Kalidasa: Raghuvamsa
Based on the ed. by A. Scharpé: Kalidasa Lexicon, Vol. 1,
Brugge 1964
(Rijksuniversiteit te Gent, Werken uitgegeven door de
Faculteit van de Letteren en Wijsbegeerte, 134)


Input by N.N.



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akarot pṛthivīruhān api Ragh_8.70c
akarot sa tadaurdhvadaihikaṃ Ragh_8.26a
akarod acireśvaraḥ kṣitau Ragh_8.20a
akarod indumatīm ivāparām Ragh_8.1d
akāmaṃ tvāṃ tapasvinam Ragh_10.20b
akāmopanateneva Ragh_10.40c
akāryacintāsamakālam eva Ragh_6.39a
akālajaladodayaḥ Ragh_4.61d
akālajño maobhavaḥ Ragh_12.33d
akāle bodhito bhrātrā Ragh_12.81a
akiṃcanatvaṃ makhajaṃ vyanakti Ragh_5.16b
akṛtakavidhi sarvāṅgīṇam ākalpajātaṃ Ragh_18.52c
akṛtaśrīparigrahe Ragh_12.16b
akṣabhījavalayena nibabhau Ragh_11.66a
akṣoṭaiḥ sārdham ānatāḥ Ragh_4.69d
akṣobhyaḥ sa navo 'py āsīd Ragh_17.44c
akhilaṃ cārimaṇḍalaṃ Ragh_4.4d
agacchad aṃśena guṇābhilāṣiṇī Ragh_3.36c
agamat kaitakaṃ rajaḥ Ragh_4.55b
agastyacihnād ayanāt samīpaṃ Ragh_16.44a
agastyācaritām āśām Ragh_4.44c
agādhasattvo magadhapratiṣṭhaḥ Ragh_6.21b
agṛdhnur ādade so 'rtham Ragh_1.21c
agnivarṇam abhiṣicya rāghavaḥ Ragh_19.1a
agnisākṣika ivātisṛṣṭavān Ragh_11.48d
agrajena prayuktāśīs Ragh_15.8a
agresarair vājibhir utthitāni Ragh_6.33b
aṅkam aṅkaparivartanocite Ragh_19.13a
aṅkuśaṃ dviradasyeva Ragh_4.39c
aṅkuśākārayāṅgulyā Ragh_12.41c
aṅke nikṣiptacaraṇam Ragh_10.8c
aṅke nirviśatīṃ bhayāt Ragh_12.38b
aṅgadaṃ candraketuṃ ca Ragh_15.90a
aṅganā iva rajasvalā diśo Ragh_11.60c
aṅganās tam adhikaṃ vyalobhayann Ragh_19.10c
aṅgasattvavacanāśrayaṃ mithaḥ Ragh_19.36a
aṅgāraśeṣasya hutāśanasya Ragh_7.43c
aṅgināṃ tamasevobhau Ragh_10.39c
aṅgulīkisalayāgratarjanaṃ Ragh_19.17a
aṅgulīkṣaraṇasannavartikaḥ Ragh_19.19d
aṅgulīyaṃ dadau kapiḥ Ragh_12.62b
aṅgulīvivaracāriṇaṃ śaraṃ Ragh_11.70c
aṅgulīvoragakṣatā Ragh_1.28d
aṅguṣṭhamāulārpitasūtraśeṣā Ragh_7.10d
acintanīyas tu tava prabhāvo Ragh_5.33c
acintayitvā guruṇāham uktaḥ Ragh_5.21b
acirād vajvabhir bhāgaṃ Ragh_10.46a
aciropanatāṃ sa medinīṃ Ragh_8.7c
ajanmane 'kalpata janmabhīruḥ Ragh_18.33d
ajayad ekarathena sa medinīm Ragh_9.10a
ajasya gṛhṇato janma Ragh_10.25a
ajasradīkṣāprayatasya madguroḥ Ragh_3.44c
ajasradīkṣāprayataḥ sa madguruḥ Ragh_3.65c
ajasram āhūtasahasranetraḥ Ragh_6.23b
ajitam asti nṛpāspadam ity abhūd Ragh_9.15c
ajitādhigamāya mantribhir Ragh_8.17a
ajito jiṣṇur atyantam Ragh_10.18c
ajinadaṇḍabhṛtaṃ kuśamekhalāṃ Ragh_9.17a
ajena mārge vasatīr uṣitvā Ragh_7.33b
ajñātapātaṃ salile mamajja Ragh_16.72d
ajñātavraṇavedanām Ragh_12.99d
ajñānataḥ svacaritaṃ nṛpatiḥ śaśaṃsa Ragh_9.77d
añjaseti rurudhuḥ kacagrahaiḥ Ragh_19.31d
atas tadākhyayā tīrthaṃ Ragh_15.101c
atas te na bhaviṣyati Ragh_1.77b
ataḥ pitā brahmaṇa eva nāmnā Ragh_5.36c
ataḥ saṃbhāvitāṃ tābhyāṃ Ragh_10.56c
ataḥ siddhiṃ sametābhyām Ragh_17.47c
ataḥ so 'bhyantarān nityān Ragh_17.45c
atigauravam īkṣitaḥ Ragh_15.38d
atithīn āśramonmukhān Ragh_1.53b
atiprabandhaprahitāstravṛṣṭibhis Ragh_3.58a
atiśastranakhanyāsaḥ Ragh_12.73c
atiṣṭhat pratyayāpekṣa Ragh_10.3a
atiṣṭhad ālīḍhaviśeṣaśobhinā Ragh_3.52c
atiṣṭhad ekonaśatakratutve Ragh_6.74c
atiṣṭhan mārgam āvṛtya Ragh_12.28c
atīndriyeṣv apy upapannadarśano Ragh_3.41c
ato nṛpāś cakṣamire sametāḥ Ragh_7.34c
ato 'bhilāṣe prathamaṃ tathāvidhe Ragh_3.4c
ato 'yam aśvaḥ kapilānukāriṇā Ragh_3.50a
atyantam āsīd ruditaṃ vane 'pi Ragh_14.69d
atyantaluptapriyadarśanena Ragh_14.49d
atyartham eva kṣaṇadā ca tanvī Ragh_16.45b
atyarthaṃ mahataḥ kṛṣāḥ Ragh_17.72b
atyavāhayad anaṅgavāhitaḥ Ragh_19.47d
atyākhaṇḍalavikramam Ragh_4.83b
atyārūḍhaṃ ripoḥ soḍhaṃ Ragh_10.43c
atyārūḍho hi nārīṇām Ragh_12.33c
atrasnubhir yuktadhuraṃ turaṃgaiḥ Ragh_14.47b
atrānugodaṃ mṛgayānivṛttas Ragh_13.35a
atrābhiṣekāya tapodhanānāṃ Ragh_13.51a
atrāviyuktāni rathāṅganāmnām Ragh_13.31a
atha kāścid ajavyapekṣayā Ragh_8.24a
atha cāstamitā 'sy aho bata Ragh_8.51c
atha jātu ruror gṛhītavartmā Ragh_9.72a
atha jānapado vipraḥ Ragh_15.42a
atha tasya kathaṃcid aṅkataḥ Ragh_8.71a
atha tasya vivāhakautukaṃ Ragh_8.1a
atha tasya viśāṃpatyur Ragh_10.51a
atha taṃ savanāya diṣitaḥ Ragh_8.75a
atha tena daśāhataḥ pare Ragh_8.73a
atha dhūmābhitāmrākṣaṃ Ragh_15.49a
atha nabhasya iva tridaśāyudhaṃ Ragh_9.54a
atha nayanasamutthaṃ jyotir atrer iva dyauḥ Ragh_2.75a
atha pathi gamayitvā kḷparamyopakārye Ragh_11.93a
atha prajānmām adhipaḥ prabhāte Ragh_2.1a
atha pradoṣe doṣajñaḥ Ragh_1.93a
atha prabhāvopanataiḥ kumāraṃ Ragh_5.52a
atha prācetasopajñaṃ Ragh_15.63a
atha madagurupakṣair lokapāladvipānām Ragh_12.102a
atha madhu vanitāṃ netranirveśanīyaṃ Ragh_18.52a
atha yathāsukham ārtavam utsavaṃ Ragh_9.48a
atha yantāram ādiṣya Ragh_1.54a
atha rāmaśiraścheda Ragh_12.74a
atha rodhasi dakṣiṇodadheḥ Ragh_8.33a
atha vā kṛtavāgdvāre Ragh_1.4a
atha vā mama bhāgyaviplavād Ragh_8.47a
atha vā mṛdu vastu hiṃsituṃ Ragh_8.45a
atha vālmīkśiṣyeṇa Ragh_15.80a
atha vidhim avasāyya śāstradṛṣṭaṃ Ragh_5.76a
atha viśvasya saṃhartre Ragh_10.16c
atha vīkṣya guṇaiḥ pratiṣṭhitaṃ Ragh_8.9*a
atha vīksya raghuḥ pratiṣṭhitaṃ Ragh_8.10a
atha velāsamāsanna Ragh_10.36a
atha vyavasthāpitavāk kathaṃcit Ragh_14.53a
atha samāvavṛte kusumair navais Ragh_9.24a
atha sa viṣavyāvṛttātmā yathāvidhi sūnave Ragh_3.70a
atha sāvarajo rāmaḥ Ragh_15.70a
atha stute bandibhir anvayajñaiḥ Ragh_6.8a
athāgramahiṣī rājñaḥ Ragh_10.67a
athāṅgadāśliṣṭabhujaṃ bhujiṣyā Ragh_6.53a
athāṅgarājād avatārya cakṣur Ragh_6.30a
ath' ātharvanidhes tasya Ragh_1.59a
athādhikasnigdhavilocanena Ragh_14.26a
athādhigamyābhuvarājakalpaṃ Ragh_6.58*a
athādhiśiśye prayathaḥ pradoṣe Ragh_5.28a
athānāthāḥ prakṛtayo Ragh_12.12a
athānukūlaśravaṇapratītām Ragh_14.47a
athānupoḍhārgalam apy agāraṃ Ragh_16.6a
athāndhakāraṃ girigahvarāṇāṃ Ragh_2.46a
athābhiṣekaṃ raghuvaṃśaketoḥ Ragh_14.7a
athābhyarcya vidhātāraṃ Ragh_1.35a
athāmanaḥ śabdaguṇaṃ guṇajñaḥ Ragh_13.1a
athārdharātre stimitapradīpe Ragh_16.4a
athāsya godānavidher anantaraṃ Ragh_3.33a
athāsya ratnagrathitottarīyam Ragh_16.43a
athetare sapta raghupravīrā Ragh_16.1a
athepsitaṃ bhartur upasthitodayaṃ Ragh_3.1a
atheśvareṇa krathakaiśikānāṃ Ragh_5.39a
athaikadhenor aparādhacaṇḍād Ragh_2.49a
athainam adres tanayā śuśoca Ragh_2.37c
athainaṃ tuṣṭuvuḥ stutyam Ragh_10.15c
athainaṃ pratyabodhayat Ragh_1.74d
athainaṃ samupasthitā Ragh_4.14b
athopanītaṃ vidhivad vipaścito Ragh_3.29a
athopayantrā sadṛśena yuktāṃ Ragh_7.1a
athopariṣṭād bhramarair bhramadbhiḥ Ragh_5.43a
athopaśalye ripumagnaśalyas Ragh_16.37a
athorākhyasya purasya nāthaṃ Ragh_6.59a
athormilolonmadarājahaṃse Ragh_16.54a
athoṣṭravāmīśatavāhitārthaṃ Ragh_5.32a
adarśayan vaktum aśaknuvatyaḥ Ragh_13.24c
adaḥ śaraṇyaṃ śarabhaṅganāmnas Ragh_13.45a
adūravartinīṃ siddhiṃ Ragh_1.87a
adūravartīni vilāsinīnām Ragh_16.63d
adūrojjhitavartmasu Ragh_1.40b
adṛśyata tvaccaraṇāravinda Ragh_13.23c
adṛṣṭapūrvāṃ vanitām apaśyat Ragh_16.4d
adṛṣṭam abhavat kiṃcid Ragh_17.48c
adṛṣṭasadṛśaprajam Ragh_1.65b
adeyam āsīt trayam eva bhūpateḥ Ragh_3.16c
adehabandhāya punar babandha Ragh_18.7d
adohaṃ cādiṣad gavām Ragh_17.19d
addhā śriyaṃ pālitasaṃgarāya Ragh_13.65a
adhārāvarṣadurdinam Ragh_4.82b
adhikaṃ śuśubhe śubhaṃyunā Ragh_8.6a
adhigataṃ vidhivad yad apālayat Ragh_9.2a
adhijaydhanvā vicacāra dāvam Ragh_2.8b
adhijyam āyudhaṃ kartuṃ Ragh_4.15*a
adhityakāyām iva dhātumayyāṃ Ragh_2.29c
adhivasaṃs tanum adhvaradīkṣitām Ragh_9.17c
adhivāsaspṛhayeva mārutaḥ Ragh_8.34d
adhivividur amātyair āhṛtās tasya yūnaḥ Ragh_18.53c
adhṛṣyaś cābhi gamyaś ca Ragh_1.16c
adhomukhair ūrdhvamukhaiś ca pattribhiḥ Ragh_3.57d
adhyaśerata bṛhad (?) bhujāntaraṃ Ragh_19.32c
adhyāruroheva rajaśchalena Ragh_16.28d
adhyāsate cīrabhṛto yathāsvaṃ Ragh_13.22c
adhyāsta kāmagati sāvarajo vimānam Ragh_13.76b
adhyāsya kanyā parivāraśobhi Ragh_6.10b
adhyāsya cāmbhaḥpṛṣatokṣitāni Ragh_6.51a
adhyāsya prayataparigrahadvitīyaḥ Ragh_1.95b
adhvarasyeva dakṣiṇā Ragh_1.31d
adhvasu triṣu visṛṣṭamaithilaḥ Ragh_11.57c
anakṣaravyañjitadohadena Ragh_14.26d
anantaraṃ bhartur arundhatīṃ ca Ragh_2.71b
anantarāśokalatāpravālaṃ Ragh_7.21c
ananyasādhāraṇarājaśabdo Ragh_6.38c
ananyasāmānyakalatravṛttiḥ Ragh_13.9c
ananyasauhārdarasasya dohadaṃ Ragh_3.2Ac
ananyahāneḥ tasyāsīt Ragh_15.61c
ananyāśāsanām urvīṃ Ragh_1.30c
anapāyipadopalabdhaye Ragh_8.17c
anapoṣhasthitis tasthau Ragh_12.31c
anabhivyaktasaṃtatiḥ Ragh_10.2*b
anamrāṇāṃ samuddhartus Ragh_4.35a
anayat prabhuśaktisaṃpadā Ragh_8.19a
anayad āsanarajjuparigrahe Ragh_9.46c
anayor gamyata ivy asāṃpratam Ragh_8.61d
anarthī prārthanāvahaḥ Ragh_10.18b
analakān alakādhipavikramaḥ Ragh_9.10*d
analakān alakānavamāṃ purīm Ragh_9.14d
analasānyabhṛtā 'nalasān manaḥ Ragh_9.42*a
analaso 'nalasomasamadyutiḥ Ragh_9.15d
analāy' āgurucandanadihase Ragh_8.71d
anavāptam avāptavyaṃ Ragh_10.32a
anaśnuvānena yugopamānam Ragh_18.48a
anākṛṣṭasya viṣayair Ragh_1.23a
anāthadīnāḥ prakṛtīr avekṣya Ragh_18.36c
anāśāsyajayo yayau Ragh_4.44d
anigrahatrāsavinītasattvam Ragh_13.50a
anityāḥ śatravo bāhyā Ragh_17.45a
anindyā nandinī nāma Ragh_1.82c
anirvāṇasya dantinaḥ Ragh_1.71d
anīkinīnāṃ samare 'grayāyī Ragh_18.10a
anugatam alivṛndair gaṇḍabhittīr vihāya Ragh_12.102b
anugṛhṇīṣva nivāpadattibhiḥ Ragh_8.86b
anugrahapratyabhinandinīṃ tāṃ Ragh_14.79a
anucitāśruviluptaviśeṣakān Ragh_9.10*b
anudadhyur anudhyeyaṃ Ragh_17.36c
anuditānyasitātapavāraṇaḥ Ragh_9.15b
anudruto vāyur ivābhravṛndaiḥ Ragh_16.25c
anupāsyasi bāṣpadūṣitaṃ Ragh_8.68c
anupraveśād ādyasya Ragh_10.52c
anupraveśād iva bālacandramāḥ Ragh_3.22d
anubhavan navadolam ṛtūtsavaṃ Ragh_9.46a
anubhāvaparākramau Ragh_10.39b
anubhāvaviśeṣāt tu Ragh_1.37c
anubhūya vasiṣṭhasaṃbhṛtaiḥ Ragh_8.3a
anuyayau yamapuṇyajaneśvarau Ragh_9.6c
anuraṇjayituṃ prajāḥ prabhur Ragh_8.18*a
anuvadati śukas te mañjuvāk pañjarasthaḥ Ragh_5.74d
anuṣṭhitaṃ śāsanam agrajāya Ragh_14.83d
anuṣṭhitānantarajāvivāhaḥ Ragh_7.32b
anusūyātisṛṣṭena Ragh_12.27a
anūnasāraṃ niṣadhān nagendrāt Ragh_18.1c
anūparājasya guṇair anūnām Ragh_6.37b
anṛṇatvam upeyivān babhau Ragh_8.30c
anṛṇaṃ kaṇṭhavartibhiḥ Ragh_12.54d
anekaṃ vaśinā vaśī Ragh_17.4d
anena kathitā rājño Ragh_10.54a
anena ced icchasi gṛhyamāṇaṃ Ragh_6.24a
anena paryāsayatāsrabindūn Ragh_6.28a
anena pāṇau vidhivad (?) gṛhīte Ragh_6.63a
anena yūnā saha pārthivena Ragh_6.35a
anena vṛttayaḥ śeṣā Ragh_10.30c
anena sārdhaṃ viharāmburāśes Ragh_6.57a
anokahākamptapuṣpagandhī Ragh_2.13b
antarā śakalīkṛtaḥ Ragh_15.20b
antare ca viharan divāniśaṃ Ragh_19.6c
antargataphalārambhāḥ Ragh_10.60c
antargataṃ prāṇabhṛtāṃ hi veda Ragh_2.43c
antargūḍhaṃ kṣitir iva babhau bījamuṣṭiṃ dadhānā Ragh_19.57b
antarniviṣṭapadam ātmavināśahetuṃ Ragh_9.82c
antarmadāvastha iva dvipendraḥ Ragh_2.7d
antarvatnī prajāvatī Ragh_15.13b
antaḥśarīreṣv api yaḥ prajānāṃ Ragh_6.39c
ante kāmyasya karmaṇaḥ Ragh_10.51b
ante vayasy aham iveti tam uktavantam Ragh_9.79b
antyāṃ kalāṃ darśa ivauṣadhīṣu Ragh_14.80d
annaṃ pratyagrahīn nṛpaḥ Ragh_10.53b
anyakāryavimukhaḥ sa pārthivaḥ Ragh_19.47b
anyatra mālā sitapaṅkajānām Ragh_13.54c
anyatra rakṣobhavanoṣitāyāḥ Ragh_14.32c
anyatra śubhrā śaradabhralekhā Ragh_13.55c
anyatra śubhrā śaradabhralekhā Ragh_13.56c
anyadā jagati rāma ity ayaṃ Ragh_11.73a
anyān uparurodha yaiḥ Ragh_4.83d
anyedyur atha kākutsthaḥ Ragh_15.75a
anyedyur ātmānucarasya bhāvaṃ Ragh_2.26a
anyonyakeyūravighaṭṭinībhiḥ Ragh_16.56b
anyonyajayasaṃrambho Ragh_12.92c
anyonyadattotpalakesarāṇi Ragh_13.31b
anyonyadarśanaprāpta Ragh_12.87a
anyonyadeśapravibhāgasīmāṃ Ragh_16.2c
anyonyapāvanam abhūd ubhayaṃ sametya Ragh_13.78d
anyonyalolāni vilocanāni Ragh_7.23d
anyonyaśobhāparivṛddhaye vāṃ Ragh_6.65c
anyonyasaṃsaktam ahastriyāmam Ragh_7.24d
anyonyasūtonmathanād abhūtāṃ Ragh_7.52a
anvagāt kumudānandaṃ Ragh_17.6c
anvagād iva hi svargo Ragh_10.73c
anvag yayau madhyamalokapālaḥ Ragh_2.16b
anvagrahīt praṇamataḥ śubhadṛṣṭipātair Ragh_13.71c
anvanaiṣur avadhūtavigrahās Ragh_19.43c
anvabhuṅkta surataśramāpahāṃ Ragh_19.39c
anvabhūt parijanāṅganārataṃ Ragh_19.23c
anvamīyata kalyāṇaṃ Ragh_17.11c
anvayuṅkta gurum īśvaraḥ kṣiteḥ Ragh_11.62c
anvayuḥ paurayoṣitaḥ Ragh_17.35b
anvāsitam arundhatyā Ragh_1.56c
anvāsya goptā gṛhiṇīsahāyaḥ Ragh_2.24b
anvitaḥ pativātsalyād Ragh_15.98c
anviyeṣa sadṛśīṃ sa ca snuṣāṃ Ragh_11.50a
anveṣṭuṃ bhartṛcoditāḥ Ragh_12.59b
apacāraḥ pravartate Ragh_15.47b
apatuṣāratayā viśadaprabhaiḥ Ragh_9.39a
apatyasaṃskāramayo vidhis te Ragh_14.75d
apatyair iva nīvāra Ragh_1.50c
apathena pravavṛte Ragh_17.54a
apathe padam arpayanti hi Ragh_9.74c
apanītaśirastrāṇāḥ Ragh_4.64a
apayodharasaṃsargaṃ Ragh_12.65c
aparaḥ praṇidhānayogyayā Ragh_8.19c
aparaḥ śuciviṣṭarasthitaḥ Ragh_8.18*c
aparādhhe 'pi yadā ciraṃ mayi Ragh_8.48b
aparāntajayodyataiḥ Ragh_4.53b
aparāntamahīpāla Ragh_4.58c
aparā vīram ajījanat sutam Ragh_8.28d
aparityāgam ayācatātmanaḥ Ragh_8.12d
aparuṣā paruṣākṣaram īritā Ragh_9.8d
aparo dahane svakarmaṇāṃ Ragh_8.20c
apavargamahodayārthayor Ragh_8.16c
apavāda ivotsargaṃ Ragh_15.7c
apaviddhaśucāv iva Ragh_10.75d
apaśulaṃ tam āsādya Ragh_15.17a
apaśokamanāḥ kuṭumbinīm Ragh_8.86a
apaśyatāṃ dāśarathī jananyau Ragh_14.1c
apaśyatāṃ dāśarathī jananyau Ragh_14.1*b
apākṛtasvedalavā marudbhiḥ Ragh_6.57d
apārthyakālāgurupattralekham Vt Ragh_13.49d
apāṃ taraṅgeṣv iva tailabindum Ragh_14.38b
apāṃsulānāṃ dhuri kīrtanīyā Ragh_2.2b
api turagasamīpād utpatantaṃ mayūraṃ Ragh_9.67a
api prabhuḥ sānuśayo 'dhunā syāt Ragh_14.83a
api prasannena maharṣiṇā tvaṃ Ragh_5.10a
api svadehāt kim utendriyārthād Ragh_14.35c
apīpsitaṃ kṣatrakulāṅganānāṃ Ragh_14.4c
apunarjananopattaye Ragh_8.17*c
apunāt savitevobhau Ragh_17.2c
apuṣpaliṅgāt phalabandhivṛkṣam Ragh_13.50b
apūrṇam ekena śatakratūpamaḥ Ragh_3.38c
apy agraṇīr mantrakṛtām ṛṣīṇāṃ Ragh_5.4a
apy arthakāmau tasyāstāṃ Ragh_1.25c
apy ardhamārge parabāṇalūnā Ragh_7.45a
apy asupraṇayināṃ raghoḥ kule Ragh_11.2c
apy ājñayā śāsitur ātmanā vā Ragh_5.11c
aprabodhāya suṣvāpa Ragh_12.50c
apraviṣṭaviṣayasya rakṣasāṃ Ragh_11.18c
abaddhamaurvīkiṇalāñchanena Ragh_18.48b
abindhanaṃ vahnim asau bibharti Ragh_13.4c
abravīc ca bhagavan mataṅgajair Ragh_11.39a
abhaktibhedena vadhūr vavande Ragh_14.5d
abhagnakāmā munibhiḥ kuśeṣu Ragh_5.7b
abhavad asya tato guṇavattaraṃ Ragh_9.2c
abhavan nāsya vimānanā kvacit Ragh_8.8d
abhijagmur nidāghārtāś Ragh_10.5c
abhijagmur maharṣayaḥ Ragh_15.59b
abhitaptam ayo 'pi mārdavaṃ Ragh_8.43c
abhinayān paricetum ivodyatā Ragh_9.29a
abhinavā iva pattraviśeṣakāḥ Ragh_9.32b
abhipede nidāghārtā Ragh_12.32c
abhibhavaḥ kuta eva sapatnajaḥ Ragh_9.4b
abhibhūya vibhūtim ārtavīṃ Ragh_8.36a
abhiyayuḥ saraso madhusaṃbhṛtāṃ Ragh_9.30c
abhivṛṣṭaṃ prajāśrubhiḥ Ragh_15.99d
abhivṛṣya marutsasyaṃ Ragh_10.49c
abhiṣaṅgajaḍaṃ vijajñivān Ragh_8.75c
abhiṣicyābhiṣekārhau Ragh_15.89c
abhiṣekajalāplutā Ragh_17.37b
abhiṣekāya śilpibhiḥ Ragh_17.9b
abhiṣektuṃ dvijātayaḥ Ragh_17.13d
abhūc ca namraḥ praṇipātaśikṣayā Ragh_3.25c
abhūd anāsādyam adhijyadhanvanaḥ Ragh_3.6d
abhūyaḥsaṃnivṛttaye Ragh_10.28d
abhyapadyata sa vāsitāsakhaḥ Ragh_19.11c
abhyabhāvi bharatāgrajas tayā Ragh_11.16c
abhyabhūyata vāhānāṃ Ragh_4.56a
abhyarṇam āgaskṛtam aspṛśadbhiḥ Ragh_2.32b
abhyarthyo 'smi na vajriṇā Ragh_10.41b
abhyavarṣann upāyanaiḥ Ragh_15.58d
abhyasyatīva vratam āsidhāram Ragh_13.67d
abhyāsanigṛhītena Ragh_10.24a
abhyāhataṃ kīrtiviparyayeṇa Ragh_14.33b
abhyucchritaṃ na mamṛṣe na tu dīrgham āyuḥ Ragh_9.62d
abhyucchritāḥ karmabhir apy avandhyaiḥ Ragh_16.2b
abhyutthitāgnipiśunair Ragh_1.53a
abhyutsahe saṃprati noparoddhum Ragh_5.22c
amadayat sahakāralatā manaḥ Ragh_9.29c
amadayan madghugandhasanāthayā Ragh_9.42a
amanyataikam ātmānam Ragh_17.4c
amartyabhāve 'pi kayościd āsīd Ragh_7.53c
amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ Ragh_14.41c
amaṃsta kaṇṭhārpitabāhupāśāṃ Ragh_6.84c
amātyaputraiḥ savayobhir anvitaḥ Ragh_3.28b
amātyavargaḥ kulatantum ekam Ragh_18.36b
amī janasthānam apoḍhavighnaṃ Ragh_13.22a
amī jalāpūritasūtramārgā Ragh_16.65c
amī śirīṣaprasavāvataṃsāḥ Ragh_16.61a
amī śirobhis timayaḥ sarandhrair Ragh_13.10c
amī samādhyāsitavedimadhyāḥ Ragh_13.52b
amunā kusumāśruvarṣiṇā Ragh_8.63c
amuṃ turaṃgaṃ pratimoktum arhasi Ragh_3.46b
amuṃ puraḥ paśyasi devadāruṃ Ragh_2.36a
amuṃ yugāntocitayogandiraḥ Ragh_13.6c
amuṃ sahāsaprahitekṣaṇāni Ragh_13.42a
amūni pampāsalilāni dṛṣṭiḥ Ragh_13.30d
amūr vimānāntaralambinīnāṃ Ragh_13.33a
amṛtaṃ vā viṣam īśvarecchayā Ragh_8.46d
amṛtākhyābhir ammayaḥ Ragh_10.59d
ameyo mitalokas tvam Ragh_10.18a
amoghaṃ saṃdadhe cāsmai Ragh_12.97a
amoghāḥ pratigṛhṇantāv Ragh_1.44c
amocyam aśvaṃ yadi manyase prabho Ragh_3.65a
ambugarbho hi jīmūtaś Ragh_17.60c
ambhovihārākulito 'pi veṣaḥ Ragh_16.67d
ayatnapaṭavāsatām Ragh_4.55d
ayatnavālagvyajanībabhūvur Ragh_16.33c
ayam api ca giraṃ nas tvatprabodhaprayuktām Ragh_5.74c
ayaskānta ivāyasam Ragh_17.63d
ayaṃ sujāto 'nugiraṃ tamālaḥ Ragh_13.49a
ayaḥśaṅkucitāṃ rakṣaḥ Ragh_12.95a
ayoghanenāya ivābhitaptaṃ Ragh_14.33c
ayodhyādevatāś cainaṃ Ragh_17.36a
ayodhyā sṛṣṭalokeva Ragh_15.60c
aramata madhurāṇi tatra śṛṇvan Ragh_9.71c
arātiṃ bahv amanyata Ragh_12.89d
arāvaṇam arāmaṃ vā Ragh_12.83c
ariṣṭaśayyāṃ parito visāriṇā Ragh_3.15a
arīṇāṃ tasya durlabhaḥ Ragh_17.70b
aruṇarāganiṣedhibhir aṃśukaiḥ Ragh_9.43a
aruṃtudam ivālānam Ragh_1.71c
arghyam arghyam iti vādinaṃ nṛpaṃ Ragh_11.69a
arghyānupadam āśiṣaḥ Ragh_1.44d
arcitā tasya kausalyā Ragh_10.56a
arcitām ā tapovanāt Ragh_1.91b
arthakāmasahitaṃ saparyayā Ragh_11.35c
artham arthavidāṃ varaḥ Ragh_17.3b
arthipratyarthināṃ svayam Ragh_17.39b
arthyām arthapatir vācam Ragh_1.59c
ardhacandramukhair bāṇaiś Ragh_12.96c
ardhācitā satvaram utthitāyāḥ Ragh_7.10a
ardhāsanaṃ gotrabhido 'dhitaṣṭhau Ragh_6.73d
arpitaprakṛtikāntibhir mukhaiḥ Ragh_19.10d
arpitastimitadīpadṛṣṭayo Ragh_19.42a
arhaṇām arhate cakrur Ragh_1.55c
alakābharaṇaṃ kathaṃ nu tat Ragh_8.62c
alakeṣu camūreṇuś Ragh_4.54c
alakṣitābhyutpatano nṛpeṇa Ragh_2.27c
alakṣyata sa bandibhiḥ Ragh_17.15b
alam uddyotayām āsur Ragh_10.81c
alaṃ prayatnena tavātra mā nidhāḥ Ragh_3.50c
alaṃ mahīpāla tava śrameṇa Ragh_2.34a
alaṃ syātāṃ na śṛṇvatām Ragh_15.64d
alaṃ hriyā māṃ prati yan muhūrtaṃ Ragh_5.58a
alikadambakayogam upeyuṣī Ragh_9.44b
alibhir añjanabindumaoharaiḥ Ragh_9.41a
alpapramāṇe 'pi yathā na mithyā Ragh_18.42b
alpasya hetor bahu hātum icchan Ragh_2.47c
alpetaratvāc chrutaniṣkrayasya Ragh_5.22d
avakāśaṃ kilodanvān Ragh_4.58a
avagacchati mūḍhacetanaḥ Ragh_8.88a
avagacchati mūḍhacetanaḥ Ragh_8.89a
avagraha ivāntare Ragh_12.29d
avagrahaviśoṣiṇām Ragh_1.62d
avajānāsi māṃ yasmād Ragh_1.77a
avatāra ivāṅgabhāk Ragh_10.85d
avatāry' āṅkaśayyāsthaṃ Ragh_15.42c
avanim ekarathena varūthinā Ragh_9.11a
avantinātho 'yam udagrabāhur Ragh_6.32a
avandhyayatnāś ca babhūvur arbhake Ragh_3.29c
avabhṛtaprayato niyatendriyaḥ Ragh_9.18a
avarodhe mahaty api Ragh_1.32b
avasthās tvam avikriyaḥ Ragh_10.17d
avasthāṃ pratipadyase Ragh_10.19b
avākiran bālalatāḥ prasūnair Ragh_2.10c
avākiran vayovṛddhās Ragh_4.27a
avāṅmanasagocaram Ragh_10.15d
avāṅmukhasy'opari puṣpavṛṣṭiḥ Ragh_2.60c
avāptavān asmi mataṅgajatvam Ragh_5.53b
avāpya yaḥ kṣatriyakālarātrim Ragh_6.42b
avāryatevotthitavīcihastair Ragh_14.51c
avighnam astu te stheyāḥ Ragh_1.90c
avijñātaparasparaiḥ Ragh_17.51b
avidhāya vivāhasatkriyām Ragh_8.61c
avekṣya dhātor gamanārtham arthavic Ragh_3.21c
avekṣya rāmaṃ te tasmin Ragh_15.3a
avehi gandharvapates tanūjaṃ Ragh_5.53c
avehi māṃ kāmadughāṃ prasannām Ragh_2.63d
avehi māṃ kiṃkaram aṣṭamūrteḥ Ragh_2.35c
avehi māṃ prītam ṛte turaṃgamāt Ragh_3.63c
avaimi kāryāntaramānuṣasya Ragh_16.82a
avaimi cainām anagheti kiṃ tu Ragh_14.40a
avocad enaṃ gangaspṛśā raghuḥ Ragh_3.43c
avyakto vyaktakāraṇam Ragh_10.18d
avyākṣepo bhaviṣyantyāḥ Ragh_10.6c
avyāhataiḥ svairagataiḥ sa tasyāḥ Ragh_2.5c
aśaniḥ kalpita eṣa vedhasā Ragh_8.47b
aśapad bhava mānuṣīti tāṃ Ragh_8.80c
aśikṣatāstraṃ pitur eva mantravat Ragh_3.31b
aśūnyatīrāṃ munisaṃniveśais Ragh_14.76a
aṣṭadāsadvīpanikhātayūpaḥ Ragh_6.38b
aṣṭamaṃ kulabhūbhṛtām Ragh_17.78d
asakṛd ekarathena tarasvinā Ragh_9.21a
asaktaḥ sukham anvabhūt Ragh_1.21d
asaṅgam adriṣv api sāravattayā Ragh_3.63a
asajjanena kākutsthaḥ Ragh_12.46a
asamaśokam aśokalatā 'karot Ragh_9.42*d
asamāptavidhir yato munis Ragh_8.76a
asamāpya vilāsamekhalāṃ Ragh_8.64c
asambhāsam abhāsayad īśvaraḥ Ragh_9.17d
asahyapīḍaṃ bhagavann Ragh_1.71a
asahyam āghrāya madaṃ tadīyam Ragh_5.48b
asaṃśayaṃ prāk tanayopapatteḥ Ragh_14.78c
asaṃspṛśantau tapanīyapīṭham Ragh_18.41b
asāmaṇyapatiṃ bhuvaḥ Ragh_15.39d
asūta putraṃ samaye śacīsamā Ragh_3.13c
asūyayeva tannāgāḥ Ragh_4.23c
asūryagaiḥ sūcitabhāgyasaṃpadam Ragh_3.13b
asau kumāras tam ajo 'nujātas Ragh_6.78a
asau tapasyaty aparas tapasvī Ragh_13.41c
asau puraskṛtya guruṃ padātiḥ Ragh_13.66a
asau mahākālaniketanasya Ragh_6.34a
asau mahendradvipadānagandhī Ragh_13.20a
asau mahendrādrisamānasāraḥ Ragh_6.54a
asau śaraṇyaḥ śaraṇonmukhānām Ragh_6.21a
astambhāṃ toraṇasrajam Ragh_1.41b
asty eva manyur bharatāgraje me Ragh_14.73d
astram astreṇa nighnatoḥ Ragh_12.92b
astram astreṇa nighnatoḥ Ragh_12.93b
astraṃ harād āptavatā durāpaṃ Ragh_6.62a
astrāṇy āpuḥ suradviṣām Ragh_12.86d
aspṛṣṭakhaḍgatsaruṇāpi cāsīd Ragh_18.48c
aspṛṣṭālaveṣṭanau Ragh_1.42d
asmarann api babhūva rāghavaḥ Ragh_11.22d
asmin dvayaṃ śrīś ca sarasvatī ca Ragh_6.29b
asmin dvaye rūpavidhānayatnaḥ Ragh_7.14c
asya prayāṇeṣu samagraśakter Ragh_6.33a
asyāṅkalakṣmīr bhava dīrghabāhor Ragh_6.43a
asyāccham ambhaḥ pralayapravṛddhaṃ Ragh_13.8c
aham ekarasas tathāpi te Ragh_8.65c
aham eva mato mahīpater Ragh_8.8a
aharat kila tasya vegavān Ragh_8.34c
aharpatir ivātapam Ragh_10.55d
ahitān aniloddhūtais Ragh_4.28c
ahīnagur nāma sa gāṃ samagrām Ragh_18.14a
ahīnabāhudraviṇaḥ śaśāsa Ragh_18.14b
ahṛtasya vilobhanāntarair Ragh_8.69c
ahnāya tāvad aruṇena tamo nirastam Ragh_5.71b
aṃśe hiraṇyākśaripoḥ sa jāte Ragh_18.25a
aṃśair anuyayur viṣṇuṃ Ragh_10.50c
aṃsalambikuṭajārjunasrajas Ragh_19.37a
ākarṇakṛṣṭam api kāmitayā sa dhanvī Ragh_9.57c
ākarṇakṛṣṭā sakṛd asya yoddhur Ragh_7.57c
ākarṇam ākṛṣṭasabānadhanvā Ragh_18.51c
ākalpasaṃmūrchitarūpaśobhān Ragh_6.1*b
ākalpasādhanais tais tair Ragh_17.22c
ākārasadṛśaprajñaḥ Ragh_1.15a
ākāśagaṅgāratir apsarobhir Ragh_16.71c
ākāśam āviṣkṛtacārutāram Ragh_13.2d
ākāśavāyur dinayauvanotthān Ragh_13.20c
ākīrṇam ṛṣipatnīnām Ragh_1.50a
ākīryamāṇam āsanna Ragh_1.49*a
ākuñcitāgrāṅgulinā tato 'nyaḥ Ragh_6.15a
ākumārakathodghātaṃ Ragh_4.20c
ākṛṣṭalīlān naralokapālān Ragh_6.1d
ākrāntapūrvam iva muktaviṣaṃ bhujaṃgaṃ Ragh_9.79c
ākṣipya kācid dravarāgam eva Ragh_7.7b
ākṣipya tebhyaḥ piśitapriyāpi Ragh_7.50b
ākhyātam antaḥkaraṇair viśaṅkaiḥ Ragh_2.11b
ākhyātam asyai guru bhāvi duḥkham Ragh_14.49c
ākhyātavālmīkiniketamārgaḥ Ragh_14.58b
ākhyād rājñe na saṃtatim Ragh_15.41b
āgamaiḥ sadṛśārambha[ḥ] Ragh_1.15c
ācakāṅkṣa ghanaśabdaviklavās Ragh_19.38c
ācakṣva matvā vaśināṃ raghūṇāṃ Ragh_16.8c
ācakhyur nairṛtodadheḥ Ragh_10.35d
ācakhyur vibudhaviṣaḥ Ragh_15.5b
ācakhyau divam adhyāsva Ragh_15.93c
ācacāma satuṣāraśīkaro Ragh_9.68c
ācamyodīrayām āsa Ragh_15.80c
ācāmati svedalavān mukhe te Ragh_13.20d
ācāradhūmagrahaṇād babhūva Ragh_7.27d
ācārapūtaṃ pavanaḥ siṣeve Ragh_2.13d
ācārapūtobhayavaṃśadīpaṃ Ragh_6.58*c
ācāraśuddhobhayavaṃśadīpaṃ Ragh_6.45c
ājāneyakhurakṣuṇṇa Ragh_4.47*a
ājñā gurūṇāṃ hy avicāraṇīyā Ragh_14.46d
ātatajyam akarot sa saṃsadā Ragh_11.45a
ātapātayasaṃkśipta Ragh_1.52a
ātastare bhallanikṛttakaṇṭhair Ragh_7.38*c
ā tīrthād apratīghātaṃ Ragh_17.68c
ātodyaṃ grāhayām āsa Ragh_15.88c
āttaśastras tad adhyāsya Ragh_15.46a
ātmakarmakṣamaṃ dehaṃ Ragh_1.13c
ātmajanmasamutsukaḥ Ragh_1.33b
ātmanaḥ sumahat karma Ragh_12.55c
ātmany avajñāṃ śithilīcakāra Ragh_2.41d
ātmalakṣaṇaniveditān ṛtūn Ragh_19.47c
ātmānam akṣarapadaiḥ kathayāṃ babhūva Ragh_9.76d
ātmānam ānanarucā bhavato viyujya Ragh_5.67*b
ātmānam udvohuḍhum aśaknuvantyaḥ Ragh_16.60b
ātmānam eva sthiraduḥkhabājaṃ Ragh_14.57c
ātmānaṃ mumuce tasmād Ragh_12.23c
ātmānaṃ raṇakṛtakarmaṇāṃ gajānām Ragh_9.65c
ātmānaṃ raṇakṛtakarmaṇāṃ gajānām Ragh_9.65c
ātmānaṃ śambukaṃ nāma Ragh_15.50c
ātmānugamanena gām Ragh_1.88b
ātmāparādhaṃ nudatīṃ cirāya Ragh_16.85c
ātmā saṃrakṣitaḥ suhmair Ragh_4.35c
ātmodbhave varṇacatuṣṭayasya Ragh_18.12b
ādatta jatrābharaṇaṃ tvadīyam Ragh_16.83d
ādatte hi rasaṃ raviḥ Ragh_1.18d
ādade nātiśītoṣṇo Ragh_4.8c
ādade vadatāṃ varaḥ Ragh_1.59d
ādadhāna iva hriyam Ragh_4.80d
ādadhānaḥ payaścarum Ragh_10.52b
ādadhānā mahīkṣitaḥ Ragh_1.85d
ādānaṃ hi visargāya Ragh_4.86c
ādāsyadhve miśācaraiḥ Ragh_10.46d
ādāsyamānaḥ pramdāmiṣaṃ tad Ragh_7.31c
ādideśātha śatrughnaṃ Ragh_15.6a
ādiśya rakṣaṇavidhau vidhivat prajānām Ragh_8.94b
ādiṣṭavartmā munibhiḥ Ragh_15.10a
ādiṣya pitryaṃ sacivaṃ kumāraḥ Ragh_7.36b
ādeśaṃ deśakālajñaḥ Ragh_1.92c
ādhārabandhapramukhaiḥ prayatnaiḥ Ragh_5.6a
ādhirājyam avāpya saḥ Ragh_17.30b
ādhūtavanarājibhiḥ Ragh_1.38d
ādhūtavālavyajano rathasthaḥ Ragh_14.11b
ādhūya śākhāḥ kusumadrumāṇāṃ Ragh_16.36a
ādhoraṇānāṃ gajasaṃnipāte Ragh_7.46a
ādhoraṇālambitam agryaveṣam Ragh_18.39b
ānandajaḥ śokajam aśru bāṣpas Ragh_14.3a
ānandayitrī pariṇetur āsīd Ragh_14.26c
ānandaśītam iva bhāṣpavṛṣṭiṃ Ragh_16.44c
ānandenāgrajeneva Ragh_10.79c
ānākarathavartmanām Ragh_1.5d
ānāyinas tadvicaye nadīṣṇān Ragh_16.75b
ānāyibhis tām apakṛṣṭanakrām Ragh_16.55b
ānināya bhuvaḥ kampaṃ Ragh_15.24c
ānṛṇyaṃ gatam iva mārgaṇair amaṃsta Ragh_9.65d
ānṛṇyaṃ gatam iva mārgaṇair amaṃsta Ragh_9.65d
āpāṇḍu raṃ ketakabarham anyaḥ Ragh_6.17b
āpādapadmapraṇatāḥ Ragh_4.37a
āpādyate na vyayam antarāyaiḥ Ragh_5.5c
āpiñjarā baddharajaḥkaṇatvān Ragh_16.51a
āpīnabhārodvahanaprayatnād Ragh_2.18a
āpṛcchya rāghavam anuṣṭhitadevakāryam Ragh_12.103b
āptavāganumānābhyāṃ Ragh_10.29c
āptaḥ kumārānayanotsukena Ragh_5.39c
āphalodayakarmaṇām Ragh_1.5b
ābhāti paryantavanaṃ vidūrān Ragh_13.38c
ābhāti bālātaparaktasānuḥ Ragh_6.60c
ābhāti bhūyiṣṭham ayaṃ samudraḥ Ragh_13.14c
ābhāti labdhaparabhāgatayādharoṣṭhe Ragh_5.70c
ābhāti velā lavaṇāmburāśer Ragh_13.15c
ābhāsi tīrthapratipāditarddhiḥ Ragh_5.15b
ā manor vartmanaḥ param Ragh_1.17b
āmantryotsukavanitātpatadvisṛṣṭāḥ Ragh_4.87*c
āmayas tu ratirāgasaṃbhavo Ragh_19.48c
āmuktapūrvaṃ guruṇā ca yasmāt Ragh_16.74b
āmuktābharaṇaḥ sragvī Ragh_17.25a
āmuñcatīvābharaṇaṃ dvitīyam Ragh_13.21c
āmumoca tanucchadam Ragh_12.86b
āmṛśyate jānapadair na kaccit Ragh_5.9b
āmodam upajighrantau Ragh_1.43c
āyatāc ca madanān mahīkṣitam Ragh_19.20b
āyur dehātigaiḥ pītaṃ Ragh_12.48c
āyodhanāgrasaratāṃ tvayi vīra yāte Ragh_5.71c
āyodhane kṛṣṇagatiṃ sahāyam Ragh_6.42a
āraṇyakopāttaphalaprasūtiḥ Ragh_5.15c
ārambhasadṛśodayaḥ Ragh_1.15d
ārambhasiddhau samayopalabhyam) Ragh_7.31b
ārambhaṃ prathamaṃ cakrur Ragh_10.77c
ārādhanīyasya dhṛter vibhātam Ragh_16.82d
ārādhaya saptnīkaḥ Ragh_1.81c
ārādhya viśveśvaram īśvareṇa Ragh_18.24a
āruroha kumudākaropamāṃ Ragh_19.34c
ārurohāśvasādhanaḥ Ragh_4.71b
ārūḍham adrīn udadhīn vitīrṇaṃ Ragh_6.77a
ārebhire jitātmānaḥ Ragh_10.4c
āropitā śuddhimataḥ prajābhiḥ Ragh_14.40d
āropya cakrabhrahmam uṣṇatejās Ragh_6.32c
āropya vaidehasutāṃ pratasthe Ragh_14.47d
ārdrākṣatāropaṇam anvabhūtām Ragh_7.28d
ārdrān ivāṅge sadayaṃ spṛśantyau Ragh_14.4b
ārye vrajāmo 'nyata ity athaināṃ Ragh_6.82c
ālakṣyapāriplavasārasāni Ragh_13.30b
ālavālāmbupāyinām Ragh_1.51d
ālānikaṃ sthāṇum iva dviependraḥ Ragh_14.38d
ālekhyaśeṣasya pitur viveśa Ragh_14.15d
ālokam arkād iva jīvalokaḥ Ragh_5.35d
ālokamārgaṃ sahasā vrajantyā Ragh_7.6a
ālokayiṣyan muditām ayodhyāṃ Ragh_14.29c
ālokaśabdaṃ vayasāṃ virāvaiḥ Ragh_2.9d
ālokaśabdaṃ vayasāṃ virāvaiḥ Ragh_2.10d
ālokya bālātikutūhalena Ragh_16.83b
ālolapattrābhihatadvirepham Ragh_6.13b
āvarjya śākhāḥ sadayaṃ ca yāsāṃ Ragh_16.19a
āvartamānaṃ vanitā vanāntāt Ragh_2.19b
āvartavegād bhramatā ghanena Ragh_13.14b
āvartaśobhā natanābhikānter Ragh_16.63a
āvāsavṛkṣonmukhabarhiṇāni Ragh_2.17b
āvāṃ yas taṃ tyajer iti Ragh_15.92d
āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ Ragh_9.55c
āvirbhavaty ambarlekhi śṛṅgam Ragh_13.26b
āvirbhūtam apāṃ madhye Ragh_10.11c
āviṣkṛtaguṇaṃ jagat Ragh_10.73b
āviṣkṛtam udanvatā Ragh_10.53d
āviṣkṛtodagrataraprabhāvam Ragh_13.50d
āvṛṇod ātmano randhraṃ Ragh_17.61c
āvṛṇvato locanamārgam ājau Ragh_7.42a
āvṛtya panthānam ajasya tasthau Ragh_7.31d
āvedito vedavidāṃ vareṇa Ragh_5.23b
āśaṅkyotsukasāraṅgāṃ Ragh_12.24c
āśālatā pallavinī babhūva Ragh_6.67*d
āśāsyam anyat punaruktabhūtaṃ Ragh_5.34a
āśāḥ purovātam avāpya meghaḥ Ragh_18.38d
āśiṣaṃ prayuyuje na vāhinīṃ Ragh_11.6c
āśiṣām anupadaṃ samaspṛśad Ragh_11.31c
āśu tasya sahadharmacāriṇī Ragh_19.55b
āśramaṃ śrāntavāhanaḥ Ragh_1.48b
āśritaḥ sa vanaspatim Ragh_12.21b
āśritā surabhiḥ pathi Ragh_1.75d
āśvāsya rāmāvarajaḥ satīṃ tām Ragh_14.58a
āsañjayām āsa yathāpradeśaṃ Ragh_6.83c
āsannoṣadhayo netur Ragh_4.75c
āsan yatra kriyāvighnā Ragh_15.62c
āsamāharaṇakarmatatparāḥ Ragh_11.43*b
āsamudrakṣitīśānām Ragh_1.5c
āsasāda mithilāṃ sa veṣṭayan Ragh_11.52a
āsasāda munir ātmanas tataḥ Ragh_11.23a
āsārasiktakṣitibāṣpayogān Ragh_13.29a
āsāṃ jalāsphālanatatparāṇāṃ Ragh_16.62a
āsīt kalpatarucchāyām Ragh_1.75c
āsīt sa dolācalacittavṛttiḥ Ragh_14.34d
āsīt samarasā dvayoḥ Ragh_4.17d
āsīt samarasā dvayoḥ Ragh_4.18d
āsīd atiśayaprekṣyaḥ Ragh_17.25c
āsīd anāviṣkṛtadānarājir Ragh_2.7c
āsīd āsannanirvāṇaḥ Ragh_12.1c
āsīd varaḥ kaṇṭakitaprakoṣṭaḥ Ragh_7.22a
āsīd viśeṣā phalapuṣpavṛddhiḥ Ragh_2.14b
āsīn mahīkṣitām ādyaḥ Ragh_1.11c
āsedivān ratnavad (?) āsanaṃ saḥ Ragh_6.4b
