेर् अपः ॥ Ragh_1.89 ॥ वधूर् भक्तिमती चैनाम् अर्चिताम् आ तपोवनात् । प्रयता प्रातर् अन्वेतु पितेव धुरि पुत्रिणाम् ॥ Ragh_1.91 ॥ इत्य् आ प्रसादाद् अस्यास् त्वं परिचर्यापरो भव । अविघ्नम् अस्तु ते स्थेयाः सायं प्रतुद्व्रजेद् अपि ॥ Ragh_1.90 ॥ तथेति प्रतिजग्राह प्रीतिमान् सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुर् आनतः ॥ Ragh_1.92 ॥ अथ प्रदोषे दोषज्ञः संवेशाय विशंपतिम् । सूनुः सूनृतवाक् स्रष्टुर् विससर्जोदित स्रियम् ॥ Ragh_1.93 ॥ सत्याम् अपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित् कल्पयाम् आस वन्याम् एवास्य संविधाम् ॥ Ragh_1.94 ॥ निर्दिष्टां कुलपतिना स पर्णशालाम् अध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ Ragh_1.95 ॥ _______________________________________________________________________________ अथ प्रजान्माम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुम् ऋषेर् मुमोच ॥ Ragh_2.1 ॥ तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥ Ragh_2.2 ॥ निवर्त्य राजा दयितां दयालुस् तां सौरभेयीं सुरभिर् यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधराम् इवोर्वीम् ॥ Ragh_2.3 ॥ व्रताय तेनानुचरेण धेनोर् न्यषेधि शेषो ऽप्य् अनुयायिवर्गः । न चान्यतस् तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ Ragh_2.4 ॥ आस्वादवद्भिः कवलैस् तृणानं कण्डूयनैर् दंशनिवार्णैश् च । अव्याहतैः स्वैरगतैः स तस्याः सम्रासमाराधन्तत्परो ऽभूत् ॥ Ragh_2.5 ॥ स्थितः स्थिताम् उच्चलितः प्रयातां निषेदुषीम् आसनबन्ध धीरः । jalÃbhilëŠjalam आदधानां छावेय तां भूपति अन्वगच्छत् ॥ Ragh_2.6 ॥ स न्यस्तचिह्नाम् अपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीद् अनाविष्कृतदानराजिर् अन्तर्मदावस्थ इव द्विपेन्द्रः ॥ Ragh_2.7 ॥ लताप्रतानोद्ग्रथितैः स किशैर् अधिजय्धन्वा विचचार दावम् । रक्षापदेशान् मुनिहोमधेनोर् वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् ॥ Ragh_2.8 ॥ c: (^d गुरु^ C) विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयाम् आसुर् इवोन्मदानाम् आलोकशब्दं वयसां विरावैः ॥ Ragh_2.9 ॥ मरुत्प्रयुक्ताश् च मरुत्सखाभं तम् अर्च्यम् आराद् अभिवर्तमानम् । अवाकिरन् बाललताः प्रसूनैर् आलोकशब्दं वयसां विरावैः ॥ Ragh_2.10 ॥ धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् आख्यातम् अन्तःकरणैर् विशङ्कैः । विलोकयन्त्यो वपुर् आपुर् अक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ Ragh_2.11 ॥ स कीचकैर् मारुतपूर्णरन्ध्रैः कूजद्भिर् आपादितवंश्कृत्यम् । शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् उद्गीयमानं वनदेवताभिः ॥ Ragh_2.12 ॥ ऋक्तस् तुशारैर् गिरिनिर्झराणाम् अनोकहाकम्प्तपुष्पगन्धी । तम् आतपक्लान्तम् अनातपत्रम् आचारपूतं पवनः सिषेवे ॥ Ragh_2.13 ॥ शशाम वृष्ट्यापि विना दवाग्निर् आसीद् विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्व् अधिको बबाधे तस्मिन् वनं गोपत्रि गाहमाने ॥ Ragh_2.14 ॥ संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा तस्मिन् वनं गोपत्रि गाहमाने ॥ Ragh_2.15 ॥ तां देवतापित्रतिथिक्रियार्थाम् अन्वग् ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद् विधिनोपपन्ना ॥ Ragh_2.16 ॥ स पल्वलोत्तीर्णवराहयूथान्य् आवासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ Ragh_2.17 ॥ आपीनभारोद्वहनप्रयत्नाद् गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः । उभाव् अलंचक्रतुर् अञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ Ragh_2.18 ॥ वसिष्ठधेनोर् अनुयानिनं तम् आवर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिर् उपोषिताभ्याम् इव लोचनाभ्याम् ॥ Ragh_2.19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या । तदन्तरे सा विरराज धेनुर् दिनक्षपामध्यगतेव संध्या ॥ Ragh_2.20 ॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालम् अस्याः शृङ्गान्तरं द्वारम् इवार्थसिद्धेः ॥ Ragh_2.21 ॥ वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत् सेति ननन्दतुस् तौ । भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥ Ragh_2.22 ॥ गुरोः सदारस्य nipŬya पादौ समाप्य सांध्यं च विधिं दिलीपः । दोहावसाने पुनर् एव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर् निषण्णाम् ॥ Ragh_2.23 ॥ ताम् अन्तिकन्यस्तबलिप्रदीपाम् अन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्ताम् अनु संविवेश सुप्तोत्थितां प्रातर् अन्'(?)ऊदतिष्ठत् ॥ Ragh_2.24 ॥ इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस् त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ Ragh_2.25 ॥ अन्येद्युर् आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । gaÇgÃprapÃtÃntavirƬhaÓa«paæ गौरीगुरोर् गह्वरम् आविवेष ॥ Ragh_2.26 ॥ इत्य् अद्रिषोभाप्रहितेक्षणेन इत्य् अद्रिषोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ Ragh_2.27 ॥ तदीयम् आक्रन्दितम् आर्तसाधोर् गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्व् इवादाय नगेन्द्रसक्तां निवर्तयाम् आस नृपस्य दृष्टिम् ॥ Ragh_2.28 ॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायाम् इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ Ragh_2.29 ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर् निषङ्गाद् उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥ Ragh_2.30 ॥ वामेतरस् तस्य करः प्रहर्तुर् नखप्रभाभूषितकङ्कपत्त्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे ॥ Ragh_2.31 ॥ बाहुप्रतिष्टम्भविवृद्धमन्युर् अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः । राजा स्वतेजोभिर् अदह्यतान्तर् भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ Ragh_2.32 ॥ तम् आर्यगृह्यं निगृहीतधेनुर् मनुष्यवाचा मनुवंशकेतुम् । विस्माययन् विस्मितम् आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ Ragh_2.33 ॥ अलं महीपाल तव श्रमेण प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ Ragh_2.34 ॥ कैलासगौरं v­am आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टम् । अवेहि मां किंकरम् अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ Ragh_2.35 ॥ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतो ऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ Ragh_2.36 ॥ कण्डूयमानेन कटं कदाचिद् वन्यद्विपेनोन्मथिता त्वग् अस्य । अथैनम् अद्रेस् तनया शुशोच सेनान्यम् ÃlŬham इवासुरास्त्रैः ॥ Ragh_2.37 ॥ तदा प्रभृत्य् एव वनद्विपानां त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ॥ Ragh_2.38 ॥ तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश् चान्द्रमसी सुधेव ॥ Ragh_2.39 ॥ स त्वं निवर्तस्व विहाय लज्जां गुरोर् भवान् दर्शितशिष्यभक्तिः । शस्त्रेण रक्ष्यं यद् अशक्यरक्षं न तद् यशः शस्त्रभृतां क्षिणोति ॥ Ragh_2.40 ॥ इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावाद् आत्मन्य् अवज्ञां शिथिलीचकार ॥ Ragh_2.41 ॥ प्रत्यब्रवीच् चैनम् इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः । जडीकृतस् त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्न् इव वज्रपाणिः ॥ Ragh_2.42 ॥ प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात् स्वरभेदम् आप्तः । prahÅïapÆrvadhvaninÃdhirƬhas तुलाम् असारेन शरद्घनेन ॥ Ragh_2.42* ॥ संरुद्धचेष्टस्य हेतुः हास्यं वचस् तद् यद् अहं विवक्षुः । अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावम् अतो ऽभिधास्ये ॥ Ragh_2.43 ॥ मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोर् अपीदं धनम् आहिताग्नेर् नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥ Ragh_2.44 ॥ स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुर् इयं महर्षेः ॥ Ragh_2.45 ॥ अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किंचिद् विहस्यार्थपतिं babhëe ॥ Ragh_2.46 // एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तम् इदं वपुश् च । अल्पस्य हेतोर् बहु हातुम् इच्छन् विचारमूधः प्रतिभासि मे त्वम् ॥ Ragh_2.47 ॥ भूतानुकम्पा तव चेद् इयं गौर् एका भवेत् स्वस्तिमती त्वदन्ते । जीवन् पुनः शश्वद् उपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ Ragh_2.48 ॥ अथैकधेनोर् अपराधचण्डाद् गुरोः कृषानुप्रतिमाद् बिभेषि । शक्यो ऽस्य मन्युर् भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ Ragh_2.49 ॥ तद् रक्ष कल्याणपरंपराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहम् । महीतलस्पर्शनमात्रभिन्नम् ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः ॥ Ragh_2.50 ॥ एतावद् उक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयो ऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् abhëateva ॥ Ragh_2.51 // निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनर् अप्य् उवाच । धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ Ragh_2.52 ॥ क्षतात् किल त्रायत इत्य् उदग्रः क्षत्रस्य शब्दो भुवनेषु rƬha÷ / राज्येन किं तद्विपरीतवृत्तेः प्राणैर् उपक्रोशमलीमसैर् वा ॥ Ragh_2.53 ॥ कथं नु शक्यो ऽनुनयो महर्षेर् विश्राणनाच् चान्यपयस्विनीनाम् । इमाम् अनूनां सुरभेर् अवेहि रुद्रौजसा तु पहृतं त्वयास्याम् ॥ Ragh_2.54 ॥ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद् विहता तवैवं भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥ Ragh_2.55 ॥ भवान् अपीदं परवान् अवैति महान् हि यत्नस् तव देवदारौ । स्थातुं नियोक्तुर् न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ Ragh_2.56 ॥ किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं यशःशरीरे भव मे दयालुः । एकान्तविधंसिषु मद्विधानां पिण्डेष्व् अनास्था खलु भौतिकेषु ॥ Ragh_2.57 ॥ संबन्धम् ÃbhëaïapÆrvam आहुर् वृत्तः स नौ संगतयोर् वनान्ते । तद् भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥ Ragh_2.58 ॥ तथेति गाम् उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । स न्यस्त शस्त्रो हरये स्वदेहम् उपानयत् पिण्डम् इवामिषस्य ॥ Ragh_2.59 ॥ तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् । avÃÇmukhasy'opari पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ Ragh_2.60 ॥ उत्तिष्ठ वत्सेत्य् अमृतायमानं वचो निशम्योत्थितम् उत्थितः सन् । ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥ Ragh_2.61 ॥ तं विस्मितं धेनुर् उवाच साधो मायां मयोध्भाव्य परीक्षितो ऽसि । ऋषिप्रभावान् मयि नान्तको ऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः ॥ Ragh_2.62 ॥ भक्त्या गुरौ मय्य् अनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व । न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम् ॥ Ragh_2.63 ॥ ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारम् अनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ Ragh_2.64 ॥ संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्' ओपभुङ्क्ष्व्' एति तम् आदिदेश ॥ Ragh_2.65 ॥ वत्सस्य होमार्थविधेश् च शेषम् ऋषेर् अनुज्ञाम् अधिगम्य मातः । ऊधस्यम् इच्छामि तवोपभोक्तुम्यं षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥ Ragh_2.66 ॥ इत्थं क्षितीशेन वसिष्ठधेनुर् विज्ञापिता प्रीततरा बभूव । तदन्विता हैमवताच् च कुक्षेः प्रत्याययाव् आश्रमम् अश्रमेण ॥ Ragh_2.67 ॥ तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर् नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥ Ragh_2.68 ॥ स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इवातितृष्णः ॥ Ragh_2.69 ॥ प्रातर् यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज । तौ दंपती स्वां प्रति राजधानीं प्रस्थापयाम् आस वशी वसिष्ठः ॥ Ragh_2.70 ॥ प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरं भर्तुर् अरुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥ Ragh_2.71 ॥ श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । ययाव् अनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ Ragh_2.72 ॥ तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् । नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् नवोदयं नाथम् इवौषधीनाम् ॥ Ragh_2.73 ॥ पुरंदरश्रीः पुरम् उत्पताकं प्रविश्य पौरैर् अभिनन्द्यमानः । भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर् धुरम् आससञ्ज ॥ Ragh_2.74 ॥ अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम् । नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिर् अभिनिविष्टं लोकपालानुभावैः ॥ Ragh_2.75 ॥ _______________________________________________________________________________ अथेप्सितं भर्तुर् उपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । निदानम् इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥ Ragh_3.1 ॥ शरीरसादाद् असमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ Ragh_3.2 ॥ ततो विशांपत्युर् अनन्यसंततेर् मनोरथं किंचिद् इवोदयोन्मुखम् । अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा ॥ Ragh_3.2A ॥ मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥ Ragh_3.2B ॥ तदाननं मृत्सुरभि क्षितीश्वरो रहस्य् उपाघ्राय न तृप्तिम् आययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ Ragh_3.3 ॥ दिवं मरुत्वान् इव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत् सुतः । अतो 'bhilëe प्रथमं तथाविधे मनो बबन्धान्यरसान् विलङ्घ्य सा ॥ Ragh_3.4 ॥ न मे ह्रिया शंसति किंचिद् ईप्सितं स्पृहावती वस्तुषु केषु मागधी । न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् प्रियासखीर् उत्तरकोसलेश्वरः ॥ Ragh_3.5 ॥ उपेत्य सा दोहददुःखशीलतां यद् एव वव्रे तद् अपश्यद् आहृतम् । न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् अभूद् अनासाद्यम् अधिज्यधन्वनः ॥ Ragh_3.6 ॥ क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा । पुराणपत्त्रापगमाद् अनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥ Ragh_3.7 ॥ दिनेषु गच्छत्सु नितान्तपीवरं तदीयम् आनीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्) ॥ Ragh_3.8 ॥ निधानगर्भाम् इव सागराम्बरां शमीम् इवाभ्यन्तरलीनपावकाम् । नदीम् इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीम् अमन्यत ॥ Ragh_3.9 ॥ प्रियानुरागस्य मनःसमुन्नतेर् भुजार्जितानां च दिगन्तसंपदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश् च धीरः सदृशीर् व्यधत्त सः ॥ Ragh_3.10 ॥ सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः । tayopacÃräjalikhinnahastayà ननन्द पारिप्लवनेत्रया नृपः ॥ Ragh_3.11 ॥ कुमारभृत्याकुशलैर् अनुष्ठिते भिषग्भिर् आप्तैर् अथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीम् प्रियां ददर्श काले दिवम् अभ्रीतम् इव ॥ Ragh_3.12 ॥ ग्रहैस् ततः पञ्चभिर् उच्चसंश्रयैर् असूर्यगैः सूचितभाग्यसंपदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिर् इवार्थम् अक्षयम् ॥ Ragh_3.13 ॥ दिशः प्रसेदुर् मरुतो ववुः सुखाः प्रदक्षिणार्चिर् हविर् अग्निर् आददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ Ragh_3.14 ॥ अरिष्टशय्यां परितो विसारिणा सुजन्मनस् तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुर् आलेख्यसमर्पिता इव ॥ Ragh_3.15 ॥ जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयम् आसीत् त्रयम् एव भूपतेः शशिप्रभं छत्त्रम् उभे च चामरे ॥ Ragh_3.16 ॥ समीक्ष्य पुत्रस्य चिरान् मुखं पिता निधानकुम्भस्य युवेव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिर् इन्दूदयमूर्छितो यथा ॥ Ragh_3.16* ॥ निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ Ragh_3.17 ॥ स जातकर्मण्य् अखिले तपस्विना तपोवनाद् एत्य पुरोधसा कृते । दिलीपसूनुर् मणिर् आकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ Ragh_3.18 ॥ सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसाम् अपि ॥ Ragh_3.19 ॥ न संयतस् तस्य बभूव रक्षितुर् विसर्जयेद् यं सुतजन्महर्षितः । ऋणाभिधानात् स्वयम् एव केवलं तदा पित्ःणां मुमुचे स बन्धनात् ॥ Ragh_3.20 ॥ शुतस्य यायाद् अयम् अन्तम् अर्भकस् तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर् गमनार्थम् अर्थविच् चकार नाम्ना रघुम् आत्मसंभवम् ॥ Ragh_3.21 ॥ पितुः प्रयत्नात् स समग्रसंपदः शुभैः शरीरावयवैर् दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेर् अनुप्रवेशाद् इव बालचन्द्रमाः ॥ Ragh_3.22 ॥ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । तथा नृपः सा चु सुतेन मागधी ननन्दतुस् तत्सदृशेन तत्समौ ॥ Ragh_3.23 ॥ रथाङ्गनाम्नोर् इव भावबन्धनं बभूव यत् प्रेम परस्पराश्रयम् । विभक्तम् अप्य् एकसुतेन तत् तयोः परस्परस्योपरि पर्यचीयत ॥ Ragh_3.24 ॥ उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् । अभूच् च नम्रः प्रणिपातशिक्षया पितुर् मुदं तेन ततान सो ऽर्भकः ॥ Ragh_3.25 ॥ तम् अङ्कम् आरोप्य शरीरयोगजैः सुखैर् निषिञ्चन्तम् इवामृतं त्वचि । उपान्तसंमीलितलोचनो नृपश् चिरात् सुतस्पर्शरस्ज्ञतां ययौ ॥ Ragh_3.26 ॥ तम् अङ्कम् आरोप्य शरीरयोगजैः स्थितेर् अभेत्ता स्थितिमन्तम् अन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानाम् इव सर्गम् आत्मनः ॥ Ragh_3.27 ॥ स वृत्तचौलश् चलकाकपक्षकैर् अमात्यपुत्रैः सवयोभिर् अन्वितः । लिपेर् यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रम् आविशत् ॥ Ragh_3.28 ॥ अथोपनीतं विधिवद् विपश्चितो विनिन्युर् एनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश् च बभूवुर् अर्भके ततार विद्याः पवनातिपातिभिर् ॥ Ragh_3.29 ॥ धियः समग्रैः स गुणैर् उदारधीः क्रमाच् चतस्रश् चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर् दिशो हरिद्भिर् हरिताम् इवेश्वरः ॥ Ragh_3.30 ॥ त्वचं स मेध्यां परिधाय रौरवीम् अशिक्षतास्त्रं पितुर् एव मन्त्रवत् । न केवलं तद्गुरुर् एकपार्थिवः क्षिताव् अभूद् एकधनुर्धरो ऽपि सः ॥ Ragh_3.31 ॥ महोक्षतां वत्सतरः स्पृशन्न् इव द्विपेन्द्रभावं कलभः श्रयन्न् इव । रघुः क्रमाद् यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ Ragh_3.32 ॥ अथास्य गोदानविधेर् अनन्तरं विवाहदीक्षां निरवर्तयद् गुरुः । नरेन्द्रकन्यास् तम् अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥ Ragh_3.33 ॥ युवा युगव्यायतबाहुर् अंसलः कपाटवक्षाः परिणद्धकंधरः । वपुःप्रकर्षाद् अजयद् गुरुं रघुस् तथापि नीचैर् विनयाद् अदृश्यत ॥ Ragh_3.34 ॥ ततः प्रजानां चिरम् आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्य् असौ नृपेण चक्रे युवराजशब्दभाक् ॥ Ragh_3.35 ॥ नरेन्द्रमूलायतनाद् अनन्तरं घनव्यपायेन गभस्तिमान् इव । अगच्छद् अंशेन guïÃbhilëiïÅ नवावतारं कमलाद् इवोत्पलम् ॥ Ragh_3.36 ॥ विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमान् इव । बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ Ragh_3.37 ॥ नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैर् अनुद्रुतम् । अपूर्णम् एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नम् आप सः ॥ Ragh_3.38 ॥ ततः परं तेन मखाय वज्वना तुरंगम् उत्सृष्टम् अनर्गलं पुनः । धनुर्भृताम् अग्रत एव रक्षिणां जहार शक्रः किल gƬhavigraha÷ ॥ Ragh_3.39 // विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगम् ईक्षसे । धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशे ऽथ नन्दिनी ॥ Ragh_3.40 ॥ स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगम् ईक्षसे । धेन्वा निशम्येति वचः समीरितं मुदं पराम् आप दिलीपनन्दनः ॥ Ragh_3.40* ॥ तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । अतीन्द्रियेष्व् अप्य् उपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ Ragh_3.41 ॥ स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तम् अश्वं रथरश्मिसंयतम् ॥ Ragh_3.42 ॥ स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश् च वाजिभिः । अवोचद् एनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्न् इव ॥ Ragh_3.43 ॥ मखांशभाजां प्रथमो मनीषिभिस् त्वम् एव देवेन्द्र सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ Ragh_3.44 ॥ त्रिलोकनाथेन सदा मखद्विषस् त्वया नियम्या ननु दिव्यचक्षुषा । स चेत् स्वयं करमसु धर्मचारिणां त्वम् अन्तरायो भवसि च्युतो विधिः ॥ Ragh_3.45 ॥ तद् अङ्गम् अग्र्यं मघवन् महाक्रतोर् अमुं तुरंगं प्रतिमोक्तुम् अर्हसि । पतःश्रुतेर् दर्शयितार ईश्वरा मलीमसाम् आददते न पद्धतिम् ॥ Ragh_3.46 ॥ इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर् दिवौकसाम् । निवर्तयाम् आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुम् उत्तरम् ॥ Ragh_3.47 ॥ यद् आत्थ राजन्यकुमार तत् तथा यशस् तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाशं तद् अशेषम् इज्यया भवद्गुरुर् लङ्घयितुं ममोद्यतः ॥ Ragh_3.48 ॥ हरिर् यथैकः पुरुशोत्तमः स्मृतो महेश्वरस् त्र्यम्बक एव नापरः । तथा विदुर् मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥ Ragh_3.49 ॥ अतो ऽयम् अश्वः कपिलानुकारिणा पितुस् त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ॥ Ragh_3.50 ॥ ततः प्रहस्यापभयः पुरंदरं पुनर् babhëe तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्व् अनिर्जित्य रघुं कृती भवान् ॥ Ragh_3.51 ॥ स एवम् उक्त्वा मघवन्तम् उन्मुखः करिष्यमाणः सशरम् शरासनम् । अतिष्ठद् ÃlŬhaviÓe«aÓobhinà वपुःप्रकर्षेण विडम्बितेश्वरः ॥ Ragh_3.52 ॥ रघोर् अवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिद् अप्य् अमर्षणः । navÃmbudÃnÅkamuhÆrtalächane धनुष्य् अमोघं समधत्त सायकम् ॥ Ragh_3.53 ॥ दिलीपसूनोः स बृहद् (?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपाव् अनास्वादितपूर्वम् आशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ Ragh_3.54 ॥ हरेः कुमारो ऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ Ragh_3.55 ॥ जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणाद् इव ॥ Ragh_3.56 ॥ तयोर् उपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः । बभूव युद्धं tumuulaæ जयैषिणोर् अधोमुखैर् ऊर्ध्वमुखैश् च पत्त्रिभिः ॥ Ragh_3.57 ॥ अतिप्रबन्धप्रहितास्त्रवृष्टिभिस् तम् आश्रयं दुष्प्रहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश् च्युतं वह्निम् इवाद्भिर् अम्बुदः ॥ Ragh_3.58 ॥ ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर । रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्याम् अलुनाद् विडौजसः ॥ Ragh_3.59 ॥ स चापम् उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ॥ Ragh_3.60 ॥ रघुर् भृशं वक्षसि तेन tìita÷ पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्राद् अवधूय तद् व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥ Ragh_3.61 ॥ तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरम् अस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर् निधीयते ॥ Ragh_3.62 ॥ असङ्गम् अद्रिष्व् अपि सारवत्तया न मे त्वदन्येन विसोढम् आयुधम् । अवेहि मां प्रीतम् ऋते तुरंगमात् किम् इच्छसीति स्फुटम् आह वासवः ॥ Ragh_3.63 ॥ ततो निषङ्गाद् असमग्रम् उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । नरेन्द्रसूनुः प्रतिसंहरन्न् इषुं प्रियंवदः प्रत्यवदत् सुरेश्वरम् ॥ Ragh_3.64 ॥ अमोच्यम् अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि । अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोर् अशेषेण फलेन युज्यताम् ॥ Ragh_3.65 ॥ यथा च वृत्तान्तम् इमं सदोगतस् त्रिलोचनैकांशतया दुरासदः । तवैव संदेषहराद् विशंपतिः शृणोति लोकेश तथा विधीयताम् ॥ Ragh_3.66 ॥ तथेति कामं प्रतिशुश्रुवान् रघोर् यथागतं मातलिसारथिर् ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुर् अपि न्यवर्तत ॥ Ragh_3.67 ॥ तम् अभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन् हर्षजडेन पाणिना तदीयम् अङ्गं कुलिशव्रणाङ्कितम् ॥ Ragh_3.68 ॥ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारौरुक्षुर् दिवम् आयुषः क्षये ततान सोपानपरंपराम् इव ॥ Ragh_3.69 ॥ अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसाम् इक्ष्वाकूणा इदं हि कुलव्र्तम् ॥ Ragh_3.70 ॥ _______________________________________________________________________________ स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ Ragh_4.1 ॥ न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिम् । राज्ञाम् उद्धृतनाराचे हृदि शल्यम् इवार्पितम् ॥ Ragh_4.1* ॥ दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रदूमितो राज्ञां हृदये ऽग्निर् इवोत्थितः ॥ Ragh_4.2 ॥ पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः ॥ Ragh_4.3 ॥ समम् एव समाक्रान्तं तस्योन्नयनपङ्क्तयः । तेन सिंहासनं पित्र्यम् अखिलं चारिमण्डलं ॥ Ragh_4.4 ॥ छायामण्डललक्ष्येन तम् अदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ Ragh_4.5 ॥ परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिर् अर्थ्याभिर् उपतस्थे सरस्वती ॥ Ragh_4.6 ॥ मनुप्रभृतिभिर् मान्यैर् भुक्ता यद्य् अपि राजभिः । तथाप्य् अनन्यपूर्वेव तस्मिन्न् आसीद् वसुंधरा ॥ Ragh_4.7 ॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वान् इव दक्षिणः ॥ Ragh_4.8 ॥ मन्दोत्कण्टः कृतास् तेन गुणाधिकतया गुरौ । फलेन सहकारस्य फुष्पोद्गम इव प्रजाः ॥ Ragh_4.9 ॥ नयविद्भिर् नवे राज्ञि सद् असच् चोपदर्शितम् । पूर्व एवाभवत् पक्षस् तस्मिन् नाभवद् उत्तरः ॥ Ragh_4.10 ॥ पञ्चानाम् अपि भूतानाम् उत्कर्षं पुपुषुर् गुणाः । नवे तस्मिन् महीपाले सर्वं नवम् इवाभवत् ॥ Ragh_4.11 ॥ यथा प्रह्लादनाच् चन्द्रः प्रतापात् तपनो यथा । तथैव सो ऽभूद् अन्वर्थो राजा प्रकृतिरञ्जनात् ॥ Ragh_4.12 ॥ कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ Ragh_4.13 ॥ लब्धप्रशमनस्वस्थम् अथैनं समुपस्थिता । पार्थिवश्रीर् द्वितीयेव शरत् पङ्कजलक्षणा ॥ Ragh_4.14 ॥ निर्वृष्टलघुभिर् मेघैर् मुक्तवर्त्मा सुदुःसहः । स्वं धनुः शङ्कितेनेव युगपद् व्यानशे दिशः ॥ Ragh_4.15 ॥ अधिज्यम् आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥ Ragh_4.15* ॥ वार्षिकं संजहारेन्द्रो धनुर् जैत्रं रघुर् दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ Ragh_4.16 ॥ पुण्डरीकातपत्रस् तं विकसत्काशचामरः । ऋतुर् विडम्बयाम् आस आसीत् समरसा द्वयोः ॥ Ragh_4.17 ॥ प्रसादरीकातपत्रस् तं चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिर् आसीत् समरसा द्वयोः ॥ Ragh_4.18 ॥ हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयय्स् तदीयानां पर्यस्ता यशसाम् इव ॥ Ragh_4.19 ॥ इक्षुच्छायनिषादिन्यस् तस्य गोप्तुर् गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर् यशः ॥ Ragh_4.20 ॥ प्रससादोदयाद् अम्भः कुम्भयोनेर् महौजसः । रघोर् अभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ Ragh_4.21 ॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलम् अनुप्रापुर् मोहक्षास् तस्य विक्रमम् ॥ Ragh_4.22 ॥ प्रसवैः सप्तपर्णानां मदगन्धिभिर् आहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ Ragh_4.23 ॥ सरितः कुर्वती गाधाः पथश् चाश्यानकर्दमान् । यात्रायै चोदयाम् आस तं शक्तेः प्रथमं शरत् ॥ Ragh_4.24 ॥ सम्यक् तस्मै घुतो वह्निर् वाजिनीराजनाविधौ । प्रदक्षिणार्चिर् व्याजेन हस्तेनेव जयं ददौ ॥ Ragh_4.25 ॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिर् अयान्वितः । षड्विधं बलम् आदाय प्रतस्थे दिग्जिगीषया ॥ Ragh_4.26 ॥ अवाकिरन् वयोवृद्धास् तं लाजैः पौरयोषितः । पृषतैर् मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ Ragh_4.27 ॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहितान् अनिलोद्धूतैस् तर्जयन्न् इव केतुभिः ॥ Ragh_4.28 ॥ रजोभिः स्यन्दनोद्धूतैर् गजैश् च घनसंनिभैः । भुवस् तलम् इव व्योम कुर्वन् व्योमेव भूतलम् ॥ Ragh_4.29 ॥ प्रतापो ऽग्रे ततः शब्दः परागस् तदन्तरम् । ययौ पश्चाद् रथादीति चतुःस्कन्धेव सा चमूः ॥ Ragh_4.30 ॥ मरुपृष्ठान्य् उदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच् चकार सः ॥ Ragh_4.31 ॥ पुरोगैः कलुषास् तस्य सहप्रस्थायिभिः कृशाः । पश्चात्प्रयायिभिः पङ्काश् चक्रिरे मार्गनिम्नगाः ॥ Ragh_4.31* ॥ स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गाम् इव भगीरथः ॥ Ragh_4.32 ॥ त्याजितैः फलम् उत्खातैर् भग्नैश् च बहुधा नृपैः । तस्यासीद् उल्बणो मार्गः पादपैर् इव दन्तिनः ॥ Ragh_4.33 ॥ पौरस्त्यान् एवम् आक्रामंस् तांस् tä janapadä जयी । प्राप तालीवन्श्यामम् उपकञ्ठं महोदधेः ॥ Ragh_4.34 ॥ अनम्राणां समुद्धर्तुस् तस्मात् सिन्धुरयाद् इव । आत्मा संरक्षितः सुह्मैर् वृत्तिम् आश्रित्य वैतसीम् ॥ Ragh_4.35 ॥ वङ्गान् उत्खाय तरसा नेता नौसाधनोद्धतान् । निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ Ragh_4.36 ॥ आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयाम् आसुर् उत्खातप्रतिर्पिताः ॥ Ragh_4.37 ॥ स तीर्त्वा कपिषां सैन्यैर् बद्धद्विरदसेतुभिः । उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ Ragh_4.38 ॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ Ragh_4.39 ॥ प्रतिजग्राह कालिङ्गस् तम् अस्त्रैर् गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ Ragh_4.40 ॥ द्विषां विषह्य काकुत्स्थस् तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ Ragh_4.41 ॥ वायव्यास्त्रविनिर्धूतात् पक्षाविद्धान् महोदधेः । गजानीकात् स कालिङ्गं तार्क्ष्यः सर्पम् इवाददे ॥ Ragh_4.41* ॥ ताम्बूलीनां दलैस् तत्र रचितापानभूमयः । नलिकेरासवं योधाः शात्रवं च पपुर् यशः ॥ Ragh_4.42 ॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ Ragh_4.43 ॥ ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्याचरिताम् आशाम् अनाशास्यजयो ययौ ॥ Ragh_4.44 ॥ स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयाम् इवाकरोत् ॥ Ragh_4.45 ॥ बलैर् अधुषितास् तस्य विजिगीषोर् गताध्वनः । मरिचोद्भ्रान्तहारीता मलयाद्रेर् उपत्यकाः ॥ Ragh_4.46 ॥ ससञ्जुर् अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ Ragh_4.47 ॥ आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवम् । व्यानशे सपदि व्योम त्रिपदीछेदिनाम् अपि ॥ Ragh_4.47* ॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । n'Ãsrasat करिणां ग्रैवं त्रिपदीछेदिनाम् अपि ॥ Ragh_4.48 ॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेर् अपि । तस्याम् एव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ Ragh_4.49 ॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य ददुस् तस्मै यशः स्वम् इव संचितम् ॥ Ragh_4.50 ॥ स निर्विश्य यथाकामं तटेष्व् आलीनचन्दनौ । स्तनाव् इव दिशस् तस्याः शैलौ मलयदर्दुरौ ॥ Ragh_4.51 ॥ तस्यानीकैर् विसर्पद्भिर् अपरान्तजयोद्यतैः । रामास्त्रोत्सारितो ऽप्य् आसीत् सह्यलग्न इवार्णवः ॥ Ragh_4.53 ॥ भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश् चूर्णप्रतिनिधीकृतः ॥ Ragh_4.54 ॥ मुरलामारुतोद्धूतम् अगमत् कैतकं रजः । तद्योधवारबाणानाम् अयत्नपटवासताम् ॥ Ragh_4.55 ॥ अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः ॥ Ragh_4.56 ॥ खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु । कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ Ragh_4.57 ॥ अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ Ragh_4.58 ॥ मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटम् एव तत्रोच्चैर् जयस्तम्भं चकार सः ॥ Ragh_4.59 ॥ पारसीकांस् ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यान् इव रिपूंस् तत्त्वज्ञानेन संयमी ॥ Ragh_4.60 ॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपम् इवाब्जानाम् अकालजलदोदयः ॥ Ragh_4.61 ॥ संग्रामस् तुमुलस् तस्य पाश्चात्यैर् अश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्य् अभूत् ॥ Ragh_4.62 ॥ भल्लापवर्जितैस् तेषां शिरोभिः श्मश्रुलैर् महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैर् इव ॥ Ragh_4.63 ॥ अपनीतशिरस्त्राणाः शेषास् तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ Ragh_4.64 ॥ विनयन्ते स्म तद्योधा मधुभिर् विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ Ragh_4.65 ॥ ततः प्रतस्थे कौबेरीं भास्वान् इव रघुर् दिशम् । शरैर् उस्रैर् इवोदीच्यान् उद्धरिष्यम् रसान् इव ॥ Ragh_4.66 ॥ जितान् अजय्यस् तान् एव कृत्वा रथपुरःसरान् । महार्णवम् इवौराग्निः प्रविवेशोत्तरापथम् ॥ Ragh_4.66* ॥ विनीताध्वश्रमास् तस्य सिन्धुतीरवेचेष्टनैः । दुधुवुर् वाजिनः स्कन्धांल् लग्नकुङ्कुमकेसरान् ॥ Ragh_4.67 ॥ तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ Ragh_4.68 ॥ काम्बोजाः समरे सोढुं तस्य वीर्यम् अनीश्वराः । गजालानपरिक्लिष्टैर् अक्षोटैः सार्धम् आनताः ॥ Ragh_4.69 ॥ तेषां सदश्वभूयिष्ठास् तुङ्गा द्रविणराशयः । उपदा विविशुः शश्वन् नोत्सेकाः कोसलेश्वरम् ॥ Ragh_4.70 ॥ ततो गौरीगुरुं शैलम् आरुरोहाश्वसाधनः । वर्धयन्न् इव तत्कूटान् उद्धूतैर् धातुरेणुभिः ॥ Ragh_4.71 ॥ शशंस तुल्यसत्त्वानां सैन्यघोषे ऽप्य् असंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ Ragh_4.72 ॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस् तं सिषेविरे ॥ Ragh_4.73 ॥ विशश्रमुर् नमेरूणां छायास्व् अध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ Ragh_4.74 ॥ सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर् नक्तम् अस्नेहदीपिकाः ॥ Ragh_4.75 ॥ तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः । गजवर्ष्म किरातेभ्यः शशंसुर् देवदारवः ॥ Ragh_4.76 ॥ तत्र जन्यं रघोर् घोरं पार्वतीयैर् गणैर् अभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ Ragh_4.77 ॥ शरैर् उत्सवसंकेतान् स कृत्वा विरतोत्सवान् । जयोदाहरणं बाह्वोर् गापयाम् आस किंनरान् ॥ Ragh_4.78 ॥ परस्परेण विज्ञातस् तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ Ragh_4.79 ॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः । पौलस्त्यतुलितस्याद्रेर् आदधान इव ह्रियम् ॥ Ragh_4.80 ॥ चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः । तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः ॥ Ragh_4.81 ॥ न प्रसेहे स रुद्धार्कम् अधारावर्षदुर्दिनम् । रथवर्त्म रजो ऽप्य् अस्य कुत एव पताकिनीम् ॥ Ragh_4.82 ॥ तम् ईशः कामरूपाणाम् अत्याखण्डलविक्रमम् । भेजे भिन्नकटैर् नागैर् अन्यान् उपरुरोध यैः ॥ Ragh_4.83 ॥ कामरूपेश्वरस् तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण च्छायाम् आनर्च पादयोः ॥ Ragh_4.84 ॥ इति जित्वा दिषो जिष्णुर् न्यवर्तत रथोद्धतम् । रजो विश्रामयन् राज्ञां छत्त्रशून्येषु मौलिषु ॥ Ragh_4.85 ॥ स विश्वजितम् आजह्रे यज्ञं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतं वारिमुचाम् इव ॥ Ragh_4.86 ॥ सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश् चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तये ऽनुमेने ॥ Ragh_4.87 ॥ यज्ञान्ते तम् अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान् । आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः ॥ Ragh_4.87* ॥ ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश् चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ Ragh_4.88 ॥ _______________________________________________________________________________ तम् अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ Ragh_5.1 ॥ स मृन्मये वीतहिरण्मयत्वात् पात्रे निधायार्गह्यम् अनर्घ्यशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिम् आतिथेयः ॥ Ragh_5.2 ॥ तम् अर्चयित्वा विधिवद् विधिज्ञस् तपोधनं मानधनाग्रयायी । विशांपतिर् विष्टरभाजम् आरात् k­täjali÷ कृत्यविद् इत उवाच ॥ Ragh_5.3 ॥ अप्य् अग्रणीर् मन्त्रकृताम् ऋषीणां कुशाग्रबुद्धे कुशली गुरुस् ते । यतस् त्वया ज्ञानम् अशेषम् आप्तम् लोकेन चैतन्यम् इवोष्णरश्मेः ॥ Ragh_5.4 ॥ कायेन वाचा मनसापि शश्वद् यत् संभृतं वासवधैर्यलोपि । आपाद्यते न व्ययम् अन्तरायैः कच्चिन् महर्षेस् त्रिविधं तपस् तत् ॥ Ragh_5.5 ॥ आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कच्चिन् न वाय्वादिर् उपप्लवो वः श्रमच्छिदं आश्रमपादपानाम् ॥ Ragh_5.6 ॥ क्रियानिमित्तेष्व् अपि वत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन् मृगीणाम् अनघा प्रसूतिः ॥ Ragh_5.7 ॥ निर्वर्त्यते यैर् नियमाभिषेको येभ्यो nivÃpäjalaya÷ पित्ःणाम् । तान्य् उञ्छषष्ठाङ्कितसैकतानि शिवानि वस् तीर्थजलानि कच्चित् ॥ Ragh_5.8 ॥ नीवारपाकादि कडम्गरीयैर् आमृश्यते जानपदैर् न कच्चित् । कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः ॥ Ragh_5.9 ॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग् विनीयानुमतो गृहाय । कालो ह्य् अयं संक्रमितुं द्वितीयं सर्वोपकारक्षमम् आश्रमं ते ॥ Ragh_5.10 ॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्य् आज्ञया शासितुर् आत्मना वा प्राप्तो ऽसि संभावयितुं वनान् माम् ॥ Ragh_5.11 ॥ इत्य् अर्घ्यपात्रानुमितव्ययस्य रघोर् उदाराम् अपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशस् तम् इत्य् अवोचद् वरतन्तुशिष्यः ॥ Ragh_5.12 ॥ सर्वत्र नो वार्त्तम् अवेहि राजन् नाथे कुतस् त्वव्य् अशुभं प्रजानाम् । सूर्ये तपत्य् आवरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ Ragh_5.13 ॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान् महाभाग तया 'तिशेषे । व्यतीतकालस् त्व् अहम् अभ्युपेतस् त्वाम् अर्थिभावाद् इति मे विषादः ॥ Ragh_5.14 ॥ शरीरमात्रेण नरेन्द्र तिष्ठन्न् आभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ Ragh_5.15 ॥ स्थाने भवान् एकनराधिपः सन्न् अकिंचनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर् हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ Ragh_5.16 ॥ तदन्यतस् तावद् अनन्यकार्यो गुर्वर्थम् आहर्तुम् अहं यतिष्ये । स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि ॥ Ragh_5.17 ॥ एतावद् उक्त्वा प्रतियातुकामं शिष्यं महर्षेर् नृपतिर् निषिध्य । किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद् वेति तम् अन्वयुङ्क्त ॥ Ragh_5.18 ॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतम् आचचक्षे ॥ Ragh_5.19 ॥ समाप्तविद्येन मया महर्षिर् विज्ञापितो ऽभूद् गुरुदक्षिणायै । स मे चिरायास्खलितोपचारां तां भक्तिम् एवागणयत् पुरस्तात् ॥ Ragh_5.20 ॥ निर्बन्धसंजातरुषार्थकार्श्यम् अचिन्तयित्वा गुरुणाहम् उक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीष् चतस्रो दश चाहरेति ॥ Ragh_5.21 ॥ सो ऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोद्धुम् अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य ॥ Ragh_5.22 ॥ इत्थं द्विजेन द्विजराकान्तिर् आवेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिर् एनं जगाद भूयो जगदेकनाथः ॥ Ragh_5.23 ॥ गुर्वर्थम् अर्थी श्रुतपारदृश्वा रघोः सकाशाद् अनवाप्य कामम् । गतो वदायान्तरम् इत्य् अयं मे मा भूत् परीवादनवावतारः ॥ Ragh_5.24 ॥ स त्वं प्रशस्ते महिते मदीये वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे । द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् यावद् यते साधयितुं त्वदर्थम् ॥ Ragh_5.25 ॥ तथेति तस्य्' आवितथं प्रतीतः प्रत्यग्रहीत् संगरम् अग्रजन्मा । गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य निष्कष्टुम् अर्थं चकमे कुबेरात् ॥ Ragh_5.26 ॥ वसिष्ठमन्त्रोक्षणजात् प्रभावाद् उदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर् विजघ्ने न हि तद्रथस्य ॥ Ragh_5.27 ॥ अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ Ragh_5.28 ॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः । हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ Ragh_5.29 ॥ तं भूपतिर् भासुरहेमराशिं लब्धं कुबेराद् अभियास्यमानात् । दिदेश कौतस्य समस्तम् एव पादं सुमेरोर् इव वज्रभिन्नम् ॥ Ragh_5.30 ॥ जनस्य साकेतनिवासिनस् तौ द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी नृपो ऽर्थिकामाद् अधिकप्रदश् च ॥ Ragh_5.31 ॥ अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः । स्पृषन् करेणानतपूर्वकायं संप्रस्थितो वाचम् उवाच कौत्सः ॥ Ragh_5.32 ॥ किम् अत्र चित्रं यदि कामसूर् भूर् वृत्ते स्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस् तु तव प्रभावो मनीषितं द्यौर् अपि येन दुग्धा ॥ Ragh_5.33 ॥ आशास्यम् अन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तम् Ŭaæ भवतः पितेव ॥ Ragh_5.34 ॥ इत्थं प्रयुज्याशिषम् अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् । राजापि लेभे सुतम् आशु तस्माद् आलोकम् अर्काद् इव जीवलोकः ॥ Ragh_5.35 ॥ ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तम् आत्मजन्मानम् अजं चकार ॥ Ragh_5.36 ॥ रूपं तद् ओजस्वि तद् एव वीर्यं तदैव नैसर्गिकम् उन्नतत्वम् । न कारणात् स्वाद् बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ Ragh_5.37 ॥ उपात्तविद्यं विधिवद् गुरुभ्यस् तं यौवनोद्भेदविशेषकान्तम् । श्रीर् गन्तुकामापि गुरोर् अनुज्ञां धीरेव कन्या पितुर् आचकाङ्क्ष ॥ Ragh_5.38 ॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुर् इन्दुमत्याः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ Ragh_5.39 ॥ तं श्लाघ्यसंबन्धम् असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयाम् आस ससैन्यम् एनम् ऋद्धां विदर्भाधिपराजधानीम् ॥ Ragh_5.40 ॥ तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः । मार्गे निवासा मनुजेन्द्रसूनोर् बभूवुर् उद्यानविहारकल्पाः ॥ Ragh_5.41 ॥ स नर्मदारोधसि शीकरार्द्रैर् मरुद्भिर् आनर्तितनक्तमाले । निवेशयाम् आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥ Ragh_5.42 ॥ अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः प्राक् सूचितान्तःसलिलप्रवेशः । निर्धौत दानामलगण्डभित्तिर् यन्यः सरित्तो गज उन्ममज्ज ॥ Ragh_5.43 ॥ निःशेषविक्षालितधातुनापि वप्रक्रियाम् ऋक्षवतस् तटेषु । नीलोर्ध्वरेखाशबलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन ॥ Ragh_5.44 ॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन् बृहतस् तरङ्गान् वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ Ragh_5.45 ॥ स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दम् । संवर्धितार्त्धप्रहितेन दीर्घान् चिक्षेप वारीपरिघान् इवोर्मीन् ॥ Ragh_5.45* ॥ शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्न् उरसा स पश्चात् । पूर्वं tadutpŬitavÃrirÃÓi÷ सरित्प्रवाहस् तटम् उत्ससर्प ॥ Ragh_5.46 ॥ कारण्डवोत्सृष्टमृदुप्रत्नानाः pulindayo«ÃmbuvihÃrakäcÅ÷ / कर्षन् स शैवाललता नदीषः स्कन्धावलग्नास् तटम् उत्ससर्प ॥ Ragh_5.46* ॥ तस्यैकनागस्य कपोलभित्त्योर् जलावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर् दिदीपे मददुर्दिनश्रीः ॥ Ragh_5.47 ॥ सप्तच्छदक्षीरकटुप्रवाहम् असह्यम् आघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ Ragh_5.48 ॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ Ragh_5.49 ॥ तम् आपतन्तं नृपतेर् अवध्यो वन्यः करीति श्रुतवान् कुमारः । निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ Ragh_5.50 ॥ स विद्धमात्रः किल नागरूपम् उत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर् व्योमचरं प्रपेदे ॥ Ragh_5.51 ॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ Ragh_5.52 ॥ मतङ्गशापाद् अवलेपमूलाद् अवाप्तवान् अस्मि मतङ्गजत्वम् । अवेहि गन्धर्वपतेस् तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ Ragh_5.53 ॥ स चानुनीतः प्रणतेन पश्चान् मया महर्षिर् मृदुताम् अगच्छत् । उष्णत्वम् अग्न्यातपसंप्रयोगाच् छइत्यं हि यत् सा प्रकृतिर् जलस्य ॥ Ragh_5.54 ॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्य् अजः कुम्भम् अयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्य् अवोचत् स तपोनिधिर् माम् ॥ Ragh_5.55 ॥ संमोचितः सत्त्ववता त्वयाहं शापाच् चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद् भवतो न कुर्यां वृथा हि मे स्यात् स्वपदोपलब्धिः ॥ Ragh_5.56 ॥ संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वम् आधत्स्व यतः प्रयोक्तुर् न चारिहिंसा विजयश् च हस्ते ॥ Ragh_5.57 ॥ अलं ह्रिया मां प्रति यन् मुहूर्तं दयापरो ऽभुः प्रहरन्न् अपि त्वम् । तस्माद् उपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यम् ॥ Ragh_5.58 ॥ तथेत्य् उपस्पृश्य पयः पवित्रं सोमोध्बवायाः सरितो नृसोमः । उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं जग्राह तस्मान् निगृहीतशापात् ॥ Ragh_5.59 ॥ एवं तयोर् अध्वनि दैवयोगाद् आसेदुषोः सख्यम् अचिन्त्यहेतु । एको ययौ चैत्ररथपदेशान् सौराज्यरम्यान् अपरो विदर्भान् ॥ Ragh_5.60 ॥ तं तस्थिवांसं नगरोपकण्ठे tadÃgamÃrƬhaguruprahar«a÷ / प्रत्युज्जगाम क्रथकैशिकेन्द्रश् चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली ॥ Ragh_5.61 ॥ प्रवेश्य चैनं पुरम् अग्रयायी नीचैस् तथोपाचरद् अर्पितश्रीः । मेने यथा तत्र जनः समेतो वैदर्भम् आगन्तुम् अजं गृहेशम् ॥ Ragh_5.62 ॥ तस्य्' आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् । मेने यथा तत्र जनः समेतो बाल्यात् पराम् इव दशां मदनो ऽध्युवास ॥ Ragh_5.63 ॥ तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयम् अजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥ Ragh_5.64 ॥ तं karïabhÆ«aïanipŬitapÅvarÃæsaæ शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः ॥ Ragh_5.65 ॥ रात्रिर् गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर् जगतो विभक्ता । ताम् एकतस् तव बिभर्ति गुरुर् विनिद्रस् तस्या भवान् अपरधुर्यपदावलम्बी ॥ Ragh_5.66 ॥ निद्रावशेन भवताप्य् अनपेक्षमाणा पर्युत्सुकत्वम् अबला निशि खण्डितेव । लक्ष्मीर् विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥ Ragh_5.67 ॥ तद् वल्गुना युगपदुन्मिषितेन तावत् सद्यः परपरतुलाम् अधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारम् अन्तश् चक्षुस् तव प्रचलितभ्रमरं च पद्मम् ॥ Ragh_5.68 ॥ वृन्ताच् छ्लथं हरति पुष्पम् अनोकहानां संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य ॥ Ragh_5.69 ॥ ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः । आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिर् इव त्वदीयम् ॥ Ragh_5.70 ॥ यावत् प्रतापनिधिर् आक्रमते न भानुर् अह्नाय तावद् अरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति ॥ Ragh_5.71 ॥ शय्यां जहत्य् उभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते । येषां विभान्ति तरुणारुणरागयोगाद् भिन्नाद्रिगैरिकतटा इव दन्तकोषाः ॥ Ragh_5.72 ॥ दीर्घेष्व् अमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ Ragh_5.73 ॥ भवति विरलभक्तिर् म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः । अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः ॥ Ragh_5.74 ॥ इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस् तल्पम् उज्झां चकार । मदपटु निनदद्भिर् बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ Ragh_5.75 ॥ अथ विधिम् अवसाय्य शास्त्रदृष्टं दिवसमुखोचितम् अञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजम् अगात् स्वयंवरस्थम् ॥ Ragh_5.76 ॥ _______________________________________________________________________________ स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थान् उपचारवस्तु । वैमानिकानां मरुताम् अपश्यद् आकृष्टलीलान् नरलोकपालान् ॥ Ragh_6.1 ॥ रतेर् गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गम् इवेश्वरेण । काकुत्स्थम् आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ Ragh_6.2 ॥ वैदर्भनिर्दिष्टम् असौ कुमारः कॢप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गैर् मृगराजशावस् तुङ्गं नगोत्सङ्गम् इवारुरोह ॥ Ragh_6.3 ॥ परार्ध्यवर्णास्तरणोपपन्नम् आसेदिवान् रत्नवद् (?) आसनं सः । भूयिष्ठम् आसीद् उपमेयकान्तिर् मयूरपृष्ठाश्रयिणा गुहेन ॥ Ragh_6.4 ॥ तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद् विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥ Ragh_6.5 ॥ तेषां महार्हासनसंस्थितानाम् उदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुर् एव कल्पद्रुमाणाम् इव पारिजातः ॥ Ragh_6.6 ॥ नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान् नृपतीन् निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ Ragh_6.7 ॥ अथ स्तुते बन्दिभिर् अन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । संचारिते c' आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥ Ragh_6.8 ॥ पुरोपकण्ठोपवनाश्रयाणां कलापिनाम् उद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस् तूर्यस्वने मूर्छति मङ्गलार्थे ॥ Ragh_6.9 ॥ मनुष्यवाह्यं चतुरश्रयानम् अध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेषा ॥ Ragh_6.10 ॥ तस्मिन् विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये । निपेतुर् अन्तःकरणैर् नरेन्द्रा देहैः स्थिताः केवलम् आसनेषु ॥ Ragh_6.11 ॥ तां प्रत्य् अभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः ॥ Ragh_6.12 ॥ कश्चित् कराभ्याम् upagƬhanÃlam आलोलपत्त्राभिहतद्विरेफम् । रजोभिर् अन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार ॥ Ragh_6.13 ॥ विस्रस्तम् अंसाद् अपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बम् उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः ॥ Ragh_6.14 ॥ आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किंचित्समावर्जितनेत्रशोभः । तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ Ragh_6.15 ॥ निवेश्य वामं भुजम् आसनार्धे ततसंनिवेशाद् अधिकोन्नतांसः । कश्चिद् विवृत्तत्रिकभिन्नहारः suh­tsamÃbhëaïatatparo ऽभूत् ॥ Ragh_6.16 ॥ विलासिनीविभ्रमदन्तपत्त्रम् आपाण्डु रं केतकबर्हम् अन्यः । प्रियाइतम्बोचितसंनिवेशैर् विपाटयाम् आस युवा नखाग्रैः ॥ Ragh_6.17 ॥ कुशेशयाताम्रतलेन कश्चित् करेण rekhÃdhvajalächanena / रत्नाङ्गुलीयप्रभयानुविद्धान् उदीरयाम् आस सलीलम् अक्षान् ॥ Ragh_6.18 ॥ कश्चिद् यथाभागम् अवस्थिते ऽपि स्वसंनिवेशाद् व्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रम् एकं व्यापारयाम् आस करं किरीटे ॥ Ragh_6.19 ॥ ततो नृपाणां श्रुतवृत्तवंशा पुंवत् प्रगल्भा प्रतिहाररक्षी । प्राक् संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीम् अवदत् सुनन्दा ॥ Ragh_6.20 ॥ असौ शरण्यः शरणोन्मुखानाम् अगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥ Ragh_6.21 ॥ कामं ण्र्पाः सन्तु सहरशो ऽन्ये राजन्वतीम् आहुर् अनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ Ragh_6.22 ॥ क्रियाप्रबन्धाद् अयम् अध्वराणाम् अजस्रम् आहूतसहस्रनेत्रः । शच्याश् चिरं पाण्दुकपोललम्बान् मन्दारशून्यान् अलकांश् चकार ॥ Ragh_6.23 ॥ अनेन चेद् इच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ॥ Ragh_6.24 ॥ एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) विस्रंसिदूर्वाङ्कमधूकमाला । ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनम् abhëamÃïà ॥ Ragh_6.25 // तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥ Ragh_6.26 ॥ जगाद चैनाम् अयम् अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारैर् ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥ Ragh_6.27 ॥ अनेन पर्यासयतास्रबिन्दून् मुक्ताफल्स्थूलतमान् स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनाम् उन्मुच्य सूत्रेण विनैव हाराः ॥ Ragh_6.28 ॥ निसर्गभिन्नास्पदम् एकसंस्थम् अस्मिन् द्वयं श्रीश् च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वम् एव कल्याणि तयोस् तृतीया ॥ Ragh_6.29 ॥ अथाङ्गराजाद् अवतार्य चक्षुर् याः जन्याम् अवदत् कुमारी । नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर् हि लोकः ॥ Ragh_6.30 ॥ ततः परं दुष्प्रसहं द्विषद्भिर् नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयाम् आस विशेषदृश्यम् इन्दुं नवोत्थानम् इवेन्दुमत्यै ॥ Ragh_6.31 ॥ अवन्तिनाथो ऽयम् उदग्रबाहुर् विशालवक्षास् तनुवृत्तमध्यः । आरोप्य चक्रभ्रह्मम् उष्णतेजास् त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ Ragh_6.32 ॥ अस्य प्रयाणेषु समग्रशक्तेर् अग्रेसरैर् वाजिभिर् उत्थितानि । कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ Ragh_6.33 ॥ असौ महाकालनिकेतनस्य वसन्न् अदूरे किल चन्द्रमौलेः । तमिस्रपक्षे ऽपि सह प्रियाभिर् ज्योत्स्नावतो निर्विशति प्रदोषान् ॥ Ragh_6.34 ॥ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन् मनसो रुचिस् ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुम् उद्यानपरंपरासु ॥ Ragh_6.35 ॥ तस्मिन्न् अभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥ Ragh_6.36 ॥ ताम् अग्रतस् तामरसान्तराभाम् अनूपराजस्य गुणैर् अनूनाम् । विधाय सृष्टिं ललिताम् विधातुर् जगाद भूयः सुदतीं सुनन्दा ॥ Ragh_6.37 ॥ संग्रामनिर्विष्टसहस्रबाहुर् अष्टदासद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥ Ragh_6.38 ॥ अकार्यचिन्तासमकालम् एव प्रादुर्भवंश् चापधरः पुरस्तात् । अन्तःशरीरेष्व् अपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ Ragh_6.39 ॥ ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितम् आ प्रसादात् ॥ Ragh_6.40 ॥ तस्यान्वये भूपतिर् एष जातः प्रतीप इत्य् आगमवृद्धसेवी । येन श्रियः saæÓrayado«arƬhaæ स्वभावलोलेत्य् अयशः प्रमृश्टम् ॥ Ragh_6.41 ॥ आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य संभावयत्य् उत्पलपत्त्रसाराम् ॥ Ragh_6.42 ॥ अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् mÃhi«matÅvapranitambakäcÅm / प्रासादजालैर् जल्वेणिरम्यां रेवां यदि प्रेक्षितुम् अस्ति कामः ॥ Ragh_6.43 ॥ तस्याः प्रकामं प्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥ Ragh_6.44 ॥ सा शूरसेन्दाधिपतिं सुषेणम् उद्दिश्य लोकान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ Ragh_6.45 ॥ नीपान्वयः पार्थिव एष वज्वा गुणैर् यम् आश्रित्य परस्परेण । सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् नैसर्गिको 'प्य् उत्ससृजे विरोधः ॥ Ragh_6.46 ॥ यस्य्' आत्मगेहे नयनाभिरामा कान्तिर् हिमांशोर् इव संनिविष्ट । harmyÃgrasaærƬhat­ïÃÇkure«u तेजो ऽविशह्यं रिपुमन्दिरेषु ॥ Ragh_6.47 ॥ यस्यावरोधस्तनचन्दनानां प्रक्षालनाद् वारिविहारकाले । कलिन्दकन्या मथुरां गता 'पि गङ्गोर्मिसंसक्त जलेव भाति ॥ Ragh_6.48 ॥ त्रस्तेन ताक्र्ष्यात् किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नम् ॥ Ragh_6.49 ॥ संभाव्य भर्तारम् अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथाद् अनूने निर्विश्यतां सुन्दरि युवनश्रीः ॥ Ragh_6.50 ॥ अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ Ragh_6.51 ॥ नृपं तम् आवर्तमनोज्ञनाभिः सा व्यत्यगाद् अन्यवधूर् भवित्री । महीधरं मार्गवशाद् उपेतं स्रोतोवहा सागरगामिनीव ॥ Ragh_6.52 ॥ अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषीं सादितशत्रुपक्षं बालाम् अबालेन्दुमुखीं babhëe ॥ Ragh_6.53 // असौ महेन्द्राद्रिसमानसारः पतिर् महेन्द्रस्य महोदधेश् च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ Ragh_6.54 ॥ ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश् चापभृतां पुरोगः । रिपुश्रियां säjanabhëpaseke बन्दीकृटानाम् इव पद्धती द्वे ॥ Ragh_6.55 ॥ रणे ऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्याम् । विशिष्टरेखौ रिपुविक्रमाग्नेर् निर्वाणमार्गाव् इव यो बिभर्ति ॥ Ragh_6.55* ॥ यम् आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । प्रासादवातायनदृष्यवीचिः प्रबोधयत्य् अर्णव एव सुप्तम् ॥ Ragh_6.56 ॥ अनेन सार्धं विहराम्बुराशेस् तीरेषु तालीवनमर्मरेषु । द्वीपानतरानीतलवङ्गपुष्पैर् अपाकृतस्वेदलवा मरुद्भिः ॥ Ragh_6.57 ॥ प्रलोभिताप्य् आकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः । तस्माद् अपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥ Ragh_6.58 ॥ अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः । आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ Ragh_6.58* ॥ अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपम् । इतश् चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥ Ragh_6.59 ॥ पाण्ड्यो ऽयम् अंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ Ragh_6.60 ॥ विन्ध्यस्य संस्तम्भयिता महाद्रेर् निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्य् अगस्त्यः ॥ Ragh_6.61 ॥ अस्त्रं हराद् आप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे ॥ Ragh_6.62 ॥ अनेन पाणौ विधिवद् (?) गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ Ragh_6.63 ॥ ताम्बूलवल्लीपरिणद्धपूगास्व् एलालतालिङ्गितचन्दनासु । तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन् मलयस्थलीषु ॥ Ragh_6.64 ॥ इन्दीवरश्यामतनौर् नृपो ऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस् तडित्तोयदयोर् इवास्तु ॥ Ragh_6.65 ॥ स्वसुर् विदर्भाधिपतेस् तदीयो लेभे ऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुर् इवारविन्दे ॥ Ragh_6.66 ॥ संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ Ragh_6.67 ॥ तस्यां रघोः सूनुर् उपस्थितायां वृणीत मां नेति समाकुलो ऽभूत् । वामेतरः संशयम् अस्य बाहुः केयूरबन्धोच्छवसितैर् नुनोद ॥ Ragh_6.68 ॥ तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात् कुमारी । न हि प्रफुल्लं सहकारम् एत्य वृक्सान्तरं काङ्क्षति षट्पदाली ॥ Ragh_6.69 ॥ तस्मिन् समावेशितचित्तवृत्तिम् इन्दुप्रभाम् इन्दुमतीम् अवेक्ष्य । प्रचक्रमे वक्तुम् अनुक्रमज्ञा सविस्तरं वाक्यम् इदं सुनन्दा ॥ Ragh_6.70 ॥ इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्य् आहितलक्षणो ऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः ॥ Ragh_6.71 ॥ महेन्द्रम् आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः । चकार बाणैर् असुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ॥ Ragh_6.72 ॥ ऐरावतास्फालनविश्लथं यः संघट्टयन्न् अङ्गदम् अङ्गदेन । उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् अर्धासनं गोत्रभिदो ऽधितष्ठौ ॥ Ragh_6.73 ॥ जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर् दिलीपः । अतिष्ठद् एकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ Ragh_6.74 ॥ यस्मिन् महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् । वातो ऽपि नासरंसयद् अंशुकानि को लम्बयेद् आहरणाय हस्तम् ॥ Ragh_6.75 ॥ पुत्रो रघुस् तस्य पदं प्रशास्ति महाक्रतोर् विश्वजितः प्रयोक्ता । चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषाम् अकरोद् विभूतिम् ॥ Ragh_6.76 ॥ ÃrƬham अद्रीन् उदधीन् वितीर्णं भुजंगमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुम् इयत्तयालम् ॥ Ragh_6.77 ॥ असौ कुमारस् तम् अजो ऽनुजातस् त्रिविष्टपस्येव पतिं जयन्तः । गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥ Ragh_6.78 ॥ कुलेन कान्त्या वयसा नवेन गुणैश् च तैस् तैर् विनयप्रधानैः । त्वम् आत्मनस् तुल्यम् अमुं वृणीष्व रत्नं समागच्छतु käcanena ॥ Ragh_6.79 // ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव ॥ Ragh_6.80 ॥ सा यूनि तस्मिन्न् abhilëabandhaæ शशाक शालीनतया न वक्तुम् । romäcalak«yeïa स गात्रयष्टिं भित्त्वा निराक्रामद् अरालकेश्याः ॥ Ragh_6.81 ॥ तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा babhëe । आर्ये व्रजामो ऽन्यत इत्य् अथैनां वधूर् असूयाकुटिलं ददर्श ॥ Ragh_6.82 ॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयाम् आस यथाप्रदेशं कण्ठे गुणं मूर्तम् इवानुरागम् ॥ Ragh_6.83 ॥ तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ Ragh_6.84 ॥ शशिनम् उपगतेयं कौमुदी मेघमुक्तं जलनिधिम् अनुरूपं । इति समगुणयोगप्रीतयस् तत्र पौराः श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः ॥ Ragh_6.85 ॥ प्रमुदितवरपक्षम् एकतस् तत् (?) क्षितिपतिमण्डलम् अन्यतो वितानम् । उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रम् आसीत् ॥ Ragh_6.86 ॥ _______________________________________________________________________________ अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षाद् इव देवसेनाम् । स्वसारम् आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ Ragh_7.1 ॥ सेनानिवेशान् पृथिवीक्षितो ऽपि जग्मुर् विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः ॥ Ragh_7.2 ॥ सांनिध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोभकृताम् अभावः । काकुत्स्थम् उद्दिश्य समत्सरो ऽपि शशाम तेन क्षितिपाललोकः ॥ Ragh_7.3 ॥ तावत् प्रकीर्णाभिनवोपचारम् इन्द्रायुधद्योतिततोरणाङ्कम् । वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥ Ragh_7.4 ॥ ततस् तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुर् इत्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ Ragh_7.5 ॥ आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत् करेण रुद्धो ऽपि हि केशपाशः ॥ Ragh_7.6 ॥ प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव । ut«­«­alÅlÃgatir आ गवाक्षाद् ययौ शलाकाम् अपरा वहन्ती ॥ Ragh_7.7 ॥ विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥ Ragh_7.8 ॥ जालान्तरप्रेषितदृष्टिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः ॥ Ragh_7.9 ॥ अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमाउलार्पितसूत्रशेषा ॥ Ragh_7.10 ॥ स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती । संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित् पयस्'' आ गवाक्षात् ॥ Ragh_7.10* ॥ तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥ Ragh_7.11 ॥ ता राघवं दृष्टिभिर् आपिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥ Ragh_7.12 ॥ स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुम् अमंस्त भोज्या । पद्मेव नारायणम् अन्यथासौ लभेत कान्तं कथम् आत्मतुल्यम् ॥ Ragh_7.13 ॥ परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथो ऽभविष्यत् ॥ Ragh_7.14 ॥ रतिस्मरौ नूनम् इमाव् अभूतां राज्ञां सहरेषु तथा हि बाला । गतेयम् आत्मप्रतिरूपम् एव मनो हि जन्मान्तरसंगतिज्ञम् ॥ Ragh_7.15 ॥ इत्य् उद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः श्रोतसुखाः कुमारः । उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ Ragh_7.16 ॥ ततो ऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टम् अथो विवेश नारीमनांसीव चतुष्कम् अन्तः ॥ Ragh_7.17 ॥ महार्हसिंहासनसंस्थितो ऽसौ सरत्नम् अर्घ्यं मधुपर्कमिश्रम् । भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ Ragh_7.18 ॥ दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः । वेलासाक्शं स्फुटपेहराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥ Ragh_7.19 ॥ तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः । तम् एव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयां चकार ॥ Ragh_7.20 ॥ हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ Ragh_7.21 ॥ आसीद् वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी । वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मओभवस्य ॥ Ragh_7.22 ॥ तयोर् अपाङ्ग-प्रतिसारितानि क्रियासमापत्तिवर्तितानि । ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् अन्योन्यलोलानि विलोचनानि ॥ Ragh_7.23 ॥ प्रदक्षिणप्रक्रमणात् कृषानोर् उदर्चिषस् तन् (?) मिथुनं चकाशे । मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥ Ragh_7.24 ॥ नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर् विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गम् अग्नौ ॥ Ragh_7.25 ॥ हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोर् उदियाय धूमः । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ Ragh_7.26 ॥ तद् अञ्जनक्लेदसमाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरम् । वधूमुखं पाटलगण्डलेखम् आचारधूमग्रहणाद् बभूव ॥ Ragh_7.27 ॥ तौ स्नातकैर् बन्धुमता च राज्ञा पुरंध्रिभिश् च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थाव् आर्द्राक्षतारोपणम् अन्वभूताम् ॥ Ragh_7.28 ॥ इति स्वसुर् भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा । महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतान् अधिश्रीः ॥ Ragh_7.29 ॥ लिङ्गैर् मुदः संवृतविक्रियास् ते ह्रदाः प्रसन्ना इव gƬhanakrÃ÷ / वैदर्भम् आमन्त्र्य ययुस् तदीयां प्रत्यर्प्य पूजाम् औप्दाछलेन ॥ Ragh_7.30 ॥ स राजलोकः कृतपूर्वसंविद् आरम्भसिद्धौ समयोपलभ्यम्) / आदास्यमानः प्रम्दामिषं तद् आवृत्य पन्थानम् अजस्य तस्थौ ॥ Ragh_7.31 ॥ भर्तापि तावत् क्रथकैषिकानाम् अनुष्ठितानन्तरजाविवाहः । सत्त्वानुरूपाहरणी कृतश्रीः प्रास्थापयद् राघवम् अन्वगाच् च ॥ Ragh_7.32 ॥ तिस्रस् त्रिलोकी प्रथितेन सार्धम् अजेन मार्गे वसतीर् उषित्वा । तस्माद् अपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ Ragh_7.33 ॥ प्रमन्यवः प्राग् अपि कोसलेन्द्रे प्रत्येकम् आत्तस्वतया बभूवुः । अतो नृपाश् चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥ Ragh_7.34 ॥ तम् उद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः । बलिप्रदिष्टं श्रियम् आददानं त्रैविक्रमं पादम् इवेन्द्रशत्रुः ॥ Ragh_7.35 ॥ तस्यः स रक्षार्थम् अनल्पयोधम् आदिष्य पित्र्यं सचिवं कुमारः । प्रत्यग्रहीत् पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः ॥ Ragh_7.36 ॥ पत्तिः पदातिं रथिनं रथेशस् तुरंगसादी turagÃdhirƬham । यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ Ragh_7.37 ॥ नदत्सु तूर्येष्व् अविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् । बाणाक्षरैर् एव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ Ragh_7.38 ॥ उत्थापितः संयति रेणुर् अश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । चिस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यम् ॥ Ragh_7.39 ॥ मत्स्यध्वजा वायुवशाद् विदीर्णैर् मुखैः प्रवृद्धद्वजिनीरजांसि । बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ Ragh_7.40 ॥ रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः । स्वभर्तृनामग्रहणाद् बभूव सान्द्रे रजस्य् आत्मपरावबोधः ॥ Ragh_7.41 ॥ आवृण्वतो लोचनमार्गम् आजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणो ऽभूद् रुधिरप्रवाहः ॥ Ragh_7.42 ॥ स च्छिन्नमूलः क्षतजेन रेणुस् तस्योपरिष्टात् पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ Ragh_7.43 ॥ प्रहारमूर्छापगमे रथस्थान् यन्त्ःन् उपालभ्य निवर्तिताश्वाः । यैः सादिता लक्षितपूर्वकेतूंस् तान् एव सामर्षतया निजघ्नुः ॥ Ragh_7.44 ॥ अप्य् अर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः । संप्रापुर् एवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ Ragh_7.45 ॥ आधोरणानां गजसंनिपाते शिरांसि चक्रैर् निशितैः क्षुराग्रैः । हतान्य् अपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ Ragh_7.46 ॥ पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षमम् अश्वसादी । तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष ॥ Ragh_7.47 ॥ तनुत्यजां वर्मभृतां विकोशैर् बृहत्सु दन्तेष्व् असिभिः पतद्भिः । रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण ॥ Ragh_7.48 ॥ ÓilÅmukhotk­ttaÓira÷phalìhyà च्युतैः शिरत्रैश् चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योर् इव पानभूमिः ॥ Ragh_7.49 ॥ उपान्तयोर् निष्कुषितं विहंगैर् आक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदम् अपाचकार ॥ Ragh_7.50 ॥ कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुताम् उपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत् कबन्धं समरे ददर्श ॥ Ragh_7.51 ॥ अन्योन्यसूतोन्मथनाद् अभूतां ताव् एव सूतौ रथिनौ च कौचित् । व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहुविमर्दनिष्ठौ ॥ Ragh_7.52 ॥ परस्परेण क्षतयोः प्रहर्त्रोर् उत्क्रान्तवाय्वोः समकालम् एव । अमर्त्यभावे ऽपि कयोश्चिद् आसीद् एकासरःप्रार्थितयोर् विवादः ॥ Ragh_7.53 ॥ व्यूहाव् उभौ ताव् इतरेतरस्माद् भङ्गं जयं चापतुर् अव्यवस्थम् । पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ Ragh_7.54 ॥ परेण भग्ने ऽपि बले महौजा ययाव् अजः प्रत्य् अरिसैन्यम् एव । धूमो निवर्तेत समीरणेन यतो हि कक्षस् तत एव वह्निः ॥ Ragh_7.55 ॥ रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकम् एकवीरः । निवारयाम् आस महावराहः कल्पक्षयोद्धूतम् इवार्णवाम्भः ॥ Ragh_7.56 ॥ स दक्षिणं तूण-मुखेन वामं व्यापारयन् हस्तम् अलक्ष्यताजौ । आकर्णकृष्टा सकृद् अस्य योद्धुर् मौर्वीव बाणान् सुषुवे रिगुफ्नान् ॥ Ragh_7.57 ॥ स रोषदष्टाधिकलोहितोष्ठैर् व्यक्तोर्ध्वरेका भृकुटीर् वहद्भिः । तस्तार गां भल्लनिकृत्तकण्ठैर् हुंकारगर्भैर् द्विषतां शिरोभिः ॥ Ragh_7.58 ॥ सर्वैर् बलाङ्गैर् द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश् च । सर्वप्रयत्नेने च भूमिपालास् तस्मिन् प्रजह्रुर् युधि सर्व एव ॥ Ragh_7.59 ॥ सो ऽस्त्रव्रजैश् छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ Ragh_7.60 ॥ प्रियंवदात् प्रापम् असौ कुमारः प्रायुङ्क्त राजस्व् अधिराजसूनुः । गान्धर्वम् अस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वपनिवृत्तलौल्यः ॥ Ragh_7.61 ॥ ततो dhanu«kar«aïamƬhahastam एकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ Ragh_7.62 ॥ ततः प्रियोपात्तरसे ऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः । येन स्वहस्तार्जितम् एकवीरः पिबन् यशो मूर्तम् इवाभासे ॥ Ragh_7.63 ॥ शङ्खस्वनाभिज्ञतया निवृत्तास् तं सन्नशत्रुं ददृशुः स्वयोधाः । निमीलितानाम् इव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ Ragh_7.64 ॥ सशोणितैस् तेन शिलीमुखाग्रैर् निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतम् संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ Ragh_7.65 ॥ स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः । ललाटबद्धश्रमवारिबिन्दुर् भीतां प्रियाम् एत्य वचो babhëe ॥ Ragh_7.66 // इतः परान् अर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः ॥ Ragh_7.67 ॥ तस्याः प्रतिद्वन्द्विभवाद् विषादात् सद्यो विमुक्तं मुखम् आबभासे । niÓvÃsabëpÃpagamÃt प्रपन्नः प्रसादम् आत्मीयम् इवात्मदर्षाः ॥ Ragh_7.68 ॥ हृष्टापि सा ह्रीविजिता न साक्षाद् वाग्भिः सखीनां प्रियम् अभ्यनन्दत् । स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिर् इवाभ्रवृन्दम् ॥ Ragh_7.69 ॥ इति शिरसि स वामं पादम् आधाय राज्ञाम् उदवहद् अनवद्यां ताम् अवद्याद् अपेतः । रथतुरगरजोभिस् तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव ॥ Ragh_7.70 ॥ प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ Ragh_7.71 ॥ _______________________________________________________________________________ अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधाम् अपि हस्तगामिनीम् अकरोद् इन्दुमतीम् इवापराम् ॥ Ragh_8.1 ॥ दुरितैर् अपि कर्तुम् आत्मसात् प्रयतन्ते नृपसूनवो हि यत् । तद् उपस्थितम् अग्रहीद् अजः पितुर् आज्ञेति न भोगतृष्णया ॥ Ragh_8.2 ॥ अनुभूय वसिष्ठसंभृतैः सलिलैस् तेन सहाभिषेचनम् । विशदोच्छवसितेन मेदिनी कथयाम् आस कृतार्थताम् इव ॥ Ragh_8.3 ॥ स बभूव दुरासदः परैर् गुरुणाथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्य् अयं सहितं ब्रह्म यद् अस्त्रतेजसा ॥ Ragh_8.4 ॥ रघुम् एव निवृत्तयौवनं तम् अमन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणान् अपि ॥ Ragh_8.5 ॥ अधिकं शुशुभे शुभंयुना द्वितयेन द्वयम् एव संगतम् । पदम् ऋद्धम् अजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ Ragh_8.6 ॥ सदयं बुभुजे महाभुजः सहसोद्वेगम् इयं व्रजेद् इति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूम् इव ॥ Ragh_8.7 ॥ अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् । उदधेर् इव निमगाशतेष्व् अभवन् नास्य विमानना क्वचित् ॥ Ragh_8.8 ॥ न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहान् इव । स पुरस्कृतमध्यमक्रमो नमयाम् आस नृपान् अनुद्धरन् ॥ Ragh_8.9 ॥ अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्व् आत्मजम् आत्मवत् तया । विषयेषु विनाशधर्मसु त्रिदिवस्तेष्व् अपि निःस्पृहो ऽभवत् ॥ Ragh_8.10 ॥ गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ Ragh_8.11 ॥ तम् अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोर् अपरित्यागम् अयाचतात्मनः ॥ Ragh_8.12 ॥ रघुर् अश्रुमुखस्य तस्य तत् कृतवान् ईप्सितम् आत्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ Ragh_8.13 ॥ स कीलश्रमम् अन्त्यम् आश्रितो निवसन्न् आवसथे पुराद् बहिः । समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया ॥ Ragh_8.14 ॥ प्रशमस्थितपूर्वपार्थिवं कुलम् अभ्युद्यत नूतनेश्वरम् । नभसा निभृतेन्दुना तुलाम् उदितार्केण समारुरोह तत् ॥ Ragh_8.15 ॥ यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर् भुवम् अंशाव् इव धर्मयोर् गतौ ॥ Ragh_8.16 ॥ अजिताधिगमाय मन्त्रिभिर् युयुजे नीतिविशरदैर् अजः । अनपायिपदोपलब्धये रघुर् आप्तैः समियाय योगिभिः ॥ Ragh_8.17 ॥ समयुजय्त भूपतिर् युवा सचिवैः प्रत्यहम् अर्थसिद्धये । अपुनर्जननोपत्तये प्रययाः संयमिभिर् मनीषिभिः ॥ Ragh_8.17* ॥ नृपतिः प्रकृतीर् अवेक्षितुम् व्यवहारासनम् आददे युवा । परिचेतुम् उपांशु धारणां कुशपूतं प्रवयास् तु विष्टरम् ॥ Ragh_8.18 ॥ अनुरण्जयितुं प्रजाः प्रभुर् व्यहारासनम् आददे नवः । अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः ॥ Ragh_8.18* ॥ अनयत् प्रभुशक्तिसंपदा वशम् एको नृपतीन् अनन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ Ragh_8.19 ॥ नयचक्षुर् अजो दिदृक्षया पररन्ध्रस्य ततान मण्डले । हृदये समरोपयन् मनः परमं ज्योतिर् अवेक्षितुं रघुः ॥ Ragh_8.19* ॥ अकरोद् अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ Ragh_8.20 ॥ पणबन्धमुखान् गुणान् अजः षड् उपायुङ्क्त समीक्ष्य तत्फलम् । रघुर् अप्य् अजयद् गुणत्रयं प्रकृतिस्थं samalo«Âakäcana÷ // Ragh_8.21 // न नवः प्रभुर् आ फलोदयात् स्थिरकर्मा विरराम कर्मणः । न च योगविधेर् नवेतरः स्थिरधीर् आ परमात्मदर्शनात् ॥ Ragh_8.22 ॥ इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसिताव् उदयापवर्गयोर् उभयीं सिद्धिम् उभाव् अवापतुः ॥ Ragh_8.23 ॥ अथ काश्चिद् अजव्यपेक्षया गमयित्वा सम्दर्शनः समाः । तमसः परम् आपद् अव्ययं पुरुषं योगसमाधिना रघुः ॥ Ragh_8.24 ॥ शुतदेहविसर्जनः पितुश् चिरम् अश्रूणि विमुच्य राघवः । विदधे विधिम् अस्य नैष्ठिकं यतिभिः सार्धम् अनग्निम् अग्निचित् ॥ Ragh_8.25 ॥ अकरोत् स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन पथा तनुत्यजस् तनयावर्जितपिण्डकाङ्क्षिणः ॥ Ragh_8.26 ॥ स परार्ध्यगतेर् अशोच्यतां पितुर् उद्दिश्य सदर्थवेदिभिः । शमिताधिर् अधिज्यकार्मुकः कृतवान् अप्रतिशासनं जगत् ॥ Ragh_8.27 ॥ क्षितिर् इन्दुमती च भामिनी पतिम् आसाद्य तम् अग्र्यपौरुषम् । प्रथमा बहुरत्नसूर् अभूद् अपरा वीरम् अजीजनत् सुतम् ॥ Ragh_8.28 ॥ दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशव् अपि श्रुतम् । दशपूर्वरथं यम् आख्यया दशकण्ठारिगुरुं विदुर् बुधाः ॥ Ragh_8.29 ॥ ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः । अनृणत्वम् उपेयिवान् बभौ परिधेर् मुक्त इवोष्णदीधितिः ॥ Ragh_8.30 ॥ बलम् आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतम् । वसु तस्य न केवलं गुणवत्तापि परप्रयोजना ॥ Ragh_8.31 ॥ स कदाचिद् अवेषितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ Ragh_8.32 ॥ अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतम् ईश्वरम् । उपवीणयितुं ययौ रवेर् उदगावृत्तिपथेन नारदः ॥ Ragh_8.33 ॥ कुसुमैर् ग्रथिताम् अपार्थिवैः स्रजम् आतोद्यशिरोनिवेशिताम् । अहरत् किल तस्य वेगवान् अधिवासस्पृहयेव मारुतः ॥ Ragh_8.34 ॥ भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपजं सृजती bëpam iväjanÃvilam // Ragh_8.35 // अभिभूय विभूतिम् आर्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेर् अमरस्रग् आप सा दयितोरुस्तनकोटिसुस्थितिम् ॥ Ragh_8.36 ॥ क्षणमात्रसखीं सुजातयोः स्तनयोस् ताम् अवलोक्य विहला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ Ragh_8.37 ॥ वपुषा करणोज्झितेन सा निपतन्ती पतिम् अप्य् अपातयत् । ननु तैलनिषेकबिन्दुना सह दीपार्चिर् उपैति मेदिनीम् ॥ Ragh_8.38 ॥ समम् एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना । गुरुसंमोहविलुप्तचेतना नवदीपार्चिर् इव क्षितेस् तलम् ॥ Ragh_8.38* ॥ उभयोर् अपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ Ragh_8.39 ॥ नृपतेर् व्यजनादिभिस् तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानम् आयुषः सति शेषे हि फलाय कल्पते ॥ Ragh_8.40 ॥ प्रतियोजयितव्यवल्लकीसमवस्थाम् अथ सत्त्वविप्लवात् । स निनाय नितान्तवत्सलः परिगृह्योचितम् अङ्कम् अङ्गनाम् ॥ Ragh_8.41 ॥ स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणात् । सलिलोद्धृतपद्मिनीनिभां दयिताम् अङ्कम् उदशुलोचनः ॥ Ragh_8.41* ॥ स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रद् आविलां मृगलेखाम् उषसीव चन्द्रमाः ॥ Ragh_8.42 ॥ विललाप स bëpagadgadaæ सहजाम् अप्य् अपहाय धीरताम् । अभितप्तम् अयो ऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ Ragh_8.43 ॥ कुसुमान्य् अपि गात्रसंगमात् प्रभवन्त्य् आयुर् अपोहितुं यदि । न भविष्यति हन्त साधनं किम् इवानयत् प्रहरिष्यतो विधेः ॥ Ragh_8.44 ॥ अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिर् अत्र मे नलिनी पूर्वनिदर्शनं मता ॥ Ragh_8.45 ॥ स्रग् इयं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषम् अप्य् अमृतं क्वचिद् भवेद् अमृतं वा विषम् ईश्वरेच्छया ॥ Ragh_8.46 ॥ अथ वा मम भाग्यविप्लवाद् अशनिः कल्पित एष वेधसा । यद् अनेन तरुर् न पातितस् क्षपिता तद्विटपाश्रितलता ॥ Ragh_8.47 ॥ कृतवत्य् असि नावधीरणाम् अपराध्हे ऽपि यदा चिरं मयि । कथम् एकपदे निरागसं जनम् Ãbhëyam इमं न मन्यसे ॥ Ragh_8.48 ॥ ध्रुवम् अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस् तव । परलोकम् असंनिवृत्तये यद् अनापृच्छ्य गतासि माम् इतः ॥ Ragh_8.49 ॥ दयितां यदि तावद् अन्वगाद् विनिवृत्तं किम् इदं तया विना । सहतां हतजीवितं मम प्रबलाम् आत्मकृतेन वेदनाम् ॥ Ragh_8.50 ॥ सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमो ऽपि ते । अथ चास्तमिता 'स्य् अहो बत धिग् इमां देहभृताम् असारताम् ॥ Ragh_8.51 ॥ सुरतश्रमवारिबिन्दवो न हि तावद् विरमन्ति ते मुखे । कथम् अस्तमिता 'स्य् अहो बत धिग् इमाम् देहवताम् असारताम् ॥ Ragh_8.51* ॥ मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् । ननु शब्दपतिः क्षितेर् अहं त्वयि मे भावनिबन्धना रतिः ॥ Ragh_8.52 ॥ कुसुमोत्कचितान् वलीमतश् चलयन् भृङ्गरुचस् तवालकान् । करभोरु करोति मारुतस् त्वदुपावर्तन्शङ्कि मे मनः ॥ Ragh_8.53 ॥ तद् अपोहितुम् अर्हसि प्रिये प्रतिबोधेन विषादम् ëu मे । ज्वलितेन गुहागतं तमस् तुहिनाद्रेर् इव नतम् ओषधिः ॥ Ragh_8.54 ॥ इदम् उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति माम् । निशि सुप्तम् इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ Ragh_8.55 ॥ शशिनं पुनर् एति शार्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विर्हान्तरक्षमौ कथम् अत्यन्तगता न मां दहेः ॥ Ragh_8.56 ॥ नवपल्लवसंस्तरे ऽपि ते मृदु दूयेत यद् अङ्गम् अर्पितम् । तद् इदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ Ragh_8.57 ॥ इयम् अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते ॥ Ragh_8.58 ॥ कलम् अन्यभृतासु bhëitaæ कलहंसीषु गतं मदालसं । पृटतीषु विलोलम् ईक्षितं पवनाधूतलतासु विभ्रमः ॥ Ragh_8.59 ॥ त्रिदिवोत्सुकयाप्य् अवेक्ष्य मां निहिताः सत्यम् अमी गुणास् त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्व् अवलम्बितुं क्षमाः ॥ Ragh_8.60 ॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्व् इमौ । अविधाय विवाहसत्क्रियाम् अनयोर् गम्यत इव्य् असांप्रतम् ॥ Ragh_8.61 ॥ कुसुमं कृतदोहदस् त्वया यद् अशोको ऽयम् उदीरयिष्यति । अलकाभरणं कथं नु तत् तव नेष्यामि निवापलाल्यताम् ॥ Ragh_8.62 ॥ स्मरतेव सशब्दनूपुरं चरणानुग्रहम् अन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वम् अशोकेन सुगात्रि शोच्यसे ॥ Ragh_8.63 ॥ तव निःश्वसितानुकारिभिर् बकुलैर् अर्धचितां समं मया । असमाप्य विलासमेखलां किम् इदं किंनरकण्ठि सुप्यते ॥ Ragh_8.64 ॥ समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभो ऽयम् आत्मजः । अहम् एकरसस् तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ Ragh_8.65 ॥ धृतिर् अस्तमिता रतिश् च्युता विरतं गेयम् ऋतुर् निरुत्सवः । गतम् आभरणप्रयोजनं परिशून्यं शयनीयम् अद्य मे ॥ Ragh_8.66 ॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ Ragh_8.67 ॥ मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत् कथं नु मे । अनुपास्यसि bëpadÆ«itaæ परलोकोपनतं jaläjalim ॥ Ragh_8.68 // विभवे ऽपि सति त्वया विना सुखम् एतावद् अजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर् मम सर्वे विषयास् तदाश्रयाः ॥ Ragh_8.69 ॥ विलपन्न् इति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत् पृथिवीरुहान् अपि srutaÓÃkhÃrasabhëpadurdinÃn // Ragh_8.70 // अथ तस्य कथंचिद् अङ्कतः स्वजनस् ताम् अपनीय सुन्दरीं । विससर्ज कृतान्त्यमण्डनाम् अनलाय्' आगुरुचन्दनदिहसे ॥ Ragh_8.71 ॥ प्रमदाम् अनु संस्थितः शुचा नृपतिः सन्न् इति वाच्यदर्शनात् । न चकार शरीरम् अग्निसात् सह देव्या न तु जीविताशया ॥ Ragh_8.72 ॥ अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ Ragh_8.73 ॥ स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहम् इवावलोकयन् स्वशुचः पौरवधूमुखाश्रुषु ॥ Ragh_8.74 ॥ अथ तं सवनाय दिषितः प्रणिधानाद् गुरुर् आश्रमस्थितः । अभिषङ्गजडं विजज्ञिवान् इति शिष्येण किलान्वबोधयत् ॥ Ragh_8.75 ॥ असमाप्तविधिर् यतो मुनिस् तव विद्वान् अपि तापकारणम् । न भवन्तम् उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः ॥ Ragh_8.76 ॥ मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती । शृणु विश्रुतसत्त्वसार तां हृदि चैनाम् उपधातुम् अर्हसि ॥ Ragh_8.77 ॥ पुरुषस्य पदेष्व् अजन्मनः समतीतं च भवच् च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ Ragh_8.78 ॥ चरतः किल दुश्चरं तपस् तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिबेदिनीं हरिर् अस्मै हरिणीं सुराङ्गनाम् ॥ Ragh_8.79 ॥ स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद् भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः ॥ Ragh_8.80 ॥ भगवन् परवान् अयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणम् ॥ Ragh_8.81 ॥ क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवश् च्युतं विवशा शापनिवृत्तिकारणम् ॥ Ragh_8.82 ॥ तद् अलं तदपायचिन्तया विपद् उत्पत्तिमताम् उपस्थिता । वसुधेयम् अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ Ragh_8.83 ॥ उदये मदवाच्यम् उज्झता श्रुतम् आविष्कृतम् आत्मवत्तया । मनसस् तद् उपस्थिते ज्वरे पुनर् अक्लीबतया प्रकाश्यतां ॥ Ragh_8.84 ॥ रुदता कुत एव सा पुनर् भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर् गतयो भिन्नपथा हि देहिनाम् ॥ Ragh_8.85 ॥ रुदितेन न सा निवर्तते नृप तत् तावद् अन्र्थकं तव । न भवान् अनुसंस्थितो ऽपि तां लभते कर्मवशा हि देहिनः ॥ Ragh_8.85* ॥ अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलात्रिसंततं दहति प्रेतम् इति प्रचक्षते ॥ Ragh_8.86 ॥ मरणं प्रकृतिः शरीरिणां विकृतिर् जीवितम् उच्यते बुधैः । क्षणम् अप्य् अवतिष्ठते श्वसन् यदि जन्तुर् ननु लाभवान् असौ ॥ Ragh_8.87 ॥ अवगच्छति mƬhacetana÷ प्रियनाशं हृदि शल्यम् अर्पितम् । स्थिरधीस् तु तद् एव मन्यते कुशलद्वारतया समुद्धृतम् ॥ Ragh_8.88 ॥ अवगच्छति mƬhacetana÷ श्रुत धृतसंयोगविपर्ययौ यदा । विरहः किम् इवानुतापयेद् वद बाह्यैर् विषयैर् विपश्चितम् ॥ Ragh_8.89 ॥ न पृथग्जनवच् छुचो वशं वशिनाम् उत्तम गन्तुम् अर्हसि । द्रुमसानुमतां किम् अन्तरं यदि वायौ द्वितये ऽपि ते चलाः ॥ Ragh_8.90 ॥ स तथेति विनेतुर् उदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् । तद् अलब्धपदं हृदि शोकघने प्रतियातम् इवान्तिकम् अस्य गुरोः ॥ Ragh_8.91 ॥ tenëÂau परिगमिताः समाः कथंचिद् बालत्वाद् अवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश् च ॥ Ragh_8.92 ॥ तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुम् अपि तं भिषजाम् असाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥ Ragh_8.93 ॥ सम्यग्विनीतम् अथ वर्महरं कुमारम् आदिश्य रक्षणविधौ विधिवत् प्रजानाम् । रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर् नृपतिर् बभूव ॥ Ragh_8.94 ॥ तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर् देहत्यागाद् अमरगणनालेख्यम् आसाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्व् अरमत पुनर् नन्दनाभ्यन्तरेषु ॥ Ragh_8.95 ॥ _______________________________________________________________________________ पितुर् अनन्तरम् उत्तर्कोसलान् समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवताम् अवतां च धुरि स्थितः ॥ Ragh_9.1 ॥ अधिगतं विधिवद् यद् अपालयत् प्रकृतिमण्डलम् आत्मकुलोचितम् । अभवद् अस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ Ragh_9.2 ॥ उभयम् एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । वलनिषूदनम् अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयम् ॥ Ragh_9.3 ॥ जनपदे न गदः पदम् आदधाव् अभिभवः कुत एव सपत्नजः । क्षितिर् अभूत् फलवत्य् अजनन्दने शमरते ऽमरतेजसि पार्थिवे ॥ Ragh_9.4 ॥ दशदिगन्तजिता रघुणा यथा श्रियम् अपुष्यद् अजेन ततः परम् । तम् अधिगम्य तथैव पुनर् बभौ न न मही 'नम् अहीनपराक्रमम् ॥ Ragh_9.5 ॥ समतया वसुवृटिविसर्जनैर् नियमनाद् असतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणाव् अरुणाग्रसरं रुचा ॥ Ragh_9.6 ॥ न मृगयाभिरतिर् न दुरोदरं न च शशिप्रतिमाभरणं मधु । तम् उदयाय न वा नवयौवना प्रियतमा यतमानम् अपाहरा ॥ Ragh_9.7 ॥ न कृपणा प्रभवत्य् अपि वासवे न वितथा परिहासकथास्व् अपि । न च सपत्नजनेष्व् अपि तेन वाग् अपरुषा परुषाक्षरम् ईरिता ॥ Ragh_9.8 ॥ उदयम् अस्तमयं च रघूद्वहाद् उभयम् आनशिरे वसुधाधिपाः । स हि निदेशम् अलङ्घयताम् अभूत् सुहृद् अयोहृदयः प्रतिगर्जताम् ॥ Ragh_9.9 ॥ अजयद् एकरथेन स मेदिनीम् उदधिनेमिम् अधिज्यशरासनः । जयम् अघोषयद् अस्य तु केवलं गजवती जवतीरहया चमूः ॥ Ragh_9.10 ॥ जघननिर्विषयीकृतमेखलान् अनुचिताश्रुविलुप्तविशेषकान् । स रिपुदारगणान् अकरोद् बलाद् अनलकान् अलकाधिपविक्रमः ॥ Ragh_9.10* ॥ अवनिम् एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः । विजयदुन्दुभितां ययुर् अर्णवा घनरवा नरवाहनसंपदः ॥ Ragh_9.11 ॥ शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः । स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ Ragh_9.12 ॥ स्फुरितकोटिसहस्रमरीचिना समचिनोत् कुलिशेन हरिर् यशः । स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः ॥ Ragh_9.12* ॥ चरणयोर् नखरागसमृद्धिभिर् मुकुटरत्नमरीचिभिर् अस्पृशन् । स धनुषा युधि सायकवर्षिणा शतमखं तम् अखण्डितपौरुषम् ॥ Ragh_9.13 ॥ निववृते स महार्णवरोधसः sacivakÃritabÃlasutäjalÅn / समनुकम्प्य सपत्नपरिग्रहान् अनलकान् अलकानवमां पुरीम् ॥ Ragh_9.14 ॥ उपगतो ऽपि च मण्डलनाभिताम् अनुदितान्यसितातपवारणः । अजितम् अस्ति नृपास्पदम् इत्य् अभूद् अनलसो ऽनलसोमसमद्युतिः ॥ Ragh_9.15 ॥ क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः ॥ Ragh_9.16 ॥ अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् । अधिवसंस् तनुम् अध्वरदीक्षिताम् असम्भासम् अभासयद् ईश्वरः ॥ Ragh_9.17 ॥ अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः । नमयति स्म स केवलम् उन्नतं वनमुचे नमुचेर् अरये शिरः ॥ Ragh_9.18 ॥ तम् अपहाय ककुत्स्थकुलोद्भवं पुरुषम् आत्मभुवं च पतिव्रता । नृपतिम् अन्यम् असेवत देवता सकमला कम् अलाघवम् अर्थिषु ॥ Ragh_9.19 ॥ स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यम् अगापयद् उच्छ्रितं सुरवधूर् अवधूतभयाः शरैः ॥ Ragh_9.20 ॥ असकृद् एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ Ragh_9.21 ॥ तम् अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरम् आपगाः । मगधकोसलकेकयशसिनां दुहितरो ऽहितरोपितमार्गणम् ॥ Ragh_9.22 ॥ प्रियतमाभिर् असौ तिऋभिर् बभौ तिसृभिर् एव भुवं सह शक्तिभिः । उपगतो विनिनीषुर् इव प्रजा हरिहयो ऽरिहयोगविचक्षणः ॥ Ragh_9.23 ॥ अथ समाववृते कुसुमैर् नवैस् तम् इव सेवितुम् एकनराधिपम् । यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुर् अञ्चितविक्रमम् ॥ Ragh_9.24 ॥ जिगमिषुर् धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविर् हिमनिर्ग्रहैर् विमलयन् मलयं नगम् अत्यजत् ॥ Ragh_9.25 ॥ हिमविवर्णितचन्दनपल्लवं विरहयन् मलयाद्रिम् उदङ्मुखः । विहगयोः कृपयेव शनैर् ययौ रविर् अहर्विरहध्रुवभेदयोः ॥ Ragh_9.25* ॥ कुसुमजन्म ततो नवपल्लवास् तदनु षट्पदकोकिलकूजितम् । इति यथाक्रमम् आविरभून् मधुर् द्रुमवतीम् अवतीर्य वनस्थलीम् ॥ Ragh_9.26 ॥ सुरभिसंगमजं वनमालया नवपलाशम् अधार्यत भङ्गुरम् । रमणदत्तम् इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ॥ Ragh_9.26* ॥ उपहितं शिशिरापगमश्रिया मुकुलजालम् अशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ Ragh_9.27 ॥ परभृता मदनक्षतचेतसां प्रियसखी लघुवाग् इव योषिताम् । प्रियतमान् अकरोत् कलहान्तरे मृदुरवा दुरवापसमागमान् ॥ Ragh_9.27* ॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् । न खलु तावद् अशेषम् अपोहितुं रविर् अलं विरलं कृतवान् हिमम् ॥ Ragh_9.28 ॥ विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमम् उन्मदकोकिलम् । तद् उपभोगरसं हिमवर्षिणः परम् ऋतोर् विरलं कृतवान् हिमम् ॥ Ragh_9.28* ॥ अभिनयान् परिचेतुम् इवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत् सहकारलता मनः सकलिका कलिकामजिताम् अपि ॥ Ragh_9.29 ॥ नयगुणोपचिताम् इव भूपतेः सदुपकारफलां श्रियम् अर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीम् अलिनीरपत्रिणः ॥ Ragh_9.30 ॥ दशनचन्द्रिकया व्यभासितं हसितम् आसवगन्धि मधोर् इव । बकुलपुष्पम् असेव्यत षट्पदैः शुचिरसं चिरसंचितम् ईप्सुभिः ॥ Ragh_9.30* ॥ कुसुमम् एव न केवलम् आर्तवं नवम् अशोकतरोः स्मरदीपनम् । किसलयप्रसवो ऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ Ragh_9.31 ॥ विरचिता मधुनोपवन्श्रियाम् अभिनवा इव पत्त्रविशेषकाः । मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ Ragh_9.32 ॥ सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः । मधुकरैर् अकरोन् मधुलोलुपैर् बकुलम् आकुलम् आयतपङ्क्तिभिः ॥ Ragh_9.33 ॥ सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः । इति दयात इवाभवद् आयता न रजनी रजनीशवती मधौ ॥ Ragh_9.33* ॥ प्रथमम् अन्यभृताभिर् उदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ Ragh_9.34 ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैर् इव पाणिभिः ॥ Ragh_9.35 ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर् मधुम् अङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ Ragh_9.36 ॥ तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः । कलम् अगीयत भृङ्गविलासिनां स्मरयुतैर् अयुतैर् अबलासखैः ॥ Ragh_9.36* ॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ Ragh_9.37 ॥ लघयति स्म न पत्यपराधजं न सहकारतरुस् तरुणीधृतम् । कुसुमितो नमितो ऽलिभिर् उन्मदैः स्मरसमाधिसमाधिकरोषितम् ॥ Ragh_9.37* ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृशम् इष्टसमागमनिर्वृतिं वनितया 'नितया रजनीवधूः ॥ Ragh_9.38 ॥ अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः । कुसुमचापम् अतेजयद् अंशुभिर् हिमकरो मकरोजितकेतनम् ॥ Ragh_9.39 ॥ हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुर् आहितं तद् (?) अलके दलकेसरपेशलम् ॥ Ragh_9.40 ॥ अलिभिर् अञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिर् अङ्कितः । न खलु शोबहयित् स्म वनस्थलीं न तिलकस् तिलकः प्रमदाम् इव ॥ Ragh_9.41 ॥ अमदयन् मद्घुगन्धसनाथया किसलयाधरसंगतया मनः । कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ Ragh_9.42 ॥ अनलसान्यभृता 'नलसान् मनः कमलधूलिभृता मरुतेरिता । कुसुमभारनताध्वगयोषिताम् असमशोकम् अशोकलता 'करोत् ॥ Ragh_9.42* ॥ अरुणरागनिषेधिभिर् अंशुकैः श्रवणलब्धपदैश् च यवाङ्कुरैः । परभृताविरुतैश् च विलासिनः स्मरबलैर् अबलैकरसाः कृताः ॥ Ragh_9.43 ॥ उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगम् उपेयुषी । सदृशकान्तिर् अलक्ष्यत मञ्जरी तिलकजा 'लकजालकमौक्तिकैः ॥ Ragh_9.44 ॥ ध्वजपटं मदनस्य धनुर्भृतश् छविकरं मुखचूर्णम् ऋतुश्रियः । कुसुमकेसररेणुम् अलिव्रजाः सपवनोपवनोत्थितम् अन्वयुः ॥ Ragh_9.45 ॥ अनुभवन् नवदोलम् ऋतूत्सवं पटुर् पइ प्रियकण्ठजिगृक्षया । अनयद् आसनरज्जुपरिग्रहे भुजलतां जडताम् अबलाजनः ॥ Ragh_9.46 ॥ त्यजत मानम् अलं बत बिग्रहैर् न पुनर् एति गतं चतुरं वयः । परभृताभिर् इतीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ Ragh_9.47 ॥ अथ यथासुखम् आर्तवम् उत्सवं समनुभूय विलासवतीसखः । नरपतिश् चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ Ragh_9.48 ॥ परिचयं चलक्ष्यनिपातने भयरुषोश् च तदिङ्गितबोधनम् । श्रमजयात् प्रगुणां च करोत्य् असौ तनुम् अतो ऽनुमतः सचिवैर् ययौ ॥ Ragh_9.49 ॥ मृगवनोपगमक्षमवेषभृद् विपुलकण्ठनिषक्तशरासनः । गगनम् अश्वखुरोद्धुत रेणुभिर् नृसविता सवितानम् इवाकरोत् ॥ Ragh_9.50 ॥ ग्रथितमौलिर् असौ वनमालया तरु पलाशसवर्णतनुच्छदः । तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ Ragh_9.51 ॥ तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृषुर् अध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ Ragh_9.52 ॥ श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरंगमभूमि निपानवन् मृगवयोगवयोपचितं वनम् ॥ Ragh_9.53 ॥ अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुर् रधिज्यम् अनाधिर् उपाददे नरवरो रवरोषितकेसरी ॥ Ragh_9.54 ॥ तस्य स्तनप्रणयिभिर् मुहुर् एणशावैर् व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारम् ॥ Ragh_9.55 ॥ तत् प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनम् आकुलदृश्टिपातैर् वतेरितोत्पलदलप्रकरैर् इवाम्भः ॥ Ragh_9.56 ॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टम् अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार ॥ Ragh_9.57 ॥ तस्यापरेष्व् अपि मृगेषु शरान् मुमुक्षोः कर्णान्तम् एत्य बिभिदे निबिडो ऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ Ragh_9.58 ॥ उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान् मुस्ताप्ररोहकवलावयवानुकीर्णम् । जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तम् आर्द्रपदपङ्क्तिभिर् आयताभिः ॥ Ragh_9.59 ॥ तं वाहनाद् अवनतोत्तरकायम् ईषद् विध्यन्तम् उद्धतसटाः प्रतिहन्तुम् ईषुः । नात्मानम् अस्य विविदुः सहसा वराहा वृकेषु विद्धम् इषुभिर् जघनाश्रयेषु ॥ Ragh_9.60 ॥ तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहम् अशोणितलिप्तपुङ्खस् तं पातयां प्रथमम् आस पपात पश्चात् ॥ Ragh_9.61 ॥ प्रायो विषाणपरिमोषलघूत्तमाङ्गान् खड्गांश् चकार नृपतिर् निशितैः क्षुरप्रैः । शृण्गं स दृप्तविनयाधिकृतः परेषाम् अभ्युच्छ्रितं न ममृषे न तु दीर्घम् आयुः ॥ Ragh_9.62 ॥ व्याघ्रान् अभीर् अभिमुखोपतितान् गुहाभ्यः फुल्लासनाग्रविटपान् इव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ Ragh_9.63 ॥ निर्घातोग्रैः ku¤jalÅnä जिघांसुर् ज्यानिर्घोषैः क्षोभयाम् आस सिंहान् । नूनं तेषाम् अभ्यसूयापरो ऽभूद् वीर्योदग्रे राजशब्दे मृगेषु ॥ Ragh_9.64 ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥ Ragh_9.65 ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥ Ragh_9.65 ॥ चमरान् परितः प्रवर्तिताश्वः क्वचिद् आकर्णविकृष्टभल्लवर्षी । नृपतीन् इव तान् वियोज्य सद्यः सितवालव्यजनैर् जगाम शान्तिम् ॥ Ragh_9.66 ॥ अपि तुरगसमीपाद् उत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार । सपदि गतमनस्कश् चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ Ragh_9.67 ॥ तस्य कर्कशविहार्संभवं स्वेदम् आननविलग्नजालकम् । आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ Ragh_9.68 ॥ इति विस्मृतान्यकरणीयम् आत्मनः सचिवावलम्बितधुरं नराधिपम् । परिवृद्धरागम् अनुभन्धसेवया मृगया जहार चतुरेव कामिनी ॥ Ragh_9.69 ॥ स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । नरपतिर् अतिवाहयां बभूव क्वचिद् असमेतपरिच्छदस् त्रियामाम् ॥ Ragh_9.70 ॥ उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर् विनीतनिद्रः । अरमत मधुराणि तत्र शृण्वन् विहगविकूजितबन्दिमङ्गलानि ॥ Ragh_9.71 ॥ अथ जातु रुरोर् गृहीतवर्त्मा विपिने पार्श्वचरैर् अलक्ष्यमाणः । श्रमफेनमुचा tapasvigìhÃæ तमसां प्राप नदीं तुरंगमेण ॥ Ragh_9.72 ॥ कुम्भपूरणभवः पटुर् उच्चैर् उच्चचार नन्दो ऽम्भसि तस्याः । तत्र स द्विरदबृंहितशङ्की शब्दपातिनम् इषुं विससर्ज ॥ Ragh_9.73 ॥ नृपतेः प्रतिषिद्धम् एव तत् कृतवान् पङ्क्तिरथो विलङ्घ्य यत् । अपथे पदम् अर्पयन्ति हि श्रुतवन्तो ऽपि रजोनिमीलिताः ॥ Ragh_9.74 ॥ हा तातेति क्रन्दितम् आकर्ण्य विषण्णस् तस्यान्विष्यन् vetasagƬhaæ प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापाद् अन्तःशल्य इवासीत् क्शितिपो ऽपि ॥ Ragh_9.75 ॥ तेनावतीर्य तुरगात् प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः । तस्मै द्विजेतरतपस्विसुतं स्खलद्भिर् आत्मानम् अक्षरपदैः कथयां बभूव ॥ Ragh_9.76 ॥ तच्चोदितः च तम् अनुद्ध्रृतशल्यम् एव पित्रोः सकाशम् अवसन्नदृशोर् निनाय । ताभ्यां तथागतम् उपेत्य तम् एकपुत्रम् अज्ञानतः स्वचरितं नृपतिः शशंस ॥ Ragh_9.77 ॥ तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातम् उदहारयताम् उरस्तः । सो ऽभूत् परासुर् अथ भूमिपतिं शशाप हस्तार्पितैर् नयन्वारिभिर् एव वृद्धः ॥ Ragh_9.78 ॥ दिष्टान्तम् आप्स्यति भवान् अपि पुत्रशोकाद् अन्ते वयस्य् अहम् इवेति तम् उक्तवन्तम् । आक्रान्तपूर्वम् इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ Ragh_9.79 ॥ शापो ऽप्य् अदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितो ऽयम् । कृष्यां दहन्न् अपि खलु क्षितिम् इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ Ragh_9.80 ॥ इत्थं गते गतघृणः किम् अयं विधत्तां वध्यस् तवेत्य् अभितिते वसुधाधिपेन । एधान् हुताशनवतः स मुनिर् ययाचे पुत्रं परासुम् अनुगन्तुमनाः सदारः ॥ Ragh_9.81 ॥ प्रातानुगः सपदि शासनम् अस्य राजा संपाद्य पातकविलुप्तधृतिर् निवृत्तः । अन्तर्निविष्टपदम् आत्मविनाशहेतुं शापं दधज् ज्वलनम् और्वम् इवाम्बुराशिः ॥ Ragh_9.82 ॥ तदर्थम् अर्थज्ञगते गतत्रपः किम् एष ते वध्यजनो ऽनुसिष्ठतु । स वह्निसंस्कारम् अयाचतात्मनः सदारसूनोर् विदधे च तन् नृपः ॥ Ragh_9.82A ॥ समेयिवान् रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर् निवर्तितः । मनोगतं गुरुं ऋषिशापम् उद्वहन् क्षयानलं जलधिर् इवान्तकास्पदम् ॥ Ragh_9.82B ॥ _______________________________________________________________________________ पृथिवीं शासतस् तस्य पाकशासनतेजसः । किंचिदूनम् अनूनर्द्धेः शरदाम् अयुतं ययौ ॥ Ragh_10.1 ॥ न चोपलेभे पूर्वेषाम् ऋणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः शरदाम् अयुतं ययौ ॥ Ragh_10.2 ॥ मनोर् वंशश् चिरं तस्मिन्न् अनभिव्यक्तसंततिः । निमज्ज्य पुनर् उत्थास्यन् नदः शोण इवाभवत् ॥ Ragh_10.2* ॥ अतिष्ठत् प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ् मन्थाद् अनभिव्यक्तरत्नोत्पत्तिर् इवार्णवः ॥ Ragh_10.3 ॥ ऋष्यशृङ्गादयस् तस्य सन्तः संतानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयाम् इष्टिम् ऋत्विजः ॥ Ragh_10.4 ॥ तस्मिन्न् अवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर् निदाघार्ताश् छायावृक्षम् इवाध्वगाः ॥ Ragh_10.5 ॥ ते च प्रापुर् उदन्वतं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर् हि लक्षणम् ॥ Ragh_10.6 ॥ भोगिभोगादनासीनं ददृशुस् तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ॥ Ragh_10.7 ॥ श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले । अङ्के निक्षिप्तचरणम् आस्तीर्णकरपल्लवे ॥ Ragh_10.8 ॥ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदम् इव प्रारम्भसुखदर्शनम् ॥ Ragh_10.9 ॥ प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौत्सुभाख्यम् अपां सारं बिभ्राणं बृहतोरसा ॥ Ragh_10.10 ॥ बाहुभिर् विटपाकारैर् दिव्याभरणभूषितैः । आविर्भूतम् अपां मध्ये पारिजातम् इवापरम् ॥ Ragh_10.11 ॥ दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश् चेतनावद्भिर् उदीरितजयस्वनम् ॥ Ragh_10.12 ॥ मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा । उपस्थितं präjalinà विनीतेन गरुत्मता ॥ Ragh_10.13 ॥ योगनिद्रान्तविशदैः पावनैर् अवलोकनैः । भृग्वादीन् अनुगृह्णन्तं सौख शायनिकान् ऋषीन् ॥ Ragh_10.14 ॥ प्रणिपत्य सुरास् तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥ Ragh_10.15 ॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ Ragh_10.16 ॥ रसान्तराण्य् एकरसं यथा दिव्यं पयो ऽश्नुते । देशे देशे गुणेष्व् एवम् अवस्थास् त्वम् अविक्रियः ॥ Ragh_10.17 ॥ अमेयो मितलोकस् त्वम् अनर्थी प्रार्थनावहः । अजितो जिष्णुर् अत्यन्तम् अव्यक्तो व्यक्तकारणम् ॥ Ragh_10.18 ॥ एकः कारणतस् तां ताम् अवस्थां प्रतिपद्यसे । नानात्वं रागसंयोगात् sphaÂikasy'eva ते स्मृतम् ॥ Ragh_10.19 ॥ हृदयस्थम् अनासन्नम् अकामं त्वां तपस्विनम् । दयालुम् अनघस्पृष्टं पुराणम् अजरं विदुः ॥ Ragh_10.20 ॥ सर्वज्ञस् त्वम् अविज्ञातः सर्वयोनिस् त्वम् आत्मभूः । सर्वप्रभुर् अनीशस् त्वम् एकस् त्वं सर्वरूपभाक् ॥ Ragh_10.21 ॥ सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् । सप्तार्चिर्मुखम् आचख्युः सप्तलोकैकसंश्रयम् ॥ Ragh_10.22 ॥ चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा । चतुर्वर्णमयो लोकस् त्वत्तः सर्वं चतुर्मुखात् ॥ Ragh_10.23 ॥ अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् । ज्योतिर्मयं विचिन्वन्ति योगिनस् त्वां विमुक्तये ॥ Ragh_10.24 ॥ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथात्म्यं वेद कस् तव ॥ Ragh_10.25 ॥ शब्दादीन् विषयान् भोक्तुं चरितुं दुश्चरं तपः । पर्याप्तो ऽसि प्रजाः पातुम् औदासीन्येन वर्तितुम् ॥ Ragh_10.26 ॥ बहुधाप्य् आगमैर् भिन्नाः पन्थानः सिद्धिहेतवः । त्वय्य् एव निपतन्त्य् ओघा जाह्नवीया इवार्णवे ॥ Ragh_10.27 ॥ त्वय्य् आवेशितचित्तानां त्वत्समर्पितकर्मणाम् । गतिस् त्वं वीतरागाणाम् अभूयःसंनिवृत्तये ॥ Ragh_10.28 ॥ प्रत्यक्षो ऽप्य् अपरिच्छेद्यो मह्यादिर् महिमा तव । आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ Ragh_10.29 ॥ केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास् त्वयि ॥ Ragh_10.30 ॥ उदधेर् इव रत्नानि तेजांसीव विवस्वतः । स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते ॥ Ragh_10.31 ॥ अनवाप्तम् अवाप्तव्यं न ते किंचन विद्यते । लोकानुग्रह एवैको हेतुस् ते जन्मकरमणोः ॥ Ragh_10.32 ॥ महिमानं यद् उत्कीर्त्य तव संह्रियते वचः । श्रमेण तद् अशक्त्या वा न गुणानाम् इयत्तया ॥ Ragh_10.33 ॥ इति प्रसादयाम् आसुस् तव संह्रियते वचः । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ Ragh_10.34 ॥ तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः । भयम् अप्रलयोद्वेलाद् आचख्युर् नैरृतोदधेः ॥ Ragh_10.35 ॥ अथ वेलासमासन्नशैलरन्ध्रानुनादिना । स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥ Ragh_10.36 ॥ पुराणस्य कवेस् तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥ Ragh_10.37 ॥ बभौ स दशनज्योत्स्ना सा विभोर् वदनोद्गता । निर्यातशेषा चरणाद् गङ्गेवोर्ध्वप्रवर्तिनी ॥ Ragh_10.38 ॥ जाने वो रक्षसाक्रान्ताव् अनुभावपराक्रमौ । अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ ॥ Ragh_10.39 ॥ विदितं तप्यमानं च तेन मे भुवन्त्रयम् । अकामोपनतेनेव साधोर् हृदयम् एनसा ॥ Ragh_10.40 ॥ कार्येषु चैककार्यत्वाद् अभ्यर्थ्यो ऽस्मि न वज्रिणा । स्वयम् एव हि वातो ऽग्नेः सारथ्यं प्रतिपद्यते ॥ Ragh_10.41 ॥ स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा ॥ Ragh_10.42 ॥ स्रष्टुर् वरातिसर्गात् तु मया तस्य दुरात्मनः । atyÃrƬhaæ रिपोः सोढं चन्दनेव भोगिनः ॥ Ragh_10.43 ॥ धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात् सर्गाद् अवध्यत्वं मर्त्येष्व् आस्थापराङ्मुखः ॥ Ragh_10.44 ॥ सो ऽहं दाशरथिर् भूत्वा रणभूमेर् बलिक्षमम् । करिष्यामि शरैस् तीक्ष्णैस् तच्छिरःकमलोच्चयम् ॥ Ragh_10.45 ॥ अचिराद् वज्वभिर् भागं कल्पितं विधिवत् पुनः । मायाविभिर् anÃlŬham आदास्यध्वे मिशाचरैः ॥ Ragh_10.46 ॥ वैमानिकाः पुण्यकृतस् त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥ Ragh_10.47 ॥ मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धान् अदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥ Ragh_10.48 ॥ रावणावग्रहक्लान्तम् इति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेघस् तिरोदधे ॥ Ragh_10.49 ॥ पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैर् अनुययुर् विष्णुं पुष्पैर् वायुम् इव द्रुमाः ॥ Ragh_10.50 ॥ अथ तस्य विशांपत्युर् अन्ते काम्यस्य कर्मणः । पुरुषः प्रबभूवाग्नेर् विस्मयेन सहर्त्विजाम् ॥ Ragh_10.51 ॥ हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम् । अनुप्रवेशाद् आद्यस्य पुंसस् तेनापि दुर्वहम् ॥ Ragh_10.52 ॥ प्राजापत्योपनीतं तद् (?) अन्नं प्रत्यग्रहीन् नृपः । वृषेव पयसां सारम् आविष्कृतम् उदन्वता ॥ Ragh_10.53 ॥ अनेन कथिता राज्ञो गुणास् तस्यान्यदुर्लभाः । प्रसूतिं चकमे तस्मिंस् त्रैलोक्यप्रभवो ऽपि यत् ॥ Ragh_10.54 ॥ स तेजो वैश्नवं पत्न्योर् विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिर् इवातपम् ॥ Ragh_10.55 ॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्राम् ऐच्छद् ईश्वरः ॥ Ragh_10.56 ॥ ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर् महीषितः । चरोर् अर्धार्धभागाभ्यां ताम् अयोजयताम् उभे ॥ Ragh_10.57 ॥ सापि प्रणयवत्य् आसीत् सपत्न्योर् उभयोर् अपि । भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः ॥ Ragh_10.58 ॥ ताभिर् गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः । सौरीभिर् इव nìÅbhir अमृताख्याभिर् अम्मयः ॥ Ragh_10.59 ॥ समम् आपन्नसत्त्वास् ता रेजुर् आपाण्डुरत्विषः । अन्तर्गतफलारम्भाः सस्यानाम् इव संपदः ॥ Ragh_10.60 ॥ गुप्तं ददृशुर् आत्मानं सर्वाः स्वप्नेषु वामनैः । jalajÃsigadÃÓÃrÇgacakralächitamÆrtibhi÷ // Ragh_10.61 // हेमपक्षप्रभाजालं गगने च वितन्वता । उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥ Ragh_10.62 ॥ बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनम् । पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ Ragh_10.63 ॥ कृताभिषेकैर् दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिर् उपतस्थिरे ॥ Ragh_10.64 ॥ ताभ्यस् तथाविधान् svapnä छ्रुत्वा प्रीतो हि पार्थिवः । मेने परार्ध्यम् आत्मानं गुरुत्वेन जग्द्गुरोः ॥ Ragh_10.65 ॥ विभक्तात्मा विभुस् तासाम् एकः कुषिष्व् अनेकधा । उवास प्रतिमाचन्द्रः प्रसन्नानाम् अपाम् इव ॥ Ragh_10.66 ॥ अथाग्रमहिषी राज्ञः प्रसूतिसमये सती । पुत्रं तमोऽपहं लेभे नक्तं ज्योतिर् इवौषधिः ॥ Ragh_10.67 ॥ राम इत्य् अभिरामेण तेनाप्रतिम तेजसा । नामधेयं गुरुश् चक्रे जगत्प्रथममङ्गलम् ॥ Ragh_10.68 ॥ रघुवंशप्रदीपेन तेनाप्रतिम तेजसा । रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन् ॥ Ragh_10.69 ॥ शय्यागतेन रामेण माता शातोदरी बभौ । सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ Ragh_10.70 ॥ कैकेय्यास् तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीम् अलंचक्रे यः प्रश्रय इव श्रियम् ॥ Ragh_10.71 ॥ सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । सम्यगागमिता विद्या प्रबोधविनयाव् इव ॥ Ragh_10.72 ॥ निर्दोषम् अभवत् सर्वम् आविष्कृतगुणं जगत् । अन्वगाद् इव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ Ragh_10.73 ॥ तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः । विरजस्कैर् नभस्वद्भिर् दिश उच्छ्वसिता इव ॥ Ragh_10.74 ॥ कृशानुर् अपधूमत्वात् प्रसन्नत्वात् प्रभाकरः । रक्षिविप्रकृताव् आस्ताम् अपविद्धशुचाव् इव ॥ Ragh_10.75 ॥ दशाननकिरीटेभ्यस् तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्याम् अश्रुबिन्दवः ॥ Ragh_10.76 ॥ पुत्रजन्मप्रवेश्यानां तूर्याणाम् तस्य पुत्रिणः । आरम्भं प्रथमं चक्रुर् देवधुन्दुभयो दिवि ॥ Ragh_10.77 ॥ संतानकमयी वृष्टिर् भवने चास्य पेतुषी । समङ्गलोपचाराणां सैवादिरचनाभवत् ॥ Ragh_10.78 ॥ कुमाराः कृतसंस्कारास् ते धात्रिस्तन्य पायिनः । आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ Ragh_10.79 ॥ स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा । मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ Ragh_10.80 ॥ परस्पराविरुद्धास् ते तद् रघोर् अनघं कुलम् । अलम् उद्द्योतयाम् आसुर् देवारण्यम् इवर्तवः ॥ Ragh_10.81 ॥ समाने ऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ Ragh_10.82 ॥ तेषां द्वयोर् द्वयोर् ऐक्यं बिभिदे न कदाचन । यथा वायुविभावस्वोर् यथा चन्द्रसमुद्रयोः ॥ Ragh_10.83 ॥ ते प्रजानां प्रजानाथास् तेजसा प्रश्रयेण च । मनो जह्रुर् निदाघान्ते श्यामाभ्रा दिवसा इव ॥ Ragh_10.84 ॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणाम् अवतार इवाङ्गभाक् ॥ Ragh_10.85 ॥ गुणैर् आराधयाम् आसुस् ते गुरुं गुरुवत्सलाः । तम् एव चतुर्नतेशं रत्नैर् इव महार्णवाः ॥ Ragh_10.86 ॥ सुरगज इव दन्तैर् भग्नदैत्यासिधारैर् नय इव पणबन्धव्यक्तयोगैर् उपायैः । हरिर् इव युगदीर्घैर् दोर्भिर् अंषैस् तदीयैः पतिर् अवनिपतीनां तैश् चकाशे ॥ Ragh_10.87 ॥ _______________________________________________________________________________ कौशिकेन स किल क्षितीश्वरो रामम् अध्वरविघातशान्तये । काकपक्षधरम् एत्य याचितस् तेजसां हि न वयः समीक्ष्यते ॥ Ragh_11.1 ॥ कृच्छ्रलब्धम् अपि लब्धवर्णभाक् तं दिदेश मुनये सलक्ष्मणम् । अप्य् असुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिद् अर्थिता ॥ Ragh_11.2 ॥ यावद् आदिशति पार्थिवस् तयोर् निर्गमाय पुरमार्गसत्क्रियाम् । तावद् आशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर् घनैः ॥ Ragh_11.3 ॥ तौ निदेशकरणोद्यतौ पितुर् धन्विनौ चरणयोर् निपेततुः । भूपतेर् अपि तयोः प्रवत्स्यतोर् नम्रयोर् उपरि bëpabindava÷ ॥ Ragh_11.4 // तौ पितुर् नयनजेन वारिणा किंचिदुक्षितशिखण्डकाव् उभौ । धन्विनौ तम् ऋषिम् अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ Ragh_11.5 ॥ लक्ष्मणानुचरम् एव राघवं नेतुम् ऐच्छद् ऋषिर् इत्य् असौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ Ragh_11.6 ॥ रेजतुश् च सुतरां महौजसः कौशिकस्य पदवीम् अनुद्रुतौ । उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाव् इव ॥ Ragh_11.6* ॥ मातृवर्गचरणस्पृषौ मुनेस् तौ प्रपद्य पदवीं महौजसः । रेजतुर् गतिवशात् प्रवर्तिनौ भास्करस्य मधुमाधवाव् इव ॥ Ragh_11.7 ॥ वीचिलोलभुजयोस् तयोर् गतं शैशवाच् चपलम् अप्य् अशोभत । तोयदागम इवोद्ध्यभिद्ययोर् नामधेयसदृशं विचेष्टितम् ॥ Ragh_11.8 ॥ तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः । मम्लतुर् न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाव् इव ॥ Ragh_11.9 ॥ पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारम् अपि न व्यभावयत् ॥ Ragh_11.10 ॥ तौ सरांसि रसवद्भिर् अम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः । वायवः सुरभिपुष्परेणुभिश् छायया च जलदाः सिषेविरे ॥ Ragh_11.11 ॥ नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिम् आपुर् उभयोस् तपस्विनः ॥ Ragh_11.12 ॥ स्थाणुदग्धवपुषस् तपोवनं प्राप्य दाशरथिर् आत्तकार्मुकः । विग्रहेण मदनस्य चारुणा सो ऽभवत् प्रतिनिधिर् न कर्मणा ॥ Ragh_11.13 ॥ तौ सुकेतुसुतया खिलीकृते कौशिकाद् विदितशापया पथि । निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यताम् ॥ Ragh_11.14 ॥ ज्यानिनिआदम् अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः । tìakà चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ Ragh_11.15 ॥ तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस् तया वात्ययेव पितृकाननोत्थया ॥ Ragh_11.16 ॥ उद्यतैकभुजयष्टिम् आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् । तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः ॥ Ragh_11.17 ॥ यच् चकार विवरं शिलाघने tìakorasi स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारताम् अगमद् अन्तकस्य तत् ॥ Ragh_11.18 ॥ बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियम् अपि व्यकम्पयत् ॥ Ragh_11.19 ॥ राममन्मथशरेण tìità दुःसहेन दृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ Ragh_11.20 ॥ नैरृतघ्नम् अथ मन्त्रवन् मुनेः प्रापद् अस्त्रम् अवदानतोषितात् । ज्योतिर् इन्धनैपाति भास्करात् सूर्यकान्त इव tìakÃntaka÷ ॥ Ragh_11.21 // वामनाश्रमपदं ततः परं पावनं श्रुअम् ऋषेर् उपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्य् अस्मरन्न् अपि बभूव राघवः ॥ Ragh_11.22 ॥ आससाद मुनिर् आत्मनस् ततः शिष्यवर्गपरिकल्पितार्हणम् । baddhapallavapuÂäjalidrumaæ दर्शनोन्मुख मृगं तपोवनम् ॥ Ragh_11.23 ॥ तत्र दीक्षितम् ऋषिं रकषतुर् विघ्नतो दशरथात्मजौ शरैः । लोकम् अन्धतमसात् क्रमोदितौ रशामिभिः शशिदिवाकराव् इव ॥ Ragh_11.24 ॥ वीक्ष्य वेदिम् अथ रक्तबिन्दुभिर् बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमो ऽभवद् अपोढकर्मणाम् ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥ Ragh_11.25 ॥ उन्मुखः सपदि लक्ष्मणाग्रजो बाणम् आश्रयमुखात् समुद्धरन् । रक्षसां बलम् अपश्यद् अम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ Ragh_11.26 ॥ तत्र याव् अधिपती मखद्विषां तौ शरव्यम् अकरोत् स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ Ragh_11.27 ॥ सो ऽस्त्रम् उग्रजवम् अस्त्रकोविदः संदधे धनुषि वायुदैवतम् । तेन शैलगुरुम् अप्य् अपातयत् पाण्डुपत्त्रम् इव tìakÃsutam ॥ Ragh_11.28 // यः सुबाहुर् इति राक्षसो ऽपरस् तत्र तत्र विससर्प मायया । तं क्षुरप्रशकलीकृताम् कृती पत्त्रिणां व्यभजद् आश्रमाद् बहिः ॥ Ragh_11.29 ॥ इत्य् अपास्तमखविघ्नयोस् तयोः सांयुगीनम् अभिनन्द्य विक्रमम् । ऋत्विजः कुलपतेर् यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः ॥ Ragh_11.30 ॥ तौ प्रणामचलकाकपक्षकौ भ्रातराव् अभृथाप्लुतो मुनिः । आशिषाम् अनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना ॥ Ragh_11.31 ॥ तं न्यमन्त्रयत संभृतक्रतुर् मैथिलः स मिघिलां व्रजन् वशी । राघवाव् अपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ Ragh_11.32 ॥ तैः शिवेषु वसतिर् गताध्वभिः सायम् आश्रमतरुष्व् अगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ Ragh_11.33 ॥ प्रत्यपद्यत चिराय यत् पुनश् चारु गौतमवधूः शिलामयी । स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसाम् अनुग्रहः ॥ Ragh_11.34 ॥ राघवान्वितम् उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धम् इव धर्मम् अभ्यगात् ॥ Ragh_11.35 ॥ तौ विदेहनगरीनिवासिनां गां गताव् इव दिवः पुनर्वसू । मन्यते स्म पिबतां विलोचनैः पक्ष्मपातम् अपि वञ्चनां मनः ॥ Ragh_11.36 ॥ यूपवत्य् अवसिते किर्याविधौ कालवित् कुशिकवंशवर्धनः । रामम् इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः ॥ Ragh_11.37 ॥ तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर् दुरानमं pŬito दुहिट्शुल्कसंस्थया ॥ Ragh_11.38 ॥ अब्रवीच् च भगवन् मतङ्गजैर् यद् बृहद्भिर् अपि कर्म दुष्करम् । तत्र नाहम् अनुमन्तुम् उत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ Ragh_11.39 ॥ ह्रेपिता हि बहवो नरेश्वरास् तेन तात धनुषा धनुर्भृतः । ज्यानिघातकठिनत्वचो भुजान् स्वान् विधूय धिग् इति प्रतस्थिरे ॥ Ragh_11.40 ॥ प्रत्युवाच तम् ऋषिर् निशम्यतां सारतो ऽयम् अथ वा कृतं गिरा । चाप एव भवतो भविष्यति व्यक्तशक्तिर् अशनिर् गिराव् इव ॥ Ragh_11.41 ॥ एवम् आप्तवचनात् स पौरुषं काकपक्षकधरे ऽपि राघवे । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिम् इव कृष्णवर्त्मनि ॥ Ragh_11.42 ॥ व्यादिदेश गणः सपार्श्वगान् कर्मुकाभरणाय मैथिलः । तैजसय धनुषः प्रवृत्तये तोयदान् इव सहस्रलोचनः ॥ Ragh_11.43 ॥ तत् प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिर् आददे धनुः । विद्रुतक्रतुमृगानौसारिणं येन बाणम् असृजद् वृषध्वजः ॥ Ragh_11.44 ॥ आततज्यम् अकरोत् स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः । शैलसारम् अपि नातियत्नतः पुष्पचापम् इव पेशलं स्मरः ॥ Ragh_11.45 ॥ भज्यमानम् अतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः । भार्गवाय दृढमन्यवे पुनः क्षत्रम् उद्यतम् इति न्यवेदयत् ॥ Ragh_11.46 ॥ दृष्टसारम् अथ रुद्रकार्मुके वीर्यशुल्कम् अभिनन्द्य मैथिलः । राघवाय तनयाम् अयोनिजां रूपिणीं श्रियम् इव न्यवेदयत् ॥ Ragh_11.47 ॥ मैथिलः सपदि सत्यसंगरो राघवाय तनयाम् अयोनिजां । संनिधौ द्युतिमतस् तपोनिधेर् अग्निसाक्षिक इवातिसृष्टवान् ॥ Ragh_11.48 ॥ प्राहिणोच् च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलम् इदं निमेर् इति ॥ Ragh_11.49 ॥ उत्सुकश् च सुतदारकर्मणा सो ऽभवद् गुरुर् उपागतश् च तम् । गौतमस्य तनयो ऽनुकूलवाक् प्रार्थितं हि सुकृताम् अकालहृत् ॥ Ragh_11.49* // अन्वियेष सदृशीं स च स्नुषां प्राप चैनम् अनुकूलवाग् द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितम् ॥ Ragh_11.50 ॥ तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनम् अग्रजन्मनः । उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ Ragh_11.51 ॥ आससाद मिथिलां स वेष्टयन् पिडितोपवनपादपां बलैः । प्रीतिरोधम् असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगम् आयतम् ॥ Ragh_11.52 ॥ तौ समेत्य समयस्थिताव् उभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ Ragh_11.53 ॥ पार्थिवीम् उदवहद् रघूद्वहो लक्ष्मणस् तदनुजाम् अथोर्मिलाम् । यौ तयोर् अवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ Ragh_11.54 ॥ ते चतुर्थसहितास् त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ Ragh_11.55 ॥ ता नराधिपसुता नृपात्मजैस् ते च ताभिर् अगमन् कृतार्थताम् । सो ऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः ॥ Ragh_11.56 ॥ एवम् आत्तरतिर् आत्मसंभवांस् तान् निवेश्य चतुरो ऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ Ragh_11.57 ॥ तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः । चिक्लिशुर् भृशतया वरूथिनीम् उत्तटा इव नदीरयाः स्थलीम् ॥ Ragh_11.58 ॥ लक्ष्यते स्म तदनन्तरं रविर् बद्धभीमपैर्वेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ Ragh_11.59 ॥ श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुर् अवलोकनक्षमाः ॥ Ragh_11.60 ॥ भास्करश् च दिशम् अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे । क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥ Ragh_11.61 ॥ तत् प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिम् अधिकृत्य कृत्यवित् । अन्वयुङ्क्त गुरुम् ईश्वरः क्षितेः स्वन्तम् इत्य् अलघयत् स तद्व्यथाम् ॥ Ragh_11.62 ॥ तेजसः सपदि राशिर् उत्थितः प्रादुरास किल वाहिनीमुखे । यः प्रमृज्य नयनानि सैनिकैर् लक्षणीयपुरुषाकृतिश् चिरात् ॥ Ragh_11.63 ॥ पित्र्यम् अंशम् उपवीतलक्षणं मातृकं च धनुर् ऊर्जितं दधत् । यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ Ragh_11.64 ॥ येन रोषपरुषात्मनः पितुः शासने स्थिभिदो ऽपि तस्थुषा । वेपमानजननीशिरश्छिदा प्राग् अजीयत घृणा ततो मही ॥ Ragh_11.65 ॥ अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः । क्षत्रियान्तकरणैकविंशतेर् व्याजपूर्वगणनाम् इवोद्वहन् ॥ Ragh_11.66 ॥ तं पितुर् वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् । बालसूनुर् अवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ Ragh_11.67 ॥ रामनाम इति तुल्यम् आत्मजे वर्तमानम् अहिते च दारुणे । हृद्यम् अस्य भयदायि चाभवद् रत्नजातम् इव हारसर्पयोः ॥ Ragh_11.68 ॥ अर्घ्यम् अर्घ्यम् इति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशम् उदग्रतारकाम् ॥ Ragh_11.69 ॥ तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः । अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ Ragh_11.70 ॥ क्षत्रजातम् अपकारि वैरि मे तन् निहत्य बहुशः शमं गतः । सुप्तसर्प इव दण्डघट्टनाद् रोषितो ऽस्मि तव विक्रमश्रवात् ॥ Ragh_11.71 ॥ मैथिलस्य धनुर् अन्यपार्थिवैस् त्वं किलानमितपूर्वम् अक्षणोः । तन् निशम्य बहवता समर्थये वीर्यशृङ्गम् इव भग्नम् आत्मनः ॥ Ragh_11.72 ॥ अन्यदा जगति राम इत्य् अयं शब्द उच्चरित एव माम् अगात् । vrŬam आवहति मे स संप्रति व्यस्तवृत्तिर् उदयोन्मुखे त्वयि ॥ Ragh_11.73 ॥ बिभ्रतो ऽस्त्रम् अचले ऽप्य् अकुण्ठितं द्वौ मतौ मम रिपू समागसौ । होम-धेनु-हरणाच् च हैहयस् त्वं च इर्तिम् अपहर्तुम् उद्यतः ॥ Ragh_11.74 ॥ क्षत्रियान्तकरणो ऽपि विक्रमस् तेन माम् अवति नाजिते त्वयि । पावकस्य महिमा स गण्यते कक्षवज् ज्वलति सागरे ऽपि यः ॥ Ragh_11.75 ॥ विद्धि चात्तबलम् ओजसा हरेर् ऐश्वरं धनुर् अभाजि यत् त्वया । खातमूलम् अनिलो नदीरयैः पातयत्य् अपि मृदुस् तटद्रुमम् ॥ Ragh_11.76 ॥ तन् मदीयम् इदम् आयुधं ज्यया संगमय्य सशरं विकृष्यताम् । तिष्ठतु प्रधनम् एवम् अप्य् अहं तुल्यबाहुतरसा जितस् त्वया ॥ Ragh_11.77 ॥ कातरो ऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गुलिर् वृथा बध्यताम् abhayayÃcanäjali÷ // Ragh_11.78 // एवम् उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणम् एव राघवः प्रत्यपद्यत समर्थम् उत्तरम् ॥ Ragh_11.79 ॥ पूर्वजन्मधनुषा समागतः सो ऽतिमात्रलघुदर्शनो ऽभवत् । केवलो ऽपि सुभगो नवाम्बुदः किं पुनस् tridaÓacÃpalächita÷ // Ragh_11.80 // तेन भूमिनिहितैककोटि तत् कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश् च रिपुर् आस भूभृतां धूमशेष इव धूमकेतनः ॥ Ragh_11.81 ॥ ताव् उभाव् अपि परस्पर-स्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराव् इव ॥ Ragh_11.82 ॥ तं कृपामृदुर् अवेक्ष्य भार्गवं राघवः स्खलितवीर्यम् आत्मनि । स्वं च संहितम् अमोघम् आशुगं व्याजहार हरसूनसंनिभः ॥ Ragh_11.83 ॥ न प्रहर्तुम् अलम् अस्मि निदयं विप्र इत्य् अभिभवत्य् अपि त्वयि । शंष किं गतिम् अनेन पत्त्रिणा हन्मि लोकम् उत ते मखार्जितम् ॥ Ragh_11.84 ॥ प्रत्युवाच तम् ऋषिर् न तत्त्वतस् त्वां न वेद्मि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्य् असि मया दिदृक्षुणा ॥ Ragh_11.85 ॥ भस्मसात् कृतवतः पितृद्विषः पात्रसाच् च वसुधां ससागराम् । आहितो जयविपर्ययो ऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ Ragh_11.86 ॥ तद् गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । pŬayi«yati न मां खिलीकृता स्वर्गपद्धतिर् अभोगलोलुपम् ॥ Ragh_11.87 ॥ प्रत्यपद्यत तथेति राघवः प्राङ्मुखश् च विससर्ज सायकम् । भार्गवस्य सुकृतो ऽपि सो ऽभवत् स्वर्गमार्गपरिघो दुरत्ययः ॥ Ragh_11.88 ॥ राघवो ऽपि चरणौ तपोनिधेः क्षम्यताम् इति वदन् समस्पृषत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिर् एव कीर्तये ॥ Ragh_11.89 ॥ राजसत्वम् अवधूय मातृकं पित्र्यम् अस्मि गमितः शमं यदा । नन्व् अनिन्दितफलो मम त्वया निग्रहो ऽप्य् अयम् अनुग्रहीकृतः ॥ Ragh_11.90 ॥ साधु याम्य् अहम् अविघ्नम् अस्तु ते देवकार्यम् उपपादयिष्यतः । ऊचिवान् इति वचः सलक्ष्मणं लक्ष्मणाग्रजम् ऋषिस् तिरोदधे ॥ Ragh_11.91 ॥ स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि । स्वस्तिदानम् अधिकृत्य चाक्षयं भार्गवो ऽथ निजम् आश्रमं ययौ ॥ Ragh_11.91* // तस्मिन् गते विजयिनं परिरभ्य रामं स्नेहाद् अमन्यत पिता पुनर् एव जातम् । तस्याभवत् क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोर् इव वृष्टिपातः ॥ Ragh_11.92 ॥ अथ पथि गमयित्वा कॢपरम्योपकार्ये कतिचिद् अवनिपालः शर्वरीः शर्वकल्पः । पुरम् अविशद् अयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैर् अङ्गनानाम् ॥ Ragh_11.93 ॥ _______________________________________________________________________________ निर्विष्टविषयस्नेहः स दशान्तम् उपेयिवान् । आसीद् आसन्ननिर्वाणः प्रदीपार्चिर् इवोषसि ॥ Ragh_12.1 ॥ तं कर्णमूलम् आगत्य रामे श्रीर् नस्यताम् इति । कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ Ragh_12.2 ॥ सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान् ॥ Ragh_12.3 ॥ तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया । दूषयाम् आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ Ragh_12.4 ॥ सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूर् बिलमग्नाव् इवोरगौ ॥ Ragh_12.5 ॥ तयोश् चतुर्दशैकेन रामं प्राव्राजयत् समाः । द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम् ॥ Ragh_12.6 ॥ पित्रा दत्तां रुदन् रामः प्राङ् महीं प्रत्यपद्यत । पश्चाद् वनाय गच्छेति तदाज्ञां मुदितो ऽग्रहीत् ॥ Ragh_12.7 ॥ दधतो मङ्गलक्षौमे वसानस्य च वल्कले । ददृशुर् विस्मितास् तस्य मुखरागं समं जनाः ॥ Ragh_12.8 ॥ स सीतालक्ष्मणसखः सत्याद् गुरुम् अलोपयन् । विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ Ragh_12.9 ॥ राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् । शरीरत्यागमात्रेण शुद्धिलाभम् अमन्यत ॥ Ragh_12.10 ॥ विप्रोषितकुमारं तद् (?) राज्यम् अस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषाम् आमिषतां ययौ ॥ Ragh_12.11 ॥ अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैर् आनाययाम् आसुर् भर्तं स्तम्भिताश्रुभिः ॥ Ragh_12.12 ॥ श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर् न केवलं स्वस्याः श्रियो ऽप्य् आसीत् पराङ्मुखः ॥ Ragh_12.13 ॥ ससैन्यश् चान्वगाद् रामं दर्शितान् आश्रमालयैः । तस्य पश्यन् ससौमित्रेर् उदश्रुर् वसतिद्रुमान् ॥ Ragh_12.14 ॥ चित्रकूटवनस्थं च कथितस्वर्गतिर् गुरोः । लक्ष्म्या निमन्त्रयां चक्रे तम् अनुच्छिष्टसंपदा ॥ Ragh_12.15 ॥ स हि प्रथमजे तस्मिन्न् अकृतश्रीपरिग्रहे । परिवेत्तारम् आत्मानं मेने स्वीकरणाद् भुवः ॥ Ragh_12.16 ॥ तम् अशक्यम् अपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः । ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते ॥ Ragh_12.17 ॥ स विसृष्टस् तथेत्य् उक्त्वा भ्रात्रा नैवाविशत् पुरीम् । नन्दिग्रामगतस् तस्य राज्यं न्यासम् इवाभुनक् ॥ Ragh_12.18 ॥ दृढभक्तिर् इति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तम् इवाकरोत् ॥ Ragh_12.19 ॥ रामो ऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ Ragh_12.20 ॥ प्रभावस्तम्भितच्छायम् आश्रितः स वनस्पतिम् । कदाचिद् अङ्के सीतायाः शिश्ये किंचिद् इव श्रमात् ॥ Ragh_12.21 ॥ ऐन्द्रिः किल नखैस् तस्या विददार स्तनौ द्विजः । प्रियोपभोगचिह्नेषु पौरोभाग्यम् इवाचरन् ॥ Ragh_12.22 ॥ मृगमांसं ततः सीतां रक्षन्तीम् आतपे धृतम् । पक्षतुण्डनखाघातैर् बबाधे वायसो बलात् ॥ Ragh_12.22* // तस्मिन्न् आस्थद् इषीकास्त्रं रामो रामावभोधितः । आत्मानं मुमुचे तस्माद् एकनेत्रव्ययेन सः ॥ Ragh_12.23 ॥ रामस् त्व् आसन्नदेशत्वाद् भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥ Ragh_12.24 ॥ प्रययाव् आतिथेयेषु वसन्न् ऋषिकुलेषु सः । दक्षिणां दिशम् ऋक्षेषु वार्षिकेष्व् इव भास्करः ॥ Ragh_12.25 ॥ बभौ तम् अनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीर् इव गुणोन्मुखी ॥ Ragh_12.26 ॥ अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदम् ॥ Ragh_12.27 ॥ संध्याभ्रकपिषस् तत्र विराधो नाम राक्षसः । अतिष्ठन् मार्गम् आवृत्य रामस्येन्दोर् इव ग्रहः ॥ Ragh_12.28 ॥ स जहरा तयोर् मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर् वृष्टिम् अवग्रह इवान्तरे ॥ Ragh_12.29 ॥ तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्ह्तलीम् । गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥ Ragh_12.30 ॥ पञ्चवट्यां ततो रामः शासनात् कुम्भजन्मनः । अनपोष्हस्थितिस् तस्थौ विन्ध्याद्रिः प्रकृताव् इव ॥ Ragh_12.31 ॥ रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ Ragh_12.32 ॥ सा सीतासंनिधाव् एव तं वव्रे कथितान्वया । atyÃrƬho हि नारीणाम् अकालज्ञो मओभवः ॥ Ragh_12.33 ॥ कलत्रवान् अहं बाले कनीयांसं भजस्व मे । इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ Ragh_12.34 ॥ ज्येष्ठाभिगमनात् पूर्वं तेनाप्य् अनभिनन्दिता । साभूद् रामाश्रया भूयो नदीवोभयकूलभाक् ॥ Ragh_12.35 ॥ संरम्भं मैथिलीहासः क्षणं सौम्यां निनाय ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥ Ragh_12.36 ॥ फलम् अस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्यः परिभवो व्याघ्र्याम् इत्य् अवेहि त्वया कृतम् ॥ Ragh_12.37 ॥ इत्य् उक्त्वा मैथिलीं भर्तुर् अङ्के निर्विशतीं भयात् । रूपं शूर्पणखा-नाम्नः सदृशं प्रत्यपद्यत ॥ Ragh_12.38 ॥ लक्ष्मणः प्रथमं श्रुत्वा kokilÃma¤jubhëiïÅm / शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम् ॥ Ragh_12.39 ॥ पर्णशालाम् अथ क्षिप्रं विधृतासिः प्रविश्य सः । वैरूप्यपौनरुक्त्येन भीषणां ताम् अयोजयत् ॥ Ragh_12.40 ॥ सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या ताव् अतर्जयद् अम्बरे ॥ Ragh_12.41 ॥ प्राप्य चाशु जन्स्थानं खरादिभ्यस् तथाविधम् । रामोपक्रमम् आचख्यौ रक्षःपरिभवं नवम् ॥ Ragh_12.42 ॥ मुखावयवलूणां तां नैरृता यत् पुरोदधुः । रामाभियायिनां तेषां तद् एवाभूद् अमङ्गलम् ॥ Ragh_12.43 ॥ उदायुधान् आपततस् तान् दृप्तान् प्रेक्ष्य राघवः । निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ Ragh_12.44 ॥ एको दाशरथी रामो यातुधानाः सहस्रशः । ते तु यावन्त एवाजौ तावांश् च ददृशे स तैः ॥ Ragh_12.45 ॥ असज्जनेन काकुत्स्थः प्रयुक्तम् अथ दूषणम् । न चक्षमे शुभाचारः स दूषणम् इवात्मनः ॥ Ragh_12.46 ॥ तं शरैः प्रतिजग्राह खरतिशिरसौ च सः । ख्रमशस् ते पुनस् तस्य चापात् समम् इवोद्ययुः ॥ Ragh_12.47 ॥ तैस् त्रयाणां शितैर् बाणैर् यथापूर्वविशुद्धिभिः । आयुर् देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥ Ragh_12.48 ॥ तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशे ऽन्यच् च कबन्धेभ्यो न किंचन ॥ Ragh_12.49 ॥ सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् । अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ Ragh_12.50 ॥ राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् । तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवत् ॥ Ragh_12.51 ॥ निग्रहात् स्वसुर् आप्तानां वधाच् च धनदानुजः । रामेण निहतं मेने पदं दशसु मूर्धसु ॥ Ragh_12.52 ॥ रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ । जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ Ragh_12.53 ॥ तौ सीतान्वेषिणौ गृध्रं लूनपक्षम् अपश्यताम् । प्राणैर् दशरथप्रीतेर् अनृणं कण्ठवर्तिभिः ॥ Ragh_12.54 ॥ स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत् कर्म व्रणैर् आवेद्य संस्थितः ॥ Ragh_12.55 ॥ तयोस् रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः । पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः ॥ Ragh_12.56 ॥ वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ Ragh_12.57 ॥ स हत्वा वालिनं वीरस् तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ Ragh_12.58 ॥ इतस् ततश् च वैदेहीम् अन्वेष्टुं भर्तृचोदिताः । कपयश् चेरुर् आर्तस्य रामस्येव मनोरथाः ॥ Ragh_12.59 ॥ प्रवृत्ताव् उपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारम् इव निर्ममः ॥ Ragh_12.60 ॥ दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥ Ragh_12.61 ॥ तस्यै भर्तुर् अभिज्ञामम् अङ्गुलीयं ददौ कपिः । प्रत्युद्गतम् इवानुष्णैस् तदानन्दाश्रुभिन्दुभिः ॥ Ragh_12.62 ॥ निर्वाप्य प्रियसंदेशैः सीताम् अक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ Ragh_12.63 ॥ प्रत्यभिज्ञानरत्नं च रामायादर्शयत् कृती । हृदयं स्वयम् आयातं वैदेह्या इव मूर्तिमत् ॥ Ragh_12.64 ॥ स प्राप हृदयन्यस्तमणिपर्शनिमीलितः । अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिम् ॥ Ragh_12.65 ॥ श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ Ragh_12.66 ॥ स प्रतस्थे ऽरिनाशाय हरिसैन्यैर् अनुद्रुतः । न केवलं धरा-पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ Ragh_12.67 ॥ निर्विष्टम् उदधेः कूले तं प्रपेदे विभीषणः । स्नेहाद् राक्षसलक्ष्म्येव बुद्धिम् आदिश्य चोदितः ॥ Ragh_12.68 ॥ तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ Ragh_12.69 ॥ स सेतुं बन्धयाम् आस प्लवगैर् लवणाम्भसि । रसातलाद् इवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥ Ragh_12.70 ॥ तेनोत्तीर्य पथा लङ्कां रोधयाम् आस पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिर् इव वानरैः ॥ Ragh_12.71 ॥ रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ Ragh_12.72 ॥ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः ॥ Ragh_12.73 ॥ अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ Ragh_12.74 ॥ कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ् मत्वा सत्यम् अस्यान्तं जीवितास्मीति लज्जिता ॥ Ragh_12.75 ॥ गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ Ragh_12.76 ॥ ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस् त्व् अनाहतो ऽप्य् आसीद् विदीर्णहृदयः शुचा ॥ Ragh_12.77 ॥ स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश् चक्रे विलापाचार्यकं शरैः ॥ Ragh_12.78 ॥ स नादं मेघनादस्य धनुश् चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित् पर्यशेषयत् ॥ Ragh_12.79 ॥ क्लेशेन महता निद्रां त्याजितं रणदुर्जयम् । रावणः प्रेषयाम् आस युद्धायानुजम् आत्मनः ॥ Ragh_12.79A // जघान स तदादेशात् कपीन् उग्रान् अनेकशः । विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ॥ Ragh_12.79B // कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ Ragh_12.80 ॥ अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् । रामेषुभिर् इतीवासौ दीर्घनिद्रां प्रवेशितः ॥ Ragh_12.81 ॥ इतराण्य् अपि रक्षांसि पेतुर् वानरकोटिषु । रजांसि समरोत्थानि रच्छोणितनन्दीष्व् इव ॥ Ragh_12.82 ॥ निर्ययाव् अथ पौलस्थ्यः पुनर् युद्धाय मन्दिरात् । अरावणम् अरामं वा जगद् अद्येति निश्चितः ॥ Ragh_12.83 ॥ रामं पदातिम् आलोक्य लङ्केषं च वरूथिनम् । हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः ॥ Ragh_12.84 ॥ तम् आधूतद्वजपटं व्योमगङ्गोर्मिवायुभिः । देवसूतभुजालम्बी जैत्रम् अध्यास्त राघवः ॥ Ragh_12.85 ॥ मातलिस् तस्य माहेन्द्रम् आमुमोच तनुच्छदम् । यत्रोत्पलददलक्लैब्यम् अस्त्राण्य् आपुः सुरद्विषाम् ॥ Ragh_12.86 ॥ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर् युद्धं चरितार्थम् इवाभवत् ॥ Ragh_12.87 ॥ भुजमूर्धोरुबाहुल्याद् एको ऽपि धन्दानुजः । ददृशे सो ऽयथापूर्वो मातृवंश इव स्थितः ॥ Ragh_12.88 ॥ जेतारं लोकपालानां स्वमुखैर् अर्चितेश्वरम् । रामस् तुलितकैलासम् अरातिं बह्व् अमन्यत ॥ Ragh_12.89 ॥ तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ Ragh_12.90 ॥ रावणस्यापि रामास्तो भित्त्वा हृदयम् आशुगः । विवेश भुवम् आख्यातुम् उरगेभ्य इव प्रियम् ॥ Ragh_12.91 ॥ वचसैव तयोर् वाक्यम् अस्त्रम् अस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोर् इव ॥ Ragh_12.92 ॥ विक्रमव्यतिहारेण अस्त्रम् अस्त्रेण निघ्नतोः । जयश्रीर् अन्तरा वेदिर् मत्तवारणयोर् इव ॥ Ragh_12.93 ॥ कृतप्रतिकृतप्रीतैस् तयोर् मुक्तां सुरासुरैः । परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे ॥ Ragh_12.94 ॥ अयःशङ्कुचितां रक्षः शतघ्नीम् अथ शत्रवे । हृतां वैवस्वतस्येव कूटशाल्मलिम् अक्षिपत् ॥ Ragh_12.95 ॥ राघवो रथम् अप्राप्तां ताम् आशां च सुरद्विषाम् । अर्धचन्द्रमुखैर् बाणैश् चिच्छेद कदलीसुखम् ॥ Ragh_12.96 ॥ अमोघं संदधे चास्मै धनुष्य् अकेअध्नुर्धरः । ब्राह्मम् अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ Ragh_12.97 ॥ तद् व्योम्नि दशधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर् महोरगस्येव करालफणमण्डलम् ॥ Ragh_12.98 ॥ तेन मन्त्रप्रयुक्तेन निमेषार्धाद् अपातयत् । स रावणशिरःपङ्क्तिम् अज्ञातव्रणवेदनाम् ॥ Ragh_12.99 ॥ बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा ॥ Ragh_12.100 // मरुतां पश्यतां तस्य शिरांसि पतितान्य् अपि । मनो नातिविशश्वास पुनः संधानशङ्किनाम् ॥ Ragh_12.101 // अथ मदगुरुपक्षैर् लोकपालद्विपानाम् अनुगतम् अलिवृन्दैर् गण्डभित्तीर् विहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥ Ragh_12.102 // यन्ता हरेः सपदि संहृतकार्मुकज्यम् आपृच्छ्य राघवम् अनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टिम् ऊर्ध्वं रथं हरिसहस्रयुजं निनाय ॥ Ragh_12.103 // रघुपतिर् अपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा bhujavijitavimÃnaratnÃdhirƬha÷ प्रतस्थे पुरीम् ॥ Ragh_12.104 // _______________________________________________________________________________ अथामनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिर् इत्य् उवाच ॥ Ragh_13.1 ॥ वैदेहि पश्य्' आ मलयाद् विभक्तं मत्सेतुना फेनिलम् अम्बुराशिम् । छायापथेनेव शरत्प्रसन्नम् आकाशम् आविष्कृतचारुतारम् ॥ Ragh_13.2 ॥ गुरोर् यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थम् उर्वीम् अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ Ragh_13.3 ॥ गर्भं दधत्य् अर्कमरीचयो ऽस्माद् विवृद्धिम् अत्राश्नुवते वसूनि । अबिन्धनं वह्निम् असौ बिभर्ति प्रह्लादनं ज्योतिर् अजन्य् अनेन ॥ Ragh_13.4 ॥ तां ताम् अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना । विष्णोर् इवास्यानवधारणीयम् ईदृक्तया रूपम् इयत्तया वा ॥ Ragh_13.5 ॥ nÃbhiprarƬhÃmburuhÃsanena संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान् पुरुषो ऽधिशेते ॥ Ragh_13.6 ॥ पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यम् एनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमम् आश्रयन्ते ॥ Ragh_13.7 ॥ रसातलाद् आदिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याच्छम् अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव ॥ Ragh_13.8 ॥ मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्य् असौ पाययते च सिन्धूः ॥ Ragh_13.9 ॥ ससत्त्वम् आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस् तिमयः सरन्ध्रैर् ऊर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ Ragh_13.10 ॥ मातङ्गनक्रैः सहसोत्पतद्भिर् भिन्नान् द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वम् ॥ Ragh_13.11 ॥ वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्यांशुसंपर्कसमृद्धरागैर् व्यज्यन्त एते मणिभिः फणस्थैः ॥ Ragh_13.12 ॥ तवाधरस्परधिषु विद्रुमेषु पर्यस्तम् एतत् सहसोर्मिवेगात् । ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित् क्लेशद् अपक्रामति शङ्खयूथम् ॥ Ragh_13.13 ॥ प्रवृत्तमात्रेण पयांसि पातुम् आवर्तवेगाद् भ्रमता घनेन । आभाति भूयिष्ठम् अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ Ragh_13.14 ॥ दूराद् अयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर् धारानिबद्धेव कलङ्कलेखा ॥ Ragh_13.15 ॥ वेलानिलः केतकरेणुभिस् ते संभावयत्य् आननम् आयताक्षि । माम् अक्षमं मण्डनकालहानेर् वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ Ragh_13.16 ॥ एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात् कूलं फलावर्जितपूगमालम् ॥ Ragh_13.17 ॥ कुरुष्व तावत् करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातम् । एषा विदूरीभवतः समुद्रात् सकानना निष्पततीव भूमिः ॥ Ragh_13.18 ॥ क्वचित् पथा संचरते सुराणां क्वचिद् घनानां पततां क्वचिच् च । यथाविधो मे मन्सो 'bhilëa÷ प्रवर्तते पश्य तथा विमानम् ॥ Ragh_13.19 ॥ असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः । आकाशवायुर् दिनयौवनोत्थान् आचामति स्वेदलवान् मुखे ते ॥ Ragh_13.20 ॥ करेण वातायनलम्बितेन स्पृष्टस् त्वया चण्डि कुतूहलिन्या । आमुञ्चतीवाभरणं द्वितीयम् उद्भिन्नविद्युद्वलयो घनस् ते ॥ Ragh_13.21 ॥ अमी जनस्थानम् अपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्य् आश्रममण्डलानि ॥ Ragh_13.22 ॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरम् एकम् उर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखाद् इव बद्धमौनम् ॥ Ragh_13.23 ॥ त्वं रक्षसा भीरु यतो ऽपनीता तं मार्गम् एताः कृपया लता मे । अदर्शयन् वक्तुम् अशक्नुवत्यः शाखाभिर् आवर्जितपल्लवाभिः ॥ Ragh_13.24 ॥ मृग्यश् च दर्भाङ्कुरनिर्व्यपेक्षास् तवागतिज्ञं समबोधयन् माम् । व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्मराजीनि विलोचनानि ॥ Ragh_13.25 ॥ एतद् गिरेर् मालयवतः पुरस्ताद् आविर्भवत्य् अम्बर्लेखि शृङ्गम् । नवं यत्र घनैर् मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ Ragh_13.26 ॥ गन्धश् च धाराहतपल्वलानां कादम्बम् अर्धोद्गतकेसरं च । स्निग्धाश् च केकाः शिखिनां बभूवुर् यस्मिन् असह्यानि विना त्वया मे ॥ Ragh_13.27 ॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु tavopagƬham । गुहाविसारीण्य् अतिवाहितानि मया कथंचिद् घनगर्जितानि ॥ Ragh_13.28 ॥ ÃsÃrasiktak«itibëpayogÃn माम् अक्षिणोद् यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस् ते विवाहधूमारुणलोचनश्रीः ॥ Ragh_13.29 ॥ उपान्तवानीरवनोपगूधान्य् आलक्ष्यपारिप्लवसारसानि । दूरावतीर्णा पिबतीव खेदाद् अमूनि पम्पासलिलानि दृष्टिः ॥ Ragh_13.30 ॥ अत्रावियुक्तानि रथाङ्गनाम्नाम् अन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहम् ईक्षितानि ॥ Ragh_13.31 ॥ इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरिप्समानः सौमित्रिणा सास्रम् अहं निषिद्धः ॥ Ragh_13.32 ॥ अमूर् विमानान्तरलम्बिनीनां श्रुत्वा स्वनं käcanakiÇkiïÅnÃm / प्रत्युद्व्रजन्तीव खम् उत्पतन्त्यो गोदावरीसारसपङ्क्तयस् त्वाम् ॥ Ragh_13.33 ॥ एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता । आह्लादयत्य् उन्मुखकृष्णसारा दृष्ट चिरात् पञ्चवटी मनो मे ॥ Ragh_13.34 ॥ अत्रानुगोदं मृगयानिवृत्तस् तरङ्गवातेम विनीतखेदः । रहस् त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ Ragh_13.35 ॥ भ्रूभेद मात्रेण पदान् मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्भःपरिशुद्धिहेतोर् भौमो मुनेः स्थानपरिग्रहो ऽयम् ॥ Ragh_13.36 ॥ त्रेताग्निधूमाग्रम् अनिन्द्यकीर्तेस् तस्येदम् आक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानम् आत्मा ॥ Ragh_13.37 ॥ एतन् मुनेर् मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान् मेघान्तरालक्ष्यम् इवेन्दुबिम्बम् ॥ Ragh_13.38 ॥ पुरा स दर्भाङ्कुरमात्रवृत्तिश् चरन् मृगैः सार्धम् ऋषिर् मघोना । समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धम् ॥ Ragh_13.39 ॥ तस्यायम् अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति ॥ Ragh_13.40 ॥ हविर्भुजाम् एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्य् अपरस् तपस्वी नाम्ना सुतीक्ष्णश् चरितेन दान्तः ॥ Ragh_13.41 ॥ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ Ragh_13.42 ॥ एषो ऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजम् ऊर्ध्वबाहुः सव्येतरं प्राध्वम् इतः प्रयुङ्क्ते ॥ Ragh_13.43 ॥ वाचंयमत्वात् प्रणतिं ममैष कम्पेन किंचित् प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते ॥ Ragh_13.44 ॥ अदः शरण्यं शरभङ्गनाम्नस् तपोवनं पावनम् आहिताग्नेः । चिराय संतर्प्य समिधिर् अग्निं यो मन्त्रपूतां तनुम् अप्य् अहौषीत् ॥ Ragh_13.45 ॥ छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्व् अमीषु । तस्यातिथीनाम् अधुना सपर्या स्थिता सुपुत्रेष्व् इव पादपेषु ॥ Ragh_13.46 ॥ धारास्वनोद्गारिदरीमुखो ऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः । बध्नाति मे बन्धुरगात्रि चक्षुर् दृप्तः ककुद्मान् इव चित्रकूटः ॥ Ragh_13.47 ॥ एषा प्रसन्नस्तिमितप्रवाहा सरिद् विदूरान्तरभावतन्वी । मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ Ragh_13.48 ॥ अयं सुजातो 'नुगिरं तमालः प्रवालम् आदाय सुगन्धि यस्य । कर्णार्पितेन्' T आकरवं कपोलम् अपार्थ्यकालागुरुपत्त्रलेखम् व्त् ॥ Ragh_13.49 ॥ अनिग्रहत्रासविनीतसत्त्वम् अपुष्पलिङ्गात् फलबन्धिवृक्षम् । वनं तपःसाधनम् एतद् अत्रेर् आविष्कृतोदग्रतरप्रभावम् ॥ Ragh_13.50 ॥ अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्माम् । प्रवर्तयाम् आस किल्' आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ Ragh_13.51 ॥ वीरासनैर् ध्यानजुषाम् ऋषीनाम् अमी समाध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति yogÃdhirƬhà इव शाखिनो ऽपि ॥ Ragh_13.52 ॥ त्वया पुरस्ताद् उपयाचितो यः सो ऽयं वटः श्याम इति प्रतीतः । राशिर् मणीनाम् इव गारुडानां सपद्मरागः फलितो विभाति ॥ Ragh_13.53 ॥ क्वचित् प्रभा चान्द्रमसी तमोभिश् मुक्तामयी यष्टिर् इवानुविद्धा । अन्यत्र माला सितपङ्कजानाम् इन्दीवरैर् उत्खचितान्तरेव ॥ Ragh_13.54 ॥ क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गवतीव । अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर् भुवश् चन्दनकल्पितेव ॥ Ragh_13.55 ॥ क्वचित् प्रभा चान्द्रमसी तमोभिश् छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्व् इवालक्ष्यनभःप्रदेशा ॥ Ragh_13.56 ॥ क्वचिच् च कृष्णोरगभूषणेव भस्माङ्गरागा तनुर् ईश्वरस्य । पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ Ragh_13.57 ॥ तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रग् इन्दीवरमालयेव । कृत्तिर् हरेः कृष्णमृगत्वचेव भूतिः स्मरारेर् इव कण्ठभासा ॥ Ragh_13.57A // दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव । गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥ Ragh_13.57B // तुषारसंघातशिला हिमाद्रेर् jÃtyäjanaprastaraÓobhayeva / पतत्रिणां मनसगोचराणां T श्रेणीव कादम्बविहंगपङ्क्त्या ॥ Ragh_13.57C // नितान्तशुद्धस्फुटिकाशयोगाद् वैडूर्यकान्त्या रशनावलीव । गङ्गा रवेर् आत्मजया समेता पुष्प्यत्य् उदारं परभागलेखा ॥ Ragh_13.57D // समुद्रपत्न्योर् जलसंनिपाते पूतात्मनाम् अत्र किलाभिषेकात् । तत्त्वावबोधेन विनापि भूयस् तनुत्यजां नास्ति शरीरबन्धः ॥ Ragh_13.58 ॥ पुरं निषादाधिपतेर् इदं तद् यस्मिन् मया मौलिमणिं विहाय । जटासु बद्धास्व् अरुदत् सुमन्त्रः कैकेयि कामाः फलितास् तवेति ॥ Ragh_13.59 ॥ पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणम् आप्तवाचो बुद्धेर् इवाव्यक्तम् उदाहरन्ति ॥ Ragh_13.60 ॥ जलानि या तीरनिखातयूपा वहत्य् अयोध्याम् अनु राजधानीम् । तुरंगमेधावभृतवतीर्णैर् इक्ष्वाकुभिः पुण्यतरीकृतानि ॥ Ragh_13.61 ॥ यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् । सामान्यधात्रीम् इव मानसं मे संभावयत्य् उत्तरकोसलानाम् ॥ Ragh_13.62 ॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर् वियुक्ता । दूरे वसन्तं शिशिरानिलैर् मां तरङ्गहस्तैर् उपगूहतीव ॥ Ragh_13.63 ॥ विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवम् उज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ Ragh_13.64 ॥ अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्य् अनघां स साधुः । हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वाम् इव लक्ष्मणो मे ॥ Ragh_13.65 ॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः । वृद्धैर् अमात्यैः सह चीरवासा माम् अर्घ्यपाणिर् भरतो ऽभ्युपैति ॥ Ragh_13.66 ॥ पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्य् अङ्कगताम् अभोक्ता । इयन्ति वर्षाणि तया सहोग्रम् अभ्यस्यतीव व्रतम् आसिधारम् ॥ Ragh_13.67 ॥ एतावद् उक्तवति दाशरथौ तदीयाम् इच्छां विमानम् अधिदेवतया विदित्वा । द्योतिष्पथाद् अवततार सविस्मयाभिर् उद्वीक्षितं प्रकृतिभिर् भरतानुगाभिः ॥ Ragh_13.68 ॥ तस्मात् पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः । यानाद् अवातरद् अदूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ Ragh_13.69 ॥ इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतम् अर्घ्यपरिग्रहान्ते । पर्यश्रुर् अस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके ॥ Ragh_13.70 ॥ श्मश्रुप्रवृद्धिजनिताननविक्रियांश् च प्लक्षान् प्ररोहजटिलान् इव मन्त्रिवृद्धान् । अन्वग्रहीत् प्रणमतः शुभदृष्टिपातैर् वार्त्तानुयोगमधुराक्षरया च वाचा ॥ Ragh_13.71 ॥ दुर्जातबन्धुर् अयम् ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता । इत्य् आदृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणम् उभौ भरतो ववन्दे ॥ Ragh_13.72 ॥ सौमित्रिणा तदनु संससृजे स चैनम् उत्थाप्य नम्रशिरसं भृशम् आलिनिङ्ग । rƬhendrajitpraharaïavraïakarkaÓena क्लिश्यन्न् इवास्य भुजमध्यम् उरःस्थलेन ॥ Ragh_13.73 ॥ रामाज्ञया हरिचमूपतयस् तदानीं कृत्वा मनुष्यवपुर् आरुरुहुर् गजेन्द्रान् । तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्य् उपलेभिरे ते ॥ Ragh_13.74 ॥ सानुप्लवः प्रभुर् अपि क्षणदाचराणां भेजे रथान् दशरथप्रभवानुशिष्टः । मायाविकल्परचितैर् अपि ये तदीयैर् न स्यन्दनैस् तुलितकृत्रिमभक्तिशोभाः ॥ Ragh_13.75 ॥ भूयस् ततो रघुपतिर् विलसत्पताकम् अध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्यस् तारापतिस् तरलविद्युद् iv'Ãbhrav­ndam // Ragh_13.76 // तत्रेश्वरेण जगतां प्रलयाद् इवोर्वीं वर्षात्ययेन रुचम् अभ्रघनाद् इवेन्दोः । रामेण मैथिलसुतां दशकण्ठकृच्छ्रात् प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ Ragh_13.77 ॥ लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद् (?) वन्द्यं युगं चरणयोर् जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं च शिरो ऽस्य साधोर् अन्योन्यपावनम् अभूद् उभयं समेत्य ॥ Ragh_13.78 ॥ क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपकार्यम् आर्यः साकेतोपवनम् उदारम् अध्युवास ॥ Ragh_13.79 ॥ _______________________________________________________________________________ उत्तिष्ठ वत्से ननु सानुजो ऽसौ दशान्तरं तत्र समं प्रपन्ने । अपश्यतां दाशरथी जनन्यौ छेदाद् इवोपघ्नतरोर् व्रतत्यौ ॥ Ragh_14.1 ॥ उभाव् उभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ । विस्पष्टम् अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥ Ragh_14.2 ॥ आनन्दजः शोकजम् अश्रु bëpas तयोर् अशीतं शिशिरो बिभेद । गङ्गासरय्वोर् जलम् उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ Ragh_14.3 ॥ ते पुत्रयोर् नैरृतशस्त्रमार्गान् आर्द्रान् इवाङ्गे सदयं स्पृशन्त्यौ । अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दम् अकामयेताम् ॥ Ragh_14.4 ॥ क्लेशावहा भर्तुर् अलक्षणाहं सीतेति नाम स्वम् उदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोर् महिष्याव् अभक्तिभेदेन वधूर् ववन्दे ॥ Ragh_14.5 ॥ उत्तिष्ठ वत्से ननु सानुजो ऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छ्रं महत् तीर्ण इति प्रियार्हां ताम् ऊचतुस् ते प्रियम् अप्य् अमिथ्या ॥ Ragh_14.6 ॥ अथाभिषेकं रघुवंशकेतोः प्रारब्धम् आनन्दजलैर् जनन्योः । निर्वर्तयाम् आसुर् अमात्यवृद्धास् तीर्थाहृतैः käcanakumbhatoyai÷ // Ragh_14.7 // सरित्समुद्रान् सरसीश् च गत्वा रक्षःकपीन्द्रैर् उपपादितानि । तस्यापतन् मूर्ध्नि जलानि जिष्णोर् विन्ध्यस्य मेघप्रभवा इवापः ॥ Ragh_14.8 ॥ तपस्विवेषक्रिययापि तावद् यः प्रेक्षणीयः सुतरां बभूव । राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत् पुनरुक्तदोषा ॥ Ragh_14.9 ॥ स मौलरक्षोहरिमिश्रसैन्यस् तूर्यस्वनानन्दितपौरवर्गः । विवेष सौधोद्गतलाजवर्षाम् उत्तोरणाम् अन्वयराजधानीम् ॥ Ragh_14.10 ॥ सौमित्रिणा सावरजेन मन्दम् आधूतवालव्यजनो रथस्थः । धृतातपत्रो भरतेन साक्षाद् उपायसंघात इव प्रवृद्धः ॥ Ragh_14.11 ॥ प्रासादकालागुरुधूमराजिस् तस्याः पुरो वायुवशेन भिन्ना । वनान् निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिर् इवाभासे ॥ Ragh_14.12 ॥ श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यबन्धैः साकेतनार्यो ऽञ्जलिभिः प्रणेमुः ॥ Ragh_14.13 ॥ स्फुरत्प्रभामण्डलम् आनुसूयं सा बिभ्रती शाश्वतम् अङ्गरागम् । रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा ॥ Ragh_14.14 ॥ वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः । bëpÃyamÃïo बलिमन्निकेतम् आलेख्यशेषस्य पितुर् विवेश ॥ Ragh_14.15 ॥ k­täjalis तत्र यद् अम्ब सत्यान् नाभ्रश्यत स्वर्गफलाद् गुरुर् नः । तच् चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥ Ragh_14.16 ॥ तथा च सुग्रीवविभीशणादीन् उपाचरत् कृत्रिमसंविधाभिः । संकल्पमात्रोदितसिद्धयस् ते क्रान्ता यथा चेतसि विस्मयेन ॥ Ragh_14.17 ॥ सभाजनायोपगतान् स दिव्यान् मुनीन् पुरस्कृत्य हतस्य शत्रोः । शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवम् आदधानम् ॥ Ragh_14.18 ॥ प्रतिप्रयातेषु तपोधनेषु सुखाद् अविज्ञातगतार्धमासान् । सीतास्वहस्तोपहृताग्र्यपूजान् रक्षःकपीन्द्रान् विससर्ज रामः ॥ Ragh_14.19 ॥ तच् चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन । कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकम् अन्वमंस्त ॥ Ragh_14.20 ॥ पितुर् नियोगाद् वनवासम् एवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ Ragh_14.21 ॥ सर्वासु मातृष्व् अपि वत्सलत्वात् स निर्विशेषप्रतिपत्तिर् आसीत् । षडाननापीतपयोधरासु नेता चमूनाम् इव कृत्तिकासु ॥ Ragh_14.22 ॥ तेनार्थवांल् लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान् विनेत्रा तेनैव शोकापनुदेन पुत्री ॥ Ragh_14.23 ॥ स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर् दुहित्रा । उपस्थितश् चारु वपुस् तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥ Ragh_14.24 ॥ तयोर् यथाप्रार्थितम् इन्द्रियार्थान् आसेदुषोः सद्मसु चित्रवत्सु । प्राप्तानि दुःखान्य् अपि दण्डकेषु संचिन्त्यमानानि सुखान्य् अभूवन् ॥ Ragh_14.25 ॥ अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण । आनन्दयित्री परिणेतुर् आसीद् अनक्षरव्यञ्जितदोहदेन ॥ Ragh_14.26 ॥ ताम् अङ्कम् आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् । विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणो 'bhilëam ॥ Ragh_14.27 // सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि । इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ Ragh_14.28 ॥ तस्यै प्रतिश्रुत्य रघुप्रवीरस् तद् (?) ईप्सितं पार्श्वचरानुयातः । आलोकयिष्यन् मुदिताम् अयोध्यां प्रासादम् अभ्रंलिहम् आरुरोह ॥ Ragh_14.29 ॥ ऋद्धापणं राजपथं स पश्यन् विगाह्यमानां सरयूं च नौभिः । विलासिभिश् चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ Ragh_14.30 ॥ स किंवदन्तीं वदतां पुरोगः स्वऋत्तम् उद्दिश्य विशुद्धवृत्तः । सर्पाधिराजोरुभुजो ऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ Ragh_14.31 ॥ निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश् चरितं त्वदीयम् । अन्यत्र रक्षोभवनोषितायाः परिग्रहान् मानवदेव देव्याः ॥ Ragh_14.32 ॥ कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण । अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर् हृदयं विदद्रे ॥ Ragh_14.33 ॥ किम् आत्मनिर्वादकथाम् उपेक्षे जायाम् अदोषाम् उत संत्यजामि । इत्य् एकपक्षाश्रयविक्लवत्वाद् आसीत् स दोलाचलचित्तवृत्तिः ॥ Ragh_14.34 ॥ निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुम् ऐच्छत् । अपि स्वदेहात् किम् उतेन्द्रियार्थाद् यशोधनानां हि यशो गरीयः ॥ Ragh_14.35 ॥ स संनिपात्यावरजान् हतौजास् तद्विक्रियादर्शनलुप्तहर्षान् । कौलीनम् आत्माश्रयम् आचचक्षे तेभ्यः पुनश् चेदम् उवाच वाक्यम् ॥ Ragh_14.36 ॥ राजर्षिवंशस्य रविप्रसूतेर् उपस्थितः पश्यत कीदृशो ऽयम् । मत्तः सदाचारशुचेः कलङ्कः पयोदवाताद् इव दर्पणस्य ॥ Ragh_14.37 ॥ पौरेषु सो ऽहं वहुलीभवन्तम् अपां तरङ्गेष्व् इव तैलबिन्दुम् । सोढुं न तत्पूर्वम् अवर्णम् ईशे आलानिकं स्थाणुम् इव द्विएपेन्द्रः ॥ Ragh_14.38 ॥ तस्यापनोदाय फलप्रवृत्ताव् उपस्थितायाम् अपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुर् आज्ञयेव ॥ Ragh_14.39 ॥ अवैमि चैनाम् अनघेति किं तु लोकापवादो बलवान् मतो मे । छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ Ragh_14.40 ॥ रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय । अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ Ragh_14.41 ॥ तद् एष सर्गः करुणार्द्रचित्तैर् न मे भवद्भिः प्रतिषेधनीयः । यद्य् अर्थिता निर्हृतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः ॥ Ragh_14.42 ॥ इत्य् उक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशम् ईशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुम् आसीद् अनुवर्तितुं वा ॥ Ragh_14.43 ॥ स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः । सौम्येति cÃbhëya yathÃrthabhëŠsthitaæ निदेशे पृथग् आदिदेश ॥ Ragh_14.44 ॥ प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुर् एव । सौम्येति cÃbhëya yathÃrthabhëŠprÃpayya वाल्मीकिपदं त्यजैनाम् ॥ Ragh_14.45 ॥ स शुश्रुवान् मातरि भार्गवेण पितुर् नियोगात् प्रहृतम् द्विषद्वत् । प्रत्यग्रहीद् अग्रजशासनं तद् आज्ञा गुरूणां ह्य् अविचारणीया ॥ Ragh_14.46 ॥ अथानुकूलश्रवणप्रतीताम् अत्रस्नुभिर् युक्तधुरं तुरंगैः । रथं सुमन्त्र प्रतिपन्नरश्मिम् आरोप्य वैदेहसुतां प्रतस्थे ॥ Ragh_14.47 ॥ सा नीयमाना रुचिरान् प्रदेशान् प्रियंकरो मे प्रिय इत्य् अनन्दत् । नाबुद्ध कल्पद्रुमतां विहाय जातं तम् आत्मन्य् असिपत्त्रवृक्षम् ॥ Ragh_14.48 ॥ जुगूह तस्याः पथि लक्ष्मणो यत् सव्येतरेण स्फुरता तद् अक्ष्णा । आख्यातम् अस्यै गुरु भावि दुःखम् अत्यन्तलुप्तप्रियदर्शनेन ॥ Ragh_14.49 ॥ सा दुर्निमित्तोपगताद् विषादात् सद्यः परिम्लानमुखारविन्दा । राज्ञः शिवं सावरजस्य भूयाद् इत्य् आशशंसे करणैर् अबाह्यैः ॥ Ragh_14.50 ॥ गुरोर् नियोगाद् वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् । अवार्यतेवोत्थितवीचिहस्तैर् जह्नोर् दुहित्रा स्हितया पुरस्तात् ॥ Ragh_14.51 ॥ रथात् स यन्त्रा निगृहीतवाहात् तां भ्रातृह्यायां पुलिने ऽवतार्य । गङ्गां निषादाहृतनौविशेषस् ततार संधाम् इव सत्यसंधः ॥ Ragh_14.52 ॥ अथ व्यवस्थापितवाक् कथंचित् सौमित्रिर् antargatabëpakaïÂha÷ / औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनम् उज्जगार ॥ Ragh_14.53 ॥ ततो ऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना । स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ Ragh_14.54 ॥ इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेद् अकस्मात् पतिर् आर्यवृत्तः । इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ Ragh_14.55 ॥ सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः । तस्याः सुमित्रात्मजयत्नलब्धो मोहाद् अभूत् कष्टतरः प्रबोधः ॥ Ragh_14.56 ॥ न चावदद् भर्तुर् अवर्णम् आर्या निराकरिष्णोर् वृजिनाद् ऋते ऽपि । आत्मानम् एव स्थिरदुःखबाजं पुनः पुनर् दुष्कृतिनं निनिन्द ॥ Ragh_14.57 ॥ आश्वास्य रामावरजः सतीं ताम् आख्यातवाल्मीकिनिकेतमार्गः । निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः ॥ Ragh_14.58 ॥ सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्यचिराय जीव । विडौजसा विष्णुर् इवाग्रजेन भ्रात्रा यद् इत्थं परवान् असि त्वम् ॥ Ragh_14.59 ॥ श्वश्रूजनं सर्वम् अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः । प्रजानिशेकं मयि वर्तमानं सूनोर् अनुध्यायत चेतसेति ॥ Ragh_14.60 ॥ वाच्यस् त्वया मद्वचनात् स राजा वह्नौ विशुद्धाम् अपि यत् समक्षम् । मां लोकवादश्रवणाद् अहासीः श्रुतस्य किं तत् सदृशं कुलस्य ॥ Ragh_14.61 ॥ कल्याणबुद्धेर् अथ वा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुर् अप्रसह्यः ॥ Ragh_14.62 ॥ उपस्थितां पूर्वम् अपास्य लक्ष्मीं वनं मया सार्धम् असि प्रपन्नः । तद् आस्पदं प्राप्य तयातिरोषात् सोढास्मि न त्वद्भवने वसन्ती ॥ Ragh_14.63 ॥ निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् । भूत्वा शरण्या शरणार्थम् अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ Ragh_14.64 ॥ किं वा तवात्यन्तवियोगमोघे कुर्याम् उपेक्षां हतजीविते ऽस्मिन् । स्याद् रक्षणीयं यदि मे न तेजस् त्वदीयम् अन्तर्गतम् अन्तरायः ॥ Ragh_14.65 ॥ साहं तपः सूर्यनिविष्टदृष्टिर् ऊर्ध्वं प्रसूतेस् चरितुम् यतिष्ये । तथा यथा मे जननान्तरे ऽपि त्वम् एव भर्ता न च विप्रयोगः ॥ Ragh_14.66 ॥ नृपस्य वर्णाश्रमरक्षणं यत् स एव धर्मो मनुना प्रणीतः । निर्वासिताप्य् एवम् अतस् त्वयाहं तपस्विसामान्यम् अवेक्षणीया ॥ Ragh_14.67 ॥ तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते । सा मुक्तकण्ठं व्यसनातिभाराच् चक्रन्द विग्ना कुररीव भूयः ॥ Ragh_14.68 ॥ नृत्यं मयूराः कुसुमानि वृक्षा दर्भान् उपात्तान् विजहुर् हरिण्यः । तस्याः प्रपन्ने समदुःखभावम् अत्यन्तम् आसीद् रुदितं वने ऽपि ॥ Ragh_14.69 ॥ ताम् अभ्यगच्छद् रुदितानुसारी कविः कुशेध्माहरणाय यातः । निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वम् आपद्यत यस्य शोकः ॥ Ragh_14.70 ॥ तम् अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे । तस्यै मुनिर् दोहदलिङ्गदर्शी दाश्वान् सुपुर्त्राशिषम् इत्य् उवाच ॥ Ragh_14.71 ॥ जाने vi«­ÓÂÃæ प्रणिधानतस् त्वां मिथ्यापवादक्षुभितेन भर्त्रा । तन् मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर् निकेतम् ॥ Ragh_14.72 ॥ उथ्कातलोकत्रयकण्टके ऽपि सत्यप्रतिज्ञे ऽप्य् अविकत्थने ऽपि । त्वां प्रत्य् अकस्मात् कलुषप्रवृत्ताव् अस्त्य् एव मन्युर् भरताग्रजे मे ॥ Ragh_14.73 ॥ तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते । धुरि स्थिता त्वं पतिदेवतानां किं तन् न येनासि ममानुकम्प्या ॥ Ragh_14.74 ॥ तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन् । इतो भविष्यत्य् अनघप्रसूतेर् अपत्यसंस्कारमयो विधिस् ते ॥ Ragh_14.75 ॥ अशून्यतीरां मुनिसंनिवेशैस् तमोऽपहन्त्रीं तमसां विगाह्य । तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥ Ragh_14.76 ॥ पुष्पं फलं चार्तवम् आहरन्त्यो बीजं च बालेयम् अकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गाम् उदारवाचो मुनिकन्यकास् त्वाम् ॥ Ragh_14.77 ॥ पयोघटैर् आश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरूपैः । असंशयं प्राक् तनयोपपत्तेः स्तनंधयप्रीतिम् अवाप्स्यसि त्वम् ॥ Ragh_14.78 ॥ अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिर् आदाय दयार्द्रचेताः । सायं मृगाध्यासितवेदिपार्श्वं स्वम् आश्रमं शान्तमृगं निनाय ॥ Ragh_14.79 ॥ ताम् अर्पयाम् आस च शोकदीनां तदागमप्रीतिषु तापसीषु । निर्विष्टसारां पितृभिर् हिमांशोर् अन्त्यां कलां दर्श इवौषधीषु ॥ Ragh_14.80 ॥ ता इङ्गुदीस्नेहकृतप्रदीपम् आस्तीर्णमेध्याजिनतल्पम् अन्तः । तस्यै सपर्यानुपदं दिनान्ते निवासहेतोर् उटजं वितेरुः ॥ Ragh_14.81 ॥ तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः । वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥ Ragh_14.82 ॥ अपि प्रभुः सानुशयो ऽधुना स्यात् किम् उत्सुकः शक्रजितो ऽपि हन्ता । शशंस सीतापरिदेवनान्तम् अनुष्ठितं शासनम् अग्रजाय ॥ Ragh_14.83 ॥ बभूव रामः सहसा sabëpas तुषारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन गृहान् निरस्ता न तेन वैदेहसुता मनस्तः ॥ Ragh_14.84 ॥ निगृह्य शोकं स्वयम् एव धीमान् वर्णाश्रमावेक्षणजागरूकः । स भ्रातृसाधारणभोगम् ऋद्धं राज्यं रजोरिक्तमनाः शशास ॥ Ragh_14.85 ॥ ताम् एकभार्यां परिवादभीरोः साध्वीम् अपि त्यक्तवतो नृपस्य । वक्षस्य् असंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ Ragh_14.86 ॥ सीतां हित्वा दशमुखरिपुर् नोपयेम यद् अन्यां तस्या एव प्रतिकृतिसखो यत् क्रतून् आजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथम् अपि परित्यागदुःखं विषेहे ॥ Ragh_14.87 ॥ _______________________________________________________________________________ कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभूजे पृथिवीपालः पृथिवीम् एव केवलाम् ॥ Ragh_15.1 ॥ लवणेन विलुप्तेज्यास् तामिस्रेण तम् अभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥ Ragh_15.2 ॥ अवेक्ष्य रामं ते तस्मिन् न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ Ragh_15.3 ॥ प्रतिशुश्राव काकुत्स्थस् तेभ्यो विघ्नप्रतिक्रियाम् । धर्मसंरक्षणायैव प्रवृत्तिर् भुवि शार्ङ्गिणः ॥ Ragh_15.4 ॥ ते रामाय वधोपायम् आचख्युर् विबुधविषः । दुर्जयो लवणः शूली विशूलः प्रार्थ्यताम् इति ॥ Ragh_15.5 ॥ आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः । करिष्यन्न् इव नामास्य यथार्थम् अरिनिग्रहात् ॥ Ragh_15.6 ॥ यः कश्चन रघूणां हि परम् एकः परंतपः । अपवाद इवोत्सर्गं व्यावर्तयितुम् ईश्वरः ॥ Ragh_15.7 ॥ अग्रजेन प्रयुक्ताशीस् तदा दाशरथी रथी । ययौ वन्स्तह्लिः पश्यन् पुष्पिताः सुरभीर् अभीः ॥ Ragh_15.8 ॥ रामादेशाद् अनुपदं सेनाङ्गं तस्य सिद्धये । पश्चाद् अध्ययनार्थस्य धातोर् अधिर् इवाभवत् ॥ Ragh_15.9 ॥ आदिष्टवर्त्मा मुनिभिः स गच्छंस् तपतां वरः । विरराज रथपृष्ठैर् वालखिल्यैर् इवांशुमान् ॥ Ragh_15.10 ॥ तस्य मार्गवशाद् एका बभूव वसतिर् यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ Ragh_15.11 ॥ तम् ऋषिः पूजयाम् आस कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर् विशेषप्रतिपत्तिभिः ॥ Ragh_15.12 ॥ तस्याम् एवास्य यामिन्याम् अन्तर्वत्नी प्रजावती । सुताव् असूत संपन्नौ कोशदण्डाव् इव क्षितिः ॥ Ragh_15.13 ॥ संतानश्रवणाद् भ्रातुः सौमित्रिः सौमनस्यवान् । präjalir मुनिम् आमन्त्र्य प्रातर् युक्तरथो ययौ ॥ Ragh_15.14 ॥ स च प्राप मधूपघ्नं कुम्भीनस्याश् च कुक्षिजः । वनात् करम् इवादाय सत्त्वराशिम् उपस्थितः ॥ Ragh_15.15 ॥ धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश् चिताग्निर् इव जङ्गमः ॥ Ragh_15.16 ॥ अपशुलं तम् आसाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ Ragh_15.17 ॥ नातिपर्याप्तम् आलक्ष्य मत्कुक्षेर् अद्य भोजनम् । दिष्ट्या त्वम् असि मे धात्रा भीग्तेनेवोपपादितः ॥ Ragh_15.18 ॥ इति संतर्ज्य शत्रुघ्नं राक्षसस् तज्जिघांसया । प्रांशुम् उत्पाटयाम् आस मुस्तास्तम्बम् इव द्रुमम् ॥ Ragh_15.19 ॥ सौमित्रेर् निशितैर् बाणैर् अन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः ॥ Ragh_15.20 ॥ विनाशात् तस्य वृक्षस्य रक्षस् तस्मै महोपलम् । प्रजिघाय कृतान्तस्य मुष्टिं पृथग् इव स्थितम् ॥ Ragh_15.21 ॥ ऐन्द्रम् अस्त्रम् उपादाय शत्रुघ्नेन स tìita÷ / सिकताभ्यो ऽपि हि परां प्रपेदे परमाणुताम् ॥ Ragh_15.22 ॥ दक्षिणं दोषम् उद्यम्य राक्षसस् तम् उपाद्रवत् । एकताल इवोपातपवनप्रेरितो गिरिः ॥ Ragh_15.23 ॥ कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् । आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ Ragh_15.24 ॥ वयसां पङ्क्तयः पेतुर् हतस्योपरि रक्षसः । तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥ Ragh_15.25 ॥ स हत्वा लवणं वीरस् तदा मेने महौजसः । भ्रातुः सोदर्यम् आत्मानम् इन्द्रजिद्वधशोभिनः ॥ Ragh_15.26 ॥ तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः । शुशुभे विक्रमोदग्रं vrŬayÃvanataæ शिरः ॥ Ragh_15.27 ॥ उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममो ऽर्थेषु मथुरां मधुराकृतिः ॥ Ragh_15.28 ॥ या सौराज्यप्रकाशाभिर् बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ Ragh_15.29 ॥ तत्र सौधगतः पश्यन् यमुनां चक्रवाकिनीम् । हेम भक्तिमतीं भूमेः प्रवेणीम् इव प्रिपिये ॥ Ragh_15.30 ॥ सखा दशरथस्याथ जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥ Ragh_15.31 ॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवाव् एव चकार किल नामतः ॥ Ragh_15.32 ॥ साङ्गं च वेदम् अध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयाम् आस कविप्रथमपद्धतिम् ॥ Ragh_15.33 ॥ रामस्य मधुरं वृत्तं गायन्तौ मातुर् अग्रतः । तद्वियोगव्यथां किंचिच् छिथिलीचक्रतुः सुतौ ॥ Ragh_15.34 ॥ इतरे ऽपि रघोर् वंश्यास् त्रयस् त्रेताग्नितेजसः । तद्योगात् पतिवत्नीषु पत्नीष्व् आसन् द्विसूनवः ॥ Ragh_15.35 ॥ शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर् निदधे पूर्वजोत्सुकः ॥ Ragh_15.36 ॥ भूयस् तपोव्ययो मा भूद् वाल्मीकेर् इति सो ऽत्यगात् । मैथिलीतनयोद्गीतनिष्पन्दमृगम् आश्रमम् ॥ Ragh_15.37 ॥ वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् । लवणस्य वधात् पौरैर् अतिगौरवम् ईक्षितः ॥ Ragh_15.38 ॥ स ददर्श सभामध्ये सभासद्भिर् उपस्थितम् । रामं सीतापरित्यागाद् असामण्यपतिं भुवः ॥ Ragh_15.39 ॥ तम् अभ्यनन्दत् प्रणतं लवणान्तकम् अग्रजः । कालनेमिवधात् प्रीतस् turëì इव शार्ङ्गिणम् ॥ Ragh_15.40 ॥ स पृष्टः सर्वतो वार्त्ताम् आख्याद् राज्ञे न संततिम् । प्रत्यर्पयिष्यतः काले कवेर् आद्यस्य शासनात् ॥ Ragh_15.41 ॥ अथ जानपदो विप्रः शिशुम् अप्राप्तयौवनम् । अवतार्य्' आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ Ragh_15.42 ॥ शोचनीयासि वसुधे या त्वं दशरथाच् च्युता । रामहस्तम् अनुप्राप्य कष्टात् कष्टतरं गता ॥ Ragh_15.43 ॥ श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः । न ह्य् अकालभवो मृत्युर् इक्ष्वाकुपदम् अस्पृशत् ॥ Ragh_15.44 ॥ स मुहूर्तं सहस्वेति द्विजम् आश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ Ragh_15.45 ॥ आत्तशस्त्रस् तद् अध्यास्य प्रतिस्थः स रघूद्वहः । उच्चचार पुरस् तस्य gƬharÆpà सरस्वती ॥ Ragh_15.46 ॥ राजन् प्रजासु ते कश्चिद् अपचारः प्रवर्तते । तम् अन्विष्य प्रशमयेर् भवितासि ततः कृती ॥ Ragh_15.47 ॥ इत्य् आप्तवचनाद् रामो विनेष्यन् वर्णविक्रियाम् । दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना ॥ Ragh_15.48 ॥ अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनम् । ददर्श कंचिद् ऐक्श्वाकस् तपस्यन्तम् अधोमुखम् ॥ Ragh_15.49 ॥ पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥ Ragh_15.50 ॥ तपस्य् अनधिकारित्वात् प्रजानां तम् अघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रम् आददे ॥ Ragh_15.51 ॥ स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कम् इव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालाद् अपाहरत् ॥ Ragh_15.52 ॥ कृतण्डः स्वयम् राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ Ragh_15.53 ॥ रघुनाथो ऽप्य् अगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ Ragh_15.54 ॥ कुम्भयोनिर् अलंकारं तस्मै दिव्यपरिग्रहम् । ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ Ragh_15.55 ॥ तं दधन् मैथिलीकण्ठनिर्व्यापारेण बाहुना । पश्चान् निववृते रामः प्राक् परासुर् द्विजात्मजः ॥ Ragh_15.56 ॥ तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः । स्तुत्या निवर्तयाम् आस त्रातुर् वैवस्वताद् अपि ॥ Ragh_15.57 ॥ तम् अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः । मेघाः सस्यम् इवाम्भोभिर् अभ्यवर्षन्न् उपायनैः ॥ Ragh_15.58 ॥ दिग्भ्यो निमन्त्रिताश् चैनम् अभिजग्मुर् महर्षयः । न भौमान्य् एव धिष्ण्यानि हित्वा ज्योतिर्मयान्य् अपि ॥ Ragh_15.59 ॥ उपशल्यनिविष्टैस् तैश् चतुर्द्वारमुखी बभौ । अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ Ragh_15.60 ॥ श्लाघ्यस् त्यागो ऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः । अनन्यहानेः तस्यासीत् सैव जाया हिरण्मयी ॥ Ragh_15.61 ॥ विधेर् अधिकसंभारस् ततः प्रववृते मखः । आसन् यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥ Ragh_15.62 ॥ अथ प्राचेतसोपज्ञं रामायणम् इतस् ततः । मैथिलेयौ कुशलवौ जगतुर् गुरुचोदितौ ॥ Ragh_15.63 ॥ वृत्तं रामस्य वाल्मीकेः कृतिस् तौ किंनरस्वनौ । किं तद् येन मनो हर्तुम् अलं स्यातां न शृण्वताम् ॥ Ragh_15.64 ॥ रूपे गीते च माधुर्यम् तयोस् तज्ज्ञैर् निवेदितम् । ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ Ragh_15.65 ॥ तद्गीतश्रवणैकाग्रा संसद् अश्रुमुखी बभौ । हिमनिस्यन्दिनी प्रातर् निवाग्तेव वनस्थली ॥ Ragh_15.66 ॥ वयोवेषविसंवादि रामस्य च तयोश् च सा । जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत ॥ Ragh_15.67 ॥ उभयोर् न तथा लोकः प्रावीण्येन विसिष्मिये । नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ Ragh_15.68 ॥ गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः । इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिम् अशंसताम् ॥ Ragh_15.69 ॥ अथ सावरजो रामः प्राचेतसम् उपेयिवान् । उरिक्र्त्यात्मनो देहं राज्यम् अस्मै न्यवेदयत् ॥ Ragh_15.70 ॥ स ताव् आख्याय रामाय मैथिलेयौ तद् आत्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥ Ragh_15.71 ॥ तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद् रक्षसस् तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ Ragh_15.72 ॥ ताः स्वचारित्रम् उद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीम् एनां प्रतिपत्स्ये तदाज्ञया ॥ Ragh_15.73 ॥ इति प्रतिश्रुते राज्ञा जानकीम् आस्रमान् मुनिः । शिष्यैर् आनाययाम् आस स्वसिद्धिं नियमैर् इव ॥ Ragh_15.74 ॥ अन्येद्युर् अथ काकुत्स्थः संनिपात्य पुरौकसः । कविम् आह्वाययाम् आस प्रस्तुतप्रतिपत्तये ॥ Ragh_15.75 ॥ स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया । ऋचेवोदर्चिषं सूर्यं रामं मुनिर् उपस्थितः ॥ Ragh_15.76 ॥ këÃyaparivÅtena स्वपदार्पितचक्षुषा । कविम् आह्वाययाम् आस शान्तेन वपुषैव सा ॥ Ragh_15.77 ॥ जनास् तदालोकपथात् प्रतिसंहृतचक्षुषः । तस्थुस् ते ऽवाङ्मुखाः सर्वे फलिता इव सालयः ॥ Ragh_15.78 ॥ तां दृष्टिविषये भर्तुर् मुनिर् आस्थितविष्टरः । कुरु निःसंशयं वत्से स्ववृत्ते लोकम् इत्य् अशात् ॥ Ragh_15.79 ॥ अथ वाल्मीक्शिष्येण पुण्यम् आवर्जितं पयः । आचम्योदीरयाम् आस सीता सत्यां सरस्वतीम् ॥ Ragh_15.80 ॥ वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि माम् अन्तर्धातुम् अर्हसि ॥ Ragh_15.81 ॥ एवम् उक्ते तया साध्व्या रन्ध्रात् सद्योभवाद् भुवः । शातह्रदम् इव ज्योतिः प्रभामण्डलम् उद्ययौ ॥ Ragh_15.82 ॥ तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात् प्रादुरासीद् वसुंधरा ॥ Ragh_15.83 ॥ सा सीताम् अङ्कम् आरोप्य भर्तरि प्रहितेक्षणाम् । मा मेति व्याहरत्य् एव तस्मिन् पातालम् अभ्यगात् ॥ Ragh_15.84 ॥ धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः । गुरुर् विधिबलापेक्षी शमयां आस धन्विनः ॥ Ragh_15.85 ॥ ऋषीन् विसृज्य यज्ञान्ते सुहृदश् च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ Ragh_15.86 ॥ युधाजितस् तु संदेशात् स देश सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय धृतप्रजः ॥ Ragh_15.87 ॥ भरतस् तत्र गन्धर्वान् युधि निजित्य केवलम् । आतोद्यं ग्राहयाम् आस समत्याजयद् आयुधम् ॥ Ragh_15.88 ॥ स तक्षपुष्कलौ पुत्रौ राजधान्योस् तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकम् अगात् पुनः ॥ Ragh_15.89 ॥ अङ्गदं चन्द्रकेतुं च लक्ष्मणो ऽप्य् आत्मसंभवौ । शासनाद् रघुनाथस्य चक्रे कारापथेशावरौ ॥ Ragh_15.90 ॥ इत्य् आरोपितपुत्रास् ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान् विदधुः क्रमात् ॥ Ragh_15.91 ॥ उपेत्य मुनिवेषो ऽथ कालः प्रोवाच राघवम् । रहःसंवादिनौ पास्येद् आवां यस् तं त्यजेर् इति ॥ Ragh_15.92 ॥ तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवम् अध्यास्व शासनात् परमेष्ठिनः ॥ Ragh_15.93 ॥ विद्वान् अपि तयोर् द्वाःस्तहः समयं लक्ष्मणो ऽभिनत् । भीतो दुर्वाससः शापाद् रामसंदर्शनार्थिनः ॥ Ragh_15.94 ॥ स गत्वा सरयूतीरं देहत्यागेन योगवित् । चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ Ragh_15.95 ॥ तस्मिन्न् आत्मचतुर्भागे प्राङ् नाकम् अधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस् त्रिपाद् इव ॥ Ragh_15.96 ॥ स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशम् । शरावत्यां सतां सूक्तैर् जनिताश्रुलवं लवम् ॥ Ragh_15.97 ॥ उदक् प्रतस्थे स्थिरधीः सानुजो ऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद् गृहवर्जम् अयोध्यया ॥ Ragh_15.98 ॥ जगृहुस् तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैर् अभिवृष्टं प्रजाश्रुभिः ॥ Ragh_15.99 ॥ उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःष्रेणिः सरयूर् अनुयायिनाम् ॥ Ragh_15.100 // यद् गोप्रतरकल्पो ऽभुत् संमर्दस् तत्र मज्जताम् । अतस् तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ Ragh_15.101 // स विभुर् विबुधांशेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ॥ Ragh_15.102 // निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुम् अविशत् सर्वलोकप्रतिष्ठाम् । लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयम् इव गिरौ दक्षिणे चोत्तरे च ॥ Ragh_15.103 // _______________________________________________________________________________ अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश् च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रम् एषां हि कुलानुसारि ॥ Ragh_16.1 ॥ ते सेतुवार्त्तागजबन्धमुख्यैर् अभ्युच्छ्रिताः कर्मभिर् अप्य् अवन्ध्यैः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ Ragh_16.2 ॥ चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेर् अनुपारतानाम् । सुरद्विपानाम् इव सामयोनिर् भिन्नो ऽष्ठदा विप्रससार वंशः ॥ Ragh_16.3 ॥ अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । कुशः प्रवासस्थकलत्रवेषाम् अदृष्टपूर्वां वनिताम् अपश्यत् ॥ Ragh_16.4 ॥ सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात् पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्वं tasyäjaliæ बन्धुमतो बबन्ध ॥ Ragh_16.5 ॥ अथानुपोढार्गलम् अप्य् अगारं छायाम् इवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस् तनूजः प्रोवाच पूर्वार्धविषृटतल्पः ॥ Ragh_16.6 ॥ लभ्दान्तरा सावरणे ऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारम् अनिर्वृतानां मृणालिनी हैमम् इवोपरागम् ॥ Ragh_16.7 ॥ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ Ragh_16.8 ॥ तम् अब्रवीत् सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्न् अधिदेवतां माम् ॥ Ragh_16.9 ॥ वसौकसाराम् अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणाम् अवस्थाम् ॥ Ragh_16.10 ॥ विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे । विडम्बयत्य् अस्तनिमग्नसूर्यं दिनान्तम् उग्रानिलभिन्नमेघम् ॥ Ragh_16.11 ॥ निशासु भास्वत्कलनूपुराणां यः संचरो ऽभूद् अभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ Ragh_16.12 ॥ आस्फालितं यत् प्रमदाकराग्रैर् मृदङ्गधीरध्वनिम् अन्वगच्छत् । वन्यैर् इदानीं महिषैस् तद् अम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ Ragh_16.13 ॥ चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर् दत्तमृणालभङ्गाः । नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ Ragh_16.16 ॥ स्तम्भेषु योषित्प्रतियातनानाम् उत्क्रान्तवर्णक्रमधूसराणाम् । स्तनोत्तरीयाणि भवन्ति सङ्गान् निर्मोकपट्टाः फणिभिर् विमुक्ताः ॥ Ragh_16.17 ॥ कालान्तरश्यामसुधेषु नक्तम् इतस् ततो rƬhat­ïÃÇkure«u / त एव मुक्तागुणशुद्धयो ऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः ॥ Ragh_16.18 ॥ आवर्ज्य शाखाः सदयं च यासां पुष्पाण्य् उपात्तानि विलासिनीभिः । वन्यैः पुलिन्दैर् इव वानरैस् ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ Ragh_16.19 ॥ रात्राव् अनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि । तिरस्क्रियन्ते कृमितन्तुजालैर् विच्छिन्नधूमप्रसरा गवाक्षाः ॥ Ragh_16.20 ॥ बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अनापनुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ Ragh_16.21 ॥ तद् अर्हसीमां वसतिं विसृज्य माम् अभ्युपैतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां यथा गुरुस् ते परमात्ममूर्तिम् ॥ Ragh_16.22 ॥ तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत् प्राग्रहरो रघूणाम् । पूर् अप्य् अभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ Ragh_16.23 ॥ तद् अद्भुतं संसदि रार्त्रिवृत्तं प्रातर् द्विजेभ्यो नृपतिः शशंस । श्रुत्वा त एनं कुलराजधान्या साक्षात् पतित्वे वृतम् अभयनन्दन् ॥ Ragh_16.24 ॥ कुशावतीं श्रोत्रियसात् स कृत्वा यात्रानुकूले ऽहनि सावरोधः । अनुद्रुतो वायुर् इवाभ्रवृन्दैः सैन्यैर् अयोध्याभिमुखः प्रतस्थे ॥ Ragh_16.25 ॥ सा केतुमालोपवना बृहद्भिर् विहारशैलानुगतेव नागैः । सेना रथोदारगृहा प्रयाणे तस्याभवज् जङ्गमराजधानी ॥ Ragh_16.26 ॥ तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् । बभौ बलौघः शशिनोदितेन वेलाम् उदन्वान् इव नीयमानः ॥ Ragh_16.27 ॥ तस्य प्रयातस्य वरूथिनीनां pŬÃm अपर्याप्तवतीव सोढुम् । वसुंधरा विष्णुपदं द्वितीयम् अध्यारुरोहेव रजश्छलेन ॥ Ragh_16.28 ॥ उद्यच्छमाना गमनाय पश्चात् पुरो निवेशे पथि च व्रजन्ती । सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ Ragh_16.29 ॥ तस्य द्विपानां मदवारिसेकात् खुराभिघाताच् च तुरंगमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पङ्को ऽपि रेणुत्वम् इयाय नेतुः ॥ Ragh_16.30 ॥ मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ Ragh_16.31 ॥ स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद् विन्ध्यम् उपायनानि पश्यन् पुलिन्दैर् उपपादितानि ॥ Ragh_16.32 ॥ तीर्थे तदीये गजसेतुबन्धात् प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् । अयत्नवालग्व्यजनीबभूवुर् हंसा नभोलङ्घनलोलक्पक्षाः ॥ Ragh_16.33 ॥ स पूर्वजानां कपिलेन रोषाद् भस्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तम् अम्भस् त्रैस्रोतसं नौलुलितं ववन्दे ॥ Ragh_16.34 ॥ इत्य् अध्वनः कैश्चिद् अहोभिर् अन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान् वितताध्वराणां यूपान् अपश्यच् छतशो रघूणाम् ॥ Ragh_16.35 ॥ आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान् सरयूतरङ्गान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ Ragh_16.36 ॥ अथोपशल्ये रिपुमग्नशल्यस् तस्याः पुरः पौर्सखः स राजा । कुलध्वजस् तानि चलध्वजानि निवेशयाम् आस बली बलानि ॥ Ragh_16.37 ॥ तां शिल्पिसंघाः प्रभुणा नियुक्तास् तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुर् अपां विसर्गान् मेघा निदाघग्लपिताम् इवोर्वीम् ॥ Ragh_16.38 ॥ ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर् वास्तुविधानविद्भिर् निर्वर्तयाम् आस रघुपवीरः ॥ Ragh_16.39 ॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हम् अन्यैर् अनुजीविलोकं संभावयाम् आस गृहइस् तदीयैः ॥ Ragh_16.40 ॥ सा मन्दुरासंश्रयिभिस् तुरंगैः शालाविधिस्तम्भगतैश् च नागैः । पूर् आबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ Ragh_16.41 ॥ वसन् स तस्यां वसतौ रघूणां पुराणशोभाम् अधिरोपितायाम् । न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्य् अलकेश्वराय ॥ Ragh_16.42 ॥ अथास्य रत्नग्रथितोत्तरीयम् एकान्तपाण्डुस्तनलम्बिहारम् । निःश्वासहार्यांशुकम् आजगाम घर्मः प्रिया वेषम् इवोपदेष्टुम् ॥ Ragh_16.43 ॥ अगस्त्यचिह्नाद् अयनात् समीपं दिग् उत्तरा भास्वति संनिवृत्ते । आनन्दशीतम् इव bhëpav­«Âiæ हिमस्रुतिं हैमवतीं ससर्ज ॥ Ragh_16.44 ॥ प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इवास्ताम् ॥ Ragh_16.45 ॥ दिने दिने शैवलवन्त्य् अधस्तात् सोपानपर्वाणि विमुञ्चद् अम्भः । उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ Ragh_16.46 ॥ वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड् मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्याम् इवैषां भ्रमरश् चकार ॥ Ragh_16.47 ॥ स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले । च्युतं न कर्णाद् अपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ Ragh_16.48 ॥ यन्त्रप्रवाहैः शिशिरैः परीतान् रसेन धौतान् मलयोद्भवस्य । शिलाविशेषान् अधिशय्य निन्युर् धारागृहेष्व् आतपम् ऋद्धिमन्तः ॥ Ragh_16.49 ॥ स्नानार्द्रमुक्तेष्व् अनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलम् अङ्गनानाम् ॥ Ragh_16.50 ॥ आपिञ्जरा बद्धरजःकणत्वान् मञ्जर्य् उदाराशुशुभे ऽर्जुनस्य । दग्ध्वापि देहं गिरिशेन रोषात् खण्डीकृता ज्येव मनोभ्वस्य ॥ Ragh_16.51 ॥ मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च । संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ Ragh_16.52 ॥ जनस्य तस्मिन् समये vigìhe बभूवतुर् द्वौ सविशेषकान्तौ । तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च ॥ Ragh_16.53 ॥ अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुम् इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ Ragh_16.54 ॥ स तीरभूमौ विहितोपकार्याम् आनायिभिस् ताम् अपकृष्टनक्राम् । विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ Ragh_16.55 ॥ सा तीरसोपानपथावताराद् अन्योन्यकेयूरविघट्टिनीभिः । सनूपुरक्षोभपदाभिर् आसीद् उद्विग्नहंसा सरिद् अङ्गनाभिः ॥ Ragh_16.56 ॥ परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीम् उपात्तवालव्यजनां babhëe ॥ Ragh_16.57 // पश्यावरोधैः शतशो मदीयैर् विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवैष वर्णं पुष्यत्य् अनेकं सरयूप्रवाहः ॥ Ragh_16.58 ॥ विलुप्तम् अन्तःपुरसुन्दरीणां यद् अञ्जनं नौलुलिताभिर् अद्भिः । तद् बध्नतीभिर् मदरागशोभां विलोचनेषु प्रतिमुक्तम् आसाम् ॥ Ragh_16.59 ॥ एता गुरुश्रोणिपयोधरत्वाद् आत्मानम् उद्वोहुढुम् अशक्नुवन्त्यः । gìhÃÇgadair बाहुभिर् अस्पु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ॥ Ragh_16.60 ॥ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश् छलयन्ति मीनान् ॥ Ragh_16.61 ॥ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरो ऽपि हारः ॥ Ragh_16.62 ॥ आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानाम् । जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनाम् ॥ Ragh_16.63 ॥ तीरस्थलीबर्हिभिर् उत्कलापैः प्रस्निग्धकेकैर् अभिनन्द्यमानम् । श्रोत्रेषु संमूर्छति रक्तम् आसां गीतानुगं वारिमृदङ्गवाद्यम् ॥ Ragh_16.64 ॥ संदष्टवस्त्रेष्व् अबलानितम्बेष्व् इन्दुप्रकाशान्तरितोडुकल्पाः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ Ragh_16.65 ॥ एताः karotpŬitavÃridhÃrà दर्पात् सखीभिर् वदनेषु सिक्ताः । वक्रेतराग्रैर् अलकैस् तरुण्यश् चूर्णारुणान् वारिलवान् वमन्ति ॥ Ragh_16.66 ॥ उद्बद्धकेशश् च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः । मनोज्ञ एव प्रमदामुखानाम् अम्भोविहाराकुलितो ऽपि वेषः ॥ Ragh_16.67 ॥ स नौविमानाद् अवतीर्य रेमे विलोलहारः सह ताभिर् अप्सु । स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर् वन्य इव द्विपेन्द्रः ॥ Ragh_16.68 ॥ ततो नृपेनानुगताः स्त्रियस् ता भ्राजिष्णुना सातिशयं विरेजुः । प्राग् एव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किम् उतोन्मयूखम् ॥ Ragh_16.69 ॥ वर्णोदकैः käcanaÓ­Çgamuktais तम् आयताक्ष्यः प्रणयाद् असिञ्चन् । तथागतः सो ऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः ॥ Ragh_16.70 ॥ तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां ताम् । आकाशगङ्गारतिर् अप्सरोभिर् वृतो मरुत्वान् अनुयातलीलः ॥ Ragh_16.71 ॥ यत् कुम्भयोनेर् अदिगम्य रामः कुशाय राज्येन समं दिदेश । तद् अस्य जैत्राभरणं विहर्तुर् अज्ञातपातं सलिले ममज्ज ॥ Ragh_16.72 ॥ स्नात्वा यथाकामम् असौ सदारस् तीरोपकार्यां गतमात्र एव । दिव्येन शून्यं वलयेन बाहुम् उपोढनेपथ्यविधिर् ददर्श ॥ Ragh_16.73 ॥ जयश्रियः संवननं यतस् तद् आमुक्तपूर्वं गुरुणा च यस्मात् । सेहे ऽस्य न भ्रंशम् अतो न लोभात् स तुल्यपुष्पाभरणो हि धीरः ॥ Ragh_16.74 ॥ ततः समाज्ञापयद् आशु सर्वान् आनायिनस् तद्विचये नदीष्णान् । वन्ध्यश्रमास् ते सरयूं विगाह्य तम् ऊचुर् आम्लानमुखप्रसादाः ॥ Ragh_16.75 ॥ कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्य् आभरणोत्तमं ते । नागेन लौल्यात् कुमुदेन नूनम् उपात्तम् अन्तर्ह्रदवासिना तत् ॥ Ragh_16.76 ॥ ततः स कृत्वा धनुर् आततज्यं धनुर्धरः कोपविलोहिताक्षः । गारुत्मतं तीरगतस् तरस्वी भुजंगनाशाय समाददे ऽस्त्रम् ॥ Ragh_16.77 ॥ तस्मिन् ह्रदः संहितमात्र एव क्षोभात् समाविद्धतरङ्गहस्तः । रोधांस्य् अभिघ्नन्न् अवपातमग्नः करीव वन्यः परुषं ररास ॥ Ragh_16.78 ॥ तस्मात् समुद्राद् इव मथ्यमानाद् उद्वृत्तनक्रात् सहसोन्ममज्ज । लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ Ragh_16.79 ॥ विभूषणप्रत्युपहारहस्तम् उपस्थितं वीक्ष्य विशांपतिस् तम् । सौपर्णम् अस्त्रं प्रतिसंजहार प्रहेष्व् अनिर्बन्धरुषो हि सन्तः ॥ Ragh_16.80 ॥ त्रैलोक्यनाथप्रभवं प्रभावात् कुशं द्विषाम् अङ्कुशम् अस्त्रविद्वान् । मानोनन्तेनाप्य् अभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो babhëe ॥ Ragh_16.81 // अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्याम् अपरां तनुं त्वाम् । सो ऽहं कथं नाम तवाचरेयम् आराधनीयस्य धृतेर् विभातम् ॥ Ragh_16.82 ॥ कराभिघातोत्थितकन्दुकेयम् आलोक्य बालातिकुतूहलेन । जवात् पतज् ज्योतिर् इवान्तरिक्षाद् आदत्त जत्राभरणं त्वदीयम् ॥ Ragh_16.83 ॥ तद् एतद् आजानुविलम्बिना ते ज्याघातरेखाकिण lächanena । भुजेन रक्षापरिघेण भूमेर् उपैतु योगं पुनर् अंसलेन ॥ Ragh_16.84 ॥ इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस् ते ॥ Ragh_16.85 ॥ इत्य् ऊचिवान् उपहृताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्य् anubhëitÃram । संयोजयां विधिवद् आस समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥ Ragh_16.86 ॥ तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस् तूर्यध्वनिर् उदचरद् व्यश्नुवानो दिगन्तान् गन्धोदग्रं तदनौ ववृषुः पुष्पम् आश्चर्यमेघाः ॥ Ragh_16.87 ॥ इत्थं नागस् त्रिभुवनगुरोर् औरसं मैथिलेयं लब्ध्वा बन्धुं तम् अपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोर् अत्यजद् वैनतेयाच् छान्तव्यालाम् अवनिम् अपरः पौरकान्तः शशास ॥ Ragh_16.88 ॥ _______________________________________________________________________________ ऐथिं नाम काकुत्स्थात् पुत्रं आपकुमुद्वती । पश्चिमाद् यामिनीयामात् प्रसादम् इव चेतना ॥ Ragh_17.1 ॥ स पितुः पितृमान् वंशं पुत्रं आपकुमुद्वती । अपुनात् सवितेवोभौ मार्गाव् उत्तरदक्षिणौ ॥ Ragh_17.2 ॥ तम् आदौ कुलविद्यानाम् अर्थम् अर्थविदां वरः । पश्चात् पार्थिवकन्यानां पाणिम् अग्राहयत् पिता ॥ Ragh_17.3 ॥ जात्यस् तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यतैकम् आत्मानम् अनेकं वशिना वशी ॥ Ragh_17.4 ॥ स कुलोचितम् इन्द्रस्य साहायकम् उपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन सो ऽवधि ॥ Ragh_17.5 ॥ तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात् कुमुदानन्दं शशाङ्कम् इव कौमुदी ॥ Ragh_17.6 ॥ तयोर् दिवस्पतेर् आसीद् एकः सिंहासनार्धबाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥ Ragh_17.7 ॥ तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः । स्मरन्तः पश्चिमाम् आज्ञां भर्तुः संग्रामयायिनः ॥ Ragh_17.8 ॥ ते तस्य कल्पयाम् आसुर् अभिषेकाय शिल्पिभिः । विमानं नवम् उद्वेदि चतुःस्तम्भप्रतिष्टम् ॥ Ragh_17.9 ॥ तत्रैनं हेमकुम्भेषु संभृतैस् तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥ Ragh_17.10 ॥ नदध्बिः स्निग्धगम्भीरं तूर्यैर् आहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥ Ragh_17.11 ॥ दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान् स भेजे नीराजनाविधीन् ॥ Ragh_17.12 ॥ पुरोहितपुरोगास् तं जिष्णुं जैत्रैर् अथर्वभिः । उपचक्रमिरे पूर्वम् अभिषेक्तुं द्विजातयः ॥ Ragh_17.13 ॥ तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । सशब्दम् अभिषेकश्रीर् गङ्गेव त्रिपुरद्विषः ॥ Ragh_17.14 ॥ स्तूयमानः क्षणे तस्मिन्न् अलक्ष्यत स बन्दिभिः । प्रवृद्ध इव प्रजन्यः चातकैर् अभिनन्दितः ॥ Ragh_17.15 ॥ तस्य सन् मन्त्रपूताभिः स्नानम् अद्भिः प्रतीच्छतः । ववृधे वैद्युतस्याग्नेर् वृष्टिसेकाद् इव द्युतिः ॥ Ragh_17.16 ॥ स तावद् अभिषेकान्ते स्नातकेभ्यो ददौ वसु । यावत् तेषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥ Ragh_17.17 ॥ ते प्रीतमनसस् तस्मै याम् आशिषम् उदीरयन् । सा तस्य कर्मनिर्वृत्तैर् दूरं पश्चात्कृता फलैः ॥ Ragh_17.18 ॥ बन्धच्छेदं स बद्धानां वधार्हाणाम् अवध्यताम् । धुर्याणां च धुरो मोक्षम् अदोहं चादिषद् गवाम् ॥ Ragh_17.19 ॥ krŬÃpatatriïo ऽप्य् अस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास् तदादेशाद् यथेष्टगतयो ऽभवन् ॥ Ragh_17.20 ॥ ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि । सोत्तरच्छदम् अध्यास्त नेपथ्यग्रहणाय सः ॥ Ragh_17.21 ॥ तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । आकल्पसाधनैस् तैस् तैर् उपसेदुः प्रसाधकाः ॥ Ragh_17.22 ॥ ते' स्य मुक्तागुणोन्नद्धं मौलिम् अन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥ Ragh_17.23 ॥ चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश् चक्रुः पत्त्रं विन्यस्तरोचनम् ॥ Ragh_17.24 ॥ आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीद् अतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ Ragh_17.25 ॥ नेपथ्यदर्शिनश् छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मेरौ कल्पतरोर् इव ॥ Ragh_17.26 ॥ स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः । ययाव् उदीरितालोकः सुधर्मानवमां सभाम् ॥ Ragh_17.27 ॥ वितानसहितं तत्र भेजे पैतृकम् आसनम् । cƬÃmaïibhir उद्घृष्टपादपीठं महीक्षिताम् ॥ Ragh_17.28 ॥ शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥ Ragh_17.29 ॥ बभौ भूयः कुमारत्वाद् आधिराज्यम् अवाप्य सः । रेखा भावाद् upÃrƬha÷ सामग्र्यम् इव चन्द्रमाः ॥ Ragh_17.30 ॥ प्रसन्नमुखरागं तं smitapÆrvÃbhibhëiïam / मूर्तिमन्तम् अमन्यन्त विश्वासम् अनुजीविनः ॥ Ragh_17.31 ॥ स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश् चकार द्यां नागेनैरावतौजसा ॥ Ragh_17.32 ॥ तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा । पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥ Ragh_17.33 ॥ धूमाद् अग्नेः शिखाः पश्चाद् उदयाद् अंशवो रवेः । सो ऽतीत्य तेजसां वृत्तिं समम् एवोत्थितो गुणैः ॥ Ragh_17.34 ॥ तं प्रीतिविशदैर् नेत्रैर् अन्वयुः पौरयोषितः । शरत्प्रसन्नैर् ज्योतिर्भिर् विभावर्य इव ध्रुवम् ॥ Ragh_17.35 ॥ अयोध्यादेवताश् चैनं प्रशस्तायतनार्चिताः । अनुदध्युर् अनुध्येयं सांनिध्यैः प्रतिमागतैः ॥ Ragh_17.36 ॥ यावन् नाश्यायते वेदिर् अभिषेकजलाप्लुता । तावद् एवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥ Ragh_17.37 ॥ वसिष्ठस्य गुरोर् मन्त्राः सायकास् तस्य धन्विनः । किं तत् साध्यं यद् उभये साधयेयुर् न संगताः ॥ Ragh_17.38 ॥ स धर्मस्थसखः शश्वद् अर्थिप्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान् व्यवहारान् अतन्द्रितः ॥ Ragh_17.39 ॥ ततः परम् अभिव्यक्तासौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर् भृत्यान् विज्ञापनाफलैः ॥ Ragh_17.40 ॥ प्रजास् तद्गुरुणा नद्यो नभसेव विवर्धिताः । तस्मिंस् तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥ Ragh_17.41 ॥ यद् उवाच न तन् मिथ्या यद् ददौ न जहार तत् । सो ऽभूद् भग्नव्रतः शत्रून् उद्धृत्य प्रतिरोपयन् ॥ Ragh_17.42 ॥ वयोरूपविभूतीनाम् एकैकं मदकारणम् । तानि तस्मिन् समस्तानि न तस्योत्सिषिचे मनः ॥ Ragh_17.43 ॥ इत्थं जनितरागासु प्रकृतिष्व् अनुवासरम् । अक्षोभ्यः स नवो ऽप्य् आसीद् दृढमूल इव द्रुमः ॥ Ragh_17.44 ॥ अनित्याः शत्रवो बाह्या विप्रकृष्टाश् च ते यतः । अतः सो ऽभ्यन्तरान् नित्यान् ष पूर्वम् अजयद् रिपून् ॥ Ragh_17.45 ॥ प्रसादाभिमुखे तस्मिंश् चपलापि स्वभावतः । निकषे हेमरेखेव श्रीर् आसीद् अनपायिनी ॥ Ragh_17.46 ॥ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्याम् उभाभ्याम् अन्वियेष सः ॥ Ragh_17.47 ॥ न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टम् अभवत् किंचिद् व्यभ्रस्येव विवस्वतः ॥ Ragh_17.48 ॥ रात्रिंदिवविभागेषु यद् आदिष्टं महीक्षिताम् । तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ Ragh_17.49 ॥ मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानो ऽपि गुप्तद्वारो न सूच्यते ॥ Ragh_17.50 ॥ परेषु स्वेषु च क्षिप्तैर् अविज्ञातपरस्परैः । सो ऽपसर्पैर् जजागार यथाकालं स्वपन्न् अपि ॥ Ragh_17.51 ॥ दुर्गाणि दुर्ग्र्हाण्य् आसंस् तस्य रोद्धुर् अपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥ Ragh_17.52 ॥ बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । गर्भशालिसधर्माणस् तस्य gƬhaæ विपेचिरे ॥ Ragh_17.53 ॥ अपथेन प्रववृते न जातूपचितो ऽपि सः । वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ Ragh_17.54 ॥ कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन् नैवोदपादयत् ॥ Ragh_17.55 ॥ शकेष्व् एवाभवद् यात्रा तस्य शक्तिमतः सतः । समीरणसहायो ऽपि नाम्भःप्रार्थी दवानलः ॥ Ragh_17.56 ॥ न धर्मम् अर्थकामाभ्यां बबाधे न च तेन तौ । नार्थं कामेन कामं वा सो ऽर्थेन सदृशस् त्रिषु ॥ Ragh_17.57 ॥ हीनान्य् अनुपकर्त्ःणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्ह्तापितान्य् अतः ॥ Ragh_17.58 ॥ परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययाव् एभिर् बलिष्ठश् चेत् परस्माद् आस्त सो ऽन्यथा ॥ Ragh_17.59 ॥ कोशेनाश्रयणीयत्वम् इति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश् चातकैर् अभिनन्द्यते ॥ Ragh_17.60 ॥ परकर्मापहः सो ऽभूद् उद्यतः स्वेषु कर्मसु । आवृणोद् आत्मनो रन्ध्रं रन्ध्रेषु प्रहरन् रिपून् ॥ Ragh_17.61 ॥ पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । तस्य दण्डवतो दण्डः स्वदेहान् न व्यशिष्यत ॥ Ragh_17.62 ॥ सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात् तद् अयस्कान्त इवायसम् ॥ Ragh_17.63 ॥ वापीष्व् इव स्रवन्तीषु वनेषूपवनेष्व् इव । सार्थाः स्वैरं स्वकीयेषु चेरुर् वेश्मस्व् इवाद्रिषु ॥ Ragh_17.64 ॥ तपो रक्षन् स विघ्नेभ्यस् तस्करेभ्यश् च संपदः । यथास्वम् आश्रमैश् चक्रे वर्णैर् अपि षड्संशभाक् ॥ Ragh_17.65 ॥ खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर् गजान् । दिदेश वेतनं तस्मै रक्षासदृशम् एव भूः ॥ Ragh_17.66 ॥ स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ Ragh_17.67 ॥ इति क्रमात् प्रयुञ्जानो राज नीतिं चतुर्विधाम् । आ तीर्थाद् अप्रतीघातं स तस्याः फलम् आनशे ॥ Ragh_17.68 ॥ कूटयुद्धविधिज्ञे ऽपि तस्मिन् सन्मार्गयोधिनि । भेजे ऽभिसारिकावृत्तिं जयश्रीर् वीरगामिनी ॥ Ragh_17.69 ॥ प्रायः प्रतापभग्नत्वाद् अरीणां तस्य दुर्लभः । रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः ॥ Ragh_17.70 ॥ प्रवृद्धौ हीयते चन्द्रः समुद्रो ऽपि तथाविधः । स तु तसमवृद्धिश् च न चाभूत् ताव् इव क्षयी ॥ Ragh_17.71 ॥ सन्तस् तस्याभिगमनाद् अत्यर्थं महतः कृषाः । उदधेर् इव जीमूताः प्रापुर् दातृत्वम् अर्थिनः ॥ Ragh_17.72 ॥ स्तूयमानः स जिह्राय स्तुत्यम् एव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः ॥ Ragh_17.73 ॥ दुरितं दर्शनेन घ्नंस् तत्त्वार्थेन नुदंस् तमः । प्रजाः स्वतन्त्रयां चक्रे शश्वत् सूर्य इवोदितः ॥ Ragh_17.74 ॥ इन्दोर् अगतयः पद्मे सूर्यस्य कुमुदे ऽंशवः । गुणास् तस्य विपक्षे ऽपि गुणिनो लेभिरे ऽन्तरम् ॥ Ragh_17.75 ॥ पराभिसंधानपरं यद्य् अप्य् अस्य विचेष्टितम् । जिगीषोर् अश्वमेधाय धर्म्यम् एव बभूव तत् ॥ Ragh_17.76 ॥ एवम् उद्यन् प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना । वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥ Ragh_17.77 ॥ पञ्चमं लोकपालानां तम् ऊचुः साम्ययोगतः । भूतानां महताम् षष्ठम् अष्टमं कुलभूभृताम् ॥ Ragh_17.78 ॥ दूरापवर्जितच्छत्त्रैस् तस्याज्ञां शासनार्पिताम् । दधुः शिरोभिर् भूपाला देवः पौरंदरीम् इव ॥ Ragh_17.79 ॥ ऋत्विजः स तथानर्च दक्षिणाभिर् महाक्रतौ । यथा साधारणीभूतं नामास्य धनदस्य च ॥ Ragh_17.80 ॥ इन्द्राद् वृष्टिर् नियमितगदोद्रेकवृत्तिर् यमो ऽभूद् यादोनाथः शिवजलपथः कर्मणे नौचराणाम् । पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस् तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः ॥ Ragh_17.81 ॥ _______________________________________________________________________________ स नैषधस्यार्थपतेः सुतायाम् उत्पादयाम् आस निषिद्धशत्रुः । अनूनसारं निषधान् नगेन्द्रात् पुत्रं यम् आहुर् निषधाख्यम् एव ॥ Ragh_18.1 ॥ तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । सुवृष्तियोगाद् इव जीवलोकः सस्येन संपत्तिफलात्मकेन ॥ Ragh_18.2 ॥ शब्दादि निर्विश्य सुखं चिराय तस्मिन् प्रतिष्ठापितराजशब्दः । कौमुद्वतेयः कुमुदावदातैर् द्याम् अर्जितां कर्मभिर् आरुरोह ॥ Ragh_18.3 ॥ पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । एकातपोअत्रां भुवम् एकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ Ragh_18.4 ॥ तस्यानलौजास् तनयस् तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्य् अमृद्नान् नलिनाभवक्त्रः ॥ Ragh_18.5 ॥ नभश्चरैर् गीतयश्यामतनुं तनूजम् नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासम् इव प्रजानाम् ॥ Ragh_18.6 ॥ तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस् तत् प्रभवे प्रभुत्वम् । मृगैर् अजर्यं जरस्पोदैष्टम् अदेहबन्धाय पुनर् बबन्ध ॥ Ragh_18.7 ॥ तेन द्विपानाम् इव पुण्डरीको राज्ञाम् अजय्यो ऽजनि पुण्डरीकः । शान्ते पितर्य् आहृतपुण्डरीका यं पुण्डरीकाक्षम् इवाश्रिता श्रीः ॥ Ragh_18.8 ॥ स क्षेमधन्वानम् अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश् चचार ॥ Ragh_18.9 ॥ अनीकिनीनां समरे ऽग्रयायी तस्यापि देवप्रतिमः सुतो ऽभूत् । व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवे ऽपि यस्य ॥ Ragh_18.10 ॥ पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस् तथैवाधिकवत्सलेन स तेन पित्रा पितृमान् बभूव ॥ Ragh_18.11 ॥ पूर्वस् तयोर् आत्मसमे चिरोढाम् आत्मोद्भवे वर्णचतुष्टयस्य । धुरं निधायैकनिधिर् गुणानाम् जगाम यज्वा यजमानलोकम् ॥ Ragh_18.12 ॥ वशी सुतस् तस्य वशंवदत्वात् स्वेषाम् इवासीद् द्विषताम् अपीष्टः । सकृद् (?) विविग्नान् अपि हि प्रयुक्तं माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥ Ragh_18.13 ॥ अहीनगुर् नाम स गां समग्राम् अहीनबाहुद्रविणः शशास । यो हीन संसर्गपराङ्मुखत्वाद् माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥ Ragh_18.14 ॥ गुरोः स चानन्तरम् अन्तर्ज्ञः पुंसां पुमान् आद्य इवावतीर्णः । उपक्रमैर् अस्खलितैश् चतुर्भिश् चतुर्दिगीशश् चतुरो बभूव ॥ Ragh_18.15 ॥ तस्मिन् प्रयाते परलोकयात्रां जेतर्य् अरीणां तनयं तदीयम् । उच्चैःशिरस्त्वाज् जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ Ragh_18.16 ॥ तस्याभवत् सूनुर् उदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षो ऽपि शिलीमुखैर् यः शालीनताम् अव्रजद् ŬyamÃna÷ ॥ Ragh_18.17 // तम् आत्मसंपन्नम् अनिन्दितात्मा कृत्वा युवानं युवराजम् एव । सुखानि सो ऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञाम् उपरुद्धवृत्तम् ॥ Ragh_18.18 ॥ तं रागबन्धिष्व् अवितृप्तम् एव भोगेषु सौभाग्यविशेषभोग्यम् । विलासिनीनाम् अरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥ Ragh_18.19 ॥ उन्नाभ इत्य् उदग्तस्नामधेयस् तस्यायथार्थोन्नतनाभ्हिरन्ध्रः । सुतो ऽभवत् पङ्कजनाभकल्पः कृत्स्नस्य नाभिर् नृपमण्डलस्य ॥ Ragh_18.20 ॥ ततः परं वज्रधरप्रभावस् तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः ॥ Ragh_18.21 ॥ तस्मिन् गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणम् अर्णवान्ता । उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैर् उदितैः खनिभ्यः ॥ Ragh_18.22 ॥ तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदम् अश्विरूपः । वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वम् आहुः ॥ Ragh_18.23 ॥ आराध्य विश्वेश्वरम् ईश्वरेण तेन क्षितेर् विश्वसहो ऽधिजज्ञे । पातुं सहो विश्वसखः समग्रां विश्वंभराम् आत्मजमूर्तिर् आत्मा ॥ Ragh_18.24 ॥ अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । द्विषाम् असह्यः सुतरां तरूणां हिरण्यरेता सानिलो ऽभूत् ॥ Ragh_18.25 ॥ पिता पित्ःणाम् अनृणस् तम् अन्ते वयस्य् अनन्तानि सुखानि लिप्सुः । राजानम् आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान् बभूव ॥ Ragh_18.26 ॥ कौसल्य इत्य् उत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य । तस्यौरसः सोमसुतः सुतो ऽभून् नेत्रोत्सवः सोम इव द्वितीयः ॥ Ragh_18.27 ॥ कौसल्य इत्य् उत्तरकोसलानां स ब्रह्मभूयं गतिम् आजगाम । ब्रह्मिष्ठम् आधाय निजे ऽधिकारे ब्रह्मिष्ठम् एव स्वतनुप्रसूतम् ॥ Ragh_18.28 ॥ यशोभिर् आब्रह्मसभं प्रकाशः सम्यग् महीं शासति शासनाङ्काम् । प्रजाश् चिरं सुप्रजसि प्रजेशे ननन्दुर् आनन्दजलाविलाक्ष्यः ॥ Ragh_18.29 ॥ पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः । तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयद् अग्रसंख्याम् ॥ Ragh_18.30 ॥ वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृषन् स्पर्शनिवृत्तलौल्यस् त्रिपुष्करेषु त्रिदशत्वम् आप ॥ Ragh_18.31 ॥ तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यम् असूत पत्नी । यस्मिन्न् अपुष्यन्न् उदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ Ragh_18.32 ॥ महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनये ऽर्पितात्मा । तस्मात् सयोगाद् अधिगम्य योगम् अजन्मने ऽकल्पत जन्मभीरुः ॥ Ragh_18.33 ॥ ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिर् उर्वीम् । यस्मिन्न् अभूज् ज्यायसि सत्यसंधे संधिर् ध्रुवः संनमताम् अरीणाम् ॥ Ragh_18.34 ॥ सुते शिशाव् एव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहाद् अवापद् विपदं नृसिंहः ॥ Ragh_18.35 ॥ स्वर्गामिनस् तस्य तम् ऐकमत्याद् अमात्यवर्गः कुलतन्तुम् एकम् । अनाथदीनाः प्रकृतीर् अवेक्ष्य साकेतनाथं विधिवच् चकार ॥ Ragh_18.36 ॥ ववेन्दुना तन् नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रम् आसीत् ॥ Ragh_18.37 ॥ लोकेन भावी पितुर् एव तुल्यः संभावितो मौलिपरिग्रहात् सः । दृष्टो हि वृण्वन् कलभप्रमाणो ऽप्य् आशाः पुरोवातम् अवाप्य मेघः ॥ Ragh_18.38 ॥ तं राजवीथ्याम् अधिहस्ति यान्तम् आधोरणालम्बितम् अग्र्यवेषम् । षड्वर्षदेशियम् अपि प्रभुत्वात् प्रैक्षन्त पौराः पितृगौरवेण ॥ Ragh_18.39 ॥ कामं न सो ऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनर् आवृतात्मा तद् व्याप चामीकरपिञ्जरेण ॥ Ragh_18.40 ॥ तस्माद् अधः किंचिद् इवावतीर्णाव् असंस्पृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर् ववन्दिरे मौलिभिर् अस्य पादौ ॥ Ragh_18.41 ॥ मणौ महानील इति प्रभावाद् अल्पप्रमाणे ऽपि यथा न मिथ्या । शब्दो महाराज इति प्रतीतस् तथैव तस्मिन् युयुजे ऽर्भके ऽपि ॥ Ragh_18.42 ॥ पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षत् । तस्याननाद् उच्चरितो विवादश् चक्स्हाल वेलास्व् अपि नार्णवानाम् ॥ Ragh_18.43 ॥ निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । तेनैव शून्यान्य् अरिसुन्दरीणां मुखानि स स्मेरमुखश् चकार ॥ Ragh_18.44 ॥ शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायाद् अपि श्रुतवृद्धयोगात् । नितान्तगुर्वीम् अपि चानुभावाद् धुरं धरित्र्या बिभरां बभूव ॥ Ragh_18.45 ॥ न्यस्ताक्षराम् अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् । सर्वाणि तावच् छ्रुतवृद्धयोगात् फलान्य् उपायुङ्क्त स दण्डनीतेः ॥ Ragh_18.46 ॥ उरस्य् अपर्याप्तभागा प्रौढीभविष्यन्तम् उदीक्षमाणा । संजातलज्जेव तम् आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः ॥ Ragh_18.47 ॥ अनश्नुवानेन युगोपमानम् abaddhamaurvÅkiïalächanena / अस्पृष्टखड्गत्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः ॥ Ragh_18.48 ॥ न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्व् अपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानम् आपुः ॥ Ragh_18.49 ॥ स पूर्वजन्मान्तरदृष्टपाराः स्मरन्न् इवाक्लेशकरो गुरूणाम् । तिस्रस् त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश् च पित्र्याः ॥ Ragh_18.50 ॥ व्यूह्य स्थितः किंचिद् इवोत्तरार्धम् unnaddhacƬo 'ञ्चितस्व्यजानुः । आकर्णम् आकृष्टसबानधन्वा व्यरोचत्' आस्ते स विनीयमानः ॥ Ragh_18.51 ॥ अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पम् रागबन्धप्रवालम् । अकृतकविधि सर्वाङ्गीणम् आकल्पजातं विलसितपदम् आद्यं यौवनं स प्रपेदे ॥ Ragh_18.52 ॥ प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । अधिविविदुर् अमात्यैर् आहृतास् तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ Ragh_18.53 ॥ _______________________________________________________________________________ अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम् । शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ Ragh_19.1 ॥ तत्र तीर्थसलिलेन दीर्घिकास् तल्पम् अन्तरितभूमिभिः कुशैः । सौधवासम् उटजेन विस्मृतः संचिकाय फलनिःस्पृहस् तपः ॥ Ragh_19.2 ॥ लब्धपालनविधौ न तत्सुतः खेदम् आप गुरुणा हि मेदिनी । भोक्तुम् एव भुजनिर्जितद्विषा न प्रसाधयितुम् अस्य कल्पिता ॥ Ragh_19.3 ॥ सो ऽधिकारम् अभिकः कुलोचितं काश्चन स्वयम् अवर्तयत् समाः । तं निवेश्य सचिवेष्व् अतः परं स्त्रीविधेयनवयौवनो ऽभवत् ॥ Ragh_19.4 ॥ कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तम् अधिकर्द्धिर् उत्तरः पूर्वम् उत्सवम् अपोहद् उत्सवः ॥ Ragh_19.5 ॥ इन्द्रियार्थपरिशून्यम् अक्षर्मः सोढुम् एकम् अपि स क्षणातरम् । अन्तरे च विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ Ragh_19.6 ॥ गौरवाद् यद् अपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ Ragh_19.7 ॥ तं कृतप्रणतयो ऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ Ragh_19.8 ॥ युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश् च दीर्घिकाः । gƬhamohanag­hÃs तदम्बुभिः स व्यगाहत vigìhamanmatha÷ // Ragh_19.9 // तत्र sekah­talocanäjanair धौतरागपरिपाटलाधरैः । अङ्गनास् तम् अधिकं व्यलोभयन्न् अर्पितप्रकृतिकान्तिभिर् मुखैः ॥ Ragh_19.10 ॥ घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीर् इव द्विपः ॥ Ragh_19.11 ॥ सातिरेकमदकारणं रहस् तेन दत्तम् अभिलेषुर् अङ्गनाः । ताभिर् अप्य् उपहृतं मुखासवं सो ऽपिबद् बकुलतुल्यदोहदः ॥ Ragh_19.12 ॥ अङ्कम् अङ्कपरिवर्तनोचिते तस्य निन्यतुर् अशून्यताम् उभे । वल्लकी च हृदयंगमस्वना वल्गुवाग् अपि च वामलोचना ॥ Ragh_19.13 ॥ स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन् मनः । नर्तकीर् अभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्व् अलज्जवत् ॥ Ragh_19.14 ॥ चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिअः मनः सो ऽन्वजीवद् अमरालकेश्वरौ ॥ Ragh_19.15 ॥ तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिर् उपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ Ragh_19.16 ॥ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् । मेखलाभिर् असकृच् च बन्धनं वञ्चयन् प्रणयिनीर् अवाप सः ॥ Ragh_19.17 ॥ तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ Ragh_19.18 ॥ लौल्यम् एत्य गृहिणीपरिग्रहान् नर्तकीष्व् असुलभासु तद्वपुः । वर्तते स्म स कथंचिद् आलिखन्न् अङ्गुलीक्षरणसन्नवर्तिकः ॥ Ragh_19.19 ॥ प्रेमगर्वितविपक्षमत्सराद् आयताच् च मदनान् महीक्षितम् । निन्युर् उत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थताम् ॥ Ragh_19.20 ॥ प्रातर् एत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । präjali÷ प्रणयिनीः प्रसादयन् सो ऽदुनोत् प्रणयमन्थरः पुनः ॥ Ragh_19.21 ॥ स्वप्नकीर्तितविपक्षम् अङ्गनाः दर्शनेन कृतखण्डनव्यथाः । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर् विवर्तनैः ॥ Ragh_19.22 ॥ कॢप्तपुष्पशयनांल् लतागृहान् एत्य दूतिकृतमार्गदर्शनः । अन्वभूत् परिजनाङ्गनारतं सो ऽवरोधभयवेपथूत्तरम् ॥ Ragh_19.23 ॥ नाम वल्लभजनस्य ते मया प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते । लोलुपं बत मनो ममेति तं गोत्रविस्खलितम् ऊचुर् अङ्गनाः ॥ Ragh_19.24 ॥ चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलम् अलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस् तस्य विभ्रमर्ततान्य् अपावृणोत् ॥ Ragh_19.25 ॥ स स्वयं चरणरागम् आदधे योषितं न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर् मेखलागुणपदैर् नितम्बिभिः ॥ Ragh_19.26 ॥ चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छम् अपि तस्य सर्वतो मन्मथेन्धनम् अभूद् वधूरतम् ॥ Ragh_19.27 ॥ दर्पणेषु परिभोगदर्शिनीर् नर्मपूर्वम् अनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर् ह्रीनिमीलितमुखीश् चकार सः ॥ Ragh_19.28 ॥ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलम् अग्रपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥ Ragh_19.29 ॥ प्रेक्ष्य दर्पणतल्स्थम् आत्मनो राजवेषम् अतिशक्रशोभिनम् । पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥ Ragh_19.30 ॥ मित्रकृत्यम् अपदिश्य पार्श्वतः प्रस्थितं तम् अनवस्थितं प्रियाः । विद्म हे शठ पलायनच्छलान्य् अञ्जसेति रुरुधुः कचग्रहैः ॥ Ragh_19.31 ॥ तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रम् अपदिश्ययोषितः । अध्यशेरत बृहद् (?) भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ Ragh_19.32 ॥ संगमाय निशि gƬhacÃriïaæ चारदूतिकथितं पुरो गताः । वञ्चयिष्यसि कुतस् तमोवृतः कामुकेति चकृषुस् तम् अङ्गनाः ॥ Ragh_19.33 ॥ योषिताम् उडुपतेर् इवाचिषां स्पर्शनिर्वृतिम् असाव् अनाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ Ragh_19.34 ॥ वेणुना daÓanapŬitÃdharà वीणया नखपदाङ्कितोरवः । शिलपकार्य उभयेन वेजितास् तं विजिह्मनयना व्यलोभयन् ॥ Ragh_19.35 ॥ अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यम् उपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ Ragh_19.36 ॥ अंसलम्बिकुटजार्जुनस्रजस् तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबर्हिणेष्व् अभूत् कृतिमाद्रिषु विहारविभ्रमः ॥ Ragh_19.37 ॥ विग्रहाच् च शयने पराङ्मुखीर् नानुनेतुम् अबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास् ता विवृत्य विशतीर् भुजान्तरम् ॥ Ragh_19.38 ॥ कार्त्तिकीषु सवितानहर्म्यभाग् यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ Ragh_19.39 ॥ सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बम् इव हंसमेखलम् । स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर् व्यलोकयत् ॥ Ragh_19.40 ॥ मर्मरैर् अगुरुधूपगन्धिभिर् व्यक्तहेमर्शनैस् तम् एकतः । जह्रुर् आग्रथनमोक्षलोलुपं हैमनैर् निव्सनैः सुमध्यमाः ॥ Ragh_19.41 ॥ अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ Ragh_19.42 ॥ दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् । अन्वनैषुर् अवधूतविग्रहास् तं दुरुत्सहवियोगम् अङ्गनाः ॥ Ragh_19.43 ॥ ताः स्वम् अङ्कम् अधिरोप्य दोलया प्रेङ्खयन् परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात् कण्ठबन्धनम् अवाप बाहुभिः ॥ Ragh_19.44 ॥ तं पयोधरनिषक्तचन्दनैर् मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः ॥ Ragh_19.45 ॥ यत् स भग्नसहकारम् आसवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात् कृशश् चित्तयोनिर् अभवत् पुनर्नवः ॥ Ragh_19.46 ॥ एवम् इन्द्रियसुखानि निर्विशन्न् अन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयद् अनङ्गवाहितः ॥ Ragh_19.47 ॥ तं प्रमत्तम् अपि न प्रभावतः शेकुर् आक्रमितुम् अन्यपार्थिवाः । आमयस् तु रतिरागसंभवो दक्षशाप इव चन्द्रम् अक्षिणोत् ॥ Ragh_19.48 ॥ दृष्टदोषम् अपि तन् न सो ऽत्यजत् सङ्गवस्तु भिषजाम् अनाश्रवः । स्वादुभिस् तु विषयैर् हृतस् ततो दुःखम् इन्द्रियगणो निवार्यते ॥ Ragh_19.49 ॥ तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । यक्ष्मणापि परिहानिर् आययौ कामयानसमवस्थया तुलाम् ॥ Ragh_19.50 ॥ व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषम् इव घर्मपल्वलम् । राज्ञि तत्कुलम् अभूत् क्षयातुरे वामनार्चिर् इव दीपभाजनम् ॥ Ragh_19.51 ॥ bìham एषु दिवसेषु कर्म साधयति पुत्रजन्मने । इत्य् अदर्शितरुजो ऽस्य मन्त्रिणः शश्वद् ऊचुर् अघशङ्किनीः प्रजाः ॥ Ragh_19.52 ॥ स त्व् अनेकवनितासखो ऽपि सन् पावनीम् अनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुम् अत्यगात् ॥ Ragh_19.53 ॥ तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिम् अपदिश्य मन्त्रिणः संभृते शिखिनि gƬham आदधुः ॥ Ragh_19.54 ॥ तैः कृतप्रकृतिमुख्यसंग्रहैर् आशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ Ragh_19.55 ॥ तस्यास् तथाविधनरेन्द्रविपत्तिशोकाद् उष्णैर् विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ Ragh_19.56 ॥ तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानाम् antargƬhaæ क्षितिर् इव बभौ बीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर् हेमसिंहासनस्था राज्ञी राज्यं विधिवद् अशिषद् भर्तुर् अव्याहताज्ञा ॥ Ragh_19.57 ॥ ADDITIONAL VERSES (क्षेपक) आकीर्यमाणम् आसन्नविधिभिः समिदाहरैः । वैखानसैर् अदृश्याग्निप्रत्युद्गमनवृत्तिभिः ॥ Ragh_1.49* ॥ इमां देवीम् ऋतुस्नातां स्मृत्वा सपदि सत्वरः । प्रदक्षिणक्रियातीतस् तस्याः कोपम् अजीजनः ॥ Ragh_1.75* ॥ ताम्रललाटजां रेखां बिभ्रती सासितेतराम् । संध्या प्रातिपदेनेव प्रतिभिन्ना हिमांशुना ॥ Ragh_1.82* ॥ गान्धर्वम् अस्त्रं तद् इतः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम् । संध्या प्रातिपदेनेव न चारिहिंसा विजयः स्वहस्ते ॥ Ragh_5.57* ॥ निद्रावशं त्वयि गते शशिना कथंचिद् आत्मानम् आननरुचा भवतो वियुज्य । लक्ष्मीर् विभातसमये ऽपि हि दर्शनेन पर्युत्सुका प्रणयिनी निशि खण्डितेव ॥ Ragh_5.67* ॥ मन्दं विवाति हिमसंभृतशीतभावः संसृज्यते सरसिजैर् अरुणांशुभिन्नैः । सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य यन् नो गुणान् प्रति निशापरिणामवायुः ॥ Ragh_5.69* ॥ इति स विहतनिद्रस् तल्पम् अल्पेतरांशः सुरगज इव गङ्गासैकतं सुप्रतीकः । परिजनवनितानां पादयोर् व्यापृतानां वलयमणिविदिष्टं प्रच्छदान्तं मुमोच ॥ Ragh_5.75* ॥ स तत्र मञेष्चु विमानकल्पेष्व् आकल्पसंमूर्छितरूपशोभान् । सिंहासनस्थान् नृपतीन् अपश्यत् यूपान् प्रशस्तान् इव हैमवेदीन् ॥ Ragh_6.1* ॥ यदा यदा राजकुमारिकासौ न पूर्वपूर्वं गनयां चकार । तदा तदा नामितरेफरेखाम् आशालता पल्लविनी बभूव ॥ Ragh_6.67* ॥ ललाटबद्धभृकुटीतरङ्गैस् तनुत्यजां dantanipŬito«Âhai÷ / आतस्तरे भल्लनिकृत्तकण्ठैर् हुंकारगर्भैर् द्विषतां शिरोभिः ॥ Ragh_7.38* ॥ अथ वीक्ष्य गुणैः प्रतिष्ठितं प्रकृतिष्व् आत्मजम् आभिगमिकैः । पदवीं परिणामदेशिनीं रघुर् आदत्त वनान्तगामिनीम् ॥ Ragh_8.9* ॥ नमस् त्रिमूर्तये तुभ्यं गुणत्रयविभागाय । प्राक् सृष्टे[÷] केवलात्मने पश्चाद् भद्[r]अम् उपेयुषे ॥ Ragh_10.19* // ते ऽपि तूर्णम् अवगम्य शाम्भवम् आसमाहरणकर्मतत्पराः । स्वां सक्षिप्ततिकर्कशं हि तच् चिक्षिपुर् दशाअरथात्मजाग्रतः ॥ Ragh_11.43* // निस्त्रिंशकल्पस्य निधेर् जलानाम् एषा तमालद्रुमराज नीला । दूराद् अरालभ्रु विभाति वेला कलङ्करेखा मलिनेव धारा ॥ Ragh_13.15* // प्रत्यागतौ तत्र चिरप्रवासाद् अपश्यतां दाशरथी जनन्यौ । कुमुद्वती शीतमरीचिलेखे दिवेव रूपान्तरदुर्विभाव्ये ॥ Ragh_14.1* ॥ केयं वने लक्ष्मण लक्ष्मणेति दीनाक्षरं रोदिति योषिद् उच्चैः । आं ज्ञातम् एषा जनकात्मजेति कविर् विचिन्त्यान्तिकम् आजगाम ॥ Ragh_14.69* // तद् आकर्ण्य मुनेर् वाक्यं रामो राजीवलोचनः । समं हर्षविषादाभ्यां युयुजे नीतिकोविदः ॥ Ragh_15.71* // गच्छ लक्ष्मण शीघ्रं त्वं मा भूद् धर्मविपर्ययः । त्यागो वापि वधो वापि साधूनाम् उभयं समम् ॥ Ragh_15.94* // तस्माद् बभूवाथ दलाभिधानो दलान्वितः पद्मदलाभदृष्टिः । कुन्दाग्र दन्तो रिपुदन्तिसिंहः पतिः पृथिव्याः कुलकैर् इवेन्दुः ॥ Ragh_18.16* // हित्वाथ भोगांस् तपसोत्तमेन त्रिविष्टपं प्राप्तवति क्षितीशे । तदात्मजः सागरधीरचेताः शशास पृथ्वीं सकलां नृसोमः ॥ Ragh_18.19* //