Kalidasa: Raghuvamsa Based on the ed. by A. Scharp‚: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) Input by N.N. PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वागर्थाव् इव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ Ragh_1.1 ॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर् दुस्तरम् मोहाद् उडुपेनास्मि सागरम् ॥ Ragh_1.2 ॥ मन्दः कवियशः प्रार्थी गमिष्याम्य् उपहास्यताम् । प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः ॥ Ragh_1.3 ॥ अथ वा कृतवाग्द्वारे वंशे ऽस्मिन् पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ Ragh_1.4 ॥ सो ऽहम् आजनमशुद्धानाम् आफलोदयकर्मणाम् । आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनाम् ॥ Ragh_1.5 ॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रभोधिनाम् ॥ Ragh_1.6 ॥ त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषुणां प्रजायै गृहमेन्धिनाम् ॥ Ragh_1.7 ॥ शैशवे ऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ Ragh_1.8 ॥ रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवो ऽपि सन् । तद्गुणैः कर्णम् आगत्य चापलाय प्रचोदितः ॥ Ragh_1.9 ॥ तं सन्तः श्रोतुम् अर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्य् अग्नौ विशुद्धिः श्यामिकापि वा ॥ Ragh_1.10 ॥ वैवसतो मनुर् नाम माननीयो मनीषिणाम् । आसीन् महीक्षिताम् आद्यः प्रणवश् छन्दसाम् इव ॥ Ragh_1.11 ॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुर् इन्दुः क्षीरनिधाव् इव ॥ Ragh_1.12 ॥ व्यूढोरस्को वृषस्कन्धः शालप्रांशुर् महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ Ragh_1.13 ॥ सर्वातिरितसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुर् इवात्मना ॥ Ragh_1.14 ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ[þ] आरम्भसदृशोदयः ॥ Ragh_1.15 ॥ भीमकान्तैर् नृपगुणैः स भभूवोपजीविनाम् । अधृष्यश् चाभि गम्यश् च याधोरत्नैर् इवार्णवः ॥ Ragh_1.16 ॥ रेखामात्रम् अपि क्षुण्णाद् आ मनोर् वर्त्मनः परम् । न व्यतीयुः प्रजास् तस्य नियन्तुर् नेमिवृत्तयः ॥ Ragh_1.17 ॥ प्रजानाम् एव भूत्य् अर्थं स ताब्य्हो बलिम् अग्रहीत् । सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥ Ragh_1.18 ॥ सेना परिच्छदस् तस्य द्वयम् एवार्थसाधनम् । शास्त्रेष्व् अकुण्ठिता बुद्धिर् मौर्वी धनुषि चातता ॥ Ragh_1.19 ॥ तस्य संवृतमन्त्रस्य गूधाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ Ragh_1.20 ॥ जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः । अगृध्नुर् आददे सो ऽर्थम् असक्तः सुखम् अन्वभूत् ॥ Ragh_1.21 ॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥ Ragh_1.22 ॥ अनाकृष्टस्य विषयैर् विद्यानां पारदृश्वनः । तस्य धर्मरतेर् आसीद् वृद्धत्वं जरसा विना ॥ Ragh_1.23 ॥ प्रजानां विनयाधानाद् रक्षणाद् भरणाद् अपि । स पिता पितरस् तासां केवलं जन्महेतवः ॥ Ragh_1.24 ॥ स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये । अप्य् अर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ Ragh_1.25 ॥ दुधोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर् भुवनद्वयम् ॥ Ragh_1.26 ॥ न किलानुययुस् तस्य राजानो रक्षितुर् यशः । व्यावृत्त यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ Ragh_1.27 ॥ द्वेष्यो ऽपि संमतः शिष्टस् तस्यार्तस्य यथौषधम् । त्वाज्यो दुष्टः प्रियो ऽप्य् आसीद् अङ्गुलीवोरगक्षता ॥ Ragh_1.28 ॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ॥ Ragh_1.29 ॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्याशासनाम् उर्वीं शशासैकपुरीम् इव ॥ Ragh_1.30 ॥ तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्य् आसीद् अध्वरस्येव दक्षिणा ॥ Ragh_1.31 ॥ कलत्रवन्तम् आत्मानम् अवरोधे महत्य् अपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ Ragh_1.32 ॥ तस्याम् आत्मानुरूपायाम् आत्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ Ragh_1.33 ॥ संतानार्थाय विधये स्वभुजाद् अवतारिता । तेन धूर् जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ Ragh_1.34 ॥ गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् । इच्छता संततिं न्यस्ता तेन मन्त्रिषु कोसला ॥ Ragh_1.34* ॥ अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दंपती वसिष्ठस्य गुरोर् जग्मतुर् आश्रमम् ॥ Ragh_1.35 ॥ स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनम् आस्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताव् इव ॥ Ragh_1.36 ॥ मा भूद् आश्रमपीडेति परिमेयपुरःसरौ । अनुभावविशेषात् तु सेनापरिवृताव् इव ॥ Ragh_1.37 ॥ सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर् वातैर् आधूतवनराजिभिः ॥ Ragh_1.38 ॥ मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ Ragh_1.39 ॥ परपराक्षिसादृश्यम् अदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ Ragh_1.40 ॥ श्रेणीबन्धाद् वितन्वद्भिर् अस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्राधैः क्वचिद् उन्नमिताननौ ॥ Ragh_1.41 ॥ पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः । रजोभिस् तुरगोत्कीर्णैर् अस्पृष्टालवेष्टनौ ॥ Ragh_1.42 ॥ सरसीष्व् अरविन्दानां वीचिविक्षोभशीतलम् । आमोदम् उपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ Ragh_1.43 ॥ ग्रामेष्व् आत्मविषृटेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्ताव् अर्घ्यानुपदम् आशिषः ॥ Ragh_1.44 ॥ हैयंगवीनम् आदाय घोषवृद्धान् उपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ Ragh_1.45 ॥ काप्य् अभिख्या तयोर् आसीद् व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर् योगे चित्राचन्द्रम्सोर् इव ॥ Ragh_1.46 ॥ तत् तद् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः । सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥ Ragh_1.47 ॥ स दुष्प्रापयशाः प्रापद् आश्रमं श्रान्तवाहनः । सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥ Ragh_1.48 ॥ वनान्तराद् उपावृत्तैः समित्कुशफलहरैः । पूर्यमाणम् अदृश्याग्निप्रत्युद्यातैस् तपस्विभिः ॥ Ragh_1.49 ॥ आकीर्णम् ऋषिपत्नीनाम् उटजद्वाररोधिभिः । अपत्यैर् इव नीवारभागधेयोचितैर् मृगैः ॥ Ragh_1.50 ॥ सेकान्ते मुनिकन्याभिस् तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहंगानाम् आलवालाम्बुपायिनाम् ॥ Ragh_1.51 ॥ आतपातयसंक्शिप्तनीवारासु निषादिभिः । मृगैर् वर्तितरोमन्थम् उटजाङ्गनभूमिषु ॥ Ragh_1.52 ॥ अभ्युत्थिताग्निपिशुनैर् अतिथीन् आश्रमोन्मुखान् । पुनानं पवनोद्धूतैर् धूमैर् आहुतिगन्धिभिः ॥ Ragh_1.53 ॥ अथ यन्तारम् आदिष्य धुर्यान् विश्रमयेति सः । ताम् अवारोपयत् पत्नीं रथाद् अवततार च ॥ Ragh_1.54 ॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणाम् अर्हते चक्रुर् मुनयो नयचक्षुषे ॥ Ragh_1.55 ॥ विधेः सायन्तनस्यान्ते स ददर्श तपोन्धिम् । अन्वासितम् अरुन्धत्या स्वाहयेव हविर्भुजम् ॥ Ragh_1.56 ॥ तयोर् जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर् गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ Ragh_1.57 ॥ तम् आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ Ragh_1.58 ॥ अथ्' आथर्वनिधेस् तस्य विजितारिपुरः पुरः । अर्थ्याम् अर्थपतिर् वाचम् आददे वदतां वरः ॥ Ragh_1.59 ॥ उपपन्नं ननु शिवं सप्तस्व् अङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वम् आपदाम् ॥ Ragh_1.60 ॥ तव मन्त्रकृतो मन्त्रैर् दूरात् प्रासमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्तलक्षभिदः शराः ॥ Ragh_1.61 ॥ हविर् आवर्जितं होतस् त्वया विधिवद् अग्निषु । वृष्टिर् भवति सस्यानाम् अवग्रहविशोषिणाम् ॥ Ragh_1.62 ॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन् मदीयाः प्रजास् तस्य हेतुस् त्वद्ब्रह्मवर्चसम् ॥ Ragh_1.63 ॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ Ragh_1.64 ॥ किं तु वध्वां तवैतस्याम् अदृष्टसदृशप्रजम् । न माम् अवति सद्वीपा रत्नसूर् अपि मेदिनी ॥ Ragh_1.65 ॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ Ragh_1.66 ॥ मत्परं दुर्लभम् मत्वा नूनम् आवर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णम् उपभुज्यते ॥ Ragh_1.67 ॥ सो ऽहम् इज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश् चाप्रकाशस् च लोकालोक इवाचलः ॥ Ragh_1.68 ॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ Ragh_1.69 ॥ तया हीनं विधातर् मां कथं पश्यन् न दूयसे । सिक्तं स्वयम् इव स्नेहाद् वन्ध्यम् आश्रमवृक्षकम् ॥ Ragh_1.70 ॥ असह्यपीडं भगवन्न् ऋणम् अन्त्यम् अवेहि मे । अरुंतुदम् इवालानम् अनिर्वाणस्य दन्तिनः ॥ Ragh_1.71 ॥ तस्मान् मुच्ये यथा तात संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापे ऽर्थे त्वदधीना हि सिद्धयः ॥ Ragh_1.72 ॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रम् ऋषिस् तस्थौ सुप्तमीन इव ह्रदः ॥ Ragh_1.73 ॥ सो ऽपश्यत् प्रणिधानेन संततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुर् अथैनं प्रत्यबोधयत् ॥ Ragh_1.74 ॥ पुरा शक्रम् उपस्थाय तवोर्वीं प्रति यास्यतः । आसीत् कल्पतरुच्छायाम् आश्रिता सुरभिः पथि ॥ Ragh_1.75 ॥ धर्मलोपभयाद् राज्ञीम् ऋतुस्नाताम् इमां स्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥ Ragh_1.76 ॥ अवजानासि मां यस्माद् अतस् ते न भविष्यति । मत्प्रसूतिम् अनाराध्य प्रजेति त्वां शशाप सा ॥ Ragh_1.77 ॥ स शापो न त्वया राजन् न च सारथिना श्रुतः । नदत्य् आकाशङ्गायाः स्रोतस्य् उद्दामदिग्गजे ॥ Ragh_1.78 ॥ ईप्सितं तदवज्ञानाद् विद्धि सार्गलम् आत्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ Ragh_1.79 ॥ हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः । भुजंगपिहितद्वारं पातालम् अधितिष्ठति ॥ Ragh_1.80 ॥ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सप्त्नीकः प्रीता कामदुघा हि सा ॥ Ragh_1.81 ॥ इति वादिन एवास्य होतुर् आहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुर् आववृते वनात् ॥ Ragh_1.82 ॥ ललाटोदयम् आभुग्नं पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥ Ragh_1.83 ॥ भुवं कोष्णेन कुण्शोध्नी मेध्येनावभृथाद् अपि । पस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ Ragh_1.84 ॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर् गात्रम् अन्तिकात् । तीर्थाभिषेकजां शुद्धिम् आदधाना महीक्षितः ॥ Ragh_1.85 ॥ तां पुण्यदर्शनां दृष्त्वा निमित्तज्ञस् तपोनिधिः । याज्यम् आशंसितावन्ध्य प्रार्थनं पुनर् अब्रवीत् ॥ Ragh_1.86 ॥ अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ Ragh_1.87 ॥ वन्यवृत्तिर् इमां शश्वद् (?) आत्मानुगमनेन गाम् । विद्याम् अभ्यसनेनेव प्रसादयितुम् अर्हसि ॥ Ragh_1.88 ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिम् आचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिबेर् अपः ॥ Ragh_1.89 ॥ वधूर् भक्तिमती चैनाम् अर्चिताम् आ तपोवनात् । प्रयता प्रातर् अन्वेतु पितेव धुरि पुत्रिणाम् ॥ Ragh_1.91 ॥ इत्य् आ प्रसादाद् अस्यास् त्वं परिचर्यापरो भव । अविघ्नम् अस्तु ते स्थेयाः सायं प्रतुद्व्रजेद् अपि ॥ Ragh_1.90 ॥ तथेति प्रतिजग्राह प्रीतिमान् सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुर् आनतः ॥ Ragh_1.92 ॥ अथ प्रदोषे दोषज्ञः संवेशाय विशंपतिम् । सूनुः सूनृतवाक् स्रष्टुर् विससर्जोदित स्रियम् ॥ Ragh_1.93 ॥ सत्याम् अपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित् कल्पयाम् आस वन्याम् एवास्य संविधाम् ॥ Ragh_1.94 ॥ निर्दिष्टां कुलपतिना स पर्णशालाम् अध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ Ragh_1.95 ॥ _______________________________________________________________________________ अथ प्रजान्माम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुम् ऋषेर् मुमोच ॥ Ragh_2.1 ॥ तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥ Ragh_2.2 ॥ निवर्त्य राजा दयितां दयालुस् तां सौरभेयीं सुरभिर् यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधराम् इवोर्वीम् ॥ Ragh_2.3 ॥ व्रताय तेनानुचरेण धेनोर् न्यषेधि शेषो ऽप्य् अनुयायिवर्गः । न चान्यतस् तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ Ragh_2.4 ॥ आस्वादवद्भिः कवलैस् तृणानं कण्डूयनैर् दंशनिवार्णैश् च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधन्तत्परो ऽभूत् ॥ Ragh_2.5 ॥ स्थितः स्थिताम् उच्चलितः प्रयातां निषेदुषीम् आसनबन्ध धीरः । जलाभिलाषी जलम् आदधानां छावेय तां भूपति अन्वगच्छत् ॥ Ragh_2.6 ॥ स न्यस्तचिह्नाम् अपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीद् अनाविष्कृतदानराजिर् अन्तर्मदावस्थ इव द्विपेन्द्रः ॥ Ragh_2.7 ॥ लताप्रतानोद्ग्रथितैः स किशैर् अधिजय्धन्वा विचचार दावम् । रक्षापदेशान् मुनिहोमधेनोर् वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् ॥ Ragh_2.8 ॥ c: (^d गुरु^ C) विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयाम् आसुर् इवोन्मदानाम् आलोकशब्दं वयसां विरावैः ॥ Ragh_2.9 ॥ मरुत्प्रयुक्ताश् च मरुत्सखाभं तम् अर्च्यम् आराद् अभिवर्तमानम् । अवाकिरन् बाललताः प्रसूनैर् आलोकशब्दं वयसां विरावैः ॥ Ragh_2.10 ॥ धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् आख्यातम् अन्तःकरणैर् विशङ्कैः । विलोकयन्त्यो वपुर् आपुर् अक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ Ragh_2.11 ॥ स कीचकैर् मारुतपूर्णरन्ध्रैः कूजद्भिर् आपादितवंश्कृत्यम् । शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् उद्गीयमानं वनदेवताभिः ॥ Ragh_2.12 ॥ ऋक्तस् तुशारैर् गिरिनिर्झराणाम् अनोकहाकम्प्तपुष्पगन्धी । तम् आतपक्लान्तम् अनातपत्रम् आचारपूतं पवनः सिषेवे ॥ Ragh_2.13 ॥ शशाम वृष्ट्यापि विना दवाग्निर् आसीद् विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्व् अधिको बबाधे तस्मिन् वनं गोपत्रि गाहमाने ॥ Ragh_2.14 ॥ संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा तस्मिन् वनं गोपत्रि गाहमाने ॥ Ragh_2.15 ॥ तां देवतापित्रतिथिक्रियार्थाम् अन्वग् ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद् विधिनोपपन्ना ॥ Ragh_2.16 ॥ स पल्वलोत्तीर्णवराहयूथान्य् आवासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ Ragh_2.17 ॥ आपीनभारोद्वहनप्रयत्नाद् गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः । उभाव् अलंचक्रतुर् अञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ Ragh_2.18 ॥ वसिष्ठधेनोर् अनुयानिनं तम् आवर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिर् उपोषिताभ्याम् इव लोचनाभ्याम् ॥ Ragh_2.19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या । तदन्तरे सा विरराज धेनुर् दिनक्षपामध्यगतेव संध्या ॥ Ragh_2.20 ॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालम् अस्याः शृङ्गान्तरं द्वारम् इवार्थसिद्धेः ॥ Ragh_2.21 ॥ वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत् सेति ननन्दतुस् तौ । भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥ Ragh_2.22 ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः । दोहावसाने पुनर् एव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर् निषण्णाम् ॥ Ragh_2.23 ॥ ताम् अन्तिकन्यस्तबलिप्रदीपाम् अन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्ताम् अनु संविवेश सुप्तोत्थितां प्रातर् अन्'(?)ऊदतिष्ठत् ॥ Ragh_2.24 ॥ इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस् त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ Ragh_2.25 ॥ अन्येद्युर् आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर् गह्वरम् आविवेष ॥ Ragh_2.26 ॥ इत्य् अद्रिषोभाप्रहितेक्षणेन इत्य् अद्रिषोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ Ragh_2.27 ॥ तदीयम् आक्रन्दितम् आर्तसाधोर् गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्व् इवादाय नगेन्द्रसक्तां निवर्तयाम् आस नृपस्य दृष्टिम् ॥ Ragh_2.28 ॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायाम् इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ Ragh_2.29 ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर् निषङ्गाद् उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥ Ragh_2.30 ॥ वामेतरस् तस्य करः प्रहर्तुर् नखप्रभाभूषितकङ्कपत्त्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे ॥ Ragh_2.31 ॥ बाहुप्रतिष्टम्भविवृद्धमन्युर् अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः । राजा स्वतेजोभिर् अदह्यतान्तर् भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ Ragh_2.32 ॥ तम् आर्यगृह्यं निगृहीतधेनुर् मनुष्यवाचा मनुवंशकेतुम् । विस्माययन् विस्मितम् आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ Ragh_2.33 ॥ अलं महीपाल तव श्रमेण प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ Ragh_2.34 ॥ कैलासगौरं vçam आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टम् । अवेहि मां किंकरम् अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ Ragh_2.35 ॥ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतो ऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ Ragh_2.36 ॥ कण्डूयमानेन कटं कदाचिद् वन्यद्विपेनोन्मथिता त्वग् अस्य । अथैनम् अद्रेस् तनया शुशोच सेनान्यम् आलीढम् इवासुरास्त्रैः ॥ Ragh_2.37 ॥ तदा प्रभृत्य् एव वनद्विपानां त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ॥ Ragh_2.38 ॥ तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश् चान्द्रमसी सुधेव ॥ Ragh_2.39 ॥ स त्वं निवर्तस्व विहाय लज्जां गुरोर् भवान् दर्शितशिष्यभक्तिः । शस्त्रेण रक्ष्यं यद् अशक्यरक्षं न तद् यशः शस्त्रभृतां क्षिणोति ॥ Ragh_2.40 ॥ इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावाद् आत्मन्य् अवज्ञां शिथिलीचकार ॥ Ragh_2.41 ॥ प्रत्यब्रवीच् चैनम् इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः । जडीकृतस् त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्न् इव वज्रपाणिः ॥ Ragh_2.42 ॥ प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात् स्वरभेदम् आप्तः । प्रहीणपूर्वध्वनिनाधिरूढस् तुलाम् असारेन शरद्घनेन ॥ Ragh_2.42* ॥ संरुद्धचेष्टस्य हेतुः हास्यं वचस् तद् यद् अहं विवक्षुः । अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावम् अतो ऽभिधास्ये ॥ Ragh_2.43 ॥ मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोर् अपीदं धनम् आहिताग्नेर् नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥ Ragh_2.44 ॥ स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुर् इयं महर्षेः ॥ Ragh_2.45 ॥ अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किंचिद् विहस्यार्थपतिं बभाषे ॥ Ragh_2.46 ॥ एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तम् इदं वपुश् च । अल्पस्य हेतोर् बहु हातुम् इच्छन् विचारमूधः प्रतिभासि मे त्वम् ॥ Ragh_2.47 ॥ भूतानुकम्पा तव चेद् इयं गौर् एका भवेत् स्वस्तिमती त्वदन्ते । जीवन् पुनः शश्वद् उपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ Ragh_2.48 ॥ अथैकधेनोर् अपराधचण्डाद् गुरोः कृषानुप्रतिमाद् बिभेषि । शक्यो ऽस्य मन्युर् भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ Ragh_2.49 ॥ तद् रक्ष कल्याणपरंपराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहम् । महीतलस्पर्शनमात्रभिन्नम् ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः ॥ Ragh_2.50 ॥ एतावद् उक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयो ऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् अभाषतेव ॥ Ragh_2.51 ॥ निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनर् अप्य् उवाच । धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ Ragh_2.52 ॥ क्षतात् किल त्रायत इत्य् उदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैर् उपक्रोशमलीमसैर् वा ॥ Ragh_2.53 ॥ कथं नु शक्यो ऽनुनयो महर्षेर् विश्राणनाच् चान्यपयस्विनीनाम् । इमाम् अनूनां सुरभेर् अवेहि रुद्रौजसा तु पहृतं त्वयास्याम् ॥ Ragh_2.54 ॥ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद् विहता तवैवं भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥ Ragh_2.55 ॥ भवान् अपीदं परवान् अवैति महान् हि यत्नस् तव देवदारौ । स्थातुं नियोक्तुर् न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ Ragh_2.56 ॥ किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं यशःशरीरे भव मे दयालुः । एकान्तविधंसिषु मद्विधानां पिण्डेष्व् अनास्था खलु भौतिकेषु ॥ Ragh_2.57 ॥ संबन्धम् आभाषणपूर्वम् आहुर् वृत्तः स नौ संगतयोर् वनान्ते । तद् भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥ Ragh_2.58 ॥ तथेति गाम् उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । स न्यस्त शस्त्रो हरये स्वदेहम् उपानयत् पिण्डम् इवामिषस्य ॥ Ragh_2.59 ॥ तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् । avàïmukhasy'opari पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ Ragh_2.60 ॥ उत्तिष्ठ वत्सेत्य् अमृतायमानं वचो निशम्योत्थितम् उत्थितः सन् । ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥ Ragh_2.61 ॥ तं विस्मितं धेनुर् उवाच साधो मायां मयोध्भाव्य परीक्षितो ऽसि । ऋषिप्रभावान् मयि नान्तको ऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः ॥ Ragh_2.62 ॥ भक्त्या गुरौ मय्य् अनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व । न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम् ॥ Ragh_2.63 ॥ ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारम् अनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ Ragh_2.64 ॥ संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्' ओपभुङ्क्ष्व्' एति तम् आदिदेश ॥ Ragh_2.65 ॥ वत्सस्य होमार्थविधेश् च शेषम् ऋषेर् अनुज्ञाम् अधिगम्य मातः । ऊधस्यम् इच्छामि तवोपभोक्तुम्यं षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥ Ragh_2.66 ॥ इत्थं क्षितीशेन वसिष्ठधेनुर् विज्ञापिता प्रीततरा बभूव । तदन्विता हैमवताच् च कुक्षेः प्रत्याययाव् आश्रमम् अश्रमेण ॥ Ragh_2.67 ॥ तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर् नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥ Ragh_2.68 ॥ स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इवातितृष्णः ॥ Ragh_2.69 ॥ प्रातर् यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज । तौ दंपती स्वां प्रति राजधानीं प्रस्थापयाम् आस वशी वसिष्ठः ॥ Ragh_2.70 ॥ प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरं भर्तुर् अरुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥ Ragh_2.71 ॥ श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । ययाव् अनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ Ragh_2.72 ॥ तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् । नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् नवोदयं नाथम् इवौषधीनाम् ॥ Ragh_2.73 ॥ पुरंदरश्रीः पुरम् उत्पताकं प्रविश्य पौरैर् अभिनन्द्यमानः । भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर् धुरम् आससञ्ज ॥ Ragh_2.74 ॥ अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम् । नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिर् अभिनिविष्टं लोकपालानुभावैः ॥ Ragh_2.75 ॥ _______________________________________________________________________________ अथेप्सितं भर्तुर् उपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । निदानम् इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥ Ragh_3.1 ॥ शरीरसादाद् असमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ Ragh_3.2 ॥ ततो विशांपत्युर् अनन्यसंततेर् मनोरथं किंचिद् इवोदयोन्मुखम् । अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा ॥ Ragh_3.2A ॥ मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥ Ragh_3.2B ॥ तदाननं मृत्सुरभि क्षितीश्वरो रहस्य् उपाघ्राय न तृप्तिम् आययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ Ragh_3.3 ॥ दिवं मरुत्वान् इव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत् सुतः । अतो ऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान् विलङ्घ्य सा ॥ Ragh_3.4 ॥ न मे ह्रिया शंसति किंचिद् ईप्सितं स्पृहावती वस्तुषु केषु मागधी । न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् प्रियासखीर् उत्तरकोसलेश्वरः ॥ Ragh_3.5 ॥ उपेत्य सा दोहददुःखशीलतां यद् एव वव्रे तद् अपश्यद् आहृतम् । न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् अभूद् अनासाद्यम् अधिज्यधन्वनः ॥ Ragh_3.6 ॥ क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा । पुराणपत्त्रापगमाद् अनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥ Ragh_3.7 ॥ दिनेषु गच्छत्सु नितान्तपीवरं तदीयम् आनीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्) ॥ Ragh_3.8 ॥ निधानगर्भाम् इव सागराम्बरां शमीम् इवाभ्यन्तरलीनपावकाम् । नदीम् इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीम् अमन्यत ॥ Ragh_3.9 ॥ प्रियानुरागस्य मनःसमुन्नतेर् भुजार्जितानां च दिगन्तसंपदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश् च धीरः सदृशीर् व्यधत्त सः ॥ Ragh_3.10 ॥ सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः । तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥ Ragh_3.11 ॥ कुमारभृत्याकुशलैर् अनुष्ठिते भिषग्भिर् आप्तैर् अथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीम् प्रियां ददर्श काले दिवम् अभ्रीतम् इव ॥ Ragh_3.12 ॥ ग्रहैस् ततः पञ्चभिर् उच्चसंश्रयैर् असूर्यगैः सूचितभाग्यसंपदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिर् इवार्थम् अक्षयम् ॥ Ragh_3.13 ॥ दिशः प्रसेदुर् मरुतो ववुः सुखाः प्रदक्षिणार्चिर् हविर् अग्निर् आददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ Ragh_3.14 ॥ अरिष्टशय्यां परितो विसारिणा सुजन्मनस् तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुर् आलेख्यसमर्पिता इव ॥ Ragh_3.15 ॥ जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयम् आसीत् त्रयम् एव भूपतेः शशिप्रभं छत्त्रम् उभे च चामरे ॥ Ragh_3.16 ॥ समीक्ष्य पुत्रस्य चिरान् मुखं पिता निधानकुम्भस्य युवेव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिर् इन्दूदयमूर्छितो यथा ॥ Ragh_3.16* ॥ निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ Ragh_3.17 ॥ स जातकर्मण्य् अखिले तपस्विना तपोवनाद् एत्य पुरोधसा कृते । दिलीपसूनुर् मणिर् आकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ Ragh_3.18 ॥ सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसाम् अपि ॥ Ragh_3.19 ॥ न संयतस् तस्य बभूव रक्षितुर् विसर्जयेद् यं सुतजन्महर्षितः । ऋणाभिधानात् स्वयम् एव केवलं तदा पित्ःणां मुमुचे स बन्धनात् ॥ Ragh_3.20 ॥ शुतस्य यायाद् अयम् अन्तम् अर्भकस् तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर् गमनार्थम् अर्थविच् चकार नाम्ना रघुम् आत्मसंभवम् ॥ Ragh_3.21 ॥ पितुः प्रयत्नात् स समग्रसंपदः शुभैः शरीरावयवैर् दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेर् अनुप्रवेशाद् इव बालचन्द्रमाः ॥ Ragh_3.22 ॥ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । तथा नृपः सा चु सुतेन मागधी ननन्दतुस् तत्सदृशेन तत्समौ ॥ Ragh_3.23 ॥ रथाङ्गनाम्नोर् इव भावबन्धनं बभूव यत् प्रेम परस्पराश्रयम् । विभक्तम् अप्य् एकसुतेन तत् तयोः परस्परस्योपरि पर्यचीयत ॥ Ragh_3.24 ॥ उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् । अभूच् च नम्रः प्रणिपातशिक्षया पितुर् मुदं तेन ततान सो ऽर्भकः ॥ Ragh_3.25 ॥ तम् अङ्कम् आरोप्य शरीरयोगजैः सुखैर् निषिञ्चन्तम् इवामृतं त्वचि । उपान्तसंमीलितलोचनो नृपश् चिरात् सुतस्पर्शरस्ज्ञतां ययौ ॥ Ragh_3.26 ॥ तम् अङ्कम् आरोप्य शरीरयोगजैः स्थितेर् अभेत्ता स्थितिमन्तम् अन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानाम् इव सर्गम् आत्मनः ॥ Ragh_3.27 ॥ स वृत्तचौलश् चलकाकपक्षकैर् अमात्यपुत्रैः सवयोभिर् अन्वितः । लिपेर् यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रम् आविशत् ॥ Ragh_3.28 ॥ अथोपनीतं विधिवद् विपश्चितो विनिन्युर् एनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश् च बभूवुर् अर्भके ततार विद्याः पवनातिपातिभिर् ॥ Ragh_3.29 ॥ धियः समग्रैः स गुणैर् उदारधीः क्रमाच् चतस्रश् चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर् दिशो हरिद्भिर् हरिताम् इवेश्वरः ॥ Ragh_3.30 ॥ त्वचं स मेध्यां परिधाय रौरवीम् अशिक्षतास्त्रं पितुर् एव मन्त्रवत् । न केवलं तद्गुरुर् एकपार्थिवः क्षिताव् अभूद् एकधनुर्धरो ऽपि सः ॥ Ragh_3.31 ॥ महोक्षतां वत्सतरः स्पृशन्न् इव द्विपेन्द्रभावं कलभः श्रयन्न् इव । रघुः क्रमाद् यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ Ragh_3.32 ॥ अथास्य गोदानविधेर् अनन्तरं विवाहदीक्षां निरवर्तयद् गुरुः । नरेन्द्रकन्यास् तम् अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥ Ragh_3.33 ॥ युवा युगव्यायतबाहुर् अंसलः कपाटवक्षाः परिणद्धकंधरः । वपुःप्रकर्षाद् अजयद् गुरुं रघुस् तथापि नीचैर् विनयाद् अदृश्यत ॥ Ragh_3.34 ॥ ततः प्रजानां चिरम् आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्य् असौ नृपेण चक्रे युवराजशब्दभाक् ॥ Ragh_3.35 ॥ नरेन्द्रमूलायतनाद् अनन्तरं घनव्यपायेन गभस्तिमान् इव । अगच्छद् अंशेन गुणाभिलाषिणी नवावतारं कमलाद् इवोत्पलम् ॥ Ragh_3.36 ॥ विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमान् इव । बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ Ragh_3.37 ॥ नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैर् अनुद्रुतम् । अपूर्णम् एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नम् आप सः ॥ Ragh_3.38 ॥ ततः परं तेन मखाय वज्वना तुरंगम् उत्सृष्टम् अनर्गलं पुनः । धनुर्भृताम् अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥ Ragh_3.39 ॥ विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगम् ईक्षसे । धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशे ऽथ नन्दिनी ॥ Ragh_3.40 ॥ स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगम् ईक्षसे । धेन्वा निशम्येति वचः समीरितं मुदं पराम् आप दिलीपनन्दनः ॥ Ragh_3.40* ॥ तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । अतीन्द्रियेष्व् अप्य् उपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ Ragh_3.41 ॥ स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तम् अश्वं रथरश्मिसंयतम् ॥ Ragh_3.42 ॥ स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश् च वाजिभिः । अवोचद् एनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्न् इव ॥ Ragh_3.43 ॥ मखांशभाजां प्रथमो मनीषिभिस् त्वम् एव देवेन्द्र सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ Ragh_3.44 ॥ त्रिलोकनाथेन सदा मखद्विषस् त्वया नियम्या ननु दिव्यचक्षुषा । स चेत् स्वयं करमसु धर्मचारिणां त्वम् अन्तरायो भवसि च्युतो विधिः ॥ Ragh_3.45 ॥ तद् अङ्गम् अग्र्यं मघवन् महाक्रतोर् अमुं तुरंगं प्रतिमोक्तुम् अर्हसि । पतःश्रुतेर् दर्शयितार ईश्वरा मलीमसाम् आददते न पद्धतिम् ॥ Ragh_3.46 ॥ इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर् दिवौकसाम् । निवर्तयाम् आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुम् उत्तरम् ॥ Ragh_3.47 ॥ यद् आत्थ राजन्यकुमार तत् तथा यशस् तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाशं तद् अशेषम् इज्यया भवद्गुरुर् लङ्घयितुं ममोद्यतः ॥ Ragh_3.48 ॥ हरिर् यथैकः पुरुशोत्तमः स्मृतो महेश्वरस् त्र्यम्बक एव नापरः । तथा विदुर् मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥ Ragh_3.49 ॥ अतो ऽयम् अश्वः कपिलानुकारिणा पितुस् त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ॥ Ragh_3.50 ॥ ततः प्रहस्यापभयः पुरंदरं पुनर् बभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्व् अनिर्जित्य रघुं कृती भवान् ॥ Ragh_3.51 ॥ स एवम् उक्त्वा मघवन्तम् उन्मुखः करिष्यमाणः सशरम् शरासनम् । अतिष्ठद् आलीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ Ragh_3.52 ॥ रघोर् अवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिद् अप्य् अमर्षणः । नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्य् अमोघं समधत्त सायकम् ॥ Ragh_3.53 ॥ दिलीपसूनोः स बृहद् (?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपाव् अनास्वादितपूर्वम् आशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ Ragh_3.54 ॥ हरेः कुमारो ऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ Ragh_3.55 ॥ जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणाद् इव ॥ Ragh_3.56 ॥ तयोर् उपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः । बभूव युद्धं tumuulaü जयैषिणोर् अधोमुखैर् ऊर्ध्वमुखैश् च पत्त्रिभिः ॥ Ragh_3.57 ॥ अतिप्रबन्धप्रहितास्त्रवृष्टिभिस् तम् आश्रयं दुष्प्रहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश् च्युतं वह्निम् इवाद्भिर् अम्बुदः ॥ Ragh_3.58 ॥ ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर । रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्याम् अलुनाद् विडौजसः ॥ Ragh_3.59 ॥ स चापम् उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ॥ Ragh_3.60 ॥ रघुर् भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्राद् अवधूय तद् व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥ Ragh_3.61 ॥ तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरम् अस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर् निधीयते ॥ Ragh_3.62 ॥ असङ्गम् अद्रिष्व् अपि सारवत्तया न मे त्वदन्येन विसोढम् आयुधम् । अवेहि मां प्रीतम् ऋते तुरंगमात् किम् इच्छसीति स्फुटम् आह वासवः ॥ Ragh_3.63 ॥ ततो निषङ्गाद् असमग्रम् उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । नरेन्द्रसूनुः प्रतिसंहरन्न् इषुं प्रियंवदः प्रत्यवदत् सुरेश्वरम् ॥ Ragh_3.64 ॥ अमोच्यम् अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि । अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोर् अशेषेण फलेन युज्यताम् ॥ Ragh_3.65 ॥ यथा च वृत्तान्तम् इमं सदोगतस् त्रिलोचनैकांशतया दुरासदः । तवैव संदेषहराद् विशंपतिः शृणोति लोकेश तथा विधीयताम् ॥ Ragh_3.66 ॥ तथेति कामं प्रतिशुश्रुवान् रघोर् यथागतं मातलिसारथिर् ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुर् अपि न्यवर्तत ॥ Ragh_3.67 ॥ तम् अभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन् हर्षजडेन पाणिना तदीयम् अङ्गं कुलिशव्रणाङ्कितम् ॥ Ragh_3.68 ॥ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारौरुक्षुर् दिवम् आयुषः क्षये ततान सोपानपरंपराम् इव ॥ Ragh_3.69 ॥ अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसाम् इक्ष्वाकूणा इदं हि कुलव्र्तम् ॥ Ragh_3.70 ॥ _______________________________________________________________________________ स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ Ragh_4.1 ॥ न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिम् । राज्ञाम् उद्धृतनाराचे हृदि शल्यम् इवार्पितम् ॥ Ragh_4.1* ॥ दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रदूमितो राज्ञां हृदये ऽग्निर् इवोत्थितः ॥ Ragh_4.2 ॥ पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः ॥ Ragh_4.3 ॥ समम् एव समाक्रान्तं तस्योन्नयनपङ्क्तयः । तेन सिंहासनं पित्र्यम् अखिलं चारिमण्डलं ॥ Ragh_4.4 ॥ छायामण्डललक्ष्येन तम् अदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ Ragh_4.5 ॥ परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिर् अर्थ्याभिर् उपतस्थे सरस्वती ॥ Ragh_4.6 ॥ मनुप्रभृतिभिर् मान्यैर् भुक्ता यद्य् अपि राजभिः । तथाप्य् अनन्यपूर्वेव तस्मिन्न् आसीद् वसुंधरा ॥ Ragh_4.7 ॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वान् इव दक्षिणः ॥ Ragh_4.8 ॥ मन्दोत्कण्टः कृतास् तेन गुणाधिकतया गुरौ । फलेन सहकारस्य फुष्पोद्गम इव प्रजाः ॥ Ragh_4.9 ॥ नयविद्भिर् नवे राज्ञि सद् असच् चोपदर्शितम् । पूर्व एवाभवत् पक्षस् तस्मिन् नाभवद् उत्तरः ॥ Ragh_4.10 ॥ पञ्चानाम् अपि भूतानाम् उत्कर्षं पुपुषुर् गुणाः । नवे तस्मिन् महीपाले सर्वं नवम् इवाभवत् ॥ Ragh_4.11 ॥ यथा प्रह्लादनाच् चन्द्रः प्रतापात् तपनो यथा । तथैव सो ऽभूद् अन्वर्थो राजा प्रकृतिरञ्जनात् ॥ Ragh_4.12 ॥ कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ Ragh_4.13 ॥ लब्धप्रशमनस्वस्थम् अथैनं समुपस्थिता । पार्थिवश्रीर् द्वितीयेव शरत् पङ्कजलक्षणा ॥ Ragh_4.14 ॥ निर्वृष्टलघुभिर् मेघैर् मुक्तवर्त्मा सुदुःसहः । स्वं धनुः शङ्कितेनेव युगपद् व्यानशे दिशः ॥ Ragh_4.15 ॥ अधिज्यम् आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥ Ragh_4.15* ॥ वार्षिकं संजहारेन्द्रो धनुर् जैत्रं रघुर् दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ Ragh_4.16 ॥ पुण्डरीकातपत्रस् तं विकसत्काशचामरः । ऋतुर् विडम्बयाम् आस आसीत् समरसा द्वयोः ॥ Ragh_4.17 ॥ प्रसादरीकातपत्रस् तं चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिर् आसीत् समरसा द्वयोः ॥ Ragh_4.18 ॥ हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयय्स् तदीयानां पर्यस्ता यशसाम् इव ॥ Ragh_4.19 ॥ इक्षुच्छायनिषादिन्यस् तस्य गोप्तुर् गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर् यशः ॥ Ragh_4.20 ॥ प्रससादोदयाद् अम्भः कुम्भयोनेर् महौजसः । रघोर् अभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ Ragh_4.21 ॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलम् अनुप्रापुर् मोहक्षास् तस्य विक्रमम् ॥ Ragh_4.22 ॥ प्रसवैः सप्तपर्णानां मदगन्धिभिर् आहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ Ragh_4.23 ॥ सरितः कुर्वती गाधाः पथश् चाश्यानकर्दमान् । यात्रायै चोदयाम् आस तं शक्तेः प्रथमं शरत् ॥ Ragh_4.24 ॥ सम्यक् तस्मै घुतो वह्निर् वाजिनीराजनाविधौ । प्रदक्षिणार्चिर् व्याजेन हस्तेनेव जयं ददौ ॥ Ragh_4.25 ॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिर् अयान्वितः । षड्विधं बलम् आदाय प्रतस्थे दिग्जिगीषया ॥ Ragh_4.26 ॥ अवाकिरन् वयोवृद्धास् तं लाजैः पौरयोषितः । पृषतैर् मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ Ragh_4.27 ॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहितान् अनिलोद्धूतैस् तर्जयन्न् इव केतुभिः ॥ Ragh_4.28 ॥ रजोभिः स्यन्दनोद्धूतैर् गजैश् च घनसंनिभैः । भुवस् तलम् इव व्योम कुर्वन् व्योमेव भूतलम् ॥ Ragh_4.29 ॥ प्रतापो ऽग्रे ततः शब्दः परागस् तदन्तरम् । ययौ पश्चाद् रथादीति चतुःस्कन्धेव सा चमूः ॥ Ragh_4.30 ॥ मरुपृष्ठान्य् उदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच् चकार सः ॥ Ragh_4.31 ॥ पुरोगैः कलुषास् तस्य सहप्रस्थायिभिः कृशाः । पश्चात्प्रयायिभिः पङ्काश् चक्रिरे मार्गनिम्नगाः ॥ Ragh_4.31* ॥ स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गाम् इव भगीरथः ॥ Ragh_4.32 ॥ त्याजितैः फलम् उत्खातैर् भग्नैश् च बहुधा नृपैः । तस्यासीद् उल्बणो मार्गः पादपैर् इव दन्तिनः ॥ Ragh_4.33 ॥ पौरस्त्यान् एवम् आक्रामंस् तांस् tठजनपद्ठजयी । प्राप तालीवन्श्यामम् उपकञ्ठं महोदधेः ॥ Ragh_4.34 ॥ अनम्राणां समुद्धर्तुस् तस्मात् सिन्धुरयाद् इव । आत्मा संरक्षितः सुह्मैर् वृत्तिम् आश्रित्य वैतसीम् ॥ Ragh_4.35 ॥ वङ्गान् उत्खाय तरसा नेता नौसाधनोद्धतान् । निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ Ragh_4.36 ॥ आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयाम् आसुर् उत्खातप्रतिर्पिताः ॥ Ragh_4.37 ॥ स तीर्त्वा कपिषां सैन्यैर् बद्धद्विरदसेतुभिः । उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ Ragh_4.38 ॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ Ragh_4.39 ॥ प्रतिजग्राह कालिङ्गस् तम् अस्त्रैर् गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ Ragh_4.40 ॥ द्विषां विषह्य काकुत्स्थस् तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ Ragh_4.41 ॥ वायव्यास्त्रविनिर्धूतात् पक्षाविद्धान् महोदधेः । गजानीकात् स कालिङ्गं तार्क्ष्यः सर्पम् इवाददे ॥ Ragh_4.41* ॥ ताम्बूलीनां दलैस् तत्र रचितापानभूमयः । नलिकेरासवं योधाः शात्रवं च पपुर् यशः ॥ Ragh_4.42 ॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ Ragh_4.43 ॥ ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्याचरिताम् आशाम् अनाशास्यजयो ययौ ॥ Ragh_4.44 ॥ स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयाम् इवाकरोत् ॥ Ragh_4.45 ॥ बलैर् अधुषितास् तस्य विजिगीषोर् गताध्वनः । मरिचोद्भ्रान्तहारीता मलयाद्रेर् उपत्यकाः ॥ Ragh_4.46 ॥ ससञ्जुर् अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ Ragh_4.47 ॥ आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवम् । व्यानशे सपदि व्योम त्रिपदीछेदिनाम् अपि ॥ Ragh_4.47* ॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । n'àsrasat करिणां ग्रैवं त्रिपदीछेदिनाम् अपि ॥ Ragh_4.48 ॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेर् अपि । तस्याम् एव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ Ragh_4.49 ॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य ददुस् तस्मै यशः स्वम् इव संचितम् ॥ Ragh_4.50 ॥ स निर्विश्य यथाकामं तटेष्व् आलीनचन्दनौ । स्तनाव् इव दिशस् तस्याः शैलौ मलयदर्दुरौ ॥ Ragh_4.51 ॥ तस्यानीकैर् विसर्पद्भिर् अपरान्तजयोद्यतैः । रामास्त्रोत्सारितो ऽप्य् आसीत् सह्यलग्न इवार्णवः ॥ Ragh_4.53 ॥ भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश् चूर्णप्रतिनिधीकृतः ॥ Ragh_4.54 ॥ मुरलामारुतोद्धूतम् अगमत् कैतकं रजः । तद्योधवारबाणानाम् अयत्नपटवासताम् ॥ Ragh_4.55 ॥ अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः ॥ Ragh_4.56 ॥ खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु । कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ Ragh_4.57 ॥ अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ Ragh_4.58 ॥ मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटम् एव तत्रोच्चैर् जयस्तम्भं चकार सः ॥ Ragh_4.59 ॥ पारसीकांस् ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यान् इव रिपूंस् तत्त्वज्ञानेन संयमी ॥ Ragh_4.60 ॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपम् इवाब्जानाम् अकालजलदोदयः ॥ Ragh_4.61 ॥ संग्रामस् तुमुलस् तस्य पाश्चात्यैर् अश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्य् अभूत् ॥ Ragh_4.62 ॥ भल्लापवर्जितैस् तेषां शिरोभिः श्मश्रुलैर् महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैर् इव ॥ Ragh_4.63 ॥ अपनीतशिरस्त्राणाः शेषास् तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ Ragh_4.64 ॥ विनयन्ते स्म तद्योधा मधुभिर् विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ Ragh_4.65 ॥ ततः प्रतस्थे कौबेरीं भास्वान् इव रघुर् दिशम् । शरैर् उस्रैर् इवोदीच्यान् उद्धरिष्यम् रसान् इव ॥ Ragh_4.66 ॥ जितान् अजय्यस् तान् एव कृत्वा रथपुरःसरान् । महार्णवम् इवौराग्निः प्रविवेशोत्तरापथम् ॥ Ragh_4.66* ॥ विनीताध्वश्रमास् तस्य सिन्धुतीरवेचेष्टनैः । दुधुवुर् वाजिनः स्कन्धांल् लग्नकुङ्कुमकेसरान् ॥ Ragh_4.67 ॥ तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ Ragh_4.68 ॥ काम्बोजाः समरे सोढुं तस्य वीर्यम् अनीश्वराः । गजालानपरिक्लिष्टैर् अक्षोटैः सार्धम् आनताः ॥ Ragh_4.69 ॥ तेषां सदश्वभूयिष्ठास् तुङ्गा द्रविणराशयः । उपदा विविशुः शश्वन् नोत्सेकाः कोसलेश्वरम् ॥ Ragh_4.70 ॥ ततो गौरीगुरुं शैलम् आरुरोहाश्वसाधनः । वर्धयन्न् इव तत्कूटान् उद्धूतैर् धातुरेणुभिः ॥ Ragh_4.71 ॥ शशंस तुल्यसत्त्वानां सैन्यघोषे ऽप्य् असंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ Ragh_4.72 ॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस् तं सिषेविरे ॥ Ragh_4.73 ॥ विशश्रमुर् नमेरूणां छायास्व् अध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ Ragh_4.74 ॥ सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर् नक्तम् अस्नेहदीपिकाः ॥ Ragh_4.75 ॥ तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः । गजवर्ष्म किरातेभ्यः शशंसुर् देवदारवः ॥ Ragh_4.76 ॥ तत्र जन्यं रघोर् घोरं पार्वतीयैर् गणैर् अभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ Ragh_4.77 ॥ शरैर् उत्सवसंकेतान् स कृत्वा विरतोत्सवान् । जयोदाहरणं बाह्वोर् गापयाम् आस किंनरान् ॥ Ragh_4.78 ॥ परस्परेण विज्ञातस् तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ Ragh_4.79 ॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः । पौलस्त्यतुलितस्याद्रेर् आदधान इव ह्रियम् ॥ Ragh_4.80 ॥ चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः । तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः ॥ Ragh_4.81 ॥ न प्रसेहे स रुद्धार्कम् अधारावर्षदुर्दिनम् । रथवर्त्म रजो ऽप्य् अस्य कुत एव पताकिनीम् ॥ Ragh_4.82 ॥ तम् ईशः कामरूपाणाम् अत्याखण्डलविक्रमम् । भेजे भिन्नकटैर् नागैर् अन्यान् उपरुरोध यैः ॥ Ragh_4.83 ॥ कामरूपेश्वरस् तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण च्छायाम् आनर्च पादयोः ॥ Ragh_4.84 ॥ इति जित्वा दिषो जिष्णुर् न्यवर्तत रथोद्धतम् । रजो विश्रामयन् राज्ञां छत्त्रशून्येषु मौलिषु ॥ Ragh_4.85 ॥ स विश्वजितम् आजह्रे यज्ञं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतं वारिमुचाम् इव ॥ Ragh_4.86 ॥ सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश् चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तये ऽनुमेने ॥ Ragh_4.87 ॥ यज्ञान्ते तम् अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान् । आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः ॥ Ragh_4.87* ॥ ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश् चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ Ragh_4.88 ॥ _______________________________________________________________________________ तम् अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ Ragh_5.1 ॥ स मृन्मये वीतहिरण्मयत्वात् पात्रे निधायार्गह्यम् अनर्घ्यशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिम् आतिथेयः ॥ Ragh_5.2 ॥ तम् अर्चयित्वा विधिवद् विधिज्ञस् तपोधनं मानधनाग्रयायी । विशांपतिर् विष्टरभाजम् आरात् कृताञ्जलिः कृत्यविद् इत उवाच ॥ Ragh_5.3 ॥ अप्य् अग्रणीर् मन्त्रकृताम् ऋषीणां कुशाग्रबुद्धे कुशली गुरुस् ते । यतस् त्वया ज्ञानम् अशेषम् आप्तम् लोकेन चैतन्यम् इवोष्णरश्मेः ॥ Ragh_5.4 ॥ कायेन वाचा मनसापि शश्वद् यत् संभृतं वासवधैर्यलोपि । आपाद्यते न व्ययम् अन्तरायैः कच्चिन् महर्षेस् त्रिविधं तपस् तत् ॥ Ragh_5.5 ॥ आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कच्चिन् न वाय्वादिर् उपप्लवो वः श्रमच्छिदं आश्रमपादपानाम् ॥ Ragh_5.6 ॥ क्रियानिमित्तेष्व् अपि वत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन् मृगीणाम् अनघा प्रसूतिः ॥ Ragh_5.7 ॥ निर्वर्त्यते यैर् नियमाभिषेको येभ्यो निवापाञ्जलयः पित्ःणाम् । तान्य् उञ्छषष्ठाङ्कितसैकतानि शिवानि वस् तीर्थजलानि कच्चित् ॥ Ragh_5.8 ॥ नीवारपाकादि कडम्गरीयैर् आमृश्यते जानपदैर् न कच्चित् । कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः ॥ Ragh_5.9 ॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग् विनीयानुमतो गृहाय । कालो ह्य् अयं संक्रमितुं द्वितीयं सर्वोपकारक्षमम् आश्रमं ते ॥ Ragh_5.10 ॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्य् आज्ञया शासितुर् आत्मना वा प्राप्तो ऽसि संभावयितुं वनान् माम् ॥ Ragh_5.11 ॥ इत्य् अर्घ्यपात्रानुमितव्ययस्य रघोर् उदाराम् अपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशस् तम् इत्य् अवोचद् वरतन्तुशिष्यः ॥ Ragh_5.12 ॥ सर्वत्र नो वार्त्तम् अवेहि राजन् नाथे कुतस् त्वव्य् अशुभं प्रजानाम् । सूर्ये तपत्य् आवरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ Ragh_5.13 ॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान् महाभाग तया 'तिशेषे । व्यतीतकालस् त्व् अहम् अभ्युपेतस् त्वाम् अर्थिभावाद् इति मे विषादः ॥ Ragh_5.14 ॥ शरीरमात्रेण नरेन्द्र तिष्ठन्न् आभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ Ragh_5.15 ॥ स्थाने भवान् एकनराधिपः सन्न् अकिंचनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर् हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ Ragh_5.16 ॥ तदन्यतस् तावद् अनन्यकार्यो गुर्वर्थम् आहर्तुम् अहं यतिष्ये । स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि ॥ Ragh_5.17 ॥ एतावद् उक्त्वा प्रतियातुकामं शिष्यं महर्षेर् नृपतिर् निषिध्य । किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद् वेति तम् अन्वयुङ्क्त ॥ Ragh_5.18 ॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतम् आचचक्षे ॥ Ragh_5.19 ॥ समाप्तविद्येन मया महर्षिर् विज्ञापितो ऽभूद् गुरुदक्षिणायै । स मे चिरायास्खलितोपचारां तां भक्तिम् एवागणयत् पुरस्तात् ॥ Ragh_5.20 ॥ निर्बन्धसंजातरुषार्थकार्श्यम् अचिन्तयित्वा गुरुणाहम् उक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीष् चतस्रो दश चाहरेति ॥ Ragh_5.21 ॥ सो ऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोद्धुम् अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य ॥ Ragh_5.22 ॥ इत्थं द्विजेन द्विजराकान्तिर् आवेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिर् एनं जगाद भूयो जगदेकनाथः ॥ Ragh_5.23 ॥ गुर्वर्थम् अर्थी श्रुतपारदृश्वा रघोः सकाशाद् अनवाप्य कामम् । गतो वदायान्तरम् इत्य् अयं मे मा भूत् परीवादनवावतारः ॥ Ragh_5.24 ॥ स त्वं प्रशस्ते महिते मदीये वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे । द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् यावद् यते साधयितुं त्वदर्थम् ॥ Ragh_5.25 ॥ तथेति तस्य्' आवितथं प्रतीतः प्रत्यग्रहीत् संगरम् अग्रजन्मा । गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य निष्कष्टुम् अर्थं चकमे कुबेरात् ॥ Ragh_5.26 ॥ वसिष्ठमन्त्रोक्षणजात् प्रभावाद् उदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर् विजघ्ने न हि तद्रथस्य ॥ Ragh_5.27 ॥ अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ Ragh_5.28 ॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः । हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ Ragh_5.29 ॥ तं भूपतिर् भासुरहेमराशिं लब्धं कुबेराद् अभियास्यमानात् । दिदेश कौतस्य समस्तम् एव पादं सुमेरोर् इव वज्रभिन्नम् ॥ Ragh_5.30 ॥ जनस्य साकेतनिवासिनस् तौ द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी नृपो ऽर्थिकामाद् अधिकप्रदश् च ॥ Ragh_5.31 ॥ अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः । स्पृषन् करेणानतपूर्वकायं संप्रस्थितो वाचम् उवाच कौत्सः ॥ Ragh_5.32 ॥ किम् अत्र चित्रं यदि कामसूर् भूर् वृत्ते स्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस् तु तव प्रभावो मनीषितं द्यौर् अपि येन दुग्धा ॥ Ragh_5.33 ॥ आशास्यम् अन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तम् ईडं भवतः पितेव ॥ Ragh_5.34 ॥ इत्थं प्रयुज्याशिषम् अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् । राजापि लेभे सुतम् आशु तस्माद् आलोकम् अर्काद् इव जीवलोकः ॥ Ragh_5.35 ॥ ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तम् आत्मजन्मानम् अजं चकार ॥ Ragh_5.36 ॥ रूपं तद् ओजस्वि तद् एव वीर्यं तदैव नैसर्गिकम् उन्नतत्वम् । न कारणात् स्वाद् बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ Ragh_5.37 ॥ उपात्तविद्यं विधिवद् गुरुभ्यस् तं यौवनोद्भेदविशेषकान्तम् । श्रीर् गन्तुकामापि गुरोर् अनुज्ञां धीरेव कन्या पितुर् आचकाङ्क्ष ॥ Ragh_5.38 ॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुर् इन्दुमत्याः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ Ragh_5.39 ॥ तं श्लाघ्यसंबन्धम् असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयाम् आस ससैन्यम् एनम् ऋद्धां विदर्भाधिपराजधानीम् ॥ Ragh_5.40 ॥ तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः । मार्गे निवासा मनुजेन्द्रसूनोर् बभूवुर् उद्यानविहारकल्पाः ॥ Ragh_5.41 ॥ स नर्मदारोधसि शीकरार्द्रैर् मरुद्भिर् आनर्तितनक्तमाले । निवेशयाम् आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥ Ragh_5.42 ॥ अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः प्राक् सूचितान्तःसलिलप्रवेशः । निर्धौत दानामलगण्डभित्तिर् यन्यः सरित्तो गज उन्ममज्ज ॥ Ragh_5.43 ॥ निःशेषविक्षालितधातुनापि वप्रक्रियाम् ऋक्षवतस् तटेषु । नीलोर्ध्वरेखाशबलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन ॥ Ragh_5.44 ॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन् बृहतस् तरङ्गान् वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ Ragh_5.45 ॥ स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दम् । संवर्धितार्त्धप्रहितेन दीर्घान् चिक्षेप वारीपरिघान् इवोर्मीन् ॥ Ragh_5.45* ॥ शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्न् उरसा स पश्चात् । पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस् तटम् उत्ससर्प ॥ Ragh_5.46 ॥ कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः । कर्षन् स शैवाललता नदीषः स्कन्धावलग्नास् तटम् उत्ससर्प ॥ Ragh_5.46* ॥ तस्यैकनागस्य कपोलभित्त्योर् जलावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर् दिदीपे मददुर्दिनश्रीः ॥ Ragh_5.47 ॥ सप्तच्छदक्षीरकटुप्रवाहम् असह्यम् आघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ Ragh_5.48 ॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ Ragh_5.49 ॥ तम् आपतन्तं नृपतेर् अवध्यो वन्यः करीति श्रुतवान् कुमारः । निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ Ragh_5.50 ॥ स विद्धमात्रः किल नागरूपम् उत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर् व्योमचरं प्रपेदे ॥ Ragh_5.51 ॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ Ragh_5.52 ॥ मतङ्गशापाद् अवलेपमूलाद् अवाप्तवान् अस्मि मतङ्गजत्वम् । अवेहि गन्धर्वपतेस् तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ Ragh_5.53 ॥ स चानुनीतः प्रणतेन पश्चान् मया महर्षिर् मृदुताम् अगच्छत् । उष्णत्वम् अग्न्यातपसंप्रयोगाच् छइत्यं हि यत् सा प्रकृतिर् जलस्य ॥ Ragh_5.54 ॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्य् अजः कुम्भम् अयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्य् अवोचत् स तपोनिधिर् माम् ॥ Ragh_5.55 ॥ संमोचितः सत्त्ववता त्वयाहं शापाच् चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद् भवतो न कुर्यां वृथा हि मे स्यात् स्वपदोपलब्धिः ॥ Ragh_5.56 ॥ संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वम् आधत्स्व यतः प्रयोक्तुर् न चारिहिंसा विजयश् च हस्ते ॥ Ragh_5.57 ॥ अलं ह्रिया मां प्रति यन् मुहूर्तं दयापरो ऽभुः प्रहरन्न् अपि त्वम् । तस्माद् उपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यम् ॥ Ragh_5.58 ॥ तथेत्य् उपस्पृश्य पयः पवित्रं सोमोध्बवायाः सरितो नृसोमः । उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं जग्राह तस्मान् निगृहीतशापात् ॥ Ragh_5.59 ॥ एवं तयोर् अध्वनि दैवयोगाद् आसेदुषोः सख्यम् अचिन्त्यहेतु । एको ययौ चैत्ररथपदेशान् सौराज्यरम्यान् अपरो विदर्भान् ॥ Ragh_5.60 ॥ तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । प्रत्युज्जगाम क्रथकैशिकेन्द्रश् चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली ॥ Ragh_5.61 ॥ प्रवेश्य चैनं पुरम् अग्रयायी नीचैस् तथोपाचरद् अर्पितश्रीः । मेने यथा तत्र जनः समेतो वैदर्भम् आगन्तुम् अजं गृहेशम् ॥ Ragh_5.62 ॥ तस्य्' आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् । मेने यथा तत्र जनः समेतो बाल्यात् पराम् इव दशां मदनो ऽध्युवास ॥ Ragh_5.63 ॥ तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयम् अजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥ Ragh_5.64 ॥ तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः ॥ Ragh_5.65 ॥ रात्रिर् गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर् जगतो विभक्ता । ताम् एकतस् तव बिभर्ति गुरुर् विनिद्रस् तस्या भवान् अपरधुर्यपदावलम्बी ॥ Ragh_5.66 ॥ निद्रावशेन भवताप्य् अनपेक्षमाणा पर्युत्सुकत्वम् अबला निशि खण्डितेव । लक्ष्मीर् विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥ Ragh_5.67 ॥ तद् वल्गुना युगपदुन्मिषितेन तावत् सद्यः परपरतुलाम् अधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारम् अन्तश् चक्षुस् तव प्रचलितभ्रमरं च पद्मम् ॥ Ragh_5.68 ॥ वृन्ताच् छ्लथं हरति पुष्पम् अनोकहानां संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य ॥ Ragh_5.69 ॥ ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः । आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिर् इव त्वदीयम् ॥ Ragh_5.70 ॥ यावत् प्रतापनिधिर् आक्रमते न भानुर् अह्नाय तावद् अरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति ॥ Ragh_5.71 ॥ शय्यां जहत्य् उभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते । येषां विभान्ति तरुणारुणरागयोगाद् भिन्नाद्रिगैरिकतटा इव दन्तकोषाः ॥ Ragh_5.72 ॥ दीर्घेष्व् अमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ Ragh_5.73 ॥ भवति विरलभक्तिर् म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः । अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः ॥ Ragh_5.74 ॥ इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस् तल्पम् उज्झां चकार । मदपटु निनदद्भिर् बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ Ragh_5.75 ॥ अथ विधिम् अवसाय्य शास्त्रदृष्टं दिवसमुखोचितम् अञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजम् अगात् स्वयंवरस्थम् ॥ Ragh_5.76 ॥ _______________________________________________________________________________ स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थान् उपचारवस्तु । वैमानिकानां मरुताम् अपश्यद् आकृष्टलीलान् नरलोकपालान् ॥ Ragh_6.1 ॥ रतेर् गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गम् इवेश्वरेण । काकुत्स्थम् आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ Ragh_6.2 ॥ वैदर्भनिर्दिष्टम् असौ कुमारः कॢप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गैर् मृगराजशावस् तुङ्गं नगोत्सङ्गम् इवारुरोह ॥ Ragh_6.3 ॥ परार्ध्यवर्णास्तरणोपपन्नम् आसेदिवान् रत्नवद् (?) आसनं सः । भूयिष्ठम् आसीद् उपमेयकान्तिर् मयूरपृष्ठाश्रयिणा गुहेन ॥ Ragh_6.4 ॥ तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद् विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥ Ragh_6.5 ॥ तेषां महार्हासनसंस्थितानाम् उदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुर् एव कल्पद्रुमाणाम् इव पारिजातः ॥ Ragh_6.6 ॥ नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान् नृपतीन् निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ Ragh_6.7 ॥ अथ स्तुते बन्दिभिर् अन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । संचारिते c' आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥ Ragh_6.8 ॥ पुरोपकण्ठोपवनाश्रयाणां कलापिनाम् उद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस् तूर्यस्वने मूर्छति मङ्गलार्थे ॥ Ragh_6.9 ॥ मनुष्यवाह्यं चतुरश्रयानम् अध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेषा ॥ Ragh_6.10 ॥ तस्मिन् विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये । निपेतुर् अन्तःकरणैर् नरेन्द्रा देहैः स्थिताः केवलम् आसनेषु ॥ Ragh_6.11 ॥ तां प्रत्य् अभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः ॥ Ragh_6.12 ॥ कश्चित् कराभ्याम् उपगूढनालम् आलोलपत्त्राभिहतद्विरेफम् । रजोभिर् अन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार ॥ Ragh_6.13 ॥ विस्रस्तम् अंसाद् अपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बम् उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः ॥ Ragh_6.14 ॥ आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किंचित्समावर्जितनेत्रशोभः । तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ Ragh_6.15 ॥ निवेश्य वामं भुजम् आसनार्धे ततसंनिवेशाद् अधिकोन्नतांसः । कश्चिद् विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परो ऽभूत् ॥ Ragh_6.16 ॥ विलासिनीविभ्रमदन्तपत्त्रम् आपाण्डु रं केतकबर्हम् अन्यः । प्रियाइतम्बोचितसंनिवेशैर् विपाटयाम् आस युवा नखाग्रैः ॥ Ragh_6.17 ॥ कुशेशयाताम्रतलेन कश्चित् करेण रेखाध्वजलाञ्छनेन । रत्नाङ्गुलीयप्रभयानुविद्धान् उदीरयाम् आस सलीलम् अक्षान् ॥ Ragh_6.18 ॥ कश्चिद् यथाभागम् अवस्थिते ऽपि स्वसंनिवेशाद् व्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रम् एकं व्यापारयाम् आस करं किरीटे ॥ Ragh_6.19 ॥ ततो नृपाणां श्रुतवृत्तवंशा पुंवत् प्रगल्भा प्रतिहाररक्षी । प्राक् संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीम् अवदत् सुनन्दा ॥ Ragh_6.20 ॥ असौ शरण्यः शरणोन्मुखानाम् अगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥ Ragh_6.21 ॥ कामं ण्र्पाः सन्तु सहरशो ऽन्ये राजन्वतीम् आहुर् अनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ Ragh_6.22 ॥ क्रियाप्रबन्धाद् अयम् अध्वराणाम् अजस्रम् आहूतसहस्रनेत्रः । शच्याश् चिरं पाण्दुकपोललम्बान् मन्दारशून्यान् अलकांश् चकार ॥ Ragh_6.23 ॥ अनेन चेद् इच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ॥ Ragh_6.24 ॥ एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) विस्रंसिदूर्वाङ्कमधूकमाला । ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनम् अभाषमाणा ॥ Ragh_6.25 ॥ तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥ Ragh_6.26 ॥ जगाद चैनाम् अयम् अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारैर् ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥ Ragh_6.27 ॥ अनेन पर्यासयतास्रबिन्दून् मुक्ताफल्स्थूलतमान् स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनाम् उन्मुच्य सूत्रेण विनैव हाराः ॥ Ragh_6.28 ॥ निसर्गभिन्नास्पदम् एकसंस्थम् अस्मिन् द्वयं श्रीश् च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वम् एव कल्याणि तयोस् तृतीया ॥ Ragh_6.29 ॥ अथाङ्गराजाद् अवतार्य चक्षुर् याः जन्याम् अवदत् कुमारी । नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर् हि लोकः ॥ Ragh_6.30 ॥ ततः परं दुष्प्रसहं द्विषद्भिर् नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयाम् आस विशेषदृश्यम् इन्दुं नवोत्थानम् इवेन्दुमत्यै ॥ Ragh_6.31 ॥ अवन्तिनाथो ऽयम् उदग्रबाहुर् विशालवक्षास् तनुवृत्तमध्यः । आरोप्य चक्रभ्रह्मम् उष्णतेजास् त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ Ragh_6.32 ॥ अस्य प्रयाणेषु समग्रशक्तेर् अग्रेसरैर् वाजिभिर् उत्थितानि । कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ Ragh_6.33 ॥ असौ महाकालनिकेतनस्य वसन्न् अदूरे किल चन्द्रमौलेः । तमिस्रपक्षे ऽपि सह प्रियाभिर् ज्योत्स्नावतो निर्विशति प्रदोषान् ॥ Ragh_6.34 ॥ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन् मनसो रुचिस् ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुम् उद्यानपरंपरासु ॥ Ragh_6.35 ॥ तस्मिन्न् अभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥ Ragh_6.36 ॥ ताम् अग्रतस् तामरसान्तराभाम् अनूपराजस्य गुणैर् अनूनाम् । विधाय सृष्टिं ललिताम् विधातुर् जगाद भूयः सुदतीं सुनन्दा ॥ Ragh_6.37 ॥ संग्रामनिर्विष्टसहस्रबाहुर् अष्टदासद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥ Ragh_6.38 ॥ अकार्यचिन्तासमकालम् एव प्रादुर्भवंश् चापधरः पुरस्तात् । अन्तःशरीरेष्व् अपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ Ragh_6.39 ॥ ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितम् आ प्रसादात् ॥ Ragh_6.40 ॥ तस्यान्वये भूपतिर् एष जातः प्रतीप इत्य् आगमवृद्धसेवी । येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्य् अयशः प्रमृश्टम् ॥ Ragh_6.41 ॥ आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य संभावयत्य् उत्पलपत्त्रसाराम् ॥ Ragh_6.42 ॥ अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् माहिष्मतीवप्रनितम्बकाञ्चीम् । प्रासादजालैर् जल्वेणिरम्यां रेवां यदि प्रेक्षितुम् अस्ति कामः ॥ Ragh_6.43 ॥ तस्याः प्रकामं प्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥ Ragh_6.44 ॥ सा शूरसेन्दाधिपतिं सुषेणम् उद्दिश्य लोकान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ Ragh_6.45 ॥ नीपान्वयः पार्थिव एष वज्वा गुणैर् यम् आश्रित्य परस्परेण । सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् नैसर्गिको 'प्य् उत्ससृजे विरोधः ॥ Ragh_6.46 ॥ यस्य्' आत्मगेहे नयनाभिरामा कान्तिर् हिमांशोर् इव संनिविष्ट । हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजो ऽविशह्यं रिपुमन्दिरेषु ॥ Ragh_6.47 ॥ यस्यावरोधस्तनचन्दनानां प्रक्षालनाद् वारिविहारकाले । कलिन्दकन्या मथुरां गता 'पि गङ्गोर्मिसंसक्त जलेव भाति ॥ Ragh_6.48 ॥ त्रस्तेन ताक्र्ष्यात् किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नम् ॥ Ragh_6.49 ॥ संभाव्य भर्तारम् अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथाद् अनूने निर्विश्यतां सुन्दरि युवनश्रीः ॥ Ragh_6.50 ॥ अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ Ragh_6.51 ॥ नृपं तम् आवर्तमनोज्ञनाभिः सा व्यत्यगाद् अन्यवधूर् भवित्री । महीधरं मार्गवशाद् उपेतं स्रोतोवहा सागरगामिनीव ॥ Ragh_6.52 ॥ अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषीं सादितशत्रुपक्षं बालाम् अबालेन्दुमुखीं बभाषे ॥ Ragh_6.53 ॥ असौ महेन्द्राद्रिसमानसारः पतिर् महेन्द्रस्य महोदधेश् च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ Ragh_6.54 ॥ ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश् चापभृतां पुरोगः । रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानाम् इव पद्धती द्वे ॥ Ragh_6.55 ॥ रणे ऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्याम् । विशिष्टरेखौ रिपुविक्रमाग्नेर् निर्वाणमार्गाव् इव यो बिभर्ति ॥ Ragh_6.55* ॥ यम् आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । प्रासादवातायनदृष्यवीचिः प्रबोधयत्य् अर्णव एव सुप्तम् ॥ Ragh_6.56 ॥ अनेन सार्धं विहराम्बुराशेस् तीरेषु तालीवनमर्मरेषु । द्वीपानतरानीतलवङ्गपुष्पैर् अपाकृतस्वेदलवा मरुद्भिः ॥ Ragh_6.57 ॥ प्रलोभिताप्य् आकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः । तस्माद् अपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥ Ragh_6.58 ॥ अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः । आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ Ragh_6.58* ॥ अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपम् । इतश् चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥ Ragh_6.59 ॥ पाण्ड्यो ऽयम् अंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ Ragh_6.60 ॥ विन्ध्यस्य संस्तम्भयिता महाद्रेर् निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्य् अगस्त्यः ॥ Ragh_6.61 ॥ अस्त्रं हराद् आप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे ॥ Ragh_6.62 ॥ अनेन पाणौ विधिवद् (?) गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ Ragh_6.63 ॥ ताम्बूलवल्लीपरिणद्धपूगास्व् एलालतालिङ्गितचन्दनासु । तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन् मलयस्थलीषु ॥ Ragh_6.64 ॥ इन्दीवरश्यामतनौर् नृपो ऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस् तडित्तोयदयोर् इवास्तु ॥ Ragh_6.65 ॥ स्वसुर् विदर्भाधिपतेस् तदीयो लेभे ऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुर् इवारविन्दे ॥ Ragh_6.66 ॥ संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ Ragh_6.67 ॥ तस्यां रघोः सूनुर् उपस्थितायां वृणीत मां नेति समाकुलो ऽभूत् । वामेतरः संशयम् अस्य बाहुः केयूरबन्धोच्छवसितैर् नुनोद ॥ Ragh_6.68 ॥ तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात् कुमारी । न हि प्रफुल्लं सहकारम् एत्य वृक्सान्तरं काङ्क्षति षट्पदाली ॥ Ragh_6.69 ॥ तस्मिन् समावेशितचित्तवृत्तिम् इन्दुप्रभाम् इन्दुमतीम् अवेक्ष्य । प्रचक्रमे वक्तुम् अनुक्रमज्ञा सविस्तरं वाक्यम् इदं सुनन्दा ॥ Ragh_6.70 ॥ इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्य् आहितलक्षणो ऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः ॥ Ragh_6.71 ॥ महेन्द्रम् आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः । चकार बाणैर् असुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ॥ Ragh_6.72 ॥ ऐरावतास्फालनविश्लथं यः संघट्टयन्न् अङ्गदम् अङ्गदेन । उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् अर्धासनं गोत्रभिदो ऽधितष्ठौ ॥ Ragh_6.73 ॥ जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर् दिलीपः । अतिष्ठद् एकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ Ragh_6.74 ॥ यस्मिन् महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् । वातो ऽपि नासरंसयद् अंशुकानि को लम्बयेद् आहरणाय हस्तम् ॥ Ragh_6.75 ॥ पुत्रो रघुस् तस्य पदं प्रशास्ति महाक्रतोर् विश्वजितः प्रयोक्ता । चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषाम् अकरोद् विभूतिम् ॥ Ragh_6.76 ॥ आरूढम् अद्रीन् उदधीन् वितीर्णं भुजंगमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुम् इयत्तयालम् ॥ Ragh_6.77 ॥ असौ कुमारस् तम् अजो ऽनुजातस् त्रिविष्टपस्येव पतिं जयन्तः । गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥ Ragh_6.78 ॥ कुलेन कान्त्या वयसा नवेन गुणैश् च तैस् तैर् विनयप्रधानैः । त्वम् आत्मनस् तुल्यम् अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ Ragh_6.79 ॥ ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव ॥ Ragh_6.80 ॥ सा यूनि तस्मिन्न् अभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामद् अरालकेश्याः ॥ Ragh_6.81 ॥ तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे । आर्ये व्रजामो ऽन्यत इत्य् अथैनां वधूर् असूयाकुटिलं ददर्श ॥ Ragh_6.82 ॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयाम् आस यथाप्रदेशं कण्ठे गुणं मूर्तम् इवानुरागम् ॥ Ragh_6.83 ॥ तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ Ragh_6.84 ॥ शशिनम् उपगतेयं कौमुदी मेघमुक्तं जलनिधिम् अनुरूपं । इति समगुणयोगप्रीतयस् तत्र पौराः श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः ॥ Ragh_6.85 ॥ प्रमुदितवरपक्षम् एकतस् तत् (?) क्षितिपतिमण्डलम् अन्यतो वितानम् । उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रम् आसीत् ॥ Ragh_6.86 ॥ _______________________________________________________________________________ अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षाद् इव देवसेनाम् । स्वसारम् आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ Ragh_7.1 ॥ सेनानिवेशान् पृथिवीक्षितो ऽपि जग्मुर् विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः ॥ Ragh_7.2 ॥ सांनिध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोभकृताम् अभावः । काकुत्स्थम् उद्दिश्य समत्सरो ऽपि शशाम तेन क्षितिपाललोकः ॥ Ragh_7.3 ॥ तावत् प्रकीर्णाभिनवोपचारम् इन्द्रायुधद्योतिततोरणाङ्कम् । वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥ Ragh_7.4 ॥ ततस् तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुर् इत्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ Ragh_7.5 ॥ आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत् करेण रुद्धो ऽपि हि केशपाशः ॥ Ragh_7.6 ॥ प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव । utùçùçalãlàgatir आ गवाक्षाद् ययौ शलाकाम् अपरा वहन्ती ॥ Ragh_7.7 ॥ विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥ Ragh_7.8 ॥ जालान्तरप्रेषितदृष्टिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः ॥ Ragh_7.9 ॥ अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमाउलार्पितसूत्रशेषा ॥ Ragh_7.10 ॥ स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती । संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित् पयस्'' आ गवाक्षात् ॥ Ragh_7.10* ॥ तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥ Ragh_7.11 ॥ ता राघवं दृष्टिभिर् आपिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥ Ragh_7.12 ॥ स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुम् अमंस्त भोज्या । पद्मेव नारायणम् अन्यथासौ लभेत कान्तं कथम् आत्मतुल्यम् ॥ Ragh_7.13 ॥ परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथो ऽभविष्यत् ॥ Ragh_7.14 ॥ रतिस्मरौ नूनम् इमाव् अभूतां राज्ञां सहरेषु तथा हि बाला । गतेयम् आत्मप्रतिरूपम् एव मनो हि जन्मान्तरसंगतिज्ञम् ॥ Ragh_7.15 ॥ इत्य् उद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः श्रोतसुखाः कुमारः । उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ Ragh_7.16 ॥ ततो ऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टम् अथो विवेश नारीमनांसीव चतुष्कम् अन्तः ॥ Ragh_7.17 ॥ महार्हसिंहासनसंस्थितो ऽसौ सरत्नम् अर्घ्यं मधुपर्कमिश्रम् । भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ Ragh_7.18 ॥ दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः । वेलासाक्शं स्फुटपेहराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥ Ragh_7.19 ॥ तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः । तम् एव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयां चकार ॥ Ragh_7.20 ॥ हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ Ragh_7.21 ॥ आसीद् वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी । वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मओभवस्य ॥ Ragh_7.22 ॥ तयोर् अपाङ्ग-प्रतिसारितानि क्रियासमापत्तिवर्तितानि । ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् अन्योन्यलोलानि विलोचनानि ॥ Ragh_7.23 ॥ प्रदक्षिणप्रक्रमणात् कृषानोर् उदर्चिषस् तन् (?) मिथुनं चकाशे । मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥ Ragh_7.24 ॥ नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर् विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गम् अग्नौ ॥ Ragh_7.25 ॥ हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोर् उदियाय धूमः । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ Ragh_7.26 ॥ तद् अञ्जनक्लेदसमाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरम् । वधूमुखं पाटलगण्डलेखम् आचारधूमग्रहणाद् बभूव ॥ Ragh_7.27 ॥ तौ स्नातकैर् बन्धुमता च राज्ञा पुरंध्रिभिश् च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थाव् आर्द्राक्षतारोपणम् अन्वभूताम् ॥ Ragh_7.28 ॥ इति स्वसुर् भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा । महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतान् अधिश्रीः ॥ Ragh_7.29 ॥ लिङ्गैर् मुदः संवृतविक्रियास् ते ह्रदाः प्रसन्ना इव गूढनक्राः । वैदर्भम् आमन्त्र्य ययुस् तदीयां प्रत्यर्प्य पूजाम् औप्दाछलेन ॥ Ragh_7.30 ॥ स राजलोकः कृतपूर्वसंविद् आरम्भसिद्धौ समयोपलभ्यम्) / आदास्यमानः प्रम्दामिषं तद् आवृत्य पन्थानम् अजस्य तस्थौ ॥ Ragh_7.31 ॥ भर्तापि तावत् क्रथकैषिकानाम् अनुष्ठितानन्तरजाविवाहः । सत्त्वानुरूपाहरणी कृतश्रीः प्रास्थापयद् राघवम् अन्वगाच् च ॥ Ragh_7.32 ॥ तिस्रस् त्रिलोकी प्रथितेन सार्धम् अजेन मार्गे वसतीर् उषित्वा । तस्माद् अपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ Ragh_7.33 ॥ प्रमन्यवः प्राग् अपि कोसलेन्द्रे प्रत्येकम् आत्तस्वतया बभूवुः । अतो नृपाश् चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥ Ragh_7.34 ॥ तम् उद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः । बलिप्रदिष्टं श्रियम् आददानं त्रैविक्रमं पादम् इवेन्द्रशत्रुः ॥ Ragh_7.35 ॥ तस्यः स रक्षार्थम् अनल्पयोधम् आदिष्य पित्र्यं सचिवं कुमारः । प्रत्यग्रहीत् पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः ॥ Ragh_7.36 ॥ पत्तिः पदातिं रथिनं रथेशस् तुरंगसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ Ragh_7.37 ॥ नदत्सु तूर्येष्व् अविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् । बाणाक्षरैर् एव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ Ragh_7.38 ॥ उत्थापितः संयति रेणुर् अश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । चिस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यम् ॥ Ragh_7.39 ॥ मत्स्यध्वजा वायुवशाद् विदीर्णैर् मुखैः प्रवृद्धद्वजिनीरजांसि । बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ Ragh_7.40 ॥ रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः । स्वभर्तृनामग्रहणाद् बभूव सान्द्रे रजस्य् आत्मपरावबोधः ॥ Ragh_7.41 ॥ आवृण्वतो लोचनमार्गम् आजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणो ऽभूद् रुधिरप्रवाहः ॥ Ragh_7.42 ॥ स च्छिन्नमूलः क्षतजेन रेणुस् तस्योपरिष्टात् पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ Ragh_7.43 ॥ प्रहारमूर्छापगमे रथस्थान् यन्त्ःन् उपालभ्य निवर्तिताश्वाः । यैः सादिता लक्षितपूर्वकेतूंस् तान् एव सामर्षतया निजघ्नुः ॥ Ragh_7.44 ॥ अप्य् अर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः । संप्रापुर् एवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ Ragh_7.45 ॥ आधोरणानां गजसंनिपाते शिरांसि चक्रैर् निशितैः क्षुराग्रैः । हतान्य् अपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ Ragh_7.46 ॥ पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षमम् अश्वसादी । तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष ॥ Ragh_7.47 ॥ तनुत्यजां वर्मभृतां विकोशैर् बृहत्सु दन्तेष्व् असिभिः पतद्भिः । रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण ॥ Ragh_7.48 ॥ शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश् चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योर् इव पानभूमिः ॥ Ragh_7.49 ॥ उपान्तयोर् निष्कुषितं विहंगैर् आक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदम् अपाचकार ॥ Ragh_7.50 ॥ कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुताम् उपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत् कबन्धं समरे ददर्श ॥ Ragh_7.51 ॥ अन्योन्यसूतोन्मथनाद् अभूतां ताव् एव सूतौ रथिनौ च कौचित् । व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहुविमर्दनिष्ठौ ॥ Ragh_7.52 ॥ परस्परेण क्षतयोः प्रहर्त्रोर् उत्क्रान्तवाय्वोः समकालम् एव । अमर्त्यभावे ऽपि कयोश्चिद् आसीद् एकासरःप्रार्थितयोर् विवादः ॥ Ragh_7.53 ॥ व्यूहाव् उभौ ताव् इतरेतरस्माद् भङ्गं जयं चापतुर् अव्यवस्थम् । पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ Ragh_7.54 ॥ परेण भग्ने ऽपि बले महौजा ययाव् अजः प्रत्य् अरिसैन्यम् एव । धूमो निवर्तेत समीरणेन यतो हि कक्षस् तत एव वह्निः ॥ Ragh_7.55 ॥ रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकम् एकवीरः । निवारयाम् आस महावराहः कल्पक्षयोद्धूतम् इवार्णवाम्भः ॥ Ragh_7.56 ॥ स दक्षिणं तूण-मुखेन वामं व्यापारयन् हस्तम् अलक्ष्यताजौ । आकर्णकृष्टा सकृद् अस्य योद्धुर् मौर्वीव बाणान् सुषुवे रिगुफ्नान् ॥ Ragh_7.57 ॥ स रोषदष्टाधिकलोहितोष्ठैर् व्यक्तोर्ध्वरेका भृकुटीर् वहद्भिः । तस्तार गां भल्लनिकृत्तकण्ठैर् हुंकारगर्भैर् द्विषतां शिरोभिः ॥ Ragh_7.58 ॥ सर्वैर् बलाङ्गैर् द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश् च । सर्वप्रयत्नेने च भूमिपालास् तस्मिन् प्रजह्रुर् युधि सर्व एव ॥ Ragh_7.59 ॥ सो ऽस्त्रव्रजैश् छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ Ragh_7.60 ॥ प्रियंवदात् प्रापम् असौ कुमारः प्रायुङ्क्त राजस्व् अधिराजसूनुः । गान्धर्वम् अस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वपनिवृत्तलौल्यः ॥ Ragh_7.61 ॥ ततो धनुष्कर्षणमूढहस्तम् एकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ Ragh_7.62 ॥ ततः प्रियोपात्तरसे ऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः । येन स्वहस्तार्जितम् एकवीरः पिबन् यशो मूर्तम् इवाभासे ॥ Ragh_7.63 ॥ शङ्खस्वनाभिज्ञतया निवृत्तास् तं सन्नशत्रुं ददृशुः स्वयोधाः । निमीलितानाम् इव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ Ragh_7.64 ॥ सशोणितैस् तेन शिलीमुखाग्रैर् निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतम् संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ Ragh_7.65 ॥ स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः । ललाटबद्धश्रमवारिबिन्दुर् भीतां प्रियाम् एत्य वचो बभाषे ॥ Ragh_7.66 ॥ इतः परान् अर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः ॥ Ragh_7.67 ॥ तस्याः प्रतिद्वन्द्विभवाद् विषादात् सद्यो विमुक्तं मुखम् आबभासे । निश्वासबाष्पापगमात् प्रपन्नः प्रसादम् आत्मीयम् इवात्मदर्षाः ॥ Ragh_7.68 ॥ हृष्टापि सा ह्रीविजिता न साक्षाद् वाग्भिः सखीनां प्रियम् अभ्यनन्दत् । स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिर् इवाभ्रवृन्दम् ॥ Ragh_7.69 ॥ इति शिरसि स वामं पादम् आधाय राज्ञाम् उदवहद् अनवद्यां ताम् अवद्याद् अपेतः । रथतुरगरजोभिस् तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव ॥ Ragh_7.70 ॥ प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ Ragh_7.71 ॥ _______________________________________________________________________________ अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधाम् अपि हस्तगामिनीम् अकरोद् इन्दुमतीम् इवापराम् ॥ Ragh_8.1 ॥ दुरितैर् अपि कर्तुम् आत्मसात् प्रयतन्ते नृपसूनवो हि यत् । तद् उपस्थितम् अग्रहीद् अजः पितुर् आज्ञेति न भोगतृष्णया ॥ Ragh_8.2 ॥ अनुभूय वसिष्ठसंभृतैः सलिलैस् तेन सहाभिषेचनम् । विशदोच्छवसितेन मेदिनी कथयाम् आस कृतार्थताम् इव ॥ Ragh_8.3 ॥ स बभूव दुरासदः परैर् गुरुणाथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्य् अयं सहितं ब्रह्म यद् अस्त्रतेजसा ॥ Ragh_8.4 ॥ रघुम् एव निवृत्तयौवनं तम् अमन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणान् अपि ॥ Ragh_8.5 ॥ अधिकं शुशुभे शुभंयुना द्वितयेन द्वयम् एव संगतम् । पदम् ऋद्धम् अजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ Ragh_8.6 ॥ सदयं बुभुजे महाभुजः सहसोद्वेगम् इयं व्रजेद् इति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूम् इव ॥ Ragh_8.7 ॥ अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् । उदधेर् इव निमगाशतेष्व् अभवन् नास्य विमानना क्वचित् ॥ Ragh_8.8 ॥ न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहान् इव । स पुरस्कृतमध्यमक्रमो नमयाम् आस नृपान् अनुद्धरन् ॥ Ragh_8.9 ॥ अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्व् आत्मजम् आत्मवत् तया । विषयेषु विनाशधर्मसु त्रिदिवस्तेष्व् अपि निःस्पृहो ऽभवत् ॥ Ragh_8.10 ॥ गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ Ragh_8.11 ॥ तम् अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोर् अपरित्यागम् अयाचतात्मनः ॥ Ragh_8.12 ॥ रघुर् अश्रुमुखस्य तस्य तत् कृतवान् ईप्सितम् आत्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ Ragh_8.13 ॥ स कीलश्रमम् अन्त्यम् आश्रितो निवसन्न् आवसथे पुराद् बहिः । समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया ॥ Ragh_8.14 ॥ प्रशमस्थितपूर्वपार्थिवं कुलम् अभ्युद्यत नूतनेश्वरम् । नभसा निभृतेन्दुना तुलाम् उदितार्केण समारुरोह तत् ॥ Ragh_8.15 ॥ यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर् भुवम् अंशाव् इव धर्मयोर् गतौ ॥ Ragh_8.16 ॥ अजिताधिगमाय मन्त्रिभिर् युयुजे नीतिविशरदैर् अजः । अनपायिपदोपलब्धये रघुर् आप्तैः समियाय योगिभिः ॥ Ragh_8.17 ॥ समयुजय्त भूपतिर् युवा सचिवैः प्रत्यहम् अर्थसिद्धये । अपुनर्जननोपत्तये प्रययाः संयमिभिर् मनीषिभिः ॥ Ragh_8.17* ॥ नृपतिः प्रकृतीर् अवेक्षितुम् व्यवहारासनम् आददे युवा । परिचेतुम् उपांशु धारणां कुशपूतं प्रवयास् तु विष्टरम् ॥ Ragh_8.18 ॥ अनुरण्जयितुं प्रजाः प्रभुर् व्यहारासनम् आददे नवः । अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः ॥ Ragh_8.18* ॥ अनयत् प्रभुशक्तिसंपदा वशम् एको नृपतीन् अनन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ Ragh_8.19 ॥ नयचक्षुर् अजो दिदृक्षया पररन्ध्रस्य ततान मण्डले । हृदये समरोपयन् मनः परमं ज्योतिर् अवेक्षितुं रघुः ॥ Ragh_8.19* ॥ अकरोद् अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ Ragh_8.20 ॥ पणबन्धमुखान् गुणान् अजः षड् उपायुङ्क्त समीक्ष्य तत्फलम् । रघुर् अप्य् अजयद् गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ Ragh_8.21 ॥ न नवः प्रभुर् आ फलोदयात् स्थिरकर्मा विरराम कर्मणः । न च योगविधेर् नवेतरः स्थिरधीर् आ परमात्मदर्शनात् ॥ Ragh_8.22 ॥ इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसिताव् उदयापवर्गयोर् उभयीं सिद्धिम् उभाव् अवापतुः ॥ Ragh_8.23 ॥ अथ काश्चिद् अजव्यपेक्षया गमयित्वा सम्दर्शनः समाः । तमसः परम् आपद् अव्ययं पुरुषं योगसमाधिना रघुः ॥ Ragh_8.24 ॥ शुतदेहविसर्जनः पितुश् चिरम् अश्रूणि विमुच्य राघवः । विदधे विधिम् अस्य नैष्ठिकं यतिभिः सार्धम् अनग्निम् अग्निचित् ॥ Ragh_8.25 ॥ अकरोत् स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन पथा तनुत्यजस् तनयावर्जितपिण्डकाङ्क्षिणः ॥ Ragh_8.26 ॥ स परार्ध्यगतेर् अशोच्यतां पितुर् उद्दिश्य सदर्थवेदिभिः । शमिताधिर् अधिज्यकार्मुकः कृतवान् अप्रतिशासनं जगत् ॥ Ragh_8.27 ॥ क्षितिर् इन्दुमती च भामिनी पतिम् आसाद्य तम् अग्र्यपौरुषम् । प्रथमा बहुरत्नसूर् अभूद् अपरा वीरम् अजीजनत् सुतम् ॥ Ragh_8.28 ॥ दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशव् अपि श्रुतम् । दशपूर्वरथं यम् आख्यया दशकण्ठारिगुरुं विदुर् बुधाः ॥ Ragh_8.29 ॥ ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः । अनृणत्वम् उपेयिवान् बभौ परिधेर् मुक्त इवोष्णदीधितिः ॥ Ragh_8.30 ॥ बलम् आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतम् । वसु तस्य न केवलं गुणवत्तापि परप्रयोजना ॥ Ragh_8.31 ॥ स कदाचिद् अवेषितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ Ragh_8.32 ॥ अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतम् ईश्वरम् । उपवीणयितुं ययौ रवेर् उदगावृत्तिपथेन नारदः ॥ Ragh_8.33 ॥ कुसुमैर् ग्रथिताम् अपार्थिवैः स्रजम् आतोद्यशिरोनिवेशिताम् । अहरत् किल तस्य वेगवान् अधिवासस्पृहयेव मारुतः ॥ Ragh_8.34 ॥ भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपजं सृजती बाष्पम् इवाञ्जनाविलम् ॥ Ragh_8.35 ॥ अभिभूय विभूतिम् आर्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेर् अमरस्रग् आप सा दयितोरुस्तनकोटिसुस्थितिम् ॥ Ragh_8.36 ॥ क्षणमात्रसखीं सुजातयोः स्तनयोस् ताम् अवलोक्य विहला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ Ragh_8.37 ॥ वपुषा करणोज्झितेन सा निपतन्ती पतिम् अप्य् अपातयत् । ननु तैलनिषेकबिन्दुना सह दीपार्चिर् उपैति मेदिनीम् ॥ Ragh_8.38 ॥ समम् एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना । गुरुसंमोहविलुप्तचेतना नवदीपार्चिर् इव क्षितेस् तलम् ॥ Ragh_8.38* ॥ उभयोर् अपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ Ragh_8.39 ॥ नृपतेर् व्यजनादिभिस् तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानम् आयुषः सति शेषे हि फलाय कल्पते ॥ Ragh_8.40 ॥ प्रतियोजयितव्यवल्लकीसमवस्थाम् अथ सत्त्वविप्लवात् । स निनाय नितान्तवत्सलः परिगृह्योचितम् अङ्कम् अङ्गनाम् ॥ Ragh_8.41 ॥ स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणात् । सलिलोद्धृतपद्मिनीनिभां दयिताम् अङ्कम् उदशुलोचनः ॥ Ragh_8.41* ॥ स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रद् आविलां मृगलेखाम् उषसीव चन्द्रमाः ॥ Ragh_8.42 ॥ विललाप स बाष्पगद्गदं सहजाम् अप्य् अपहाय धीरताम् । अभितप्तम् अयो ऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ Ragh_8.43 ॥ कुसुमान्य् अपि गात्रसंगमात् प्रभवन्त्य् आयुर् अपोहितुं यदि । न भविष्यति हन्त साधनं किम् इवानयत् प्रहरिष्यतो विधेः ॥ Ragh_8.44 ॥ अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिर् अत्र मे नलिनी पूर्वनिदर्शनं मता ॥ Ragh_8.45 ॥ स्रग् इयं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषम् अप्य् अमृतं क्वचिद् भवेद् अमृतं वा विषम् ईश्वरेच्छया ॥ Ragh_8.46 ॥ अथ वा मम भाग्यविप्लवाद् अशनिः कल्पित एष वेधसा । यद् अनेन तरुर् न पातितस् क्षपिता तद्विटपाश्रितलता ॥ Ragh_8.47 ॥ कृतवत्य् असि नावधीरणाम् अपराध्हे ऽपि यदा चिरं मयि । कथम् एकपदे निरागसं जनम् आभाष्यम् इमं न मन्यसे ॥ Ragh_8.48 ॥ ध्रुवम् अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस् तव । परलोकम् असंनिवृत्तये यद् अनापृच्छ्य गतासि माम् इतः ॥ Ragh_8.49 ॥ दयितां यदि तावद् अन्वगाद् विनिवृत्तं किम् इदं तया विना । सहतां हतजीवितं मम प्रबलाम् आत्मकृतेन वेदनाम् ॥ Ragh_8.50 ॥ सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमो ऽपि ते । अथ चास्तमिता 'स्य् अहो बत धिग् इमां देहभृताम् असारताम् ॥ Ragh_8.51 ॥ सुरतश्रमवारिबिन्दवो न हि तावद् विरमन्ति ते मुखे । कथम् अस्तमिता 'स्य् अहो बत धिग् इमाम् देहवताम् असारताम् ॥ Ragh_8.51* ॥ मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् । ननु शब्दपतिः क्षितेर् अहं त्वयि मे भावनिबन्धना रतिः ॥ Ragh_8.52 ॥ कुसुमोत्कचितान् वलीमतश् चलयन् भृङ्गरुचस् तवालकान् । करभोरु करोति मारुतस् त्वदुपावर्तन्शङ्कि मे मनः ॥ Ragh_8.53 ॥ तद् अपोहितुम् अर्हसि प्रिये प्रतिबोधेन विषादम् आषु मे । ज्वलितेन गुहागतं तमस् तुहिनाद्रेर् इव नतम् ओषधिः ॥ Ragh_8.54 ॥ इदम् उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति माम् । निशि सुप्तम् इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ Ragh_8.55 ॥ शशिनं पुनर् एति शार्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विर्हान्तरक्षमौ कथम् अत्यन्तगता न मां दहेः ॥ Ragh_8.56 ॥ नवपल्लवसंस्तरे ऽपि ते मृदु दूयेत यद् अङ्गम् अर्पितम् । तद् इदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ Ragh_8.57 ॥ इयम् अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते ॥ Ragh_8.58 ॥ कलम् अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं । पृटतीषु विलोलम् ईक्षितं पवनाधूतलतासु विभ्रमः ॥ Ragh_8.59 ॥ त्रिदिवोत्सुकयाप्य् अवेक्ष्य मां निहिताः सत्यम् अमी गुणास् त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्व् अवलम्बितुं क्षमाः ॥ Ragh_8.60 ॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्व् इमौ । अविधाय विवाहसत्क्रियाम् अनयोर् गम्यत इव्य् असांप्रतम् ॥ Ragh_8.61 ॥ कुसुमं कृतदोहदस् त्वया यद् अशोको ऽयम् उदीरयिष्यति । अलकाभरणं कथं नु तत् तव नेष्यामि निवापलाल्यताम् ॥ Ragh_8.62 ॥ स्मरतेव सशब्दनूपुरं चरणानुग्रहम् अन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वम् अशोकेन सुगात्रि शोच्यसे ॥ Ragh_8.63 ॥ तव निःश्वसितानुकारिभिर् बकुलैर् अर्धचितां समं मया । असमाप्य विलासमेखलां किम् इदं किंनरकण्ठि सुप्यते ॥ Ragh_8.64 ॥ समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभो ऽयम् आत्मजः । अहम् एकरसस् तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ Ragh_8.65 ॥ धृतिर् अस्तमिता रतिश् च्युता विरतं गेयम् ऋतुर् निरुत्सवः । गतम् आभरणप्रयोजनं परिशून्यं शयनीयम् अद्य मे ॥ Ragh_8.66 ॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ Ragh_8.67 ॥ मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत् कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ Ragh_8.68 ॥ विभवे ऽपि सति त्वया विना सुखम् एतावद् अजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर् मम सर्वे विषयास् तदाश्रयाः ॥ Ragh_8.69 ॥ विलपन्न् इति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत् पृथिवीरुहान् अपि स्रुतशाखारसभाष्पदुर्दिनान् ॥ Ragh_8.70 ॥ अथ तस्य कथंचिद् अङ्कतः स्वजनस् ताम् अपनीय सुन्दरीं । विससर्ज कृतान्त्यमण्डनाम् अनलाय्' आगुरुचन्दनदिहसे ॥ Ragh_8.71 ॥ प्रमदाम् अनु संस्थितः शुचा नृपतिः सन्न् इति वाच्यदर्शनात् । न चकार शरीरम् अग्निसात् सह देव्या न तु जीविताशया ॥ Ragh_8.72 ॥ अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ Ragh_8.73 ॥ स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहम् इवावलोकयन् स्वशुचः पौरवधूमुखाश्रुषु ॥ Ragh_8.74 ॥ अथ तं सवनाय दिषितः प्रणिधानाद् गुरुर् आश्रमस्थितः । अभिषङ्गजडं विजज्ञिवान् इति शिष्येण किलान्वबोधयत् ॥ Ragh_8.75 ॥ असमाप्तविधिर् यतो मुनिस् तव विद्वान् अपि तापकारणम् । न भवन्तम् उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः ॥ Ragh_8.76 ॥ मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती । शृणु विश्रुतसत्त्वसार तां हृदि चैनाम् उपधातुम् अर्हसि ॥ Ragh_8.77 ॥ पुरुषस्य पदेष्व् अजन्मनः समतीतं च भवच् च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ Ragh_8.78 ॥ चरतः किल दुश्चरं तपस् तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिबेदिनीं हरिर् अस्मै हरिणीं सुराङ्गनाम् ॥ Ragh_8.79 ॥ स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद् भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः ॥ Ragh_8.80 ॥ भगवन् परवान् अयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणम् ॥ Ragh_8.81 ॥ क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवश् च्युतं विवशा शापनिवृत्तिकारणम् ॥ Ragh_8.82 ॥ तद् अलं तदपायचिन्तया विपद् उत्पत्तिमताम् उपस्थिता । वसुधेयम् अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ Ragh_8.83 ॥ उदये मदवाच्यम् उज्झता श्रुतम् आविष्कृतम् आत्मवत्तया । मनसस् तद् उपस्थिते ज्वरे पुनर् अक्लीबतया प्रकाश्यतां ॥ Ragh_8.84 ॥ रुदता कुत एव सा पुनर् भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर् गतयो भिन्नपथा हि देहिनाम् ॥ Ragh_8.85 ॥ रुदितेन न सा निवर्तते नृप तत् तावद् अन्र्थकं तव । न भवान् अनुसंस्थितो ऽपि तां लभते कर्मवशा हि देहिनः ॥ Ragh_8.85* ॥ अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलात्रिसंततं दहति प्रेतम् इति प्रचक्षते ॥ Ragh_8.86 ॥ मरणं प्रकृतिः शरीरिणां विकृतिर् जीवितम् उच्यते बुधैः । क्षणम् अप्य् अवतिष्ठते श्वसन् यदि जन्तुर् ननु लाभवान् असौ ॥ Ragh_8.87 ॥ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यम् अर्पितम् । स्थिरधीस् तु तद् एव मन्यते कुशलद्वारतया समुद्धृतम् ॥ Ragh_8.88 ॥ अवगच्छति मूढचेतनः श्रुत धृतसंयोगविपर्ययौ यदा । विरहः किम् इवानुतापयेद् वद बाह्यैर् विषयैर् विपश्चितम् ॥ Ragh_8.89 ॥ न पृथग्जनवच् छुचो वशं वशिनाम् उत्तम गन्तुम् अर्हसि । द्रुमसानुमतां किम् अन्तरं यदि वायौ द्वितये ऽपि ते चलाः ॥ Ragh_8.90 ॥ स तथेति विनेतुर् उदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् । तद् अलब्धपदं हृदि शोकघने प्रतियातम् इवान्तिकम् अस्य गुरोः ॥ Ragh_8.91 ॥ तेनाष्टौ परिगमिताः समाः कथंचिद् बालत्वाद् अवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश् च ॥ Ragh_8.92 ॥ तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुम् अपि तं भिषजाम् असाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥ Ragh_8.93 ॥ सम्यग्विनीतम् अथ वर्महरं कुमारम् आदिश्य रक्षणविधौ विधिवत् प्रजानाम् । रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर् नृपतिर् बभूव ॥ Ragh_8.94 ॥ तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर् देहत्यागाद् अमरगणनालेख्यम् आसाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्व् अरमत पुनर् नन्दनाभ्यन्तरेषु ॥ Ragh_8.95 ॥ _______________________________________________________________________________ पितुर् अनन्तरम् उत्तर्कोसलान् समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवताम् अवतां च धुरि स्थितः ॥ Ragh_9.1 ॥ अधिगतं विधिवद् यद् अपालयत् प्रकृतिमण्डलम् आत्मकुलोचितम् । अभवद् अस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ Ragh_9.2 ॥ उभयम् एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । वलनिषूदनम् अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयम् ॥ Ragh_9.3 ॥ जनपदे न गदः पदम् आदधाव् अभिभवः कुत एव सपत्नजः । क्षितिर् अभूत् फलवत्य् अजनन्दने शमरते ऽमरतेजसि पार्थिवे ॥ Ragh_9.4 ॥ दशदिगन्तजिता रघुणा यथा श्रियम् अपुष्यद् अजेन ततः परम् । तम् अधिगम्य तथैव पुनर् बभौ न न मही 'नम् अहीनपराक्रमम् ॥ Ragh_9.5 ॥ समतया वसुवृटिविसर्जनैर् नियमनाद् असतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणाव् अरुणाग्रसरं रुचा ॥ Ragh_9.6 ॥ न मृगयाभिरतिर् न दुरोदरं न च शशिप्रतिमाभरणं मधु । तम् उदयाय न वा नवयौवना प्रियतमा यतमानम् अपाहरा ॥ Ragh_9.7 ॥ न कृपणा प्रभवत्य् अपि वासवे न वितथा परिहासकथास्व् अपि । न च सपत्नजनेष्व् अपि तेन वाग् अपरुषा परुषाक्षरम् ईरिता ॥ Ragh_9.8 ॥ उदयम् अस्तमयं च रघूद्वहाद् उभयम् आनशिरे वसुधाधिपाः । स हि निदेशम् अलङ्घयताम् अभूत् सुहृद् अयोहृदयः प्रतिगर्जताम् ॥ Ragh_9.9 ॥ अजयद् एकरथेन स मेदिनीम् उदधिनेमिम् अधिज्यशरासनः । जयम् अघोषयद् अस्य तु केवलं गजवती जवतीरहया चमूः ॥ Ragh_9.10 ॥ जघननिर्विषयीकृतमेखलान् अनुचिताश्रुविलुप्तविशेषकान् । स रिपुदारगणान् अकरोद् बलाद् अनलकान् अलकाधिपविक्रमः ॥ Ragh_9.10* ॥ अवनिम् एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः । विजयदुन्दुभितां ययुर् अर्णवा घनरवा नरवाहनसंपदः ॥ Ragh_9.11 ॥ शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः । स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ Ragh_9.12 ॥ स्फुरितकोटिसहस्रमरीचिना समचिनोत् कुलिशेन हरिर् यशः । स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः ॥ Ragh_9.12* ॥ चरणयोर् नखरागसमृद्धिभिर् मुकुटरत्नमरीचिभिर् अस्पृशन् । स धनुषा युधि सायकवर्षिणा शतमखं तम् अखण्डितपौरुषम् ॥ Ragh_9.13 ॥ निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् । समनुकम्प्य सपत्नपरिग्रहान् अनलकान् अलकानवमां पुरीम् ॥ Ragh_9.14 ॥ उपगतो ऽपि च मण्डलनाभिताम् अनुदितान्यसितातपवारणः । अजितम् अस्ति नृपास्पदम् इत्य् अभूद् अनलसो ऽनलसोमसमद्युतिः ॥ Ragh_9.15 ॥ क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः ॥ Ragh_9.16 ॥ अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् । अधिवसंस् तनुम् अध्वरदीक्षिताम् असम्भासम् अभासयद् ईश्वरः ॥ Ragh_9.17 ॥ अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः । नमयति स्म स केवलम् उन्नतं वनमुचे नमुचेर् अरये शिरः ॥ Ragh_9.18 ॥ तम् अपहाय ककुत्स्थकुलोद्भवं पुरुषम् आत्मभुवं च पतिव्रता । नृपतिम् अन्यम् असेवत देवता सकमला कम् अलाघवम् अर्थिषु ॥ Ragh_9.19 ॥ स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यम् अगापयद् उच्छ्रितं सुरवधूर् अवधूतभयाः शरैः ॥ Ragh_9.20 ॥ असकृद् एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ Ragh_9.21 ॥ तम् अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरम् आपगाः । मगधकोसलकेकयशसिनां दुहितरो ऽहितरोपितमार्गणम् ॥ Ragh_9.22 ॥ प्रियतमाभिर् असौ तिऋभिर् बभौ तिसृभिर् एव भुवं सह शक्तिभिः । उपगतो विनिनीषुर् इव प्रजा हरिहयो ऽरिहयोगविचक्षणः ॥ Ragh_9.23 ॥ अथ समाववृते कुसुमैर् नवैस् तम् इव सेवितुम् एकनराधिपम् । यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुर् अञ्चितविक्रमम् ॥ Ragh_9.24 ॥ जिगमिषुर् धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविर् हिमनिर्ग्रहैर् विमलयन् मलयं नगम् अत्यजत् ॥ Ragh_9.25 ॥ हिमविवर्णितचन्दनपल्लवं विरहयन् मलयाद्रिम् उदङ्मुखः । विहगयोः कृपयेव शनैर् ययौ रविर् अहर्विरहध्रुवभेदयोः ॥ Ragh_9.25* ॥ कुसुमजन्म ततो नवपल्लवास् तदनु षट्पदकोकिलकूजितम् । इति यथाक्रमम् आविरभून् मधुर् द्रुमवतीम् अवतीर्य वनस्थलीम् ॥ Ragh_9.26 ॥ सुरभिसंगमजं वनमालया नवपलाशम् अधार्यत भङ्गुरम् । रमणदत्तम् इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ॥ Ragh_9.26* ॥ उपहितं शिशिरापगमश्रिया मुकुलजालम् अशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ Ragh_9.27 ॥ परभृता मदनक्षतचेतसां प्रियसखी लघुवाग् इव योषिताम् । प्रियतमान् अकरोत् कलहान्तरे मृदुरवा दुरवापसमागमान् ॥ Ragh_9.27* ॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् । न खलु तावद् अशेषम् अपोहितुं रविर् अलं विरलं कृतवान् हिमम् ॥ Ragh_9.28 ॥ विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमम् उन्मदकोकिलम् । तद् उपभोगरसं हिमवर्षिणः परम् ऋतोर् विरलं कृतवान् हिमम् ॥ Ragh_9.28* ॥ अभिनयान् परिचेतुम् इवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत् सहकारलता मनः सकलिका कलिकामजिताम् अपि ॥ Ragh_9.29 ॥ नयगुणोपचिताम् इव भूपतेः सदुपकारफलां श्रियम् अर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीम् अलिनीरपत्रिणः ॥ Ragh_9.30 ॥ दशनचन्द्रिकया व्यभासितं हसितम् आसवगन्धि मधोर् इव । बकुलपुष्पम् असेव्यत षट्पदैः शुचिरसं चिरसंचितम् ईप्सुभिः ॥ Ragh_9.30* ॥ कुसुमम् एव न केवलम् आर्तवं नवम् अशोकतरोः स्मरदीपनम् । किसलयप्रसवो ऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ Ragh_9.31 ॥ विरचिता मधुनोपवन्श्रियाम् अभिनवा इव पत्त्रविशेषकाः । मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ Ragh_9.32 ॥ सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः । मधुकरैर् अकरोन् मधुलोलुपैर् बकुलम् आकुलम् आयतपङ्क्तिभिः ॥ Ragh_9.33 ॥ सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः । इति दयात इवाभवद् आयता न रजनी रजनीशवती मधौ ॥ Ragh_9.33* ॥ प्रथमम् अन्यभृताभिर् उदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ Ragh_9.34 ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैर् इव पाणिभिः ॥ Ragh_9.35 ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर् मधुम् अङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ Ragh_9.36 ॥ तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः । कलम् अगीयत भृङ्गविलासिनां स्मरयुतैर् अयुतैर् अबलासखैः ॥ Ragh_9.36* ॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ Ragh_9.37 ॥ लघयति स्म न पत्यपराधजं न सहकारतरुस् तरुणीधृतम् । कुसुमितो नमितो ऽलिभिर् उन्मदैः स्मरसमाधिसमाधिकरोषितम् ॥ Ragh_9.37* ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृशम् इष्टसमागमनिर्वृतिं वनितया 'नितया रजनीवधूः ॥ Ragh_9.38 ॥ अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः । कुसुमचापम् अतेजयद् अंशुभिर् हिमकरो मकरोजितकेतनम् ॥ Ragh_9.39 ॥ हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुर् आहितं तद् (?) अलके दलकेसरपेशलम् ॥ Ragh_9.40 ॥ अलिभिर् अञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिर् अङ्कितः । न खलु शोबहयित् स्म वनस्थलीं न तिलकस् तिलकः प्रमदाम् इव ॥ Ragh_9.41 ॥ अमदयन् मद्घुगन्धसनाथया किसलयाधरसंगतया मनः । कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ Ragh_9.42 ॥ अनलसान्यभृता 'नलसान् मनः कमलधूलिभृता मरुतेरिता । कुसुमभारनताध्वगयोषिताम् असमशोकम् अशोकलता 'करोत् ॥ Ragh_9.42* ॥ अरुणरागनिषेधिभिर् अंशुकैः श्रवणलब्धपदैश् च यवाङ्कुरैः । परभृताविरुतैश् च विलासिनः स्मरबलैर् अबलैकरसाः कृताः ॥ Ragh_9.43 ॥ उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगम् उपेयुषी । सदृशकान्तिर् अलक्ष्यत मञ्जरी तिलकजा 'लकजालकमौक्तिकैः ॥ Ragh_9.44 ॥ ध्वजपटं मदनस्य धनुर्भृतश् छविकरं मुखचूर्णम् ऋतुश्रियः । कुसुमकेसररेणुम् अलिव्रजाः सपवनोपवनोत्थितम् अन्वयुः ॥ Ragh_9.45 ॥ अनुभवन् नवदोलम् ऋतूत्सवं पटुर् पइ प्रियकण्ठजिगृक्षया । अनयद् आसनरज्जुपरिग्रहे भुजलतां जडताम् अबलाजनः ॥ Ragh_9.46 ॥ त्यजत मानम् अलं बत बिग्रहैर् न पुनर् एति गतं चतुरं वयः । परभृताभिर् इतीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ Ragh_9.47 ॥ अथ यथासुखम् आर्तवम् उत्सवं समनुभूय विलासवतीसखः । नरपतिश् चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ Ragh_9.48 ॥ परिचयं चलक्ष्यनिपातने भयरुषोश् च तदिङ्गितबोधनम् । श्रमजयात् प्रगुणां च करोत्य् असौ तनुम् अतो ऽनुमतः सचिवैर् ययौ ॥ Ragh_9.49 ॥ मृगवनोपगमक्षमवेषभृद् विपुलकण्ठनिषक्तशरासनः । गगनम् अश्वखुरोद्धुत रेणुभिर् नृसविता सवितानम् इवाकरोत् ॥ Ragh_9.50 ॥ ग्रथितमौलिर् असौ वनमालया तरु पलाशसवर्णतनुच्छदः । तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ Ragh_9.51 ॥ तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृषुर् अध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ Ragh_9.52 ॥ श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरंगमभूमि निपानवन् मृगवयोगवयोपचितं वनम् ॥ Ragh_9.53 ॥ अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुर् रधिज्यम् अनाधिर् उपाददे नरवरो रवरोषितकेसरी ॥ Ragh_9.54 ॥ तस्य स्तनप्रणयिभिर् मुहुर् एणशावैर् व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारम् ॥ Ragh_9.55 ॥ तत् प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनम् आकुलदृश्टिपातैर् वतेरितोत्पलदलप्रकरैर् इवाम्भः ॥ Ragh_9.56 ॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टम् अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार ॥ Ragh_9.57 ॥ तस्यापरेष्व् अपि मृगेषु शरान् मुमुक्षोः कर्णान्तम् एत्य बिभिदे निबिडो ऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ Ragh_9.58 ॥ उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान् मुस्ताप्ररोहकवलावयवानुकीर्णम् । जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तम् आर्द्रपदपङ्क्तिभिर् आयताभिः ॥ Ragh_9.59 ॥ तं वाहनाद् अवनतोत्तरकायम् ईषद् विध्यन्तम् उद्धतसटाः प्रतिहन्तुम् ईषुः । नात्मानम् अस्य विविदुः सहसा वराहा वृकेषु विद्धम् इषुभिर् जघनाश्रयेषु ॥ Ragh_9.60 ॥ तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहम् अशोणितलिप्तपुङ्खस् तं पातयां प्रथमम् आस पपात पश्चात् ॥ Ragh_9.61 ॥ प्रायो विषाणपरिमोषलघूत्तमाङ्गान् खड्गांश् चकार नृपतिर् निशितैः क्षुरप्रैः । शृण्गं स दृप्तविनयाधिकृतः परेषाम् अभ्युच्छ्रितं न ममृषे न तु दीर्घम् आयुः ॥ Ragh_9.62 ॥ व्याघ्रान् अभीर् अभिमुखोपतितान् गुहाभ्यः फुल्लासनाग्रविटपान् इव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ Ragh_9.63 ॥ निर्घातोग्रैः कुञ्जलीन्ठजिघांसुर् ज्यानिर्घोषैः क्षोभयाम् आस सिंहान् । नूनं तेषाम् अभ्यसूयापरो ऽभूद् वीर्योदग्रे राजशब्दे मृगेषु ॥ Ragh_9.64 ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥ Ragh_9.65 ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥ Ragh_9.65 ॥ चमरान् परितः प्रवर्तिताश्वः क्वचिद् आकर्णविकृष्टभल्लवर्षी । नृपतीन् इव तान् वियोज्य सद्यः सितवालव्यजनैर् जगाम शान्तिम् ॥ Ragh_9.66 ॥ अपि तुरगसमीपाद् उत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार । सपदि गतमनस्कश् चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ Ragh_9.67 ॥ तस्य कर्कशविहार्संभवं स्वेदम् आननविलग्नजालकम् । आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ Ragh_9.68 ॥ इति विस्मृतान्यकरणीयम् आत्मनः सचिवावलम्बितधुरं नराधिपम् । परिवृद्धरागम् अनुभन्धसेवया मृगया जहार चतुरेव कामिनी ॥ Ragh_9.69 ॥ स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । नरपतिर् अतिवाहयां बभूव क्वचिद् असमेतपरिच्छदस् त्रियामाम् ॥ Ragh_9.70 ॥ उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर् विनीतनिद्रः । अरमत मधुराणि तत्र शृण्वन् विहगविकूजितबन्दिमङ्गलानि ॥ Ragh_9.71 ॥ अथ जातु रुरोर् गृहीतवर्त्मा विपिने पार्श्वचरैर् अलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥ Ragh_9.72 ॥ कुम्भपूरणभवः पटुर् उच्चैर् उच्चचार नन्दो ऽम्भसि तस्याः । तत्र स द्विरदबृंहितशङ्की शब्दपातिनम् इषुं विससर्ज ॥ Ragh_9.73 ॥ नृपतेः प्रतिषिद्धम् एव तत् कृतवान् पङ्क्तिरथो विलङ्घ्य यत् । अपथे पदम् अर्पयन्ति हि श्रुतवन्तो ऽपि रजोनिमीलिताः ॥ Ragh_9.74 ॥ हा तातेति क्रन्दितम् आकर्ण्य विषण्णस् तस्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापाद् अन्तःशल्य इवासीत् क्शितिपो ऽपि ॥ Ragh_9.75 ॥ तेनावतीर्य तुरगात् प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः । तस्मै द्विजेतरतपस्विसुतं स्खलद्भिर् आत्मानम् अक्षरपदैः कथयां बभूव ॥ Ragh_9.76 ॥ तच्चोदितः च तम् अनुद्ध्रृतशल्यम् एव पित्रोः सकाशम् अवसन्नदृशोर् निनाय । ताभ्यां तथागतम् उपेत्य तम् एकपुत्रम् अज्ञानतः स्वचरितं नृपतिः शशंस ॥ Ragh_9.77 ॥ तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातम् उदहारयताम् उरस्तः । सो ऽभूत् परासुर् अथ भूमिपतिं शशाप हस्तार्पितैर् नयन्वारिभिर् एव वृद्धः ॥ Ragh_9.78 ॥ दिष्टान्तम् आप्स्यति भवान् अपि पुत्रशोकाद् अन्ते वयस्य् अहम् इवेति तम् उक्तवन्तम् । आक्रान्तपूर्वम् इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ Ragh_9.79 ॥ शापो ऽप्य् अदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितो ऽयम् । कृष्यां दहन्न् अपि खलु क्षितिम् इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ Ragh_9.80 ॥ इत्थं गते गतघृणः किम् अयं विधत्तां वध्यस् तवेत्य् अभितिते वसुधाधिपेन । एधान् हुताशनवतः स मुनिर् ययाचे पुत्रं परासुम् अनुगन्तुमनाः सदारः ॥ Ragh_9.81 ॥ प्रातानुगः सपदि शासनम् अस्य राजा संपाद्य पातकविलुप्तधृतिर् निवृत्तः । अन्तर्निविष्टपदम् आत्मविनाशहेतुं शापं दधज् ज्वलनम् और्वम् इवाम्बुराशिः ॥ Ragh_9.82 ॥ तदर्थम् अर्थज्ञगते गतत्रपः किम् एष ते वध्यजनो ऽनुसिष्ठतु । स वह्निसंस्कारम् अयाचतात्मनः सदारसूनोर् विदधे च तन् नृपः ॥ Ragh_9.82A ॥ समेयिवान् रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर् निवर्तितः । मनोगतं गुरुं ऋषिशापम् उद्वहन् क्षयानलं जलधिर् इवान्तकास्पदम् ॥ Ragh_9.82B ॥ _______________________________________________________________________________ पृथिवीं शासतस् तस्य पाकशासनतेजसः । किंचिदूनम् अनूनर्द्धेः शरदाम् अयुतं ययौ ॥ Ragh_10.1 ॥ न चोपलेभे पूर्वेषाम् ऋणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः शरदाम् अयुतं ययौ ॥ Ragh_10.2 ॥ मनोर् वंशश् चिरं तस्मिन्न् अनभिव्यक्तसंततिः । निमज्ज्य पुनर् उत्थास्यन् नदः शोण इवाभवत् ॥ Ragh_10.2* ॥ अतिष्ठत् प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ् मन्थाद् अनभिव्यक्तरत्नोत्पत्तिर् इवार्णवः ॥ Ragh_10.3 ॥ ऋष्यशृङ्गादयस् तस्य सन्तः संतानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयाम् इष्टिम् ऋत्विजः ॥ Ragh_10.4 ॥ तस्मिन्न् अवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर् निदाघार्ताश् छायावृक्षम् इवाध्वगाः ॥ Ragh_10.5 ॥ ते च प्रापुर् उदन्वतं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर् हि लक्षणम् ॥ Ragh_10.6 ॥ भोगिभोगादनासीनं ददृशुस् तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ॥ Ragh_10.7 ॥ श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले । अङ्के निक्षिप्तचरणम् आस्तीर्णकरपल्लवे ॥ Ragh_10.8 ॥ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदम् इव प्रारम्भसुखदर्शनम् ॥ Ragh_10.9 ॥ प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौत्सुभाख्यम् अपां सारं बिभ्राणं बृहतोरसा ॥ Ragh_10.10 ॥ बाहुभिर् विटपाकारैर् दिव्याभरणभूषितैः । आविर्भूतम् अपां मध्ये पारिजातम् इवापरम् ॥ Ragh_10.11 ॥ दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश् चेतनावद्भिर् उदीरितजयस्वनम् ॥ Ragh_10.12 ॥ मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ Ragh_10.13 ॥ योगनिद्रान्तविशदैः पावनैर् अवलोकनैः । भृग्वादीन् अनुगृह्णन्तं सौख शायनिकान् ऋषीन् ॥ Ragh_10.14 ॥ प्रणिपत्य सुरास् तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥ Ragh_10.15 ॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ Ragh_10.16 ॥ रसान्तराण्य् एकरसं यथा दिव्यं पयो ऽश्नुते । देशे देशे गुणेष्व् एवम् अवस्थास् त्वम् अविक्रियः ॥ Ragh_10.17 ॥ अमेयो मितलोकस् त्वम् अनर्थी प्रार्थनावहः । अजितो जिष्णुर् अत्यन्तम् अव्यक्तो व्यक्तकारणम् ॥ Ragh_10.18 ॥ एकः कारणतस् तां ताम् अवस्थां प्रतिपद्यसे । नानात्वं रागसंयोगात् sphañikasy'eva ते स्मृतम् ॥ Ragh_10.19 ॥ हृदयस्थम् अनासन्नम् अकामं त्वां तपस्विनम् । दयालुम् अनघस्पृष्टं पुराणम् अजरं विदुः ॥ Ragh_10.20 ॥ सर्वज्ञस् त्वम् अविज्ञातः सर्वयोनिस् त्वम् आत्मभूः । सर्वप्रभुर् अनीशस् त्वम् एकस् त्वं सर्वरूपभाक् ॥ Ragh_10.21 ॥ सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् । सप्तार्चिर्मुखम् आचख्युः सप्तलोकैकसंश्रयम् ॥ Ragh_10.22 ॥ चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा । चतुर्वर्णमयो लोकस् त्वत्तः सर्वं चतुर्मुखात् ॥ Ragh_10.23 ॥ अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् । ज्योतिर्मयं विचिन्वन्ति योगिनस् त्वां विमुक्तये ॥ Ragh_10.24 ॥ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथात्म्यं वेद कस् तव ॥ Ragh_10.25 ॥ शब्दादीन् विषयान् भोक्तुं चरितुं दुश्चरं तपः । पर्याप्तो ऽसि प्रजाः पातुम् औदासीन्येन वर्तितुम् ॥ Ragh_10.26 ॥ बहुधाप्य् आगमैर् भिन्नाः पन्थानः सिद्धिहेतवः । त्वय्य् एव निपतन्त्य् ओघा जाह्नवीया इवार्णवे ॥ Ragh_10.27 ॥ त्वय्य् आवेशितचित्तानां त्वत्समर्पितकर्मणाम् । गतिस् त्वं वीतरागाणाम् अभूयःसंनिवृत्तये ॥ Ragh_10.28 ॥ प्रत्यक्षो ऽप्य् अपरिच्छेद्यो मह्यादिर् महिमा तव । आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ Ragh_10.29 ॥ केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास् त्वयि ॥ Ragh_10.30 ॥ उदधेर् इव रत्नानि तेजांसीव विवस्वतः । स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते ॥ Ragh_10.31 ॥ अनवाप्तम् अवाप्तव्यं न ते किंचन विद्यते । लोकानुग्रह एवैको हेतुस् ते जन्मकरमणोः ॥ Ragh_10.32 ॥ महिमानं यद् उत्कीर्त्य तव संह्रियते वचः । श्रमेण तद् अशक्त्या वा न गुणानाम् इयत्तया ॥ Ragh_10.33 ॥ इति प्रसादयाम् आसुस् तव संह्रियते वचः । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ Ragh_10.34 ॥ तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः । भयम् अप्रलयोद्वेलाद् आचख्युर् नैरृतोदधेः ॥ Ragh_10.35 ॥ अथ वेलासमासन्नशैलरन्ध्रानुनादिना । स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥ Ragh_10.36 ॥ पुराणस्य कवेस् तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥ Ragh_10.37 ॥ बभौ स दशनज्योत्स्ना सा विभोर् वदनोद्गता । निर्यातशेषा चरणाद् गङ्गेवोर्ध्वप्रवर्तिनी ॥ Ragh_10.38 ॥ जाने वो रक्षसाक्रान्ताव् अनुभावपराक्रमौ । अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ ॥ Ragh_10.39 ॥ विदितं तप्यमानं च तेन मे भुवन्त्रयम् । अकामोपनतेनेव साधोर् हृदयम् एनसा ॥ Ragh_10.40 ॥ कार्येषु चैककार्यत्वाद् अभ्यर्थ्यो ऽस्मि न वज्रिणा । स्वयम् एव हि वातो ऽग्नेः सारथ्यं प्रतिपद्यते ॥ Ragh_10.41 ॥ स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा ॥ Ragh_10.42 ॥ स्रष्टुर् वरातिसर्गात् तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः ॥ Ragh_10.43 ॥ धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात् सर्गाद् अवध्यत्वं मर्त्येष्व् आस्थापराङ्मुखः ॥ Ragh_10.44 ॥ सो ऽहं दाशरथिर् भूत्वा रणभूमेर् बलिक्षमम् । करिष्यामि शरैस् तीक्ष्णैस् तच्छिरःकमलोच्चयम् ॥ Ragh_10.45 ॥ अचिराद् वज्वभिर् भागं कल्पितं विधिवत् पुनः । मायाविभिर् अनालीढम् आदास्यध्वे मिशाचरैः ॥ Ragh_10.46 ॥ वैमानिकाः पुण्यकृतस् त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥ Ragh_10.47 ॥ मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धान् अदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥ Ragh_10.48 ॥ रावणावग्रहक्लान्तम् इति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेघस् तिरोदधे ॥ Ragh_10.49 ॥ पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैर् अनुययुर् विष्णुं पुष्पैर् वायुम् इव द्रुमाः ॥ Ragh_10.50 ॥ अथ तस्य विशांपत्युर् अन्ते काम्यस्य कर्मणः । पुरुषः प्रबभूवाग्नेर् विस्मयेन सहर्त्विजाम् ॥ Ragh_10.51 ॥ हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम् । अनुप्रवेशाद् आद्यस्य पुंसस् तेनापि दुर्वहम् ॥ Ragh_10.52 ॥ प्राजापत्योपनीतं तद् (?) अन्नं प्रत्यग्रहीन् नृपः । वृषेव पयसां सारम् आविष्कृतम् उदन्वता ॥ Ragh_10.53 ॥ अनेन कथिता राज्ञो गुणास् तस्यान्यदुर्लभाः । प्रसूतिं चकमे तस्मिंस् त्रैलोक्यप्रभवो ऽपि यत् ॥ Ragh_10.54 ॥ स तेजो वैश्नवं पत्न्योर् विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिर् इवातपम् ॥ Ragh_10.55 ॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्राम् ऐच्छद् ईश्वरः ॥ Ragh_10.56 ॥ ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर् महीषितः । चरोर् अर्धार्धभागाभ्यां ताम् अयोजयताम् उभे ॥ Ragh_10.57 ॥ सापि प्रणयवत्य् आसीत् सपत्न्योर् उभयोर् अपि । भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः ॥ Ragh_10.58 ॥ ताभिर् गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः । सौरीभिर् इव नाडीभिर् अमृताख्याभिर् अम्मयः ॥ Ragh_10.59 ॥ समम् आपन्नसत्त्वास् ता रेजुर् आपाण्डुरत्विषः । अन्तर्गतफलारम्भाः सस्यानाम् इव संपदः ॥ Ragh_10.60 ॥ गुप्तं ददृशुर् आत्मानं सर्वाः स्वप्नेषु वामनैः । जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥ Ragh_10.61 ॥ हेमपक्षप्रभाजालं गगने च वितन्वता । उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥ Ragh_10.62 ॥ बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनम् । पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ Ragh_10.63 ॥ कृताभिषेकैर् दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिर् उपतस्थिरे ॥ Ragh_10.64 ॥ ताभ्यस् तथाविधान् स्वप्न्ठछ्रुत्वा प्रीतो हि पार्थिवः । मेने परार्ध्यम् आत्मानं गुरुत्वेन जग्द्गुरोः ॥ Ragh_10.65 ॥ विभक्तात्मा विभुस् तासाम् एकः कुषिष्व् अनेकधा । उवास प्रतिमाचन्द्रः प्रसन्नानाम् अपाम् इव ॥ Ragh_10.66 ॥ अथाग्रमहिषी राज्ञः प्रसूतिसमये सती । पुत्रं तमोऽपहं लेभे नक्तं ज्योतिर् इवौषधिः ॥ Ragh_10.67 ॥ राम इत्य् अभिरामेण तेनाप्रतिम तेजसा । नामधेयं गुरुश् चक्रे जगत्प्रथममङ्गलम् ॥ Ragh_10.68 ॥ रघुवंशप्रदीपेन तेनाप्रतिम तेजसा । रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन् ॥ Ragh_10.69 ॥ शय्यागतेन रामेण माता शातोदरी बभौ । सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ Ragh_10.70 ॥ कैकेय्यास् तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीम् अलंचक्रे यः प्रश्रय इव श्रियम् ॥ Ragh_10.71 ॥ सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । सम्यगागमिता विद्या प्रबोधविनयाव् इव ॥ Ragh_10.72 ॥ निर्दोषम् अभवत् सर्वम् आविष्कृतगुणं जगत् । अन्वगाद् इव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ Ragh_10.73 ॥ तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः । विरजस्कैर् नभस्वद्भिर् दिश उच्छ्वसिता इव ॥ Ragh_10.74 ॥ कृशानुर् अपधूमत्वात् प्रसन्नत्वात् प्रभाकरः । रक्षिविप्रकृताव् आस्ताम् अपविद्धशुचाव् इव ॥ Ragh_10.75 ॥ दशाननकिरीटेभ्यस् तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्याम् अश्रुबिन्दवः ॥ Ragh_10.76 ॥ पुत्रजन्मप्रवेश्यानां तूर्याणाम् तस्य पुत्रिणः । आरम्भं प्रथमं चक्रुर् देवधुन्दुभयो दिवि ॥ Ragh_10.77 ॥ संतानकमयी वृष्टिर् भवने चास्य पेतुषी । समङ्गलोपचाराणां सैवादिरचनाभवत् ॥ Ragh_10.78 ॥ कुमाराः कृतसंस्कारास् ते धात्रिस्तन्य पायिनः । आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ Ragh_10.79 ॥ स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा । मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ Ragh_10.80 ॥ परस्पराविरुद्धास् ते तद् रघोर् अनघं कुलम् । अलम् उद्द्योतयाम् आसुर् देवारण्यम् इवर्तवः ॥ Ragh_10.81 ॥ समाने ऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ Ragh_10.82 ॥ तेषां द्वयोर् द्वयोर् ऐक्यं बिभिदे न कदाचन । यथा वायुविभावस्वोर् यथा चन्द्रसमुद्रयोः ॥ Ragh_10.83 ॥ ते प्रजानां प्रजानाथास् तेजसा प्रश्रयेण च । मनो जह्रुर् निदाघान्ते श्यामाभ्रा दिवसा इव ॥ Ragh_10.84 ॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणाम् अवतार इवाङ्गभाक् ॥ Ragh_10.85 ॥ गुणैर् आराधयाम् आसुस् ते गुरुं गुरुवत्सलाः । तम् एव चतुर्नतेशं रत्नैर् इव महार्णवाः ॥ Ragh_10.86 ॥ सुरगज इव दन्तैर् भग्नदैत्यासिधारैर् नय इव पणबन्धव्यक्तयोगैर् उपायैः । हरिर् इव युगदीर्घैर् दोर्भिर् अंषैस् तदीयैः पतिर् अवनिपतीनां तैश् चकाशे ॥ Ragh_10.87 ॥ _______________________________________________________________________________ कौशिकेन स किल क्षितीश्वरो रामम् अध्वरविघातशान्तये । काकपक्षधरम् एत्य याचितस् तेजसां हि न वयः समीक्ष्यते ॥ Ragh_11.1 ॥ कृच्छ्रलब्धम् अपि लब्धवर्णभाक् तं दिदेश मुनये सलक्ष्मणम् । अप्य् असुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिद् अर्थिता ॥ Ragh_11.2 ॥ यावद् आदिशति पार्थिवस् तयोर् निर्गमाय पुरमार्गसत्क्रियाम् । तावद् आशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर् घनैः ॥ Ragh_11.3 ॥ तौ निदेशकरणोद्यतौ पितुर् धन्विनौ चरणयोर् निपेततुः । भूपतेर् अपि तयोः प्रवत्स्यतोर् नम्रयोर् उपरि बाष्पबिन्दवः ॥ Ragh_11.4 ॥ तौ पितुर् नयनजेन वारिणा किंचिदुक्षितशिखण्डकाव् उभौ । धन्विनौ तम् ऋषिम् अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ Ragh_11.5 ॥ लक्ष्मणानुचरम् एव राघवं नेतुम् ऐच्छद् ऋषिर् इत्य् असौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ Ragh_11.6 ॥ रेजतुश् च सुतरां महौजसः कौशिकस्य पदवीम् अनुद्रुतौ । उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाव् इव ॥ Ragh_11.6* ॥ मातृवर्गचरणस्पृषौ मुनेस् तौ प्रपद्य पदवीं महौजसः । रेजतुर् गतिवशात् प्रवर्तिनौ भास्करस्य मधुमाधवाव् इव ॥ Ragh_11.7 ॥ वीचिलोलभुजयोस् तयोर् गतं शैशवाच् चपलम् अप्य् अशोभत । तोयदागम इवोद्ध्यभिद्ययोर् नामधेयसदृशं विचेष्टितम् ॥ Ragh_11.8 ॥ तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः । मम्लतुर् न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाव् इव ॥ Ragh_11.9 ॥ पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारम् अपि न व्यभावयत् ॥ Ragh_11.10 ॥ तौ सरांसि रसवद्भिर् अम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः । वायवः सुरभिपुष्परेणुभिश् छायया च जलदाः सिषेविरे ॥ Ragh_11.11 ॥ नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिम् आपुर् उभयोस् तपस्विनः ॥ Ragh_11.12 ॥ स्थाणुदग्धवपुषस् तपोवनं प्राप्य दाशरथिर् आत्तकार्मुकः । विग्रहेण मदनस्य चारुणा सो ऽभवत् प्रतिनिधिर् न कर्मणा ॥ Ragh_11.13 ॥ तौ सुकेतुसुतया खिलीकृते कौशिकाद् विदितशापया पथि । निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यताम् ॥ Ragh_11.14 ॥ ज्यानिनिआदम् अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ Ragh_11.15 ॥ तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस् तया वात्ययेव पितृकाननोत्थया ॥ Ragh_11.16 ॥ उद्यतैकभुजयष्टिम् आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् । तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः ॥ Ragh_11.17 ॥ यच् चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारताम् अगमद् अन्तकस्य तत् ॥ Ragh_11.18 ॥ बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियम् अपि व्यकम्पयत् ॥ Ragh_11.19 ॥ राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ Ragh_11.20 ॥ नैरृतघ्नम् अथ मन्त्रवन् मुनेः प्रापद् अस्त्रम् अवदानतोषितात् । ज्योतिर् इन्धनैपाति भास्करात् सूर्यकान्त इव ताडकान्तकः ॥ Ragh_11.21 ॥ वामनाश्रमपदं ततः परं पावनं श्रुअम् ऋषेर् उपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्य् अस्मरन्न् अपि बभूव राघवः ॥ Ragh_11.22 ॥ आससाद मुनिर् आत्मनस् ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनम् ॥ Ragh_11.23 ॥ तत्र दीक्षितम् ऋषिं रकषतुर् विघ्नतो दशरथात्मजौ शरैः । लोकम् अन्धतमसात् क्रमोदितौ रशामिभिः शशिदिवाकराव् इव ॥ Ragh_11.24 ॥ वीक्ष्य वेदिम् अथ रक्तबिन्दुभिर् बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमो ऽभवद् अपोढकर्मणाम् ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥ Ragh_11.25 ॥ उन्मुखः सपदि लक्ष्मणाग्रजो बाणम् आश्रयमुखात् समुद्धरन् । रक्षसां बलम् अपश्यद् अम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ Ragh_11.26 ॥ तत्र याव् अधिपती मखद्विषां तौ शरव्यम् अकरोत् स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ Ragh_11.27 ॥ सो ऽस्त्रम् उग्रजवम् अस्त्रकोविदः संदधे धनुषि वायुदैवतम् । तेन शैलगुरुम् अप्य् अपातयत् पाण्डुपत्त्रम् इव ताडकासुतम् ॥ Ragh_11.28 ॥ यः सुबाहुर् इति राक्षसो ऽपरस् तत्र तत्र विससर्प मायया । तं क्षुरप्रशकलीकृताम् कृती पत्त्रिणां व्यभजद् आश्रमाद् बहिः ॥ Ragh_11.29 ॥ इत्य् अपास्तमखविघ्नयोस् तयोः सांयुगीनम् अभिनन्द्य विक्रमम् । ऋत्विजः कुलपतेर् यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः ॥ Ragh_11.30 ॥ तौ प्रणामचलकाकपक्षकौ भ्रातराव् अभृथाप्लुतो मुनिः । आशिषाम् अनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना ॥ Ragh_11.31 ॥ तं न्यमन्त्रयत संभृतक्रतुर् मैथिलः स मिघिलां व्रजन् वशी । राघवाव् अपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ Ragh_11.32 ॥ तैः शिवेषु वसतिर् गताध्वभिः सायम् आश्रमतरुष्व् अगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ Ragh_11.33 ॥ प्रत्यपद्यत चिराय यत् पुनश् चारु गौतमवधूः शिलामयी । स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसाम् अनुग्रहः ॥ Ragh_11.34 ॥ राघवान्वितम् उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धम् इव धर्मम् अभ्यगात् ॥ Ragh_11.35 ॥ तौ विदेहनगरीनिवासिनां गां गताव् इव दिवः पुनर्वसू । मन्यते स्म पिबतां विलोचनैः पक्ष्मपातम् अपि वञ्चनां मनः ॥ Ragh_11.36 ॥ यूपवत्य् अवसिते किर्याविधौ कालवित् कुशिकवंशवर्धनः । रामम् इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः ॥ Ragh_11.37 ॥ तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर् दुरानमं पीडितो दुहिट्शुल्कसंस्थया ॥ Ragh_11.38 ॥ अब्रवीच् च भगवन् मतङ्गजैर् यद् बृहद्भिर् अपि कर्म दुष्करम् । तत्र नाहम् अनुमन्तुम् उत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ Ragh_11.39 ॥ ह्रेपिता हि बहवो नरेश्वरास् तेन तात धनुषा धनुर्भृतः । ज्यानिघातकठिनत्वचो भुजान् स्वान् विधूय धिग् इति प्रतस्थिरे ॥ Ragh_11.40 ॥ प्रत्युवाच तम् ऋषिर् निशम्यतां सारतो ऽयम् अथ वा कृतं गिरा । चाप एव भवतो भविष्यति व्यक्तशक्तिर् अशनिर् गिराव् इव ॥ Ragh_11.41 ॥ एवम् आप्तवचनात् स पौरुषं काकपक्षकधरे ऽपि राघवे । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिम् इव कृष्णवर्त्मनि ॥ Ragh_11.42 ॥ व्यादिदेश गणः सपार्श्वगान् कर्मुकाभरणाय मैथिलः । तैजसय धनुषः प्रवृत्तये तोयदान् इव सहस्रलोचनः ॥ Ragh_11.43 ॥ तत् प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिर् आददे धनुः । विद्रुतक्रतुमृगानौसारिणं येन बाणम् असृजद् वृषध्वजः ॥ Ragh_11.44 ॥ आततज्यम् अकरोत् स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः । शैलसारम् अपि नातियत्नतः पुष्पचापम् इव पेशलं स्मरः ॥ Ragh_11.45 ॥ भज्यमानम् अतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः । भार्गवाय दृढमन्यवे पुनः क्षत्रम् उद्यतम् इति न्यवेदयत् ॥ Ragh_11.46 ॥ दृष्टसारम् अथ रुद्रकार्मुके वीर्यशुल्कम् अभिनन्द्य मैथिलः । राघवाय तनयाम् अयोनिजां रूपिणीं श्रियम् इव न्यवेदयत् ॥ Ragh_11.47 ॥ मैथिलः सपदि सत्यसंगरो राघवाय तनयाम् अयोनिजां । संनिधौ द्युतिमतस् तपोनिधेर् अग्निसाक्षिक इवातिसृष्टवान् ॥ Ragh_11.48 ॥ प्राहिणोच् च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलम् इदं निमेर् इति ॥ Ragh_11.49 ॥ उत्सुकश् च सुतदारकर्मणा सो ऽभवद् गुरुर् उपागतश् च तम् । गौतमस्य तनयो ऽनुकूलवाक् प्रार्थितं हि सुकृताम् अकालहृत् ॥ Ragh_11.49* // अन्वियेष सदृशीं स च स्नुषां प्राप चैनम् अनुकूलवाग् द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितम् ॥ Ragh_11.50 ॥ तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनम् अग्रजन्मनः । उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ Ragh_11.51 ॥ आससाद मिथिलां स वेष्टयन् पिडितोपवनपादपां बलैः । प्रीतिरोधम् असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगम् आयतम् ॥ Ragh_11.52 ॥ तौ समेत्य समयस्थिताव् उभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ Ragh_11.53 ॥ पार्थिवीम् उदवहद् रघूद्वहो लक्ष्मणस् तदनुजाम् अथोर्मिलाम् । यौ तयोर् अवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ Ragh_11.54 ॥ ते चतुर्थसहितास् त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ Ragh_11.55 ॥ ता नराधिपसुता नृपात्मजैस् ते च ताभिर् अगमन् कृतार्थताम् । सो ऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः ॥ Ragh_11.56 ॥ एवम् आत्तरतिर् आत्मसंभवांस् तान् निवेश्य चतुरो ऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ Ragh_11.57 ॥ तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः । चिक्लिशुर् भृशतया वरूथिनीम् उत्तटा इव नदीरयाः स्थलीम् ॥ Ragh_11.58 ॥ लक्ष्यते स्म तदनन्तरं रविर् बद्धभीमपैर्वेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ Ragh_11.59 ॥ श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुर् अवलोकनक्षमाः ॥ Ragh_11.60 ॥ भास्करश् च दिशम् अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे । क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥ Ragh_11.61 ॥ तत् प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिम् अधिकृत्य कृत्यवित् । अन्वयुङ्क्त गुरुम् ईश्वरः क्षितेः स्वन्तम् इत्य् अलघयत् स तद्व्यथाम् ॥ Ragh_11.62 ॥ तेजसः सपदि राशिर् उत्थितः प्रादुरास किल वाहिनीमुखे । यः प्रमृज्य नयनानि सैनिकैर् लक्षणीयपुरुषाकृतिश् चिरात् ॥ Ragh_11.63 ॥ पित्र्यम् अंशम् उपवीतलक्षणं मातृकं च धनुर् ऊर्जितं दधत् । यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ Ragh_11.64 ॥ येन रोषपरुषात्मनः पितुः शासने स्थिभिदो ऽपि तस्थुषा । वेपमानजननीशिरश्छिदा प्राग् अजीयत घृणा ततो मही ॥ Ragh_11.65 ॥ अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः । क्षत्रियान्तकरणैकविंशतेर् व्याजपूर्वगणनाम् इवोद्वहन् ॥ Ragh_11.66 ॥ तं पितुर् वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् । बालसूनुर् अवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ Ragh_11.67 ॥ रामनाम इति तुल्यम् आत्मजे वर्तमानम् अहिते च दारुणे । हृद्यम् अस्य भयदायि चाभवद् रत्नजातम् इव हारसर्पयोः ॥ Ragh_11.68 ॥ अर्घ्यम् अर्घ्यम् इति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशम् उदग्रतारकाम् ॥ Ragh_11.69 ॥ तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः । अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ Ragh_11.70 ॥ क्षत्रजातम् अपकारि वैरि मे तन् निहत्य बहुशः शमं गतः । सुप्तसर्प इव दण्डघट्टनाद् रोषितो ऽस्मि तव विक्रमश्रवात् ॥ Ragh_11.71 ॥ मैथिलस्य धनुर् अन्यपार्थिवैस् त्वं किलानमितपूर्वम् अक्षणोः । तन् निशम्य बहवता समर्थये वीर्यशृङ्गम् इव भग्नम् आत्मनः ॥ Ragh_11.72 ॥ अन्यदा जगति राम इत्य् अयं शब्द उच्चरित एव माम् अगात् । व्रीडम् आवहति मे स संप्रति व्यस्तवृत्तिर् उदयोन्मुखे त्वयि ॥ Ragh_11.73 ॥ बिभ्रतो ऽस्त्रम् अचले ऽप्य् अकुण्ठितं द्वौ मतौ मम रिपू समागसौ । होम-धेनु-हरणाच् च हैहयस् त्वं च इर्तिम् अपहर्तुम् उद्यतः ॥ Ragh_11.74 ॥ क्षत्रियान्तकरणो ऽपि विक्रमस् तेन माम् अवति नाजिते त्वयि । पावकस्य महिमा स गण्यते कक्षवज् ज्वलति सागरे ऽपि यः ॥ Ragh_11.75 ॥ विद्धि चात्तबलम् ओजसा हरेर् ऐश्वरं धनुर् अभाजि यत् त्वया । खातमूलम् अनिलो नदीरयैः पातयत्य् अपि मृदुस् तटद्रुमम् ॥ Ragh_11.76 ॥ तन् मदीयम् इदम् आयुधं ज्यया संगमय्य सशरं विकृष्यताम् । तिष्ठतु प्रधनम् एवम् अप्य् अहं तुल्यबाहुतरसा जितस् त्वया ॥ Ragh_11.77 ॥ कातरो ऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गुलिर् वृथा बध्यताम् अभययाचनाञ्जलिः ॥ Ragh_11.78 ॥ एवम् उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणम् एव राघवः प्रत्यपद्यत समर्थम् उत्तरम् ॥ Ragh_11.79 ॥ पूर्वजन्मधनुषा समागतः सो ऽतिमात्रलघुदर्शनो ऽभवत् । केवलो ऽपि सुभगो नवाम्बुदः किं पुनस् त्रिदशचापलाञ्छितः ॥ Ragh_11.80 ॥ तेन भूमिनिहितैककोटि तत् कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश् च रिपुर् आस भूभृतां धूमशेष इव धूमकेतनः ॥ Ragh_11.81 ॥ ताव् उभाव् अपि परस्पर-स्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराव् इव ॥ Ragh_11.82 ॥ तं कृपामृदुर् अवेक्ष्य भार्गवं राघवः स्खलितवीर्यम् आत्मनि । स्वं च संहितम् अमोघम् आशुगं व्याजहार हरसूनसंनिभः ॥ Ragh_11.83 ॥ न प्रहर्तुम् अलम् अस्मि निदयं विप्र इत्य् अभिभवत्य् अपि त्वयि । शंष किं गतिम् अनेन पत्त्रिणा हन्मि लोकम् उत ते मखार्जितम् ॥ Ragh_11.84 ॥ प्रत्युवाच तम् ऋषिर् न तत्त्वतस् त्वां न वेद्मि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्य् असि मया दिदृक्षुणा ॥ Ragh_11.85 ॥ भस्मसात् कृतवतः पितृद्विषः पात्रसाच् च वसुधां ससागराम् । आहितो जयविपर्ययो ऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ Ragh_11.86 ॥ तद् गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिर् अभोगलोलुपम् ॥ Ragh_11.87 ॥ प्रत्यपद्यत तथेति राघवः प्राङ्मुखश् च विससर्ज सायकम् । भार्गवस्य सुकृतो ऽपि सो ऽभवत् स्वर्गमार्गपरिघो दुरत्ययः ॥ Ragh_11.88 ॥ राघवो ऽपि चरणौ तपोनिधेः क्षम्यताम् इति वदन् समस्पृषत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिर् एव कीर्तये ॥ Ragh_11.89 ॥ राजसत्वम् अवधूय मातृकं पित्र्यम् अस्मि गमितः शमं यदा । नन्व् अनिन्दितफलो मम त्वया निग्रहो ऽप्य् अयम् अनुग्रहीकृतः ॥ Ragh_11.90 ॥ साधु याम्य् अहम् अविघ्नम् अस्तु ते देवकार्यम् उपपादयिष्यतः । ऊचिवान् इति वचः सलक्ष्मणं लक्ष्मणाग्रजम् ऋषिस् तिरोदधे ॥ Ragh_11.91 ॥ स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि । स्वस्तिदानम् अधिकृत्य चाक्षयं भार्गवो ऽथ निजम् आश्रमं ययौ ॥ Ragh_11.91* // तस्मिन् गते विजयिनं परिरभ्य रामं स्नेहाद् अमन्यत पिता पुनर् एव जातम् । तस्याभवत् क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोर् इव वृष्टिपातः ॥ Ragh_11.92 ॥ अथ पथि गमयित्वा कॢपरम्योपकार्ये कतिचिद् अवनिपालः शर्वरीः शर्वकल्पः । पुरम् अविशद् अयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैर् अङ्गनानाम् ॥ Ragh_11.93 ॥ _______________________________________________________________________________ निर्विष्टविषयस्नेहः स दशान्तम् उपेयिवान् । आसीद् आसन्ननिर्वाणः प्रदीपार्चिर् इवोषसि ॥ Ragh_12.1 ॥ तं कर्णमूलम् आगत्य रामे श्रीर् नस्यताम् इति । कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ Ragh_12.2 ॥ सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान् ॥ Ragh_12.3 ॥ तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया । दूषयाम् आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ Ragh_12.4 ॥ सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूर् बिलमग्नाव् इवोरगौ ॥ Ragh_12.5 ॥ तयोश् चतुर्दशैकेन रामं प्राव्राजयत् समाः । द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम् ॥ Ragh_12.6 ॥ पित्रा दत्तां रुदन् रामः प्राङ् महीं प्रत्यपद्यत । पश्चाद् वनाय गच्छेति तदाज्ञां मुदितो ऽग्रहीत् ॥ Ragh_12.7 ॥ दधतो मङ्गलक्षौमे वसानस्य च वल्कले । ददृशुर् विस्मितास् तस्य मुखरागं समं जनाः ॥ Ragh_12.8 ॥ स सीतालक्ष्मणसखः सत्याद् गुरुम् अलोपयन् । विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ Ragh_12.9 ॥ राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् । शरीरत्यागमात्रेण शुद्धिलाभम् अमन्यत ॥ Ragh_12.10 ॥ विप्रोषितकुमारं तद् (?) राज्यम् अस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषाम् आमिषतां ययौ ॥ Ragh_12.11 ॥ अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैर् आनाययाम् आसुर् भर्तं स्तम्भिताश्रुभिः ॥ Ragh_12.12 ॥ श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर् न केवलं स्वस्याः श्रियो ऽप्य् आसीत् पराङ्मुखः ॥ Ragh_12.13 ॥ ससैन्यश् चान्वगाद् रामं दर्शितान् आश्रमालयैः । तस्य पश्यन् ससौमित्रेर् उदश्रुर् वसतिद्रुमान् ॥ Ragh_12.14 ॥ चित्रकूटवनस्थं च कथितस्वर्गतिर् गुरोः । लक्ष्म्या निमन्त्रयां चक्रे तम् अनुच्छिष्टसंपदा ॥ Ragh_12.15 ॥ स हि प्रथमजे तस्मिन्न् अकृतश्रीपरिग्रहे । परिवेत्तारम् आत्मानं मेने स्वीकरणाद् भुवः ॥ Ragh_12.16 ॥ तम् अशक्यम् अपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः । ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते ॥ Ragh_12.17 ॥ स विसृष्टस् तथेत्य् उक्त्वा भ्रात्रा नैवाविशत् पुरीम् । नन्दिग्रामगतस् तस्य राज्यं न्यासम् इवाभुनक् ॥ Ragh_12.18 ॥ दृढभक्तिर् इति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तम् इवाकरोत् ॥ Ragh_12.19 ॥ रामो ऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ Ragh_12.20 ॥ प्रभावस्तम्भितच्छायम् आश्रितः स वनस्पतिम् । कदाचिद् अङ्के सीतायाः शिश्ये किंचिद् इव श्रमात् ॥ Ragh_12.21 ॥ ऐन्द्रिः किल नखैस् तस्या विददार स्तनौ द्विजः । प्रियोपभोगचिह्नेषु पौरोभाग्यम् इवाचरन् ॥ Ragh_12.22 ॥ मृगमांसं ततः सीतां रक्षन्तीम् आतपे धृतम् । पक्षतुण्डनखाघातैर् बबाधे वायसो बलात् ॥ Ragh_12.22* // तस्मिन्न् आस्थद् इषीकास्त्रं रामो रामावभोधितः । आत्मानं मुमुचे तस्माद् एकनेत्रव्ययेन सः ॥ Ragh_12.23 ॥ रामस् त्व् आसन्नदेशत्वाद् भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥ Ragh_12.24 ॥ प्रययाव् आतिथेयेषु वसन्न् ऋषिकुलेषु सः । दक्षिणां दिशम् ऋक्षेषु वार्षिकेष्व् इव भास्करः ॥ Ragh_12.25 ॥ बभौ तम् अनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीर् इव गुणोन्मुखी ॥ Ragh_12.26 ॥ अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदम् ॥ Ragh_12.27 ॥ संध्याभ्रकपिषस् तत्र विराधो नाम राक्षसः । अतिष्ठन् मार्गम् आवृत्य रामस्येन्दोर् इव ग्रहः ॥ Ragh_12.28 ॥ स जहरा तयोर् मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर् वृष्टिम् अवग्रह इवान्तरे ॥ Ragh_12.29 ॥ तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्ह्तलीम् । गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥ Ragh_12.30 ॥ पञ्चवट्यां ततो रामः शासनात् कुम्भजन्मनः । अनपोष्हस्थितिस् तस्थौ विन्ध्याद्रिः प्रकृताव् इव ॥ Ragh_12.31 ॥ रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ Ragh_12.32 ॥ सा सीतासंनिधाव् एव तं वव्रे कथितान्वया । अत्यारूढो हि नारीणाम् अकालज्ञो मओभवः ॥ Ragh_12.33 ॥ कलत्रवान् अहं बाले कनीयांसं भजस्व मे । इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ Ragh_12.34 ॥ ज्येष्ठाभिगमनात् पूर्वं तेनाप्य् अनभिनन्दिता । साभूद् रामाश्रया भूयो नदीवोभयकूलभाक् ॥ Ragh_12.35 ॥ संरम्भं मैथिलीहासः क्षणं सौम्यां निनाय ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥ Ragh_12.36 ॥ फलम् अस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्यः परिभवो व्याघ्र्याम् इत्य् अवेहि त्वया कृतम् ॥ Ragh_12.37 ॥ इत्य् उक्त्वा मैथिलीं भर्तुर् अङ्के निर्विशतीं भयात् । रूपं शूर्पणखा-नाम्नः सदृशं प्रत्यपद्यत ॥ Ragh_12.38 ॥ लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीम् । शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम् ॥ Ragh_12.39 ॥ पर्णशालाम् अथ क्षिप्रं विधृतासिः प्रविश्य सः । वैरूप्यपौनरुक्त्येन भीषणां ताम् अयोजयत् ॥ Ragh_12.40 ॥ सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या ताव् अतर्जयद् अम्बरे ॥ Ragh_12.41 ॥ प्राप्य चाशु जन्स्थानं खरादिभ्यस् तथाविधम् । रामोपक्रमम् आचख्यौ रक्षःपरिभवं नवम् ॥ Ragh_12.42 ॥ मुखावयवलूणां तां नैरृता यत् पुरोदधुः । रामाभियायिनां तेषां तद् एवाभूद् अमङ्गलम् ॥ Ragh_12.43 ॥ उदायुधान् आपततस् तान् दृप्तान् प्रेक्ष्य राघवः । निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ Ragh_12.44 ॥ एको दाशरथी रामो यातुधानाः सहस्रशः । ते तु यावन्त एवाजौ तावांश् च ददृशे स तैः ॥ Ragh_12.45 ॥ असज्जनेन काकुत्स्थः प्रयुक्तम् अथ दूषणम् । न चक्षमे शुभाचारः स दूषणम् इवात्मनः ॥ Ragh_12.46 ॥ तं शरैः प्रतिजग्राह खरतिशिरसौ च सः । ख्रमशस् ते पुनस् तस्य चापात् समम् इवोद्ययुः ॥ Ragh_12.47 ॥ तैस् त्रयाणां शितैर् बाणैर् यथापूर्वविशुद्धिभिः । आयुर् देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥ Ragh_12.48 ॥ तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशे ऽन्यच् च कबन्धेभ्यो न किंचन ॥ Ragh_12.49 ॥ सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् । अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ Ragh_12.50 ॥ राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् । तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवत् ॥ Ragh_12.51 ॥ निग्रहात् स्वसुर् आप्तानां वधाच् च धनदानुजः । रामेण निहतं मेने पदं दशसु मूर्धसु ॥ Ragh_12.52 ॥ रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ । जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ Ragh_12.53 ॥ तौ सीतान्वेषिणौ गृध्रं लूनपक्षम् अपश्यताम् । प्राणैर् दशरथप्रीतेर् अनृणं कण्ठवर्तिभिः ॥ Ragh_12.54 ॥ स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत् कर्म व्रणैर् आवेद्य संस्थितः ॥ Ragh_12.55 ॥ तयोस् रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः । पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः ॥ Ragh_12.56 ॥ वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ Ragh_12.57 ॥ स हत्वा वालिनं वीरस् तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ Ragh_12.58 ॥ इतस् ततश् च वैदेहीम् अन्वेष्टुं भर्तृचोदिताः । कपयश् चेरुर् आर्तस्य रामस्येव मनोरथाः ॥ Ragh_12.59 ॥ प्रवृत्ताव् उपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारम् इव निर्ममः ॥ Ragh_12.60 ॥ दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥ Ragh_12.61 ॥ तस्यै भर्तुर् अभिज्ञामम् अङ्गुलीयं ददौ कपिः । प्रत्युद्गतम् इवानुष्णैस् तदानन्दाश्रुभिन्दुभिः ॥ Ragh_12.62 ॥ निर्वाप्य प्रियसंदेशैः सीताम् अक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ Ragh_12.63 ॥ प्रत्यभिज्ञानरत्नं च रामायादर्शयत् कृती । हृदयं स्वयम् आयातं वैदेह्या इव मूर्तिमत् ॥ Ragh_12.64 ॥ स प्राप हृदयन्यस्तमणिपर्शनिमीलितः । अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिम् ॥ Ragh_12.65 ॥ श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ Ragh_12.66 ॥ स प्रतस्थे ऽरिनाशाय हरिसैन्यैर् अनुद्रुतः । न केवलं धरा-पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ Ragh_12.67 ॥ निर्विष्टम् उदधेः कूले तं प्रपेदे विभीषणः । स्नेहाद् राक्षसलक्ष्म्येव बुद्धिम् आदिश्य चोदितः ॥ Ragh_12.68 ॥ तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ Ragh_12.69 ॥ स सेतुं बन्धयाम् आस प्लवगैर् लवणाम्भसि । रसातलाद् इवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥ Ragh_12.70 ॥ तेनोत्तीर्य पथा लङ्कां रोधयाम् आस पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिर् इव वानरैः ॥ Ragh_12.71 ॥ रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ Ragh_12.72 ॥ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः ॥ Ragh_12.73 ॥ अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ Ragh_12.74 ॥ कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ् मत्वा सत्यम् अस्यान्तं जीवितास्मीति लज्जिता ॥ Ragh_12.75 ॥ गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ Ragh_12.76 ॥ ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस् त्व् अनाहतो ऽप्य् आसीद् विदीर्णहृदयः शुचा ॥ Ragh_12.77 ॥ स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश् चक्रे विलापाचार्यकं शरैः ॥ Ragh_12.78 ॥ स नादं मेघनादस्य धनुश् चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित् पर्यशेषयत् ॥ Ragh_12.79 ॥ क्लेशेन महता निद्रां त्याजितं रणदुर्जयम् । रावणः प्रेषयाम् आस युद्धायानुजम् आत्मनः ॥ Ragh_12.79A // जघान स तदादेशात् कपीन् उग्रान् अनेकशः । विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ॥ Ragh_12.79B // कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ Ragh_12.80 ॥ अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् । रामेषुभिर् इतीवासौ दीर्घनिद्रां प्रवेशितः ॥ Ragh_12.81 ॥ इतराण्य् अपि रक्षांसि पेतुर् वानरकोटिषु । रजांसि समरोत्थानि रच्छोणितनन्दीष्व् इव ॥ Ragh_12.82 ॥ निर्ययाव् अथ पौलस्थ्यः पुनर् युद्धाय मन्दिरात् । अरावणम् अरामं वा जगद् अद्येति निश्चितः ॥ Ragh_12.83 ॥ रामं पदातिम् आलोक्य लङ्केषं च वरूथिनम् । हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः ॥ Ragh_12.84 ॥ तम् आधूतद्वजपटं व्योमगङ्गोर्मिवायुभिः । देवसूतभुजालम्बी जैत्रम् अध्यास्त राघवः ॥ Ragh_12.85 ॥ मातलिस् तस्य माहेन्द्रम् आमुमोच तनुच्छदम् । यत्रोत्पलददलक्लैब्यम् अस्त्राण्य् आपुः सुरद्विषाम् ॥ Ragh_12.86 ॥ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर् युद्धं चरितार्थम् इवाभवत् ॥ Ragh_12.87 ॥ भुजमूर्धोरुबाहुल्याद् एको ऽपि धन्दानुजः । ददृशे सो ऽयथापूर्वो मातृवंश इव स्थितः ॥ Ragh_12.88 ॥ जेतारं लोकपालानां स्वमुखैर् अर्चितेश्वरम् । रामस् तुलितकैलासम् अरातिं बह्व् अमन्यत ॥ Ragh_12.89 ॥ तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ Ragh_12.90 ॥ रावणस्यापि रामास्तो भित्त्वा हृदयम् आशुगः । विवेश भुवम् आख्यातुम् उरगेभ्य इव प्रियम् ॥ Ragh_12.91 ॥ वचसैव तयोर् वाक्यम् अस्त्रम् अस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोर् इव ॥ Ragh_12.92 ॥ विक्रमव्यतिहारेण अस्त्रम् अस्त्रेण निघ्नतोः । जयश्रीर् अन्तरा वेदिर् मत्तवारणयोर् इव ॥ Ragh_12.93 ॥ कृतप्रतिकृतप्रीतैस् तयोर् मुक्तां सुरासुरैः । परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे ॥ Ragh_12.94 ॥ अयःशङ्कुचितां रक्षः शतघ्नीम् अथ शत्रवे । हृतां वैवस्वतस्येव कूटशाल्मलिम् अक्षिपत् ॥ Ragh_12.95 ॥ राघवो रथम् अप्राप्तां ताम् आशां च सुरद्विषाम् । अर्धचन्द्रमुखैर् बाणैश् चिच्छेद कदलीसुखम् ॥ Ragh_12.96 ॥ अमोघं संदधे चास्मै धनुष्य् अकेअध्नुर्धरः । ब्राह्मम् अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ Ragh_12.97 ॥ तद् व्योम्नि दशधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर् महोरगस्येव करालफणमण्डलम् ॥ Ragh_12.98 ॥ तेन मन्त्रप्रयुक्तेन निमेषार्धाद् अपातयत् । स रावणशिरःपङ्क्तिम् अज्ञातव्रणवेदनाम् ॥ Ragh_12.99 ॥ बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा ॥ Ragh_12.100 // मरुतां पश्यतां तस्य शिरांसि पतितान्य् अपि । मनो नातिविशश्वास पुनः संधानशङ्किनाम् ॥ Ragh_12.101 // अथ मदगुरुपक्षैर् लोकपालद्विपानाम् अनुगतम् अलिवृन्दैर् गण्डभित्तीर् विहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥ Ragh_12.102 // यन्ता हरेः सपदि संहृतकार्मुकज्यम् आपृच्छ्य राघवम् अनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टिम् ऊर्ध्वं रथं हरिसहस्रयुजं निनाय ॥ Ragh_12.103 // रघुपतिर् अपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥ Ragh_12.104 // _______________________________________________________________________________ अथामनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिर् इत्य् उवाच ॥ Ragh_13.1 ॥ वैदेहि पश्य्' आ मलयाद् विभक्तं मत्सेतुना फेनिलम् अम्बुराशिम् । छायापथेनेव शरत्प्रसन्नम् आकाशम् आविष्कृतचारुतारम् ॥ Ragh_13.2 ॥ गुरोर् यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थम् उर्वीम् अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ Ragh_13.3 ॥ गर्भं दधत्य् अर्कमरीचयो ऽस्माद् विवृद्धिम् अत्राश्नुवते वसूनि । अबिन्धनं वह्निम् असौ बिभर्ति प्रह्लादनं ज्योतिर् अजन्य् अनेन ॥ Ragh_13.4 ॥ तां ताम् अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना । विष्णोर् इवास्यानवधारणीयम् ईदृक्तया रूपम् इयत्तया वा ॥ Ragh_13.5 ॥ नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान् पुरुषो ऽधिशेते ॥ Ragh_13.6 ॥ पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यम् एनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमम् आश्रयन्ते ॥ Ragh_13.7 ॥ रसातलाद् आदिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याच्छम् अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव ॥ Ragh_13.8 ॥ मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्य् असौ पाययते च सिन्धूः ॥ Ragh_13.9 ॥ ससत्त्वम् आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस् तिमयः सरन्ध्रैर् ऊर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ Ragh_13.10 ॥ मातङ्गनक्रैः सहसोत्पतद्भिर् भिन्नान् द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वम् ॥ Ragh_13.11 ॥ वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्यांशुसंपर्कसमृद्धरागैर् व्यज्यन्त एते मणिभिः फणस्थैः ॥ Ragh_13.12 ॥ तवाधरस्परधिषु विद्रुमेषु पर्यस्तम् एतत् सहसोर्मिवेगात् । ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित् क्लेशद् अपक्रामति शङ्खयूथम् ॥ Ragh_13.13 ॥ प्रवृत्तमात्रेण पयांसि पातुम् आवर्तवेगाद् भ्रमता घनेन । आभाति भूयिष्ठम् अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ Ragh_13.14 ॥ दूराद् अयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर् धारानिबद्धेव कलङ्कलेखा ॥ Ragh_13.15 ॥ वेलानिलः केतकरेणुभिस् ते संभावयत्य् आननम् आयताक्षि । माम् अक्षमं मण्डनकालहानेर् वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ Ragh_13.16 ॥ एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात् कूलं फलावर्जितपूगमालम् ॥ Ragh_13.17 ॥ कुरुष्व तावत् करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातम् । एषा विदूरीभवतः समुद्रात् सकानना निष्पततीव भूमिः ॥ Ragh_13.18 ॥ क्वचित् पथा संचरते सुराणां क्वचिद् घनानां पततां क्वचिच् च । यथाविधो मे मन्सो ऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ Ragh_13.19 ॥ असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः । आकाशवायुर् दिनयौवनोत्थान् आचामति स्वेदलवान् मुखे ते ॥ Ragh_13.20 ॥ करेण वातायनलम्बितेन स्पृष्टस् त्वया चण्डि कुतूहलिन्या । आमुञ्चतीवाभरणं द्वितीयम् उद्भिन्नविद्युद्वलयो घनस् ते ॥ Ragh_13.21 ॥ अमी जनस्थानम् अपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्य् आश्रममण्डलानि ॥ Ragh_13.22 ॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरम् एकम् उर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखाद् इव बद्धमौनम् ॥ Ragh_13.23 ॥ त्वं रक्षसा भीरु यतो ऽपनीता तं मार्गम् एताः कृपया लता मे । अदर्शयन् वक्तुम् अशक्नुवत्यः शाखाभिर् आवर्जितपल्लवाभिः ॥ Ragh_13.24 ॥ मृग्यश् च दर्भाङ्कुरनिर्व्यपेक्षास् तवागतिज्ञं समबोधयन् माम् । व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्मराजीनि विलोचनानि ॥ Ragh_13.25 ॥ एतद् गिरेर् मालयवतः पुरस्ताद् आविर्भवत्य् अम्बर्लेखि शृङ्गम् । नवं यत्र घनैर् मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ Ragh_13.26 ॥ गन्धश् च धाराहतपल्वलानां कादम्बम् अर्धोद्गतकेसरं च । स्निग्धाश् च केकाः शिखिनां बभूवुर् यस्मिन् असह्यानि विना त्वया मे ॥ Ragh_13.27 ॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् । गुहाविसारीण्य् अतिवाहितानि मया कथंचिद् घनगर्जितानि ॥ Ragh_13.28 ॥ आसारसिक्तक्षितिबाष्पयोगान् माम् अक्षिणोद् यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस् ते विवाहधूमारुणलोचनश्रीः ॥ Ragh_13.29 ॥ उपान्तवानीरवनोपगूधान्य् आलक्ष्यपारिप्लवसारसानि । दूरावतीर्णा पिबतीव खेदाद् अमूनि पम्पासलिलानि दृष्टिः ॥ Ragh_13.30 ॥ अत्रावियुक्तानि रथाङ्गनाम्नाम् अन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहम् ईक्षितानि ॥ Ragh_13.31 ॥ इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरिप्समानः सौमित्रिणा सास्रम् अहं निषिद्धः ॥ Ragh_13.32 ॥ अमूर् विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् । प्रत्युद्व्रजन्तीव खम् उत्पतन्त्यो गोदावरीसारसपङ्क्तयस् त्वाम् ॥ Ragh_13.33 ॥ एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता । आह्लादयत्य् उन्मुखकृष्णसारा दृष्ट चिरात् पञ्चवटी मनो मे ॥ Ragh_13.34 ॥ अत्रानुगोदं मृगयानिवृत्तस् तरङ्गवातेम विनीतखेदः । रहस् त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ Ragh_13.35 ॥ भ्रूभेद मात्रेण पदान् मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्भःपरिशुद्धिहेतोर् भौमो मुनेः स्थानपरिग्रहो ऽयम् ॥ Ragh_13.36 ॥ त्रेताग्निधूमाग्रम् अनिन्द्यकीर्तेस् तस्येदम् आक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानम् आत्मा ॥ Ragh_13.37 ॥ एतन् मुनेर् मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान् मेघान्तरालक्ष्यम् इवेन्दुबिम्बम् ॥ Ragh_13.38 ॥ पुरा स दर्भाङ्कुरमात्रवृत्तिश् चरन् मृगैः सार्धम् ऋषिर् मघोना । समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धम् ॥ Ragh_13.39 ॥ तस्यायम् अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति ॥ Ragh_13.40 ॥ हविर्भुजाम् एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्य् अपरस् तपस्वी नाम्ना सुतीक्ष्णश् चरितेन दान्तः ॥ Ragh_13.41 ॥ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ Ragh_13.42 ॥ एषो ऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजम् ऊर्ध्वबाहुः सव्येतरं प्राध्वम् इतः प्रयुङ्क्ते ॥ Ragh_13.43 ॥ वाचंयमत्वात् प्रणतिं ममैष कम्पेन किंचित् प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते ॥ Ragh_13.44 ॥ अदः शरण्यं शरभङ्गनाम्नस् तपोवनं पावनम् आहिताग्नेः । चिराय संतर्प्य समिधिर् अग्निं यो मन्त्रपूतां तनुम् अप्य् अहौषीत् ॥ Ragh_13.45 ॥ छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्व् अमीषु । तस्यातिथीनाम् अधुना सपर्या स्थिता सुपुत्रेष्व् इव पादपेषु ॥ Ragh_13.46 ॥ धारास्वनोद्गारिदरीमुखो ऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः । बध्नाति मे बन्धुरगात्रि चक्षुर् दृप्तः ककुद्मान् इव चित्रकूटः ॥ Ragh_13.47 ॥ एषा प्रसन्नस्तिमितप्रवाहा सरिद् विदूरान्तरभावतन्वी । मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ Ragh_13.48 ॥ अयं सुजातो 'नुगिरं तमालः प्रवालम् आदाय सुगन्धि यस्य । कर्णार्पितेन्' T आकरवं कपोलम् अपार्थ्यकालागुरुपत्त्रलेखम् व्त् ॥ Ragh_13.49 ॥ अनिग्रहत्रासविनीतसत्त्वम् अपुष्पलिङ्गात् फलबन्धिवृक्षम् । वनं तपःसाधनम् एतद् अत्रेर् आविष्कृतोदग्रतरप्रभावम् ॥ Ragh_13.50 ॥ अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्माम् । प्रवर्तयाम् आस किल्' आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ Ragh_13.51 ॥ वीरासनैर् ध्यानजुषाम् ऋषीनाम् अमी समाध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनो ऽपि ॥ Ragh_13.52 ॥ त्वया पुरस्ताद् उपयाचितो यः सो ऽयं वटः श्याम इति प्रतीतः । राशिर् मणीनाम् इव गारुडानां सपद्मरागः फलितो विभाति ॥ Ragh_13.53 ॥ क्वचित् प्रभा चान्द्रमसी तमोभिश् मुक्तामयी यष्टिर् इवानुविद्धा । अन्यत्र माला सितपङ्कजानाम् इन्दीवरैर् उत्खचितान्तरेव ॥ Ragh_13.54 ॥ क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गवतीव । अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर् भुवश् चन्दनकल्पितेव ॥ Ragh_13.55 ॥ क्वचित् प्रभा चान्द्रमसी तमोभिश् छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्व् इवालक्ष्यनभःप्रदेशा ॥ Ragh_13.56 ॥ क्वचिच् च कृष्णोरगभूषणेव भस्माङ्गरागा तनुर् ईश्वरस्य । पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ Ragh_13.57 ॥ तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रग् इन्दीवरमालयेव । कृत्तिर् हरेः कृष्णमृगत्वचेव भूतिः स्मरारेर् इव कण्ठभासा ॥ Ragh_13.57A // दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव । गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥ Ragh_13.57B // तुषारसंघातशिला हिमाद्रेर् जात्याञ्जनप्रस्तरशोभयेव । पतत्रिणां मनसगोचराणां T श्रेणीव कादम्बविहंगपङ्क्त्या ॥ Ragh_13.57C // नितान्तशुद्धस्फुटिकाशयोगाद् वैडूर्यकान्त्या रशनावलीव । गङ्गा रवेर् आत्मजया समेता पुष्प्यत्य् उदारं परभागलेखा ॥ Ragh_13.57D // समुद्रपत्न्योर् जलसंनिपाते पूतात्मनाम् अत्र किलाभिषेकात् । तत्त्वावबोधेन विनापि भूयस् तनुत्यजां नास्ति शरीरबन्धः ॥ Ragh_13.58 ॥ पुरं निषादाधिपतेर् इदं तद् यस्मिन् मया मौलिमणिं विहाय । जटासु बद्धास्व् अरुदत् सुमन्त्रः कैकेयि कामाः फलितास् तवेति ॥ Ragh_13.59 ॥ पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणम् आप्तवाचो बुद्धेर् इवाव्यक्तम् उदाहरन्ति ॥ Ragh_13.60 ॥ जलानि या तीरनिखातयूपा वहत्य् अयोध्याम् अनु राजधानीम् । तुरंगमेधावभृतवतीर्णैर् इक्ष्वाकुभिः पुण्यतरीकृतानि ॥ Ragh_13.61 ॥ यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् । सामान्यधात्रीम् इव मानसं मे संभावयत्य् उत्तरकोसलानाम् ॥ Ragh_13.62 ॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर् वियुक्ता । दूरे वसन्तं शिशिरानिलैर् मां तरङ्गहस्तैर् उपगूहतीव ॥ Ragh_13.63 ॥ विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवम् उज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ Ragh_13.64 ॥ अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्य् अनघां स साधुः । हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वाम् इव लक्ष्मणो मे ॥ Ragh_13.65 ॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः । वृद्धैर् अमात्यैः सह चीरवासा माम् अर्घ्यपाणिर् भरतो ऽभ्युपैति ॥ Ragh_13.66 ॥ पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्य् अङ्कगताम् अभोक्ता । इयन्ति वर्षाणि तया सहोग्रम् अभ्यस्यतीव व्रतम् आसिधारम् ॥ Ragh_13.67 ॥ एतावद् उक्तवति दाशरथौ तदीयाम् इच्छां विमानम् अधिदेवतया विदित्वा । द्योतिष्पथाद् अवततार सविस्मयाभिर् उद्वीक्षितं प्रकृतिभिर् भरतानुगाभिः ॥ Ragh_13.68 ॥ तस्मात् पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः । यानाद् अवातरद् अदूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ Ragh_13.69 ॥ इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतम् अर्घ्यपरिग्रहान्ते । पर्यश्रुर् अस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके ॥ Ragh_13.70 ॥ श्मश्रुप्रवृद्धिजनिताननविक्रियांश् च प्लक्षान् प्ररोहजटिलान् इव मन्त्रिवृद्धान् । अन्वग्रहीत् प्रणमतः शुभदृष्टिपातैर् वार्त्तानुयोगमधुराक्षरया च वाचा ॥ Ragh_13.71 ॥ दुर्जातबन्धुर् अयम् ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता । इत्य् आदृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणम् उभौ भरतो ववन्दे ॥ Ragh_13.72 ॥ सौमित्रिणा तदनु संससृजे स चैनम् उत्थाप्य नम्रशिरसं भृशम् आलिनिङ्ग । रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्न् इवास्य भुजमध्यम् उरःस्थलेन ॥ Ragh_13.73 ॥ रामाज्ञया हरिचमूपतयस् तदानीं कृत्वा मनुष्यवपुर् आरुरुहुर् गजेन्द्रान् । तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्य् उपलेभिरे ते ॥ Ragh_13.74 ॥ सानुप्लवः प्रभुर् अपि क्षणदाचराणां भेजे रथान् दशरथप्रभवानुशिष्टः । मायाविकल्परचितैर् अपि ये तदीयैर् न स्यन्दनैस् तुलितकृत्रिमभक्तिशोभाः ॥ Ragh_13.75 ॥ भूयस् ततो रघुपतिर् विलसत्पताकम् अध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्यस् तारापतिस् तरलविद्युद् iv'àbhravçndam // Ragh_13.76 // तत्रेश्वरेण जगतां प्रलयाद् इवोर्वीं वर्षात्ययेन रुचम् अभ्रघनाद् इवेन्दोः । रामेण मैथिलसुतां दशकण्ठकृच्छ्रात् प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ Ragh_13.77 ॥ लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद् (?) वन्द्यं युगं चरणयोर् जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं च शिरो ऽस्य साधोर् अन्योन्यपावनम् अभूद् उभयं समेत्य ॥ Ragh_13.78 ॥ क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपकार्यम् आर्यः साकेतोपवनम् उदारम् अध्युवास ॥ Ragh_13.79 ॥ _______________________________________________________________________________ उत्तिष्ठ वत्से ननु सानुजो ऽसौ दशान्तरं तत्र समं प्रपन्ने । अपश्यतां दाशरथी जनन्यौ छेदाद् इवोपघ्नतरोर् व्रतत्यौ ॥ Ragh_14.1 ॥ उभाव् उभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ । विस्पष्टम् अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥ Ragh_14.2 ॥ आनन्दजः शोकजम् अश्रु बाष्पस् तयोर् अशीतं शिशिरो बिभेद । गङ्गासरय्वोर् जलम् उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ Ragh_14.3 ॥ ते पुत्रयोर् नैरृतशस्त्रमार्गान् आर्द्रान् इवाङ्गे सदयं स्पृशन्त्यौ । अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दम् अकामयेताम् ॥ Ragh_14.4 ॥ क्लेशावहा भर्तुर् अलक्षणाहं सीतेति नाम स्वम् उदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोर् महिष्याव् अभक्तिभेदेन वधूर् ववन्दे ॥ Ragh_14.5 ॥ उत्तिष्ठ वत्से ननु सानुजो ऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छ्रं महत् तीर्ण इति प्रियार्हां ताम् ऊचतुस् ते प्रियम् अप्य् अमिथ्या ॥ Ragh_14.6 ॥ अथाभिषेकं रघुवंशकेतोः प्रारब्धम् आनन्दजलैर् जनन्योः । निर्वर्तयाम् आसुर् अमात्यवृद्धास् तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥ Ragh_14.7 ॥ सरित्समुद्रान् सरसीश् च गत्वा रक्षःकपीन्द्रैर् उपपादितानि । तस्यापतन् मूर्ध्नि जलानि जिष्णोर् विन्ध्यस्य मेघप्रभवा इवापः ॥ Ragh_14.8 ॥ तपस्विवेषक्रिययापि तावद् यः प्रेक्षणीयः सुतरां बभूव । राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत् पुनरुक्तदोषा ॥ Ragh_14.9 ॥ स मौलरक्षोहरिमिश्रसैन्यस् तूर्यस्वनानन्दितपौरवर्गः । विवेष सौधोद्गतलाजवर्षाम् उत्तोरणाम् अन्वयराजधानीम् ॥ Ragh_14.10 ॥ सौमित्रिणा सावरजेन मन्दम् आधूतवालव्यजनो रथस्थः । धृतातपत्रो भरतेन साक्षाद् उपायसंघात इव प्रवृद्धः ॥ Ragh_14.11 ॥ प्रासादकालागुरुधूमराजिस् तस्याः पुरो वायुवशेन भिन्ना । वनान् निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिर् इवाभासे ॥ Ragh_14.12 ॥ श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यबन्धैः साकेतनार्यो ऽञ्जलिभिः प्रणेमुः ॥ Ragh_14.13 ॥ स्फुरत्प्रभामण्डलम् आनुसूयं सा बिभ्रती शाश्वतम् अङ्गरागम् । रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा ॥ Ragh_14.14 ॥ वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः । बाष्पायमाणो बलिमन्निकेतम् आलेख्यशेषस्य पितुर् विवेश ॥ Ragh_14.15 ॥ कृताञ्जलिस् तत्र यद् अम्ब सत्यान् नाभ्रश्यत स्वर्गफलाद् गुरुर् नः । तच् चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥ Ragh_14.16 ॥ तथा च सुग्रीवविभीशणादीन् उपाचरत् कृत्रिमसंविधाभिः । संकल्पमात्रोदितसिद्धयस् ते क्रान्ता यथा चेतसि विस्मयेन ॥ Ragh_14.17 ॥ सभाजनायोपगतान् स दिव्यान् मुनीन् पुरस्कृत्य हतस्य शत्रोः । शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवम् आदधानम् ॥ Ragh_14.18 ॥ प्रतिप्रयातेषु तपोधनेषु सुखाद् अविज्ञातगतार्धमासान् । सीतास्वहस्तोपहृताग्र्यपूजान् रक्षःकपीन्द्रान् विससर्ज रामः ॥ Ragh_14.19 ॥ तच् चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन । कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकम् अन्वमंस्त ॥ Ragh_14.20 ॥ पितुर् नियोगाद् वनवासम् एवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ Ragh_14.21 ॥ सर्वासु मातृष्व् अपि वत्सलत्वात् स निर्विशेषप्रतिपत्तिर् आसीत् । षडाननापीतपयोधरासु नेता चमूनाम् इव कृत्तिकासु ॥ Ragh_14.22 ॥ तेनार्थवांल् लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान् विनेत्रा तेनैव शोकापनुदेन पुत्री ॥ Ragh_14.23 ॥ स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर् दुहित्रा । उपस्थितश् चारु वपुस् तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥ Ragh_14.24 ॥ तयोर् यथाप्रार्थितम् इन्द्रियार्थान् आसेदुषोः सद्मसु चित्रवत्सु । प्राप्तानि दुःखान्य् अपि दण्डकेषु संचिन्त्यमानानि सुखान्य् अभूवन् ॥ Ragh_14.25 ॥ अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण । आनन्दयित्री परिणेतुर् आसीद् अनक्षरव्यञ्जितदोहदेन ॥ Ragh_14.26 ॥ ताम् अङ्कम् आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् । विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणो ऽभिलाषम् ॥ Ragh_14.27 ॥ सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि । इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ Ragh_14.28 ॥ तस्यै प्रतिश्रुत्य रघुप्रवीरस् तद् (?) ईप्सितं पार्श्वचरानुयातः । आलोकयिष्यन् मुदिताम् अयोध्यां प्रासादम् अभ्रंलिहम् आरुरोह ॥ Ragh_14.29 ॥ ऋद्धापणं राजपथं स पश्यन् विगाह्यमानां सरयूं च नौभिः । विलासिभिश् चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ Ragh_14.30 ॥ स किंवदन्तीं वदतां पुरोगः स्वऋत्तम् उद्दिश्य विशुद्धवृत्तः । सर्पाधिराजोरुभुजो ऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ Ragh_14.31 ॥ निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश् चरितं त्वदीयम् । अन्यत्र रक्षोभवनोषितायाः परिग्रहान् मानवदेव देव्याः ॥ Ragh_14.32 ॥ कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण । अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर् हृदयं विदद्रे ॥ Ragh_14.33 ॥ किम् आत्मनिर्वादकथाम् उपेक्षे जायाम् अदोषाम् उत संत्यजामि । इत्य् एकपक्षाश्रयविक्लवत्वाद् आसीत् स दोलाचलचित्तवृत्तिः ॥ Ragh_14.34 ॥ निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुम् ऐच्छत् । अपि स्वदेहात् किम् उतेन्द्रियार्थाद् यशोधनानां हि यशो गरीयः ॥ Ragh_14.35 ॥ स संनिपात्यावरजान् हतौजास् तद्विक्रियादर्शनलुप्तहर्षान् । कौलीनम् आत्माश्रयम् आचचक्षे तेभ्यः पुनश् चेदम् उवाच वाक्यम् ॥ Ragh_14.36 ॥ राजर्षिवंशस्य रविप्रसूतेर् उपस्थितः पश्यत कीदृशो ऽयम् । मत्तः सदाचारशुचेः कलङ्कः पयोदवाताद् इव दर्पणस्य ॥ Ragh_14.37 ॥ पौरेषु सो ऽहं वहुलीभवन्तम् अपां तरङ्गेष्व् इव तैलबिन्दुम् । सोढुं न तत्पूर्वम् अवर्णम् ईशे आलानिकं स्थाणुम् इव द्विएपेन्द्रः ॥ Ragh_14.38 ॥ तस्यापनोदाय फलप्रवृत्ताव् उपस्थितायाम् अपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुर् आज्ञयेव ॥ Ragh_14.39 ॥ अवैमि चैनाम् अनघेति किं तु लोकापवादो बलवान् मतो मे । छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ Ragh_14.40 ॥ रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय । अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ Ragh_14.41 ॥ तद् एष सर्गः करुणार्द्रचित्तैर् न मे भवद्भिः प्रतिषेधनीयः । यद्य् अर्थिता निर्हृतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः ॥ Ragh_14.42 ॥ इत्य् उक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशम् ईशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुम् आसीद् अनुवर्तितुं वा ॥ Ragh_14.43 ॥ स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः । सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथग् आदिदेश ॥ Ragh_14.44 ॥ प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुर् एव । सौम्येति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ Ragh_14.45 ॥ स शुश्रुवान् मातरि भार्गवेण पितुर् नियोगात् प्रहृतम् द्विषद्वत् । प्रत्यग्रहीद् अग्रजशासनं तद् आज्ञा गुरूणां ह्य् अविचारणीया ॥ Ragh_14.46 ॥ अथानुकूलश्रवणप्रतीताम् अत्रस्नुभिर् युक्तधुरं तुरंगैः । रथं सुमन्त्र प्रतिपन्नरश्मिम् आरोप्य वैदेहसुतां प्रतस्थे ॥ Ragh_14.47 ॥ सा नीयमाना रुचिरान् प्रदेशान् प्रियंकरो मे प्रिय इत्य् अनन्दत् । नाबुद्ध कल्पद्रुमतां विहाय जातं तम् आत्मन्य् असिपत्त्रवृक्षम् ॥ Ragh_14.48 ॥ जुगूह तस्याः पथि लक्ष्मणो यत् सव्येतरेण स्फुरता तद् अक्ष्णा । आख्यातम् अस्यै गुरु भावि दुःखम् अत्यन्तलुप्तप्रियदर्शनेन ॥ Ragh_14.49 ॥ सा दुर्निमित्तोपगताद् विषादात् सद्यः परिम्लानमुखारविन्दा । राज्ञः शिवं सावरजस्य भूयाद् इत्य् आशशंसे करणैर् अबाह्यैः ॥ Ragh_14.50 ॥ गुरोर् नियोगाद् वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् । अवार्यतेवोत्थितवीचिहस्तैर् जह्नोर् दुहित्रा स्हितया पुरस्तात् ॥ Ragh_14.51 ॥ रथात् स यन्त्रा निगृहीतवाहात् तां भ्रातृह्यायां पुलिने ऽवतार्य । गङ्गां निषादाहृतनौविशेषस् ततार संधाम् इव सत्यसंधः ॥ Ragh_14.52 ॥ अथ व्यवस्थापितवाक् कथंचित् सौमित्रिर् अन्तर्गतबाष्पकण्ठः । औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनम् उज्जगार ॥ Ragh_14.53 ॥ ततो ऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना । स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ Ragh_14.54 ॥ इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेद् अकस्मात् पतिर् आर्यवृत्तः । इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ Ragh_14.55 ॥ सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः । तस्याः सुमित्रात्मजयत्नलब्धो मोहाद् अभूत् कष्टतरः प्रबोधः ॥ Ragh_14.56 ॥ न चावदद् भर्तुर् अवर्णम् आर्या निराकरिष्णोर् वृजिनाद् ऋते ऽपि । आत्मानम् एव स्थिरदुःखबाजं पुनः पुनर् दुष्कृतिनं निनिन्द ॥ Ragh_14.57 ॥ आश्वास्य रामावरजः सतीं ताम् आख्यातवाल्मीकिनिकेतमार्गः । निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः ॥ Ragh_14.58 ॥ सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्यचिराय जीव । विडौजसा विष्णुर् इवाग्रजेन भ्रात्रा यद् इत्थं परवान् असि त्वम् ॥ Ragh_14.59 ॥ श्वश्रूजनं सर्वम् अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः । प्रजानिशेकं मयि वर्तमानं सूनोर् अनुध्यायत चेतसेति ॥ Ragh_14.60 ॥ वाच्यस् त्वया मद्वचनात् स राजा वह्नौ विशुद्धाम् अपि यत् समक्षम् । मां लोकवादश्रवणाद् अहासीः श्रुतस्य किं तत् सदृशं कुलस्य ॥ Ragh_14.61 ॥ कल्याणबुद्धेर् अथ वा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुर् अप्रसह्यः ॥ Ragh_14.62 ॥ उपस्थितां पूर्वम् अपास्य लक्ष्मीं वनं मया सार्धम् असि प्रपन्नः । तद् आस्पदं प्राप्य तयातिरोषात् सोढास्मि न त्वद्भवने वसन्ती ॥ Ragh_14.63 ॥ निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् । भूत्वा शरण्या शरणार्थम् अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ Ragh_14.64 ॥ किं वा तवात्यन्तवियोगमोघे कुर्याम् उपेक्षां हतजीविते ऽस्मिन् । स्याद् रक्षणीयं यदि मे न तेजस् त्वदीयम् अन्तर्गतम् अन्तरायः ॥ Ragh_14.65 ॥ साहं तपः सूर्यनिविष्टदृष्टिर् ऊर्ध्वं प्रसूतेस् चरितुम् यतिष्ये । तथा यथा मे जननान्तरे ऽपि त्वम् एव भर्ता न च विप्रयोगः ॥ Ragh_14.66 ॥ नृपस्य वर्णाश्रमरक्षणं यत् स एव धर्मो मनुना प्रणीतः । निर्वासिताप्य् एवम् अतस् त्वयाहं तपस्विसामान्यम् अवेक्षणीया ॥ Ragh_14.67 ॥ तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते । सा मुक्तकण्ठं व्यसनातिभाराच् चक्रन्द विग्ना कुररीव भूयः ॥ Ragh_14.68 ॥ नृत्यं मयूराः कुसुमानि वृक्षा दर्भान् उपात्तान् विजहुर् हरिण्यः । तस्याः प्रपन्ने समदुःखभावम् अत्यन्तम् आसीद् रुदितं वने ऽपि ॥ Ragh_14.69 ॥ ताम् अभ्यगच्छद् रुदितानुसारी कविः कुशेध्माहरणाय यातः । निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वम् आपद्यत यस्य शोकः ॥ Ragh_14.70 ॥ तम् अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे । तस्यै मुनिर् दोहदलिङ्गदर्शी दाश्वान् सुपुर्त्राशिषम् इत्य् उवाच ॥ Ragh_14.71 ॥ जाने viùç÷ñàü प्रणिधानतस् त्वां मिथ्यापवादक्षुभितेन भर्त्रा । तन् मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर् निकेतम् ॥ Ragh_14.72 ॥ उथ्कातलोकत्रयकण्टके ऽपि सत्यप्रतिज्ञे ऽप्य् अविकत्थने ऽपि । त्वां प्रत्य् अकस्मात् कलुषप्रवृत्ताव् अस्त्य् एव मन्युर् भरताग्रजे मे ॥ Ragh_14.73 ॥ तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते । धुरि स्थिता त्वं पतिदेवतानां किं तन् न येनासि ममानुकम्प्या ॥ Ragh_14.74 ॥ तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन् । इतो भविष्यत्य् अनघप्रसूतेर् अपत्यसंस्कारमयो विधिस् ते ॥ Ragh_14.75 ॥ अशून्यतीरां मुनिसंनिवेशैस् तमोऽपहन्त्रीं तमसां विगाह्य । तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥ Ragh_14.76 ॥ पुष्पं फलं चार्तवम् आहरन्त्यो बीजं च बालेयम् अकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गाम् उदारवाचो मुनिकन्यकास् त्वाम् ॥ Ragh_14.77 ॥ पयोघटैर् आश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरूपैः । असंशयं प्राक् तनयोपपत्तेः स्तनंधयप्रीतिम् अवाप्स्यसि त्वम् ॥ Ragh_14.78 ॥ अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिर् आदाय दयार्द्रचेताः । सायं मृगाध्यासितवेदिपार्श्वं स्वम् आश्रमं शान्तमृगं निनाय ॥ Ragh_14.79 ॥ ताम् अर्पयाम् आस च शोकदीनां तदागमप्रीतिषु तापसीषु । निर्विष्टसारां पितृभिर् हिमांशोर् अन्त्यां कलां दर्श इवौषधीषु ॥ Ragh_14.80 ॥ ता इङ्गुदीस्नेहकृतप्रदीपम् आस्तीर्णमेध्याजिनतल्पम् अन्तः । तस्यै सपर्यानुपदं दिनान्ते निवासहेतोर् उटजं वितेरुः ॥ Ragh_14.81 ॥ तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः । वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥ Ragh_14.82 ॥ अपि प्रभुः सानुशयो ऽधुना स्यात् किम् उत्सुकः शक्रजितो ऽपि हन्ता । शशंस सीतापरिदेवनान्तम् अनुष्ठितं शासनम् अग्रजाय ॥ Ragh_14.83 ॥ बभूव रामः सहसा सबाष्पस् तुषारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन गृहान् निरस्ता न तेन वैदेहसुता मनस्तः ॥ Ragh_14.84 ॥ निगृह्य शोकं स्वयम् एव धीमान् वर्णाश्रमावेक्षणजागरूकः । स भ्रातृसाधारणभोगम् ऋद्धं राज्यं रजोरिक्तमनाः शशास ॥ Ragh_14.85 ॥ ताम् एकभार्यां परिवादभीरोः साध्वीम् अपि त्यक्तवतो नृपस्य । वक्षस्य् असंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ Ragh_14.86 ॥ सीतां हित्वा दशमुखरिपुर् नोपयेम यद् अन्यां तस्या एव प्रतिकृतिसखो यत् क्रतून् आजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथम् अपि परित्यागदुःखं विषेहे ॥ Ragh_14.87 ॥ _______________________________________________________________________________ कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभूजे पृथिवीपालः पृथिवीम् एव केवलाम् ॥ Ragh_15.1 ॥ लवणेन विलुप्तेज्यास् तामिस्रेण तम् अभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥ Ragh_15.2 ॥ अवेक्ष्य रामं ते तस्मिन् न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ Ragh_15.3 ॥ प्रतिशुश्राव काकुत्स्थस् तेभ्यो विघ्नप्रतिक्रियाम् । धर्मसंरक्षणायैव प्रवृत्तिर् भुवि शार्ङ्गिणः ॥ Ragh_15.4 ॥ ते रामाय वधोपायम् आचख्युर् विबुधविषः । दुर्जयो लवणः शूली विशूलः प्रार्थ्यताम् इति ॥ Ragh_15.5 ॥ आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः । करिष्यन्न् इव नामास्य यथार्थम् अरिनिग्रहात् ॥ Ragh_15.6 ॥ यः कश्चन रघूणां हि परम् एकः परंतपः । अपवाद इवोत्सर्गं व्यावर्तयितुम् ईश्वरः ॥ Ragh_15.7 ॥ अग्रजेन प्रयुक्ताशीस् तदा दाशरथी रथी । ययौ वन्स्तह्लिः पश्यन् पुष्पिताः सुरभीर् अभीः ॥ Ragh_15.8 ॥ रामादेशाद् अनुपदं सेनाङ्गं तस्य सिद्धये । पश्चाद् अध्ययनार्थस्य धातोर् अधिर् इवाभवत् ॥ Ragh_15.9 ॥ आदिष्टवर्त्मा मुनिभिः स गच्छंस् तपतां वरः । विरराज रथपृष्ठैर् वालखिल्यैर् इवांशुमान् ॥ Ragh_15.10 ॥ तस्य मार्गवशाद् एका बभूव वसतिर् यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ Ragh_15.11 ॥ तम् ऋषिः पूजयाम् आस कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर् विशेषप्रतिपत्तिभिः ॥ Ragh_15.12 ॥ तस्याम् एवास्य यामिन्याम् अन्तर्वत्नी प्रजावती । सुताव् असूत संपन्नौ कोशदण्डाव् इव क्षितिः ॥ Ragh_15.13 ॥ संतानश्रवणाद् भ्रातुः सौमित्रिः सौमनस्यवान् । प्राञ्जलिर् मुनिम् आमन्त्र्य प्रातर् युक्तरथो ययौ ॥ Ragh_15.14 ॥ स च प्राप मधूपघ्नं कुम्भीनस्याश् च कुक्षिजः । वनात् करम् इवादाय सत्त्वराशिम् उपस्थितः ॥ Ragh_15.15 ॥ धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश् चिताग्निर् इव जङ्गमः ॥ Ragh_15.16 ॥ अपशुलं तम् आसाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ Ragh_15.17 ॥ नातिपर्याप्तम् आलक्ष्य मत्कुक्षेर् अद्य भोजनम् । दिष्ट्या त्वम् असि मे धात्रा भीग्तेनेवोपपादितः ॥ Ragh_15.18 ॥ इति संतर्ज्य शत्रुघ्नं राक्षसस् तज्जिघांसया । प्रांशुम् उत्पाटयाम् आस मुस्तास्तम्बम् इव द्रुमम् ॥ Ragh_15.19 ॥ सौमित्रेर् निशितैर् बाणैर् अन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः ॥ Ragh_15.20 ॥ विनाशात् तस्य वृक्षस्य रक्षस् तस्मै महोपलम् । प्रजिघाय कृतान्तस्य मुष्टिं पृथग् इव स्थितम् ॥ Ragh_15.21 ॥ ऐन्द्रम् अस्त्रम् उपादाय शत्रुघ्नेन स ताडितः । सिकताभ्यो ऽपि हि परां प्रपेदे परमाणुताम् ॥ Ragh_15.22 ॥ दक्षिणं दोषम् उद्यम्य राक्षसस् तम् उपाद्रवत् । एकताल इवोपातपवनप्रेरितो गिरिः ॥ Ragh_15.23 ॥ कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् । आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ Ragh_15.24 ॥ वयसां पङ्क्तयः पेतुर् हतस्योपरि रक्षसः । तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥ Ragh_15.25 ॥ स हत्वा लवणं वीरस् तदा मेने महौजसः । भ्रातुः सोदर्यम् आत्मानम् इन्द्रजिद्वधशोभिनः ॥ Ragh_15.26 ॥ तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः । शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥ Ragh_15.27 ॥ उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममो ऽर्थेषु मथुरां मधुराकृतिः ॥ Ragh_15.28 ॥ या सौराज्यप्रकाशाभिर् बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ Ragh_15.29 ॥ तत्र सौधगतः पश्यन् यमुनां चक्रवाकिनीम् । हेम भक्तिमतीं भूमेः प्रवेणीम् इव प्रिपिये ॥ Ragh_15.30 ॥ सखा दशरथस्याथ जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥ Ragh_15.31 ॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवाव् एव चकार किल नामतः ॥ Ragh_15.32 ॥ साङ्गं च वेदम् अध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयाम् आस कविप्रथमपद्धतिम् ॥ Ragh_15.33 ॥ रामस्य मधुरं वृत्तं गायन्तौ मातुर् अग्रतः । तद्वियोगव्यथां किंचिच् छिथिलीचक्रतुः सुतौ ॥ Ragh_15.34 ॥ इतरे ऽपि रघोर् वंश्यास् त्रयस् त्रेताग्नितेजसः । तद्योगात् पतिवत्नीषु पत्नीष्व् आसन् द्विसूनवः ॥ Ragh_15.35 ॥ शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर् निदधे पूर्वजोत्सुकः ॥ Ragh_15.36 ॥ भूयस् तपोव्ययो मा भूद् वाल्मीकेर् इति सो ऽत्यगात् । मैथिलीतनयोद्गीतनिष्पन्दमृगम् आश्रमम् ॥ Ragh_15.37 ॥ वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् । लवणस्य वधात् पौरैर् अतिगौरवम् ईक्षितः ॥ Ragh_15.38 ॥ स ददर्श सभामध्ये सभासद्भिर् उपस्थितम् । रामं सीतापरित्यागाद् असामण्यपतिं भुवः ॥ Ragh_15.39 ॥ तम् अभ्यनन्दत् प्रणतं लवणान्तकम् अग्रजः । कालनेमिवधात् प्रीतस् तुराषाड् इव शार्ङ्गिणम् ॥ Ragh_15.40 ॥ स पृष्टः सर्वतो वार्त्ताम् आख्याद् राज्ञे न संततिम् । प्रत्यर्पयिष्यतः काले कवेर् आद्यस्य शासनात् ॥ Ragh_15.41 ॥ अथ जानपदो विप्रः शिशुम् अप्राप्तयौवनम् । अवतार्य्' आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ Ragh_15.42 ॥ शोचनीयासि वसुधे या त्वं दशरथाच् च्युता । रामहस्तम् अनुप्राप्य कष्टात् कष्टतरं गता ॥ Ragh_15.43 ॥ श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः । न ह्य् अकालभवो मृत्युर् इक्ष्वाकुपदम् अस्पृशत् ॥ Ragh_15.44 ॥ स मुहूर्तं सहस्वेति द्विजम् आश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ Ragh_15.45 ॥ आत्तशस्त्रस् तद् अध्यास्य प्रतिस्थः स रघूद्वहः । उच्चचार पुरस् तस्य गूढरूपा सरस्वती ॥ Ragh_15.46 ॥ राजन् प्रजासु ते कश्चिद् अपचारः प्रवर्तते । तम् अन्विष्य प्रशमयेर् भवितासि ततः कृती ॥ Ragh_15.47 ॥ इत्य् आप्तवचनाद् रामो विनेष्यन् वर्णविक्रियाम् । दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना ॥ Ragh_15.48 ॥ अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनम् । ददर्श कंचिद् ऐक्श्वाकस् तपस्यन्तम् अधोमुखम् ॥ Ragh_15.49 ॥ पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥ Ragh_15.50 ॥ तपस्य् अनधिकारित्वात् प्रजानां तम् अघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रम् आददे ॥ Ragh_15.51 ॥ स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कम् इव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालाद् अपाहरत् ॥ Ragh_15.52 ॥ कृतण्डः स्वयम् राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ Ragh_15.53 ॥ रघुनाथो ऽप्य् अगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ Ragh_15.54 ॥ कुम्भयोनिर् अलंकारं तस्मै दिव्यपरिग्रहम् । ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ Ragh_15.55 ॥ तं दधन् मैथिलीकण्ठनिर्व्यापारेण बाहुना । पश्चान् निववृते रामः प्राक् परासुर् द्विजात्मजः ॥ Ragh_15.56 ॥ तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः । स्तुत्या निवर्तयाम् आस त्रातुर् वैवस्वताद् अपि ॥ Ragh_15.57 ॥ तम् अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः । मेघाः सस्यम् इवाम्भोभिर् अभ्यवर्षन्न् उपायनैः ॥ Ragh_15.58 ॥ दिग्भ्यो निमन्त्रिताश् चैनम् अभिजग्मुर् महर्षयः । न भौमान्य् एव धिष्ण्यानि हित्वा ज्योतिर्मयान्य् अपि ॥ Ragh_15.59 ॥ उपशल्यनिविष्टैस् तैश् चतुर्द्वारमुखी बभौ । अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ Ragh_15.60 ॥ श्लाघ्यस् त्यागो ऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः । अनन्यहानेः तस्यासीत् सैव जाया हिरण्मयी ॥ Ragh_15.61 ॥ विधेर् अधिकसंभारस् ततः प्रववृते मखः । आसन् यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥ Ragh_15.62 ॥ अथ प्राचेतसोपज्ञं रामायणम् इतस् ततः । मैथिलेयौ कुशलवौ जगतुर् गुरुचोदितौ ॥ Ragh_15.63 ॥ वृत्तं रामस्य वाल्मीकेः कृतिस् तौ किंनरस्वनौ । किं तद् येन मनो हर्तुम् अलं स्यातां न शृण्वताम् ॥ Ragh_15.64 ॥ रूपे गीते च माधुर्यम् तयोस् तज्ज्ञैर् निवेदितम् । ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ Ragh_15.65 ॥ तद्गीतश्रवणैकाग्रा संसद् अश्रुमुखी बभौ । हिमनिस्यन्दिनी प्रातर् निवाग्तेव वनस्थली ॥ Ragh_15.66 ॥ वयोवेषविसंवादि रामस्य च तयोश् च सा । जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत ॥ Ragh_15.67 ॥ उभयोर् न तथा लोकः प्रावीण्येन विसिष्मिये । नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ Ragh_15.68 ॥ गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः । इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिम् अशंसताम् ॥ Ragh_15.69 ॥ अथ सावरजो रामः प्राचेतसम् उपेयिवान् । उरिक्र्त्यात्मनो देहं राज्यम् अस्मै न्यवेदयत् ॥ Ragh_15.70 ॥ स ताव् आख्याय रामाय मैथिलेयौ तद् आत्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥ Ragh_15.71 ॥ तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद् रक्षसस् तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ Ragh_15.72 ॥ ताः स्वचारित्रम् उद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीम् एनां प्रतिपत्स्ये तदाज्ञया ॥ Ragh_15.73 ॥ इति प्रतिश्रुते राज्ञा जानकीम् आस्रमान् मुनिः । शिष्यैर् आनाययाम् आस स्वसिद्धिं नियमैर् इव ॥ Ragh_15.74 ॥ अन्येद्युर् अथ काकुत्स्थः संनिपात्य पुरौकसः । कविम् आह्वाययाम् आस प्रस्तुतप्रतिपत्तये ॥ Ragh_15.75 ॥ स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया । ऋचेवोदर्चिषं सूर्यं रामं मुनिर् उपस्थितः ॥ Ragh_15.76 ॥ काषायपरिवीतेन स्वपदार्पितचक्षुषा । कविम् आह्वाययाम् आस शान्तेन वपुषैव सा ॥ Ragh_15.77 ॥ जनास् तदालोकपथात् प्रतिसंहृतचक्षुषः । तस्थुस् ते ऽवाङ्मुखाः सर्वे फलिता इव सालयः ॥ Ragh_15.78 ॥ तां दृष्टिविषये भर्तुर् मुनिर् आस्थितविष्टरः । कुरु निःसंशयं वत्से स्ववृत्ते लोकम् इत्य् अशात् ॥ Ragh_15.79 ॥ अथ वाल्मीक्शिष्येण पुण्यम् आवर्जितं पयः । आचम्योदीरयाम् आस सीता सत्यां सरस्वतीम् ॥ Ragh_15.80 ॥ वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि माम् अन्तर्धातुम् अर्हसि ॥ Ragh_15.81 ॥ एवम् उक्ते तया साध्व्या रन्ध्रात् सद्योभवाद् भुवः । शातह्रदम् इव ज्योतिः प्रभामण्डलम् उद्ययौ ॥ Ragh_15.82 ॥ तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात् प्रादुरासीद् वसुंधरा ॥ Ragh_15.83 ॥ सा सीताम् अङ्कम् आरोप्य भर्तरि प्रहितेक्षणाम् । मा मेति व्याहरत्य् एव तस्मिन् पातालम् अभ्यगात् ॥ Ragh_15.84 ॥ धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः । गुरुर् विधिबलापेक्षी शमयां आस धन्विनः ॥ Ragh_15.85 ॥ ऋषीन् विसृज्य यज्ञान्ते सुहृदश् च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ Ragh_15.86 ॥ युधाजितस् तु संदेशात् स देश सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय धृतप्रजः ॥ Ragh_15.87 ॥ भरतस् तत्र गन्धर्वान् युधि निजित्य केवलम् । आतोद्यं ग्राहयाम् आस समत्याजयद् आयुधम् ॥ Ragh_15.88 ॥ स तक्षपुष्कलौ पुत्रौ राजधान्योस् तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकम् अगात् पुनः ॥ Ragh_15.89 ॥ अङ्गदं चन्द्रकेतुं च लक्ष्मणो ऽप्य् आत्मसंभवौ । शासनाद् रघुनाथस्य चक्रे कारापथेशावरौ ॥ Ragh_15.90 ॥ इत्य् आरोपितपुत्रास् ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान् विदधुः क्रमात् ॥ Ragh_15.91 ॥ उपेत्य मुनिवेषो ऽथ कालः प्रोवाच राघवम् । रहःसंवादिनौ पास्येद् आवां यस् तं त्यजेर् इति ॥ Ragh_15.92 ॥ तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवम् अध्यास्व शासनात् परमेष्ठिनः ॥ Ragh_15.93 ॥ विद्वान् अपि तयोर् द्वाःस्तहः समयं लक्ष्मणो ऽभिनत् । भीतो दुर्वाससः शापाद् रामसंदर्शनार्थिनः ॥ Ragh_15.94 ॥ स गत्वा सरयूतीरं देहत्यागेन योगवित् । चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ Ragh_15.95 ॥ तस्मिन्न् आत्मचतुर्भागे प्राङ् नाकम् अधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस् त्रिपाद् इव ॥ Ragh_15.96 ॥ स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशम् । शरावत्यां सतां सूक्तैर् जनिताश्रुलवं लवम् ॥ Ragh_15.97 ॥ उदक् प्रतस्थे स्थिरधीः सानुजो ऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद् गृहवर्जम् अयोध्यया ॥ Ragh_15.98 ॥ जगृहुस् तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैर् अभिवृष्टं प्रजाश्रुभिः ॥ Ragh_15.99 ॥ उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःष्रेणिः सरयूर् अनुयायिनाम् ॥ Ragh_15.100 // यद् गोप्रतरकल्पो ऽभुत् संमर्दस् तत्र मज्जताम् । अतस् तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ Ragh_15.101 // स विभुर् विबुधांशेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ॥ Ragh_15.102 // निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुम् अविशत् सर्वलोकप्रतिष्ठाम् । लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयम् इव गिरौ दक्षिणे चोत्तरे च ॥ Ragh_15.103 // _______________________________________________________________________________ अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश् च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रम् एषां हि कुलानुसारि ॥ Ragh_16.1 ॥ ते सेतुवार्त्तागजबन्धमुख्यैर् अभ्युच्छ्रिताः कर्मभिर् अप्य् अवन्ध्यैः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ Ragh_16.2 ॥ चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेर् अनुपारतानाम् । सुरद्विपानाम् इव सामयोनिर् भिन्नो ऽष्ठदा विप्रससार वंशः ॥ Ragh_16.3 ॥ अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । कुशः प्रवासस्थकलत्रवेषाम् अदृष्टपूर्वां वनिताम् अपश्यत् ॥ Ragh_16.4 ॥ सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात् पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥ Ragh_16.5 ॥ अथानुपोढार्गलम् अप्य् अगारं छायाम् इवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस् तनूजः प्रोवाच पूर्वार्धविषृटतल्पः ॥ Ragh_16.6 ॥ लभ्दान्तरा सावरणे ऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारम् अनिर्वृतानां मृणालिनी हैमम् इवोपरागम् ॥ Ragh_16.7 ॥ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ Ragh_16.8 ॥ तम् अब्रवीत् सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्न् अधिदेवतां माम् ॥ Ragh_16.9 ॥ वसौकसाराम् अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणाम् अवस्थाम् ॥ Ragh_16.10 ॥ विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे । विडम्बयत्य् अस्तनिमग्नसूर्यं दिनान्तम् उग्रानिलभिन्नमेघम् ॥ Ragh_16.11 ॥ निशासु भास्वत्कलनूपुराणां यः संचरो ऽभूद् अभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ Ragh_16.12 ॥ आस्फालितं यत् प्रमदाकराग्रैर् मृदङ्गधीरध्वनिम् अन्वगच्छत् । वन्यैर् इदानीं महिषैस् तद् अम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ Ragh_16.13 ॥ चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर् दत्तमृणालभङ्गाः । नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ Ragh_16.16 ॥ स्तम्भेषु योषित्प्रतियातनानाम् उत्क्रान्तवर्णक्रमधूसराणाम् । स्तनोत्तरीयाणि भवन्ति सङ्गान् निर्मोकपट्टाः फणिभिर् विमुक्ताः ॥ Ragh_16.17 ॥ कालान्तरश्यामसुधेषु नक्तम् इतस् ततो रूढतृणाङ्कुरेषु । त एव मुक्तागुणशुद्धयो ऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः ॥ Ragh_16.18 ॥ आवर्ज्य शाखाः सदयं च यासां पुष्पाण्य् उपात्तानि विलासिनीभिः । वन्यैः पुलिन्दैर् इव वानरैस् ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ Ragh_16.19 ॥ रात्राव् अनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि । तिरस्क्रियन्ते कृमितन्तुजालैर् विच्छिन्नधूमप्रसरा गवाक्षाः ॥ Ragh_16.20 ॥ बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अनापनुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ Ragh_16.21 ॥ तद् अर्हसीमां वसतिं विसृज्य माम् अभ्युपैतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां यथा गुरुस् ते परमात्ममूर्तिम् ॥ Ragh_16.22 ॥ तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत् प्राग्रहरो रघूणाम् । पूर् अप्य् अभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ Ragh_16.23 ॥ तद् अद्भुतं संसदि रार्त्रिवृत्तं प्रातर् द्विजेभ्यो नृपतिः शशंस । श्रुत्वा त एनं कुलराजधान्या साक्षात् पतित्वे वृतम् अभयनन्दन् ॥ Ragh_16.24 ॥ कुशावतीं श्रोत्रियसात् स कृत्वा यात्रानुकूले ऽहनि सावरोधः । अनुद्रुतो वायुर् इवाभ्रवृन्दैः सैन्यैर् अयोध्याभिमुखः प्रतस्थे ॥ Ragh_16.25 ॥ सा केतुमालोपवना बृहद्भिर् विहारशैलानुगतेव नागैः । सेना रथोदारगृहा प्रयाणे तस्याभवज् जङ्गमराजधानी ॥ Ragh_16.26 ॥ तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् । बभौ बलौघः शशिनोदितेन वेलाम् उदन्वान् इव नीयमानः ॥ Ragh_16.27 ॥ तस्य प्रयातस्य वरूथिनीनां पीडाम् अपर्याप्तवतीव सोढुम् । वसुंधरा विष्णुपदं द्वितीयम् अध्यारुरोहेव रजश्छलेन ॥ Ragh_16.28 ॥ उद्यच्छमाना गमनाय पश्चात् पुरो निवेशे पथि च व्रजन्ती । सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ Ragh_16.29 ॥ तस्य द्विपानां मदवारिसेकात् खुराभिघाताच् च तुरंगमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पङ्को ऽपि रेणुत्वम् इयाय नेतुः ॥ Ragh_16.30 ॥ मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ Ragh_16.31 ॥ स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद् विन्ध्यम् उपायनानि पश्यन् पुलिन्दैर् उपपादितानि ॥ Ragh_16.32 ॥ तीर्थे तदीये गजसेतुबन्धात् प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् । अयत्नवालग्व्यजनीबभूवुर् हंसा नभोलङ्घनलोलक्पक्षाः ॥ Ragh_16.33 ॥ स पूर्वजानां कपिलेन रोषाद् भस्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तम् अम्भस् त्रैस्रोतसं नौलुलितं ववन्दे ॥ Ragh_16.34 ॥ इत्य् अध्वनः कैश्चिद् अहोभिर् अन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान् वितताध्वराणां यूपान् अपश्यच् छतशो रघूणाम् ॥ Ragh_16.35 ॥ आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान् सरयूतरङ्गान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ Ragh_16.36 ॥ अथोपशल्ये रिपुमग्नशल्यस् तस्याः पुरः पौर्सखः स राजा । कुलध्वजस् तानि चलध्वजानि निवेशयाम् आस बली बलानि ॥ Ragh_16.37 ॥ तां शिल्पिसंघाः प्रभुणा नियुक्तास् तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुर् अपां विसर्गान् मेघा निदाघग्लपिताम् इवोर्वीम् ॥ Ragh_16.38 ॥ ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर् वास्तुविधानविद्भिर् निर्वर्तयाम् आस रघुपवीरः ॥ Ragh_16.39 ॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हम् अन्यैर् अनुजीविलोकं संभावयाम् आस गृहइस् तदीयैः ॥ Ragh_16.40 ॥ सा मन्दुरासंश्रयिभिस् तुरंगैः शालाविधिस्तम्भगतैश् च नागैः । पूर् आबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ Ragh_16.41 ॥ वसन् स तस्यां वसतौ रघूणां पुराणशोभाम् अधिरोपितायाम् । न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्य् अलकेश्वराय ॥ Ragh_16.42 ॥ अथास्य रत्नग्रथितोत्तरीयम् एकान्तपाण्डुस्तनलम्बिहारम् । निःश्वासहार्यांशुकम् आजगाम घर्मः प्रिया वेषम् इवोपदेष्टुम् ॥ Ragh_16.43 ॥ अगस्त्यचिह्नाद् अयनात् समीपं दिग् उत्तरा भास्वति संनिवृत्ते । आनन्दशीतम् इव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥ Ragh_16.44 ॥ प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इवास्ताम् ॥ Ragh_16.45 ॥ दिने दिने शैवलवन्त्य् अधस्तात् सोपानपर्वाणि विमुञ्चद् अम्भः । उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ Ragh_16.46 ॥ वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड् मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्याम् इवैषां भ्रमरश् चकार ॥ Ragh_16.47 ॥ स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले । च्युतं न कर्णाद् अपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ Ragh_16.48 ॥ यन्त्रप्रवाहैः शिशिरैः परीतान् रसेन धौतान् मलयोद्भवस्य । शिलाविशेषान् अधिशय्य निन्युर् धारागृहेष्व् आतपम् ऋद्धिमन्तः ॥ Ragh_16.49 ॥ स्नानार्द्रमुक्तेष्व् अनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलम् अङ्गनानाम् ॥ Ragh_16.50 ॥ आपिञ्जरा बद्धरजःकणत्वान् मञ्जर्य् उदाराशुशुभे ऽर्जुनस्य । दग्ध्वापि देहं गिरिशेन रोषात् खण्डीकृता ज्येव मनोभ्वस्य ॥ Ragh_16.51 ॥ मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च । संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ Ragh_16.52 ॥ जनस्य तस्मिन् समये विगाढे बभूवतुर् द्वौ सविशेषकान्तौ । तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च ॥ Ragh_16.53 ॥ अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुम् इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ Ragh_16.54 ॥ स तीरभूमौ विहितोपकार्याम् आनायिभिस् ताम् अपकृष्टनक्राम् । विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ Ragh_16.55 ॥ सा तीरसोपानपथावताराद् अन्योन्यकेयूरविघट्टिनीभिः । सनूपुरक्षोभपदाभिर् आसीद् उद्विग्नहंसा सरिद् अङ्गनाभिः ॥ Ragh_16.56 ॥ परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीम् उपात्तवालव्यजनां बभाषे ॥ Ragh_16.57 ॥ पश्यावरोधैः शतशो मदीयैर् विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवैष वर्णं पुष्यत्य् अनेकं सरयूप्रवाहः ॥ Ragh_16.58 ॥ विलुप्तम् अन्तःपुरसुन्दरीणां यद् अञ्जनं नौलुलिताभिर् अद्भिः । तद् बध्नतीभिर् मदरागशोभां विलोचनेषु प्रतिमुक्तम् आसाम् ॥ Ragh_16.59 ॥ एता गुरुश्रोणिपयोधरत्वाद् आत्मानम् उद्वोहुढुम् अशक्नुवन्त्यः । गाढाङ्गदैर् बाहुभिर् अस्पु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ॥ Ragh_16.60 ॥ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश् छलयन्ति मीनान् ॥ Ragh_16.61 ॥ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरो ऽपि हारः ॥ Ragh_16.62 ॥ आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानाम् । जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनाम् ॥ Ragh_16.63 ॥ तीरस्थलीबर्हिभिर् उत्कलापैः प्रस्निग्धकेकैर् अभिनन्द्यमानम् । श्रोत्रेषु संमूर्छति रक्तम् आसां गीतानुगं वारिमृदङ्गवाद्यम् ॥ Ragh_16.64 ॥ संदष्टवस्त्रेष्व् अबलानितम्बेष्व् इन्दुप्रकाशान्तरितोडुकल्पाः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ Ragh_16.65 ॥ एताः करोत्पीडितवारिधारा दर्पात् सखीभिर् वदनेषु सिक्ताः । वक्रेतराग्रैर् अलकैस् तरुण्यश् चूर्णारुणान् वारिलवान् वमन्ति ॥ Ragh_16.66 ॥ उद्बद्धकेशश् च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः । मनोज्ञ एव प्रमदामुखानाम् अम्भोविहाराकुलितो ऽपि वेषः ॥ Ragh_16.67 ॥ स नौविमानाद् अवतीर्य रेमे विलोलहारः सह ताभिर् अप्सु । स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर् वन्य इव द्विपेन्द्रः ॥ Ragh_16.68 ॥ ततो नृपेनानुगताः स्त्रियस् ता भ्राजिष्णुना सातिशयं विरेजुः । प्राग् एव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किम् उतोन्मयूखम् ॥ Ragh_16.69 ॥ वर्णोदकैः काञ्चनशृङ्गमुक्तैस् तम् आयताक्ष्यः प्रणयाद् असिञ्चन् । तथागतः सो ऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः ॥ Ragh_16.70 ॥ तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां ताम् । आकाशगङ्गारतिर् अप्सरोभिर् वृतो मरुत्वान् अनुयातलीलः ॥ Ragh_16.71 ॥ यत् कुम्भयोनेर् अदिगम्य रामः कुशाय राज्येन समं दिदेश । तद् अस्य जैत्राभरणं विहर्तुर् अज्ञातपातं सलिले ममज्ज ॥ Ragh_16.72 ॥ स्नात्वा यथाकामम् असौ सदारस् तीरोपकार्यां गतमात्र एव । दिव्येन शून्यं वलयेन बाहुम् उपोढनेपथ्यविधिर् ददर्श ॥ Ragh_16.73 ॥ जयश्रियः संवननं यतस् तद् आमुक्तपूर्वं गुरुणा च यस्मात् । सेहे ऽस्य न भ्रंशम् अतो न लोभात् स तुल्यपुष्पाभरणो हि धीरः ॥ Ragh_16.74 ॥ ततः समाज्ञापयद् आशु सर्वान् आनायिनस् तद्विचये नदीष्णान् । वन्ध्यश्रमास् ते सरयूं विगाह्य तम् ऊचुर् आम्लानमुखप्रसादाः ॥ Ragh_16.75 ॥ कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्य् आभरणोत्तमं ते । नागेन लौल्यात् कुमुदेन नूनम् उपात्तम् अन्तर्ह्रदवासिना तत् ॥ Ragh_16.76 ॥ ततः स कृत्वा धनुर् आततज्यं धनुर्धरः कोपविलोहिताक्षः । गारुत्मतं तीरगतस् तरस्वी भुजंगनाशाय समाददे ऽस्त्रम् ॥ Ragh_16.77 ॥ तस्मिन् ह्रदः संहितमात्र एव क्षोभात् समाविद्धतरङ्गहस्तः । रोधांस्य् अभिघ्नन्न् अवपातमग्नः करीव वन्यः परुषं ररास ॥ Ragh_16.78 ॥ तस्मात् समुद्राद् इव मथ्यमानाद् उद्वृत्तनक्रात् सहसोन्ममज्ज । लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ Ragh_16.79 ॥ विभूषणप्रत्युपहारहस्तम् उपस्थितं वीक्ष्य विशांपतिस् तम् । सौपर्णम् अस्त्रं प्रतिसंजहार प्रहेष्व् अनिर्बन्धरुषो हि सन्तः ॥ Ragh_16.80 ॥ त्रैलोक्यनाथप्रभवं प्रभावात् कुशं द्विषाम् अङ्कुशम् अस्त्रविद्वान् । मानोनन्तेनाप्य् अभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥ Ragh_16.81 ॥ अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्याम् अपरां तनुं त्वाम् । सो ऽहं कथं नाम तवाचरेयम् आराधनीयस्य धृतेर् विभातम् ॥ Ragh_16.82 ॥ कराभिघातोत्थितकन्दुकेयम् आलोक्य बालातिकुतूहलेन । जवात् पतज् ज्योतिर् इवान्तरिक्षाद् आदत्त जत्राभरणं त्वदीयम् ॥ Ragh_16.83 ॥ तद् एतद् आजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन । भुजेन रक्षापरिघेण भूमेर् उपैतु योगं पुनर् अंसलेन ॥ Ragh_16.84 ॥ इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस् ते ॥ Ragh_16.85 ॥ इत्य् ऊचिवान् उपहृताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्य् अनुभाषितारम् । संयोजयां विधिवद् आस समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥ Ragh_16.86 ॥ तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस् तूर्यध्वनिर् उदचरद् व्यश्नुवानो दिगन्तान् गन्धोदग्रं तदनौ ववृषुः पुष्पम् आश्चर्यमेघाः ॥ Ragh_16.87 ॥ इत्थं नागस् त्रिभुवनगुरोर् औरसं मैथिलेयं लब्ध्वा बन्धुं तम् अपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोर् अत्यजद् वैनतेयाच् छान्तव्यालाम् अवनिम् अपरः पौरकान्तः शशास ॥ Ragh_16.88 ॥ _______________________________________________________________________________ ऐथिं नाम काकुत्स्थात् पुत्रं आपकुमुद्वती । पश्चिमाद् यामिनीयामात् प्रसादम् इव चेतना ॥ Ragh_17.1 ॥ स पितुः पितृमान् वंशं पुत्रं आपकुमुद्वती । अपुनात् सवितेवोभौ मार्गाव् उत्तरदक्षिणौ ॥ Ragh_17.2 ॥ तम् आदौ कुलविद्यानाम् अर्थम् अर्थविदां वरः । पश्चात् पार्थिवकन्यानां पाणिम् अग्राहयत् पिता ॥ Ragh_17.3 ॥ जात्यस् तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यतैकम् आत्मानम् अनेकं वशिना वशी ॥ Ragh_17.4 ॥ स कुलोचितम् इन्द्रस्य साहायकम् उपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन सो ऽवधि ॥ Ragh_17.5 ॥ तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात् कुमुदानन्दं शशाङ्कम् इव कौमुदी ॥ Ragh_17.6 ॥ तयोर् दिवस्पतेर् आसीद् एकः सिंहासनार्धबाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥ Ragh_17.7 ॥ तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः । स्मरन्तः पश्चिमाम् आज्ञां भर्तुः संग्रामयायिनः ॥ Ragh_17.8 ॥ ते तस्य कल्पयाम् आसुर् अभिषेकाय शिल्पिभिः । विमानं नवम् उद्वेदि चतुःस्तम्भप्रतिष्टम् ॥ Ragh_17.9 ॥ तत्रैनं हेमकुम्भेषु संभृतैस् तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥ Ragh_17.10 ॥ नदध्बिः स्निग्धगम्भीरं तूर्यैर् आहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥ Ragh_17.11 ॥ दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान् स भेजे नीराजनाविधीन् ॥ Ragh_17.12 ॥ पुरोहितपुरोगास् तं जिष्णुं जैत्रैर् अथर्वभिः । उपचक्रमिरे पूर्वम् अभिषेक्तुं द्विजातयः ॥ Ragh_17.13 ॥ तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । सशब्दम् अभिषेकश्रीर् गङ्गेव त्रिपुरद्विषः ॥ Ragh_17.14 ॥ स्तूयमानः क्षणे तस्मिन्न् अलक्ष्यत स बन्दिभिः । प्रवृद्ध इव प्रजन्यः चातकैर् अभिनन्दितः ॥ Ragh_17.15 ॥ तस्य सन् मन्त्रपूताभिः स्नानम् अद्भिः प्रतीच्छतः । ववृधे वैद्युतस्याग्नेर् वृष्टिसेकाद् इव द्युतिः ॥ Ragh_17.16 ॥ स तावद् अभिषेकान्ते स्नातकेभ्यो ददौ वसु । यावत् तेषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥ Ragh_17.17 ॥ ते प्रीतमनसस् तस्मै याम् आशिषम् उदीरयन् । सा तस्य कर्मनिर्वृत्तैर् दूरं पश्चात्कृता फलैः ॥ Ragh_17.18 ॥ बन्धच्छेदं स बद्धानां वधार्हाणाम् अवध्यताम् । धुर्याणां च धुरो मोक्षम् अदोहं चादिषद् गवाम् ॥ Ragh_17.19 ॥ क्रीडापतत्रिणो ऽप्य् अस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास् तदादेशाद् यथेष्टगतयो ऽभवन् ॥ Ragh_17.20 ॥ ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि । सोत्तरच्छदम् अध्यास्त नेपथ्यग्रहणाय सः ॥ Ragh_17.21 ॥ तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । आकल्पसाधनैस् तैस् तैर् उपसेदुः प्रसाधकाः ॥ Ragh_17.22 ॥ ते' स्य मुक्तागुणोन्नद्धं मौलिम् अन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥ Ragh_17.23 ॥ चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश् चक्रुः पत्त्रं विन्यस्तरोचनम् ॥ Ragh_17.24 ॥ आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीद् अतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ Ragh_17.25 ॥ नेपथ्यदर्शिनश् छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मेरौ कल्पतरोर् इव ॥ Ragh_17.26 ॥ स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः । ययाव् उदीरितालोकः सुधर्मानवमां सभाम् ॥ Ragh_17.27 ॥ वितानसहितं तत्र भेजे पैतृकम् आसनम् । चूडामणिभिर् उद्घृष्टपादपीठं महीक्षिताम् ॥ Ragh_17.28 ॥ शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥ Ragh_17.29 ॥ बभौ भूयः कुमारत्वाद् आधिराज्यम् अवाप्य सः । रेखा भावाद् उपारूढः सामग्र्यम् इव चन्द्रमाः ॥ Ragh_17.30 ॥ प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् । मूर्तिमन्तम् अमन्यन्त विश्वासम् अनुजीविनः ॥ Ragh_17.31 ॥ स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश् चकार द्यां नागेनैरावतौजसा ॥ Ragh_17.32 ॥ तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा । पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥ Ragh_17.33 ॥ धूमाद् अग्नेः शिखाः पश्चाद् उदयाद् अंशवो रवेः । सो ऽतीत्य तेजसां वृत्तिं समम् एवोत्थितो गुणैः ॥ Ragh_17.34 ॥ तं प्रीतिविशदैर् नेत्रैर् अन्वयुः पौरयोषितः । शरत्प्रसन्नैर् ज्योतिर्भिर् विभावर्य इव ध्रुवम् ॥ Ragh_17.35 ॥ अयोध्यादेवताश् चैनं प्रशस्तायतनार्चिताः । अनुदध्युर् अनुध्येयं सांनिध्यैः प्रतिमागतैः ॥ Ragh_17.36 ॥ यावन् नाश्यायते वेदिर् अभिषेकजलाप्लुता । तावद् एवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥ Ragh_17.37 ॥ वसिष्ठस्य गुरोर् मन्त्राः सायकास् तस्य धन्विनः । किं तत् साध्यं यद् उभये साधयेयुर् न संगताः ॥ Ragh_17.38 ॥ स धर्मस्थसखः शश्वद् अर्थिप्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान् व्यवहारान् अतन्द्रितः ॥ Ragh_17.39 ॥ ततः परम् अभिव्यक्तासौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर् भृत्यान् विज्ञापनाफलैः ॥ Ragh_17.40 ॥ प्रजास् तद्गुरुणा नद्यो नभसेव विवर्धिताः । तस्मिंस् तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥ Ragh_17.41 ॥ यद् उवाच न तन् मिथ्या यद् ददौ न जहार तत् । सो ऽभूद् भग्नव्रतः शत्रून् उद्धृत्य प्रतिरोपयन् ॥ Ragh_17.42 ॥ वयोरूपविभूतीनाम् एकैकं मदकारणम् । तानि तस्मिन् समस्तानि न तस्योत्सिषिचे मनः ॥ Ragh_17.43 ॥ इत्थं जनितरागासु प्रकृतिष्व् अनुवासरम् । अक्षोभ्यः स नवो ऽप्य् आसीद् दृढमूल इव द्रुमः ॥ Ragh_17.44 ॥ अनित्याः शत्रवो बाह्या विप्रकृष्टाश् च ते यतः । अतः सो ऽभ्यन्तरान् नित्यान् षट् पूर्वम् अजयद् रिपून् ॥ Ragh_17.45 ॥ प्रसादाभिमुखे तस्मिंश् चपलापि स्वभावतः । निकषे हेमरेखेव श्रीर् आसीद् अनपायिनी ॥ Ragh_17.46 ॥ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्याम् उभाभ्याम् अन्वियेष सः ॥ Ragh_17.47 ॥ न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टम् अभवत् किंचिद् व्यभ्रस्येव विवस्वतः ॥ Ragh_17.48 ॥ रात्रिंदिवविभागेषु यद् आदिष्टं महीक्षिताम् । तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ Ragh_17.49 ॥ मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानो ऽपि गुप्तद्वारो न सूच्यते ॥ Ragh_17.50 ॥ परेषु स्वेषु च क्षिप्तैर् अविज्ञातपरस्परैः । सो ऽपसर्पैर् जजागार यथाकालं स्वपन्न् अपि ॥ Ragh_17.51 ॥ दुर्गाणि दुर्ग्र्हाण्य् आसंस् तस्य रोद्धुर् अपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥ Ragh_17.52 ॥ बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । गर्भशालिसधर्माणस् तस्य गूढं विपेचिरे ॥ Ragh_17.53 ॥ अपथेन प्रववृते न जातूपचितो ऽपि सः । वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ Ragh_17.54 ॥ कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन् नैवोदपादयत् ॥ Ragh_17.55 ॥ शकेष्व् एवाभवद् यात्रा तस्य शक्तिमतः सतः । समीरणसहायो ऽपि नाम्भःप्रार्थी दवानलः ॥ Ragh_17.56 ॥ न धर्मम् अर्थकामाभ्यां बबाधे न च तेन तौ । नार्थं कामेन कामं वा सो ऽर्थेन सदृशस् त्रिषु ॥ Ragh_17.57 ॥ हीनान्य् अनुपकर्त्ःणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्ह्तापितान्य् अतः ॥ Ragh_17.58 ॥ परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययाव् एभिर् बलिष्ठश् चेत् परस्माद् आस्त सो ऽन्यथा ॥ Ragh_17.59 ॥ कोशेनाश्रयणीयत्वम् इति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश् चातकैर् अभिनन्द्यते ॥ Ragh_17.60 ॥ परकर्मापहः सो ऽभूद् उद्यतः स्वेषु कर्मसु । आवृणोद् आत्मनो रन्ध्रं रन्ध्रेषु प्रहरन् रिपून् ॥ Ragh_17.61 ॥ पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । तस्य दण्डवतो दण्डः स्वदेहान् न व्यशिष्यत ॥ Ragh_17.62 ॥ सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात् तद् अयस्कान्त इवायसम् ॥ Ragh_17.63 ॥ वापीष्व् इव स्रवन्तीषु वनेषूपवनेष्व् इव । सार्थाः स्वैरं स्वकीयेषु चेरुर् वेश्मस्व् इवाद्रिषु ॥ Ragh_17.64 ॥ तपो रक्षन् स विघ्नेभ्यस् तस्करेभ्यश् च संपदः । यथास्वम् आश्रमैश् चक्रे वर्णैर् अपि षड्संशभाक् ॥ Ragh_17.65 ॥ खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर् गजान् । दिदेश वेतनं तस्मै रक्षासदृशम् एव भूः ॥ Ragh_17.66 ॥ स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ Ragh_17.67 ॥ इति क्रमात् प्रयुञ्जानो राज नीतिं चतुर्विधाम् । आ तीर्थाद् अप्रतीघातं स तस्याः फलम् आनशे ॥ Ragh_17.68 ॥ कूटयुद्धविधिज्ञे ऽपि तस्मिन् सन्मार्गयोधिनि । भेजे ऽभिसारिकावृत्तिं जयश्रीर् वीरगामिनी ॥ Ragh_17.69 ॥ प्रायः प्रतापभग्नत्वाद् अरीणां तस्य दुर्लभः । रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः ॥ Ragh_17.70 ॥ प्रवृद्धौ हीयते चन्द्रः समुद्रो ऽपि तथाविधः । स तु तसमवृद्धिश् च न चाभूत् ताव् इव क्षयी ॥ Ragh_17.71 ॥ सन्तस् तस्याभिगमनाद् अत्यर्थं महतः कृषाः । उदधेर् इव जीमूताः प्रापुर् दातृत्वम् अर्थिनः ॥ Ragh_17.72 ॥ स्तूयमानः स जिह्राय स्तुत्यम् एव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः ॥ Ragh_17.73 ॥ दुरितं दर्शनेन घ्नंस् तत्त्वार्थेन नुदंस् तमः । प्रजाः स्वतन्त्रयां चक्रे शश्वत् सूर्य इवोदितः ॥ Ragh_17.74 ॥ इन्दोर् अगतयः पद्मे सूर्यस्य कुमुदे ऽंशवः । गुणास् तस्य विपक्षे ऽपि गुणिनो लेभिरे ऽन्तरम् ॥ Ragh_17.75 ॥ पराभिसंधानपरं यद्य् अप्य् अस्य विचेष्टितम् । जिगीषोर् अश्वमेधाय धर्म्यम् एव बभूव तत् ॥ Ragh_17.76 ॥ एवम् उद्यन् प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना । वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥ Ragh_17.77 ॥ पञ्चमं लोकपालानां तम् ऊचुः साम्ययोगतः । भूतानां महताम् षष्ठम् अष्टमं कुलभूभृताम् ॥ Ragh_17.78 ॥ दूरापवर्जितच्छत्त्रैस् तस्याज्ञां शासनार्पिताम् । दधुः शिरोभिर् भूपाला देवः पौरंदरीम् इव ॥ Ragh_17.79 ॥ ऋत्विजः स तथानर्च दक्षिणाभिर् महाक्रतौ । यथा साधारणीभूतं नामास्य धनदस्य च ॥ Ragh_17.80 ॥ इन्द्राद् वृष्टिर् नियमितगदोद्रेकवृत्तिर् यमो ऽभूद् यादोनाथः शिवजलपथः कर्मणे नौचराणाम् । पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस् तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः ॥ Ragh_17.81 ॥ _______________________________________________________________________________ स नैषधस्यार्थपतेः सुतायाम् उत्पादयाम् आस निषिद्धशत्रुः । अनूनसारं निषधान् नगेन्द्रात् पुत्रं यम् आहुर् निषधाख्यम् एव ॥ Ragh_18.1 ॥ तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । सुवृष्तियोगाद् इव जीवलोकः सस्येन संपत्तिफलात्मकेन ॥ Ragh_18.2 ॥ शब्दादि निर्विश्य सुखं चिराय तस्मिन् प्रतिष्ठापितराजशब्दः । कौमुद्वतेयः कुमुदावदातैर् द्याम् अर्जितां कर्मभिर् आरुरोह ॥ Ragh_18.3 ॥ पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । एकातपोअत्रां भुवम् एकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ Ragh_18.4 ॥ तस्यानलौजास् तनयस् तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्य् अमृद्नान् नलिनाभवक्त्रः ॥ Ragh_18.5 ॥ नभश्चरैर् गीतयश्यामतनुं तनूजम् नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासम् इव प्रजानाम् ॥ Ragh_18.6 ॥ तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस् तत् प्रभवे प्रभुत्वम् । मृगैर् अजर्यं जरस्पोदैष्टम् अदेहबन्धाय पुनर् बबन्ध ॥ Ragh_18.7 ॥ तेन द्विपानाम् इव पुण्डरीको राज्ञाम् अजय्यो ऽजनि पुण्डरीकः । शान्ते पितर्य् आहृतपुण्डरीका यं पुण्डरीकाक्षम् इवाश्रिता श्रीः ॥ Ragh_18.8 ॥ स क्षेमधन्वानम् अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश् चचार ॥ Ragh_18.9 ॥ अनीकिनीनां समरे ऽग्रयायी तस्यापि देवप्रतिमः सुतो ऽभूत् । व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवे ऽपि यस्य ॥ Ragh_18.10 ॥ पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस् तथैवाधिकवत्सलेन स तेन पित्रा पितृमान् बभूव ॥ Ragh_18.11 ॥ पूर्वस् तयोर् आत्मसमे चिरोढाम् आत्मोद्भवे वर्णचतुष्टयस्य । धुरं निधायैकनिधिर् गुणानाम् जगाम यज्वा यजमानलोकम् ॥ Ragh_18.12 ॥ वशी सुतस् तस्य वशंवदत्वात् स्वेषाम् इवासीद् द्विषताम् अपीष्टः । सकृद् (?) विविग्नान् अपि हि प्रयुक्तं माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥ Ragh_18.13 ॥ अहीनगुर् नाम स गां समग्राम् अहीनबाहुद्रविणः शशास । यो हीन संसर्गपराङ्मुखत्वाद् माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥ Ragh_18.14 ॥ गुरोः स चानन्तरम् अन्तर्ज्ञः पुंसां पुमान् आद्य इवावतीर्णः । उपक्रमैर् अस्खलितैश् चतुर्भिश् चतुर्दिगीशश् चतुरो बभूव ॥ Ragh_18.15 ॥ तस्मिन् प्रयाते परलोकयात्रां जेतर्य् अरीणां तनयं तदीयम् । उच्चैःशिरस्त्वाज् जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ Ragh_18.16 ॥ तस्याभवत् सूनुर् उदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षो ऽपि शिलीमुखैर् यः शालीनताम् अव्रजद् ईड्यमानः ॥ Ragh_18.17 ॥ तम् आत्मसंपन्नम् अनिन्दितात्मा कृत्वा युवानं युवराजम् एव । सुखानि सो ऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञाम् उपरुद्धवृत्तम् ॥ Ragh_18.18 ॥ तं रागबन्धिष्व् अवितृप्तम् एव भोगेषु सौभाग्यविशेषभोग्यम् । विलासिनीनाम् अरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥ Ragh_18.19 ॥ उन्नाभ इत्य् उदग्तस्नामधेयस् तस्यायथार्थोन्नतनाभ्हिरन्ध्रः । सुतो ऽभवत् पङ्कजनाभकल्पः कृत्स्नस्य नाभिर् नृपमण्डलस्य ॥ Ragh_18.20 ॥ ततः परं वज्रधरप्रभावस् तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः ॥ Ragh_18.21 ॥ तस्मिन् गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणम् अर्णवान्ता । उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैर् उदितैः खनिभ्यः ॥ Ragh_18.22 ॥ तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदम् अश्विरूपः । वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वम् आहुः ॥ Ragh_18.23 ॥ आराध्य विश्वेश्वरम् ईश्वरेण तेन क्षितेर् विश्वसहो ऽधिजज्ञे । पातुं सहो विश्वसखः समग्रां विश्वंभराम् आत्मजमूर्तिर् आत्मा ॥ Ragh_18.24 ॥ अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । द्विषाम् असह्यः सुतरां तरूणां हिरण्यरेता सानिलो ऽभूत् ॥ Ragh_18.25 ॥ पिता पित्ःणाम् अनृणस् तम् अन्ते वयस्य् अनन्तानि सुखानि लिप्सुः । राजानम् आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान् बभूव ॥ Ragh_18.26 ॥ कौसल्य इत्य् उत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य । तस्यौरसः सोमसुतः सुतो ऽभून् नेत्रोत्सवः सोम इव द्वितीयः ॥ Ragh_18.27 ॥ कौसल्य इत्य् उत्तरकोसलानां स ब्रह्मभूयं गतिम् आजगाम । ब्रह्मिष्ठम् आधाय निजे ऽधिकारे ब्रह्मिष्ठम् एव स्वतनुप्रसूतम् ॥ Ragh_18.28 ॥ यशोभिर् आब्रह्मसभं प्रकाशः सम्यग् महीं शासति शासनाङ्काम् । प्रजाश् चिरं सुप्रजसि प्रजेशे ननन्दुर् आनन्दजलाविलाक्ष्यः ॥ Ragh_18.29 ॥ पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः । तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयद् अग्रसंख्याम् ॥ Ragh_18.30 ॥ वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृषन् स्पर्शनिवृत्तलौल्यस् त्रिपुष्करेषु त्रिदशत्वम् आप ॥ Ragh_18.31 ॥ तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यम् असूत पत्नी । यस्मिन्न् अपुष्यन्न् उदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ Ragh_18.32 ॥ महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनये ऽर्पितात्मा । तस्मात् सयोगाद् अधिगम्य योगम् अजन्मने ऽकल्पत जन्मभीरुः ॥ Ragh_18.33 ॥ ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिर् उर्वीम् । यस्मिन्न् अभूज् ज्यायसि सत्यसंधे संधिर् ध्रुवः संनमताम् अरीणाम् ॥ Ragh_18.34 ॥ सुते शिशाव् एव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहाद् अवापद् विपदं नृसिंहः ॥ Ragh_18.35 ॥ स्वर्गामिनस् तस्य तम् ऐकमत्याद् अमात्यवर्गः कुलतन्तुम् एकम् । अनाथदीनाः प्रकृतीर् अवेक्ष्य साकेतनाथं विधिवच् चकार ॥ Ragh_18.36 ॥ ववेन्दुना तन् नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रम् आसीत् ॥ Ragh_18.37 ॥ लोकेन भावी पितुर् एव तुल्यः संभावितो मौलिपरिग्रहात् सः । दृष्टो हि वृण्वन् कलभप्रमाणो ऽप्य् आशाः पुरोवातम् अवाप्य मेघः ॥ Ragh_18.38 ॥ तं राजवीथ्याम् अधिहस्ति यान्तम् आधोरणालम्बितम् अग्र्यवेषम् । षड्वर्षदेशियम् अपि प्रभुत्वात् प्रैक्षन्त पौराः पितृगौरवेण ॥ Ragh_18.39 ॥ कामं न सो ऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनर् आवृतात्मा तद् व्याप चामीकरपिञ्जरेण ॥ Ragh_18.40 ॥ तस्माद् अधः किंचिद् इवावतीर्णाव् असंस्पृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर् ववन्दिरे मौलिभिर् अस्य पादौ ॥ Ragh_18.41 ॥ मणौ महानील इति प्रभावाद् अल्पप्रमाणे ऽपि यथा न मिथ्या । शब्दो महाराज इति प्रतीतस् तथैव तस्मिन् युयुजे ऽर्भके ऽपि ॥ Ragh_18.42 ॥ पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षत् । तस्याननाद् उच्चरितो विवादश् चक्स्हाल वेलास्व् अपि नार्णवानाम् ॥ Ragh_18.43 ॥ निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । तेनैव शून्यान्य् अरिसुन्दरीणां मुखानि स स्मेरमुखश् चकार ॥ Ragh_18.44 ॥ शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायाद् अपि श्रुतवृद्धयोगात् । नितान्तगुर्वीम् अपि चानुभावाद् धुरं धरित्र्या बिभरां बभूव ॥ Ragh_18.45 ॥ न्यस्ताक्षराम् अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् । सर्वाणि तावच् छ्रुतवृद्धयोगात् फलान्य् उपायुङ्क्त स दण्डनीतेः ॥ Ragh_18.46 ॥ उरस्य् अपर्याप्तभागा प्रौढीभविष्यन्तम् उदीक्षमाणा । संजातलज्जेव तम् आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः ॥ Ragh_18.47 ॥ अनश्नुवानेन युगोपमानम् अबद्धमौर्वीकिणलाञ्छनेन । अस्पृष्टखड्गत्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः ॥ Ragh_18.48 ॥ न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्व् अपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानम् आपुः ॥ Ragh_18.49 ॥ स पूर्वजन्मान्तरदृष्टपाराः स्मरन्न् इवाक्लेशकरो गुरूणाम् । तिस्रस् त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश् च पित्र्याः ॥ Ragh_18.50 ॥ व्यूह्य स्थितः किंचिद् इवोत्तरार्धम् उन्नद्धचूडो 'ञ्चितस्व्यजानुः । आकर्णम् आकृष्टसबानधन्वा व्यरोचत्' आस्ते स विनीयमानः ॥ Ragh_18.51 ॥ अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पम् रागबन्धप्रवालम् । अकृतकविधि सर्वाङ्गीणम् आकल्पजातं विलसितपदम् आद्यं यौवनं स प्रपेदे ॥ Ragh_18.52 ॥ प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । अधिविविदुर् अमात्यैर् आहृतास् तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ Ragh_18.53 ॥ _______________________________________________________________________________ अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम् । शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ Ragh_19.1 ॥ तत्र तीर्थसलिलेन दीर्घिकास् तल्पम् अन्तरितभूमिभिः कुशैः । सौधवासम् उटजेन विस्मृतः संचिकाय फलनिःस्पृहस् तपः ॥ Ragh_19.2 ॥ लब्धपालनविधौ न तत्सुतः खेदम् आप गुरुणा हि मेदिनी । भोक्तुम् एव भुजनिर्जितद्विषा न प्रसाधयितुम् अस्य कल्पिता ॥ Ragh_19.3 ॥ सो ऽधिकारम् अभिकः कुलोचितं काश्चन स्वयम् अवर्तयत् समाः । तं निवेश्य सचिवेष्व् अतः परं स्त्रीविधेयनवयौवनो ऽभवत् ॥ Ragh_19.4 ॥ कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तम् अधिकर्द्धिर् उत्तरः पूर्वम् उत्सवम् अपोहद् उत्सवः ॥ Ragh_19.5 ॥ इन्द्रियार्थपरिशून्यम् अक्षर्मः सोढुम् एकम् अपि स क्षणातरम् । अन्तरे च विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ Ragh_19.6 ॥ गौरवाद् यद् अपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ Ragh_19.7 ॥ तं कृतप्रणतयो ऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ Ragh_19.8 ॥ युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश् च दीर्घिकाः । गूढमोहनगृहास् तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥ Ragh_19.9 ॥ तत्र सेकहृतलोचनाञ्जनैर् धौतरागपरिपाटलाधरैः । अङ्गनास् तम् अधिकं व्यलोभयन्न् अर्पितप्रकृतिकान्तिभिर् मुखैः ॥ Ragh_19.10 ॥ घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीर् इव द्विपः ॥ Ragh_19.11 ॥ सातिरेकमदकारणं रहस् तेन दत्तम् अभिलेषुर् अङ्गनाः । ताभिर् अप्य् उपहृतं मुखासवं सो ऽपिबद् बकुलतुल्यदोहदः ॥ Ragh_19.12 ॥ अङ्कम् अङ्कपरिवर्तनोचिते तस्य निन्यतुर् अशून्यताम् उभे । वल्लकी च हृदयंगमस्वना वल्गुवाग् अपि च वामलोचना ॥ Ragh_19.13 ॥ स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन् मनः । नर्तकीर् अभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्व् अलज्जवत् ॥ Ragh_19.14 ॥ चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिअः मनः सो ऽन्वजीवद् अमरालकेश्वरौ ॥ Ragh_19.15 ॥ तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिर् उपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ Ragh_19.16 ॥ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् । मेखलाभिर् असकृच् च बन्धनं वञ्चयन् प्रणयिनीर् अवाप सः ॥ Ragh_19.17 ॥ तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ Ragh_19.18 ॥ लौल्यम् एत्य गृहिणीपरिग्रहान् नर्तकीष्व् असुलभासु तद्वपुः । वर्तते स्म स कथंचिद् आलिखन्न् अङ्गुलीक्षरणसन्नवर्तिकः ॥ Ragh_19.19 ॥ प्रेमगर्वितविपक्षमत्सराद् आयताच् च मदनान् महीक्षितम् । निन्युर् उत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थताम् ॥ Ragh_19.20 ॥ प्रातर् एत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन् सो ऽदुनोत् प्रणयमन्थरः पुनः ॥ Ragh_19.21 ॥ स्वप्नकीर्तितविपक्षम् अङ्गनाः दर्शनेन कृतखण्डनव्यथाः । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर् विवर्तनैः ॥ Ragh_19.22 ॥ कॢप्तपुष्पशयनांल् लतागृहान् एत्य दूतिकृतमार्गदर्शनः । अन्वभूत् परिजनाङ्गनारतं सो ऽवरोधभयवेपथूत्तरम् ॥ Ragh_19.23 ॥ नाम वल्लभजनस्य ते मया प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते । लोलुपं बत मनो ममेति तं गोत्रविस्खलितम् ऊचुर् अङ्गनाः ॥ Ragh_19.24 ॥ चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलम् अलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस् तस्य विभ्रमर्ततान्य् अपावृणोत् ॥ Ragh_19.25 ॥ स स्वयं चरणरागम् आदधे योषितं न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर् मेखलागुणपदैर् नितम्बिभिः ॥ Ragh_19.26 ॥ चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छम् अपि तस्य सर्वतो मन्मथेन्धनम् अभूद् वधूरतम् ॥ Ragh_19.27 ॥ दर्पणेषु परिभोगदर्शिनीर् नर्मपूर्वम् अनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर् ह्रीनिमीलितमुखीश् चकार सः ॥ Ragh_19.28 ॥ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलम् अग्रपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥ Ragh_19.29 ॥ प्रेक्ष्य दर्पणतल्स्थम् आत्मनो राजवेषम् अतिशक्रशोभिनम् । पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥ Ragh_19.30 ॥ मित्रकृत्यम् अपदिश्य पार्श्वतः प्रस्थितं तम् अनवस्थितं प्रियाः । विद्म हे शठ पलायनच्छलान्य् अञ्जसेति रुरुधुः कचग्रहैः ॥ Ragh_19.31 ॥ तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रम् अपदिश्ययोषितः । अध्यशेरत बृहद् (?) भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ Ragh_19.32 ॥ संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः । वञ्चयिष्यसि कुतस् तमोवृतः कामुकेति चकृषुस् तम् अङ्गनाः ॥ Ragh_19.33 ॥ योषिताम् उडुपतेर् इवाचिषां स्पर्शनिर्वृतिम् असाव् अनाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ Ragh_19.34 ॥ वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिलपकार्य उभयेन वेजितास् तं विजिह्मनयना व्यलोभयन् ॥ Ragh_19.35 ॥ अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यम् उपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ Ragh_19.36 ॥ अंसलम्बिकुटजार्जुनस्रजस् तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबर्हिणेष्व् अभूत् कृतिमाद्रिषु विहारविभ्रमः ॥ Ragh_19.37 ॥ विग्रहाच् च शयने पराङ्मुखीर् नानुनेतुम् अबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास् ता विवृत्य विशतीर् भुजान्तरम् ॥ Ragh_19.38 ॥ कार्त्तिकीषु सवितानहर्म्यभाग् यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ Ragh_19.39 ॥ सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बम् इव हंसमेखलम् । स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर् व्यलोकयत् ॥ Ragh_19.40 ॥ मर्मरैर् अगुरुधूपगन्धिभिर् व्यक्तहेमर्शनैस् तम् एकतः । जह्रुर् आग्रथनमोक्षलोलुपं हैमनैर् निव्सनैः सुमध्यमाः ॥ Ragh_19.41 ॥ अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ Ragh_19.42 ॥ दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् । अन्वनैषुर् अवधूतविग्रहास् तं दुरुत्सहवियोगम् अङ्गनाः ॥ Ragh_19.43 ॥ ताः स्वम् अङ्कम् अधिरोप्य दोलया प्रेङ्खयन् परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात् कण्ठबन्धनम् अवाप बाहुभिः ॥ Ragh_19.44 ॥ तं पयोधरनिषक्तचन्दनैर् मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः ॥ Ragh_19.45 ॥ यत् स भग्नसहकारम् आसवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात् कृशश् चित्तयोनिर् अभवत् पुनर्नवः ॥ Ragh_19.46 ॥ एवम् इन्द्रियसुखानि निर्विशन्न् अन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयद् अनङ्गवाहितः ॥ Ragh_19.47 ॥ तं प्रमत्तम् अपि न प्रभावतः शेकुर् आक्रमितुम् अन्यपार्थिवाः । आमयस् तु रतिरागसंभवो दक्षशाप इव चन्द्रम् अक्षिणोत् ॥ Ragh_19.48 ॥ दृष्टदोषम् अपि तन् न सो ऽत्यजत् सङ्गवस्तु भिषजाम् अनाश्रवः । स्वादुभिस् तु विषयैर् हृतस् ततो दुःखम् इन्द्रियगणो निवार्यते ॥ Ragh_19.49 ॥ तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । यक्ष्मणापि परिहानिर् आययौ कामयानसमवस्थया तुलाम् ॥ Ragh_19.50 ॥ व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषम् इव घर्मपल्वलम् । राज्ञि तत्कुलम् अभूत् क्षयातुरे वामनार्चिर् इव दीपभाजनम् ॥ Ragh_19.51 ॥ बाढम् एषु दिवसेषु कर्म साधयति पुत्रजन्मने । इत्य् अदर्शितरुजो ऽस्य मन्त्रिणः शश्वद् ऊचुर् अघशङ्किनीः प्रजाः ॥ Ragh_19.52 ॥ स त्व् अनेकवनितासखो ऽपि सन् पावनीम् अनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुम् अत्यगात् ॥ Ragh_19.53 ॥ तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिम् अपदिश्य मन्त्रिणः संभृते शिखिनि गूढम् आदधुः ॥ Ragh_19.54 ॥ तैः कृतप्रकृतिमुख्यसंग्रहैर् आशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ Ragh_19.55 ॥ तस्यास् तथाविधनरेन्द्रविपत्तिशोकाद् उष्णैर् विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ Ragh_19.56 ॥ तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानाम् अन्तर्गूढं क्षितिर् इव बभौ बीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर् हेमसिंहासनस्था राज्ञी राज्यं विधिवद् अशिषद् भर्तुर् अव्याहताज्ञा ॥ Ragh_19.57 ॥ ADDITIONAL VERSES (क्षेपक) आकीर्यमाणम् आसन्नविधिभिः समिदाहरैः । वैखानसैर् अदृश्याग्निप्रत्युद्गमनवृत्तिभिः ॥ Ragh_1.49* ॥ इमां देवीम् ऋतुस्नातां स्मृत्वा सपदि सत्वरः । प्रदक्षिणक्रियातीतस् तस्याः कोपम् अजीजनः ॥ Ragh_1.75* ॥ ताम्रललाटजां रेखां बिभ्रती सासितेतराम् । संध्या प्रातिपदेनेव प्रतिभिन्ना हिमांशुना ॥ Ragh_1.82* ॥ गान्धर्वम् अस्त्रं तद् इतः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम् । संध्या प्रातिपदेनेव न चारिहिंसा विजयः स्वहस्ते ॥ Ragh_5.57* ॥ निद्रावशं त्वयि गते शशिना कथंचिद् आत्मानम् आननरुचा भवतो वियुज्य । लक्ष्मीर् विभातसमये ऽपि हि दर्शनेन पर्युत्सुका प्रणयिनी निशि खण्डितेव ॥ Ragh_5.67* ॥ मन्दं विवाति हिमसंभृतशीतभावः संसृज्यते सरसिजैर् अरुणांशुभिन्नैः । सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य यन् नो गुणान् प्रति निशापरिणामवायुः ॥ Ragh_5.69* ॥ इति स विहतनिद्रस् तल्पम् अल्पेतरांशः सुरगज इव गङ्गासैकतं सुप्रतीकः । परिजनवनितानां पादयोर् व्यापृतानां वलयमणिविदिष्टं प्रच्छदान्तं मुमोच ॥ Ragh_5.75* ॥ स तत्र मञेष्चु विमानकल्पेष्व् आकल्पसंमूर्छितरूपशोभान् । सिंहासनस्थान् नृपतीन् अपश्यत् यूपान् प्रशस्तान् इव हैमवेदीन् ॥ Ragh_6.1* ॥ यदा यदा राजकुमारिकासौ न पूर्वपूर्वं गनयां चकार । तदा तदा नामितरेफरेखाम् आशालता पल्लविनी बभूव ॥ Ragh_6.67* ॥ ललाटबद्धभृकुटीतरङ्गैस् तनुत्यजां दन्तनिपीडितोष्ठैः । आतस्तरे भल्लनिकृत्तकण्ठैर् हुंकारगर्भैर् द्विषतां शिरोभिः ॥ Ragh_7.38* ॥ अथ वीक्ष्य गुणैः प्रतिष्ठितं प्रकृतिष्व् आत्मजम् आभिगमिकैः । पदवीं परिणामदेशिनीं रघुर् आदत्त वनान्तगामिनीम् ॥ Ragh_8.9* ॥ नमस् त्रिमूर्तये तुभ्यं गुणत्रयविभागाय । प्राक् सृष्टे[þ] केवलात्मने पश्चाद् भद्[r]अम् उपेयुषे ॥ Ragh_10.19* // ते ऽपि तूर्णम् अवगम्य शाम्भवम् आसमाहरणकर्मतत्पराः । स्वां सक्षिप्ततिकर्कशं हि तच् चिक्षिपुर् दशाअरथात्मजाग्रतः ॥ Ragh_11.43* // निस्त्रिंशकल्पस्य निधेर् जलानाम् एषा तमालद्रुमराज नीला । दूराद् अरालभ्रु विभाति वेला कलङ्करेखा मलिनेव धारा ॥ Ragh_13.15* // प्रत्यागतौ तत्र चिरप्रवासाद् अपश्यतां दाशरथी जनन्यौ । कुमुद्वती शीतमरीचिलेखे दिवेव रूपान्तरदुर्विभाव्ये ॥ Ragh_14.1* ॥ केयं वने लक्ष्मण लक्ष्मणेति दीनाक्षरं रोदिति योषिद् उच्चैः । आं ज्ञातम् एषा जनकात्मजेति कविर् विचिन्त्यान्तिकम् आजगाम ॥ Ragh_14.69* // तद् आकर्ण्य मुनेर् वाक्यं रामो राजीवलोचनः । समं हर्षविषादाभ्यां युयुजे नीतिकोविदः ॥ Ragh_15.71* // गच्छ लक्ष्मण शीघ्रं त्वं मा भूद् धर्मविपर्ययः । त्यागो वापि वधो वापि साधूनाम् उभयं समम् ॥ Ragh_15.94* // तस्माद् बभूवाथ दलाभिधानो दलान्वितः पद्मदलाभदृष्टिः । कुन्दाग्र दन्तो रिपुदन्तिसिंहः पतिः पृथिव्याः कुलकैर् इवेन्दुः ॥ Ragh_18.16* // हित्वाथ भोगांस् तपसोत्तमेन त्रिविष्टपं प्राप्तवति क्षितीशे । तदात्मजः सागरधीरचेताः शशास पृथ्वीं सकलां नृसोमः ॥ Ragh_18.19* //