āseduṣīṃ sāditaśatrupakṣaṃ Ragh_6.53c
āseduṣoḥ sakhyam acintyahetu Ragh_5.60b
āseduṣoḥ sadmasu citravatsu Ragh_14.25b
āstīrṇakarapallave Ragh_10.8d
āstīrṇamedhyājinatalpam antaḥ Ragh_14.81b
āstīrṇājinaratnāsu Ragh_4.65c
āsphālitaṃ yat pramadākarāgrair Ragh_16.13a
āsvādavadbhiḥ kavalais tṛṇānaṃ Ragh_2.5a
āhito jayaviparyayo 'pi me Ragh_11.86c
āhlādayaty unmukhakṛṣṇasārā Ragh_13.34c
āṃ jñātam eṣā janakātmajeti Ragh_14.69*c
ikṣucchāyaniṣādinyas Ragh_4.20a
ikṣvākupadam aspṛśat Ragh_15.44d
ikṣvākubhiḥ puṇyatarīkṛtāni Ragh_13.61d
ikṣvākuvaṃśagurave prayataḥ praṇamya Ragh_13.70a
ikṣvākuvaṃśaprabhavaḥ kathaṃ tvāṃ Ragh_14.55a
ikṣvākuvaṃśaprabhavo yadā te Ragh_5.55a
ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ Ragh_6.71a
ikṣvākūṇāṃ durāpe 'rthe Ragh_1.72c
icchatā saṃtatiṃ nyastā Ragh_1.34*c
icchāṃ vimānam adhidevatayā viditvā Ragh_13.68b
itarāṇy api rakṣāṃsi Ragh_12.82a
itare 'pi raghor vaṃśyās Ragh_15.35a
itaś cakorākṣi vilokayeti Ragh_6.59c
itas tataś ca vaidehīm Ragh_12.59a
itas tato rūḍhatṛṇāṅkureṣu Ragh_16.18b
itaḥ parān arbhakahāryaśastrān Ragh_7.67a
iti kramāt prayuñjāno Ragh_17.68a
iti kṣitiḥ saṃśayiteva tasyai Ragh_14.55c
iti kṣitīśo navatiṃ navādhikāṃ Ragh_3.69a
iti copanatāṃ kṣitipṛśaṃ Ragh_8.81c
iti jitvā diṣo jiṣṇur Ragh_4.85a
iti tasyārthasaṃgrahaḥ Ragh_17.60b
iti tau virhāntarakṣamau Ragh_8.56c
iti dayāta ivābhavad āyatā Ragh_9.33*c
iti pragalbhaṃ purusādhirājo Ragh_2.41a
iti pragalbhaṃ raghuṇā samīritaṃ Ragh_3.47a
iti pratiśrute rājñā Ragh_15.74a
iti prasādayām āsus Ragh_10.34a
iti yathākramam āvirabhūn madhur Ragh_9.26c
iti rājñā svayaṃ pṛṣṭau Ragh_15.69c
iti rāmo vṛṣasyantīṃ Ragh_12.34c
iti vāgamṛtena saḥ Ragh_10.49b
iti vādina evāsya Ragh_1.82a
iti vijñāpito rājñā Ragh_1.73a
iti viracitavāgbhir bandiputraiḥ kumāraḥ Ragh_5.75a
iti vismṛtānyakaraṇīyam ātmanaḥ Ragh_9.69a
iti śatruṣu cendriyeṣu ca Ragh_8.23a
iti śirasi sa vāmaṃ pādam ādhāya rājñām Ragh_7.70a
iti śiṣyeṇa kilānvabodhayat Ragh_8.75d
iti samaguṇayogaprītayas tatra paurāḥ Ragh_6.85c
iti sarvaḥ prakṛtiṣv acintayat Ragh_8.8b
iti sa vihatanidras talpam alpetarāṃśaḥ Ragh_5.75*a
iti saṃtarjya śatrughnaṃ Ragh_15.19a
iti sā vijahau śucam Ragh_12.75b
iti svasur bhojakulapradīpaḥ Ragh_7.29a
ito bhaviṣyaty anaghaprasūter Ragh_14.75c
itthaṃ kṣitīśena vasiṣṭhadhenur Ragh_2.67a
itthaṃ gate gataghṛṇaḥ kim ayaṃ vidhattāṃ Ragh_9.81a
itthaṃ janitarāgāsu Ragh_17.44a
itthaṃ dvijena dvijarākāntir Ragh_5.23a
itthaṃ nāgas tribhuvanaguror aurasaṃ maithileyaṃ Ragh_16.88a
itthaṃ prayujyāśiṣam agrajanmā Ragh_5.35a
itthaṃ vrataṃ dhārayataḥ prajārthaṃ Ragh_2.25a
ity adarśitarujo 'sya mantriṇaḥ Ragh_19.52c
ity adriṣobhāprahitekṣaṇena Ragh_2.27a
ity adriṣobhāprahitekṣaṇena Ragh_2.27b
ity adhvanaḥ kaiścid ahobhir ante Ragh_16.35a
ity apāstamakhavighnayos tayoḥ Ragh_11.30a
ity arghyapātrānumitavyayasya Ragh_5.12a
ity avehi tvayā kṛtam Ragh_12.37d
ity ādṛtena kathitau raghunandanena Ragh_13.72c
ity āptavacanād rāmo Ragh_15.48a
ity ā prasādād asyās tvaṃ Ragh_1.90a
ity āropitaputrās te Ragh_15.91a
ity āśaśaṃse karaṇair abāhyaiḥ Ragh_14.50d
ity uktavantaṃ janakātmajāyāṃ Ragh_14.43a
ity uktvā maithilīṃ bhartur Ragh_12.38a
ity udgatāḥ pauravadhūmukhebhyaḥ Ragh_7.16a
ity ūcivān upahṛtābharaṇaḥ kṣitīśaṃ Ragh_16.86a
ity ekapakṣāśrayaviklavatvād Ragh_14.34c
idam ucchvasitālakaṃ mukhaṃ Ragh_8.55a
indīvaraśyāmatanaur nṛpo 'sau Ragh_6.65a
indīvarair utkhacitāntareva Ragh_13.54d
induprakāśāntaritoḍukalpāḥ Ragh_16.65b
induprabhām indumatīm avekṣya Ragh_6.70b
induṃ navotthānam ivendumatyai Ragh_6.31d
induḥ kṣīranidhāv iva Ragh_1.12d
indor agatayaḥ padme Ragh_17.75a
indrajidvadhaśobhinaḥ Ragh_15.26d
indrād vṛṣṭir niyamitagadodrekavṛttir yamo 'bhūd Ragh_17.81a
indrāyudhadyotitatoraṇāṅkam Ragh_7.4b
indriyākhyān iva ripūṃs Ragh_4.60c
indriyārthapariśūnyam akṣarmaḥ Ragh_19.6a
imām anūnāṃ surabher avehi Ragh_2.54c
imāṃ tatāśokalatāṃ ca tanvīṃ Ragh_13.32a
imāṃ devīm ṛtusnātāṃ Ragh_1.75*a
imāṃ svasāraṃ ca yavīyasīṃ me Ragh_16.85a
iyanti varṣāṇi tayā sahogram Ragh_13.67c
iyam apratibodhaśāyinīṃ Ragh_8.58a
iyeṣa bhūyaḥ kuśavanti gantuṃ Ragh_14.28c
īdṛktayā rūpam iyattayā vā Ragh_13.5d
īpsitaṃ tadavajñānād Ragh_1.79a
uccacāra nando 'mbhasi tasyāḥ Ragh_9.73b
uccacāra puras tasya Ragh_15.46c
uccacāla valabhitasakho vaśī Ragh_11.51c
uccaiḥśirastvāj jitapāriyātraṃ Ragh_18.16c
uṭajadvārarodhibhiḥ Ragh_1.50b
uṭajāṅganabhūmiṣu Ragh_1.52d
uḍupenāsmi sāgaram Ragh_1.2d
utkarṣaṃ pupuṣur guṇāḥ Ragh_4.11b
utkalādarśitapathaḥ Ragh_4.38c
utkrāntavarṇakramadhūsarāṇām Ragh_16.17b
utkrāntavāyvoḥ samakālam eva Ragh_7.53b
utkhātapratirpitāḥ Ragh_4.37d
utkhātaśatruṃ vasudhopatasthe Ragh_18.22c
uttaṭā iva nadīrayāḥ sthalīm Ragh_11.58d
uttarāṃ prati diśaṃ vivasvataḥ Ragh_11.6*c
uttasthuṣaḥ śiśirapalvalapaṅkamadhyān Ragh_9.59a
uttiṣṭha vatsety amṛtāyamānaṃ Ragh_2.61a
uttiṣṭha vatse nanu sānujo 'sau Ragh_14.1a
uttiṣṭha vatse nanu sānujo 'sau Ragh_14.6a
uttoraṇām anvayarājadhānīm Ragh_14.10d
utthāpitaḥ saṃyati reṇur aśvaiḥ Ragh_7.39a
utthāpya namraśirasaṃ bhṛśam āliniṅga Ragh_13.73b
utthitasya śayanaṃ vilāsinas Ragh_19.25c
utthitaṃ dadṛśe 'nyac ca Ragh_12.49c
utpakṣmarājīni vilocanāni Ragh_13.25d
utpaśyataḥ siṃhanipātam ugram Ragh_2.60b
utpādayām āsa niṣiddhaśatruḥ Ragh_18.1b
utṣṛṣṛalīlāgatir ā gavākṣād Ragh_7.7c
utsukaś ca sutadārakarmaṇā Ragh_11.49*a
utsṛjya tadvismitasainyadṛṣṭaḥ Ragh_5.51b
uthkātalokatrayakaṇṭake 'pi Ragh_14.73a
udak pratasthe sthiradhīḥ Ragh_15.98a
udagāvṛttipathena nāradaḥ Ragh_8.33d
udaṅmukhaḥ so 'stravid astramantraṃ Ragh_5.59c
udadhinemim adhijyaśarāsanaḥ Ragh_9.10b
udadher iva jīmūtāḥ Ragh_17.72c
udadher iva nimagāśateṣv Ragh_8.8c
udadher iva ratnāni Ragh_10.31a
udanvadākāśamahīdhareṣu Ragh_5.27b
udayam astamayaṃ ca raghūdvahād Ragh_9.9a
udayād aṃśavo raveḥ Ragh_17.34b
udaye madavācyam ujjhatā Ragh_8.84a
udarciṣas tan (?) mithunaṃ cakāśe Ragh_7.24b
udavahad anavadyāṃ tām avadyād apetah Ragh_7.70b
udaśrur vasatidrumān Ragh_12.14d
udāyudhān āpatatas Ragh_12.44a
udāranepathyabhṛtāṃ sa madhye Ragh_6.6b
udāravāco munikanyakās tvām Ragh_14.77d
uditārkeṇa samāruroha tat Ragh_8.15d
udīrayām āsa salīlam akṣān Ragh_6.18d
udīrayām āsur ivonmadānām Ragh_2.9c
udīritajayasvanam Ragh_10.12d
udgīyamānaṃ vanadevatābhiḥ Ragh_2.12d
uddaṇḍapadmaṃ gṛhadīrghikāṇāṃ Ragh_16.46c
uddiśya lokāntaragītakīrtim Ragh_6.45b
uddhariṣyam rasān iva Ragh_4.66d
uddhartum aicchat prasabhoddhṛtāriḥ Ragh_2.30d
uddhūtair dhātureṇubhiḥ Ragh_4.71d
uddhṛtya pratiropayan Ragh_17.42d
udbaddhakeśaś cyutapattrarekho Ragh_16.67a
udbāhur iva vāmanaḥ Ragh_1.3d
udbhāsitaṃ maṅgalasaṃvidhābhiḥ Ragh_7.16c
udbhinnavidyudvalayo ghanas te Ragh_13.21d
udyacchamānā gamanāya paścāt Ragh_16.29a
udyataḥ sveṣu karmasu Ragh_17.61b
udyataikabhujayaṣṭim āyatīṃ Ragh_11.17a
udvavāmendrasiktā bhūr Ragh_12.5c
udvignahaṃsā sarid aṅganābhiḥ Ragh_16.56d
udvīkṣitaṃ prakṛtibhir bharatānugābhiḥ Ragh_13.68d
udvṛttanakrāt sahasonmamajja Ragh_16.79b
unnaddhacūḍo 'ñcitasvyajānuḥ Ragh_18.51b
unnābha ity udagtasnāmadheyas Ragh_18.20a
unmanāḥ prathamajanmaceṣṭitāny Ragh_11.22c
unmukhaḥ sapadi lakṣmaṇāgrajo Ragh_11.26a
unmucya sūtreṇa vinaiva hārāḥ Ragh_6.28d
upakañṭhaṃ mahodadheḥ Ragh_4.34d
upakūlaṃ sa kālindyāḥ Ragh_15.28a
upakramair askhalitaiś caturbhiś Ragh_18.15c
upagato 'pi ca maṇḍalanābhitām Ragh_9.15a
upagato vininīṣur iva prajā Ragh_9.23c
upacakramire pūrvam Ragh_17.13c
upacitāvayavā śucibhiḥ kaṇair Ragh_9.44a
upatasthuḥ prakṛtayo Ragh_17.10c
upatasthe sarasvatī Ragh_4.6d
upadā viviśuḥ śaśvan Ragh_4.70c
upanatamaṇibandhe mūrdhni paulastyaśatroḥ Ragh_12.102c
upapannaṃ nanu śivaṃ Ragh_1.60a
upayayau tanutāṃ madhukhaṇḍitā Ragh_9.38a
upalabdhavatī divaś cyutaṃ Ragh_8.82c
upavanāntalatāḥ pavanāhataiḥ Ragh_9.35c
upavīṇayituṃ yayau raver Ragh_8.33c
upaśalyaniviṣṭais taiś Ragh_15.60a
upaseduḥ prasādhakāḥ Ragh_17.22d
upasthitavimānena Ragh_15.100a
upasthitaś cāru vapus tadīyaṃ Ragh_14.24c
upasthitaṃ prāñjalinā Ragh_10.13c
upasthitaṃ vīkṣya viśāṃpatis tam Ragh_16.80b
upasthitaḥ paśyata kīdṛśo 'yam Ragh_14.37b
upasthitāyām api nirvyapekṣaḥ Ragh_14.39b
upasthitā śoṇitapāraṇā me Ragh_2.39c
upasthitāṃ pūrvam apāsya lakṣmīṃ Ragh_14.63a
upasthiteyaṃ kalyāṇī Ragh_1.87c
upaspṛṣan sparśanivṛttalaulyas Ragh_18.31c
upahitaṃ śiśirāpagamaśriyā Ragh_9.27a
upācarat kṛtrimasaṃvidhābhiḥ Ragh_14.17b
upāttam antarhradavāsinā tat Ragh_16.76d
upāttavālavyajanāṃ babhāṣe Ragh_16.57d
upāttavidyaṃ vidhivad gurubhyas Ragh_5.38a
upāttavidyo gurudakṣinārthī Ragh_5.1c
upānayat piṇḍam ivāmiṣasya Ragh_2.59d
upāntayor niṣkuṣitaṃ vihaṃgair Ragh_7.50a
upāntavānīragṛhāṇi dṛṣṭvā Ragh_16.21c
upāntavānīravanopagūdhāny Ragh_13.30a
upāntasaṃmīlitalocano nṛpaś Ragh_3.26c
upāyasaṃghāta iva pravṛddhaḥ Ragh_14.11d
upetya muniveṣo 'tha Ragh_15.92a
upetya sā dohadaduḥkhaśīlatāṃ Ragh_3.6a
upeyuśaḥ svām api mūrtim agryām Ragh_6.73c
upaitu yogaṃ punar aṃsalena Ragh_16.84d
upoḍhanepathyavidhir dadarśa Ragh_16.73d
upoṣitābhyām iva locanābhyām Ragh_2.19d
upoṣitair vāstuvidhānavidbhir Ragh_16.39c
ubhayam ānaśire vasudhādhipāḥ Ragh_9.9b
ubhayam eva vadanti manīṣiṇaḥ Ragh_9.3a
ubhayīṃ siddhim ubhāv avāpatuḥ Ragh_8.23d
ubhayor api pārśvavartināṃ Ragh_8.39a
ubhayor na tathā lokaḥ Ragh_15.68a
ubhābhyām anviyeṣa saḥ Ragh_17.47d
ubhāv alaṃcakratur añcitābhyāṃ Ragh_2.18c
ubhāv ubhābhyāṃ praṇatau hatārī Ragh_14.2a
ubhau virodhakriyayā vibhinnau Ragh_16.45c
umāvṛṣāṅkau śarajanmanā yathā Ragh_3.23a
uragebhya iva priyam Ragh_12.91d
urasy aparyāptabhāgā Ragh_18.47a
urikrtyātmano dehaṃ Ragh_15.70c
uvāca dhātryā prathamoditaṃ vaco Ragh_3.25a
uvāca vāgmī daśanaprabhābhiḥ Ragh_5.52c
uvāsa pratimācandraḥ Ragh_10.66c
uṣasi sa gajayūthakarṇatālaiḥ Ragh_9.71a
uṣasi sara iva praphullapadmaṃ Ragh_6.86c
uṣṇatvam agnyātapasaṃprayogāc Ragh_5.54c
uṣṇair vilocanajalaiḥ prathamābhitaptaḥ Ragh_19.56b
uhyante sma suparṇena Ragh_10.62c
uhyamāna iva vāhanocitaḥ Ragh_11.10c
ūcivān iti vacaḥ salakṣmaṇaṃ Ragh_11.91c
ūdhasyam icchāmi tavopabhoktumyaṃ Ragh_2.66c
ūnaṃ na sattveṣv adhiko babādhe Ragh_2.14c
ūrdhvaṃ gataṃ yasya na cānubandhi Ragh_6.77c
ūrdhvaṃ prasūtes caritum yatiṣye Ragh_14.66b
ūrdhvaṃ rathaṃ harisahasrayujaṃ nināya Ragh_12.103d
ūrdhvaṃ vitanvanti jalapravāhān Ragh_13.10d
ūrdhvāṅkuraprotamukhaṃ kathaṃcit Ragh_13.13c
ṛktas tuśārair girinirjharāṇām Ragh_2.13a
ṛcevodarciṣaṃ sūryaṃ Ragh_15.76c
ṛjupraṇāmakriyayaiva tanvī Ragh_6.25c
ṛṇanirmokṣasādhanam Ragh_10.2b
ṛṇam antyam avehi me Ragh_1.71b
ṛṇābhidhānāt svayam eva kevalaṃ Ragh_3.20c
ṛtur viḍambayām āsa Ragh_4.17c
ṛtusnātām imāṃ smaran Ragh_1.76b
ṛtvijaḥ kulapater yathākramaṃ Ragh_11.30c
ṛtvijaḥ sa tathānarca Ragh_17.80a
ṛtvijāṃ cyutavikaṅkatasrucām Ragh_11.25d
ṛddhaṃ hi rājyaṃ padam aindram āhuḥ Ragh_2.50d
ṛddhāpaṇaṃ rājapathaṃ sa paśyan Ragh_14.30a
ṛddhāṃ vidarbhādhiparājadhānīm Ragh_5.40d
ṛddhimantam adhikarddhir uttaraḥ Ragh_19.5c
ṛṣidevagaṇasvadhābhujāṃ Ragh_8.30a
ṛṣiprabhāvān mayi nāntako 'pi Ragh_2.62c
ṛṣīn visṛjya yajñānte Ragh_15.86a
ṛṣer anujñām adhigamya mātaḥ Ragh_2.66b
ṛṣyaśṛṅgādayas tasya Ragh_10.4a
ekatāla ivopāta Ragh_15.23c
ekanetravyayena saḥ Ragh_12.23d
ekas tvaṃ sarvarūpabhāk Ragh_10.21d
ekaṃ syandanam āsthitau Ragh_1.36b
ekaḥ kāraṇatas tāṃ tām Ragh_10.19a
ekaḥ kuṣiṣv anekadhā Ragh_10.66b
ekaḥ śaṅkāṃ pitṛvadharipor atyajad vainateyāc Ragh_16.88c
ekaḥ siṃhāsanārdhabāk Ragh_17.7b
ekātapatraṃ jagataḥ prabhutvaṃ Ragh_2.47a
ekātapoatrāṃ bhuvam ekavīraḥ Ragh_18.4c
ekāntapāṇḍustanalambihāram Ragh_16.43b
ekāntavidhaṃsiṣu madvidhānāṃ Ragh_2.57c
ekā bhavet svastimatī tvadante Ragh_2.48b
ekāsaraḥprārthitayor vivādaḥ Ragh_7.53d
ekāṃsaparyastaśirastrajālam Ragh_7.62b
ekaikaṃ madakāraṇam Ragh_17.43b
eko dāśarathī rāmo Ragh_12.45a
eko 'pi dhandānujaḥ Ragh_12.88b
eko yayau caitrarathapadeśān Ragh_5.60c
etad girer mālayavataḥ purastād Ragh_13.26a
etan muner mānini śātakarṇeḥ Ragh_13.38a
etā guruśroṇipayodharatvād Ragh_16.60a
etāvad uktavati dāśarathau tadīyām Ragh_13.68a
etāvad uktvā pratiyātukāmaṃ Ragh_5.18a
etāvad uktvā virate mṛgendre Ragh_2.51a
etāḥ karotpīḍitavāridhārā Ragh_16.66a
ete vayaṃ saikatabhinnaśukti Ragh_13.17a
etya dūtikṛtamārgadarśanaḥ Ragh_19.23b
edhān hutāśanavataḥ sa munir yayāce Ragh_9.81c
enonivṛttendriyavṛttir enaṃ Ragh_5.23c
elānām utpatiṣṇavaḥ Ragh_4.47b
elālatāliṅgitacandanāsu Ragh_6.64b
evam āttaratir ātmasaṃbhavāṃs Ragh_11.57a
evam āptavacanāt sa pauruṣaṃ Ragh_11.42a
evam indriyasukhāni nirviśann Ragh_19.47a
evam uktavati bhīmadarśane Ragh_11.79a
evam ukte tayā sādhvyā Ragh_15.82a
evam udyan prabhāveṇa Ragh_17.77a
evaṃ tayokte tam avekṣya kiṃcid (?) Ragh_6.25a
evaṃ tayor adhvani daivayogād Ragh_5.60a
evaṃvidhenāhavaceṣṭitena Ragh_7.67c
eṣā tamāladrumarāja nīlā Ragh_13.15*b
eṣā tvayā peśalamadhyayāpi Ragh_13.34a
eṣā prasannastimitapravāhā Ragh_13.48a
eṣā vidūrībhavataḥ samudrāt Ragh_13.18c
eṣo 'kṣamālāvalayaṃ mṛgāṇāṃ Ragh_13.43a
aithiṃ nāma kākutsthāt Ragh_17.1a
aindram astram upādāya Ragh_15.22a
aindraṃ padaṃ bhūmigato 'pi bhuṅkte Ragh_6.27d
aindriḥ kila nakhais tasyā Ragh_12.22a
airāvatāsphālanaviślathaṃ yaḥ Ragh_6.73a
aiśvaraṃ dhanur abhāji yat tvayā Ragh_11.76b
autpātiko megha ivāśmavarṣaṃ Ragh_14.53c
audāsīnyena vartitum Ragh_10.26d
kakutstha ity āhitalakṣaṇo 'bhūt Ragh_6.71b
kakṣavaj jvalati sāgare 'pi yaḥ Ragh_11.75d
kakṣāgnilaṅghitataror iva vṛṣṭipātaḥ Ragh_11.92d
kaccin na vāyvādir upaplavo vaḥ Ragh_5.6c
kaccin maharṣes trividhaṃ tapas tat Ragh_5.5d
kaccin mṛgīṇām anaghā prasūtiḥ Ragh_5.7d
kaṭaprabhedena karīva pārthivaḥ Ragh_3.37d
kaṭeṣu kariṇāṃ petuḥ Ragh_4.57c
kaṭeṣu phalareṇavaḥ Ragh_4.47d
kaṇṭhacchedapraṃparā Ragh_12.100d
kaṇṭhanālād apāharat Ragh_15.52d
kaṇṭhabandhanam avāpa bāhubhiḥ Ragh_19.44d
kaṇṭharajjukṣata tvacaḥ Ragh_4.76b
kaṇṭhasaktamṛdubāhubandhanaṃ Ragh_19.29a
kaṇṭhasūtram apadiśyayoṣitaḥ Ragh_19.32b
kaṇṭhe guṇaṃ mūrtam ivānurāgam Ragh_6.83d
kaṇḍūyanair daṃśanivārṇaiś ca Ragh_2.5b
kaṇḍūyamānena kaṭaṃ kadācid Ragh_2.37a
kaṇḍūyitāraṃ kuśasūcilāvam Ragh_13.43b
katicid avanipālaḥ śarvarīḥ śarvakalpah Ragh_11.93b
katham atyantagatā na māṃ daheḥ Ragh_8.56d
katham astamitā 'sy aho bata Ragh_8.51*c
katham ekapade nirāgasaṃ Ragh_8.48c
kathayām āsa kṛtārthatām iva Ragh_8.3d
kathaṃ nu śakyo 'nunayo maharṣer Ragh_2.54a
kathaṃ paśyan na dūyase Ragh_1.70b
kathaṃ prapatsye tvayi dīpyamāne Ragh_14.64d
kathitasvargatir guroḥ Ragh_12.15b
kadambamukulasthūlair Ragh_15.99c
kadācid aṅke sītāyāḥ Ragh_12.21c
kanakapiṅgataḍidguṇasaṃyutam Ragh_9.54b
kanakayūpasamucchrayaśobhino Ragh_9.16c
kanīyāṃsaṃ bhajasva me Ragh_12.34b
kanyakātanayakautukakriyāṃ Ragh_11.53c
kanyākumārau kanakāsanasthāv Ragh_7.28c
kanyāmayena kumudaḥ kulabhūṣaṇena Ragh_16.86d
kanyāmaye netraśataikalakṣye Ragh_6.11b
kanyālalāma kamanīyam ajasya lipsoḥ Ragh_5.64b
kanyāṃ puraskṛtya bhujaṃgarājaḥ Ragh_16.79d
kapayaś cerur ārtasya Ragh_12.59c
kapāṭavakṣāḥ pariṇaddhakaṃdharaḥ Ragh_3.34b
kapīn ugrān anekaśaḥ Ragh_12.79Bb
kapolapāṭalādeśi Ragh_4.68c
kapolalolobhayakākapakṣat Ragh_18.43b
kapolasaṃsarpitayā ya eṣāṃ Ragh_13.11c
kapolasaṃsarpiśikhaḥ sa tasyā Ragh_7.26c
kabandhasyopadeśataḥ Ragh_12.57b
kabandhebhyo na kiṃcana Ragh_12.49d
kamaladhūlibhṛtā maruteritā Ragh_9.42*b
kamalinīm alinīrapatriṇaḥ Ragh_9.30d
kampena kiṃcit pratigṛhya mūrdhnaḥ Ragh_13.44b
kampottaraṃ bhīru tavopagūḍham Ragh_13.28b
kayācid udveṣṭanavāntamālyaḥ Ragh_7.6b
karaṇāpāyavibhinnavarṇayā Ragh_8.42b
karabhoru karoti mārutas Ragh_8.53c
karābhighātotthitakandukeyam Ragh_16.83a
karālaphaṇamaṇḍalam Ragh_12.98d
kariṣyann iva nāmāsya Ragh_15.6c
kariṣyamāṇaḥ saśaram śarāsanam Ragh_3.52b
kariṣyāmi śarais tīkṣṇais Ragh_10.45c
karīva vanyaḥ paruṣaṃ rarāsa Ragh_16.78d
karīva siktaṃ pṛṣataiḥ payomucāṃ Ragh_3.3c
karuṇārthagrathitaṃ priyāṃ prati Ragh_8.70b
karuṇāvimukhena mṛtyunā Ragh_8.67c
kareṇa ruddho 'pi hi keśapāśaḥ Ragh_7.6d
kareṇa rekhādhvajalāñchanena Ragh_6.18b
kareṇa vātāyanalambitena Ragh_13.21a
kareṇubhir dattamṛṇālabhaṅgāḥ Ragh_16.16b
kareṇubhir vanya iva dvipendraḥ Ragh_16.68d
karṇāntam etya bibhide nibiḍo 'pi muṣṭiḥ Ragh_9.58b
karṇārpiten' T ākaravaṃ kapolam Ragh_13.49c
karṇīrathasthāṃ raghuvīrapatnīm Ragh_14.13b
kartuṃ rājyādhidevate Ragh_12.17d
karma sādhayati putrajanmane Ragh_19.52b
karmukābharaṇāya maithilaḥ Ragh_11.43b
karṣan sa śaivālalatā nadīṣaḥ Ragh_5.46*c
kalaṅkarekhā malineva dhārā Ragh_13.15*d
kalatranindāguruṇā kilaivam Ragh_14.33a
kalatravantam ātmānam Ragh_1.32a
kalatravān ahaṃ bāle Ragh_12.34a
kalam agīyata bhṛṅgavilāsināṃ Ragh_9.36*c
kalam anyabhṛtāsu bhāṣitaṃ Ragh_8.59a
kalamā iva te raghum Ragh_4.37b
kalahaṃsīṣu gataṃ madālasaṃ Ragh_8.59b
kalākṣayaḥ ślāghyataro hi vṛddheḥ Ragh_5.16d
kalāpinām uddhatanṛtyahetau Ragh_6.9b
kalāpināṃ prāvṛṣi paśya nṛtyaṃ Ragh_6.51c
kaliṅgābhimukho yayau Ragh_4.38d
kalindakanyā mathurāṃ gatā 'pi Ragh_6.48c
kalpakṣayoddhūtam ivārṇavāmbhaḥ Ragh_7.56d
kalpadrumanibhadhvajām Ragh_17.32b
kalpadrumāṇām iva pārijātaḥ Ragh_6.6d
kalpadrumotthair avakīrya puṣpaiḥ Ragh_5.52b
kalpavit kalpayām āsa Ragh_1.94c
kalpavṛkṣaphala dharmi kāṅkṣitam Ragh_11.50d
kalpitaṃ krūraniścayā Ragh_12.4b
kalpitaṃ vidhivat punaḥ Ragh_10.46b
kalpiṣyamāṇena nananda yūnā Ragh_18.2b
kalpeta lokasya kathaṃ tamisrā Ragh_5.13d
kalyāṇabuddher atha vā tavāyaṃ Ragh_14.62a
kaviprathamapaddhatim Ragh_15.33d
kavim āhvāyayām āsa Ragh_15.75c
kavim āhvāyayām āsa Ragh_15.77c
kavir vicintyāntikam ājagāma Ragh_14.69*d
kaviḥ kāruṇiko vavre Ragh_15.71c
kaviḥ kuśalavāv eva Ragh_15.32c
kaviḥ kuśedhmāharaṇāya yātaḥ Ragh_14.70b
kaver ādyasya śāsanāt Ragh_15.41d
kavoṣṇam upabhujyate Ragh_1.67d
kaścit karābhyām upagūḍhanālam Ragh_6.13a
kaścid dviṣatkhaḍgahṛtottamāṅgaḥ Ragh_7.51a
kaścid yathābhāgam avasthite 'pi Ragh_6.19a
kaścid vivṛttatrikabhinnahāraḥ Ragh_6.16c
kaṣṭāt kaṣṭataraṃ gatā Ragh_15.43d
kasya ceyaṃ kaveḥ kṛtiḥ Ragh_15.69b
kasyāścid āsīd raśanā tadānīm Ragh_7.10c
kākapakṣakadhare 'pi rāghave Ragh_11.42b
kākapakṣadharam etya yācitas Ragh_11.1c
kākutstham ālokayatāṃ nṛpāṇāṃ Ragh_6.2c
kākutstham uddiśya samatsaro 'pi Ragh_7.3c
kākutsthaśabdaṃ yata unnatecchāḥ Ragh_6.71c
kākutsthaś ciravirahotsukāvarodhān Ragh_4.87c
kākutsthaḥ kuṭilanakhāgralagnamuktān Ragh_9.65b
kākutsthaḥ kuṭilanakhāgralagnamuktān Ragh_9.65b
kākutsthaḥ stimitajavena puṣpakeṇa Ragh_13.79b
kātaro 'si yadi vodgatārciṣā Ragh_11.78a
kātaryaṃ kevalā nītiḥ Ragh_17.47a
kā tvaṃ śubhe kasya parigraho vā Ragh_16.8a
kādambam ardhodgatakesaraṃ ca Ragh_13.27b
kādambasaṃsargavatīva Ragh_13.55b
kāntaṃ nabhomāsam iva prajānām Ragh_18.6d
kāntaṃ vapur vyomacaraṃ prapede Ragh_5.51d
kāntāmukhaśrīviyutā divāpi Ragh_16.20b
kāntāsu govardhanakandarāsu Ragh_6.51d
kāntir himāṃśor iva saṃniviṣṭa Ragh_6.47b
kāntyā girā sūnṛtayā ca yogyā Ragh_6.29c
kāpy abhikhyā tayor āsīd Ragh_1.46a
kāmayānasamavasthayā tulām Ragh_19.50d
kāmarūpeśvaras tasya Ragh_4.84a
kāmaṃ karṇāntaviṣrānte Ragh_4.13a
kāmaṃ cakrasya tena me Ragh_10.42b
kāmaṃ jīvati me nātha Ragh_12.75a
kāmaṃ ṇrpāḥ santu saharaśo 'nye Ragh_6.22a
kāmaṃ na so 'kalpata paitṛkasya Ragh_18.40a
kāmaṃ pratkṛtivairāgyaṃ Ragh_17.55a
kāminīsahacarasya kāminas Ragh_19.5a
kāmīva kāntāhṛdayaṃ praviśya Ragh_16.40b
kāmuketi cakṛṣus tam aṅganāḥ Ragh_19.33d
kāmo vasantātyayamandavīryaḥ Ragh_16.50c
kāmbojāḥ samare soḍhuṃ Ragh_4.69a
kāmyavastuṣu naveṣu saṅginaḥ Ragh_19.16b
kāyena vācā manasāpi śaśvad Ragh_5.5a
kāraṇḍavotsṛṣṭamṛdupratnānāḥ Ragh_5.46*a
kārāgṛhe nirjitavāsavena Ragh_6.40c
kārttikīṣu savitānaharmyabhāg Ragh_19.39a
kārtsnyena gṛhṇāti lipiṃ na yāvat Ragh_18.46b
kārmukaṃ ca balinādhiropitam Ragh_11.81b
kāryasiddher hi lakṣaṇam Ragh_10.6d
kāryeṣu caikakāryatvād Ragh_10.41a
kārṣnena pattrinā śatruḥ Ragh_15.24a
kālanemivadhāt prītas Ragh_15.40c
kālavit kuśikavaṃśavardhanaḥ Ragh_11.37b
kālaḥ provāca rāghavam Ragh_15.92b
kālāntaraśyāmasudheṣu naktam Ragh_16.18a
kālāvasthā caturyugā Ragh_10.23b
kālikeva nibiḍā balākinī Ragh_11.15d
kāle kāle ca bandiṣu Ragh_4.6b
kāle khalu samārabdhāḥ Ragh_12.69c
kālopapannātithikalpabhāgaṃ Ragh_5.9c
kālo hy ayaṃ saṃkramituṃ dvitīyaṃ Ragh_5.10c
kāverīṃ saritāṃ patyuḥ Ragh_4.45c
kāścana svayam avartayat samāḥ Ragh_19.4b
kāṣāyaparivītena Ragh_15.77a
kiñjalkam iva paṅkajam Ragh_15.52b
kim atra citraṃ yadi kāmasūr bhūr Ragh_5.33a
kim apy ahiṃsyas tava cen mato 'haṃ Ragh_2.57a
kim ātmanirvādakathām upekṣe Ragh_14.34a
kim icchasīti sphuṭam āha vāsavaḥ Ragh_3.63d
kim idaṃ kiṃnarakaṇṭhi supyate Ragh_8.64d
kim ivānayat prahariṣyato vidheḥ Ragh_8.44d
kim utsukaḥ śakrajito 'pi hantā Ragh_14.83b
kim eṣa te vadhyajano 'nusiṣṭhatu Ragh_9.82Ab
kisalayaprasavo 'pi vilāsināṃ Ragh_9.31c
kisalayādharasaṃgatayā manaḥ Ragh_9.42b
kisalayaiḥ salayair iva pāṇibhiḥ Ragh_9.35d
kiṃcitprakāśena vivasvateva Ragh_7.60d
kiṃcitsamāvarjitanetraśobhaḥ Ragh_6.15b
kiṃcidukṣitaśikhaṇḍakāv ubhau Ragh_11.5b
kiṃcidutkrāntaśaiśavau Ragh_15.33b
kiṃcidūnam anūnarddheḥ Ragh_10.1c
kiṃcid vihasyārthapatiṃ babhāṣe Ragh_2.46d
kiṃ tat sādhyaṃ yad ubhaye Ragh_17.38c
kiṃ tad yena mano hartum Ragh_15.64c
kiṃ tan na yenāsi mamānukampyā Ragh_14.74d
kiṃ tu vadhvāṃ tavaitasyām Ragh_1.65a
kiṃ punas tridaśacāpalāñchitaḥ Ragh_11.80d
kiṃ mahoragavisarpivikramo Ragh_11.27c
kiṃ vastu vidvan gurave pradeyaṃ Ragh_5.18c
kiṃ vā tavātyantaviyogamoghe Ragh_14.65a
kiṃ vā madabhyāgamakāraṇaṃ te Ragh_16.8b
kiṃ vā ripūṃs tava guruḥ svayam ucchinatti Ragh_5.71d
kīcakadhvanihetavaḥ Ragh_4.73b
kīrtistambhadvayam iva girau dakṣiṇe cottare ca Ragh_15.103d
kuta eva patākinīm Ragh_4.82d
kutūhaleneva manuṣyaśoṇitam Ragh_3.54d
kundasrag indīvaramālayeva Ragh_13.57Ab
kundāgra danto ripudantisiṃhaḥ Ragh_18.16*c
kumārakalpaṃ suṣuve kumāram Ragh_5.36b
kumārajanmāmṛtasaṃmitākṣaram Ragh_3.16b
kumārabhṛtyākuśalair anuṣṭhite Ragh_3.12a
kumāraṃ klāntavāhanam Ragh_15.12b
kumārāḥ kṛtasaṃskārās Ragh_10.79a
kumudavanapratipannanidram āsīt Ragh_6.86d
kumudasya kumudvatī Ragh_17.6b
kumudvatī bhānumatīva bhāvam Ragh_6.36d
kumudvatī śītamarīcilekhe Ragh_14.1*c
kumudvatīṃ nārhasi nānumantum Ragh_16.85b
kumudvatsu ca vāriṣu Ragh_4.19b
kumbhakarṇaḥ kapīndreṇa Ragh_12.80a
kumbhapūraṇabhavaḥ paṭur uccair Ragh_9.73a
kumbhayonir alaṃkāraṃ Ragh_15.55a
kumbhayoner mahaujasaḥ Ragh_4.21b
kumbhīnasyāś ca kukṣijaḥ Ragh_15.15b
kumbhodaraṃ nāma nikumbhamitram Ragh_2.35d
kurabakā ravakāraṇatāṃ yayuḥ Ragh_9.32d
kuru niḥsaṃśayaṃ vatse Ragh_15.79c
kuruṣva tāvat karabhoru paścān Ragh_13.18a
kuryām upekṣāṃ hatajīvite 'smin Ragh_14.65b
kurvatā nijagade yuyutsunā Ragh_11.70d
kurvadbhir iva vānaraiḥ Ragh_12.71d
kurvanti tapaso vyayam Ragh_15.3d
kurvanti sāmantaśikhāmaṇīnāṃ Ragh_6.33c
kurvan vyomeva bhūtalam Ragh_4.29d
kuladhvajas tāni caladhvajāni Ragh_16.37c
kulapradīpo nṛpatir dilīpaḥ Ragh_6.74b
kulam abhyudyata nūtaneśvaram Ragh_8.15b
kuliśavraṇalakṣmaṇā Ragh_10.13b
kulena kāntyā vayasā navena Ragh_6.79a
kulyevodyānapādapān Ragh_12.3d
kuvalayitagavākṣāṃ locanair aṅganānām Ragh_11.93d
kuśapūtaṃ pravayās tu viṣṭaram Ragh_8.18d
kuśaladvāratayā samuddhṛtam Ragh_8.88d
kuśalaviracitānukūlaveṣaḥ Ragh_5.76c
kuśaṃ dviṣām aṅkuśam astravidvān Ragh_16.81b
kuśaḥ pravāsasthakalatraveṣām Ragh_16.4c
kuśāgrabuddhe kuśalī gurus te Ragh_5.4b
kuśāya rājyena samaṃ dideśa Ragh_16.72b
kuśāvatīṃ śrotriyasāt sa kṛtvā Ragh_16.25a
kuśeśayātāmratalena kaścit Ragh_6.18a
kusumakesarareṇum alivrajāḥ Ragh_9.45c
kusumakomaladantaruco babhuḥ Ragh_9.35b
kusumacāpam atejayad aṃśubhir Ragh_9.39c
kusumajanma tato navapallavās Ragh_9.26a
kusumapaṅktinipātibhir aṅkitaḥ Ragh_9.41b
kusumabhāranatādhvagayoṣitām Ragh_9.42*c
kusumamadhvanuṣaṅgasugandhibhiḥ Ragh_9.36*b
kusumam eva na kevalam ārtavaṃ Ragh_9.31a
kusumasaṃbhṭtayā navamallikā Ragh_9.42c
kusumaṃ kṛtadohadas tvayā Ragh_8.62a
kusumāny api gātrasaṃgamāt Ragh_8.44a
kusumitadrumam unmadakokilam Ragh_9.28*b
kusumitāsu mitā vanarājiṣu Ragh_9.34d
kusumito namito 'libhir unmadaiḥ Ragh_9.37*c
kusumair grathitām apārthivaiḥ Ragh_8.34a
kusumotkacitān valīmataś Ragh_8.53a
kūjadbhir āpāditavaṃśkṛtyam Ragh_2.12b
kūjitaiḥ śrutisukhaiḥ patatriṇaḥ Ragh_11.11b
kūṭayuddhavidhijñe 'pi Ragh_17.69a
kūṭaśālmalim akṣipat Ragh_12.95d
kūlaṃ phalāvarjitapūgamālam Ragh_13.17d
kūlaṃ samāsādya kuśaḥ sarayvāḥ Ragh_16.35b
kṛcchralabdham api labdhavarṇabhāk Ragh_11.2a
kṛcchraṃ mahat tīrṇa iti priyārhāṃ Ragh_14.6c
kṛtaṇḍaḥ svayam rājñā Ragh_15.53a
kṛtapūrvaṃ tava kiṃ jahāsi mām Ragh_8.52b
kṛtapratikṛtaprītais Ragh_12.94a
kṛtavaty asi nāvadhīraṇām Ragh_8.48a
kṛtavān apratiśāsanaṃ jagat Ragh_8.27d
kṛtavān īpsitam ātmajapriyaḥ Ragh_8.13b
kṛtavān paṅktiratho vilaṅghya yat Ragh_9.74b
kṛtasītāparityāgaḥ Ragh_15.1a
kṛtaḥ prayatno na ca deva labdhaṃ Ragh_16.76a
kṛtāñjalis tatra yad amba satyān Ragh_14.16a
kṛtāñjaliḥ kṛtyavid ita uvāca Ragh_5.3d
kṛtābhiṣekair divyāyāṃ Ragh_10.64a
kṛtāstraḥ sāṃparāyikaḥ Ragh_17.62b
kṛtimādriṣu vihāravibhramaḥ Ragh_19.37d
kṛtis tau kiṃnarasvanau Ragh_15.64b
kṛttir hareḥ kṛṣṇamṛgatvaceva Ragh_13.57Ac
kṛtvā kṛtī valkalavān babhūva Ragh_18.26d
kṛtvā dinānte nilayāya gantum Ragh_2.15b
kṛtvā pratinidhiṃ śuciḥ Ragh_1.81b
kṛtvā manuṣyavapur āruruhur gajendrān Ragh_13.74b
kṛtvā yuvānaṃ yuvarājam eva Ragh_18.18b
kṛtvā rathapuraḥsarān Ragh_4.66*b
kṛtvevopaniveśitā Ragh_15.29d
kṛtvopabhogotsukayeva lakṣmyā Ragh_14.24d
kṛtsnasya jagato hṛtam Ragh_17.33d
kṛtsnasya nābhir nṛpamaṇḍalasya Ragh_18.20d
kṛśāṅgayaṣṭiḥ parimeyabhūṣaṇā Ragh_3.2Bb
kṛśānur apadhūmatvāt Ragh_10.75a
kṛṣṇameghas tirodadhe Ragh_10.49d
kṛṣyāṃ dahann api khalu kṣitim indhaneddho Ragh_9.80c
kḷptapuṣpaśayanāṃl latāgṛhān Ragh_19.23a
kḷptāṅgarāgo haricandanena Ragh_6.60b
kḷptena sopānapathena mañcam Ragh_6.3b
keyaṃ vane lakṣmaṇa lakṣmaṇeti Ragh_14.69*a
keyūrakoṭikṣatatāludeśā Ragh_7.50c
keyūrabandhocchavasitair nunoda Ragh_6.68d
kevalaṃ janmahetavaḥ Ragh_1.24d
kevalaṃ smaraṇenaiva Ragh_10.30a
kevalena caraṇena kalpitam Ragh_19.7d
kevalo 'pi subhago navāmbudaḥ Ragh_11.80c
keśeṣu lebhe balam aṅganānām Ragh_16.50d
kaikeyi kāmāḥ phalitās taveti Ragh_13.59d
kaikeyītanayaḥ pituḥ Ragh_12.13b
kaikeyīśaṅkayevāha Ragh_12.2c
kaikeyyās tanayo jajñe Ragh_10.71a
kailāsagauraṃ vṛam ārurukṣoḥ Ragh_2.35a
kailāsanāthaṃ tarasā jigīṣuḥ Ragh_5.28d
kailāsanāthodvahanāya bhūyaḥ Ragh_14.20c
kokilāmañjubhāṣiṇīm Ragh_12.39b
koṭīṣ catasro daśa cāhareti Ragh_5.21d
kopito hy asi mayā didṛkṣuṇā Ragh_11.85d
komalātmanakharāgarūṣitam Ragh_19.8b
ko lambayed āharaṇāya hastam Ragh_6.75d
kośadaṇḍāv iva kṣitiḥ Ragh_15.13d
kośenāśrayaṇīyatvam Ragh_17.60a
kosalādhipataye purodhasam Ragh_11.49b
kautsaḥ prapede varatantuśiṣyaḥ Ragh_5.1d
kautsubhākhyam apāṃ sāraṃ Ragh_10.10c
kaumudvateyaḥ kumudāvadātair Ragh_18.3c
kaulīnabhītena gṛhān nirastā Ragh_14.84c
kaulīnam ātmāśrayam ācacakṣe Ragh_14.36c
kauśikasya padavīm anudrutau Ragh_11.6*b
kauśikād viditaśāpayā pathi Ragh_11.14b
kauśikena sa kila kṣitīśvaro Ragh_11.1a
kausalya ity uttarakosalānāṃ Ragh_18.27a
kausalya ity uttarakosalānāṃ Ragh_18.28a
kaustubheneva kaiśavam Ragh_17.29d
kratuṣu tena visarjitamaulinā Ragh_9.16a
krator aśeṣeṇa phalena yujyatām Ragh_3.65d
krathakaiśikavaṃśasaṃbhavā Ragh_8.82a
kramamāṇaś cakāra dyāṃ Ragh_17.32c
kramāc catasraś caturarṇavopamāḥ Ragh_3.30b
krameṇa nistīrya ca dohadavyathāṃ Ragh_3.7a
krameṇa suptām anu saṃviveśa Ragh_2.24c
kravyādgaṇaparīvāraś Ragh_15.16c
krāntā yathā cetasi vismayena Ragh_14.17d
krāntvā merur ivātmanā Ragh_1.14d
kriyānimitteṣv api vatsalatvād Ragh_5.7a
kriyāprabandhād ayam adhvarāṇām Ragh_6.23a
kriyāvighātāya kathaṃ pravartase Ragh_3.44d
kriyāsamāpattivartitāni Ragh_7.23b
krīḍāpatatriṇo 'py asya Ragh_17.20a
krodhabhinnavalayair vivartanaiḥ Ragh_19.22d
krośārdhaṃ prakṛtipuraḥsareṇa gatvā Ragh_13.79a
klāntaṃ rajodhūsaraketu sainyam Ragh_5.42d
kliśyanta udyānalatā madīyāḥ Ragh_16.19d
kliśyann ivāsya bhujamadhyam uraḥsthalena Ragh_13.73d
kleśad apakrāmati śaṅkhayūtham Ragh_13.13d
kleśāvahā bhartur alakṣaṇāhaṃ Ragh_14.5a
kleśena mahatā nidrāṃ Ragh_12.79Aa
kleśottaraṃ rāgavaśāt plavante Ragh_16.60d
kva cālpaviṣayā matiḥ Ragh_1.2b
kvacic ca kṛṣṇoragabhūṣaṇeva Ragh_13.57a
kvacit khagānāṃ priyamānasānāṃ Ragh_13.55a
kvacit pathā saṃcarate surāṇāṃ Ragh_13.19a
kvacit prabhā cāndramasī tamobhiś Ragh_13.54a
kvacit prabhā cāndramasī tamobhiś Ragh_13.56a
kvacid asametaparicchadas triyāmām Ragh_9.70d
kvacid ākarṇavikṛṣṭabhallavarṣī Ragh_9.66b
kvacid unnamitānanau Ragh_1.41d
kvacid ghanānāṃ patatāṃ kvacic ca Ragh_13.19b
kva sūryaprabhavo vaṃśaḥ Ragh_1.2a
kṣaṇadāpāyaśaśāṅkadarśanaḥ Ragh_8.74b
kṣaṇam apy avatiṣṭhate śvasan Ragh_8.87c
kṣaṇamātram ṛṣis tasthau Ragh_1.73c
kṣaṇamātrasakhīṃ sujātayoḥ Ragh_8.37a
kṣaṇasoḍhārinigrahaḥ Ragh_12.63d
kṣaṇaṃ pratiṣrunmukharāḥ karoti Ragh_13.40d
kṣaṇaṃ saumyāṃ nināya tām Ragh_12.36b
kṣatāt kila trāyata ity udagraḥ Ragh_2.53a
kṣatrakopadahanārciṣaṃ tataḥ Ragh_11.69c
kṣatrajātam apakāri vairi me Ragh_11.71a
kṣatram udyatam iti nyavedayat Ragh_11.46d
kṣatraśoṇitapitṛkriyocitaṃ Ragh_11.61c
kṣatrasya śabdo bhuvaneṣu rūḍhaḥ Ragh_2.53b
kṣatriyāntakaraṇaikaviṃśater Ragh_11.66c
kṣatriyāntakaraṇo 'pi vikramas Ragh_11.75a
kṣapitā tadviṭapāśritalatā Ragh_8.47d
kṣamyatām iti vadan samaspṛṣat Ragh_11.89b
kṣayānalaṃ jaladhir ivāntakāspadam Ragh_9.82Bd
kṣātro dharma ivāśritaḥ Ragh_1.13d
kṣitāv abhūd ekadhanurdharo 'pi saḥ Ragh_3.31d
kṣitipatimaṇḍalam anyato vitānam Ragh_6.86b
kṣitipasamājam agāt svayaṃvarastham Ragh_5.76d
kṣitir abhūt phalavaty ajanandane Ragh_9.4c
kṣitir indumatī ca bhāminī Ragh_8.28a
kṣīrormaya ivācyutam Ragh_4.27d
kṣetraiḥ sasyaṃ vanair gajān Ragh_17.66b
kṣobhalolakamalāś ca dīrghikāḥ Ragh_19.9b
kṣobhāt samāviddhataraṅgahastaḥ Ragh_16.78b
kṣaumāntaritamekhale Ragh_10.8b
kṣmāṃ lambhayitvā kṣamayopapannaṃ Ragh_18.9c
khaḍgāṃś cakāra nṛpatir niśitaiḥ kṣurapraiḥ Ragh_9.62b
khaṇḍīkṛtā jyeva manobhvasya Ragh_16.51d
khanibhiḥ suṣuve ratnaṃ Ragh_17.66a
kharatiśirasau ca saḥ Ragh_12.47b
kharādibhyas tathāvidham Ragh_12.42b
kharjūrīskandhanaddhānāṃ Ragh_4.57a
khātamūlam anilo nadīrayaiḥ Ragh_11.76c
khurābhighātāc ca turaṃgamāṇām Ragh_16.30b
khedam āpa guruṇā hi medinī Ragh_19.3b
khedaṃ sa yāyād api śrutavṛddhayogāt Ragh_18.45b
khyātaṃ nabhaḥśabdamayena nāmnā Ragh_18.6c
khramaśas te punas tasya Ragh_12.47c
gaganam aśvakhuroddhuta reṇubhir Ragh_9.50c
gagane ca vitanvatā Ragh_10.62b
gaṅgāprapātāntavirūḍhaśaṣpaṃ Ragh_2.26c
gaṅgām iva bhagīrathaḥ Ragh_4.32d
gaṅgā raver ātmajayā sametā Ragh_13.57Dc
gaṅgāśīkariṇo mārge Ragh_4.73c
gaṅgāsarayvor jalam uṣṇatpataṃ Ragh_14.3c
gaṅgāsroto'ntareṣu saḥ Ragh_4.36d
gaṅgāṃ niṣādāhṛtanauviśeṣas Ragh_14.52c
gaṅgāṃ bhagīratheneva Ragh_1.34*a
gaṅgeva tripuradviṣaḥ Ragh_17.14d
gaṅgevordhvapravartinī Ragh_10.38d
gaṅgormisaṃsakta jaleva bhāti Ragh_6.48d
gaccha lakṣmaṇa śīghraṃ tvaṃ Ragh_15.94*a
gajadantāsanaṃ śuci Ragh_17.21b
gajadānasugandhinā Ragh_4.45b
gajavatī javatīrahayā camūḥ Ragh_9.10d
gajavarṣma kirātebhyaḥ Ragh_4.76c
gajānīkāt sa kāliṅgaṃ Ragh_4.41*c
gajālānaparikliṣṭair Ragh_4.69c
gajā vivignāḥ karaśīkareṇa Ragh_7.48d
gajaiś ca ghanasaṃnibhaiḥ Ragh_4.29b
gaṇḍasthalīḥ proṣitapattralekhāḥ Ragh_6.72d
gatam ābharaṇaprayojanaṃ Ragh_8.66c
gatayo bhinnapathā hi dehinām Ragh_8.85d
gatir vijaghne na hi tadrathasya Ragh_5.27d
gativibhramasāda nīravā Ragh_8.58c
gatis tvaṃ vītarāgāṇām Ragh_10.28c
gateyam ātmapratirūpam eva Ragh_7.15c
gato vadāyāntaram ity ayaṃ me Ragh_5.24c
gandhadvipe vanya iva dvirephāḥ Ragh_6.7d
gandhabhinnānyadantinaḥ Ragh_17.70d
gandhavadrudhiracandanokṣitā Ragh_11.20c
gandhaś ca dhārāhatapalvalānāṃ Ragh_13.27a
gandhenāśucinā ceti Ragh_12.30c
gandhodagraṃ tadanau vavṛṣuḥ puṣpam āścaryameghāḥ Ragh_16.87d
gamayitvā samdarśanaḥ samāḥ Ragh_8.24b
gamiṣyāmy upahāsyatām Ragh_1.3b
garuḍāpātaviśliṣṭa Ragh_12.76a
garutmadāśīviśabhīmadarśanaiḥ Ragh_3.57b
garbhakledau tadākhyayā Ragh_15.32b
garbhaveśmasu nivātakukṣiṣu Ragh_19.42b
garbhaśālisadharmāṇas Ragh_17.53c
garbhaṃ dadhaty arkamarīcayo 'smād Ragh_13.4a
galitavayasām ikṣvākūṇā idaṃ hi kulavrtam Ragh_3.70d
gavākṣakālāgurudhūmarājyā Ragh_13.57Bc
gāḍhāṅgadair bāhubhir aspu bālāḥ Ragh_16.60c
gātraṃ puṣparajaḥ prāpa Ragh_15.20c
gāndharvam astraṃ kusumāstrakāntaḥ Ragh_7.61c
gāndharvam astraṃ tad itaḥ pratīccha Ragh_5.57*a
gāndharvam ādhatsva yataḥ prayoktur Ragh_5.57c
gāpayām āsa kiṃnarān Ragh_4.78d
gām agrataḥ prasraviṇīṃ na siṃham Ragh_2.61d
gām āttasārāṃ raghur apy avekṣya Ragh_5.26c
gāyantau mātur agrataḥ Ragh_15.34b
gārutmataṃ tīragatas tarasvī Ragh_16.77c
gāṃ gatasya tava dhāma vaiṣṇavaṃ Ragh_11.85c
gāṃ gataṃ puruṣottamam Ragh_10.73d
gāṃ gatāv iva divaḥ punarvasū Ragh_11.36b
gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ Ragh_2.49d
gītānugaṃ vārimṛdaṅgavādyam Ragh_16.64d
guṇatrayavibhāgāya Ragh_10.19*b
guṇavattāpi paraprayojanā Ragh_8.31d
guṇavatsutaropitaśriyaḥ Ragh_8.11a
guṇaśeṣāṃ upadiṣya gehinīm Ragh_8.73b
guṇā guṇānubandhitvāt Ragh_1.22c
guṇādhikatayā gurau Ragh_4.9b
guṇās tasya vipakṣe 'pi Ragh_17.75c
guṇās tasyānyadurlabhāḥ Ragh_10.54b
guṇino lebhire 'ntaram Ragh_17.75d
guṇair ārādhayām āsus Ragh_10.86a
guṇair yam āśritya paraspareṇa Ragh_6.46b
guṇaiś ca tais tair vinayapradhānaiḥ Ragh_6.79b
guṇau prathmamadhyamau Ragh_10.39d
guptadvāro na sūcyate Ragh_17.50d
guptaṃ dadṛśur ātmānaṃ Ragh_10.61a
guruṇātharvavidā kṛtakriyaḥ Ragh_8.4b
guruṇā brahmayoninā Ragh_1.64b
gurutvena jagdguroḥ Ragh_10.65d
gurupradeyādhikanīḥspṛho 'rthī Ragh_5.31c
gurubhir abhiniviṣṭaṃ lokapālānubhāvaiḥ Ragh_2.75d
gurur nṛpāṇāṃ gurave nivedya Ragh_2.68b
gurur vidhibalāpekṣī Ragh_15.85c
gurusaṃmohaviluptacetanā Ragh_8.38*b
gurusaṃmohaviluptacetanā Ragh_8.38*c
guruḥ praharṣaḥ prababhūva nātmani Ragh_3.17d
guror apīdaṃ dhanam āhitāgner Ragh_2.44c
guror jagmatur āśramam Ragh_1.35d
guror niyogād vanitāṃ vanānte Ragh_14.51a
guror bhavān darśitaśiṣyabhaktiḥ Ragh_2.40b
guror yiyakṣoḥ kapilena medhye Ragh_13.3a
guroḥ kṛṣānupratimād bibheṣi Ragh_2.49b
guroḥ sa cānantaram antarjñaḥ Ragh_18.15a
guroḥ sadārasya nipīḍya pādau Ragh_2.23a
gurvartham arthī śrutapāradṛśvā Ragh_5.24a
gurvartham āhartum ahaṃ yatiṣye Ragh_5.17b
gurvībhiḥ śamitaparājayavyalīkān Ragh_4.87b
gurvīṃ dhuraṃ yo bhuvanasya pitrā Ragh_6.78c
guhānibaddhapratiśabdadīrgham Ragh_2.28b
guhāvisārīṇy ativāhitāni Ragh_13.28c
guhāśayānāṃ siṃhānāṃ Ragh_4.72c
gūḍhamohanagṛhās tadambubhiḥ Ragh_19.9c
gūḍharūpā sarasvatī Ragh_15.46d
gūdhākāreṅgitasya ca Ragh_1.20b
gṛṇadhbir upatasthire Ragh_10.64d
gṛdhracchāye varūthinī Ragh_12.50d
gṛdhrapakṣapavaneritadhvajam Ragh_11.26d
gṛṣṭir gurutvād vapuṣo narendraḥ Ragh_2.18b
gṛhavarjam ayodhyayā Ragh_15.98d
gṛhāṇa śastraṃ yadi sarga eṣa te Ragh_3.51c
gṛhiṇī sacivaḥ sakhī mithaḥ Ragh_8.67a
gṛhītapratimuktasya Ragh_4.43a
geye kena vinītau vāṃ Ragh_15.69a
gotraviskhalitam ūcur aṅganāḥ Ragh_19.24d
godāvarīsārasapaṅktayas tvām Ragh_13.33d
goptā jihrāya rāghavaḥ Ragh_15.44b
goptre guptatamendriyāḥ Ragh_1.55b
gautamasya tanayo 'nukūlavāk Ragh_11.49*c
gauravād yad api jātu mantriṇāṃ Ragh_19.7a
gaurīguror gahvaram āviveṣa Ragh_2.26d
grathitamaulir asau vanamālayā Ragh_9.51a
grahais tataḥ pañcabhir uccasaṃśrayair Ragh_3.13a
grāmeṣv ātmaviṣṛṭeṣu Ragh_1.44a
grīṣmaveṣavidhibhiḥ siṣevire Ragh_19.45c
graiveyasphuritatviṣaḥ Ragh_4.75b
ghaṭāmbusaṃvardhitabālacūtā Ragh_13.34b
ghanaravā naravāhanasaṃpadaḥ Ragh_9.11d
ghanavyapāyena gabhastimān iva Ragh_3.36b
ghanavyapāyena gabhastimān iva Ragh_3.37b
gharmaḥ priyā veṣam ivopadeṣṭum Ragh_16.43d
ghoṣavṛddhān upasthitān Ragh_1.45b
ghrāṇakāntamadhugandhakarṣiṇīḥ Ragh_19.11a
ghrātvā havirgandhi rajovimuktaḥ Ragh_13.37c
cakampe tīrṇalauhitye Ragh_4.81a
cakāra kila nāmataḥ Ragh_15.32d
cakāra nāmnā raghum ātmasaṃbhavam Ragh_3.21d
cakāra bāṇair asurāṅganānāṃ Ragh_6.72c
cakāra reveva mahāvirāvā Ragh_16.31c
cakāra vitathāṃ bhrātuḥ Ragh_15.95c
cakāra sā mattacakoranetrā Ragh_7.25c
cakranda vignā kurarīva bhūyaḥ Ragh_14.68d
cakralāñchitamūrtibhiḥ Ragh_10.61d
cakrire mārganimnagāḥ Ragh_4.31*d
cakruḥ kuśaṃ ratnaviśeṣabhājaṃ Ragh_16.1c
cakre kārāpatheśāvarau Ragh_15.90d
cakre tridivaniḥṣreṇiḥ Ragh_15.100c
cakṣuṣmattā tu śāstreṇa Ragh_4.13c
cakṣus tava pracalitabhramaraṃ ca padmam Ragh_5.68d
cakshāla velāsv api nārṇavānām Ragh_18.43d
cacāra sānujaḥ śānto Ragh_12.20c
caturdigāvarjitasaṃbhṛtāṃ yo Ragh_6.76c
caturdigīśaś caturo babhūva Ragh_18.15d
caturdvāramukhī babhau Ragh_15.60b
caturbhujāṃśaprabhavaḥ sa teṣāṃ Ragh_16.3a
caturvargaphalaṃ jñānaṃ Ragh_10.23a
caturvarṇamayo lokas Ragh_10.23c
catuḥskandheva sā camūḥ Ragh_4.30d
catuḥstambhapratiṣṭam Ragh_17.9d
candanānāṃ samarpitam Ragh_4.48b
candanenāṅgarāgaṃ ca Ragh_17.24a
candaneva bhoginaḥ Ragh_10.43d
candraṃ pravṛddhormir ivormimālī Ragh_5.61d
candre ca viśadaprabhe Ragh_4.18b
candrodaya ivodadheḥ Ragh_12.36d
capalāpi svabhāvataḥ Ragh_17.46b
camarān paritaḥ pravartitāśvaḥ Ragh_9.66a
caraṇayor nakharāgasamṛddhibhir Ragh_9.13a
caraṇānugraham anyadurlabham Ragh_8.63b
carataḥ kila duścaraṃ tapas Ragh_8.79a
caratāṃ gātraśiñjitaiḥ Ragh_4.56b
caran mṛgaiḥ sārdham ṛṣir maghonā Ragh_13.39b
caritārtham ivābhavat Ragh_12.87d
caritārthaiva bhāratī Ragh_10.37d
caritārthais tapasvibhiḥ Ragh_15.27b
carituṃ duścaraṃ tapaḥ Ragh_10.26b
caror ardhārdhabhāgābhyāṃ Ragh_10.57c
calayan bhṛṅgarucas tavālakān Ragh_8.53b
cātakair abhinanditaḥ Ragh_17.15d
cātakair abhinandyate Ragh_17.60d
cāpa eva bhavato bhaviṣyati Ragh_11.41c
cāpalāya pracoditaḥ Ragh_1.9d
cāpāt samam ivodyayuḥ Ragh_12.47d
cāpe sītāṃ ca lakṣmaṇe Ragh_12.44d
cāradūtikathitaṃ puro gatāḥ Ragh_19.33b
cāru gautamavadhūḥ śilāmayī Ragh_11.34b
cāru nṛtyavigame ca tanmukhaṃ Ragh_19.15a
cikliśur bhṛśatayā varūthinīm Ragh_11.58c
cikṣipur daśāarathātmajāgrataḥ Ragh_11.43*d
cikṣepa vārīparighān ivormīn Ragh_5.45*d
ciccheda kadalīsukham Ragh_12.96d
citāgnir iva jaṅgamaḥ Ragh_15.16d
cittayonir abhavat punarnavaḥ Ragh_19.46d
citrakūṭavanasthaṃ ca Ragh_12.15a
citrakūṭasthalīṃ jahau Ragh_12.24d
citradvipāḥ padmavanāvatīrṇāḥ Ragh_16.16a
citrācandramsor iva Ragh_1.46d
citrārpitārambha invāvatasthe Ragh_2.31d
ciram aśrūṇi vimucya rāghavaḥ Ragh_8.25b
cirāt sutasparśarasjñatāṃ yayau Ragh_3.26d
cirāya saṃtarpya samidhir agniṃ Ragh_13.45c
cirojjhitāny āśramamaṇḍalāni Ragh_13.22d
cistāritaḥ kuñjarakarṇatālair Ragh_7.39c
cukopa tasmai sa bhṛśaṃ suraśriyaḥ Ragh_3.56c
cukṣubhe dviṣatāṃ manaḥ Ragh_4.21d
cumbane viparivartitādharaṃ Ragh_19.27a
cūḍāmaṇibhir udghṛṣṭa Ragh_17.28c
cūrṇapratinidhīkṛtaḥ Ragh_4.54d
cūrṇababhru lulitasragākulaṃ Ragh_19.25a
cūrṇāruṇān vārilavān vamanti Ragh_16.66d
cerur veśmasv ivādriṣu Ragh_17.64d
codayantya iva bhārgavaṃ śivāḥ Ragh_11.61d
cchāyām ānarca pādayoḥ Ragh_4.84d
cyutaṃ na karṇād api kāminīnāṃ Ragh_16.48c
cyutaiḥ śiratraiś caṣakottareva Ragh_7.49b
chattraśūnyeṣu mauliṣu Ragh_4.85d
chavikaraṃ mukhacūrṇam ṛtuśriyaḥ Ragh_9.45b
chāntavyālām avanim aparaḥ paurakāntaḥ śaśāsa Ragh_16.88d
chāyayā ca jaladāḥ siṣevire Ragh_11.11d
chāyayā smitamanojñayā vadhūr Ragh_19.28c
chāyāpatheneva śaratprasannam Ragh_13.2c
chāyāmaṇḍalalakṣyena Ragh_4.5a
chāyām ivādarśatalaṃ praviṣṭām Ragh_16.6b
chāyāvinītādhvapariśrameṣu Ragh_13.46a
chāyāvilīnaiḥ śabalīkṛteva Ragh_13.56b
chāyāvṛkṣam ivādhvagāḥ Ragh_10.5d
chāyāsv adhyāsya sainikāḥ Ragh_4.74b
chāyā hi bhūmeḥ śaśino malatven Ragh_14.40c
chāveya tāṃ bhūpati anvagacchat Ragh_2.6d
chithilīcakratuḥ sutau Ragh_15.34d
chinnamekhalam alaktakāṅkitam Ragh_19.25b
chedād ivopaghnataror vratatyau Ragh_14.1d
chaityaṃ hi yat sā prakṛtir jalasya Ragh_5.54d
chrutvā prīto hi pārthivaḥ Ragh_10.65b
chhāyāchalenopajugūha lakṣmīḥ Ragh_18.47d
jagataḥ pitarau vande Ragh_1.1c
jagatur gurucoditau Ragh_15.63d
jagatprakāśaṃ tad aśeṣam ijyayā Ragh_3.48c
jagatprathamamaṅgalam Ragh_10.68d
jagad adyeti niścitaḥ Ragh_12.83d
jagāda cainām ayam aṅganāthaḥ Ragh_6.27a
jagāda bhūyaḥ sudatīṃ sunandā Ragh_6.37d
jagāda bhūyo jagadekanāthaḥ Ragh_5.23d
jagāma yajvā yajamānalokam Ragh_18.12d
jagṛhus tasya cittajñāḥ Ragh_15.99a
jagmur vibhātagrahamandabhāsaḥ Ragh_7.2b
jagrāha tasmān nigṛhītaśāpāt Ragh_5.59d
jagrāha vidyāḥ prakṛtīś ca pitryāḥ Ragh_18.50d
jagrāha sa drutavarāhakulasya mārgaṃ Ragh_9.59c
jagrāha sārdhaṃ vanitākaṭākṣaiḥ Ragh_7.18d
jaghananirviṣayīkṛtamekhalam Ragh_9.28b
jaghananirviṣayīkṛtamekhalān Ragh_9.10*a
jaghāna nātyāyatakṛṣṭaśārṅgaḥ Ragh_5.50d
jaghāna sa tadādeśāt Ragh_12.79Ba
jaghāna samare daityaṃ Ragh_17.5c
jaṭāsu baddhāsv arudat sumantraḥ Ragh_13.59c
jaḍīkṛtas tryambakavikṣaṇena Ragh_2.42c
janakasya ca mantrakṛt Ragh_15.31b
janatā prekṣya sādṛśyaṃ Ragh_15.67c
jananīnāṃ janeśvarāḥ Ragh_15.91b
janapade na gadaḥ padam ādadhāv Ragh_9.4a
janam ābhāṣyam imaṃ na manyase Ragh_8.48d
janayitrīm alaṃcakre Ragh_10.71c
janasya tasmin samaye vigāḍhe Ragh_16.53a
janasya sāketanivāsinas tau Ragh_5.31a
janāya śuddhāntacarāya śaṃsate Ragh_3.16a
janās tadālokapathāt Ragh_15.78a
janitāśrulavaṃ lavam Ragh_15.97d
jayam aghoṣayad asya tu kevalaṃ Ragh_9.10c
jayaśriyaḥ saṃvananaṃ yatas tad Ragh_16.74a
jayaśrīr antarā vedir Ragh_12.93c
jayaśrīr vīragāminī Ragh_17.69d
jayastambhaṃ cakāra saḥ Ragh_4.59d
jayodāharaṇaṃ bāhvor Ragh_4.78c
jayo randhraprahāriṇām Ragh_15.17d
jarā vṛthā matsariṇī jahāra Ragh_18.19d
jalajāsigadāśārṅga Ragh_10.61c
jalanidhim anurūpaṃ Ragh_6.85b
jalāni yā tīranikhātayūpā Ragh_13.61a
jalābhilāṣī jalam ādadhānāṃ Ragh_2.6c
jalāvagāhakṣaṇamātraśāntā Ragh_5.47b
javāt pataj jyotir ivāntarikṣād Ragh_16.83c
jaharā sītāṃ pakṣīndra Ragh_12.53c
jahāra cānyena mayūrapattriṇā Ragh_3.56a
jahāra na tu medinīm Ragh_4.43d
jahāra lajjāṃ bharatasya mātuḥ Ragh_14.16d
jahāra śakraḥ kila gūḍhavigrahaḥ Ragh_3.39d
jahārāśramavāsinām Ragh_15.24d
jahnor duhitrā shitayā purastāt Ragh_14.51d
jahrur āgrathanamokṣalolupaṃ Ragh_19.41c
jātaṃ tam ātmany asipattravṛkṣam Ragh_14.48d
jātaḥ kule tasya kilorukīrtiḥ Ragh_6.74a
jātāni rūpāvayavopamānāny Ragh_16.63c
jātābhiṣaṅgo nṛpatir niṣaṅgād Ragh_2.30c
jātyas tenābhijātena Ragh_17.4a
jātyāñjanaprastaraśobhayeva Ragh_13.57Cb
jānakīm āsramān muniḥ Ragh_15.74b
jānakī viṣavallībhiḥ Ragh_12.61c
jānīhi rājann adhidevatāṃ mām Ragh_16.9d
jāne viṣṛśṭāṃ praṇidhānatas tvāṃ Ragh_14.72a
jāne vo rakṣasākrāntāv Ragh_10.39a
jāyāpatī sānuśayāv ivāstām Ragh_16.45d
jāyāpratigrāhitagandhamālyām Ragh_2.1b
jāyām adoṣām uta saṃtyajāmi Ragh_14.34b
jālāni karṣann urasā sa paścāt Ragh_5.46b
jālāntarapreṣitadṛṣṭir anyā Ragh_7.9a
jāhnavīyā ivārṇave Ragh_10.27d
jāhnavīva śaratkṛśā Ragh_10.70d
jigamiṣur dhanadādhyuṣitāṃ diśaṃ Ragh_9.25a
jigīṣor aśvamedhāya Ragh_17.76c
jijñāsamānā munihomadhenuḥ Ragh_2.26b
jitavataḥ kila tasya dhanurbhṛtaḥ Ragh_9.11b
jitān ajayyas tān eva Ragh_4.66*a
jitāripakṣo 'pi śilīmukhair yaḥ Ragh_18.17c
jiṣṇuṃ jaitrair atharvabhiḥ Ragh_17.13b
jīvan punaḥ śaśvad upaplavebhyaḥ Ragh_2.48c
jīvitāsmīti lajjitā Ragh_12.75d
jīviteśavasatiṃ jagāma sā Ragh_11.20d
jugūha tasyāḥ pathi lakṣmaṇo yat Ragh_14.49a
jugopa gorūpadharām ivorvīm Ragh_2.3d
jugopātmānam atrasto Ragh_1.21a
jetary arīṇāṃ tanayaṃ tadīyam Ragh_18.16b
jetāraṃ lokapālānāṃ Ragh_12.89a
jetuḥ pareṣāṃ jayaśabdapūrvaṃ Ragh_16.5c
jaitram adhyāsta rāghavaḥ Ragh_12.85d
jñātivṛddhaiḥ prayuktān sa Ragh_17.12c
jñātau sutasparśasukhopalambhāt Ragh_14.2d
jñāne maunaṃ kṣamā śaktau Ragh_1.22a
jyāghātarekhākiṇa lāñchanena Ragh_16.84b
jyāghātarekhe subhujo bhujābhyāṃ Ragh_6.55a
jyānighātakaṭhinatvaco bhujān Ragh_11.40c
jyānighātakaṭhināṅgulir vṛthā Ragh_11.78c
jyāniniādam atha gṛhṇatī tayoḥ Ragh_11.15a
jyānirghoṣaiḥ kṣobhayām āsa siṃhān Ragh_9.64b
jyābandhaniṣpandabhujena yasya Ragh_6.40a
jyeṣṭhaṃ purojanmatayā juṇaiś ca Ragh_16.1b
jyeṣṭhānuvṛttijaṭilaṃ ca śiro 'sya sādhor Ragh_13.78c
jyeṣṭhābhigamanāt pūrvaṃ Ragh_12.35a
jyotir indhanaipāti bhāskarāt Ragh_11.21c
jyotirmayaṃ vicinvanti Ragh_10.24c
jyotiṣkaṇāhataśmaśru Ragh_15.52c
jyotiṣmatī candramasaiva rātriḥ Ragh_6.22d
jyotīrathāṃ śoṇa ivottaraṅgaḥ Ragh_7.36d
jyotsnāvato nirviśati pradoṣān Ragh_6.34d
jvalitamahauṣadhidīpikāsanāthām Ragh_9.70b
jvalitena guhāgataṃ tamas Ragh_8.54c
jvālābabhruśiroruhaḥ Ragh_15.16b
ṭaṅkacchinnamanaḥśilaḥ Ragh_12.80d
ta eva muktāguṇaśuddhayo 'pi Ragh_16.18c
tac cātmacintāsulabhaṃ vimānaṃ Ragh_14.20a
tac cintyamānaṃ sukṛtaṃ taveti Ragh_14.16c
taccoditaḥ ca tam anuddhrṛtaśalyam eva Ragh_9.77a
tacchiraḥkamaloccayam Ragh_10.45d
tacchiṣyādhyayananiveditāvasānāṃ Ragh_1.95c
taṭeṣv ālīnacandanau Ragh_4.51b
tatasaṃniveśād adhikonnatāṃsaḥ Ragh_6.16b
tatas tadālokanatatparāṇāṃ Ragh_7.5a
tataḥ kakṣāntaranyastaṃ Ragh_17.21a
tataḥ param abhivyaktā Ragh_17.40a
tataḥ paraṃ tatprabhavaḥ prapede Ragh_18.34a
tataḥ paraṃ tena makhāya vajvanā Ragh_3.39a
tataḥ paraṃ duṣprasahaṃ dviṣadbhir Ragh_6.31a
tataḥ paraṃ vajradharaprabhāvas Ragh_18.21a
tataḥ putravatīm enāṃ Ragh_15.73c
tataḥ prakoṣṭhe haricandanāṅkite Ragh_3.59a
tataḥ prajānāṃ ciram ātmanā dhṛtāṃ Ragh_3.35a
tataḥ pratasthe kauberīṃ Ragh_4.66a
tataḥ pravavṛte makhaḥ Ragh_15.62b
tataḥ prahasyāpabhayaḥ puraṃdaraṃ Ragh_3.51a
tataḥ priyopāttarase 'dharoṣṭhe Ragh_7.63a
tataḥ sa kṛtvā dhanur ātatajyaṃ Ragh_16.77a
tataḥ saparyāṃ sapaśūpahārāṃ Ragh_16.39a
tataḥ samājñāpayad āśu sarvān Ragh_16.75a
tataḥ samānīya samānitārthī Ragh_2.64a
tataḥ samāpte vidhinaiva karmaṇi Ragh_3.65b
tataḥ sunandāvacanāvasāne Ragh_6.80a
tatāna sopānaparaṃparām iva Ragh_3.69d
tatāra vidyāḥ pavanātipātibhir Ragh_3.29d
tatāra vidyāḥ pavanātipātibhir Ragh_3.30c
tatāra saṃdhām iva satyasaṃdhaḥ Ragh_14.52d
tato gaurīguruṃ śailam Ragh_4.71a
tato dhanuṣkarṣaṇamūḍhahastam Ragh_7.62a
tato niṣaṅgād asamagram uddhṛtaṃ Ragh_3.64a
tato nṛpāṇāṃ śrutavṛttavaṃśā Ragh_6.20a
tato nṛpenānugatāḥ striyas tā Ragh_16.69a
tato bibheda paulastyaḥ Ragh_12.77a
tato 'bhiṣaṅgānilavipraviddhā Ragh_14.54a
tato mṛgendrasya mṛgendragāmī Ragh_2.30a
tato yathāvadvihitādhvarāya Ragh_5.19a
tato 'vatīryāśu kareṇukāyāḥ Ragh_7.17a
tato viśāṃpatyur ananyasaṃtater Ragh_3.2Aa
tato velātaṭenaiva Ragh_4.44a
tatkāridveṣino yaśaḥ Ragh_17.73d
tatkṣaṇaṃ rākṣasaśriyaḥ Ragh_10.76b
tatkṣaṇojjhitavṛkṣakam Ragh_1.51b
tat tad bhūmipatiḥ patnyai Ragh_1.47a
tattvajñānena saṃyamī Ragh_4.60d
tattvārthena nudaṃs tamaḥ Ragh_17.74b
tattvāvabodhena vināpi bhūyas Ragh_13.58c
tatpade cirakāṅkṣite Ragh_12.58b
tatpūrvasaṅge vitathaprayatnaḥ Ragh_2.42b
tatpratidvandino mūrdhni Ragh_15.25c
tat pratīpapavanādi vaikṛtaṃ Ragh_11.62a
tat prasuptabhujagendrabhīṣaṇaṃ Ragh_11.44a
tat prārthitaṃ javanvājigatena rājñā Ragh_9.56a
tatphaṇāmaṇḍalodarcir Ragh_10.7c
tatra janyaṃ raghor ghoraṃ Ragh_4.77a
tatra tatra visasarpa māyayā Ragh_11.29b
tatra tīrthasalilena dīrghikās Ragh_19.2a
tatra dīkṣitam ṛṣiṃ rakaṣatur Ragh_11.24a
tatra nāgaphaṇotkṣipta Ragh_15.83a
tatra nārācadurdinam Ragh_4.41b
tatra nāham anumantum utsahe Ragh_11.39c
tatra yāv adhipatī makhadviṣāṃ Ragh_11.27a
tatra sa dviradabṛṃhitaśaṅkī Ragh_9.73c
tatra sekahṛtalocanāñjanair Ragh_19.10a
tatra saudhagataḥ paśyan Ragh_15.30a
tatra svayaṃvarasamāhṛtarājalokaṃ Ragh_5.64a
tatra hūṇāvarodhānāṃ Ragh_4.68a
tatrākṣobhyaṃ yaśorāśiṃ Ragh_4.80a
tatrābhiṣekaprayatā vasantī Ragh_14.82a
tatrārcito bhojapateḥ purodhā Ragh_7.20a
tatreśvareṇa jagatāṃ pralayād ivorvīṃ Ragh_13.77a
tatrainaṃ hemakumbheṣu Ragh_17.10a
tatraiva sāmagryamatiṃ cakāra Ragh_16.29d
tatsaṃbhavaṃ śaṅkhaṇam arṇavāntā Ragh_18.22b
tat siṣeve niyogena Ragh_17.49c
tatsaikatotsaṅgabalikriyābhiḥ Ragh_14.76c
tathāgataḥ so 'tirarāṃ babhāse Ragh_16.70c
tathāgatāyāṃ parihāsapūrvaṃ Ragh_6.82a
tathāgatāṃ saṃbhṛtasādhanatvāt Ragh_16.38b
tathā ca sugrīvavibhīśaṇādīn Ragh_14.17a
tathā nṛpaḥ sā cu sutena māgadhī Ragh_3.23c
tathā pareṣāṃ yudhi ceti pārthivaḥ Ragh_3.21b
tathāpi nīcair vinayād adṛśyata Ragh_3.34d
tathāpi vavṛdhe tasya Ragh_17.73c
tathāpi śastravyavahāraniṣṭhure Ragh_3.62a
tathāpy ananyapūrveva Ragh_4.7c
tathā bharataśatrughnau Ragh_10.82c
tathā yathā me jananāntare 'pi Ragh_14.66c
tathā vidur māṃ munayaḥ śatakratuṃ Ragh_3.49c
tathā viśvaṃbhare devi Ragh_15.81c
tathā hi śeṣendriyavṛttir āsāṃ Ragh_7.12c
tathā hi sarve tasyāsan Ragh_1.29c
tatheti kāmaṃ pratiśuśruvān raghor Ragh_3.67a
tatheti gām uktavate dilīpaḥ Ragh_2.59a
tatheti tasy' āvitathaṃ pratītaḥ Ragh_5.26a
tatheti tasyāḥ praṇayaṃ pratītaḥ Ragh_16.23a
tatheti tasyāḥ pratigṛhya vācaṃ Ragh_14.68a
tatheti pratijagrāha Ragh_1.92a
tatheti pratipannāya Ragh_15.93a
tathety upaspṛśya payaḥ pavitraṃ Ragh_5.59a
tathaiva tasmin yuyuje 'rbhake 'pi Ragh_18.42d
tathaiva vātāyanasaṃnikarṣaṃ Ragh_7.8c
tathaiva so 'bhūd anvartho Ragh_4.12c
tad (?) alake dalakesarapeśalam Ragh_9.40d
tad (?) īpsitaṃ pārśvacarānuyātaḥ Ragh_14.29b
tadaṅkaśayyācyutanābhinālā Ragh_5.7c
tadaṅganisyandajalena locane Ragh_3.41a
tad aṅgam agryaṃ maghavan mahākrator Ragh_3.46a
tad añjanakledasamākulākṣaṃ Ragh_7.27a
tad adbhutaṃ saṃsadi rārtrivṛttaṃ Ragh_16.24a
tadanuvādiguṇaḥ kusumodgamaḥ Ragh_9.33b
tadanuvādiguṇaḥ kusumodgamaḥ Ragh_9.33*b
tadanu ṣaṭpadakokilakūjitam Ragh_9.26b
tadantare sā virarāja dhenur Ragh_2.20c
tadanyatas tāvad ananyakāryo Ragh_5.17a
tadanvaye śuddhimati Ragh_1.12a
tadanvitā haimavatāc ca kukṣeḥ Ragh_2.67c
tad apohitum arhasi priye Ragh_8.54a
tadartham arthajñagate gatatrapaḥ Ragh_9.82Aa
tadartham urvīm avadārayadbhiḥ Ragh_13.3c
tad arhasīmāṃ vasatiṃ visṛjya Ragh_16.22a
tad alabdhapadaṃ hṛdi śokaghane Ragh_8.91c
tad alaṃ tadapāyacintayā Ragh_8.83a
tad asya jaitrābharaṇaṃ vihartur Ragh_16.72c
tad ākarṇya muner vākyaṃ Ragh_15.71*a
tadāgamaprītiṣu tāpasīṣu Ragh_14.80b
tadāgamārūḍhagurupraharṣaḥ Ragh_5.61b
tadā cakṣuṣmatāṃ prītir Ragh_4.18c
tadājñāṃ mudito 'grahīt Ragh_12.7d
tadā tadā nāmitarepharekhām Ragh_6.67*c
tadātmajaḥ saṃyati vajraghoṣaḥ Ragh_18.21b
tadātmajaḥ sāgaradhīracetāḥ Ragh_18.19*c
tadātmasaṃbhavaṃ rājye Ragh_17.8a
tadā dāśarathī rathī Ragh_15.8b
tadānanaṃ mṛtsurabhi kṣitīśvaro Ragh_3.3a
tadānandāśrubhindubhiḥ Ragh_12.62d
tadā pitḥṇāṃ mumuce sa bandhanāt Ragh_3.20d
tadā prabhṛty eva vanadvipānāṃ Ragh_2.38a
tadā mene mahaujasaḥ Ragh_15.26b
tad āspadaṃ prāpya tayātiroṣāt Ragh_14.63c
tad idaṃ viṣahiṣyate kathaṃ Ragh_8.57c
tadīyam aṅgaṃ kuliśavraṇāṅkitam Ragh_3.68d
tadīyam ākranditam ārtasādhor Ragh_2.28a
tadīyam ānīlamukhaṃ stanadvayam Ragh_3.8b
tad upabhogarasaṃ himavarṣiṇaḥ Ragh_9.28*c
tad upasthitam agrahīd ajaḥ Ragh_8.2c
tadupahitakuṭumbaḥ śāntimārgotusko 'bhūn Ragh_7.71c
tad etad ājānuvilambinā te Ragh_16.84a
tadety avocat sa taponidhir mām Ragh_5.55d
tad evābhūd amaṅgalam Ragh_12.43d
tad eṣa sargaḥ karuṇārdracittair Ragh_14.42a
tadaiva naisargikam unnatatvam Ragh_5.37b
tad gatiṃ matimatāṃ varepsitāṃ Ragh_11.87a
tad gavākṣavivarāvalambinā Ragh_19.7c
tadgālānatāṃ prāptaiḥ Ragh_4.81c
tadgītaśravaṇaikāgrā Ragh_15.66a
tadguṇaiḥ karṇam āgatya Ragh_1.9c
taddhanurgrahaṇam eva rāghavaḥ Ragh_11.79c
taddhanuḥśravaṇajaṃ kutūhalam Ragh_11.32d
tad badhnatībhir madarāgaśobhāṃ Ragh_16.59c
tadbhaktyapoḍhapitṛrāhyamahābhiṣeke Ragh_13.70d
tad bhūtanāthānuga nārhasi tvaṃ Ragh_2.58c
tadyogāt pativatnīṣu Ragh_15.35c
tadyodhavārabāṇānām Ragh_4.55c
tad rakṣa kalyāṇaparaṃparāṇāṃ Ragh_2.50a
tad raghor anaghaṃ kulam Ragh_10.81b
tad valgunā yugapadunmiṣitena tāvat Ragh_5.68a
tadvikriyādarśanaluptaharṣān Ragh_14.36b
tadviyogavyathāṃ kiṃcic Ragh_15.34c
tad vyāpa cāmīkarapiñjareṇa Ragh_18.40d
tad vyomni daśadhā bhinnaṃ Ragh_12.98a
tanayāvarjitapiṇḍakāṅkṣiṇaḥ Ragh_8.26d
tanutyajāṃ dantanipīḍitoṣṭhaiḥ Ragh_7.38*b
tanutyajāṃ nāsti śarīrabandhaḥ Ragh_13.58d
tanutyajāṃ varmabhṛtāṃ vikośair Ragh_7.48a
tanuprakāśena viceyatārakā Ragh_3.2c
tanum ato 'numataḥ sacivair yayau Ragh_9.49d
tanulatāviniveśitavigrahā Ragh_9.52a
tanuvāgvibhavo 'pi san Ragh_1.9b
tan niśamya bahavatā samarthaye Ragh_11.72c
tan nihatya bahuśaḥ śamaṃ gataḥ Ragh_11.71b
tan madīyam idam āyudhaṃ jyayā Ragh_11.77a
tan mā vyathiṣṭhā viṣayāntarasthaṃ Ragh_14.72c
tapasā duścareṇāpi Ragh_15.53c
tapasy anadhikāritvāt Ragh_15.51a
tapasyantam adhomukham Ragh_15.49d
tapasvinīnāṃ bhavataḥ prasādāt Ragh_14.64b
tapasviveṣakriyayāpi tāvad Ragh_14.9a
tapasvisaṃsargavinitatsattve Ragh_14.75a
tapasvisāmānyam avekṣaṇīyā Ragh_14.67d
tapaḥprabhāvasiddhābhir Ragh_15.12c
tapodānasamudbhavam Ragh_1.69b
tapodhanaṃ mānadhanāgrayāyī Ragh_5.3b
tapo rakṣan sa vighnebhyas Ragh_17.65a
tapovanaṃ pāvanam āhitāgneḥ Ragh_13.45b
tapovanād etya purodhasā kṛte Ragh_3.18b
tapovanāvṛttipathaṃ gatābhyām Ragh_2.18d
tapovane vītabhayā vasāsmin Ragh_14.75b
tapovaneṣu spṛhayālur eva Ragh_14.45b
tam aṅkam āropya śarīrayogajaiḥ Ragh_3.26a
tam aṅkam āropya śarīrayogajaiḥ Ragh_3.27a
tam adṛśyā kila svayam Ragh_4.5b
tam adhigamya tathaiva punar babhau Ragh_9.5c
tam adhvarāya muktāśvaṃ Ragh_15.58a
tam adhvare viśvajiti kṣitīśaṃ Ragh_5.1a
tam anucchiṣṭasaṃpadā Ragh_12.15d
tam anviṣya praśamayer Ragh_15.47c
tam apahāya kakutsthakulodbhavaṃ Ragh_9.19a
tam abravīt sā guruṇā navadyā Ragh_16.9a
tam abhyanandat praṇataṃ Ragh_15.40a
tam abhyanandat prathamaṃ prabodhitaḥ Ragh_3.68a
tam amanyanta naveśvaraṃ prajāḥ Ragh_8.5b
tam araṇyasamāśrayonmukhaṃ Ragh_8.12a
tam arcayitvā vidhivad vidhijñas Ragh_5.3a
tam arcyam ārād abhivartamānam Ragh_2.10b
tam alabhanta patiṃ patidevatāḥ Ragh_9.22a
tam aśakyam apākraṣṭuṃ Ragh_12.17a
tam aśru netrāvaraṇaṃ pramṛjya Ragh_14.71a
tamasaḥ param āpad avyayaṃ Ragh_8.24c
tamasāṃ prāpa nadīṃ turaṃgameṇa Ragh_9.72d
tam astrair gajasādhanaḥ Ragh_4.40b
tam ātapaklāntam anātapatram Ragh_2.13c
tam ātithyakriyāśānta Ragh_1.58a
tam ātmajanmānam ajaṃ cakāra Ragh_5.36d
tam ātmasaṃpannam aninditātmā Ragh_18.18a
tam ādau kulavidyānām Ragh_17.3a
tam ādhūtadvajapaṭaṃ Ragh_12.85a
tam āpatantaṃ nṛpater avadhyo Ragh_5.50a
tam āyatākṣyaḥ praṇayād asiñcan Ragh_16.70b
tam āryagṛhyaṃ nigṛhītadhenur Ragh_2.33a
tamālatālīvanarājinīlā Ragh_13.15b
tamālapattrāstaraṇāsu rantuṃ Ragh_6.64c
tam āśrayaṃ duṣprahasya tejasaḥ Ragh_3.58b
tam āhitautsukyam adarśanena Ragh_2.73a
tam ity avocad varatantuśiṣyaḥ Ragh_5.12d
tam iva sevitum ekanarādhipam Ragh_9.24b
tamisrapakṣe 'pi saha priyābhir Ragh_6.34c
tamisrayā śubhraniśeva bhinnā Ragh_13.57Aa
tam īśaḥ kāmarūpāṇām Ragh_4.83a
tam udayāya na vā navayauvanā Ragh_9.7c
tam udvahantaṃ pathi bhojakanyāṃ Ragh_7.35a
tam ūcur āmlānamukhaprasādāḥ Ragh_16.75d
tam ūcuḥ sāmyayogataḥ Ragh_17.78b
tam ṛṣiḥ pūjayām āsa Ragh_15.12a
tam eva caturnateśaṃ Ragh_10.86c
tam eva cādhāya vivāhasākṣye Ragh_7.20c
tamonudaṃ dakṣasutā ivābabhuḥ Ragh_3.33d
tamo'pahantrīṃ tamasāṃ vigāhya Ragh_14.76b
tayā mene manasvinyā Ragh_1.32c
tayā srajā maṅgalapuṣpamayyā Ragh_6.84a
tayā hīnaṃ vidhātar māṃ Ragh_1.70a
tayopacārāñjalikhinnahastayā Ragh_3.11c
tayor apāṅgapratisāritāni Ragh_7.23a
tayor aśītaṃ śiśiro bibheda Ragh_14.3b
tayor upāntasthitasiddhasainikaṃ Ragh_3.57a
tayor jagṛhatuḥ pādān Ragh_1.57a
tayor divaspater āsīd Ragh_17.7a
tayor muktāṃ surāsuraiḥ Ragh_12.94b
tayor yathāprārthitam indriyārthān Ragh_14.25a
tayoś caturdaśaikena Ragh_12.6a
tayos tajjñair niveditam Ragh_15.65b
tayos rāvaṇahṛtāṃ tābhyāṃ Ragh_12.56a
taraṅgavātema vinītakhedaḥ Ragh_13.35b
taraṅgahastair upagūhatīva Ragh_13.63d
taru palāśasavarṇatanucchadaḥ Ragh_9.51b
tarjayann iva ketubhiḥ Ragh_4.28d
tarjitaḥ paraśudhārayā mama Ragh_11.78b
talpam antaritabhūmibhiḥ kuśaiḥ Ragh_19.2b
tava niḥśvasitānukāribhir Ragh_8.64a
tava neṣyāmi nivāpalālyatām Ragh_8.62d
tava bhūtvā mahiṣī cirāya sā Ragh_8.82b
tava mantrakṛto mantrair Ragh_1.61a
tava vidvān api tāpakāraṇam Ragh_8.76b
tava saṃhriyate vacaḥ Ragh_10.33b
tava saṃhriyate vacaḥ Ragh_10.34b
tavāgatijñaṃ samabodhayan mām Ragh_13.25b
tavādharasparadhiṣu vidrumeṣu Ragh_13.13a
tavārhato nābhigamena tṛptaṃ Ragh_5.11a
tavendukīrtiḥ śvaśuraḥ sakhā me Ragh_14.74a
tavaiva saṃdeṣaharād viśaṃpatiḥ Ragh_3.66c
tavorvīṃ prati yāsyataḥ Ragh_1.75b
taskarebhyaś ca saṃpadaḥ Ragh_17.65b
tastāra gāṃ bhallanikṛttakaṇṭhair Ragh_7.58c
tastāra saraghāvyāptaiḥ Ragh_4.63c
tasthus te 'vāṅmukhāḥ sarve Ragh_15.78c
tasthau dhvajastambhaniṣaṇṇadehaṃ Ragh_7.62c
tasmāt puraḥsaravibhīṣaṇadarśitena Ragh_13.69a
tasmāt samudrād iva mathyamānād Ragh_16.79a
tasmāt sayogād adhigamya yogam Ragh_18.33c
tasmāt sindhurayād iva Ragh_4.35b
tasmād adhaḥ kiṃcid ivāvatīrṇāv Ragh_18.41a
tasmād apāvartata kuṇḍineśaḥ Ragh_7.33c
tasmād apāvartata dūrakṛṣṭā Ragh_6.58c
tasmād upacchandayati prayojaṃ Ragh_5.58c
tasmād babhūvātha dalābhidhāno Ragh_18.16*a
tasmān mucye yathā tāta Ragh_1.72a
tasmin kṣaṇe pālayituḥ prajānām Ragh_2.60a
tasmin gate dyāṃ sukṛtopalabdhāṃ Ragh_18.22a
tasmin gate vijayinaṃ parirabhya rāmaṃ Ragh_11.92a
tasmin daṇḍopanatacaritaṃ bhejire lokapālāḥ Ragh_17.81d
tasminn abhidyotitabandhupadme Ragh_6.36a
tasminn avasare devāḥ Ragh_10.5a
tasminn ātmacaturbhāge Ragh_15.96a
tasmin nābhavad uttaraḥ Ragh_4.10d
tasminn āsīd vasuṃdharā Ragh_4.7d
tasminn āsthad iṣīkāstraṃ Ragh_12.23a
tasmin pātālam abhyagāt Ragh_15.84d
tasmin prajahrur yudhi sarva eva Ragh_7.59d
tasmin pratiṣṭhāpitarājaśabdaḥ Ragh_18.3b
tasmin prayāte paralokayātrāṃ Ragh_18.16a
tasmin prāgjyotiṣeśvaraḥ Ragh_4.81b
tasmin rāmaśarotkṛtte Ragh_12.49a
tasmin vanaṃ gopatri gāhamāne Ragh_2.14d
tasmin vanaṃ gopatri gāhamāne Ragh_2.15d
tasmin vidhānātiśaye vidhātuḥ Ragh_6.11a
tasmin sanmārgayodhini Ragh_17.69b
tasmin samāveśitacittavṛttim Ragh_6.70a
tasmin hradaḥ saṃhitamātra eva Ragh_16.78a
tasmiṃs tu bhūyasīṃ vṛddhiṃ Ragh_17.41c
tasmai kuśalasaṃpraśna Ragh_10.35a
tasmai divyaparigraham Ragh_15.55b
tasmai dvijetaratapasvisutaṃ skhaladbhir Ragh_9.76c
tasmai niśācaraiśvaryaṃ Ragh_12.69a
tasmai viṣrjyottarakosalānāṃ Ragh_18.7a
tasmai sabhyāḥ sabhāryāya Ragh_1.55a
tasmai smayāveśavivarjitāya Ragh_5.19b
tasya karkaśavihārsaṃbhavaṃ Ragh_9.68a
tasya kalpitapuraskriyāvidheḥ Ragh_11.51a
tasya gūḍhaṃ vipecire Ragh_17.53d
tasya goptur guṇodayam Ragh_4.20b
tasya jātu marutaḥ pratīpagā Ragh_11.58a
tasya daṇḍavato daṇḍaḥ Ragh_17.62c
tasya dākṣiṇyaruḍhena Ragh_1.31a
tasya dvipānāṃ madavārisekāt Ragh_16.30a
tasya dharmarater āsīd Ragh_1.23c
tasya ninyatur aśūnyatām ubhe Ragh_19.13b
tasya nirdayaratiśramālasāḥ Ragh_19.32a
tasya nīparajasāṅgarāgiṇaḥ Ragh_19.37b
tasya paśyan sasaumitrer Ragh_12.14c
tasya pāṇḍuvadanālpabhūṣaṇā Ragh_19.50a
tasya pūrvoditāṃ nindāṃ Ragh_15.57a
tasya prabhānirjitapuṣparāgaṃ Ragh_18.32a
tasya prayātasya varūthinīnāṃ Ragh_16.28a
tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ Ragh_8.93a
tasya mārgavaśād ekā Ragh_15.11a
tasya roddhur api dviṣām Ragh_17.52b
tasya vibhramartatāny apāvṛṇot Ragh_19.25d
tasya vīkṣya lalitaṃ vapuḥ śiśoḥ Ragh_11.38a
tasya vīryam anīśvarāḥ Ragh_4.69b
tasya veśmasu mṛdaṅganādiṣu Ragh_19.5b
tasya śaktimataḥ sataḥ Ragh_17.56b
tasya san mantrapūtābhiḥ Ragh_17.16a
tasya saprasavā iva Ragh_1.22d
tasya sarvasuratāntarakṣamāḥ Ragh_19.42c
tasya saṃvṛtamantrasya Ragh_1.20a
tasya saṃstūyamānasya Ragh_15.27a
tasya sāvaraṇadṛṣṭasaṃdhayaḥ Ragh_19.16a
tasya stanapraṇayibhir muhur eṇaśāvair Ragh_9.55a
tasya sphurati paulastyah Ragh_12.90a
tasyaḥ sa rakṣārtham analpayodham Ragh_7.36a
tasyā eva pratikṛtisakho yat kratūn ājahāra Ragh_14.87b
tasyājñāṃ śāsanārpitām Ragh_17.79b
tasyāñjaliṃ bandhumato babandha Ragh_16.5d
tasyātithīnām adhunā saparyā Ragh_13.46c
tasyādarśe hiraṇmaye Ragh_17.26b
tasy' ādhikārapuruṣaiḥ praṇataiḥ pradiṣṭāṃ Ragh_5.63a
tasyānanād uccarito vivādaś Ragh_18.43c
tasyānalaujās tanayas tadante Ragh_18.5a
tasyānīkair visarpadbhir Ragh_4.53a
tasyānvaye bhūpatir eṣa jātaḥ Ragh_6.41a
tasyānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ Ragh_9.75b
tasyāpatan mūrdhni jalāni jiṣṇor Ragh_14.8c
tasyāpanodāya phalapravṛttāv Ragh_14.39a
tasyāpareṣv api mṛgeṣu śarān mumukṣoḥ Ragh_9.58a
tasyāpi devapratimaḥ suto 'bhūt Ragh_18.10b
tasyābhavaj jaṅgamarājadhānī Ragh_16.26d
tasyābhavat kṣaṇaśucaḥ paritoṣalābhaḥ Ragh_11.92c
tasyābhavat sūnur udāraśīlaḥ Ragh_18.17a
tasyā bhavān aparadhuryapadāvalambī Ragh_5.66d
tasyābhiṣekasaṃbhāraṃ Ragh_12.4a
tasyām ātmānurūpāyām Ragh_1.33a
tasyām eva raghoḥ pāṇḍyāḥ Ragh_4.49c
tasyām evāsya yāminyām Ragh_15.13a
tasyāmbhasi grīṣmasukhe babhūva Ragh_16.54d
tasyāyathārthonnatanābhhirandhraḥ Ragh_18.20b
tasyāyam antarhitasaudhabhājaḥ Ragh_13.40a
tasyārtasya yathauṣadham Ragh_1.28b
tasyālam eṣā kṣudhitasya tṛptyai Ragh_2.39a
tasyāvasāne haridaśvadhāmā Ragh_18.23a
tasyāvicchinnasaṃtati Ragh_17.11d
tasyāvilāmbhaḥpariśuddhihetor Ragh_13.36c
tasyāsīd ulbaṇo mārgaḥ Ragh_4.33c
tasyās tathāvidhanarendravipattiśokād Ragh_19.56a
tasyāṃ tvaṃ sādhu nācaraḥ Ragh_1.76d
tasyāṃ raghoḥ sūnur upasthitāyāṃ Ragh_6.68a
tasyāḥ kopam ajījanaḥ Ragh_1.75*d
tasyāḥ khuranyāsapavitrapāṃsum Ragh_2.2a
tasyāḥ puraḥ paursakhaḥ sa rājā Ragh_16.37b
tasyāḥ puraḥ saṃprati vītanāthāṃ Ragh_16.9c
tasyāḥ puro vāyuvaśena bhinnā Ragh_14.12b
tasyāḥ prakāmaṃ priyadarśano 'pi Ragh_6.44a
tasyāḥ pratidvandvibhavād viṣādāt Ragh_7.68a
tasyāḥ prapanne samaduḥkhabhāvam Ragh_14.69c
tasyāḥ prasannendumukhaḥ prasādaṃ Ragh_2.68a
tasyāḥ sa rājopapadaṃ niśāntaṃ Ragh_16.40a
tasyāḥ saṃpātidarśanāt Ragh_12.60b
tasyāḥ sumitrātmajayatnalabdho Ragh_14.56c
tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste Ragh_16.87a
tasyedam ākrāntavimānamārgam Ragh_13.37b
tasyaikanāgasya kapolabhittyor Ragh_5.47a
tasyaikasyocchritaṃ chattraṃ Ragh_17.33a
tasyai pratiśrutya raghupravīras Ragh_14.29a
tasyai bhartur abhijñāmam Ragh_12.62a
tasyai munir dohadaliṅgadarśī Ragh_14.71c
tasyai saparyānupadaṃ dinānte Ragh_14.81c
tasyotsṛṣṭanivāseṣu Ragh_4.76a
tasyodaye caturmūrteḥ Ragh_10.74a
tasyonnayanapaṅktayaḥ Ragh_4.3b
tasyonnayanapaṅktayaḥ Ragh_4.4b
tasyopakāryāracitopakārā Ragh_5.41a
tasyopariṣṭāt pavanāvadhūtaḥ Ragh_7.43b
tasyaughamahatī mūrdhni Ragh_17.14a
tasyaurasaḥ somasutaḥ suto 'bhūn Ragh_18.27c
taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃ Ragh_5.65a
taṃ karṇamūlam āgatya Ragh_12.2a
taṃ kṛtapraṇatayo 'nujīvinaḥ Ragh_19.8a
taṃ kṛpāmṛdur avekṣya bhārgavaṃ Ragh_11.83a
taṃ klāntasainyaṃ kularājadhānyāḥ Ragh_16.36c
taṃ kṣurapraśakalīkṛtām kṛtī Ragh_11.29c
taṃ gṛhopavana eva saṃgatāḥ Ragh_19.54a
taṃ ca śuśruvuṣāṃ patim Ragh_4.1*b
taṃ tasthivāṃsaṃ nagaropakaṇṭhe Ragh_5.61a
taṃ dadhan maithilīkaṇṭha Ragh_15.56a
taṃ dideśa munaye salakṣmaṇam Ragh_11.2b
taṃ durutsahaviyogam aṅganāḥ Ragh_19.43d
taṃ dhūpāśyānakeśāntaṃ Ragh_17.22a
taṃ niveśya saciveṣv ataḥ paraṃ Ragh_19.4c
taṃ niśamya janako janeśvaraḥ Ragh_11.35b
taṃ niśamya pratiṣṭhitam Ragh_4.2b
taṃ niśātyayavisargacumbanam Ragh_19.29d
taṃ nyamantrayata saṃbhṛtakratur Ragh_11.32a
taṃ payodharaniṣaktacandanair Ragh_19.45a
taṃ pātayāṃ prathamam āsa papāta paścāt Ragh_9.61d
taṃ pitur vadhabhavena manyunā Ragh_11.67a
taṃ putriṇāṃ puṣkarapattranetraḥ Ragh_18.30c
taṃ prapede vibhīṣaṇaḥ Ragh_12.68b
taṃ pramattam api na prabhāvataḥ Ragh_19.48a
taṃ prāpya sarvāvayavānavadyaṃ Ragh_6.69a
taṃ prītiviśadair netrair Ragh_17.35a
taṃ bhāvāya prasavasamayākāṅkṣiṇīnāṃ prajānām Ragh_19.57a
taṃ bhūpatir bhāsurahemarāśiṃ Ragh_5.30a
taṃ mārgam etāḥ kṛpayā latā me Ragh_13.24b
taṃ yauvanodbhedaviśeṣakāntam Ragh_5.38b
taṃ rāgabandhiṣv avitṛptam eva Ragh_18.19a
taṃ rājavīthyām adhihasti yāntam Ragh_18.39a
taṃ lājaiḥ paurayoṣitaḥ Ragh_4.27b
taṃ vavre kathitānvayā Ragh_12.33b
taṃ vāhanād avanatottarakāyam īṣad Ragh_9.60a
taṃ vijihmanayanā vyalobhayan Ragh_19.35d
taṃ viniṣpiṣya kākutsthau Ragh_12.30a
taṃ vismitaṃ dhenur uvāca sādho Ragh_2.62a
taṃ vedhā vidadhe nūnaṃ Ragh_1.29a
taṃ śakteḥ prathamaṃ śarat Ragh_4.24d
taṃ śaraiḥ pratijagrāha Ragh_12.47a
taṃ ślāghyasaṃbandham asau vicintya Ragh_5.40a
taṃ santaḥ śrotum arhanti Ragh_1.10a
taṃ sannaśatruṃ dadṛśuḥ svayodhāḥ Ragh_7.64b
taṃ svasā nāgarājasya Ragh_17.6a
tā iṅgudīsnehakṛtapradīpam Ragh_14.81a
tāḍakā calakapālakuṇḍalā Ragh_11.15c
tāḍakorasi sa rāmasāyakaḥ Ragh_11.18b
tāta śuddhā samakṣaṃ naḥ Ragh_15.72a
tā narādhipasutā nṛpātmajais Ragh_11.56a
tāni tasmin samastāni Ragh_17.43c
tān eva sāmarṣatayā nijaghnuḥ Ragh_7.44d
tān dṛptān prekṣya rāghavaḥ Ragh_12.44b
tān niveśya caturo 'pi tatra saḥ Ragh_11.57b
tāny uñchaṣaṣṭhāṅkitasaikatāni Ragh_5.8c
tān hatvā gajakulabaddhatīvravairān Ragh_9.65a
tān hatvā gajakulabaddhatīvravairān Ragh_9.65a
tāpād antaḥśalya ivāsīt kśitipo 'pi Ragh_9.75d
tāpāpanodakṣamapāda Ragh_16.53c
tābhir apy upahṛtaṃ mukhāsavaṃ Ragh_19.12c
tābhir garbhaḥ prajābhūtyai Ragh_10.59a
tābhyas tathāvidhān svapnāñ Ragh_10.65a
tābhyāṃ tathāgatam upetya tam ekaputram Ragh_9.77c
tām agratas tāmarasāntarābhām Ragh_6.37a
tām aṅkam āropya kṛśāṅgayaṣṭiṃ Ragh_14.27a
tām antikanyastabalipradīpām Ragh_2.24a
tām abhyagacchad ruditānusārī Ragh_14.70a
tām ayojayatām ubhe Ragh_10.57d
tām arpayām āsa ca śokadīnāṃ Ragh_14.80a
tām avāropayat patnīṃ Ragh_1.54c
tām āśāṃ ca suradviṣām Ragh_12.96b
tāmisreṇa tam abhyayuḥ Ragh_15.2b
tām ūcatus te priyam apy amithyā Ragh_14.6d
tām ekatas tava bibharti gurur vinidras Ragh_5.66c
tām ekabhāryāṃ parivādabhīroḥ Ragh_14.86a
tāmbūlavallīpariṇaddhapūgāsv Ragh_6.64a
tāmbūlīnāṃ dalais tatra Ragh_4.42a
tāmraparṇīsametasya Ragh_4.50a
tāmralalāṭajāṃ rekhāṃ Ragh_1.82*a
tāmrodareṣu paitaṃ tarupallaveṣu Ragh_5.70a
tā rāghavaṃ dṛṣṭibhir āpibantyo Ragh_7.12a
tārāpatis taralavidyud iv'ābhravṛndam Ragh_13.76d
tārkṣyaḥ sarpam ivādade Ragh_4.41*d
tāv atarjayad ambare Ragh_12.41d
tāvat prakīrṇābhinavopacāram Ragh_7.4a
tāvad āśu vidadhe marutsakhaiḥ Ragh_11.3c
tāvad evāsya velāntaṃ Ragh_17.37c
tāvāṃś ca dadṛśe sa taiḥ Ragh_12.45d
tā vivṛtya viśatīr bhujāntaram Ragh_19.38d
tāv ubhāv api parasparasthitau Ragh_11.82a
tāv eva sūtau rathinau ca kaucit Ragh_7.52b
tāsāṃ nṛpo majjanarāgadarśī Ragh_16.57b
tāsāṃ mukhair āsavagandhagarbhair Ragh_7.11a
tāsu śriyā rājaparaṃparāsu Ragh_6.5a
tāṃ tām avasthāṃ pratipadyamānaṃ Ragh_13.5a
tāṃ dṛṣṭiviṣaye bhartur Ragh_15.79a
tāṃ devatāpitratithikriyārthām Ragh_2.16a
tāṃ puṇyadarśanāṃ dṛṣtvā Ragh_1.86a
tāṃ praty abhivyaktamanorathānāṃ Ragh_6.12a
tāṃ bhaktim evāgaṇayat purastāt Ragh_5.20d
tāṃ bhrātṛhyāyāṃ puline 'vatārya Ragh_14.52b
tāṃ vilokya vanitāvadhe ghṛṇāṃ Ragh_11.17c
tāṃ śilpisaṃghāḥ prabhuṇā niyuktās Ragh_16.38a
tāṃ śritāḥ pratibhayaṃ vavāśire Ragh_11.61b
tāṃ saiva vetragrahaṇe niyuktā Ragh_6.26a
tāṃ saurabheyīṃ surabhir yaśobhiḥ Ragh_2.3b
tāṃs tāñ janapadāñ jayī Ragh_4.34b
tāḥ svacāritram uddiśya Ragh_15.73a
tāḥ svam aṅkam adhiropya dolayā Ragh_19.44a
titīrṣur dustaram mohād Ragh_1.2c
tiraścakāra bhramarābhilīnayoḥ Ragh_3.8c
tiraskriyante kṛmitantujālair Ragh_16.20c
tiryagvisaṃsarpinakhaprabheṇa Ragh_6.15c
tilakajā 'lakajālakamauktikaiḥ Ragh_9.44d
tilakamastakaharmyakṛtāspadaiḥ Ragh_9.36*a
tiṣṭhatu pradhanam evam apy ahaṃ Ragh_11.77c
tisṛbhir eva bhuvaṃ saha śaktibhiḥ Ragh_9.23b
tisras trilokī prathitena sārdham Ragh_7.33a
tisras trivargādhigamasya mūlaṃ Ragh_18.50c
tīrasthalībarhibhir utkalāpaiḥ Ragh_16.64a
tīreṣu tālīvanamarmareṣu Ragh_6.57b
tīropakāryāṃ gatamātra eva Ragh_16.73b
tīrthābhiṣekajāṃ śuddhim Ragh_1.85c
tīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ Ragh_14.7d
tīrthe tadīye gajasetubandhāt Ragh_16.33a
tīrthe toyavyatikarabhave jahnukanyāsaryvor Ragh_8.95a
tīvravegadhutamārgavṛkṣayā Ragh_11.16a
tuṅgaṃ nagotsaṅgam ivāruroha Ragh_6.3d
tuṅgā draviṇarāśayaḥ Ragh_4.70b
tutoṣa vīryātiśayena vṛtrahā Ragh_3.62c
tubhyaṃ tredhāsthitātmane Ragh_10.16d
tumu lenārtaraveṇa vejitāḥ Ragh_8.39b
turagavalganacaṇcalakuṇḍalo Ragh_9.51c
turaṃgamaskandhaniṣaṇṇadehaṃ Ragh_7.47c
turaṃgam utsṛṣṭam anargalaṃ punaḥ Ragh_3.39b
turaṃgamedhāvabhṛtavatīrṇair Ragh_13.61c
turaṃgasādī turagādhirūḍham Ragh_7.37b
turāṣāḍ iva śārṅgiṇam Ragh_15.40d
tulām asārena śaradghanena Ragh_2.42*d
tulyagandhiṣu mattebha Ragh_4.47c
tulyapratidvandvi babhūva yuddham Ragh_7.37d
tulyabāhutarasā jitas tvayā Ragh_11.77d
tulyaḥ prācīnabarhiṣā Ragh_4.28b
tulyāvasthaḥ svasuḥ kṛtaḥ Ragh_12.80b
tuṣāravarṣīva sahasyacandraḥ Ragh_14.84b
tuṣārasaṃghātaśilā himādrer Ragh_13.57Ca
tuhinādrer iva natam oṣadhiḥ Ragh_8.54d
tūṇīcakāra śarapūritavaktrarandhrān Ragh_9.63d
tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti Ragh_9.56b
tūryasvanānanditapauravargaḥ Ragh_14.10b
tūryasvane mūrchati maṅgalārthe Ragh_6.9d
tūryāṇām tasya putriṇaḥ Ragh_10.77b
tūryair āhatapuṣkaraiḥ Ragh_17.11b
tṛṇabindoḥ pariśaṅkitaḥ purā Ragh_8.79b
te guruṃ guruvatsalāḥ Ragh_10.86b
te ca tābhir agaman kṛtārthatām Ragh_11.56b
te caturthasahitās trayo babhuḥ Ragh_11.55a
te ca prāpur udanvataṃ Ragh_10.6a
tejasaḥ sapadi rāśir utthitaḥ Ragh_11.63a
tejasā praśrayeṇa ca Ragh_10.84b
tejasāṃ hi na vayaḥ samīkṣyate Ragh_11.1d
tejāṃsīva vivasvataḥ Ragh_10.31b
tejomahimnā punar āvṛtātmā Ragh_18.40c
tejo 'viśahyaṃ ripumandireṣu Ragh_6.47d
tejoviśeṣānumitāṃ dadhānaḥ Ragh_2.7b
te tasya kalpayām āsur Ragh_17.9a
te tu yāvanta evājau Ragh_12.45c
te dhātristanya pāyinaḥ Ragh_10.79b
tena kārmukaniṣaktamuṣṭinā Ragh_11.70a
tena keralayoṣitām Ragh_4.54b
tena kṣiter viśvasaho 'dhijajñe Ragh_18.24b
tena ghnatā vighnabhayaṃ kriyāvān Ragh_14.23b
tena tasya madhunirgamāt kṛśaś Ragh_19.46c
tena tāta dhanuṣā dhanurbhṛtaḥ Ragh_11.40b
tena dattam abhileṣur aṅganāḥ Ragh_19.12b
tena dūtividitaṃ niṣeduṣā Ragh_19.18a
tena dvipānām iva puṇḍarīko Ragh_18.8a
tena dhūr jagato gurvī Ragh_1.34c
tena bhaktānukampinā Ragh_15.100b
tena bhūminihitaikakoṭi tat Ragh_11.81a
tena madhyamaśaktīni Ragh_17.58c
tena mantraprayuktena Ragh_12.99a
tena mantriṣu kosalā Ragh_1.34*d
tena mām avati nājite tvayi Ragh_11.75b
tena me bhuvantrayam Ragh_10.40b
tena vajraparuṣasvanaṃ dhanuḥ Ragh_11.46b
tena śailagurum apy apātayat Ragh_11.28c
tena siṃhāsanaṃ pitryam Ragh_4.4c
tenātapatrāmalamaṇḍalena Ragh_16.27a
tenāpy anabhinanditā Ragh_12.35b
tenāpratima tejasā Ragh_10.68b
tenāpratima tejasā Ragh_10.69b
tenābhighātarabhasasya vikṛṣya pattrī Ragh_9.61a
tenārthavāṃl lobhaparāṅmukhena Ragh_14.23a
tenāvatīrya turagāt prathitāngvayena Ragh_9.76a
tenāvarodhapramadāsakhena Ragh_16.71a
tenāṣṭau parigamitāḥ samāḥ kathaṃcid Ragh_8.92a
tenāsa lokaḥ pitṛmān vinetrā Ragh_14.23c
te nipatya dadus tasmai Ragh_4.50c
tenaiva śūnyāny arisundarīṇāṃ Ragh_18.44c
tenaiva śokāpanudena putrī Ragh_14.23d
tenottīrya pathā laṅkāṃ Ragh_12.71a
tenoruvīryeṇa pitā prajāyai Ragh_18.2a
te 'pi tūrṇam avagamya śāmbhavam Ragh_11.43*a
te putrayor nairṛtaśastramārgān Ragh_14.4a
te prajānāṃ prajānāthās Ragh_10.84a
te prītamanasas tasmai Ragh_17.18a
te bahujñasya cittajñe Ragh_10.57a
tebhyaḥ punaś cedam uvāca vākyam Ragh_14.36d
tebhyo vighnapratikriyām Ragh_15.4b
te rāmāya vadhopāyam Ragh_15.5a
te rekādhvajakuliśātapatraicihnaṃ Ragh_4.88a
teṣaṃ vinayakarmaṇā Ragh_10.80b
teṣāṃ kṣemāya rāghavaḥ Ragh_15.6b
teṣāṃ dvayor dvayor aikyaṃ Ragh_10.83a
teṣāṃ mahārhāsanasaṃsthitānām Ragh_6.6a
teṣāṃ śūrpaṇakhaivaikā Ragh_12.51c
teṣāṃ sadaśvabhūyiṣṭhās Ragh_4.70a
teṣu kṣaratsu bahudhā madavāridhārāḥ Ragh_13.74c
teṣūpāyanapāṇiṣu Ragh_4.79b
te setuvārttāgajabandhamukhyair Ragh_16.2a
te' sya muktāguṇonnaddhaṃ Ragh_17.23a
taijasaya dhanuṣaḥ pravṛttaye Ragh_11.43c
tais trayāṇāṃ śitair bāṇair Ragh_12.48a
taiḥ kṛtaprakṛtimukhyasaṃgrahair Ragh_19.55a
taiḥ śiveṣu vasatir gatādhvabhiḥ Ragh_11.33a
toyadāgama ivoddhyabhidyayor Ragh_11.8c
toyadān iva sahasralocanaḥ Ragh_11.43d
toyanirṇiktapāṇayaḥ Ragh_17.22b
toyena cāprauṣhanarendram āsīt Ragh_18.37d
tau kuśadhvajasute sumadhyame Ragh_11.54d
tau gurur gurupatnī ca Ragh_1.57c
tau daṃpatī bahu vilapya śiśoḥ prahartrā Ragh_9.78a
tau daṃpatī vasiṣṭhasya Ragh_1.35c
tau daṃpatī svāṃ prati rājadhānīṃ Ragh_2.70c
tau nideśakaraṇodyatau pitur Ragh_11.4a
tau pitur nayanajena vāriṇā Ragh_11.5a
tau praṇāmacalakākapakṣakau Ragh_11.31a
tau prapadya padavīṃ mahaujasaḥ Ragh_11.7b
tau balātibalayoḥ prabhāvato Ragh_11.9a
tau vālmīkim aśaṃsatām Ragh_15.69d
tau videhanagarīnivāsināṃ Ragh_11.36a
tau śaravyam akarot sa netarān Ragh_11.27b
tau sametya samayasthitāv ubhau Ragh_11.53a
tau sarāṃsi rasavadbhir ambubhiḥ Ragh_11.11a
tau sītānveṣiṇau gṛdhraṃ Ragh_12.54a
tau suketusutayā khilīkṛte Ragh_11.14a
tau snātakair bandhumatā ca rājñā Ragh_7.28a
tyaktānyakāryāṇi viceṣṭitāni Ragh_7.5d
tyakṣyāmi vaidehasutāṃ purastāt Ragh_14.39c
tyajata mānam alaṃ bata bigrahair Ragh_9.47a
tyajantu marutāṃ pathi Ragh_10.47b
tyajed akasmāt patir āryavṛttaḥ Ragh_14.55b
tyāgāya saṃbhṛtārthānāṃ Ragh_1.7a
tyāgena patnyāḥ parimārṣṭum aicchat Ragh_14.35b
tyāge ślāghāviparyayaḥ Ragh_1.22b
tyāgo vāpi vadho vāpi Ragh_15.94*c
tyājitaṃ raṇadurjayam Ragh_12.79Ab
tyājitaiḥ phalam utkhātair Ragh_4.33a
trayas tretāgnitejasaḥ Ragh_15.35b
trastena tākrṣyāt kila kāliyena Ragh_6.49a
trāṇābhāve hi śāpāstrāḥ Ragh_15.3c
trātur vaivasvatād api Ragh_15.57d
trāsātimātracaṭulaiḥ smarayatsu netraiḥ Ragh_9.58c
trāsārtham asminn aham adikukṣau Ragh_2.38b
trikūṭam eva tatroccair Ragh_4.59c
trijaṭā samajīvayat Ragh_12.74d
tritayaṃ jñānamayena paśyati Ragh_8.78d
tridaśībhūtapaurāṇāṃ Ragh_15.102c
tridivasteṣv api niḥspṛho 'bhavat Ragh_8.10d
tridivotsukayāpy avekṣya māṃ Ragh_8.60a
tripadīchedinām api Ragh_4.47*d
tripadīchedinām api Ragh_4.48d
tripuṣkareṣu tridaśatvam āpa Ragh_18.31d
trimārgagāvīcivimardaśītaḥ Ragh_13.20b
trilokanāthena sadā makhadviṣas Ragh_3.45a
trilocanaikāṃśatayā durāsadaḥ Ragh_3.66b
triviṣṭapasyeva patiṃ jayantaḥ Ragh_6.78b
triviṣṭapaṃ prāptavati kṣitīśe Ragh_18.19*b
trisādhanā śaktir ivārtham akṣayam Ragh_3.13d
trisrotasaṃ tryambakamaulimālām Ragh_13.51d
trisrotasi ca saptabhiḥ Ragh_10.64b
tretāgnidhūmāgram anindyakīrtes Ragh_13.37a
trailokyanāthaprabhavaṃ prabhāvāt Ragh_16.81a
trailokyaprabhavo 'pi yat Ragh_10.54d
traivikramaṃ pādam ivendraśatruḥ Ragh_7.35d
traisrotasaṃ naululitaṃ vavande Ragh_16.34d
tvagabhinnapuṭottarān Ragh_17.12b
tvacaṃ sa medhyāṃ paridhāya rauravīm Ragh_3.31a
tvattaḥ sarvaṃ caturmukhāt Ragh_10.23d
tvatprāptibuddhyā pariripsamānaḥ Ragh_13.32c
tvatsamarpitakarmaṇām Ragh_10.28b
tvadadhīnā hi siddhayaḥ Ragh_1.72d
tvadīyam antargatam antarāyaḥ Ragh_14.65d
tvadupāvartanśaṅki me manaḥ Ragh_8.53d
tvadviprayogāśru samaṃ visṛṣṭam Ragh_13.26d
tvam antarāyo bhavasi cyuto vidhiḥ Ragh_3.45d
tvam aśokena sugātri śocyase Ragh_8.63d
tvam ātmanas tulyam amuṃ vṛṇīṣva Ragh_6.79c
tvam eva kalyāṇi tayos tṛtīyā Ragh_6.29d
tvam eva devendra sadā nigadyase Ragh_3.44b
tvam eva bhartā na ca viprayogaḥ Ragh_14.66d
tvayā kiyad veti tam anvayuṅkta Ragh_5.18d
tvayā niyamyā nanu divyacakṣuṣā Ragh_3.45b
tvayā purastād upayācito yaḥ Ragh_13.53a
tvayā vidhivad agniṣu Ragh_1.62b
tvayi me bhāvanibandhanā ratiḥ Ragh_8.52d
tvayaivaṃ cintyamānasya Ragh_1.64a
tvayy āveśitacittānāṃ Ragh_10.28a
tvayy eva nipatanty oghā Ragh_10.27c
tvaṣṭreva yatnollikhito vibhāti Ragh_6.32d
tvaṃ kilānamitapūrvam akṣaṇoḥ Ragh_11.72b
tvaṃ ca irtim apahartum udyataḥ Ragh_11.74d
tvaṃ prārthyase hastagatā mamabhiḥ Ragh_7.67d
tvaṃ rakṣasā bhīru yato 'panītā Ragh_13.24a
tvaṃ rocanāgauraśarīrayaṣṭiḥ Ragh_6.65b
tvājyo duṣṭaḥ priyo 'py āsīd Ragh_1.28c
tvām arthibhāvād iti me viṣādaḥ Ragh_5.14d
tvāṃ na vedmi puruṣaṃ purātanam Ragh_11.85b
tvāṃ praty akasmāt kaluṣapravṛttāv Ragh_14.73c
dakṣaśāpa iva candram akṣiṇot Ragh_19.48d
dakṣiṇaśravaṇasaṃsthitena yaḥ Ragh_11.66b
dakṣiṇasyāṃ raver api Ragh_4.49b
dakṣiṇaṃ doṣam udyamya Ragh_15.23a
dakṣiṇābhir mahākratau Ragh_17.80b
dakṣiṇāṃ diśam ṛkṣeṣu Ragh_12.25c
dakṣiṇena pavanena saṃbhṛtaṃ Ragh_19.43a
dagdhvāpi dehaṃ giriśena roṣāt Ragh_16.51c
dadarśa kaṃcid aikśvākas Ragh_15.49c
dadarśa kāle divam abhrītam iva Ragh_3.12d
dadarśa devaṃ naradevasaṃbhavaḥ Ragh_3.42b
dadarśa rājā jananīm iva svāṃ Ragh_2.61c
dadarśa saṃśayacchedyān Ragh_17.39c
dadarśa sānujo rāmaḥ Ragh_15.65c
dadṛśate raghurāghavau janaiḥ Ragh_8.16b
dadṛśur vismitās tasya Ragh_12.8c
dadṛśus taṃ divaukasaḥ Ragh_10.7b
dadṛśe dīptimanmukham Ragh_12.98b
dadṛśe pavanāvalepajaṃ Ragh_8.35c
dadṛśe so 'yathāpūrvo Ragh_12.88c
dadṛṣur adhvani taṃ vanadevatāḥ Ragh_9.52c
dadau dattaprabhāvāya Ragh_15.87c
dadau dattaṃ samudreṇa Ragh_15.55c
dadau praveśaṃ jananī na tāvat Ragh_14.55d
dadhatur bhuvanadvayam Ragh_1.26d
dadhato maṅgalakṣaume Ragh_12.8a
dadhuḥ śirobhir bhūpālā Ragh_17.79c
dadhre devāṃśasambhavaḥ Ragh_10.59b
dantadvayenāśmavikuṇṭhitena Ragh_5.44d
dayāparo 'bhuḥ praharann api tvam Ragh_5.58b
dayālum anaghaspṛṣṭaṃ Ragh_10.20c
dayitā dvandvacaraṃ patatriṇam Ragh_8.56b
dayitām aṅkam udaśulocanaḥ Ragh_8.41*d
dayitāṃ yadi tāvad anvagād Ragh_8.50a
dayitorustanakoṭisusthitim Ragh_8.36d
darpaṇeṣu paribhogadarśinīr Ragh_19.28a
darpāt sakhībhir vadaneṣu siktāḥ Ragh_16.66b
darbhapāṭitatalena pāṇinā Ragh_11.31d
darbhān upāttān vijahur hariṇyaḥ Ragh_14.69b
darśanaṃ prakṛtikāṅkṣitaṃ dadau Ragh_19.7b
darśanena kṛtakhaṇḍanavyathāḥ Ragh_19.21b
darśanena kṛtakhaṇḍanavyathāḥ Ragh_19.22b
darśanena laghunā yathā tayoḥ Ragh_11.12c
darśanodbhrāntacetanām Ragh_12.74b
darśanonmukha mṛgaṃ tapovanam Ragh_11.23d
darśayan priyadarśanaḥ Ragh_1.47b
darśātyayendupriyadarśane saḥ Ragh_18.35b
darśitān āśramālayaiḥ Ragh_12.14b
dalānvitaḥ padmadalābhadṛṣṭiḥ Ragh_18.16*b
daśakaṇṭhāriguruṃ vidur budhāḥ Ragh_8.29d
daśadigantajitā raghuṇā yathā Ragh_9.5a
daśanacandrikayā vyabhāsitaṃ Ragh_9.30*a
daśapūrvarathaṃ yam ākhyayā Ragh_8.29c
daśarathaḥ praśaśāsa mahāratho Ragh_9.1c
daśarāsmiśatopamadyutiṃ Ragh_8.29a
daśānanakirīṭebhyas Ragh_10.76a
daśāntaraṃ tatra samaṃ prapanne Ragh_14.1b
dahati pretam iti pracakṣate Ragh_8.86d
daṃṣṭrāmayūkhaiḥ śakalāni kurvan Ragh_2.46b
dānapravṛtter anupāratānām Ragh_16.3b
dārakriyāyogyadaśaṃ ca putram Ragh_5.40b
dāśarathyoḥ kṣaṇakleśaḥ Ragh_12.76c
dāśvān supurtrāśiṣam ity uvāca Ragh_14.71d
dāhaśaktim iva kṛṣṇavartmani Ragh_11.42d
digantaviśrāntaratho hi tat sutaḥ Ragh_3.4b
dig uttarā bhāsvati saṃnivṛtte Ragh_16.44b
digbhyo nimantritāś cainam Ragh_15.59a
digvijṛmbhitakākutstha Ragh_12.72c
dideśa kautasya samastam eva Ragh_5.30c
dideśa vetanaṃ tasmai Ragh_17.66c
dinakarābhimukhā raṇareṇavo Ragh_9.21c
dinakṣapāmadhyagateva saṃdhyā Ragh_2.20d
dinamukhāni ravir himanirgrahair Ragh_9.25c
dināni dīnoddharaṇocitasya Ragh_2.25d
dināntam ugrānilabhinnamegham Ragh_16.11d
dinānte nihitaṃ tejaḥ Ragh_4.1c
dināvasānotsukabālavatsā Ragh_2.45c
dine dine śaivalavanty adhastāt Ragh_16.46a
dineṣu gacchatsu nitāntapīvaraṃ Ragh_3.8a
dilīpa iti rājendur Ragh_1.12c
dilīpasūnur maṇir ākarodbhavaḥ Ragh_3.18c
dilīpasūnoḥ sa bṛhad (?) bhujāntaraṃ Ragh_3.54a
dilīpānantaraṃ rājye Ragh_4.2a
divasamukhocitam añcitākṣipakṣmā Ragh_5.76b
divasaṃ śāradam iva Ragh_10.9c
divaṃ marutvān iva bhokṣyate bhuvaṃ Ragh_3.4a
divākarādarśanabaddhakośe Ragh_6.66c
diveva rūpāntaradurvibhāvye Ragh_14.1*d
divyas tūryadhvanir udacarad vyaśnuvāno digantān Ragh_16.87c
divyābharaṇabhūṣitaiḥ Ragh_10.11b
divyāḥ kusumavṛṣṭayaḥ Ragh_15.25d
divyena śūnyaṃ valayena bāhum Ragh_16.73c
diśa ucchvasitā iva Ragh_10.74d
diśaḥ papāta pattreṇa Ragh_15.48c
diśaḥ prasedur maruto vavuḥ sukhāḥ Ragh_3.14a
diśaḥ sapatnī bhava dakṣiṇasyāḥ Ragh_6.63d
diśi mandāyate tejo Ragh_4.49a
diśo haridbhir haritām iveśvaraḥ Ragh_3.30d
diśyatāṃ kulam idaṃ nimer iti Ragh_11.49d
diṣṭāntam āpsyati bhavān api putraśokād Ragh_9.79a
diṣṭyā tvam asi me dhātrā Ragh_15.18c
dīnākṣaraṃ roditi yoṣid uccaiḥ Ragh_14.69*b
dīrghanidrāṃ praveśitaḥ Ragh_12.81d
dīrgheṣv amī niyamitāḥ paṭamaṇḍapeṣu Ragh_5.73a
dukūlavāsāḥ sa vadhūsamīpaṃ Ragh_7.19a
dugdhvā payaḥ pattrapuṭe madīyaṃ Ragh_2.65c
dudhuvur vājinaḥ skandhāṃl Ragh_4.67c
dudhoha gāṃ sa yajñāya Ragh_1.26a
duritaṃ darśanena ghnaṃs Ragh_17.74a
duritair api kartum ātmasāt Ragh_8.2a
durgāṇi durgrhāṇy āsaṃs Ragh_17.52a
durjayaṃ tena so 'vadhi Ragh_17.5d
durjayo lavaṇaḥ śūlī Ragh_15.5c
durjātabandhur ayam ṛkṣaharīśvaro me Ragh_13.72a
duṣpratvṛttiharābhavat Ragh_12.51d
duhitaro 'hitaropitamārgaṇam Ragh_9.22d
duḥkham indriyagaṇo nivāryate Ragh_19.49d
duḥsahena dṛdaye niśācarī Ragh_11.20b
dūraṃ paścātkṛtā phalaiḥ Ragh_17.18d
dūrāt prāsamitāribhiḥ Ragh_1.61b
dūrād ayaścakranibhasya tanvī Ragh_13.15a
dūrād arālabhru vibhāti velā Ragh_13.15*c
dūrāpavarjitacchattrais Ragh_17.79a
dūrāvatīrṇā pibatīva khedād Ragh_13.30c
dūreṇa caritāni te Ragh_10.31d
dūre vasantaṃ śiśirānilair māṃ Ragh_13.63c
dūrvāyavāṅkuraplakṣa Ragh_17.12a
dūṣayām āsa kaikeyī Ragh_12.4c
dṛḍhabhaktir iti jyeṣṭhe Ragh_12.19a
dṛḍhamūla iva drumaḥ Ragh_17.44d
dṛptaḥ kakudmān iva citrakūṭaḥ Ragh_13.47d
dṛptaḥ sa rājanyakam ekavīraḥ Ragh_7.56b
dṛśyārdhayā śāradameghalekhā Ragh_13.57Ba
dṛṣado vāsitotsaṅgā Ragh_4.74c
dṛṣṭa cirāt pañcavaṭī mano me Ragh_13.34d
dṛṣṭadoṣam api tan na so 'tyajat Ragh_19.49a
dṛṣṭasāram atha rudrakārmuke Ragh_11.47a
dṛṣṭā vicinvatā tena Ragh_12.61a
dṛṣṭiṃ vimānavyavadhānamuktāṃ Ragh_13.44c
dṛṣṭo hi vṛṇvan kalabhapramāṇo 'py Ragh_18.38c
dṛṣṭyā prasādāmalayā kumāraṃ Ragh_6.80c
dṛṣtalakṣabhidaḥ śarāḥ Ragh_1.61d
devakāryam upapādayiṣyataḥ Ragh_11.91b
devadhundubhayo divi Ragh_10.77d
devasūtabhujālambī Ragh_12.85c
devaḥ pauraṃdarīm iva Ragh_17.79d
devādi nāma tridive 'pi yasya Ragh_18.10d
devāraṇyam ivartavaḥ Ragh_10.81d
devi kṣamasveti babhūva namraḥ Ragh_14.58d
devya ujjitaruṣaḥ kṛtārthatām Ragh_19.20d
deśe deśe guṇeṣv evam Ragh_10.17c
dehatyāgād amaragaṇanālekhyam āsādya sadyaḥ Ragh_8.95b
dehatyāgena yogavit Ragh_15.95b
dehabaddham iva dharmam abhyagāt Ragh_11.35d
dehena nirvartayituṃ prasīda Ragh_2.45b
dehaiḥ sthitāḥ kevalam āsaneṣu Ragh_6.11d
daityastrīgaṇḍalekhānāṃ Ragh_10.12a
daivāt sargād avadhyatvaṃ Ragh_10.44c
daivīnāṃ mānuṣīṇāṃ ca Ragh_1.60c
doṣātanaṃ budhabṛhaspatiyogadṛśyas Ragh_13.76c
dohāvasāne punar eva dogdhrīṃ Ragh_2.23c
daurātmyād rakṣasas tāṃ tu Ragh_15.72c
dauvārikī devasarūpam Ragh_6.59b
dyām arjitāṃ karmabhir āruroha Ragh_18.3d
dyāvāpṛthivyoḥ pratyagram Ragh_10.55c
dyotiṣpathād avatatāra savismayābhir Ragh_13.68c
draṣṭuṃ na sā bhinnarucir hi lokaḥ Ragh_6.30d
drākṣāvalayabhūmiṣu Ragh_4.65d
drumavatīm avatīrya vanasthalīm Ragh_9.26d
drumasānumatāṃ kim antaraṃ Ragh_8.90c
dvandvāni dūrāntaravartinā te Ragh_13.31c
dvayam evārthasādhanam Ragh_1.19b
dvāratām agamad antakasya tat Ragh_11.18d
dvāri cakranda bhūpateḥ Ragh_15.42d
dvāv apy abhūtām abhinandyasattvau Ragh_5.31b
dvijam āśvāsya duḥkhitam Ragh_15.45b
dvijaḥ putrasamāgataḥ Ragh_15.57b
dvitayena dvayam eva saṃgatam Ragh_8.6b
dvitīyagāmī na hi śabda eṣa naḥ Ragh_3.49d
dvitīyaṃ hemaprākāraṃ Ragh_12.71c
dvitīyāpi sakhī śacyāḥ Ragh_17.7c
dvitīyena sutasyaicchad Ragh_12.6c
dvitrāṇy ahāny arhasi soḍhum arhan Ragh_5.25c
dvidhā bhinnāḥ śikhaṇḍibhiḥ Ragh_1.39d
dvipendrabhāvaṃ kalabhaḥ śrayann iva Ragh_3.32b
dviṣadārambhaphalāni bhasmasāt Ragh_8.20b
dviṣām asahyaḥ sutarāṃ tarūṇāṃ Ragh_18.25c
dviṣām āmiṣatāṃ yayau Ragh_12.11d
dviṣāṃ viṣahya kākutsthas Ragh_4.41a
dvīpānatarānītalavaṅgapuṣpair Ragh_6.57c
dveṣyo 'pi saṃmataḥ śiṣṭas Ragh_1.28a
dvau matau mama ripū samāgasau Ragh_11.74b
dhanur jaitraṃ raghur dadhau Ragh_4.16b
dhanurdharaṃ rājasutair anudrutam Ragh_3.38b
dhanurdharaḥ kesariṇaṃ dadarśa Ragh_2.29b
dhanurdharaḥ kopavilohitākṣaḥ Ragh_16.77b
dhanurbhṛtām agrata eva rakṣiṇāṃ Ragh_3.39c
dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ Ragh_7.45b
dhanurbhṛto 'py asya dayārdrabhāvam Ragh_2.11a
dhanur radhijyam anādhir upādade Ragh_9.54c
dhanuś cendrāyudhaprabham Ragh_12.79b
dhanuṣy akeadhnurdharaḥ Ragh_12.97b
dhanuṣy amoghaṃ samadhatta sāyakam Ragh_3.53d
dhanvinau caraṇayor nipetatuḥ Ragh_11.4b
dhanvinau tam ṛṣim anvagacchatāṃ Ragh_11.5c
dharāyāṃ tasya saṃrambhaṃ Ragh_15.85a
dharma eva manīṣiṇaḥ Ragh_1.25d
dharmalopabhayād rājñīm Ragh_1.76a
dharmasaṃrakṣaṇāyaiva Ragh_15.4c
dharmārthakāmamokṣāṇām Ragh_10.85c
dharmārthakāmeṣu samāṃ prapede Ragh_14.21c
dharmottaras tat prabhave prabhutvam Ragh_18.7b
dharmottaraṃ madhyamam āśrayante Ragh_13.7d
dharmyam eva babhūva tat Ragh_17.76d
dhātāraṃ tapasā prītaṃ Ragh_10.44a
dhātor adhir ivābhavat Ragh_15.9d
dhātoḥ sthāna ivādeśaṃ Ragh_12.58c
dhātrā dvidhaiva nanu dhūr jagato vibhaktā Ragh_5.66b
dhātrīkarābhyāṃ karabhopamorūḥ Ragh_6.83b
dhārāgṛheṣv ātapam ṛddhimantaḥ Ragh_16.49d
dhārānibaddheva kalaṅkalekhā Ragh_13.15d
dhārāsvanodgāridarīmukho 'sau Ragh_13.47a
dhārāṃ śitāṃ rāmaparaśvadhasya Ragh_6.42c
dhig imām dehavatām asāratām Ragh_8.51*d
dhig imāṃ dehabhṛtām asāratām Ragh_8.51d
dhiyaḥ samagraiḥ sa guṇair udāradhīḥ Ragh_3.30a
dhīreva kanyā pitur ācakāṅkṣa Ragh_5.38d
dhuraṃ dharitryā bibharāṃ babhūva Ragh_18.45d
dhuraṃ nidhāyaikanidhir guṇānām Ragh_18.12c
dhuri sthitā tvaṃ patidevatānāṃ Ragh_14.74c
dhuryāṇāṃ ca dhuro mokṣam Ragh_17.19c
dhuryān viśramayeti saḥ Ragh_1.54b
dhuryeṇa damyaḥ sadṛśaṃ bibharti Ragh_6.78d
dhūpe samutsarpati vaijayantīḥ Ragh_6.8d
dhūmadhūmro vasāghandhī Ragh_15.16a
dhūmaśeṣa iva dhūmaketanaḥ Ragh_11.81d
dhūmād agneḥ śikhāḥ paścād Ragh_17.34a
dhūmair āhutigandhibhiḥ Ragh_1.53d
dhūmo nivarteta samīraṇena Ragh_7.55c
dhṛtātapatro bharatena sākṣād Ragh_14.11c
dhṛtir astamitā ratiś cyutā Ragh_8.66a
dhṛteś ca dhīraḥ sadṛśīr vyadhatta saḥ Ragh_3.10d
dhenur āvavṛte vanāt Ragh_1.82d
dhenuṃ savatsāṃ ca nṛpaḥ pratasthe Ragh_2.71c
dhenvā tadadhyāsitakātarākṣyā Ragh_2.52c
dhenvā niśamyeti vacaḥ samīritaṃ Ragh_3.40*c
dhenvā niśamyeti vacaḥ samīrtaṃ Ragh_3.40c
dhautarāgaparipāṭalādharaiḥ Ragh_19.10b
dhyānastimitalocanaḥ Ragh_1.73b
dhriyate svedalavodgamo 'pi te Ragh_8.51b
dhruvam asmi śaṭhaḥ śucismite Ragh_8.49a
dhruvopameyo dhruvasaṃdhir urvīm Ragh_18.34b
dhvajapaṭaṃ madanasya dhanurbhṛtaś Ragh_9.45a
dhvajāgramātreṇa babhūva lakṣyaḥ Ragh_7.60b
na kaścana bhrātṛṣu teṣu śakto Ragh_14.43c
na kāmacāro mayi śaṅkanīyaḥ Ragh_14.62b
na kāraṇāt svād bibhide kumāraḥ Ragh_5.37c
na kilānuyayus tasya Ragh_1.27a
na kiṃcit paryaśeṣayat Ragh_12.79d
na kṛpaṇā prabhavaty api vāsave Ragh_9.8a
na kevalaṃ gacchati tasya kāle Ragh_18.49a
na kevalaṃ tadgurur ekapārthivaḥ Ragh_3.31c
na kevalaṃ dharāpṛṣṭhe Ragh_12.67c
na kevalaṃ sadmani māgadhīpateḥ Ragh_3.19c
na kevalānāṃ payasāṃ prasūtim Ragh_2.63c
naktam asnehadīpikāḥ Ragh_4.75d
naktaṃ jyotir ivauṣadhiḥ Ragh_10.67d
nakśatranāthāṃśur ivāravinde Ragh_6.66d
nakṣatratārāgrahasaṃkulāpi Ragh_6.22c
nakhaprabhābhūṣitakaṅkapattre Ragh_2.31b
na kharo na ca bhūyasā mṛduḥ Ragh_8.9a
na khalu tāvad aśeṣam apohituṃ Ragh_9.28c
na khalu śobahayit sma vanasthalīṃ Ragh_9.41c
na khalv anirjitya raghuṃ kṛtī bhavān Ragh_3.51d
nakhāṅkuśāghātavibhinnakumbhāḥ Ragh_16.16c
nagaropavane śacīsakho Ragh_8.32c
na guṇānām iyattayā Ragh_10.33d
na cakāra śarīram agnisāt Ragh_8.72c
na cakṣame śubhācāraḥ Ragh_12.46c
na ca yogavidher navetaraḥ Ragh_8.22c
na ca śaśipratimābharaṇaṃ madhu Ragh_9.7b
na ca sapatnajaneṣv api tena vāg Ragh_9.8c
na ca sārathinā śrutaḥ Ragh_1.78b
na cānyatas tasya śarīrarakṣā Ragh_2.4c
na cābhūt tāv iva kṣayī Ragh_17.71d
na cārihiṃsā vijayaś ca haste Ragh_5.57d
na cārihiṃsā vijayaḥ svahaste Ragh_5.57*d
na cāvadad bhartur avarṇam āryā Ragh_14.57a
na ced idaṃ dvandvam ayojayiṣyat Ragh_7.14b
na copalebhe pūrveṣām Ragh_10.2a
na jātūpacito 'pi saḥ Ragh_17.54b
na jīvitaṃ vaḥ kṛpayeti varṇāḥ Ragh_7.65d
na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti Ragh_2.40d
na tasya maṇḍale rājño Ragh_17.48a
na tasyotsiṣice manaḥ Ragh_17.43d
na tilakas tilakaḥ pramadām iva Ragh_9.41d
na tu sarpa iva tvacaṃ punaḥ Ragh_8.13c
na te kiṃcana vidyate Ragh_10.32b
na tena vaidehasutā manastaḥ Ragh_14.84d
nadaty ākāśaṅgāyāḥ Ragh_1.78c
nadatsu tūryeṣv avibhāvyavāco Ragh_7.38a
nadadhbiḥ snigdhagambhīraṃ Ragh_17.11a
nadanmukholkāvicitāmiṣābhiḥ Ragh_16.12c
nadaḥ śoṇa ivābhavat Ragh_10.2*d
nadīm ivāntaḥsalilāṃ sarasvatīṃ Ragh_3.9c
nadīmukheneva samudram āviśat Ragh_3.28d
nadīvobhayakūlabhāk Ragh_12.35d
na dharmam arthakāmābhyāṃ Ragh_17.57a
nanandatus tatsadṛśena tatsamau Ragh_3.23d
nananda pāriplavanetrayā nṛpaḥ Ragh_3.11d
nanandur ānandajalāvilākṣyaḥ Ragh_18.29d
nananduḥ sa prajāḥ prajāḥ Ragh_4.3d
na na mahī 'nam ahīnaparākramam Ragh_9.5d
na navaḥ prabhur ā phalodayāt Ragh_8.22a
nanu tailaniṣekabindunā Ragh_8.38c
nanu śabdapatiḥ kṣiter ahaṃ Ragh_8.52c
nandigrāmagatas tasya Ragh_12.18c
nanv aninditaphalo mama tvayā Ragh_11.90c
na pādaponmūlanaśakti raṃhaḥ Ragh_2.34c
na pāraṇā syād vihatā tavaivaṃ Ragh_2.55c
na punar eti gataṃ caturaṃ vayaḥ Ragh_9.47b
na pūrvapūrvaṃ ganayāṃ cakāra Ragh_6.67*b
na pṛthagjanavac chuco vaśaṃ Ragh_8.90a
na prakāmabhujaḥ śrāddhe Ragh_1.66c
na prajahruḥ svatejasā Ragh_15.3b
na pradīpa iva vāyum atyagāt Ragh_19.53d
na prasādhayitum asya kalpitā Ragh_19.3d
na prasehe sa ruddhārkam Ragh_4.82a
na prahartum alam asmi nidayaṃ Ragh_11.84a
na bhavantam upasthitaḥ svayaṃ Ragh_8.76c
na bhavān anusaṃsthito 'pi tāṃ Ragh_8.85*c
na bhaviṣyati hanta sādhanaṃ Ragh_8.44c
nabhaścarair gītayaśyāmatanuṃ tanūjam Ragh_18.6a
nabhasā nibhṛtendunā tulām Ragh_8.15c
nabhaseva vivardhitāḥ Ragh_17.41b
nabhastalaśyāmatanuṃ tanūjam Ragh_18.6b
nabhasye tā ivāyayuḥ Ragh_17.41d
nabhasvān iva dakṣiṇaḥ Ragh_4.8d
nabhonabhasyayor vṛṣṭim Ragh_12.29c
na bhaumāny eva dhiṣṇyāni Ragh_15.59c
namayati sma sa kevalam unnataṃ Ragh_9.18c
namayām āsa nṛpān anuddharan Ragh_8.9d
namas trimūrtaye tubhyaṃ Ragh_10.19*a
na mām avati sadvīpā Ragh_1.65c
na mṛgayābhiratir na durodaraṃ Ragh_9.7a
na me tvadanyena visoḍham āyudham Ragh_3.63b
na me bhavadbhiḥ pratiṣedhanīyaḥ Ragh_14.42b
na me hriyā śaṃsati kiṃcid īpsitaṃ Ragh_3.5a
na maithileyaḥ spṛhayāṃ babhūva Ragh_16.42c
namo viśvasṛje pūrvaṃ Ragh_10.16a
namrayor upari bāṣpabindavaḥ Ragh_11.4d
naya iva paṇabandhavyaktayogair upāyaiḥ Ragh_10.87b
nayaguṇopacitām iva bhūpateḥ Ragh_9.30a
nayacakṣur ajo didṛkṣayā Ragh_8.19*a
nayavidbhir nave rājñi Ragh_4.10a
na rajanī rajanīśavatī madhau Ragh_9.33*d
narapatikulabhūtyai garbham ādhatta rājñī Ragh_2.75c
narapatir ativāhayāṃ babhūva Ragh_9.70c
narapatiś cakame mṛgayāratiṃ Ragh_9.48c
naravaro ravaroṣitakesarī Ragh_9.54d
narendrakanyās tam avāpya satpatiṃ Ragh_3.33c
narendramārgāṭṭa iva prapede Ragh_6.67c
narendramūlāyatanād anantaraṃ Ragh_3.36a
narendrasūnuḥ pratisaṃharann iṣuṃ Ragh_3.64c
nartakīr abhinayātilaṅghinīḥ Ragh_19.14c
nartakīṣv asulabhāsu tadvapuḥ Ragh_19.19b
narmapūrvam anupṛṣṭhasaṃsthitaḥ Ragh_19.28b
nalikerāsavaṃ yodhāḥ Ragh_4.42c
nalinī pūrvanidarśanaṃ matā Ragh_8.45d
navadīpārcir iva kṣites talam Ragh_8.38*d
navapalāśam adhāryata bhaṅguram Ragh_9.26*b
navapallavasaṃstare 'pi te Ragh_8.57a
navapāṇigrahaṇāṃ vadhūm iva Ragh_8.7d
navam aśokataroḥ smaradīpanam Ragh_9.31b
navaṃ yatra ghanair mayā ca Ragh_13.26c
navaṃ yayaḥ kāntam idaṃ vapuś ca Ragh_2.47b
navābhyutthānadarśinyo Ragh_4.3c
navāmbudānīkamuhūrtalāñchane Ragh_3.53c
navāvatāraṃ kamalād ivotpalam Ragh_3.36d
na vitathā parihāsakathāsv api Ragh_9.8b
na vīrasūśabdam akāmayetām Ragh_14.4d
nave tasmin mahīpāle Ragh_4.11c
navair udanvān iva candrapādaiḥ Ragh_7.19d
navodayaṃ nātham ivauṣadhīnām Ragh_2.73d
na vyatīyuḥ prajās tasya Ragh_1.17c
na vyapaikṣata samutsukāḥ prajāḥ Ragh_19.6d
na vyahanyata kadācid arthitā Ragh_11.2d
na śākhī nairṛteritaḥ Ragh_15.20d
na śucā nānumṛteva lakṣyte Ragh_8.58d
naśyat purastād anupekṣaṇīyam Ragh_2.44d
na sa kṣitīśo rucaye babhūva Ragh_6.44b
na sa rucirakalāpaṃ bāṇalakṣyī cakāra Ragh_9.67b
na sahakāratarus taruṇīdhṛtam Ragh_9.37*b
na saṃyatas tasya babhūva rakṣitur Ragh_3.20a
na stutiḥ parameṣṭhinaḥ Ragh_10.34d
na syandanais tulitakṛtrimabhaktiśobhāḥ Ragh_13.75d
na svamārgavilaṅghinā Ragh_15.53d
na hi tāvad viramanti te mukhe Ragh_8.51*b
na hi tena pathā tanutyajas Ragh_8.26c
na hi praphullaṃ sahakāram etya Ragh_6.69c
na hi sati kuladhurye sūryavaṃśyā gṛhāya Ragh_7.71d
na hi siṃho gajāskandī Ragh_17.52c
na hīṣṭam asya tridive 'pi bhūpater Ragh_3.5c
na hīṣṭam asya tridive 'pi bhūpater Ragh_3.6c
na hy akālabhavo mṛtyur Ragh_15.44c
nākśikampaṃ vyatiṣṭhata Ragh_15.67d
nāgena laulyāt kumudena nūnam Ragh_16.76c
nāgenairāvataujasā Ragh_17.32d
nātiparyāptam ālakṣya Ragh_15.18a
nātmānam asya vividuḥ sahasā varāhā Ragh_9.60c
nātratyāḥ śraddadhuḥ prajāḥ Ragh_15.72d
nāthe kutas tvavy aśubhaṃ prajānām Ragh_5.13b
nānātvaṃ rāgasaṃyogāt Ragh_10.19c
nānunetum abalāḥ sa tatvare Ragh_19.38b
nābuddha kalpadrumatāṃ vihāya Ragh_14.48c
nābhiprarūḍhāmburuhāsanena Ragh_13.6a
nābhipraviṣṭābharaṇaprabheṇa Ragh_7.9c
nābhraśyata svargaphalād gurur naḥ Ragh_14.16b
nāmadheyasadṛśaṃ viceṣṭitam Ragh_11.8d
nāmadheyaṃ guruś cakre Ragh_10.68c
nāmadheyāni pṛcchantau Ragh_1.45c
nāma vallabhajanasya te mayā Ragh_19.24a
nāmāṅkarāvaṇaśarāṅkitaketuyaṣṭim Ragh_12.103c
nāmāsya dhanadasya ca Ragh_17.80d
nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ Ragh_7.38d
nāmnā magadhavaṃśajā Ragh_1.31b
nāmnā sutīkṣṇaś caritena dāntaḥ Ragh_13.41d
nāmni kīrtita eva yat Ragh_1.87d
nāmbhasāṃ kamalaśobhināṃ tathā Ragh_11.12a
nāmbhaḥprārthī davānalaḥ Ragh_17.56d
nārācakṣepaṇīyāśma Ragh_4.77c
nārīnitambadvayasaṃ babhūva Ragh_16.46d
nārīmanāṃsīva catuṣkam antaḥ Ragh_7.17d
nārthaṃ kāmena kāmaṃ vā Ragh_17.57c
nāryo na jagmur viṣayāntarāṇi Ragh_7.12b
nālaṃ vikartuṃ janitendraśaṅkaṃ Ragh_13.42c
nāvyāḥ supratarā nadīḥ Ragh_4.31b
nāsau na kāmyo na ca veda samyag Ragh_6.30c
nāsya śaktitrayaṃ paraḥ Ragh_17.63b
n'āsrasat kariṇāṃ graivaṃ Ragh_4.48c
nikaṣe hemarekheva Ragh_17.46c
nikṣepitāḥ ketuṣu pārthivānām Ragh_7.65b
nigṛhya śokaṃ svayam eva dhīmān Ragh_14.85a
nigrahāt svasur āptānāṃ Ragh_12.52a
nigraho 'py ayam anugrahīkṛtaḥ Ragh_11.90d
nighnasya me bhartṛnideśaraukṣyaṃ Ragh_14.58c
nicakhāna jayastambhān Ragh_4.36c
nicakhānādhikakrodhaḥ Ragh_12.90c
nitambagurvī guruṇā prayuktā Ragh_7.25a
nitāntagurvīm api cānubhāvād Ragh_18.45c
nitāntagurvīṃ laghayiṣyatā dhuram Ragh_3.35b
nitāntarūkṣābhiniveśam īśam Ragh_14.43b
nitāntaśuddhasphuṭikāśayogād Ragh_13.57Da
nidadhe tadapatyayoḥ Ragh_15.86d
nidadhe pūrvajotsukaḥ Ragh_15.36d
nidadhe vijayāśaṃsāṃ Ragh_12.44c
nidarśayām āsa viśeṣadṛśyam Ragh_6.31c
nidānam ikṣvākukulasya saṃtateḥ Ragh_3.1c
nidrā cireṇa nayanābhimukhī babhūva Ragh_5.64d
nidrāvaśaṃ tvayi gate śaśinā kathaṃcid Ragh_5.67*a
nidrāvaśena bhavatāpy anapekṣamāṇā Ragh_5.67a
nidrāvidheyaṃ naradevasainyam Ragh_7.62d
nidrāṃ vihāya vanajākṣa vanāyudeśyāḥ Ragh_5.73b
nidrāṃ vihārārdhapathe gatānām Ragh_6.75b
nidhānagarbhām iva sāgarāmbarāṃ Ragh_3.9a
nināya sācīkṛtacāruvaktraḥ Ragh_6.14d
ninyatuḥ sthalaniveśitātaṭanī Ragh_11.14c
ninyur utsavavidhicchalena taṃ Ragh_19.20c
ninye vinītair avarodharakṣaiḥ Ragh_7.19b
nipatantī patim apy apātayat Ragh_8.38b
nipatantī vyarocata Ragh_17.14b
nipetur antaḥkaraṇair narendrā Ragh_6.11c
nimajjya punar utthāsyan Ragh_10.2*c
nimittajñas taponidhiḥ Ragh_1.86b
nimimīla narottamapriyā Ragh_8.37c
nimīlitānām iva paṅkajānāṃ Ragh_7.64c
nimeṣamātrād avadhūya tad vyathāṃ Ragh_3.61c
nimeṣārdhād apātayat Ragh_12.99b
niyantā śastram ādade Ragh_15.51d
niyantur nemivṛttayaḥ Ragh_1.17d
niyamanād asatāṃ ca narādhipaḥ Ragh_9.6b
niyamāpekṣayā muniḥ Ragh_1.94b
niyujya taṃ homaturaṃgarakṣaṇe Ragh_3.38a
nirākariṣṇor vṛjinād ṛte 'pi Ragh_14.57b
nirātaṅkā nirītayaḥ Ragh_1.63b
nirīkṣyamāṇaḥ sutarāṃ dayāluḥ Ragh_2.52d
nirīhasya hatadviṣaḥ Ragh_10.25b
nirgamāya puramārgasatkriyām Ragh_11.3b
nirghātograiḥ kuñjalīnāñ jighāṃsur Ragh_9.64a
nirjiteṣu tarasā tarasvināṃ Ragh_11.89c
nirdiṣṭāṃ kulapatinā sa parṇaśālām Ragh_1.95a
nirdeśāt svargiṇaḥ pituḥ Ragh_12.17b
nirdoṣam abhavat sarvam Ragh_10.73a
nirdhūtanistriṃśarucā viśeva Ragh_13.57Bb
nirdhauta dānāmalagaṇḍabhittir Ragh_5.43c
nirdhauta hāragulikāviśadaṃ himāmbhaḥ Ragh_5.70b
nirbandhapṛṣṭaḥ sa jagāda sarvaṃ Ragh_14.32a
nirbandhasaṃjātaruṣārthakārśyam Ragh_5.21a
nirbhidya vigraham aśoṇitaliptapuṅkhas Ragh_9.61c
nirmame nirmamo 'rtheṣu Ragh_15.28c
nirmokapaṭṭāḥ phaṇibhir vimuktāḥ Ragh_16.17d
niryayāv atha paulasthyaḥ Ragh_12.83a
niryātaśeṣā caraṇād Ragh_10.38c
nirvartayām āsa raghupavīraḥ Ragh_16.39d
nirvartayām āsur amātyavṛddhās Ragh_14.7c
nirvartyate yair niyamābhiṣeko Ragh_5.8a
nirvartyaivaṃ daśamukhaśiraśchedakāryaṃ surāṇāṃ Ragh_15.103a
nirvāṇamārgāv iva yo bibharti Ragh_6.55*d
nirvāpitaḥ kanakakumbhamukhojjhitena Ragh_19.56c
nirvāpya priyasaṃdeśaiḥ Ragh_12.63a
nirvāsitāpy evam atas tvayāhaṃ Ragh_14.67c
nirviśyatāṃ sundari yuvanaśrīḥ Ragh_6.50d
nirviṣṭam udadheḥ kūle Ragh_12.68a
nirviṣṭaviṣayasnehaḥ Ragh_12.1a
nirviṣṭasārāṃ pitṛbhir himāṃśor Ragh_14.80c
nirviṣṭahemāmbujareṇu yasyāḥ Ragh_13.60b
nirvṛttajāmbūnadapaṭṭaśobhe Ragh_18.44a
nirvṛṣṭalaghubhir meghair Ragh_4.15a
nirvyāpāreṇa bāhunā Ragh_15.56b
nivartayām āsa nṛpasya dṛṣṭim Ragh_2.28d
nivartayām āsa rathaṃ savismayaḥ Ragh_3.47c
nivartayiṣyan viśikhena kumbhe Ragh_5.50c
nivartya rājā dayitāṃ dayālus Ragh_2.3a
nivavṛte sa mahārṇavarodhasaḥ Ragh_9.14a
nivasann āvasathe purād bahiḥ Ragh_8.14b
nivāgteva vanasthalī Ragh_15.66d
nivātaniṣkampatayā vibhānti Ragh_13.52c
nivātapadmastimitena cakṣuṣā Ragh_3.17a
nivātastimitāṃ velāṃ Ragh_12.36c
nivāpān vidadhuḥ kramāt Ragh_15.91d
nivārayām āsa mahāvarāhaḥ Ragh_7.56c
nivāsahetor uṭajaṃ viteruḥ Ragh_14.81d
niveditaphalās tvayi Ragh_10.30d
niveśayām āsa balī balāni Ragh_16.37d
niveśayām āsa vilaṅghitādhvā Ragh_5.42c
niveśya dadhmau jalaṃ kumāraḥ Ragh_7.63b
niveśya vāmaṃ bhujam āsanārdhe Ragh_6.16a
niveśyāvarurobha saḥ Ragh_4.80b
niśamya devānucarasya vācaṃ Ragh_2.52a
niśācaropaplutabhartṛkāṇāṃ Ragh_14.64a
niśāsu bhāsvatkalanūpurāṇāṃ Ragh_16.12a
niśi suptam ivaikapaṅkajaṃ Ragh_8.55c
niśīthadīpāḥ sahasā hatatviṣo Ragh_3.15c
niścitya cānanyanivṛtti vācyaṃ Ragh_14.35a
niśvāsabāṣpāpagamāt prapannaḥ Ragh_7.68c
niṣaṇṇamṛganābhibhiḥ Ragh_4.74d
niṣaṇṇāyāṃ niṣīdāsyāṃ Ragh_1.89c
niṣādaviddhāṇḍajadarśanotthaḥ Ragh_14.70c
niṣeduṣīm āsanabandha dhīraḥ Ragh_2.6b
niṣeddhum āsīd anuvartituṃ vā Ragh_14.43d
niṣkaṣṭum arthaṃ cakame kuberāt Ragh_5.26d
niṣpandamṛgam āśramam Ragh_15.37d
niṣpeṣotpatitānalam Ragh_4.77d
niṣprabhaś ca ripur āsa bhūbhṛtāṃ Ragh_11.81c
nisargabhinnāspadam ekasaṃstham Ragh_6.29a
nisargasaṃskāravinīta ity asau Ragh_3.35c
nistīrya rāmaḥ pratipannarājyaḥ Ragh_14.21b
nistriṃśakalpasya nidher jalānām Ragh_13.15*a
nihitāḥ satyam amī guṇās tvayā Ragh_8.60b
niḥśeṣapītojjhitasindhurājaḥ Ragh_6.61b
niḥśeṣavikṣālitadhātunāpi Ragh_5.44a
niḥśeṣaviśrāṇitakośajātam Ragh_5.1b
niḥśvāsahāryāṃśukam ājagāma Ragh_16.43c
nīcais tathopācarad arpitaśrīḥ Ragh_5.62b
nītyeva lakṣmīḥ pratikūladaivāt Ragh_6.58d
nītvā kumārīm avadat sunandā Ragh_6.20d
nīpānvayaḥ pārthiva eṣa vajvā Ragh_6.46a
nīlordhvarekhāśabalena śaṃsan Ragh_5.44c
nīvārapākādi kaḍamgarīyair Ragh_5.9a
nīvārāsu niṣādibhiḥ Ragh_1.52b
nīhāramagno dinapūrvabhāgaḥ Ragh_7.60c
nunude sā tu tathaiva saṃsthitā Ragh_8.40b
nūnam āvarjitaṃ mayā Ragh_1.67b
nūnaṃ teṣām abhyasūyāparo 'bhūd Ragh_9.64c
nūnaṃ mattaḥ paraṃ vaṃśyāḥ Ragh_1.66a
nṛtyat kabandhaṃ samare dadarśa Ragh_7.51d
nṛtyaṃ mayūrāḥ kusumāni vṛkṣā Ragh_14.69a
nṛpa tat tāvad anrthakaṃ tava Ragh_8.85*b
nṛpatikakudaṃ dattvā yūne sitātapavāraṇam Ragh_3.70b
nṛpatim anyam asevata devatā Ragh_9.19c
nṛpatiḥ prakṛtīr avekṣitum Ragh_8.18a
nṛpatiḥ sann iti vācyadarśanāt Ragh_8.72b
nṛpatīn iva tān viyojya sadyaḥ Ragh_9.66c
nṛpater amarasrag āpa sā Ragh_8.36c
nṛpater vyajanādibhis tamo Ragh_8.40a
nṛpateḥ pratiṣiddham eva tat Ragh_9.74a
nṛpateḥ prītidāneṣu Ragh_15.68c
nṛpasya kāntaṃ pibataḥ sutānanam Ragh_3.17b
nṛpasya nātipramanāḥ sadogṛhaṃ Ragh_3.67c
nṛpasya varṇāśramarakṣaṇaṃ yat Ragh_14.67a
nṛpaṃ tam āvartamanojñanābhiḥ Ragh_6.52a
nṛpaṃ niyuktā pratihārabhūmau Ragh_6.31b
nṛpaḥ sasattvāṃ mahiṣīm amanyata Ragh_3.9d
nṛpā ivopaplavinaḥ parebhyo Ragh_13.7c
nṛpeṇa cakre yuvarājaśabdabhāk Ragh_3.35d
nṛpo 'rthikāmād adhikapradaś ca Ragh_5.31d
nṛsavitā savitānam ivākarot Ragh_9.50d
netā camūnām iva kṛttikāsu Ragh_14.22d
netā nausādhanoddhatān Ragh_4.36b
netum aicchad ṛṣir ity asau nṛpaḥ Ragh_11.6b
netrakrameṇoparurodha sūryam Ragh_7.39d
netravrajāḥ paurajanasya tasmin Ragh_6.7a
netraiḥ papus tṛptim anāpnuvadbhir Ragh_2.73c
netrotsatvaṃ puṣpapurāṅganānām Ragh_6.24d
netrotsavaḥ soma iva dvitīyaḥ Ragh_18.27d
nepathyagrahaṇāya saḥ Ragh_17.21d
nepathyadarśinaś chāyā Ragh_17.26a
nairṛtaghnam atha mantravan muneḥ Ragh_11.21a
nairṛtā yat purodadhuḥ Ragh_12.43b
naisargiko 'py utsasṛje virodhaḥ Ragh_6.46d
notsekāḥ kosaleśvaram Ragh_4.70d
nodīrayanti sma kulopadeśān Ragh_7.38b
no babhūvur avalokanakṣamāḥ Ragh_11.60d
nausaṃśrayaḥ pārśvagatāṃ kirātīm Ragh_16.57c
nyavartata rathoddhatam Ragh_4.85b
nyaṣedhi śeṣo 'py anuyāyivargaḥ Ragh_2.4b
nyastapādatalam agrapādayoḥ Ragh_19.29b
nyastapraṇidhidīdhiteḥ Ragh_17.48b
nyastaśastraṃ dilīpaṃ ca Ragh_4.1*a
nyastaṃ lalāṭe tilakaṃ dadhānaḥ Ragh_18.44b
nyastākṣarām akṣarabhūmikāyāṃ Ragh_18.46a
nyāyyā mayā mocayituṃ bhavattaḥ Ragh_2.55b
pakvailākṣetrasaṃbhavam Ragh_4.47*b
pakṣacchidā gotrabhidāttagandhāḥ Ragh_13.7a
pakṣacchedodyataṃ śakraṃ Ragh_4.40c
pakṣatuṇḍanakhāghātair Ragh_12.22*c
pakṣāviddhān mahodadheḥ Ragh_4.41*b
pakṣmapātam api vañcanāṃ manaḥ Ragh_11.36d
paṅkaśeṣam iva gharmapalvalam Ragh_19.51b
paṅko 'pi reṇutvam iyāya netuḥ Ragh_16.30d
pañcamaṃ lokapālānāṃ Ragh_17.78a
pañcavaṭyāṃ tato rāmaḥ Ragh_12.31a
pañcānām api bhūtānām Ragh_4.11a
pañcāpsaro nāma vihāravāri Ragh_13.38b
pañcāpsaroyauvanakūṭabhandham Ragh_13.39d
pañjarasthāḥ śukādayaḥ Ragh_17.20b
paṭupaṭadhavanibhir vinītanidraḥ Ragh_9.71b
paṭur pai priyakaṇṭhajigṛkṣayā Ragh_9.46b
paṇabandhamukhān guṇān ajaḥ Ragh_8.21a
patatriṇāṃ manasagocarāṇāṃ T Ragh_13.57Cc
pataḥśruter darśayitāra īśvarā Ragh_3.46c
patim āsādya tam agryapauruṣam Ragh_8.28b
patir avanipatīnāṃ taiś cakāśe Ragh_10.87d
patir mahendrasya mahodadheś ca Ragh_6.54b
patiṣu nirviviśur madhum aṅganāḥ Ragh_9.36c
patiṃ purasyorugapūrvanāmnaḥ Ragh_6.58b
patiṃ purasyorugapūrvanāmnaḥ Ragh_6.58*b
patiṃvarā kḷptavivāhaveṣā Ragh_6.10d
patiḥ pṛthivyāḥ kila vajranābhaḥ Ragh_18.21d
patiḥ pṛthivyāḥ kulakair ivenduḥ Ragh_18.16*d
patiḥ prajānām iva sargam ātmanaḥ Ragh_3.27d
patiḥ pratītaḥ prasavonmukhīm priyāṃ Ragh_3.12c
pattiḥ padātiṃ rathinaṃ ratheśas Ragh_7.37a
pattraṃ vinyastarocanam Ragh_17.24d
pattriṇā saha mumoca rāghavaḥ Ragh_11.17d
pattriṇāṃ vyabhajad āśramād bahiḥ Ragh_11.29d
patnīṣv āsan dvisūnavaḥ Ragh_15.35d
patnī sudakṣiṇety āsīd Ragh_1.31c
patnyau patyur mahīṣitaḥ Ragh_10.57b
patyuḥ pataṃgānvayabhūṣaṇasya Ragh_18.27b
patyuḥ prajānāṃ vitatho 'bhaviṣyat Ragh_7.14d
patyuḥ prajāsaṃtataye babhāra Ragh_14.82d
patyuḥ prāgvaṃśavāsinaḥ Ragh_15.61b
pathaś cāśyānakardamān Ragh_4.24b
pathi vyajṛmbhanta divaukasām api Ragh_3.19d
padam ṛddham ajena paitṛkaṃ Ragh_8.6c
padavīṃ taruvalkavāsasāṃ Ragh_8.11c
padavīṃ pariṇāmadeśinīṃ Ragh_8.9*c
padavīṃ harirākṣasāḥ Ragh_15.99b
padaṃ daśasu mūrdhasu Ragh_12.52d
padaṃ padavyāṃ sagarasya saṃtateḥ Ragh_3.50d
padaṃ vimānena vigāhamānaḥ Ragh_13.1b
padaṃ hi sarvatra guṇair nidhīyate Ragh_3.62d
padā spṛśantaṃ daśati dvijihvaḥ Ragh_14.41d
pade pade durnimite galantī Ragh_7.10b
padmavyajanahastayā Ragh_10.63d
padmāntaraṃ mānasarājahaṃsīm Ragh_6.26d
padmā padmātapatreṇa Ragh_4.5c
padmeva nārāyaṇam anyathāsau Ragh_7.13c
panthānaḥ siddhihetavaḥ Ragh_10.27b
papāta bhūmau saha sainikāśrubhiḥ Ragh_3.61b
papāta vidyādharahastamuktā Ragh_2.60d
papāv anāsvāditapūrvam āśugaḥ Ragh_3.54c
papau nimeṣālasapakṣmapaṅktir Ragh_2.19c
papau vasiṣṭhena kṛtābhyanujñaḥ Ragh_2.69c
papraccha kuśalaṃ rājye Ragh_1.58c
papraccha bhadraṃ vijitāribhadraḥ Ragh_14.31d
payaḥ pūrvaiḥ svaniḥśvāsaiḥ Ragh_1.67c
payoghaṭair āśramabālavṛkṣān Ragh_14.78a
payodavātād iva darpaṇasya Ragh_14.37d
payodharībhūtacatuḥsamudrāṃ Ragh_2.3c
payodharaiḥ puṇyajanāṅganānāṃ Ragh_13.60a
payodharotsarpiṣu śīryamāṇāḥ Ragh_16.62c
payodhir indūdayamūrchito yathā Ragh_3.16*d
payomucāṃ paṅktiṣu vidyuteva Ragh_6.5d
parakarmāpahaḥ so 'bhūd Ragh_17.61a
paratreha ca śarmaṇe Ragh_1.69d
paraparākṣisādṛśyam Ragh_1.40a
parabhṛtābhir itīva nivedite Ragh_9.47c
parabhṛtā madanakṣatacetasāṃ Ragh_9.27*a
parabhṛtāvirutaiś ca vilāsinaḥ Ragh_9.43c
paramaṃ jyotir avekṣituṃ raghuḥ Ragh_8.19*d
param ṛtor viralaṃ kṛtavān himam Ragh_9.28*d
param ekaḥ paraṃtapaḥ Ragh_15.7b
pararandhrasya tatāna maṇḍale Ragh_8.19*b
paralokajuṣāṃ svakarmabhir Ragh_8.85c
paralokam asaṃnivṛttaye Ragh_8.49c
paralokopanataṃ jalāñjalim Ragh_8.68d
parasparasyopari paryacīyata Ragh_3.24d
parasparaṃ śaravrātāḥ Ragh_12.94c
parasparābhyukṣaṇatatparāṇāṃ Ragh_16.57a
parasparāviruddhās te Ragh_10.81a
paraspareṇa kṣatayoḥ prahartror Ragh_7.53a
paraspareṇa vijñātas Ragh_4.79a
paraspareṇa spṛhaṇīyaśobhaṃ Ragh_7.14a
parasmād āsta so 'nyathā Ragh_17.59d
paraṃtapo nāma yathārthanāmā Ragh_6.21d
parāgas tadantaram Ragh_4.30b
parātmanoḥ paricchidya Ragh_17.59a
parābhisaṃdhānaparaṃ Ragh_17.76a
parāmṛśan harṣajaḍena pāṇinā Ragh_3.68c
parārthaikaphalā guṇāḥ Ragh_1.29d
parārdhyavarṇāstaraṇopapannam Ragh_6.4a
parā vavṛtire kriyāḥ Ragh_12.56d
parikalpitasāṃnidhyā Ragh_4.6a
parikīrṇā parivādinī muneḥ Ragh_8.35b
parikhīkṛtasāgarām Ragh_1.30b
parigṛhyocitam aṅkam aṅganām Ragh_8.41d
parigrahān mānavadeva devyāḥ Ragh_14.32d
paricayaṃ calakṣyanipātane Ragh_9.49a
paricaryāparo bhava Ragh_1.90b
paricetum upāṃśu dhāraṇāṃ Ragh_8.18c
paricetuṃ yatate sma dhāraṇāḥ Ragh_8.18*d
parijanavanitānāṃ pādayor vyāpṛtānāṃ Ragh_5.75*c
pariṇāme hi dilīpavaṃśajāḥ Ragh_8.11b
pariṇetuḥ prasūtaye Ragh_1.25b
paridher mukta ivoṣṇadīdhitiḥ Ragh_8.30d
paribhūtārṇavadhvaniḥ Ragh_10.36d
parimeyapuraḥsarau Ragh_1.37b
parivāham ivāvalokayan Ragh_8.74c
parivṛttaprathamacchaviṃ kṣaṇāt Ragh_8.41*b
parivṛtyāvalokitam Ragh_4.72d
parivṛddharāgam anubhandhasevayā Ragh_9.69c
parivettāram ātmānaṃ Ragh_12.16c
pariśūnyaṃ śayanīyam adya me Ragh_8.66d
parīteva mahauṣadhiḥ Ragh_12.61d
pareṇa bhagne 'pi bale mahaujā Ragh_7.55a
pareṣu sveṣu ca kṣiptair Ragh_17.51a
parjighāya puraṃdaraḥ Ragh_12.84d
parṇaśālām atha kṣipraṃ Ragh_12.40a
paryantasaṃcāritacāmarasya Ragh_18.43a
paryaśrur asvajata mūrdhani copajaghrau Ragh_13.70c
paryastamuktāpaṭalaṃ payodheḥ Ragh_13.17b
paryastam etat sahasormivegāt Ragh_13.13b
paryastaśālaḥ prabhuṇā vinā me Ragh_16.11b
paryastā yaśasām iva Ragh_4.19d
paryāpto 'si prajāḥ pātum Ragh_10.26c
paryāyapītasya surair himāṃśoḥ Ragh_5.16c
paryāyavṛttyeva mahārṇavormī Ragh_7.54d
paryāyodyatakārmukau Ragh_4.16d
paryāvilānīva navodakāni Ragh_7.40d
paryutsukatvam abalā niśi khaṇḍiteva Ragh_5.67b
paryutsukā praṇayinī niśi khaṇḍiteva Ragh_5.67*d
paryupāsyanta lakṣmyā ca Ragh_10.63c
parvātyaye soma ivoṣṇaraśmeḥ Ragh_7.33d
palitacchadmanā jarā Ragh_12.2d
pallavasnigdhapāṭalā Ragh_1.83b
pavanaprerito giriḥ Ragh_15.23d
pavanasyānukūlatvāt Ragh_1.42a
pavanāgnisamāgamo hy ayaṃ Ragh_8.4c
pavanādhūtalatāsu vibhramaḥ Ragh_8.59d
pavamānaḥ pṛthivīruhān iva Ragh_8.9b
paścāt pārthivakanyānāṃ Ragh_17.3c
paścātpuromārutayoḥ pravṛddhau Ragh_7.54c
paścātprayāyibhiḥ paṅkāś Ragh_4.31*c
paścād adhyayanārthasya Ragh_15.9c
paścādavasthāpitavāhinīkaḥ Ragh_13.66b
paścād bhad[r]am upeyuṣe Ragh_10.19*d
paścād vanāya gaccheti Ragh_12.7c
paścān nivavṛte rāmaḥ Ragh_15.56c
paścimakratuvidā purodhasā Ragh_19.54b
paścimād yāminīyāmāt Ragh_17.1c
paścime vayasi naimiṣaṃ vaśī Ragh_19.1d
paśyati sma janatā dinātyaye Ragh_11.82c
paśyan pulindair upapāditāni Ragh_16.32d
paśyānavadyāṅgi vibhāti gaṅgā Ragh_13.57c
paśyāvarodhaiḥ śataśo madīyair Ragh_16.58a
pasraveṇābhivarṣantī Ragh_1.84c
pākaśāsanatejasaḥ Ragh_10.1b
pāṇibhiḥ pārśvavaribhiḥ Ragh_17.27b
pāṇim agrāhayat pitā Ragh_17.3d
pāṇiṃ vareṇyena kuru praveśe Ragh_6.24b
pāṇḍupattram iva tāḍakāsutam Ragh_11.28d
pāṇḍyo 'yam aṃsārpitalambahāraḥ Ragh_6.60a
pātayaty api mṛdus taṭadrumam Ragh_11.76d
pātālam adhitiṣṭhati Ragh_1.80d
pātuṃ saho viśvasakhaḥ samagrāṃ Ragh_18.24c
pātrasāc ca vasudhāṃ sasāgarām Ragh_11.86b
pātrīkṛtātmā gurusevanena Ragh_18.30a
pātre nidhāyārgahyam anarghyaśīlaḥ Ragh_5.2b
pādacāram api na vyabhāvayat Ragh_11.10d
pādapāviddhaparighaḥ Ragh_12.73a
pādapīṭhaṃ mahīkṣitām Ragh_17.28d
pādapair iva dantinaḥ Ragh_4.33d
pādaṃ sumeror iva vajrabhinnam Ragh_5.30d
pādārpaṇānugrahapūtapṛṣṭam Ragh_2.35b
pādena haimaṃ vililekha pīṭham Ragh_6.15d
pānabhūmiracanāḥ priyāsakhaḥ Ragh_19.11b
pārasīkāṃs tato jetuṃ Ragh_4.60a
pārijātam ivāparam Ragh_10.11d
pārijātāṃśabhāginī Ragh_17.7d
pāriplavāḥ srotasi nimnagāyāḥ Ragh_16.61c
pārthivaśrīr dvitīyeva Ragh_4.14c
pārthivaḥ prathitavaṃśajanmanaḥ Ragh_11.38b
pārthivīm udavahad raghūdvaho Ragh_11.54a
pārvaṇau śaśidivākarāv iva Ragh_11.82d
pārvatīparameśvarau Ragh_1.1d
pārvatīyair gaṇair abhūt Ragh_4.77b
pārśvadrumāḥ pāśabhṛtā samasya Ragh_2.9b
pārśvavartiṣu guruṣv alajjavat Ragh_19.14d
pāvakasya mahimā sa gaṇyate Ragh_11.75c
pāvanaṃ bhuvi paprathe Ragh_15.101d
pāvanaṃ śruam ṛṣer upeyivān Ragh_11.22b
pāvanīm anavalokya saṃtatim Ragh_19.53b
pāvanair avalokanaiḥ Ragh_10.14b
pāścātyair aśvasādhanaiḥ Ragh_4.62b
piḍitopavanapādapāṃ balaiḥ Ragh_11.52b
piṇḍavicchedadarśinaḥ Ragh_1.66b
piṇḍeṣv anāsthā khalu bhautikeṣu Ragh_2.57d
pitaraṃ praṇipatya pādayor Ragh_8.12c
pitarīvāgnisaṃskārāt Ragh_12.56c
pitā nidhānakumbhasya yuveva durgataḥ Ragh_3.16*b
pitā pitḥṇām anṛṇas tam ante Ragh_18.26a
pitā samārādhanatatpareṇa Ragh_18.11a
pitur anantaram uttarkosalān Ragh_9.1a
pitur ājñeti na bhogatṛṣṇayā Ragh_8.2d
pitur uddiśya sadarthavedibhiḥ Ragh_8.27b
pitur niyogāt prahṛtam dviṣadvat Ragh_14.46b
pitur niyogād vanavāsam evaṃ Ragh_14.21a
pitur mudaṃ tena tatāna so 'rbhakaḥ Ragh_3.25d
pitus tvadīyasya mayāpahāritaḥ Ragh_3.50b
pituḥ prayatnāt sa samagrasaṃpadaḥ Ragh_3.22a
pitṛbhaktyā pitṛkāryakalpavit Ragh_8.26b
pitṛvyāpattiśokayoḥ Ragh_12.56b
piteva dhuri putriṇām Ragh_1.91d
pitrā dattāṃ rudan rāmaḥ Ragh_12.7a
pitrā nisṛṣṭāṃ madapekṣayā yaḥ Ragh_13.67a
pitrā saṃvardhito nityaṃ Ragh_17.62a
pitroḥ sakāśam avasannadṛśor nināya Ragh_9.77b
pitryam asmi gamitaḥ śamaṃ yadā Ragh_11.90b
pitryam aṃśam upavītalakṣaṇaṃ Ragh_11.64a
pitryaṃ prapede padam aśvirūpaḥ Ragh_18.23b
pipriye sa na tathā yathā yuvā Ragh_19.30c
pibaty asau pāyayate ca sindhūḥ Ragh_13.9d
piban yaśo mūrtam ivābhāse Ragh_7.63d
pīḍayiṣyati na māṃ khilīkṛtā Ragh_11.87c
pīḍām aparyāptavatīva soḍhum Ragh_16.28b
pīḍito duhiṭśulkasaṃsthayā Ragh_11.38d
pītāmbhasi piber apaḥ Ragh_1.89d
pītenevātmaniṣkrayam Ragh_15.55d
pīvarastanaviluptacandanam Ragh_19.32d
puṇḍarīkātapatras taṃ Ragh_4.17a
puṇyagandhena kānanam Ragh_12.27b
puṇyatīrthagamanāya rakṣa me Ragh_11.87b
puṇyam āvarjitaṃ payaḥ Ragh_15.80b
puṇyaḥ kṛśānor udiyāya dhūmaḥ Ragh_7.26b
putrajanmapraveśyānāṃ Ragh_10.77a
putras tathaivādhikavatsalena Ragh_18.11c
putraṃ āpakumudvatī Ragh_17.1b
putraṃ āpakumudvatī Ragh_17.2b
putraṃ tamo'pahaṃ lebhe Ragh_10.67c
putraṃ parāsum anugantumanāḥ sadāraḥ Ragh_9.81d
putraṃ prajākṣemavidhānadakṣam Ragh_18.9b
putraṃ yam āhur niṣadhākhyam eva Ragh_18.1d
putraṃ labhasvātmaguṇānurūpaṃ Ragh_5.34c
putraḥ samāropayad agrasaṃkhyām Ragh_18.30d
putrābhyāṃ saha sītayā Ragh_15.76b
putrīkṛto 'sau vṛṣabhadhvajena Ragh_2.36b
putrīyām iṣṭim ṛtvijaḥ Ragh_10.4d
putreṇa putrī sa yathaiva tena Ragh_18.11b
putr' opabhuṅkṣv' eti tam ādideśa Ragh_2.65d
putro raghus tasya padaṃ praśāsti Ragh_6.76a
punar aklībatayā prakāśyatāṃ Ragh_8.84d
punar didīpe madadurdinaśrīḥ Ragh_5.47d
punar babhāṣe turagasya rakṣitā Ragh_3.51b
punar yuddhāya mandirāt Ragh_12.83b
punaḥ punar duṣkṛtinaṃ nininda Ragh_14.57d
punaḥ punaḥ sūtaniṣiddhacāpalaṃ Ragh_3.42c
punaḥ sahasrāciṣi saṃnidhatte Ragh_13.44d
punaḥ saṃdhānaśaṅkinām Ragh_12.101d
punānaṃ pavanoddhūtair Ragh_1.53c
punāsi puruṣaṃ yataḥ Ragh_10.30b
pupoṣa gāmbhīryamanoharaṃ vapuḥ Ragh_3.32d
pupoṣa vṛddhiṃ haridaśvadīdhiter Ragh_3.22c
pura evopavane samāpitāḥ Ragh_8.73d
purapraveśābhimukho babhūva Ragh_7.1d
puram aviśad ayodhyāṃ maithilīdarśanīnāṃ Ragh_11.93c
puraskṛtā vartmani pārthivena Ragh_2.20a
puraṃdaraśrīḥ puram utpatākaṃ Ragh_2.74a
puraṃdhribhiś ca kramaśaḥ prayuktam Ragh_7.28b
puraṃ navīcakrur apāṃ visargān Ragh_16.38c
puraṃ niṣādādhipater idaṃ tad Ragh_13.59a
puraḥ parārdhyapratimāgṛhāyāḥ Ragh_16.39b
purā janasthānavimardaśaṅkī Ragh_6.62c
purāṇapattrāpagamād anantaraṃ Ragh_3.7c
purāṇam ajaraṃ viduḥ Ragh_10.20d
purāṇaśobhām adhiropitāyām Ragh_16.42b
purāṇasīdhuṃ navapāṭalaṃ ca Ragh_16.52b
purāṇasya kaves tasya Ragh_10.37a
purā dūṣayati shtalīm Ragh_12.30b
purārgalādīrghabhujo bubhoja Ragh_18.4d
purāvido yaṃ dhyuṣitāśvam āhuḥ Ragh_18.23d
purā śakram upasthāya Ragh_1.75a
purā sa darbhāṅkuramātravṛttiś Ragh_13.39a
purīṃ pauruṣabhūṣaṇaḥ Ragh_15.28b
puruṣam ātmabhuvaṃ ca pativratā Ragh_9.19b
puruṣasya padeṣv ajanmanaḥ Ragh_8.78a
puruṣaṃ yogasamādhinā raghuḥ Ragh_8.24d
puruṣaḥ prababhūvāgner Ragh_10.51c
puruṣāyuṣajīvinyo Ragh_1.63a
puruhūtadhvajasyeva Ragh_4.3a
puruhūtaprabhṛtayaḥ Ragh_10.50a
purogaiḥ kaluṣās tasya Ragh_4.31*a
puro niveśe pathi ca vrajantī Ragh_16.29b
puropakaṇṭhopavanāni reme Ragh_14.30d
puropakaṇṭhopavanāśrayāṇāṃ Ragh_6.9a
purohitapurogās taṃ Ragh_17.13a
pulindayoṣāmbuvihārakāñcīḥ Ragh_5.46*b
puṣṭiṃ janāḥ puṣya iva dvitīye Ragh_18.32d
puṣpakālokasaṃkṣobhaṃ Ragh_10.47c
puṣpacāpam iva peśalaṃ smaraḥ Ragh_11.45d
puṣpareṇūtkirair vātair Ragh_1.38c
puṣpavṛṣṭiṃ na sehire Ragh_12.94d
puṣpaṃ divaḥ puṣpakam anvamaṃsta Ragh_14.20d
puṣpaṃ phalaṃ cārtavam āharantyo Ragh_14.77a
puṣpāṇy upāttāni vilāsinībhiḥ Ragh_16.19b
puṣpitāḥ kamalinīr iva dvipaḥ Ragh_19.11d
puṣpitāḥ surabhīr abhīḥ Ragh_15.8d
puṣpair vāyum iva drumāḥ Ragh_10.50d
puṣpoccalita ṣaṭpadam Ragh_12.27d
puṣpyaty udāraṃ parabhāgalekhā Ragh_13.57Dd
puṣyaty anekaṃ sarayūpravāhaḥ Ragh_16.58d
puṃnāgebhyaḥ śilīmukhāḥ Ragh_4.57d
puṃvat pragalbhā pratihārarakṣī Ragh_6.20b
puṃsas tenāpi durvaham Ragh_10.52d
puṃsāṃ pumān ādya ivāvatīrṇaḥ Ragh_18.15b
pūjyapūjāvyatikramaḥ Ragh_1.79d
pūtātmanām atra kilābhiṣekāt Ragh_13.58b
pūr apy abhivyaktamukhaprasādā Ragh_16.23c
pūr ābabhāse vipaṇisthapaṇyā Ragh_16.41c
pūryamāṇam adṛśyāgni Ragh_1.49c
pūrva evābhavat pakṣas Ragh_4.10c
pūrvajanmadhanuṣā samāgataḥ Ragh_11.80a
pūrvam utsavam apohad utsavaḥ Ragh_19.5d
pūrvarājaviyogauṣmyaṃ Ragh_17.33c
pūrvavṛttakathitaiḥ purāvidaḥ Ragh_11.10a
pūrvasāgaragāminīm Ragh_4.32b
pūrvas tayor ātmasame ciroḍhām Ragh_18.12a
pūrvaṃ tadutpīḍitavārirāśiḥ Ragh_5.46c
pūrvaṃ pradūmito rājñāṃ Ragh_4.2c
pūrvaṃ prahartā na jaghāna bhūyaḥ Ragh_7.47a
pūrvākārādhikatararucā saṃgataḥ kāntayāsau Ragh_8.95c
pūrvānubhūtaṃ smaratā ca yatra Ragh_13.28a
pūrvānuśiṣṭāṃ nijagāda bhojyām Ragh_6.59d
pūrvān mahābhāga tayā 'tiśeṣe Ragh_5.14b
pūrvāpekṣī tadanu vidadhe kośavṛddhiṃ kuberas Ragh_17.81c
pūrvārdhabhāgaiḥ phalibhiḥ śaravyam Ragh_7.45d
pūrveṣāṃ pāvanakṣamām Ragh_1.34*b
pūrvaiḥ kilāyaṃ parivardhito naḥ Ragh_13.3d
pūrvotthito dhūma ivābabhāse Ragh_7.43d
pṛṭatīṣu vilolam īkṣitaṃ Ragh_8.59c
pṛthivīm eva kevalām Ragh_15.1d
pṛthivīṃ śāsatas tasya Ragh_10.1a
pṛthivyām aśrubindavaḥ Ragh_10.76d
pṛṣatair mandaroddhūtaiḥ Ragh_4.27c
pṛṣṭanāmānvayo rājñā Ragh_15.50a
pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ Ragh_9.76b
pṛṣṭhataḥ suratavārarātriṣu Ragh_19.18b
petur vānarakoṭiṣu Ragh_12.82b
pautraḥ kuśasyāpi kuśeśayākṣaḥ Ragh_18.4a
pauradṛṣṭikṛtamārgatoraṇau Ragh_11.5d
paurastyān evam ākrāmaṃs Ragh_4.34a
paureṣu so 'haṃ vahulībhavantam Ragh_14.38a
paurobhāgyam ivācaran Ragh_12.22d
paulastya eṣa samareṣu puraḥ prahartā Ragh_13.72b
paulastyacakiteśvarāḥ Ragh_10.74b
paulastyajayaghoṣaṇaḥ Ragh_12.72d
paulastyatulitasyādrer Ragh_4.80c
paulastyopaplutā harim Ragh_10.5b
pauṣyaṃ tithau puṣyam asūta patnī Ragh_18.32b
prakāmavistāraphalaṃ hariṇyaḥ Ragh_2.11d
prakāśaś cāprakāśas ca Ragh_1.68c
prakṛtimaṇḍalam ātmakulocitam Ragh_9.2b
prakṛtiṣv anuvāsaram Ragh_17.44b
prakṛtiṣv ātmajam ātmavat tayā Ragh_8.10b
prakṛtiṣv ātmajam ābhigamikaiḥ Ragh_8.9*b
prakṛtisthaṃ samaloṣṭakāñcanaḥ Ragh_8.21d
prakṛtau sthāpayituṃ kṛtasthitiḥ Ragh_8.76d
prakṣālanād vārivihārakāle Ragh_6.48b
pracakrame cakradharaprabhāvaḥ Ragh_16.55d
pracakrame ca prativaktum uttaram Ragh_3.47d
pracakrame pallavarāgatāmrā Ragh_2.15c
pracakrame vaktum anukramajñā Ragh_6.70c
pracīyamānāvayavā rarāja sā Ragh_3.7b
pracchadāntagalitāśrubindubhiḥ Ragh_19.22c
prajānām eva bhūty arthaṃ Ragh_1.18a
prajānāṃ tam aghāvaham Ragh_15.51b
prajānāṃ vinayādhānād Ragh_1.24a
prajāniśekaṃ mayi vartamānaṃ Ragh_14.60c
prajāyai gṛhamendhinām Ragh_1.7d
prajārthasādhane tau hi Ragh_4.16c
prajālopanimīlitaḥ Ragh_1.68b
prajāvatī dohadaśaṃsinī te Ragh_14.45a
prajāś ciraṃ suprajasi prajeśe Ragh_18.29c
prajās tadguruṇā nadyo Ragh_17.41a
prajāḥ prajānātha piteva pāsi Ragh_2.48d
prajāḥ prajārthavratakarśitāṅgam Ragh_2.73b
prajāḥ svatantrayāṃ cakre Ragh_17.74c
prajighāya kṛtāntasya Ragh_15.21c
prajighāya samādhibedinīṃ Ragh_8.79c
prajeti tvāṃ śaśāpa sā Ragh_1.77d
prajeśvaraḥ śāsanahāriṇā hareḥ Ragh_3.68b
prajeṣvaraṃ prītamanā maharṣiḥ Ragh_5.32b
prajñayā sadṛśāgamaḥ Ragh_1.15b
praṇamya cānarca viśālam asyāḥ Ragh_2.21c
praṇayinīva nakhakṣatamaṇḍanaṃ Ragh_9.27c
praṇavaś chandasām iva Ragh_1.11d
praṇāśanāya prabalasya vidviṣaḥ Ragh_3.60b
praṇidhānād gurur āśramasthitaḥ Ragh_8.75b
praṇipatya surās tasmai Ragh_10.15a
praṇipātapratīkāraḥ Ragh_4.64c
pratasthe digjigīṣayā Ragh_4.26d
pratasthe sthalavartmanā Ragh_4.60b
pratāpasaṃśoṣitaśatrupaṅke Ragh_6.36b
pratāpaṃ na viṣehire Ragh_4.49d
pratāpaḥ prāpa duḥsahaḥ Ragh_17.37d
pratāpāt tapano yathā Ragh_4.12b
pratāpo 'gre tataḥ śabdaḥ Ragh_4.30a
pratikāravidhānam āyuṣaḥ Ragh_8.40c
pratikūlācaritaṃ kṣamasva me Ragh_8.81b
pratikṛtiracanābhayo dūtisaṃdarśitābhyaḥ Ragh_18.53a
pratigṛhya vaco visasarja munim Ragh_8.91b
pratijagrāha kāliṅgas Ragh_4.40a
pratijñāṃ pūrvajanmanaḥ Ragh_15.95d
pratinidhiḥ kanakābharaṇasya yat Ragh_9.40b
pratipaccandranibho 'yam ātmajaḥ Ragh_8.65b
pratipatsye tadājñayā Ragh_15.73d
pratipadyādhikaṃ babhau Ragh_4.1b
pratipannātmamūrtiṣu Ragh_15.102b
pratipede jayaśriyam Ragh_4.41d
pratipede vyapavarjitāṃ śriyam Ragh_8.13d
pratipede sakalān guṇān api Ragh_8.5d
pratiprayāteṣu tapodhaneṣu Ragh_14.19a
pratiprahārākṣamam aśvasādī Ragh_7.47b
pratipriyaṃ ced bhavato na kuryāṃ Ragh_5.56c
pratibadhnāti hi śreyaḥ Ragh_1.79c
pratibodhena viṣādam āṣu me Ragh_8.54b
pratibhinnā himāṃśunā Ragh_1.82*d
pratiyātam ivāntikam asya guroḥ Ragh_8.91d
pratiyojayitavyavallakī Ragh_8.41a
pratiyodhe rajasy abhūt Ragh_4.62d
pratiśuśrāva kākutsthas Ragh_15.4a
pratiśuśrāva rāghavaḥ Ragh_12.69b
pratiṣiddhaprasareṣu jāgratau Ragh_8.23b
pratiṣiddhāpi kaikeyyā Ragh_12.26c
pratisaṃhṛtacakṣuṣaḥ Ragh_15.78b
pratisthaḥ sa raghūdvahaḥ Ragh_15.46b
pratisvanenāsya guhāgatena Ragh_2.51b
pratihartā tvam āpadām Ragh_1.60d
pratīpa ity āgamavṛddhasevī Ragh_6.41b
pratīpagām uttarato 'sya gaṅgām Ragh_16.33b
pratyakṣo 'py aparicchedyo Ragh_10.29a
pratyagrahīt pārthivavāhinīṃ tāṃ Ragh_7.36c
pratyagrahīt prāgraharo raghūṇām Ragh_16.23b
pratyagrahīt saṃgaram agrajanmā Ragh_5.26b
pratyagrahīt saṃvaraṇasrajeva Ragh_6.80d
pratyagrahīt seti nanandatus tau Ragh_2.22b
pratyagrahīd agrajaśāsanaṃ tad Ragh_14.46c
pratyapadyata cirāya yat punaś Ragh_11.34a
pratyapadyata tatheti rāghavaḥ Ragh_11.88a
pratyapadyata narādhipaśriyam Ragh_19.55d
pratyapadyata samartham uttaram Ragh_11.79d
pratyabravīc cainam iṣuprayoge Ragh_2.42a
pratyabhijñānaratnaṃ ca Ragh_12.64a
pratyayaprakṛtiyogsaṃnibhaḥ Ragh_11.56d
pratyarpayiṣyataḥ kāle Ragh_15.41c
pratyarpayiṣyaty anaghāṃ sa sādhuḥ Ragh_13.65b
pratyarpitasvāṅgam iveśvareṇa Ragh_6.2b
pratyarpitāḥ śatruvilāsinīnām Ragh_6.28c
pratyarpya pūjām aupdāchalena Ragh_7.30d
pratyavekṣyā niratyayāḥ Ragh_17.53b
pratyāgatāsuḥ samatapyatāntaḥ Ragh_14.56b
pratyāgatau tatra cirapravāsād Ragh_14.1*a
pratyādideśāvinayaṃ vinetā Ragh_6.39d
pratyādideśainam abhāṣamāṇā Ragh_6.25d
pratyādiśyanta iva me Ragh_1.61c
pratyādiṣṭa ivābhavan Ragh_10.69d
pratyāyayatu maithilī Ragh_15.73b
pratyāyayāv āśramam aśrameṇa Ragh_2.67d
pratyāśvasantaṃ ripum ācakāṅkṣa Ragh_7.47d
pratyāhatāstro giriśaprabhāvād Ragh_2.41c
pratyāha vainaṃ śaramokṣavandhyo Ragh_2.42*a
pratyujjagāma krathakaiśikendraś Ragh_5.61c
pratyujjagāmātithim ātitheyaḥ Ragh_5.2d
pratyujjagāmopavanāntavāyuḥ Ragh_16.36d
pratyudgatam ivānuṣṇais Ragh_12.62c
pratyudgatā pārthivadharmpatnyā Ragh_2.20b
pratyudgato māṃ bharataḥ sasainyaḥ Ragh_13.64d
pratyudgamanavṛttibhiḥ Ragh_1.49*d
pratyuddhṛtāṃ dhṛtimatīṃ bharato vavande Ragh_13.77d
pratyudyātais tapasvibhiḥ Ragh_1.49d
pratyudvrajantīva kham utpatantyo Ragh_13.33c
pratyuvāca tam ṛṣir na tattvatas Ragh_11.85a
pratyuvāca tam ṛṣir niśamyatāṃ Ragh_11.41a
pratyūpuḥ padmarāgeṇa Ragh_17.23c
pratyekanikṣiptapadaḥ saśabdaṃ Ragh_16.47c
pratyekam āttasvatayā babhūvuḥ Ragh_7.34b
pratyekaṃ ca satāṃ manaḥ Ragh_12.9d
pratyekaṃ hlādayāṃ cakre Ragh_12.3c
prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ Ragh_7.71a
prathamaparigṛhīte śrībhuvau rājakanyāḥ Ragh_18.53d
prathamam anyabhṛtābhir udīritāḥ Ragh_9.34a
prathamā bahuratnasūr abhūd Ragh_8.28c
pradakṣiṇakriyātītas Ragh_1.75*c
pradakṣiṇakriyārhāyāṃ Ragh_1.76c
pradakṣiṇaprakramaṇāt kṛṣānor Ragh_7.24a
pradakṣiṇārcir vyājena Ragh_4.25c
pradakṣiṇārcir havir agnir ādade Ragh_3.14b
pradakṣiṇīkṛtya payasvinīṃ tāṃ Ragh_2.21a
pradakṣiṇīkṛtya hutaṃ hutāśam Ragh_2.71a
pradiṣṭakālā parameśvareṇa Ragh_2.39b
pradīpārcir ivoṣasi Ragh_12.1d
pradhmātaśaṅkhe parito digantāṃs Ragh_6.9c
prapede paramāṇutām Ragh_15.22d
prapraccha rāmāṃ ramaṇo 'bhilāṣam Ragh_14.27d
prabalām ātmakṛtena vedanām Ragh_8.50d
prabuddhapuṇḍarīkākṣaṃ Ragh_10.9a
prabodhayaty arṇava eva suptam Ragh_6.56d
prabodhavinayāv iva Ragh_10.72d
prabhavanty āyur apohituṃ yadi Ragh_8.44b
prabhātakalpā śaśineva śarvarī Ragh_3.2d
prabhānuliptaśrīvatsaṃ Ragh_10.10a
prabhāprarohāstamayaṃ rajāṃsi Ragh_6.33d
prabhāmaṇḍalam udyayau Ragh_15.82d
prabhāmaṇḍalaśobhinā Ragh_17.23d
prabhāvastambhitacchāyam Ragh_12.21a
prabhāviśeṣodayadurnirīkṣyaḥ Ragh_6.5b
prabhuḥ prayāṇadhvanimiśratūryaḥ Ragh_16.32b
prabhuḥ prahartuṃ kim utānyahiṃsrāḥ Ragh_2.62d
prabhraśyamānābharaṇasprasūnā Ragh_14.54b
prabhraṃśayāṃ yo nahuṣaṃ cakāra Ragh_13.36b
prabhraṃśino vārivihāriṇīnām Ragh_16.61b
pramathyamānārṇavadhīra Ragh_3.59b
pramathyamāno giriṇeva bhūyaḥ Ragh_13.14d
pramadayā madayāpitalajjayā Ragh_9.26*d
pramadayā madayāpitalajjayā Ragh_9.27d
pramadām anu saṃsthitaḥ śucā Ragh_8.72a
pramanyavaḥ prāg api kosalendre Ragh_7.34a
pramukhāviṣkṛtacāruvibhramām Ragh_8.80b
pramuditavarapakṣam ekatas tat (?) Ragh_6.86a
pramṛjya puṇyena puraskṛtaḥ satām Ragh_3.41b
pramodanṛtyaiḥ saha vārayoṣitām Ragh_3.19b
pramlānabhījāṅkurakarṇapūram Ragh_7.27b
prayatante nṛpasūnavo hi yat Ragh_8.2b
prayatā prātar anvetu Ragh_1.91c
prayatāḥ saṃyamināṃ prapedire Ragh_8.11d
prayatau putrakāmyayā Ragh_1.35b
prayatnamuktāsanayā gṛhāgataḥ Ragh_3.11b
prayayāv ātitheyeṣu Ragh_12.25a
prayayāḥ saṃyamibhir manīṣibhiḥ Ragh_8.17*d
prayāsakṣaṇavighnitaḥ Ragh_12.53d
prayuktapūjā vidhinātithibhyaḥ Ragh_14.82b
prayuktam atha dūṣaṇam Ragh_12.46b
prayuktam apy astram ito vṛthā syāt Ragh_2.34b
prayuktasaṃskāra ivādhikaṃ babhau Ragh_3.18d
prayogasaṃhāravibhaktamantram Ragh_5.57b
prayogasaṃhāravibhaktamantram Ragh_5.57*b
pralobhitāpy ākṛtilobhanīyā Ragh_6.58a
pravartate paśya tathā vimānam Ragh_13.19d
pravartayām āsa kil' ānusūyā Ragh_13.51c
pravartito dīpa iva pradīpāt Ragh_5.37d
pravālam ādāya sugandhi yasya Ragh_13.49b
pravālośobhā iva pādapānāṃ Ragh_6.12c
praviralā iva mugdhavadhūkathāḥ Ragh_9.34b
praviveśottarāpatham Ragh_4.66*d
praviśya paurair abhinandyamānaḥ Ragh_2.74b
praviśya bhīmāsuraśoṇitocitaḥ Ragh_3.54b
pravṛttamātreṇa payāṃsi pātum Ragh_13.14a
pravṛttāv upalabdhāyāṃ Ragh_12.60a
pravṛttir bhuvi śārṅgiṇaḥ Ragh_15.4d
pravṛddha iva prajanyaḥ Ragh_17.15c
pravṛddhatāpo divaso 'timātram Ragh_16.45a
pravṛddhāni vikurvate Ragh_17.58b
pravṛddhau hīyate candraḥ Ragh_17.71a
praveṇīm iva pripiye Ragh_15.30d
praveśya cainaṃ puram agrayāyī Ragh_5.62a
praśamasthitapūrvapārthivaṃ Ragh_8.15a
praśastāyatanārcitāḥ Ragh_17.36b
prasaktasaṃgītamṛdaṅgaghoṣaḥ Ragh_13.40b
prasannatvāt prabhākaraḥ Ragh_10.75b
prasannamukharāgaṃ taṃ Ragh_17.31a
prasannānām apām iva Ragh_10.66d
prasavaḥ pṛthivīpateḥ Ragh_10.85b
prasavaiḥ saptaparṇānāṃ Ragh_4.23a
prasasādodayād ambhaḥ Ragh_4.21a
prasahaya keśavyaparopaṇād iva Ragh_3.56d
prasahya siṃhaḥ kila tāṃ cakarṣa Ragh_2.27d
prasādacihnāni puraḥphalāni Ragh_2.22d
prasādam ātmīyam ivātmadarṣāḥ Ragh_7.68d
prasādam iva cetanā Ragh_17.1d
prasādayitum arhasi Ragh_1.88d
prasādarīkātapatras taṃ Ragh_4.18a
prasādābhimukhe tasmiṃś Ragh_17.46a
prasādhikālambitam agrapādam Ragh_7.7a
prasitāv udayāpavargayor Ragh_8.23c
prasīda śaśvan malayasthalīṣu Ragh_6.64d
prasūtaḥ śuddhimattaraḥ Ragh_1.12b
prasūtisamaye satī Ragh_10.67b
prasūtiṃ cakame tasmiṃs Ragh_10.54c
prastutapratipattaye Ragh_15.75d
prasthānapraṇatibhir aṅgulīṣu cakrur Ragh_4.88c
prasthānabhinnāṃ na babandha nīvīm Ragh_7.9b
prasthānaṃ lavaṇāmbhasaḥ Ragh_17.54d
prasthāpayām āsa vaśī vasiṣṭhaḥ Ragh_2.70d
prasthāpayām āsa sasainyam enam Ragh_5.40c
prasthāpitaḥ pūrvanivāsabhūmim Ragh_16.27b
prasthitasya madhumādhavāv iva Ragh_11.6*d
prasthitaṃ tam anavasthitaṃ priyāḥ Ragh_19.31b
prasthitāyāṃ pratiṣṭhethāḥ Ragh_1.89a
prasnigdhakekair abhinandyamānam Ragh_16.64b
praspandamānaparuṣetaratāram antaś Ragh_5.68c
prasvāpanaṃ svapanivṛttalaulyaḥ Ragh_7.61d
praharṣacihnānumitaṃ priyāyai Ragh_2.68c
prahāramūrchāpagame rathasthān Ragh_7.44a
prahīṇapūrvadhvaninādhirūḍhas Ragh_2.42*c
praheṣv anirbandharuṣo hi santaḥ Ragh_16.80d
prahlādanaṃ jyotir ajany anena Ragh_13.4d
prāk parāsur dvijātmajaḥ Ragh_15.56d
prāk saṃnikarṣaṃ magadheśvarasya Ragh_6.20c
prāk sūcitāntaḥsalilapraveśaḥ Ragh_5.43b
prāk sṛṣṭe[ḥ] kevalātmane Ragh_10.19*c
prāg ajīyata ghṛṇā tato mahī Ragh_11.65d
prāg eva muktā nayanābhirāmāḥ Ragh_16.69c
prāgdvāravediviniveśitapūrṇa kumbhām Ragh_5.63b
prāṅ nākam adhitasthuṣi Ragh_15.96b
prāṅ matvā satyam asyāntaṃ Ragh_12.75c
prāṅ manthād anabhivyakta Ragh_10.3c
prāṅ mahīṃ pratyapadyata Ragh_12.7b
prāṅmukhaś ca visasarja sāyakam Ragh_11.88b
prācetasam upeyivān Ragh_15.70b
prājāpatyopanītaṃ tad (?) Ragh_10.53a
prājyaiḥ payobhiḥ parivardhitānām Ragh_13.62b
prāñjalir munim āmantrya Ragh_15.14c
prāñjaliḥ praṇayinīḥ prasādayan Ragh_19.21c
prāṇāntahetum api taṃ bhiṣajām asādhyaṃ Ragh_8.93c
prāṇān mayā dhārayituṃ ciraṃ vaḥ Ragh_14.42d
prāṇair upakrośamalīmasair vā Ragh_2.53d
prāṇair daśarathaprīter Ragh_12.54c
prātar etya paribhogaśobhinā Ragh_19.21a
prātar dvijebhyo nṛpatiḥ śaśaṃsa Ragh_16.24b
prātar yathoktavratapāraṇānte Ragh_2.70a
prātar yuktaratho yayau Ragh_15.14d
prātaḥ prayāṇābhimukhāya tasmai Ragh_5.29a
prātānugaḥ sapadi śāsanam asya rājā Ragh_9.82a
prādurāsa kila vāhinīmukhe Ragh_11.63b
prādurāsa bahūlakṣapā chaviḥ Ragh_11.15b
prādurāsīd vasuṃdharā Ragh_15.83d
prādurbhavaṃś cāpadharaḥ purastāt Ragh_6.39b
prāpa cainam anukūlavāg dvijaḥ Ragh_11.50b
prāpa tālīvanśyāmam Ragh_4.34c
prāpad astram avadānatoṣitāt Ragh_11.21b
prāpa dhvajacchāyanivāritoṣṇam Ragh_7.4d
prāpayya vālmīkipadaṃ tyajainām Ragh_14.45d
prāpur dātṛtvam arthinaḥ Ragh_17.72d
prāptāni duḥkhāny api daṇḍakeṣu Ragh_14.25c
prāptā muhūrtena vimānavegāt Ragh_13.17c
prāptāsi vaidehi pitur niketam Ragh_14.72d
prāpto 'si saṃbhāvayituṃ vanān mām Ragh_5.11d
prāpya cāśu jansthānaṃ Ragh_12.42a
prāpya dāśarathir āttakārmukaḥ Ragh_11.13b
prāpya bhāgyam api tasya kāṅkṣyate Ragh_19.24b
prāpyendranīlaṃ kim utonmayūkham Ragh_16.69d
prāpyeva cūtaḥ pratipallavena Ragh_7.21d
prābodhayann uṣasi vāgbhir udāravācaḥ Ragh_5.65d
prāyaścittam ivākarot Ragh_12.19d
prāyaḥ pratāpabhagnatvād Ragh_17.70a
prāyuṅkta rājasv adhirājasūnuḥ Ragh_7.61b
prāyopaveśanamatir nṛpatir babhūva Ragh_8.94d
prāyo viṣāṇaparimoṣalaghūttamāṅgān Ragh_9.62a
prārabdham ānandajalair jananyoḥ Ragh_14.7b
prārambhasukhadarśanam Ragh_10.9d
prārambhasūkṣmāḥ prathimānam āpuḥ Ragh_18.49d
prārthanaṃ punar abravīt Ragh_1.86d
prārthanāsiddhiśaṃsinaḥ Ragh_1.42b
prārthayanta śayanotthitaṃ priyās Ragh_19.29c
prārthitaṃ hi sukṛtām akālahṛt Ragh_11.49*d
prālambam utkṛṣya yathāvakaśaṃ Ragh_6.14c
prāvīṇyena visiṣmiye Ragh_15.68b
prāvṛṣi pramadabarhiṇeṣv abhūt Ragh_19.37c
prāvṛṣeṇyaṃ payovāhaṃ Ragh_1.36c
prāsādakālāgurudhūmarājis Ragh_14.12a
prāsādajālair jalveṇiramyāṃ Ragh_6.43c
prāsādam abhraṃliham āruroha Ragh_14.29d
prāsādavātāyanadṛśyabandhaiḥ Ragh_14.13c
prāsādavātāyanadṛṣyavīciḥ Ragh_6.56c
prāsādavātāyanasaṃśritānāṃ Ragh_6.24c
prāsthānikaṃ svastyayanaṃ prayuja Ragh_2.70b
prāsthāpayad rāghavam anvagāc ca Ragh_7.32d
prāhiṇoc ca mahitaṃ mahādyutiḥ Ragh_11.49a
prāṃśum utpāṭayām āsa Ragh_15.19c
prāṃśulabhye phale lobhād Ragh_1.3c
priyatamān akarot kalahāntare Ragh_9.27*c
priyatamābhir asau tiṛbhir babhau Ragh_9.23a
priyatamā yatamānam apāharā Ragh_9.7d
priyanāśaṃ hṛdi śalyam arpitam Ragh_8.88b
priyaśiṣyā lalite kalāvidhau Ragh_8.67b
priyasakhī laghuvāg iva yoṣitām Ragh_9.27*b
priyasuhṛdi vibhīṣaṇe saṃgamayya śriyaṃ vairiṇaḥ Ragh_12.104b
priyasvapno vṛthā bhavān Ragh_12.81b
priyaṃkaro me priya ity anandat Ragh_14.48b
priyaṃvadaṃ māṃ priyadarśanasya Ragh_5.53d
priyaṃvadaḥ pratyavadat sureśvaram Ragh_3.64d
priyaṃvadāt prāpam asau kumāraḥ Ragh_7.61a
priyāitambocitasaṃniveśair Ragh_6.17c
priyā kekayavaṃśajā Ragh_10.56b
priyānurāgasya manaḥsamunnater Ragh_3.10a
priyā prapede prakṛtipriyaṃvadā Ragh_3.2Ad
priyāliṅgananirvṛtim Ragh_12.65d
priyāsakhīr uttarakosaleśvaraḥ Ragh_3.5d
priyopabhogacihneṣu Ragh_12.22c
prītā kāmadughā hi sā Ragh_1.81d
prītāsmi te putra varaṃ vṛṇīṣva Ragh_2.63b
prītāsmi te saumyacirāya jīva Ragh_14.59b
prītimān saparigrahaḥ Ragh_1.92b
prītim āpur ubhayos tapasvinaḥ Ragh_11.12d
prītirodham asahiṣṭa sā purī Ragh_11.52c
prītyā tam evārtham abhāṣateva Ragh_2.51d
prītyā dvandvaṃ babhūvatuḥ Ragh_10.82d
prītyā pratinanandatuḥ Ragh_1.57d
prītyāśvamedhāvabhṛthārdramūrteḥ Ragh_6.61c
prekṣya cūtakusumaṃ sapallavam Ragh_19.43b
prekṣya darpaṇatalstham ātmano Ragh_19.30a
prekṣya śāntim adhikṛtya kṛtyavit Ragh_11.62b
prekṣya sthitāṃ sahacarīṃ vyavadhāya deham Ragh_9.57b
preṅkhayan parijanāpaviddhayā Ragh_19.44b
pretacīvaravasā svanograyā Ragh_11.16b
premagarvitavipakṣamatsarād Ragh_19.20a
premadattavadanāniaḥ manaḥ Ragh_19.15c
praikṣanta paurāḥ pitṛgauraveṇa Ragh_18.39d
provāca kosalapatiḥ prathamāparāddhaḥ Ragh_9.79d
provāca pūrvārdhaviṣṛṭatalpaḥ Ragh_16.6d
prauḍhapriyānayanavibhramaceṣṭitāni Ragh_9.58d
prauḍhībhaviṣyantam udīkṣamāṇā Ragh_18.47b
plakṣapraroha iva saudhatalaṃ bibheda Ragh_8.93b
plakṣān prarohajaṭilān iva mantrivṛddhān Ragh_13.71b
plavagair lavaṇāmbhasi Ragh_12.70b
phalam asyopahāsasya Ragh_12.37a
phalavatpūgamālinā Ragh_4.44b
phalaṃ badhnanti nītayaḥ Ragh_12.69d
phalānumeyāḥ prārambhāḥ Ragh_1.20c
phalāny upāyuṅkta sa daṇḍanīteḥ Ragh_18.46d
phalitā iva sālayaḥ Ragh_15.78d
phalena sahakārasya Ragh_4.9c
phalaiḥ saṃvardhayām āsur Ragh_4.37c
phullāsanāgraviṭapān iva vāyurugṇān Ragh_9.63b
phuṣpodgama iva prajāḥ Ragh_4.9d
bakulapuṣpam asevyata ṣaṭpadaiḥ Ragh_9.30*c
bakulam ākulam āyatapaṅktibhiḥ Ragh_9.33d
bakulair ardhacitāṃ samaṃ mayā Ragh_8.64b
bagnāyudhau bāhuvimardaniṣṭhau Ragh_7.52d
baddhadviradasetubhiḥ Ragh_4.38b
baddhapallavapuṭāñjalidrumaṃ Ragh_11.23c
baddhapratiśrunti guhāmukhāni Ragh_16.31d
baddhabhīmapairveṣamaṇḍalaḥ Ragh_11.59b
baddhuṃ na saṃbhāvita eva tāvat Ragh_7.6c
badhnāti me bandhuragātri cakṣur Ragh_13.47c
badhyatām abhayayācanāñjaliḥ Ragh_11.78d
bandīkṛṭānām iva paddhatī dve Ragh_6.55d
bandhacchedaṃ sa baddhānāṃ Ragh_17.19a
bandhujīvapṛthubhiḥ pradūṣitām Ragh_11.25b
babandha sā nottamasaukumāryā Ragh_6.36c
babādhe na ca tena tau Ragh_17.57b
babādhe vāyaso balāt Ragh_12.22*d
babhuḥ pibantaḥ paramārthamatsyāḥ Ragh_7.40c
babhūva kṛtasaṃskārā Ragh_10.37c
babhūvatur dvau saviśeṣakāntau Ragh_16.53b
babhūva tenātitarāṃ suduḥsahaḥ Ragh_3.37c
babhūva bhāveṣu dilīpanandanaḥ Ragh_3.41d
babhūva yat prema parasparāśrayam Ragh_3.24b
babhūva yuddhaṃ tumuulaṃ jayaiṣiṇor Ragh_3.57c
babhūva yogī kila kārtavīryaḥ Ragh_6.38d
babhūva raghuceṣṭitam Ragh_4.68d
babhūva rāmaḥ sahasā sabāṣpas Ragh_14.84a
babhūva vajrākarabhuṣaṇāyāḥ Ragh_18.21c
babhūva vasatir yataḥ Ragh_15.11b
babhūva viniyogajñaḥ Ragh_17.67c
babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ Ragh_3.14c
babhūva saha mantribhiḥ Ragh_17.50b
babhūvur ālekhyasamarpitā iva Ragh_3.15d
babhūvur itthaṃ purasundarīṇāṃ Ragh_7.5c
babhūvur udyānavihārakalpāḥ Ragh_5.41d
babhau ca sā tena satāṃ matena Ragh_2.16c
babhau tam anugacchantī Ragh_12.26a
babhau pauravibhūtibhiḥ Ragh_15.29b
babhau balaughaḥ śaśinoditena Ragh_16.27c
babhau bhūyaḥ kumāratvād Ragh_17.30a
babhau sa daśanajyotsnā Ragh_10.38a
babhau sa bhindan bṛhatas taraṅgān Ragh_5.45c
babhau harajaṭābhraṣṭāṃ Ragh_4.32c
balam ārtabhayopaśāntaye Ragh_8.31a
balātkārakacagrahaiḥ Ragh_10.48d
balāny amṛdnān nalinābhavaktraḥ Ragh_18.5d
balikriyāvarjitasaikatāni Ragh_16.21a
balipradiṣṭaṃ śriyam ādadānaṃ Ragh_7.35c
bale mahati rakṣasām Ragh_12.49b
balair adhuṣitās tasya Ragh_4.46a
bahudhāpy āgamair bhinnāḥ Ragh_10.27a
bahvyamukhyāḥ samārambhāḥ Ragh_17.53a
bāḍham eṣu divaseṣu Ragh_19.52a
bāṇabhinnahṛdayā nipetuṣī Ragh_11.19a
bāṇam āśrayamukhāt samuddharan Ragh_11.26b
bāṇaṃ kṛpāmṛdhumanāḥ pratisaṃjahāra Ragh_9.57d
bāṇākṣarair eva parasparasya Ragh_7.38c
bālatvād avitathasūnṛtena sūnoḥ Ragh_8.92b
bālasūnur avalokya bhārgavaṃ Ragh_11.67c
bālātapanibhāṃśukam Ragh_10.9b
bālātapam ivābjānām Ragh_4.61c
bālām abālendumukhīṃ babhāṣe Ragh_6.53d
bālāruṇo 'bhūd rudhirapravāhaḥ Ragh_7.42d
bālārkapratimevāpsu Ragh_12.100a
bālyāt parām iva daśāṃ madano 'dhyuvāsa Ragh_5.63d
bāṣpāyamāṇo balimanniketam Ragh_14.15c
bāhupratiṣṭambhavivṛddhamanyur Ragh_2.32a
bāhubhir viṭapākārair Ragh_10.11a
bipakṣabhāve ciram asya tasthuṣaḥ Ragh_3.62b
bibharti yaś cāpabhṛtāṃ purogaḥ Ragh_6.55b
bibharṣi cākāram anirvṛtānāṃ Ragh_16.7c
bibhide na kadācana Ragh_10.83b
bibhratī śvetaromāṅkaṃ Ragh_1.83c
bibhratī sāsitetarām Ragh_1.82*b
bibhrato 'stram acale 'py akuṇṭhitaṃ Ragh_11.74a
bibhratyā kaustubhaṃ nyāsaṃ Ragh_10.63a
bibhrāṇaṃ bṛhatorasā Ragh_10.10d
bilamagnāv ivoragau Ragh_12.5d
bījaprarohajananīṃ jvalanaḥ karoti Ragh_9.80d
bījaṃ ca bāleyam akṛṣṭarohi Ragh_14.77b
buddhim ādiśya coditaḥ Ragh_12.68d
buddher ivāvyaktam udāharanti Ragh_13.60d
bubudhe cādipūruṣaḥ Ragh_10.6b
bubudhe vikṛteti tām Ragh_12.39d
bubhūje pṛthivīpālaḥ Ragh_15.1c
bṛhatsu danteṣv asibhiḥ patadbhiḥ Ragh_7.48b
brahma rṣibhiḥ paraṃ brahma Ragh_10.64c
brahmiṣṭham ādhāya nije 'dhikāre Ragh_18.28c
brahmiṣṭham eva svatanuprasūtam Ragh_18.28d
brāhmam astraṃ priyāśoka Ragh_12.97c
brāhmaṃ saraḥ kāraṇam āptavāco Ragh_13.60c
brāhme muhūrte kila tasya devī Ragh_5.36a
bhaktir bhuvaś candanakalpiteva Ragh_13.55d
bhaktiḥ pratīkṣyeṣu kulocitā te Ragh_5.14a
bhaktyā gurau mayy anukampāya ca Ragh_2.63a
bhaktyopapanneṣu hi tavidhānāṃ Ragh_2.22c
bhagavan paravān ayaṃ janaḥ Ragh_8.81a
bhagnākṣaparyastarathaṃ kṣaṇena Ragh_5.49b
bhagnaiś ca bahudhā nṛpaiḥ Ragh_4.33b
bhaṅgaṃ jayaṃ cāpatur avyavastham Ragh_7.54b
bhaṅgyo bhruvāṃ dvandvacarāḥstanānām Ragh_16.63b
bhajate kaiva kathā śarīriṣu Ragh_8.43d
bhajyamānam atimātrakarṣaṇāt Ragh_11.46a
bhadrapīṭhopaveśitam Ragh_17.10d
bhayam apralayodvelād Ragh_10.35c
bhayaruṣoś ca tadiṅgitabodhanam Ragh_9.49b
bhayād giriguhāśayaḥ Ragh_17.52d
bhayotsṛṣṭavibhūṣāṇāṃ Ragh_4.54a
bharatas tatra gandharvān Ragh_15.88a
bharatāgamanaṃ punaḥ Ragh_12.24b
bharatāya dhṛtaprajaḥ Ragh_15.87d
bharato nāma śīlavān Ragh_10.71b
bhartari prahitekṣaṇām Ragh_15.84b
bhartaṃ stambhitāśrubhiḥ Ragh_12.12d
bhartāpi tāvat krathakaiṣikānām Ragh_7.32a
bhartuḥ saṃgrāmayāyinaḥ Ragh_17.8d
bhartṛlokaprapannānāṃ Ragh_15.91c
bhartṛśu vyaktavikramam Ragh_4.68b
bhartrā tatsaṃśrutau varau Ragh_12.5b
bhartre divo nāpy alakeśvarāya Ragh_16.42d
bhallāpavarjitais teṣāṃ Ragh_4.63a
bhavatā nānumṛtāpi labhyate Ragh_8.85b
bhavati viralabhaktir mlānapuṣpopahāraḥ Ragh_5.74a
bhavadgurur laṅghayituṃ mamodyataḥ Ragh_3.48d
bhavane cāsya petuṣī Ragh_10.78b
bhavantam īḍaṃ bhavataḥ piteva Ragh_5.34d
bhavān apīdaṃ paravān avaiti Ragh_2.56a
bhavitāsi tataḥ kṛtī Ragh_15.47d
bhaved aluptaś ca muneḥ kriyārthaḥ Ragh_2.55d
bhavo hi lokābhyudayāya tādṛśām Ragh_3.14d
bhasmasāt kṛtavataḥ pitṛdviṣaḥ Ragh_11.86a
bhasmāṅgarāgā tanur īśvarasya Ragh_13.57b
bhasmāvaśeṣīkṛtavigrahāṇām Ragh_16.34b
bhāgadheyocitair mṛgaiḥ Ragh_1.50d
bhāgīrathītīratapovanāni Ragh_14.28d
bhārgavasya sukṛto 'pi so 'bhavat Ragh_11.88c
bhārgavāya dṛḍhamanyave punaḥ Ragh_11.46c
bhārgave smitavikampitādharaḥ Ragh_11.79b
bhārgavo 'tha nijam āśramaṃ yayau Ragh_11.91*d
bhāvāvabodhakaluṣā dayiteva rātrau Ragh_5.64c
bhāvitātmā bhuvo bhartur Ragh_1.74c
bhāskaraś ca diśam adhyuvāsa yāṃ Ragh_11.61a
bhāskarasya madhumādhavāv iva Ragh_11.7d
bhāsvān iva raghur diśam Ragh_4.66b
bhittvā nirākrāmad arālakeśyāḥ Ragh_6.81d
bhittvā hṛdayam āśugaḥ Ragh_12.91b
bhinnapallavapuṭo vanānilaḥ Ragh_9.68d
bhinnapravāhā yamunātaraṅgaiḥ Ragh_13.57d
bhinnādrigairikataṭā iva dantakoṣāḥ Ragh_5.72d
bhinnān dvidhā paśya samudraphenān Ragh_13.11b
bhinno 'ṣṭhadā viprasasāra vaṃśaḥ Ragh_16.3d
bhiṣagbhir āptair atha garbhabharmaṇi Ragh_3.12b
bhīgtenevopapāditaḥ Ragh_15.18d
bhītāṃ priyām etya vaco babhāṣe Ragh_7.66d
bhīto durvāsasaḥ śāpād Ragh_15.94c
bhīmakāntair nṛpaguṇaiḥ Ragh_1.16a
bhīmaḥ plavagarakṣasām Ragh_12.72b
bhīṣaṇāṃ tām ayojayat Ragh_12.40d
bhuktā yady api rājabhiḥ Ragh_4.7b
bhujamūrdhorubāhulyād Ragh_12.88a
bhujalatāṃ jaḍatām abalājanaḥ Ragh_9.46d
bhujavijitavimānaratnādhirūḍhaḥ pratasthe purīm Ragh_12.104d
bhujasamāhṛtadigvasunā kṛtāḥ Ragh_9.16b
bhujaṃganāśāya samādade 'stram Ragh_16.77d
bhujaṃgapihitadvāraṃ Ragh_1.80c
bhujaṃgamānāṃ vasatiṃ praviṣṭam Ragh_6.77b
bhujārjitānāṃ ca digantasaṃpadām Ragh_3.10b
bhujena rakṣāparigheṇa bhūmer Ragh_16.84c
bhuje bhuaṃgendrasamānasāre Ragh_2.74c
bhuje śacīpattraviśeṣakāṅkite Ragh_3.55c
bhuvam aṃśāv iva dharmayor gatau Ragh_8.16d
bhuvas talam iva vyoma Ragh_4.29c
bhuvaṃ koṣṇena kuṇśodhnī Ragh_1.84a
bhuvaḥ prayuktodvahanakriyāyāḥ Ragh_13.8b
bhuvi dharmas tripād iva Ragh_15.96d
bhūtānāṃ mahatām ṣaṣṭham Ragh_17.78c
bhūtānukampā tava ced iyaṃ gaur Ragh_2.48a
bhūtārthavyāhṛtiḥ sā hi Ragh_10.34c
bhūtiḥ smarārer iva kaṇṭhabhāsā Ragh_13.57Ad
bhūtvā śaraṇyā śaraṇārtham anyāṃ Ragh_14.64c
bhūpatī varuṇavāsavopamau Ragh_11.53b
bhūpater api tayoḥ pravatsyator Ragh_11.4c
bhūyas tato raghupatir vilasatpatākam Ragh_13.76a
bhūyas tapovyayo mā bhūd Ragh_15.37a
bhūyaḥ sa bhūteśvarapārśvavartī Ragh_2.46c
bhūyaḥ sa bhūmer dhuram āsasañja Ragh_2.74d
bhūyiṣṭham āsīd upameyakāntir Ragh_6.4c
bhūyiṣṭhasaṃbhāvyaphaleṣv amīṣu Ragh_13.46b
bhūrjeṣu marmarībhūtāḥ Ragh_4.73a
bhṛgvādīn anugṛhṇantaṃ Ragh_10.14c
bhṛtyabhāvi duhituḥ parigrahād Ragh_11.49c
bhṛtyān vijñāpanāphalaiḥ Ragh_17.40d
bhejire navadivākarātapa Ragh_19.8c
bheje dharmam anāturaḥ Ragh_1.21b
bheje nīrājanāvidhīn Ragh_17.12d
bheje paitṛkam āsanam Ragh_17.28b
bheje bhinnakaṭair nāgair Ragh_4.83c
bheje 'bhisārikāvṛttiṃ Ragh_17.69c
bheje bhujocchinnaripur niṣaṇṇām Ragh_2.23d
bheje rathān daśarathaprabhavānuśiṣṭaḥ Ragh_13.75b
bheje sāmrājyadīkṣitam Ragh_4.5d
bhetsyaty ajaḥ kumbham ayomukhena Ragh_5.55b
bhoktāram ūrjasvalam ātmadeham Ragh_2.50b
bhoktum eva bhujanirjitadviṣā Ragh_19.3c
bhogaveṣṭita iva cyuto maṇiḥ Ragh_11.59d
bhogibhogādanāsīnaṃ Ragh_10.7a
bhogiveṣṭanamārgeṣu Ragh_4.48a
bhogīva mantrauṣadhiruddhavīryaḥ Ragh_2.32d
bhogeṣu saubhāgyaviśeṣabhogyam Ragh_18.19b
bhojena dūto raghave visṛṣṭaḥ Ragh_5.39d
bhojopanītaṃ ca dukūlayugmaṃ Ragh_7.18c
bhojyāṃ prati vyarthamanorathatvād Ragh_7.2c
bhaumo muneḥ sthānaparigraho 'yam Ragh_13.36d
bhramarasaṃkramitekṣaṇavṛttayaḥ Ragh_9.52b
bhramarī vāraṇasyeva Ragh_10.58c
bhramaraiḥ kusumānusāribhiḥ Ragh_8.35a
bhraṣṭaṃ mayā nūpuram ekam urvyām Ragh_13.23b
bhrājiṣṇunā sātiśayaṃ virejuḥ Ragh_16.69b
bhrātarāv abhṛthāpluto muniḥ Ragh_11.31b
bhrātuḥ sodaryam ātmānam Ragh_15.26c
bhrātrā naivāviśat purīm Ragh_12.18b
bhrātrā yad itthaṃ paravān asi tvam Ragh_14.59d
bhrūbheda mātreṇa padān maghonaḥ Ragh_13.36a
bhrūvibhaṅgakuṭilaṃ ca vīkṣitam Ragh_19.17b
makhāṃśabhājāṃ prathamo manīṣibhis Ragh_3.44a
magadhakosalakekayaśasināṃ Ragh_9.22c
magnaṃ payasy ābharaṇottamaṃ te Ragh_16.76b
maghavataḥ pratipadya mahārathaḥ Ragh_9.20b
maṅgalāyatanaṃ mahat Ragh_17.29b
mañjary udārāśuśubhe 'rjunasya Ragh_16.51b
maṇidyotitavigraham Ragh_10.7d
maṇiparśanimīlitaḥ Ragh_12.65b
maṇivyājena paryastāḥ Ragh_10.76c
maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ Ragh_6.49b
maṇau mahānīla iti prabhāvād Ragh_18.42a
maṇau vajrasamutkīrṇe Ragh_1.4c
mataṅgaśāpād avalepamūlād Ragh_5.53a
matkukṣer adya bhojanam Ragh_15.18b
mattavāraṇayor iva Ragh_12.93d
mattaḥ sadācāraśuceḥ kalaṅkaḥ Ragh_14.37c
mattebharadanotkīrṇa Ragh_4.59a
matparaṃ durlabham matvā Ragh_1.67a
matprasūtim anārādhya Ragh_1.77c
matvā bahvantaṃ prabhuśabdaśeṣam Ragh_5.22b
matvā samārabdhanavoṭajāni Ragh_13.22b
matsetunā phenilam amburāśim Ragh_13.2b
matsyadhvajā vāyuvaśād vidīrṇair Ragh_7.40a
mathurāvidiśe sūnvor Ragh_15.36c
mathurāṃ madhurākṛtiḥ Ragh_15.28d
madakalodakalolavihaṃgamāḥ Ragh_9.37d
madagandhibhir āhatāḥ Ragh_4.23b
madanisyandalekhayoḥ Ragh_10.58d
madapaṭu ninadadbhir bodhito rājahaṃsaiḥ Ragh_5.75c
madayitā dayitāśravaṇārpitaḥ Ragh_9.31d
madarāgavilopibhiḥ Ragh_10.12b
madirākṣi madānanārpitaṃ Ragh_8.68a
madotkaṭe recitapuṣpavṛkṣā Ragh_6.7c
madodagrāḥ kakudmantaḥ Ragh_4.22a
madodgārtasugandhiṣu Ragh_4.57b
madhukarair akaron madhulolupair Ragh_9.33c
madhugandhātiśayena vīrudhām Ragh_8.36b
madhu pītvā rasavat kathaṃ nu me Ragh_8.68b
madhubhir vijayaśramam Ragh_4.65b
madhulihāṃ madhudānaviśāradāḥ Ragh_9.32c
madhye lalāṭaṃtapasaptasaptiḥ Ragh_13.41b
madhye sphurantaṃ pratimāśaśāṅkam Ragh_7.64d
manasas tad upasthite jvare Ragh_8.84c
manasāpi na vipriyaṃ mayā Ragh_8.52a
manasā hṛdayāśrayam Ragh_10.24b
manasijatarupuṣpam rāgabandhapravālam Ragh_18.52b
manaḥ parastrīvimukhapravṛtti Ragh_16.8d
manīṣiṇe jaiminaye 'rpitātmā Ragh_18.33b
manīṣitaṃ dyaur api yena dugdhā Ragh_5.33d
manuprabhṛtibhir mānyair Ragh_4.7a
manuṣyadevaḥ punar apy uvāca Ragh_2.52b
manuṣyavācā manuvaṃśaketum Ragh_2.33b
manuṣyavāhyaṃ caturaśrayānam Ragh_6.10a
manogataṃ guruṃ ṛṣiśāpam udvahan Ragh_9.82Bc
mano jahrur nidāghānte Ragh_10.84c
manojña eva pramadāmukhānām Ragh_16.67c
manojñagandhaṃ sahakārabhaṅgaṃ Ragh_16.52a
mano nātiviśaśvāsa Ragh_12.101c
mano niyogakriyayotsukaṃ me Ragh_5.11b
mano babandhānyarasān vilaṅghya sā Ragh_3.4d
mano babhūvendumatīnirāśam Ragh_6.2d
mano'bhirāmāḥ śṛṇvantau Ragh_1.39a
manorathaṃ kiṃcid ivodayonmukham Ragh_3.2Ab
manor vaṃśaś ciraṃ tasminn Ragh_10.2*a
mano hi janmāntarasaṃgatijñam Ragh_7.15d
mantraḥ pratidinaṃ tasya Ragh_17.50a
mantrivṛddāḥ samādadhuḥ Ragh_17.8b
mandaṃ vivāti himasaṃbhṛtaśītabhāvaḥ Ragh_5.69*a
mandaḥ kaviyaśaḥ prārthī Ragh_1.3a
mandākinī bhāti nagopakaṇṭhe Ragh_13.48c
mandāraśūnyān alakāṃś cakāra Ragh_6.23d
mandotkaṇṭaḥ kṛtās tena Ragh_4.9a
mandradhvanityājitayāmatūryaḥ Ragh_6.56b
manmathendhanam abhūd vadhūratam Ragh_19.27d
manyate sma pibatāṃ vilocanaiḥ Ragh_11.36c
mama sarve viṣayās tadāśrayāḥ Ragh_8.69d
mamaiva janmāntarapātakānāṃ Ragh_14.62c
mamaiva yeneha turaṃgam īkṣase Ragh_3.40b
mamaiva yeneha turaṃgam īkṣase Ragh_3.40*b
mamlatur na maṇikuṭṭimocitau Ragh_11.9c
mayā kathaṃcid ghanagarjitāni Ragh_13.28d
mayā tasya durātmanaḥ Ragh_10.43b
mayā priye saspṛham īkṣitāni Ragh_13.31d
mayā maharṣir mṛdutām agacchat Ragh_5.54b
mayi tasya suvṛtta vartate Ragh_8.77a
mayi tvayā na pratiśedharaukṣyam Ragh_5.58d
mayūrakekābhir ivābhravṛndam Ragh_7.69d
mayūrapṛṣṭhāśrayiṇā guhena Ragh_6.4d
maraṇaṃ prakṛtiḥ śarīriṇāṃ Ragh_8.87a
maricodbhrāntahārītā Ragh_4.46c
marutas taṃ siṣevire Ragh_4.73d
marutaḥ pañca śarīragocarān Ragh_8.19d
marutāṃ paśyatāṃ tasya Ragh_12.101a
marutāṃ pālayiteva nandane Ragh_8.32d
marutprayuktāś ca marutsakhābhaṃ Ragh_2.10a
marutsakhasyeva balāhakasya Ragh_5.27c
marudbhir ānartitanaktamāle Ragh_5.42b
marupṛṣṭhāny udambhāṃsi Ragh_4.31a
martyeṣv āsthāparāṅmukhaḥ Ragh_10.44d
marmarair agurudhūpagandhibhir Ragh_19.41a
malayamārutakampitapallavā Ragh_9.29b
malayādrer upatyakāḥ Ragh_4.46d
malīmasām ādadate na paddhatim Ragh_3.46d
maharṣer mahiṣīsakhaḥ Ragh_1.47d
maharṣer mahiṣīsakhaḥ Ragh_1.48d
mahākulīnena mahīva gurvī Ragh_6.63b
mahākratūnāṃ mahanīyaśāsanaḥ Ragh_3.69b
mahākrator viśvajitaḥ prayoktā Ragh_6.76b
mahān hi yatnas tava devadārau Ragh_2.56b
mahābhūtasamādhinā Ragh_1.29b
mahārṇavaparikṣepaṃ Ragh_12.66c
mahārṇavam ivaurāgniḥ Ragh_4.66*c
mahārhasiṃhāsanasaṃsthito 'sau Ragh_7.18a
mahimānaṃ yad utkīrtya Ragh_10.33a
mahītalasparśanamātrabhinnam Ragh_2.50c
mahīdharaṃ mārgavaśād upetaṃ Ragh_6.52c
mahīdhrapakṣavyaparopaṇocitaṃ Ragh_3.60c
mahīpatīnāṃ pṛthagarhaṇārthaṃ Ragh_7.29c
mahīpatīnāṃ praṇayāgradūtyaḥ Ragh_6.12b
mahīpateḥ śāsanam ujjagāra Ragh_14.53d
mahīṃ mahecchaḥ parikīrya sūnau Ragh_18.33a
mahendram āsthāya mahokṣarūpaṃ Ragh_6.72a
maheśvaras tryambaka eva nāparaḥ Ragh_3.49b
mahokṣatāṃ vatsataraḥ spṛśann iva Ragh_3.32a
mahodadheḥ pūra ivendudarśanād Ragh_3.17c
mahormivisphūrjathunirviśeṣāḥ Ragh_13.12b
mahaujasā saṃyuyuje Ragh_15.54c
mahauṣadhihatavyathaḥ Ragh_12.78b
mahyādir mahimā tava Ragh_10.29b
māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya Ragh_16.87b
mātaṅganakraiḥ sahasotpatadbhir Ragh_13.11a
mātalis tasya māhendram Ragh_12.86a
mātā śātodarī babhau Ragh_10.70b
mātur na kevalaṃ svasyāḥ Ragh_12.13c
mātuḥ pāpasya śuddhyarthaṃ Ragh_12.19c
mātṛkaṃ ca dhanur ūrjitaṃ dadhat Ragh_11.64b
mātṛpārśvaparivartināv iva Ragh_11.9d
mātṛbandhunivāsinam Ragh_12.12b
mātṛvargacaraṇaspṛṣau munes Ragh_11.7a
mātṛvaṃśa iva sthitaḥ Ragh_12.88d
mādhuryam īṣṭe hariṇān grahītum Ragh_18.13d
mādhuryam īṣṭe hariṇān grahītum Ragh_18.14d
mānanīyo manīṣiṇām Ragh_1.11b
mānonantenāpy abhivandya mūrdhnā Ragh_16.81c
mānyaḥ sa me sthāvarajaṅgamānāṃ Ragh_2.44a
mānyena rājñā sarayūr viyuktā Ragh_13.63b
mā pattraparvāt svarabhedam āptaḥ Ragh_2.42*b
mā bhūt parīvādanavāvatāraḥ Ragh_5.24d
mā bhūd āśramapīḍeti Ragh_1.37a
mā bhūd dharmaviparyayaḥ Ragh_15.94*b
mām akṣamaṃ maṇḍanakālahāner Ragh_13.16c
mām akṣiṇod yatra vibhinnakośaiḥ Ragh_13.29b
mām antardhātum arhasi Ragh_15.81d
mām abhyupaituṃ kularājadhānīm Ragh_16.22b
mām arghyapāṇir bharato 'bhyupaiti Ragh_13.66d
mā meti vyāharaty eva Ragh_15.84c
māyāvikalparacitair api ye tadīyair Ragh_13.75c
māyāvibhir anālīḍham Ragh_10.46c
māyāṃ mayodhbhāvya parīkṣito 'si Ragh_2.62b
mārutiḥ sāgaraṃ tīrṇaḥ Ragh_12.60c
mārgasaṃdarśitātmanā Ragh_15.54b
mārgaṃ manuṣyeśvaradharmapatnī Ragh_2.2c
mārgāv uttaradakṣiṇau Ragh_17.2d
mārgeṇa bhaṅgiracitasphaṭikena rāmaḥ Ragh_13.69d
mārge nivāsā manujendrasūnor Ragh_5.41c
mārge mṛgaprekṣiṇi dṛṣtipātam Ragh_13.18b
mārgaiṣiṇī sā kaṭakāntareṣu Ragh_16.31a
māhiṣmatīvapranitambakāñcīm Ragh_6.43b
māṃ lokavādaśravaṇād ahāsīḥ Ragh_14.61c
mitrakṛtyam apadiśya pārśvataḥ Ragh_19.31a
mitrāṇi shtāpitāny ataḥ Ragh_17.58d
mithunaṃ parikalpitaṃ tvayā Ragh_8.61a
mithyāpavādakṣubhitena bhartrā Ragh_14.72b
mukuṭaratnamarīcibhir aspṛśan Ragh_9.13b
mukulajālam aśobhata kiṃśuke Ragh_9.27b
muktarajju nibiḍaṃ bhayacchalāt Ragh_19.44c
muktavartmā suduḥsahaḥ Ragh_4.15b
muktavartmā suduḥsahaḥ Ragh_4.15*b
muktaśeṣavirodhena Ragh_10.13a
muktāphalaspardhiṣu śīkareṣu Ragh_16.62b
muktāphalsthūlatamān staneṣu Ragh_6.28b
muktāmayī yaṣṭir ivānuviddhā Ragh_13.54b
muktāvalī kaṇṭhagateva bhūmeḥ Ragh_13.48d
muktāsāraṃ mahodadheḥ Ragh_4.50b
muktā svayaṃ veṇir ivābhāse Ragh_14.12d
mukharāgaṃ samaṃ janāḥ Ragh_12.8d
mukhāni sa smeramukhaś cakāra Ragh_18.44d
mukhārpaṇeṣu prakṛtipragalbhāḥ Ragh_13.9a
mukhāvayavalūṇāṃ tāṃ Ragh_12.43a
mukhena sā ketakapattrapāṇḍunā Ragh_3.2Ba
mukhena sālakṣyata lodhrapāṇḍunā Ragh_3.2b
mukhena sītā śarapāṇḍureṇa Ragh_14.26b
mukhaiḥ pravṛddhadvajinīrajāṃsi Ragh_7.40b
mudaṃ parām āpa dilīpanandanaḥ Ragh_3.40*d
mudā śarīre prababhūva nātmanaḥ Ragh_3.16*c
munayo nayacakṣuṣe Ragh_1.55d
munayo yamunābhājaḥ Ragh_15.2c
munir āsthitaviṣṭaraḥ Ragh_15.79b
munivanatarucchāyāṃ devyā tayā saha śiśriye Ragh_3.70c
munīn puraskṛtya hatasya śatroḥ Ragh_14.18b
mumūrcha sakhyaṃ rāmasya Ragh_12.57c
mumūrcha sahajaṃ tejo Ragh_10.80c
muralāmārutoddhūtam Ragh_4.55a
muṣṭiṃ pṛthag iva sthitam Ragh_15.21d
mustāprarohakavalāvayavānukīrṇam Ragh_9.59b
mustāstambam iva drumam Ragh_15.19d
muhūrtakarṇotpalatāṃ prapede Ragh_7.26d
muhūrtavaktrāvaraṇaṃ babhūva Ragh_13.8d
mūrtimantam amanyanta Ragh_17.31c
mūrdhābhiṣiktaṃ kumudo babhāṣe Ragh_16.81d
mūrdhni tīkṣṇaṃ nyaveśayat Ragh_4.39b
mūrdhni tenāmalatviṣā Ragh_17.33b
mṛgadvandveṣu paśyantau Ragh_1.40c
mṛganābhisugandhinā Ragh_17.24b
mṛgamāṃsaṃ tataḥ sītāṃ Ragh_12.22*a
mṛgayā jahāra catureva kāminī Ragh_9.69d
mṛgalekhām uṣasīva candramāḥ Ragh_8.42d
mṛgavanopagamakṣamaveṣabhṛd Ragh_9.50a
mṛgavayogavayopacitaṃ vanam Ragh_9.53d
mṛgādhirājasya vaco niśamya Ragh_2.41b
mṛgāyatākṣo mṛgayāvihārī Ragh_18.35c
mṛgair ajaryaṃ jaraspodaiṣṭam Ragh_18.7c
mṛgair vartitaromantham Ragh_1.52c
mṛgyaś ca darbhāṅkuranirvyapekṣās Ragh_13.25a
mṛgyaḥ paribhavo vyāghryām Ragh_12.37c
mṛṇālinī haimam ivoparāgam Ragh_16.7d
mṛtpātraśeṣām akarod vibhūtim Ragh_6.76d
mṛdaṅgadhīradhvanim anvagacchat Ragh_16.13b
mṛdu dūyeta yad aṅgam arpitam Ragh_8.57b
mṛdunaivārabhate prajāntakaḥ Ragh_8.45b
mṛdupravālottarapuṣpaśayye Ragh_6.50b
mṛduravā duravāpasamāgamān Ragh_9.27*d
mekhalāguṇapadair nitambibhiḥ Ragh_19.26d
mekhalābhir asakṛc ca bandhanaṃ Ragh_19.17c
meghanādāstrabandhanaḥ Ragh_12.76b
meghamuktaviśadāṃ sa candrikām Ragh_19.39d
meghasyeva śaratkālo Ragh_12.79c
meghā nidāghaglapitām ivorvīm Ragh_16.38d
meghāntarālakṣyam ivendubimbam Ragh_13.38d
meghāvaraṇatatparāḥ Ragh_10.47d
meghāḥ sasyam ivāmbhobhir Ragh_15.58c
medhyenāvabhṛthād api Ragh_1.84b
mene tatsaṃgamotsukaḥ Ragh_12.66b
mene parārdhyam ātmānaṃ Ragh_10.65c
mene yathā tatra janaḥ sameto Ragh_5.62c
mene yathā tatra janaḥ sameto Ragh_5.63c
mene svīkaraṇād bhuvaḥ Ragh_12.16d
meror upānteṣv iva vartamānam Ragh_7.24c
merau kalpataror iva Ragh_17.26d
maithilasya dhanur anyapārthivais Ragh_11.72a
maithilaḥ sapadi satyasaṃgaro Ragh_11.48a
maithilaḥ sa mighilāṃ vrajan vaśī Ragh_11.32b
maithilāya kathayāṃ bvabhūva saḥ Ragh_11.37d
maithilītanayodgīta Ragh_15.37c
maithilīṃ lokaśoṣaṇaḥ Ragh_12.29b
maithileyau kuśalavau Ragh_15.63c
maithileyau tad ātmajau Ragh_15.71b
maithileyau yathāvidhi Ragh_15.31d
moghavṛtti kalabhasya ceṣṭitam Ragh_11.39d
moṣyadhve svargabandīnāṃ Ragh_10.48a
mohakṣās tasya vikramam Ragh_4.22d
mohād abhūt kaṣṭataraḥ prabodhaḥ Ragh_14.56d
mauktikagrathitacārubhūṣaṇaiḥ Ragh_19.45b
maunaṃ bhajante raśanākalāpāḥ Ragh_16.65d
maurvī dhanuṣi cātatā Ragh_1.19d
maurvīva bāṇān suṣuve riguphnān Ragh_7.57d
maulim antargatasrajam Ragh_17.23b
maulisrakcyutamakarandareṇugauram Ragh_4.88d
maulair ānāyayām āsur Ragh_12.12c
maulaiḥ sārdhaṃ sthavirasacivair hemasiṃhāsanasthā Ragh_19.57c
yakṣmaṇāpi parihānir āyayau Ragh_19.50c
yac cakāra vivaraṃ śilāghane Ragh_11.18a
yajñaṃ sarvasvadakṣiṇam Ragh_4.86b
yajñānte tam avabhṛthābiṣekapūtaṃ Ragh_4.87*a
yajñāḥ paryāptadakṣiṇāḥ Ragh_17.17d
yatagiraṃ mṛgaśṛṅgaparigrahām Ragh_9.17b
yatas tvayā jñānam aśeṣam āptam Ragh_5.4c
yatipārthivaliṅgadhāriṇau Ragh_8.16a
yatibhiḥ sārdham anagnim agnicit Ragh_8.25d
yato rajaḥ pārthivam ujjihīte Ragh_13.64b
yato hi kakṣas tata eva vahniḥ Ragh_7.55d
yat kumbhayoner adigamya rāmaḥ Ragh_16.72a
yatrotpaladadalaklaibyam Ragh_12.86c
yat sa bhagnasahakāram āsavaṃ Ragh_19.46a
yat saṃbhṛtaṃ vāsavadhairyalopi Ragh_5.5b
yathākāmārcitārthinām Ragh_1.6b
yathākālaprabhodhinām Ragh_1.6d
yathākālaṃ svapann api Ragh_17.51d
yathākramaṃ puṃsavanādikāḥ kriyā Ragh_3.10c
yathākramaṃ vikramaśobhinau tau Ragh_14.2b
yathāgataṃ mātalisārathir yayau Ragh_3.67b
yathā gurus te paramātmamūrtim Ragh_16.22d
yathā candrasamudrayoḥ Ragh_10.83d
yathā ca vṛttāntam imaṃ sadogatas Ragh_3.66a
yathā jayantena śacīpuraṃdarau Ragh_3.23b
yathā tathaivāvarajeṣu vṛttim Ragh_14.21d
yathā divyaṃ payo 'śnute Ragh_10.17b
yathāparādhadaṇḍānāṃ Ragh_1.6c
yathāpūrvaviśuddhibhiḥ Ragh_12.48b
yathā prahlādanāc candraḥ Ragh_4.12a
yathārtham arinigrahāt Ragh_15.6d
yathārham anyair anujīvilokaṃ Ragh_16.40c
yathā vāyuvibhāvasvor Ragh_10.83c
yathāvidhihutāgnīnāṃ Ragh_1.6a
yathāvidho me manso 'bhilāṣaḥ Ragh_13.19c
yathā sādhāraṇībhūtaṃ Ragh_17.80c
yathāsvam āśramaiś cakre Ragh_17.65c
yatheṣṭagatayo 'bhavan Ragh_17.20d
yathobhau rāmalakṣmaṇau Ragh_10.82b
yad añjanaṃ naululitābhir adbhiḥ Ragh_16.59b
yad anāpṛcchya gatāsi mām itaḥ Ragh_8.49d
yad anena tarur na pātitas Ragh_8.47c
yad aśoko 'yam udīrayiṣyati Ragh_8.62b
yad āttha rājanyakumāra tat tathā Ragh_3.48a
yad ādiṣṭaṃ mahīkṣitām Ragh_17.49b
yadā yadā rājakumārikāsau Ragh_6.67*a
yadi jantur nanu lābhavān asau Ragh_8.87d
yadi vāyau dvitaye 'pi te calāḥ Ragh_8.90d
yad uvāca na tan mithyā Ragh_17.42a
yad eva vavre tad apaśyad āhṛtam Ragh_3.6b
yad gopratarakalpo 'bhut Ragh_15.101a
yad dadau na jahāra tat Ragh_17.42b
yad bṛhadbhir api karma duṣkaram Ragh_11.39b
yady apy asya viceṣṭitam Ragh_17.76b
yady arthitā nirhṛtavācyaśalyān Ragh_14.42c
yantā gajasyābhyapatad gajasthaṃ Ragh_7.37c
yantā gambhīravedinaḥ Ragh_4.39d
yantā hareḥ sapadi saṃhṛtakārmukajyam Ragh_12.103a
yantrapravāhaiḥ śiśiraiḥ parītān Ragh_16.49a
yantḥn upālabhya nivartitāśvāḥ Ragh_7.44b
yan no guṇān prati niśāpariṇāmavāyuḥ Ragh_5.69*d
yan madīyāḥ prajās tasya Ragh_1.63c
yanyaḥ saritto gaja unmamajja Ragh_5.43d
yamakuberjaleśvaravajriṇāṃ Ragh_9.24c
yamavatām avatāṃ ca dhuri sthitaḥ Ragh_9.1d
yam ātmanaḥ sadmani saṃnikṛṣṭo Ragh_6.56a
yamunāṃ cakravākinīm Ragh_15.30b
yayāce pāduke paścāt Ragh_12.17c
yayāce sa hi rākṣasaḥ Ragh_10.44b
yayāv ajaḥ praty arisainyam eva Ragh_7.55b
yayāv anudghātasukhena mārgaṃ Ragh_2.72c
yayāv udīritālokaḥ Ragh_17.27c
yayāv ebhir baliṣṭhaś cet Ragh_17.59c
yayuḥ śarīrāvayavā vivṛddhim Ragh_18.49b
yayau tadīyām avalambya cāṅgulim Ragh_3.25b
yayau paścād rathādīti Ragh_4.30c
yayau mṛgādhyāsitaśādvalāni Ragh_2.17c
yayau vanstahliḥ paśyan Ragh_15.8c
yayau śalākām aparā vahantī Ragh_7.7d
yayau śalākām aparā vahantī Ragh_7.8d
yavanīmukhapadmānāṃ Ragh_4.61a
yaśasā dikṣu daśav api śrutam Ragh_8.29b
yaśase vijigīṣuṇāṃ Ragh_1.7c
yaśas tu rakṣyaṃ parato yaśodhanaiḥ Ragh_3.48b
yaśaḥ paricchettum iyattayālam Ragh_6.77d
yaśaḥśarīre bhava me dayāluḥ Ragh_2.57b
yaśaḥ svam iva saṃcitam Ragh_4.50d
yaśodhanānāṃ hi yaśo garīyaḥ Ragh_14.35d
yaśodhano dhenum ṛṣer mumoca Ragh_2.1d
yaśobhir ābrahmasabhaṃ prakāśaḥ Ragh_18.29a
yaśo hṛtam saṃprati rāghaveṇa Ragh_7.65c
yasmin asahyāni vinā tvayā me Ragh_13.27d
yasminn apuṣyann udite samagrāṃ Ragh_18.32c
yasminn abhūj jyāyasi satyasaṃdhe Ragh_18.34c
yasmin mayā maulimaṇiṃ vihāya Ragh_13.59b
yasmin mahīṃ śāsati vāṇinīnāṃ Ragh_6.75a
yasya kāryaḥ pratīkāraḥ Ragh_17.55c
yasya kṣaratsainyagajacchalena Ragh_6.54c
yasy' ātmagehe nayanābhirāmā Ragh_6.47a
yasyāvarodhastanacandanānāṃ Ragh_6.48a
yaṃ puṇḍarīkākṣam ivāśritā śrīḥ Ragh_18.8d
yaṃ yaṃ vyatīyāya patiṃvarā sā Ragh_6.67b
yaḥ kaścana raghūṇāṃ hi Ragh_15.7a
yaḥ pramṛjya nayanāni sainikair Ragh_11.63c
yaḥ praśraya iva śriyam Ragh_10.71d
yaḥ prekṣaṇīyaḥ sutarāṃ babhūva Ragh_14.9b
yaḥ sasoma iva gharmadīdhitiḥ Ragh_11.64c
yaḥ saṃcaro 'bhūd abhisārikāṇām Ragh_16.12b
yaḥ saṃyati prāptapināki līlaḥ Ragh_6.72b
yaḥ subāhur iti rākṣaso 'paras Ragh_11.29a
yājyam āśaṃsitāvandhya Ragh_1.86c
yātudhānāḥ sahasraśaḥ Ragh_12.45b
yātrānukūle 'hani sāvarodhaḥ Ragh_16.25b
yātrāyai codayām āsa Ragh_4.24c
yātrāsu yātīva puro mahendraḥ Ragh_6.54d
yā tvaṃ daśarathāc cyutā Ragh_15.43b
yāthātmyaṃ veda kas tava Ragh_10.25d
yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām Ragh_17.81b
yādhoratnair ivārṇavaḥ Ragh_1.16d
yānaṃ sasmāra kauberaṃ Ragh_15.45c
yānād avātarad adūramahītalena Ragh_13.69c
yā nītapaurā svapadonmukhena Ragh_16.9b
yām āśiṣam udīrayan Ragh_17.18b
yāminīṣu lalitāṅganāsakhaḥ Ragh_19.39b
yāvat teṣāṃ samāpyeran Ragh_17.17c
yāvat pratāpanidhir ākramate na bhānur Ragh_5.71a
yāvad ādiśati pārthivas tayor Ragh_11.3a
yāvad yate sādhayituṃ tvadartham Ragh_5.25d
yāvan nāśyāyate vedir Ragh_17.37a
yā saurājyaprakāśābhir Ragh_15.29a
yāh janyām avadat kumārī Ragh_6.30b
yāṃ saikatotsaṅgasukhocitānāṃ Ragh_13.62a
yuktadaṇḍatayā manaḥ Ragh_4.8b
yugapad vyānaśe diśaḥ Ragh_4.15d
yuddhāyānujam ātmanaḥ Ragh_12.79Ad
yudhājitas tu saṃdeśāt Ragh_15.87a
yudhi nijitya kevalam Ragh_15.88b
yuyuje nītikovidaḥ Ragh_15.71*d
yuyuje nītiviśaradair ajaḥ Ragh_8.17b
yuyoja pākābhimukhair Ragh_17.40c
yuvatayaḥ kusumaṃ dadhur āhitaṃ Ragh_9.40c
yuvanonnatavilāsinīstana Ragh_19.9a
yuvā yugavyāyatabāhur aṃsalaḥ Ragh_3.34a
yūthaṃ tadagrasaragarvitakṛṣnasāram Ragh_9.55d
yūpacihneṣu yajvanām Ragh_1.44b
yūpavaty avasite kiryāvidhau Ragh_11.37a
yūpān apaśyac chataśo raghūṇām Ragh_16.35d
yūpān praśastān iva haimavedīn Ragh_6.1*d
yena bāṇam asṛjad vṛṣadhvajaḥ Ragh_11.44d
yena roṣaparuṣātmanaḥ pituḥ Ragh_11.65a
yena śriyaḥ saṃśrayadoṣarūḍhaṃ Ragh_6.41c
yena svahastārjitam ekavīraḥ Ragh_7.63c
yenendralokāva jayāya dṛptaḥ Ragh_6.62b
yebhyo nivāpāñjalayaḥ pitḥṇām Ragh_5.8b
yeṣāṃ vibhānti taruṇāruṇarāgayogād Ragh_5.72c
yeṣu dīrghatapasaḥ parigraho Ragh_11.33c
yaiḥ sāditā lakṣitapūrvaketūṃs Ragh_7.44c
yoganidrāntaviśadaiḥ Ragh_10.14a
yogaprabhāvo na ca lakṣyate te Ragh_16.7b
yogas taḍittoyadayor ivāstu Ragh_6.65d
yogādhirūḍhā iva śākhino 'pi Ragh_13.52d
yoginas tvāṃ vimuktaye Ragh_10.24d
yogenānte tanutyajām Ragh_1.8d
yodhayitvā suradviṣām Ragh_12.50b
yo naḍvalānīva gajaḥ pareṣāṃ Ragh_18.5c
yo mantrapūtāṃ tanum apy ahauṣīt Ragh_13.45d
yoṣitaṃ na ca tathā samāhitaḥ Ragh_19.26b
yoṣitām uḍupater ivāciṣāṃ Ragh_19.34a
yo hīna saṃsargaparāṅmukhatvād Ragh_18.14c
yo hemakumbhastananiḥsṛtānāṃ Ragh_2.36c
yau tayor avarajau varaujasau Ragh_11.54c
yauvane viṣayaiṣiṇām Ragh_1.8b
raktapāṭalasamāgamaṃ papau Ragh_19.46b
rakṣaṇād bharaṇād api Ragh_1.24b
rakṣantīm ātape dhṛtam Ragh_12.22*b
rakṣasā mṛgarūpeṇa Ragh_12.53a
rakṣasāṃ balam apaśyad ambare Ragh_11.26c
rakṣas tasmai mahopalam Ragh_15.21b
rakṣaḥkapinareśvarāḥ Ragh_15.58b
rakṣaḥkapīndrān visasarja rāmaḥ Ragh_14.19d
rakṣaḥkapīndrair upapāditāni Ragh_14.8b
rakṣaḥparibhavaṃ navam Ragh_12.42d
rakṣāgṛhagatā dīpāḥ Ragh_10.69c
rakṣāpadeśān munihomadhenor Ragh_2.8c
rakṣāvatī tasya bhujena bhūmiḥ Ragh_18.48d
rakṣāsadṛśam eva bhūḥ Ragh_17.66d
rakṣiviprakṛtāv āstām Ragh_10.75c
rakṣovadhānto na ca me prayāso Ragh_14.41a
raghunātho 'py agastyena Ragh_15.54a
raghupatir api jātavedoviśuddhāṃ pragṛhya priyāṃ Ragh_12.104a
raghum eva nivṛttayauvanaṃ Ragh_8.5a
raghur apy ajayad guṇatrayaṃ Ragh_8.21c
raghur aśrumukhasya tasya tat Ragh_8.13a
raghur ādatta vanāntagāminīm Ragh_8.9*d
raghur āptaiḥ samiyāya yogibhiḥ Ragh_8.17d
raghur bhṛśaṃ vakṣasi tena tāḍitaḥ Ragh_3.61a
raghuvaṃśapradīpena Ragh_10.69a
raghuḥ kramād yauvanabhinnaśaiśavaḥ Ragh_3.32c
raghuḥ śaśāṅkārdhamukhena pattriṇā Ragh_3.59c
raghūṇām anvayaṃ vakṣye Ragh_1.9a
raghor abhibhavāśaṅki Ragh_4.21c
raghor avaṣṭambhamayena pattriṇā Ragh_3.53a
raghor udārām api gāṃ niśamya Ragh_5.12b
raghoḥ kulaṃ kuḍmalapaṅkajena Ragh_18.37c
raghoḥ sakāśād anavāpya kāmam Ragh_5.24b
racitāpānabhūmayaḥ Ragh_4.42b
racchoṇitanandīṣv iva Ragh_12.82d
rajaḥkaṇaiḥ khuroddhūtaiḥ Ragh_1.85a
rajāṃsi samarotthāni Ragh_12.82c
rajo'ndhakārasya vijṛmbhitasya Ragh_7.42b
rajobhir antaḥ pariveṣabandhi Ragh_6.13c
rajobhis turagotkīrṇair Ragh_1.42c
rajobhiḥ syandanoddhūtair Ragh_4.29a
rajo viśrāmayan rājñāṃ Ragh_4.85c
raṇakṣitiḥ śoṇitamadyakulyā Ragh_7.48c
raṇakṣitiḥ śoṇitamadyakulyā Ragh_7.49c
raṇabhūmer balikṣamam Ragh_10.45b
raṇaḥ pravavṛte tatra Ragh_12.72a
raṇe 'mitatrīṇatayā prakāśaḥ Ragh_6.55*a
raṇo gandhavipasyeva Ragh_17.70c
rativigalitabandhe keśapāśe priyāyāḥ Ragh_9.67d
ratismarau nūnam imāv abhūtāṃ Ragh_7.15a
rater gṛhītānunayena kāmaṃ Ragh_6.2a
ratnajātam iva hārasarpayoḥ Ragh_11.68d
ratnapuṣpopahāreṇa Ragh_4.84c
ratnasūr api medinī Ragh_1.65d
ratnaṃ samāgacchatu kāñcanena Ragh_6.79d
ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ Ragh_13.1c
ratnāṅgulīyaprabhayānuviddhān Ragh_6.18c
ratnānuviddhāṅgadakoṭilagnam Ragh_6.14b
ratnānuviddhārṇavamekhalāyā Ragh_6.63c
ratnair iva mahārṇavāḥ Ragh_10.86d
ratnotpattir ivārṇavaḥ Ragh_10.3d
ratnopahārair uditaiḥ khanibhyaḥ Ragh_18.22d
rathakṣobhapariśramam Ragh_1.58b
rathaturagarajobhis tasya rūkṣālakāgrā Ragh_7.70c
rathanemisvanonmukhaiḥ Ragh_1.39b
rathayujā parivartitavāhanaḥ Ragh_9.25b
rathavartma rajo 'py asya Ragh_4.82c
rathasvanotkaṇṭhamṛge Ragh_15.11c
rathaṃ raghuḥ kalpitaśastragarbham Ragh_5.28b
rathaṃ sumantra pratipannaraśmim Ragh_14.47c
rathāṅganāmnor iva bhāvabandhanaṃ Ragh_3.24a
rathāt sa yantrā nigṛhītavāhāt Ragh_14.52a
rathād avatatāra ca Ragh_1.54d
rathī niṣaṅgī kavacī dhanuṣmān Ragh_7.56a
ratho rathāṅgadhvaninā vijajñe Ragh_7.41a
rathyāsaṃskāraśobhinīm Ragh_15.38b
randhrāt sadyobhavād bhuvaḥ Ragh_15.82b
randhrānveṣaṇadakṣāṇāṃ Ragh_12.11c
randhreṣu praharan ripūn Ragh_17.61d
randhreṣv ivālakṣyanabhaḥpradeśā Ragh_13.56d
ramaṇadattam ivārdranakhakṣataṃ Ragh_9.26*c
rambhoru kaccin manaso rucis te Ragh_6.35b
rarāja dhāmnā raghusūnur eva Ragh_6.6c
rarāja mṛtyor iva pānabhūmiḥ Ragh_7.49d
rarāja rakṣaḥkāyasya Ragh_12.100c
rarāja śuddheti punaḥ svapuryai Ragh_14.14c
ravir alaṃ viralaṃ kṛtavān himam Ragh_9.28d
ravir aharvirahadhruvabhedayoḥ Ragh_9.25*d
ravisutasahitena tenānuyātaḥ sasaumitriṇā Ragh_12.104c
raśanā tvāṃ prathamā rahaḥsakhī Ragh_8.58b
raśāmibhiḥ śaśidivākarāv iva Ragh_11.24d
raśmiṣv ivādāya nagendrasaktāṃ Ragh_2.28c
rasātalaṃ saṃkramite turaṃge Ragh_13.3b
rasātalād ādibhavena puṃsā Ragh_13.8a
rasātalād ivonmagnaṃ Ragh_12.70c
rasāntarāṇy ekarasaṃ Ragh_10.17a
rasena dhautān malayodbhavasya Ragh_16.49b
rasyoditāsīt punaruktadoṣā Ragh_14.9d
rahas tvadutsaṅganiṣaṇṇamūrdhā Ragh_13.35c
rahasy upāghrāya na tṛptim āyayau Ragh_3.3b
rahaḥsaṃvādinau pāsyed Ragh_15.92c
rākṣasas tajjighāṃsayā Ragh_15.19b
rākṣasas tam upādravat Ragh_15.23b
rākṣasā eva rakṣiṇaḥ Ragh_15.62d
rāghavaṃ madanāturā Ragh_12.32b
rāghavaḥ śithilaṃ tasthau Ragh_15.96c
rāghavaḥ skhalitavīryam ātmani Ragh_11.83b
rāghavānvitam upasthitaṃ muniṃ Ragh_11.35a
rāghavāya tanayām ayonijāṃ Ragh_11.47c
rāghavāya tanayām ayonijāṃ Ragh_11.48b
rāghavāv api nināya bibhratau Ragh_11.32c
rāghavāstravidīrṇānāṃ Ragh_12.51a
rāghavo 'pi caraṇau taponidheḥ Ragh_11.89a
rāghavo ratham aprāptāṃ Ragh_12.96a
rāghavo vigatabhīḥ purogataḥ Ragh_11.70b
rājatālīvanadvhvanaiḥ Ragh_4.56d
rājadhānyos tadākhyayoḥ Ragh_15.89b
rāja nītiṃ caturvidhām Ragh_17.68b
rājan prajāsu te kaścid Ragh_15.47a
rājanyān svapuranivṛttaye 'numene Ragh_4.87d
rājanvatīm āhur anena bhūmim Ragh_6.22b
rājan vigaṇayātmanaḥ Ragh_1.87b
rājarṣivaṃśasya raviprasūter Ragh_14.37a
rājavaṃśanidhanāya dīkṣitam Ragh_11.67b
rājaveṣam atiśakraśobhinam Ragh_19.30b
rājasatvam avadhūya mātṛkaṃ Ragh_11.90a
rājānam ājānuvilambibāhuṃ Ragh_18.26c
rājāno rakṣitur yaśaḥ Ragh_1.27b
rājāntaraṃ rājasutāṃ nināya Ragh_6.26b
rājāpi tadviyogārtaḥ Ragh_12.10a
rājāpi lebhe sutam āśu tasmād Ragh_5.35c
rājā prakṛtirañjanāt Ragh_4.12d
rājā prajārañjanalabdhavarṇaḥ Ragh_6.21c
rājā rājñī ca māgadhī Ragh_1.57b
rājā svatejobhir adahyatāntar Ragh_2.32c
rājileṣu garuḍaḥ pravartate Ragh_11.27d
rājendranepathyavidhānaśobhā Ragh_14.9c
rājñaḥ śivaṃ sāvarajasya bhūyād Ragh_14.50c
rājñaḥ sāro himādriṇā Ragh_4.79d
rājñām ajayyo 'jani puṇḍarīkaḥ Ragh_18.8b
rājñām uddhṛtanārāce Ragh_4.1*c
rājñā himavataḥ sāro Ragh_4.79c
rājñāṃ rājā babhūva saḥ Ragh_17.77d
rājñāṃ sahareṣu tathā hi bālā Ragh_7.15b
rājñi tatkulam abhūt kṣayāture Ragh_19.51c
rājñī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñā Ragh_19.57d
rājñe pratiśrutya payasvinī sā Ragh_2.65b
rājñe pratīyāya guroḥ sakāśam Ragh_5.35b
rājyatṛṣṇāparāṅmukhaḥ Ragh_12.19b
rājyam astamiteśvaram Ragh_12.11b
rājyam asmai nyavedayat Ragh_15.70d
rājyaṃ nyāsam ivābhunak Ragh_12.18d
rājyaṃ rajoriktamanāḥ śaśāsa Ragh_14.85d
rājyāśramamuniṃ muniḥ Ragh_1.58d
rājyena kiṃ tadviparītavṛtteḥ Ragh_2.53c
rātrāv anāviṣkṛtadīpabhāsaḥ Ragh_16.20a
rātrijāgaraparo divāśayaḥ Ragh_19.34d
rātrir gatā matimatāṃ vara muñca śayyāṃ Ragh_5.66a
rātriṃdivavibhāgeṣu Ragh_17.49a
rāma ity abhirāmeṇa Ragh_10.68a
rāmanāma iti tulyam ātmaje Ragh_11.68a
rāmapādarajasām anugrahaḥ Ragh_11.34d
rāmam adhvaravighātaśāntaye Ragh_11.1b
rāmamanmathaśareṇa tāḍitā Ragh_11.20a
rāmam iṣvasanadarśanotsukaṃ Ragh_11.37c
rāmarāvaṇayor yuddhaṃ Ragh_12.87c
rāmasaṃdarśanārthinaḥ Ragh_15.94d
rāmas tulitakailāsam Ragh_12.89c
rāmas tv anāhato 'py āsīd Ragh_12.77c
rāmas tv āsannadeśatvād Ragh_12.24a
rāmasya ca tayoś ca sā Ragh_15.67b
rāmasya madhuraṃ vṛttaṃ Ragh_15.34a
rāmasyābhyudayaśrutiḥ Ragh_12.3b
rāmasyendor iva grahaḥ Ragh_12.28d
rāmasyeva manorathāḥ Ragh_12.59d
rāmahastam anuprāpya Ragh_15.43c
rāmaṃ padātim ālokya Ragh_12.84a
rāmaṃ prāvrājayat samāḥ Ragh_12.6b
rāmaṃ munir upasthitaḥ Ragh_15.76d
rāmaṃ sītāparityāgād Ragh_15.39c
rāmaḥ sītāgataṃ snehaṃ Ragh_15.86c
rāmājñayā haricamūpatayas tadānīṃ Ragh_13.74a
rāmādeśād anupadaṃ Ragh_15.9a
rāmānuje dṛśṭipathaṃ vyatīte Ragh_14.68b
rāmāntikam agāt punaḥ Ragh_15.89d
rāmāparitāṇavihastayodhaṃ Ragh_5.49c
rāmābhidhāno harir ity uvāca Ragh_13.1d
rāmābhiyāyināṃ teṣāṃ Ragh_12.43c
rāmāyaṇam itas tataḥ Ragh_15.63b
rāmāyādarśayat kṛtī Ragh_12.64b
rāmāyābhyarthito dadau Ragh_4.58b
rāmāstrotsārito 'py āsīt Ragh_4.53c
rāmeṇa nihataṃ mene Ragh_12.52c
rāmeṇa maithilasutāṃ daśakaṇṭhakṛcchrāt Ragh_13.77c
rāme śrīr nasyatām iti Ragh_12.2b
rāmeṣubhir itīvāsau Ragh_12.81c
rāmopakramam ācakhyau Ragh_12.42c
rāmo 'pi saha vaidehyā Ragh_12.20a
rāmo rājīvalocanaḥ Ragh_15.71*b
rāmo rāmāvabhodhitaḥ Ragh_12.23b
rāvaṇaśriyam api vyakampayat Ragh_11.19d
rāvaṇasyāpi rāmāsto Ragh_12.91a
rāvaṇaṃ prati rakṣasām Ragh_12.51b
rāvaṇaḥ preṣayām āsa Ragh_12.79Ac
rāvaṇāvagrahaklāntam Ragh_10.49a
rāvaṇāvarajā tatra Ragh_12.32a
rāśir maṇīnām iva gāruḍānāṃ Ragh_13.53c
ripunāgāṅkuṣaṃ kuśam Ragh_15.97b
ripuśriyāṃ sāñjanabhāṣpaseke Ragh_6.55c
rudatā kuta eva sā punar Ragh_8.85a
ruditena na sā nivartate Ragh_8.85*a
rudraujasā tu pahṛtaṃ tvayāsyām Ragh_2.54d
rudhiraṃ tu patatribhiḥ Ragh_12.48d
rurudhire rudhireṇa suradviṣām Ragh_9.21d
rurodha rājanyagaṇaḥ sa dṛptaḥ Ragh_7.35b
rurodha rāmaṃ śṛṅgīva Ragh_12.80c
rurodha saṃmukhīno hi Ragh_15.17c
rūḍhendrajitpraharaṇavraṇakarkaśena Ragh_13.73c
rūpaṃ tad ojasvi tad eva vīryaṃ Ragh_5.37a
rūpaṃ śūrpaṇakhānāmnaḥ Ragh_12.38c
rūpiṇīṃ śriyam iva nyavedayat Ragh_11.47d
rūpe gīte ca mādhuryam Ragh_15.65a
rūpeṣu veṣeṣu ca sābhyasūyāḥ Ragh_7.2d
rekhā bhāvād upārūḍhaḥ Ragh_17.30c
rekhāmātram api kṣuṇṇād Ragh_1.17a
rejatur gativaśāt pravartinau Ragh_11.7c
rejatuś ca sutarāṃ mahaujasaḥ Ragh_11.6*a
rejur āpāṇḍuratviṣaḥ Ragh_10.60b
reje sapatnīrahiteva lakṣmīḥ Ragh_14.86d
reṇuḥ prapede pathi paṅkabhāvaṃ Ragh_16.30c
reme videhādhipater duhitrā Ragh_14.24b
revāṃ yadi prekṣitum asti kāmaḥ Ragh_6.43d
rogaśāntim apadiśya mantriṇaḥ Ragh_19.54c
rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ Ragh_8.94c
rodhayām āsa piṅgalaiḥ Ragh_12.71b
rodhāṃsy abhighnann avapātamagnaḥ Ragh_16.78c
rodholatāpuṣpavahe sarayvāḥ Ragh_16.54b
romāñcalakṣyeṇa sa gātrayaṣṭiṃ Ragh_6.81c
roṣito 'smi tava vikramaśravāt Ragh_11.71d
lakṣaṇīyapuruṣākṛtiś cirāt Ragh_11.63d
lakṣmaṇas tadanujām athormilām Ragh_11.54b
lakṣmaṇaḥ prathamaṃ śrutvā Ragh_12.39a
lakṣmaṇāgrajam ṛṣis tirodadhe Ragh_11.91d
lakṣmaṇānucaram eva rāghavaṃ Ragh_11.6a
lakṣmaṇo 'py ātmasaṃbhavau Ragh_15.90b
lakṣmīr iva guṇonmukhī Ragh_12.26d
lakṣmīr vinodayati yena digantalambī Ragh_5.67c
lakṣmīr vibhātasamaye 'pi hi darśanena Ragh_5.67*c
lakṣmīvibhramadarpaṇam Ragh_10.10b
lakṣmīḥ siṣeve kila pāriyātram Ragh_18.16d
lakṣmyā ca vasudhādhipaḥ Ragh_1.32d
lakṣmyā nimantrayāṃ cakre Ragh_12.15c
lakṣmyeva sārdhaṃ surarājavṛkṣaḥ Ragh_16.79c
lakṣyate sma tadanantaraṃ ravir Ragh_11.59a
lakṣyīkṛtasya hariṇasya hariprabhāvaḥ Ragh_9.57a
lagnakuṅkumakesarān Ragh_4.67d
laghayati sma na patyaparādhajaṃ Ragh_9.37*a
laghusaṃdeśapadā sarasvatī Ragh_8.77b
laṅkānāthaṃ pavanatanayaṃ cobhayaṃ sthāpayitvā Ragh_15.103c
laṅkāyāṃ rākṣasīvṛtā Ragh_12.61b
laṅkāyāḥ parikhālaghum Ragh_12.66d
laṅkāstrīṇāṃ punaś cakre Ragh_12.78c
laṅkeśvarapraṇatibhaṅgadṛḍhavrataṃ tad (?) Ragh_13.78a
laṅkeśvareṇoṣitam ā prasādāt Ragh_6.40d
laṅkeṣaṃ ca varūthinam Ragh_12.84b
lajjāvatī lājavisargam agnau Ragh_7.25d
lajjāṃ tanū kṛtya narendrakanyā Ragh_6.80b
latāpratānodgrathitaiḥ sa kiśair Ragh_2.8a
lateva saṃnaddhamanojñapallavā Ragh_3.7d
lateva sītā sahasā jagāma Ragh_14.54d
labdhapālanavidhau na tatsutaḥ Ragh_19.3a
labdhapraśamanasvastham Ragh_4.14a
labdhamokṣās tadādeśād Ragh_17.20c
labdhaṃ kuberād abhiyāsyamānāt Ragh_5.30b
labdhvā bandhuṃ tam api ca kuśaḥ pañcamaṃ takṣakasya Ragh_16.88b
labhate karmavaśā hi dehinaḥ Ragh_8.85*d
labheta kāntaṃ katham ātmatulyam Ragh_7.13d
labhdāntarā sāvaraṇe 'pi gehe Ragh_16.7a
lalāṭabaddhabhṛkuṭītaraṅgais Ragh_7.38*a
lalāṭabaddhaśramavāribindur Ragh_7.66c
lalāṭodayam ābhugnaṃ Ragh_1.83a
lalitavibhramabandhavicakṣaṇaṃ Ragh_9.36a
lalitaṃ bibhrata eva pārthivaḥ Ragh_8.1b
lavaṇasya vadhāt paurair Ragh_15.38c
lavaṇaṃ lakṣmaṇānujaḥ Ragh_15.17b
lavaṇāntakam agrajaḥ Ragh_15.40b
lavaṇena viluptejyās Ragh_15.2a
lavyāṃśa iva rakṣasā Ragh_10.42d
lābhaṃ priyānugamane tvarayā sa mene Ragh_8.93d
liṅgair mudaḥ saṃvṛtavikriyās te Ragh_7.30a
liper yathāvadgrahaṇena vāṅmayaṃ Ragh_3.28c
līlayaiva dhanuṣī adhijyatām Ragh_11.14d
līlākhelam anuprāpur Ragh_4.22c
līlāgāreṣv aramata punar nandanābhyantareṣu Ragh_8.95d
līlāravindaṃ bhramayāṃ cakāra Ragh_6.13d
līlāsmitaṃ sadaśanārcir iva tvadīyam Ragh_5.70d
lūnapakṣam apaśyatām Ragh_12.54b
lebhe 'ntaraṃ cetasi nopadeśaḥ Ragh_6.66b
lebhe śūdraḥ satāṃ gatim Ragh_15.53b
lehyāni saindhavaśilāśakalāni vāhāḥ Ragh_5.73d
lokam andhatamasāt kramoditau Ragh_11.24c
lokānugraha evaiko Ragh_10.32c
lokāntarasukhaṃ puṇyaṃ Ragh_1.69a
lokāpavādo balavān mato me Ragh_14.40b
lokāloka ivācalaḥ Ragh_1.68d
lokena caitanyam ivoṣṇaraśmeḥ Ragh_5.4d
lokena bhāvī pitur eva tulyaḥ Ragh_18.38a
lodhradrumaṃ sānumataḥ praphullam Ragh_2.29d
lobhyamānanayanaḥ ślathāṃśukair Ragh_19.26c
lolamālyavalayo haran manaḥ Ragh_19.14b
lolupaṃ bata mano mameti taṃ Ragh_19.24c
laulyam etya gṛhiṇīparigrahān Ragh_19.19a
vaktroṣmaṇā malinayanti purogatāni Ragh_5.73c
vakretarāgrair alakais taruṇyaś Ragh_16.66c
vakṣasy asaṃghaṭṭasukhaṃ vasantī Ragh_14.86c
vakṣaḥsthalavyāpirucaṃ dadhānaḥ Ragh_6.49c
vaṅgān utkhāya tarasā Ragh_4.36a
vacasācaṣṭa maithilīm Ragh_12.55b
vacasaiva tayor vākyam Ragh_12.92a
vaco niśamyādhipatir divaukasām Ragh_3.47b
vaco niśamyotthitam utthitaḥ san Ragh_2.61b
vajraṃ mumukṣann iva vajrapāṇiḥ Ragh_2.42d
vajrāṃśugarbhāṅgulirandhram ekaṃ Ragh_6.19c
vañcayan praṇayinīr avāpa saḥ Ragh_19.17d
vañcayitvā sa rāghavau Ragh_12.53b
vañcayiṣyasi kutas tamovṛtaḥ Ragh_19.33c
vateritotpaladalaprakarair ivāmbhaḥ Ragh_9.56d
vatsasya homārthavidheś ca śeṣam Ragh_2.66a
vatsālokapravartinā Ragh_1.84d
vatsotsukāpi stimitā saparyāṃ Ragh_2.22a
vada bāhyair viṣayair vipaścitam Ragh_8.89d
vada vāmoru citādhirohaṇam Ragh_8.57d
vadhanirdhūtaśāpasya Ragh_12.57a
vadhāc ca dhanadānujaḥ Ragh_12.52b
vadhāya vadhyasya śaraṃ śaraṇyaḥ Ragh_2.30b
vadhārhāṇām avadhyatām Ragh_17.19b
vadhūmukhaṃ pāṭalagaṇḍalekham Ragh_7.27c
vadhūr asūyākuṭilaṃ dadarśa Ragh_6.82d
vadhūr bhaktimatī cainām Ragh_1.91a
vadhūr vidhātṛpratimena tena Ragh_7.25b
vadhūvarau saṃgamayāṃ cakāra Ragh_7.20d
vadhyas tavety abhitite vasudhādhipena Ragh_9.81b
vanamuce namucer araye śiraḥ Ragh_9.18d
vanaṃ tapaḥsādhanam etad atrer Ragh_13.50c
vanaṃ mayā sārdham asi prapannaḥ Ragh_14.63b
vanāt karam ivādāya Ragh_15.15c
vanāntarād upāvṛttaiḥ Ragh_1.49a
vanān nivṛttena raghūdvahena Ragh_14.12c
vanāya pītapratibaddhavatsāṃ Ragh_2.1c
vanitayā 'nitayā rajanīvadhūḥ Ragh_9.38d
vane tapaḥ kṣāntataraś cacāra Ragh_18.9d
vane vanyena vartayan Ragh_12.20b
vaneṣu sāyanatanamallikānāṃ Ragh_16.47a
vaneṣūpavaneṣv iva Ragh_17.64b
vandyaṃ yugaṃ caraṇayor janakātmajāyāḥ Ragh_13.78b
vandhyam āśramavṛkṣakam Ragh_1.70d
vandhyaśramās te sarayūṃ vigāhya Ragh_16.75c
vanyadvipenonmathitā tvag asya Ragh_2.37b
vanyavṛttir imāṃ śaśvad (?) Ragh_1.88a
vanyasya netravivare mahiṣasya muktaḥ Ragh_9.61b
vanyaṃ śarīrasthitisādhanaṃ vaḥ Ragh_5.9d
vanyaḥ karīti śrutavān kumāraḥ Ragh_5.50b
vanyānāṃ mārgaśākhinām Ragh_1.45d
vanyān vineṣyann iva duṣṭasattvān Ragh_2.8d
vanyām evāsya saṃvidhām Ragh_1.94d
vanyetarā jānapadopadābhiḥ Ragh_5.41b
vanyetarānekapadarśanena Ragh_5.47c
vanyena sā valkalinī śarīraṃ Ragh_14.82c
vanyair idānīṃ mahiṣais tad ambhaḥ Ragh_16.13c
vanyaiḥ pulindair iva vānarais tāḥ Ragh_16.19c
vapur mahoragasyeva Ragh_12.98c
vapuṣā karaṇojjhitena sā Ragh_8.38a
vapuḥprakarṣād ajayad guruṃ raghus Ragh_3.34c
vapuḥprakarṣeṇa viḍambiteśvaraḥ Ragh_3.52d
vaprakriyām ṛkṣavatas taṭeṣu Ragh_5.44b
vayasāṃ paṅktayaḥ petur Ragh_15.25a
vayasy anantāni sukhāni lipsuḥ Ragh_18.26b
vayorūpavibhūtīnām Ragh_17.43a
vayoveṣavisaṃvādi Ragh_15.67a
varaḥ sa vadhvā saha rājamārgaṃ Ragh_7.4c
varṇasthānasamīritā Ragh_10.37b
varṇāntarākrāntapayodharāgrām Ragh_14.27b
varṇāśramāṇāṃ gurave sa varṇī Ragh_5.19c
varṇāśramāvekṣaṇajāgarūkaḥ Ragh_14.85b
varṇair api ṣaḍsaṃśabhāk Ragh_17.65d
varṇodakaiḥ kāñcanaśṛṅgamuktais Ragh_16.70a
vartate sma sa kathaṃcid ālikhann Ragh_19.19c
vartamānam ahite ca dāruṇe Ragh_11.68b
vartmasu dhavjatarupramāthinaḥ Ragh_11.58b
vardhamānaparihīnatejasau Ragh_11.82b
vardhayann iva tatkūṭān Ragh_4.71c
varmabhiḥ pavanoddhūta Ragh_4.56c
varṣātyayena rucam abhraghanād ivendoḥ Ragh_13.77b
valaniṣūdanam arthpatiṃ ca taṃ Ragh_9.3c
valayamaṇividiṣṭaṃ pracchadāntaṃ mumoca Ragh_5.75*d
valguvāg api ca vāmalocanā Ragh_19.13d
vallakī ca hṛdayaṃgamasvanā Ragh_19.13c
vallabhābhir upasṛtya cakrire Ragh_19.16c
vavandire maulibhir asya pādau Ragh_18.41d
vavṛte jñānamayena vahninā Ragh_8.20d
vavṛdhe vādinor iva Ragh_12.92d
vavṛdhe vaidyutasyāgner Ragh_17.16c
vavendunā tan nabhasopameyaṃ Ragh_18.37a
vaśam eko nṛpatīn anantarān Ragh_8.19b
vaśinām uttama gantum arhasi Ragh_8.90b
vaśī viveśa cāyodhyāṃ Ragh_15.38a
vaśī sutas tasya vaśaṃvadatvāt Ragh_18.13a
vasann adūre kila candramauleḥ Ragh_6.34b
vasann ṛṣikuleṣu saḥ Ragh_12.25b
vasan sa tasyāṃ vasatau raghūṇāṃ Ragh_16.42a
vasaṃś caturtho 'gnir ivāgnyagāre Ragh_5.25b
vasānasya ca valkale Ragh_12.8b
vasiṣṭhadhenor anuyāninaṃ tam Ragh_2.19a
vasiṣṭhamantrokṣaṇajāt prabhāvād Ragh_5.27a
vasiṣṭhasya guror mantrāḥ Ragh_17.38a
vasu tasya na kevalaṃ Ragh_8.31c
vasudhām api hastagāminīm Ragh_8.1c
vasudhāyāṃ nicakhnatuḥ Ragh_12.30d
vasudheyam avekṣyatāṃ tvayā Ragh_8.83c
vasumatyā hi nṛpāḥ kalatriṇaḥ Ragh_8.83d
vasuṃdharā viṣṇupadaṃ dvitīyam Ragh_16.28c
vasaukasārām abhibhūya sāhaṃ Ragh_16.10a
vahaty ayodhyām anu rājadhānīm Ragh_13.61b
vahnau viśuddhām api yat samakṣam Ragh_14.61b
vaṃśaśriyaṃ prāpa nalābhidhānaḥ Ragh_18.5b
vaṃśasthitiṃ vaṃśakareṇa tena Ragh_18.31a
vaṃśasya kartāram anantakīrtiṃ Ragh_2.64c
vaṃśābhiṣekavidhinā śiśireṇa garbhaḥ Ragh_19.56d
vaṃśe 'smin pūrvasūribhiḥ Ragh_1.4b
vaṃśyā guṇāḥ khalv api lokakāntāḥ Ragh_18.49c
vāgarthapratipattaye Ragh_1.1b
vāgarthāv iva saṃpṛktau Ragh_1.1a
vāgbhiḥ sakhīnāṃ priyam abhyanandat Ragh_7.69b
vāgyatasya niravartayan kriyāḥ Ragh_11.30d
vāṅmanaḥkarmabhiḥ patyau Ragh_15.81a
vācaṃyamatvāt praṇatiṃ mamaiṣa Ragh_13.44a
vācyas tvayā madvacanāt sa rājā Ragh_14.61a
vājinīrājanāvidhau Ragh_4.25b
vāto 'pi nāsaraṃsayad aṃśukāni Ragh_6.75c
vātyayeva pitṛkānanotthayā Ragh_11.16d
vāpīṣv iva sravantīṣu Ragh_17.64a
vāmanārcir iva dīpabhājanam Ragh_19.51d
vāmanāśramapadaṃ tataḥ paraṃ Ragh_11.22a
vāmāṅgasaṃsaktasurāṅganaḥ svaṃ Ragh_7.51c
vāmetaras tasya karaḥ prahartur Ragh_2.31a
vāmetaraḥ saṃśayam asya bāhuḥ Ragh_6.68c
vāyavaḥ surabhipuṣpareṇubhiś Ragh_11.11c
vāyavyāstravinirdhūtāt Ragh_4.41*a
vārttānuyogamadhurākṣarayā ca vācā Ragh_13.71d
vārdhhake munivṛttīnāṃ Ragh_1.8c
vāryargalābhaṅga iva pravṛttaḥ Ragh_5.45d
vārṣikaṃ saṃjahārendro Ragh_4.16a
vārṣikeṣv iva bhāskaraḥ Ragh_12.25d
vālakhilyair ivāṃśumān Ragh_15.10d
vālmīkir ādāya dayārdracetāḥ Ragh_14.79b
vālmīkīye tapovane Ragh_15.11d
vālmīker iti so 'tyagāt Ragh_15.37b
vāsavakṣaṇakalatratāṃ yayau Ragh_11.33d
vikacatāmarasā gṛhadīrghikā Ragh_9.37c
vikasatkāśacāmaraḥ Ragh_4.17b
vikṛtir jīvitam ucyate budhaiḥ Ragh_8.87b
vikramavyatihāreṇa Ragh_12.93a
vikramāvasaraṃ cirāt Ragh_12.87b
vigāhanānena saridvarāṃ tām Ragh_16.71b
vigāhituṃ śrīmahimānurūpaṃ Ragh_16.55c
vigāhyamānāṃ sarayūṃ ca naubhiḥ Ragh_14.30b
vigāhyamāno galitāṅgarāgaiḥ Ragh_16.58b
vigrahāc ca śayane parāṅmukhīr Ragh_19.38a
vigraheṇa madanasya cāruṇā Ragh_11.13c
vighnato daśarathātmajau śaraiḥ Ragh_11.24b
vighniteccham api tasya sarvato Ragh_19.27c
vicakṣaṇaḥ prastutam ācacakṣe Ragh_5.19d
vicāramūdhaḥ pratibhāsi me tvam Ragh_2.47d
vicchinnadhūmaprasarā gavākṣāḥ Ragh_16.20d
vijayadundubhitāṃ yayur arṇavā Ragh_9.11c
vijayinam abhinandya ślāghyajāyāsametam Ragh_7.71b
vijigīṣor gatādhvanaḥ Ragh_4.46b
vijitāripuraḥ puraḥ Ragh_1.59b
vijṛmbhaṇodgandhiṣu kuḍ maleṣu Ragh_16.47b
vijñāpaya prāpitamatpraṇāmaḥ Ragh_14.60b
vijñāpitā prītatarā babhūva Ragh_2.67b
vijñāpito 'bhūd gurudakṣiṇāyai Ragh_5.20b
viḍambayaty astanimagnasūryaṃ Ragh_16.11c
viḍambyamānā navakandalais te Ragh_13.29c
viḍaujasā viṣṇur ivāgrajena Ragh_14.59c
vitamasā tamasārasyūtaṭāḥ Ragh_9.16d
vitānasahitaṃ tatra Ragh_17.28a
vittasya vidyāparisaṃkhyayā me Ragh_5.21c
vidadāra stanau dvijaḥ Ragh_12.22b
vidadhe vidhim asya naiṣṭhikaṃ Ragh_8.25c
vidarbharājāvarajāṃ vareṇyaḥ Ragh_6.84d
viditaṃ tapyamānaṃ ca Ragh_10.40a
vidīrṇahṛdayaḥ śucā Ragh_12.77d
viduṣā vidhayo maharddhayaḥ Ragh_8.73c
viduṣāṃ saṃnataye bahu śrutam Ragh_8.31b
videhādhipateḥ sutā Ragh_12.26b
viddhi cāttabalam ojasā harer Ragh_11.76a
viddhi sārgalam ātmanaḥ Ragh_1.79b
vidma he śaṭha palāyanacchalāny Ragh_19.31c
vidyayoḥ pathi munipradiṣṭayoḥ Ragh_11.9b
vidyānāṃ pāradṛśvanaḥ Ragh_1.23b
vidyām abhyasaneneva Ragh_1.88c
vidyudairāvatāv iva Ragh_1.36d
vidrutakratumṛgānausāriṇaṃ Ragh_11.44c
vidvān api tayor dvāḥstahaḥ Ragh_15.94a
vidhāya sṛṣṭiṃ lalitām vidhātur Ragh_6.37c
vidhitaḥ kaitavavatsalas tava Ragh_8.49b
vidhibhiḥ samidāharaiḥ Ragh_1.49*b
vidhṛtāsiḥ praviśya saḥ Ragh_12.40b
vidher adhikasaṃbhāras Ragh_15.62a
vidheḥ sāyantanasyānte Ragh_1.56a
vidhyantam uddhatasaṭāḥ pratihantum īṣuḥ Ragh_9.60b
vinayante sma tadyodhā Ragh_4.65a
vinayenāsya navaṃ ca yauvanam Ragh_8.6d
vināśāt tasya vṛkṣasya Ragh_15.21a
vināśya rakṣyaṃ svayam akṣatena Ragh_2.56d
vininyur enaṃ guravo gurupriyam Ragh_3.29b
vinivṛttaṃ kim idaṃ tayā vinā Ragh_8.50b
viniśvasadvaktraparaṃpareṇa Ragh_6.40b
vinītanāgaḥ kila sūtrakārair Ragh_6.27c
vinītādhvaśramās tasya Ragh_4.67a
vinītena garutmatā Ragh_10.13d
vineṣyan varṇavikriyām Ragh_15.48b
vinodayiṣyanti navābhiṣaṅgām Ragh_14.77c
vindhyasya meghaprabhavā ivāpaḥ Ragh_14.8d
vindhyasya saṃstambhayitā mahādrer Ragh_6.61a
vindhyādriḥ prakṛtāv iva Ragh_12.31d
vinyastasāyantanamallikeṣu Ragh_16.50b
vipad utpattimatām upasthitā Ragh_8.83b
vipākavisphūrjathur aprasahyaḥ Ragh_14.62d
vipāṭayām āsa yuvā nakhāgraiḥ Ragh_6.17d
vipināni prakāśāni Ragh_4.31c
vipine pārśvacarair alakṣyamāṇaḥ Ragh_9.72b
vipulakaṇṭhaniṣaktaśarāsanaḥ Ragh_9.50b
vipra ity abhibhavaty api tvayi Ragh_11.84b
viprakṛṣṭāś ca te yataḥ Ragh_17.45b
vipralambhapariśaṅkino vacaḥ Ragh_19.18d
viproṣitakumāraṃ tad (?) Ragh_12.11a
vibhaktam apy ekasutena tat tayoḥ Ragh_3.24c
vibhaktātmā vibhus tāsām Ragh_10.66a
vibhave 'pi sati tvayā vinā Ragh_8.69a
vibhātakalpāṃ rajanīṃ vyaḍambayat Ragh_3.2Bd
vibhāvarya iva dhruvam Ragh_17.35d
vibhāvasuḥ sārathineva vāyunā Ragh_3.37a
vibhūtayays tadīyānāṃ Ragh_4.19c
vibhūṣaṇapratyupahārahastam Ragh_16.80a
vibheje carusaṃjñitam Ragh_10.55b
vimalayan malayaṃ nagam atyajat Ragh_9.25d
vimānaṃ navam udvedi Ragh_17.9c
viyadgataḥ puṣpakacandraśālāḥ Ragh_13.40c
viraktasaṃdhyākapiśaṃ purastād Ragh_13.64a
viracitā madhunopavanśriyām Ragh_9.32a
virajaskair nabhasvadbhir Ragh_10.74c
virataṃ geyam ṛtur nirutsavaḥ Ragh_8.66b
viratābhyantaraṣaṭpadasvanam Ragh_8.55d
virarāja rathapṛṣṭhair Ragh_15.10c
virarājodite sūrye Ragh_17.26c
virahayan malayādrim udaṅmukhaḥ Ragh_9.25*b
virahaḥ kim ivānutāpayed Ragh_8.89c
virahe tava me guruvyathaṃ Ragh_8.60c
virādho nāma rākṣasaḥ Ragh_12.28b
viruruce ruruceṣṭitabhūmiṣu Ragh_9.51d
vilaṅghitādhoraṇatīvrayatnāḥ Ragh_5.48c
vilajjamānāṃ rahasi pratītaḥ Ragh_14.27c
vilapann iti kosalādhipaḥ Ragh_8.70a
vilambitaphalaiḥ kālaṃ Ragh_1.33c
vilalāpa sa bāṣpagadgadaṃ Ragh_8.43a
vilasitapadam ādyaṃ yauvanaṃ sa prapede Ragh_18.52d
vilāpācāryakaṃ śaraiḥ Ragh_12.78d
vilāsinīnām aratikṣamāpi Ragh_18.19c
vilāsinīvibhramadantapattram Ragh_6.17a
vilāsibhiś cādhyuṣitāni pauraiḥ Ragh_14.30c
viluptam antaḥpurasundarīṇāṃ Ragh_16.59a
vilokanāya tvarayā vrajantī Ragh_7.10*b
vilokayantyo vapur āpur akṣṇāṃ Ragh_2.11c
vilokya lokatrayagītakīrtiḥ Ragh_14.44b
vilocanaṃ dakṣiṇam añjanena Ragh_7.8a
vilocaneṣu pratimuktam āsām Ragh_16.59d
vilolaghaṇṭākvaṇitena nāgaḥ Ragh_7.41b
vilolanetrabhramarair gavākṣāḥ Ragh_7.11c
vilolahāraḥ saha tābhir apsu Ragh_16.68b
vivarṇabhāvaṃ sa sa bhūmipālaḥ Ragh_6.67d
vivaśā śāpanivṛttikāraṇam Ragh_8.81d
vivaśā śāpanivṛttikāraṇam Ragh_8.82d
vivāhadīkṣāṃ niravartayad guruḥ Ragh_3.33b
vivāhadhūmāruṇalocanaśrīḥ Ragh_13.29d
vivṛtātmā nṛpāya saḥ Ragh_15.93b
vivṛddhim atrāśnuvate vasūni Ragh_13.4b
viveśa ca purīṃ laṅkāṃ Ragh_12.79Bc
viveśa daṇḍakāraṇyaṃ Ragh_12.9c
viveśa bhuvam ākhyātum Ragh_12.91c
viveśa mañcāntararājamārgaṃ Ragh_6.10c
viveṣa saudhodgatalājavarṣām Ragh_14.10c
viśadacandrakaraṃ sukhamārutaṃ Ragh_9.28*a
viśadocchavasitena medinī Ragh_8.3c
viśaśramur namerūṇāṃ Ragh_4.74a
viśālavakṣaḥsthalalambayā saḥ Ragh_6.84b
viśālavakṣās tanuvṛttamadhyaḥ Ragh_6.32b
viśāle tasya locane Ragh_4.13b
viśāṃpatir viṣṭarabhājam ārāt Ragh_5.3c
viśiṣṭarekhau ripuvikramāgner Ragh_6.55*c
viśīrṇatalpāṭṭaśato niveśaḥ Ragh_16.11a
viśuddhiḥ śyāmikāpi vā Ragh_1.10d
viśūlaḥ prārthyatām iti Ragh_15.5d
viśeṣapratipattibhiḥ Ragh_15.12d
viśrāṇanāc cānyapayasvinīnām Ragh_2.54b
viśrāṇya sauhārdhanidhiḥ suhṛdbyaḥ Ragh_14.15b
viśrāntakathaṃ dunoti mām Ragh_8.55b
viśleṣaduḥkhād iva baddhamaunam Ragh_13.23d
viśleṣimuktāphalapattraveṣṭaḥ Ragh_16.67b
viśvaṃ tadanu bibhrate Ragh_10.16b
viśvaṃbharām ātmajamūrtir ātmā Ragh_18.24d
viśvāsam anujīvinaḥ Ragh_17.31d
viśvāsāya vihaṃgānām Ragh_1.51c
viṣam apy amṛtaṃ kvacid bhaved Ragh_8.46c
viṣayeṣu vināśadharmasu Ragh_8.10c
viṣādaluptapratipatti vismitaṃ Ragh_3.40a
viṣṛṣṭapārśvānucarasya tasya Ragh_2.9a
viṣṭapatrayaparājayasthirāṃ Ragh_11.19c
viṣṇor ivāsyānavadhāraṇīyam Ragh_13.5c
viṣṇoḥ sutākhyām aparāṃ tanuṃ tvām Ragh_16.82b
viṣvaksenaḥ svatanum aviśat sarvalokapratiṣṭhām Ragh_15.103b
visarjayed yaṃ sutajanmaharṣitaḥ Ragh_3.20b
visasarja kṛtāntyamaṇḍanām Ragh_8.71c
visasarjodita sriyam Ragh_1.93d
visṛjyatāṃ dhenur iyaṃ maharṣeḥ Ragh_2.45d
vispaṣṭam asrāndhatayā na dṛṣṭau Ragh_14.2c
vismayastimitanetram īkṣitaḥ Ragh_11.45b
vismayena sahartvijām Ragh_10.51d
vismāyayan vismitam ātmavṛttau Ragh_2.33c
visrastam aṃsād aparo vilāsī Ragh_6.14a
visraṃsidūrvāṅkamadhūkamālā Ragh_6.25b
vihagayoḥ kṛpayeva śanair yayau Ragh_9.25*c
vihagavikūjitabandimaṅgalāni Ragh_9.71d
vihagāḥ kamalākarālayāḥ Ragh_8.39c
vihartum icchā vanitāsakhasya Ragh_16.54c
vihartum udyānaparaṃparāsu Ragh_6.35d
vihāya sarvān nṛpatīn nipetuḥ Ragh_6.7b
vihāraśailānugateva nāgaiḥ Ragh_16.26b
vīkṣya dāśarathir ādade dhanuḥ Ragh_11.44b
vīkṣya vedim atha raktabindubhir Ragh_11.25a
vīcibhinnā patiṣyataḥ Ragh_12.100b
vīcilolabhujayos tayor gataṃ Ragh_11.8a
vīcivikṣobhaśītalam Ragh_1.43b
vīṇayā nakhapadāṅkitoravaḥ Ragh_19.35b
vītaspṛhatayā yathā Ragh_15.68d
vīrāsanair dhyānajuṣām ṛṣīnām Ragh_13.52a
vīryaśulkam abhinandya maithilaḥ Ragh_11.47b
vīryaśṛṅgam iva bhagnam ātmanaḥ Ragh_11.72d
vīryodagre rājaśabde mṛgeṣu Ragh_9.64d
vṛkeṣu viddham iṣubhir jaghanāśrayeṣu Ragh_9.60d
vṛkṣākhāvalambinam Ragh_15.49b
vṛksāntaraṃ kāṅkṣati ṣaṭpadālī Ragh_6.69d
vṛṇīta māṃ neti samākulo 'bhūt Ragh_6.68b
vṛto marutvān anuyātalīlaḥ Ragh_16.71d
vṛttaṃ rāmasya vālmīkeḥ Ragh_15.64a
vṛttaṃ hi rājñām uparuddhavṛttam Ragh_18.18d
vṛttaḥ sa nau saṃgatayor vanānte Ragh_2.58b
vṛttāntena śravaṇaviṣayaprāpiṇā tena bhartuḥ Ragh_14.87c
vṛttim āśritya vaitasīm Ragh_4.35d
vṛttis tayoḥ pāṇisamāgamena Ragh_7.22c
vṛttena bhartā śucinā tavaiva Ragh_14.6b
vṛtte sthitasyādhipateḥ prajānām Ragh_5.33b
vṛthā hi me syāt svapadopalabdhiḥ Ragh_5.56d
vṛddhatvaṃ jarasā vinā Ragh_1.23d
vṛddhekṣvākuvrataṃ yuvā Ragh_12.20d
vṛddhair amātyaiḥ saha cīravāsā Ragh_13.66c
vṛddhau nadīmukhenaiva Ragh_17.54c
vṛntāc chlathaṃ harati puṣpam anokahānāṃ Ragh_5.69a
vṛndāvane caitrarathād anūne Ragh_6.50c
vṛṣaskandhaḥ śaśāsa tām Ragh_12.34d
vṛṣeva devo devānāṃ Ragh_17.77c
vṛṣeva payasāṃ sāram Ragh_10.53c
vṛṣṭir bhavati sasyānām Ragh_1.62c
vṛṣṭisekād iva dyutiḥ Ragh_17.16d
vṛṣṭiṃ śaśaṃsuḥ patitāṃ nabhastaḥ Ragh_5.29d
veganiṣkampaketunā Ragh_15.48d
vegākṛṣṭapayomucā Ragh_10.62d
veṇībandhān adūṣitān Ragh_10.48b
veṇukarkaśaparvayā Ragh_12.41b
veṇunā daśanapīḍitādharā Ragh_19.35a
vettīva bimbādharabaddhatṛṣṇam Ragh_13.16d
vedipratiṣṭhān vitatādhvarāṇāṃ Ragh_16.35c
vepamānajananīśiraśchidā Ragh_11.65c
velātaṭeṣūṣitasainikāśvaṃ Ragh_18.23c
velānilaḥ ketakareṇubhis te Ragh_13.16a
velānilāya prasṛtā bhujaṃgā Ragh_13.12a
velām udanvān iva nīyamānaḥ Ragh_16.27d
velāsākśaṃ sphuṭapeharājir Ragh_7.19c
velāṃ samudrā iva na vyatīyuḥ Ragh_16.2d
veśmāni rāmaḥ paribarhavanti Ragh_14.15a
vaikhānasair adṛśyāgni Ragh_1.49*c
vaiḍūryakāntyā raśanāvalīva Ragh_13.57Db
vaidarbhanirdiṣṭam atho viveśa Ragh_7.17c
vaidarbhanirdiṣṭam asau kumāraḥ Ragh_6.3a
vaidarbham āgantum ajaṃ gṛheśam Ragh_5.62d
vaidarbham āmantrya yayus tadīyāṃ Ragh_7.30c
vaidarbhi paśyānumatā mayāsi Ragh_7.67b
vaidehi paśy' ā malayād vibhaktaṃ Ragh_13.2a
vaidehibandhor hṛdayaṃ vidadre Ragh_14.33d
vaidehyā iva mūrtimat Ragh_12.64d
vaidyayatnaparibhāvinaṃ gadaṃ Ragh_19.53c
vaidhavyaikaphalāṃ śriyam Ragh_12.6d
vainateyaśamitasya bhogino Ragh_11.59c
vaindhyeṣu senā bahudhā vibhinnā Ragh_16.31b
vaimānikānāṃ marutām apaśyad Ragh_6.1c
vaimānikāḥ puṇyakṛtas Ragh_10.47a
vairūpyapaunaruktyena Ragh_12.40c
vaivasato manur nāma Ragh_1.11a
vaivasvatajigīṣayā Ragh_15.45d
vaiṣṇavaṃ viditaviṣṇutejasi Ragh_11.91*b
vyaktalakṣma paribhogamaṇḍanam Ragh_19.30d
vyaktavikramalakṣaṇam Ragh_4.59b
vyaktaśaktir aśanir girāv iva Ragh_11.41d
vyaktahemarśanais tam ekataḥ Ragh_19.41b
vyaktordhvarekā bhṛkuṭīr vahadbhiḥ Ragh_7.58b
vyajyanta ete maṇibhiḥ phaṇasthaiḥ Ragh_13.12d
vyañjitaprītaye surāḥ Ragh_10.35b
vyatītakālas tv aham abhyupetas Ragh_5.14c
vyapagatānaladasyu viveśa saḥ Ragh_9.53b
vyabhicāro yathā na me Ragh_15.81b
vyabhrasyeva vivasvataḥ Ragh_17.48d
vyarocat' āste sa vinīyamānaḥ Ragh_18.51d
vyarthaḥ sa vairapratimocanāya Ragh_14.41b
vyalaṅghayad vindhyam upāyanāni Ragh_16.32c
vyavasāyaḥ pratipattiniṣṭhuraḥ Ragh_8.65d
vyavahārān atandritaḥ Ragh_17.39d
vyavahārāsanam ādade yuvā Ragh_8.18b
vyaśrūyatānīkapadāvasānaṃ Ragh_18.10c
vyaśvau gadāvyāyatasaṃprahārau Ragh_7.52c
vyastavṛttir udayonmukhe tvayi Ragh_11.73d
vyahārāsanam ādade navaḥ Ragh_8.18*b
vyāghrān abhīr abhimukhopatitān guhābhyaḥ Ragh_9.63a
vyājapūrvagaṇanām ivodvahan Ragh_11.66d
vyājahāra harasūnasaṃnibhaḥ Ragh_11.83d
vyājārdhasaṃdarśitamekhalāni Ragh_13.42b
vyājena raghave karam Ragh_4.58d
vyādideśa gaṇaḥ sapārśvagān Ragh_11.43a
vyānaśe sapadi vyoma Ragh_4.47*c
vyāpārayantyo diśi dakṣiṇasyām Ragh_13.25c
vyāpārayan hastam alakṣyatājau Ragh_7.57b
vyāpārayām āsa karaṃ kirīṭe Ragh_6.19d
vyāpāritaḥ śūlabhṛtā vidhāya Ragh_2.38c
vyāptāntarāḥ sāndrakutūhalānām Ragh_7.11b
vyālīva malayadrumam Ragh_12.32d
vyāvartatānyopagamāt kumārī Ragh_6.69b
vyāvartayitum īśvaraḥ Ragh_15.7d
vyāvṛtta yat parasvebhyaḥ Ragh_1.27c
vyāsaktakeśāni cireṇa petuḥ Ragh_7.46d
vyāhanyamānahariṇīgamanaṃ purastāt Ragh_9.55b
vyutkramya lakṣmaṇam ubhau bharato vavande Ragh_13.72d
vyūḍhorasko vṛṣaskandhaḥ Ragh_1.13a
vyūhāv ubhau tāv itaretarasmād Ragh_7.54a
vyūhya sthitaḥ kiṃcid ivottarārdham Ragh_18.51a
vyomagaṅgormivāyubhiḥ Ragh_12.85b
vyoma paścimakalāsthitendu vā Ragh_19.51a
vyomni saṃbādhavartibhiḥ Ragh_12.67d
vrajatoḥ śuddhaveṣayoḥ Ragh_1.46b
vrajanti karṇa kṣaṇacāmaratvam Ragh_13.11d
vraṇagurupramadādharaduḥsahaṃ Ragh_9.28a
vraṇair āvedya saṃsthitaḥ Ragh_12.55d
vratāya tenānucareṇa dhenor Ragh_2.4a
vrīḍam āvahati me sa saṃprati Ragh_11.73c
vrīḍayāvanataṃ śiraḥ Ragh_15.27d
śakeṣv evābhavad yātrā Ragh_17.56a
śaktimattvāc cakāra saḥ Ragh_4.31d
śaktyādīnāṃ balābalam Ragh_17.59b
śaktyā vakṣasi lakṣmaṇam Ragh_12.77b
śakyo 'sya manyur bhavatā vinetuṃ Ragh_2.49c
śakrābhyasūyāvinivṛttaye yaḥ Ragh_6.74d
śaṅkanīyām ivākarot Ragh_4.45d
śaṅke hanūmatkathitapravṛttiḥ Ragh_13.64c
śaṅkhasvanābhijñatayā nivṛttās Ragh_7.64a
śacyāś ciraṃ pāṇdukapolalambān Ragh_6.23c
śataghnīm atha śatrave Ragh_12.95b
śatamakhaṃ tam akhaṇḍitapauruṣam Ragh_9.13d
śataṃ kratūnā apavighnam āpa saḥ Ragh_3.38d
śatrughātini śatrughnaḥ Ragh_15.36a
śatrughnaprativihitopakāryam āryaḥ Ragh_13.79c
śatrughnena sa tāḍitaḥ Ragh_15.22b
śatruṣu praṇatir eva kīrtaye Ragh_11.89d
śabda uccarita eva mām agāt Ragh_11.73b
śabdapātinam iṣuṃ visasarja Ragh_9.73d
śabdādi nirviśya sukhaṃ cirāya Ragh_18.3a
śabdādīn viṣayān bhoktuṃ Ragh_10.26a
śabdo mahārāja iti pratītas Ragh_18.42c
śamayāṃ āsa dhanvinaḥ Ragh_15.85d
śamayitre suradviṣām Ragh_10.15b
śamarate 'maratejasi pārthive Ragh_9.4d
śamavelāpralayormiṇā muniḥ Ragh_8.80d
śamitapakṣabalaḥ śitakoṭinā Ragh_9.12a
śamitādhir adhijyakārmukaḥ Ragh_8.27c
śamīm ivābhyantaralīnapāvakām Ragh_3.9b
śayyāgatena rāmeṇa Ragh_10.70a
śayyāgṛhe suptajane prabuddhaḥ Ragh_16.4b
śayyāṃ jahaty ubhayapakṣavinītanidrāḥ Ragh_5.72a
śayyottaracchadavimardakṛśāṅgarāgam Ragh_5.65b
śaraṇyam enaṃ śataśo mahīdhrāḥ Ragh_13.7b
śaraṇyaṃ śaraṇārthinaḥ Ragh_15.2d
śaratkāla ivendunā Ragh_15.54d
śarat paṅkajalakṣaṇā Ragh_4.14d
śaratpramṛṣṭāmbudharoparodhaḥ Ragh_6.44c
śaratprasannair jyotirbhir Ragh_17.35c
śaradām ayutaṃ yayau Ragh_10.1d
śaradām ayutaṃ yayau Ragh_10.2d
śaradghanaṃ nārdati cātako 'pi Ragh_5.17d
śaraṃ savyetare bhuje Ragh_12.90d
śarāvatyāṃ satāṃ sūktair Ragh_15.97c
śarāsanajyānikaṣau bhujābhyām Ragh_6.55*b
śarāsanajyām alunād viḍaujasaḥ Ragh_3.59d
śarīratyāgamātreṇa Ragh_12.10c
śarīrabandhena tirobabhūva Ragh_16.23d
śarīramātreṇa narendra tiṣṭhann Ragh_5.15a
śarīrasādād asamagrabhūṣaṇā Ragh_3.2a
śareṇa śakrasya mahāśanidhvajam Ragh_3.56b
śarair utsavasaṃketān Ragh_4.78a
śarair usrair ivodīcyān Ragh_4.66c
śalyaniṣkarṣaṇauṣadham Ragh_12.97d
śalyaprotaṃ prekṣya sakumbhaṃ muniputraṃ Ragh_9.75c
śalyaṃ nikhātam udahārayatām urastaḥ Ragh_9.78b
śaśaṃsa tulyasattvānāṃ Ragh_4.72a
śaśaṃsa vācā punaruktayeva Ragh_2.68d
śaśaṃsa sītāparidevanāntam Ragh_14.83c
śaśaṃsur devadāravaḥ Ragh_4.76d
śaśāka nirvāpayituṃ na vāsavaḥ Ragh_3.58c
śaśāka śālīnatayā na vaktum Ragh_6.81b
śaśāṅkam iva kaumudī Ragh_17.6d
śaśāma tena kṣitipālalokaḥ Ragh_7.3d
śaśāma vṛṣṭyāpi vinā davāgnir Ragh_2.14a
śaśāsa pṛthvīṃ sakalāṃ nṛsomaḥ Ragh_18.19*d
śaśāsaikapurīm iva Ragh_1.30d
śaśinam upagateyaṃ kaumudī meghamuktaṃ Ragh_6.85a
śaśinaṃ punar eti śārvarī Ragh_8.56a
śaśiprabhaṃ chattram ubhe ca cāmare Ragh_3.16d
śaśīva paryāptakalo nalinyāḥ Ragh_6.44d
śaśvat sūrya ivoditaḥ Ragh_17.74d
śaśvad ūcur aghaśaṅkinīḥ prajāḥ Ragh_19.52d
śastrakṣatāśvadvipavīrajanmā Ragh_7.42c
śastreṇa rakṣyaṃ yad aśakyarakṣaṃ Ragh_2.40c
śaṃṣa kiṃ gatim anena pattriṇā Ragh_11.84c
śākhābhir āvarjitapallavābhiḥ Ragh_13.24d
śākhināṃ na ca pariśramacchidām Ragh_11.12b
śātahradam iva jyotiḥ Ragh_15.82c
śātravaṃ ca papur yaśaḥ Ragh_4.42d
śāntena vapuṣaiva sā Ragh_15.77d
śānte pitary āhṛtapuṇḍarīkā Ragh_18.8c
śāpayantritapaulastya Ragh_10.48c
śāpaṃ dadhaj jvalanam aurvam ivāmburāśiḥ Ragh_9.82d
śāpāc ciraprārthitadarśanena Ragh_5.56b
śāpo 'py adṛṣṭatanayānanapadmaśobhe Ragh_9.80a
śārṅgakūjitavijñeya Ragh_4.62c
śālaniryāsagandhibhiḥ Ragh_1.38b
śālaprāṃśur mahābhujaḥ Ragh_1.13b
śālāvidhistambhagataiś ca nāgaiḥ Ragh_16.41b
śāligopyo jagur yaśaḥ Ragh_4.20d
śālīnatām avrajad īḍyamānaḥ Ragh_18.17d
śāvaikasiṃhena ca kānanena Ragh_18.37b
śāsanāt kumbhajanmanaḥ Ragh_12.31b
śāsanāt parameṣṭhinaḥ Ragh_15.93d
śāsanād raghunāthasya Ragh_15.90c
śāsane sthibhido 'pi tasthuṣā Ragh_11.65b
śāstgranirdiṣṭavartmanā Ragh_17.77b
śāstreṣv akuṇṭhitā buddhir Ragh_1.19c
śikṣāviśeṣalaghuhastatayā nimeṣāt Ragh_9.63c
śikhariṇāṃ iva sāgaram āpagāḥ Ragh_9.22b
śikhariṇāṃ kuliśena puraṃdaraḥ Ragh_9.12b
śirasā veṣṭanaśobhinā sutaḥ Ragh_8.12b
śirastaniṣkarṣaṇabhinnamuliḥ Ragh_7.66b
śirāṃsi cakrair niśitaiḥ kṣurāgraiḥ Ragh_7.46b
śirāṃsi patitāny api Ragh_12.101b
śirīṣapuṣpaṃ sahasā papāta Ragh_16.48d
śirīṣapuṣpādhikasaukumāryaḥ Ragh_18.45a
śirobhiḥ śmaśrulair mahīm Ragh_4.63b
śilapakārya ubhayena vejitās Ragh_19.35c
śilaḥ śilāpaṭṭaviśālavakṣāḥ Ragh_18.17b
śilāniṣpiṣṭamudgaraḥ Ragh_12.73b
śilāvarṣīva parvataḥ Ragh_4.40d
śilāvibhaṅgair mṛgarājaśāvas Ragh_6.3c
śilāviśeṣān adhiśayya ninyur Ragh_16.49c
śilīmukhotkṛttaśiraḥphalāḍhyā Ragh_7.49a
śiloccaye mūrchati mārutasya Ragh_2.34d
śiloccayo 'pi kṣitipālam uccaiḥ Ragh_2.51c
śivāghorasvanāṃ paścād Ragh_12.39c
śivāni vas tīrthajalāni kaccit Ragh_5.8d
śivā bhujacchedam apācakāra Ragh_7.50d
śiśum aprāptayauvanam Ragh_15.42b
śiśye kiṃcid iva śramāt Ragh_12.21d
śiśriye śrutavatām apaścimaḥ Ragh_19.1c
śiṣyavargaparikalpitārhaṇam Ragh_11.23b
śiṣyaṃ maharṣer nṛpatir niṣidhya Ragh_5.18b
śiṣyaḥ śāsitur ānataḥ Ragh_1.92d
śiṣyair ānāyayām āsa Ragh_15.74c
śīrṣacchedyaṃ paricchidya Ragh_15.51c
śucirasaṃ cirasaṃcitam īpsubhiḥ Ragh_9.30*d
śucivyapāye vanarājipalvalam Ragh_3.3d
śutadehavisarjanaḥ pituś Ragh_8.25a
śutasya yāyād ayam antam arbhakas Ragh_3.21a
śuddhapārṣṇir ayānvitaḥ Ragh_4.26b
śuddhāntarakṣyā jagade kumārī Ragh_6.45d
śuddhāntarakṣyā jagade kumārī Ragh_6.58*d
śuddhilābham amanyata Ragh_12.10d
śubhaiḥ śarīrāvayavair dine dine Ragh_3.22b
śubhraṃ yaśo mūrtam ivātitṛṣṇaḥ Ragh_2.69d
śuśubhire smitacārutarānanāḥ Ragh_9.37a
śuśubhe tena cākrāntaṃ Ragh_17.29a
śuśubhe vikramodagraṃ Ragh_15.27c
śuśrāva kuñjeṣu yaśaḥ svam uccair Ragh_2.12c
śuśrāva ca kutūhalī Ragh_15.65d
śuśrāva tebhyaḥ prabhavādi vṛttaṃ Ragh_14.18c
śuśruvān vacanam agrajanmanaḥ Ragh_11.51b
śuśruve priyajanasya kātaraṃ Ragh_19.18c
śuśrūṣayā pārthiva pādayos te Ragh_16.85d
śūdraṃ surapadārthinam Ragh_15.50d
śūnyāni dūye sarayūjalāni Ragh_16.21d
śūraḥ śauryavatā kuśaḥ Ragh_17.4b
śṛṅgāgralagnāmbudavaprapaṅkaḥ Ragh_13.47b
śṛṅgāntaraṃ dvāram ivārthasiddheḥ Ragh_2.21d
śṛṅgāraceṣṭa vividhā babhūvuḥ Ragh_6.12d
śṛṅgāhataṃ krośati dīrghikāṇām Ragh_16.13d
śṛṇu viśrutasattvasāra tāṃ Ragh_8.77c
śṛṇoti lokeśa tathā vidhīyatām Ragh_3.66d
śṛṇgaṃ sa dṛptavinayādhikṛtaḥ pareṣām Ragh_9.62c
śṛṇvan kathāḥ śrotasukhāḥ kumāraḥ Ragh_7.16b
śekur ākramitum anyapārthivāḥ Ragh_19.48b
śeṣaṃ svapnāya śārṅgiṇaḥ Ragh_12.70d
śeṣās taṃ śaraṇaṃ yayuḥ Ragh_4.64b
śailarandhrānunādinā Ragh_10.36b
śailarugṇa mataṅgajaḥ Ragh_12.73d
śailasāram api nātiyatnataḥ Ragh_11.45c
śailādhirohaṇasukhāny upalebhire te Ragh_13.74d
śaileyagandhīni śilātalāni Ragh_6.51b
śailopamaḥ śaivalamañjarīṇāṃ Ragh_5.46a
śailau malayadardurau Ragh_4.51d
śaivālalolāṃś chalayanti mīnān Ragh_16.61d
śaiśavāc capalam apy aśobhata Ragh_11.8b
śaiśave 'bhyastavidyānāṃ Ragh_1.8a
śokoṣṇaiḥ pārthivāśrubhiḥ Ragh_12.4d
śocanīyāsi vasudhe Ragh_15.43a
śauryaṃ śvāpadaceṣṭitam Ragh_17.47b
śmaśrupravṛddhijanitānanavikriyāṃś ca Ragh_13.71a
śyāmābhrā divasā iva Ragh_10.84d
śyāmāyamānāni vanāni paśyan Ragh_2.17d
śyāmīcakāra vanam ākuladṛśṭipātair Ragh_9.56c
śyenapakṣaparidhūsarālakāḥ Ragh_11.60a
śraddadhe tridaśagopamātrake Ragh_11.42c
śraddheva sākṣād vidhinopapannā Ragh_2.16d
śramacchidaṃ āśramapādapānām Ragh_5.6d
śramajayāt praguṇāṃ ca karoty asau Ragh_9.49c
śramanudaṃ manudaṇḍaharānvayam Ragh_9.3d
śramaphenamucā tapasvigāḍhāṃ Ragh_9.72c
śrameṇa tad aśaktyā vā Ragh_10.33c
śravaṇakaṭu nṛpāṇām ekavākyaṃ vivavruḥ Ragh_6.85d
śravaṇalabdhapadaiś ca yavāṅkuraiḥ Ragh_9.43b
śrita gokarṇaniketam īśvaram Ragh_8.33b
śriyam apuṣyad ajena tataḥ param Ragh_9.5b
śriyaṃ mahendranāthasya Ragh_4.43c
śriyaṃ yuvāpy aṅkagatām abhoktā Ragh_13.67b
śriyaḥ padmaniṣaṇṇāyāḥ Ragh_10.8a
śriyo 'py āsīt parāṅmukhaḥ Ragh_12.13d
śrīr āsīd anapāyinī Ragh_17.46d
śrīr gantukāmāpi guror anujñāṃ Ragh_5.38c
śrīvatsalakṣaṇaṃ vakṣaḥ Ragh_17.29c
śruta dhṛtasaṃyogaviparyayau yadā Ragh_8.89b
śrutaprakāśaṃ yaśasā prakāśaḥ Ragh_5.2c
śrutaprabhāvā dadṛśe 'tha nandinī Ragh_3.40d
śrutam āviṣkṛtam ātmavattayā Ragh_8.84b
śrutayāgaprasvaiḥ sa pārthivaḥ Ragh_8.30b
śrutavanto 'pi rajonimīlitāḥ Ragh_9.74d
śrutasya kiṃ tat sadṛśaṃ kulasya Ragh_14.61d
śrutisukhabhramarasvanagītayaḥ Ragh_9.35a
śruter ivārthaṃ smṛtir anvagacchat Ragh_2.2d
śrutau taskaratā sthitā Ragh_1.27d
śrutvā ta enaṃ kularājadhānyā Ragh_16.24c
śrutvā tathāvidhaṃ mṛtyuṃ Ragh_12.13a
śrutvā tasya śuco hetuṃ Ragh_15.44a
śrutvā rāmaḥ priyodantaṃ Ragh_12.66a
śrutvā svanaṃ kāñcanakiṅkiṇīnām Ragh_13.33b
śreṇībandhād vitanvadbhir Ragh_1.41a
śreṇīva kādambavihaṃgapaṅktyā Ragh_13.57Cd
śreyāṃsi sarvāṇy adhijagmuṣas te Ragh_5.34b
śroṇibimbam iva haṃsamekhalam Ragh_19.40b
śroṇilambipuruṣāntramekhalām Ragh_11.17b
śroṇilambimaṇimekhalāḥ priyāḥ Ragh_19.45d
śrotābhirāmadhvaninā rathena Ragh_2.72a
śrotreṣu saṃmūrchati raktam āsāṃ Ragh_16.64c
ślāghya eva parameṣṭhinā tvayā Ragh_11.86d
ślāghyas tyāgo 'pi vaidehyāḥ Ragh_15.61a
ślāghyaṃ dadhaty uttarakosalendrāḥ Ragh_6.71d
ślāghyo bhavān svajana ity anubhāṣitāram Ragh_16.86b
ślokatvam āpadyata yasya śokaḥ Ragh_14.70d
śvagaṇvāgurikaiḥ prathamāsthitaṃ Ragh_9.53a
śvaśrūjanaṃ sarvam anukrameṇa Ragh_14.60a
śvaśrūjanānuṣṭhitacāruveṣāṃ Ragh_14.13a
ṣaṭ pūrvam ajayad ripūn Ragh_17.45d
ṣaḍānanāpītapayodharāsu Ragh_14.22c
ṣaḍ upāyuṅkta samīkṣya tatphalam Ragh_8.21b
ṣaḍjasaṃvādinīḥ kekā Ragh_1.39c
ṣaḍvarṣadeśiyam api prabhutvāt Ragh_18.39c
ṣaḍvidhaṃ balam ādāya Ragh_4.26c
ṣaṇṇāṃ ṣaṇmukhavikramaḥ Ragh_17.67b
ṣaṣṭhāmśam urvyā iva rakṣitāyāḥ Ragh_2.66d
sa eva dharmo manunā praṇītaḥ Ragh_14.67b
sa evam uktvā maghavantam unmukhaḥ Ragh_3.52a
sa kadācid aveṣitaprajaḥ Ragh_8.32a
sakamalā kam alāghavam arthiṣu Ragh_9.19d
sakalikā kalikāmajitām api Ragh_9.29d
sakānanā niṣpatatīva bhūmiḥ Ragh_13.18d
sa kāmarūpeśvaradattahastaḥ Ragh_7.17b
sa kila saṃyugamūrdhni sahāyatāṃ Ragh_9.20a
sa kilācaṣṭa dhūmapaḥ Ragh_15.50b
sa kiṃvadantīṃ vadatāṃ purogaḥ Ragh_14.31a
sa kīcakair mārutapūrṇarandhraiḥ Ragh_2.12a
sa kīlaśramam antyam āśrito Ragh_8.14a
sa kulocitam indrasya Ragh_17.5a
sa kṛtvā viratotsavān Ragh_4.78b
sakṛd (?) vivignān api hi prayuktaṃ Ragh_18.13c
sakaustubhaṃ hrepayatīva kṛṣnam Ragh_6.49d
saktāṅguliḥ sāyakapuṅkha eva Ragh_2.31c
sa kṣemadhanvānam amoghadhanvā Ragh_18.9a
sa kṣaudrapaṭalair iva Ragh_4.63d
sakhā daśarathasyātha Ragh_15.31a
sakhījanodvīkṣaṇakaumudīmukham Ragh_3.1b
sakhyāṃ sakhī vetradharā babhāṣe Ragh_6.82b
sa gacchaṃs tapatāṃ varaḥ Ragh_15.10b
sa gatvā sarayūtīraṃ Ragh_15.95a
sa guṇānāṃ balānāṃ ca Ragh_17.67a
sa guptamūlapratyantaḥ Ragh_4.26a
saṅgavastu bhiṣajām anāśravaḥ Ragh_19.49b
sa cakarṣa parasmāt tad Ragh_17.63c
sa caturdhā babhau vyastaḥ Ragh_10.85a
sa ca prāpa madhūpaghnaṃ Ragh_15.15a
sa cānunītaḥ praṇatena paścān Ragh_5.54a
sa cāpakoṭīnihitaikabāhuḥ Ragh_7.66a
sa cāpam utsṛjya vivṛddhamatsaraḥ Ragh_3.60a
sacivakāritabālasutāñjalīn Ragh_9.14b
sacivāvalambitadhuraṃ narādhipam Ragh_9.69b
saciveṣu nicikṣipe Ragh_1.34d
sacivaiḥ pratyaham arthasiddhaye Ragh_8.17*b
sa cet svayaṃ karamasu dharmacāriṇāṃ Ragh_3.45c
sa codayastho nṛpatiḥ śaśī ca Ragh_16.53d
sa cchinnabandhadrutayugyaśūnyaṃ Ragh_5.49a
sa cchinnamūlaḥ kṣatajena reṇus Ragh_7.43a
sa jaharā tayor madhye Ragh_12.29a
sa jātakarmaṇy akhile tapasvinā Ragh_3.18a
sa jātu sevyamāno 'pi Ragh_17.50c
sa takṣapuṣkalau putrau Ragh_15.89a
sa tatra mañceṣu vimānakalpeṣv Ragh_6.1*a
sa tatra mañceṣu manojñaveṣān Ragh_6.1a
sa tatheti vinetur udāramateḥ Ragh_8.91a
sa tadvaktraṃ himakliṣṭa Ragh_15.52a
sa tan naivodapādayat Ragh_17.55d
sa tapaḥpratibandhamanyunā Ragh_8.80a
sa tasyāḥ phalam ānaśe Ragh_17.68d
sataṃ vārimucām iva Ragh_4.86d
sa tābyho balim agrahīt Ragh_1.18b
sa tāvad abhiṣekānte Ragh_17.17a
sa tāv ākhyāya rāmāya Ragh_15.71a
satāṃ bhavocchedakaraḥ pitā te Ragh_14.74b
sati prapannā karuṇām avasthām Ragh_16.10d
sati śeṣe hi phalāya kalpate Ragh_8.40d
sa tīrabhūmau vihitopakāryām Ragh_16.55a
sa tīrtvā kapiṣāṃ sainyair Ragh_4.38a
sa tu tasamavṛddhiś ca Ragh_17.71c
sa tulyapuṣpābharaṇo hi dhīraḥ Ragh_16.74d
sa tejo vaiśnavaṃ patnyor Ragh_10.55a
sa tena pitrā pitṛmān babhūva Ragh_18.11d
sa tau kuśalavonmṛṣṭa Ragh_15.32a
satkāraiḥ śamitaparājayavyalīkān Ragh_4.87*b
sattrānte sacivasakhaḥ puraskriyābhir Ragh_4.87a
sattvarāśim upasthitaḥ Ragh_15.15d
sattvānurūpāharaṇī kṛtaśrīḥ Ragh_7.32c
satyapratijñe 'py avikatthane 'pi Ragh_14.73b
satyād gurum alopayan Ragh_12.9b
satyām api tapaḥsiddhau Ragh_1.94a
satyāya mitabhāṣiṇām Ragh_1.7b
sa tv anekavanitāsakho 'pi san Ragh_19.53a
sa tvaṃ nivartasva vihāya lajjāṃ Ragh_2.40a
sa tvaṃ praśaste mahite madīye Ragh_5.25a
sa tvaṃ madīyena śarīravṛttiṃ Ragh_2.45a
sa dakṣiṇaṃ tūṇamukhena vāmaṃ Ragh_7.57a
sa dadarśa tapondhim Ragh_1.56b
sa dadarśa sabhāmadhye Ragh_15.39a
sa dadāha purīṃ laṅkāṃ Ragh_12.63c
sadayaṃ bubhuje mahābhujaḥ Ragh_8.7a
sa daśāntam upeyivān Ragh_12.1b
sad asac copadarśitam Ragh_4.10b
sadasadvyaktihetavaḥ Ragh_1.10b
sadārasūnor vidadhe ca tan nṛpaḥ Ragh_9.82Ad
sadupakāraphalāṃ śriyam arthinaḥ Ragh_9.30b
sa duṣprāpayaśāḥ prāpad Ragh_1.48a
sa dūṣaṇam ivātmanaḥ Ragh_12.46d
sadṛśakāntir alakṣyata mañjarī Ragh_9.44c
sadṛśam iṣṭasamāgamanirvṛtiṃ Ragh_9.38c
sadṛśaṃ pratyapadyata Ragh_12.38d
sa deśa sindhunāmakam Ragh_15.87b
sadya eva sukṛtāṃ hi pacyate Ragh_11.50c
sadyaḥ paraparatulām adhirohatāṃ dve Ragh_5.68b
sadyaḥ parimlānamukhāravindā Ragh_14.50b
sadyaḥ paitāmahī tanuḥ Ragh_15.60d
sadyaḥ pratiṣṭambhavimuktabāhuḥ Ragh_2.59b
sadyaḥ prāpsyasi paśya mām Ragh_12.37b
sadyaḥ śamayituṃ kṣamaḥ Ragh_17.55b
sadyo vimānaprabhutām upetya Ragh_7.51b
sadyo vimuktaṃ mukham ābabhāse Ragh_7.68b
sadvatsalo vatsahutāvaśeṣam Ragh_2.69b
sadvijihva iva candanadrumaḥ Ragh_11.64d
sa dhanuṣā yudhi sāyakavarṣiṇā Ragh_9.12*c
sa dhanuṣā yudhi sāyakavarṣiṇā Ragh_9.13c
sa dharmapatnīsahitaḥ sahiṣṇuḥ Ragh_2.72b
sa dharmavijayī nṛpaḥ Ragh_4.43b
sa dharmasthasakhaḥ śaśvad Ragh_17.39a
sadhātunisyanda ivādrirājaḥ Ragh_16.70d
sa dhātubhedāruṇayānanemiḥ Ragh_16.32a
sanagaraṃ nagarandhrakaraujasaḥ Ragh_9.2d
sa nandinīstanyam aninditātmā Ragh_2.69a
sa narmadārodhasi śīkarārdrair Ragh_5.42a
sa nādaṃ meghanādasya Ragh_12.79a
sa nināya nitāntavatsalaḥ Ragh_8.41c
sa nināya nitāntavatsalaḥ Ragh_8.41*a
sa nināya nitāntavatsalaḥ Ragh_8.42a
sa nināya manorathaiḥ Ragh_1.33d
sanirjharodgāra ivādrirājaḥ Ragh_6.60d
sa nirviśeṣapratipattir āsīt Ragh_14.22b
sa nirviśya yathākāmaṃ Ragh_4.51a
sa niveśya kuśāvatyāṃ Ragh_15.97a
sanūpurakṣobhapadābhir āsīd Ragh_16.56c
sa naiṣadhasyārthapateḥ sutāyām Ragh_18.1a
sa nauvimānād avatīrya reme Ragh_16.68a
santas tasyābhigamanād Ragh_17.72a
santaḥ saṃtānakāṅkṣiṇaḥ Ragh_10.4b
sanmaṅgalasnāta iva Ragh_4.41c
sanmaṅgalodagrataraprabhāvaḥ Ragh_2.71d
sa nyastacihnām api rājalakṣmīṃ Ragh_2.7a
sa nyasta śastro haraye svadeham Ragh_2.59c
sapatnyor ubhayor api Ragh_10.58b
sapadi gatamanaskaś citramālyānukīrṇe Ragh_9.67c
sapadi vigatanidras talpam ujjhāṃ cakāra Ragh_5.75b
sapadmarāgaḥ phalito vibhāti Ragh_13.53d
sa parārdhyagater aśocyatāṃ Ragh_8.27a
sa palvalottīrṇavarāhayūthāny Ragh_2.17a
sapavanopavanotthitam anvayuḥ Ragh_9.45d
sa pāṭalāyāṃ gavi tasthivāṃsaṃ Ragh_2.29a
sa pitā pitaras tāsāṃ Ragh_1.24c
sa pituḥ pitṛmān vaṃśaṃ Ragh_17.2a
sa puraskṛtamadhyamakramo Ragh_8.9c
sa puraṃ puruhūtaśrīḥ Ragh_17.32a
sa pūrvajanmāntaradṛṣṭapārāḥ Ragh_18.50a
sa pūrvajānāṃ kapilena roṣād Ragh_16.34a
sa pūrvataḥ parvatapakṣaśātanaṃ Ragh_3.42a
sa pūrvataḥ parvatapakṣaśātanaṃ Ragh_3.43a
sa pṛṣṭaḥ sarvato vārttām Ragh_15.41a
sa paurakāryāṇi samīkṣya kāle Ragh_14.24a
saptacchadakṣīrakaṭupravāham Ragh_5.48a
saptadhaiva prasusruvuḥ Ragh_4.23d
saptarśihastoddhṛtahemapadmām Ragh_13.51b
saptalokaikasaṃśrayam Ragh_10.22d
sapta vyatīyus triguṇāni tasya Ragh_2.25c
saptasāmopagītaṃ tvāṃ Ragh_10.22a
saptasv aṅgeṣu yasya me Ragh_1.60b
saptārcirmukham ācakhyuḥ Ragh_10.22c
saptārṇavajaleśayam Ragh_10.22b
sa pratasthe 'rināśāya Ragh_12.67a
sa pratāpaṃ mahendrasya Ragh_4.39a
sa prayoganipuṇaiḥ prayoktṛbhiḥ Ragh_19.36c
sa prāpa hṛdayanyasta Ragh_12.65a
sa babhūva durāsadaḥ parair Ragh_8.4a
sa brahmabhūyaṃ gatim ājagāma Ragh_18.28b
sa bhabhūvopajīvinām Ragh_1.16b
sabhājanāyopagatān sa divyān Ragh_14.18a
sabhājane me bhujam ūrdhvabāhuḥ Ragh_13.43c
sabhāsadbhir upasthitam Ragh_15.39b
sa bhinnarhṛdayaḥ patan Ragh_15.24b
sa bhogibhogādhikapīvareṇa Ragh_5.45*a
sa bhrātaraṃ bharatam arghyaparigrahānte Ragh_13.70b
sa bhrātṛsādhāraṇabhogam ṛddhaṃ Ragh_14.85c
samagraśaktau tvayi sūryavaṃṣye Ragh_16.10c
samaṅgalopacārāṇāṃ Ragh_10.78c
samacinot kuliśena harir yaśaḥ Ragh_9.12*b
samatayā vasuvṛṭivisarjanair Ragh_9.6a
samatītaṃ ca bhavac ca bhāvi ca Ragh_8.78b
samatyājayad āyudham Ragh_15.88d
samaduḥkhasukhaḥ sakhījanaḥ Ragh_8.65a
samaduḥkhā iva tatra cukruśuḥ Ragh_8.39d
samadhikatararūpāḥ śuddhasaṃtānakāmaiḥ Ragh_18.53b
samadhigamya samādhijitendriyaḥ Ragh_9.1b
sa madhumanmadhumanmathasaṃnibhaḥ Ragh_9.48d
samadhuraṃ madhur añcitavikramam Ragh_9.24d
samanukampya sapatnaparigrahān Ragh_9.14c
samanubhūya vilāsavatīsakhaḥ Ragh_9.48b
samam āpannasattvās tā Ragh_10.60a
samam eva narādhipena sā Ragh_8.38*a
samam eva samākrāntaṃ Ragh_4.4a
samam evotthito guṇaiḥ Ragh_17.34d
samayavarṣitayā kṛtakarmaṇām Ragh_9.3b
samayaṃ lakṣmaṇo 'bhinat Ragh_15.94b
samayujayta bhūpatir yuvā Ragh_8.17*a
samaravijayalaṣmīḥ saiva mūrtā babhūva Ragh_7.70d
samalakṣyata bibhrad āvilāṃ Ragh_8.42c
samavasthām atha sattvaviplavāt Ragh_8.41b
samaśnute me laghimānam ātmā Ragh_13.37d
samaṃ mahiṣyā mahanīyakīrteḥ Ragh_2.25b
samaṃ vavṛdhire pituḥ Ragh_10.79d
samaṃ vibhakteva maobhavasya Ragh_7.22d
samaṃ harṣaviṣādābhyāṃ Ragh_15.71*c
samādāya harīśvaram Ragh_12.79Bd
samādideśādhikṛtān adhiśrīḥ Ragh_7.29d
samādhibhītena kilopanītaḥ Ragh_13.39c
samānavyasane harau Ragh_12.57d
samāne 'pi hi saubhrātre Ragh_10.82a
samāpayya tataś cakruḥ Ragh_17.24c
samāptavidyena mayā maharṣir Ragh_5.20a
samāpya sāṃdhyaṃ ca vidhiṃ dilīpaḥ Ragh_2.23b
sa mārutisamānīta Ragh_12.78a
samāraurukṣur divam āyuṣaḥ kṣaye Ragh_3.69c
samitkuśaphalaharaiḥ Ragh_1.49b
samīkṣya putrasya cirān mukhaṃ Ragh_3.16*a
samīraṇasahāyo 'pi Ragh_17.56c
samīraṇottheva taraṅgalekhā Ragh_6.26c
samudranemiṃ pitur ājñayeva Ragh_14.39d
samudrapatnyor jalasaṃnipāte Ragh_13.58a
samudraraśanā sākṣāt Ragh_15.83c
samudro 'pi tathāvidhaḥ Ragh_17.71b
samupāsyata putrabhogyayā Ragh_8.14c
sa muhūrtaṃ sahasveti Ragh_15.45a
sa mṛnmaye vītahiraṇmayatvāt Ragh_5.2a
sa me cirāyāskhalitopacārāṃ Ragh_5.20c
sameyivān raghuvṛṣabhaḥ svasainikaiḥ Ragh_9.82Ba
sa maularakṣoharimiśrasainyas Ragh_14.10a
samyak tasmai ghuto vahnir Ragh_4.25a
samyagāgamitā vidyā Ragh_10.72c
samyag mahīṃ śāsati śāsanāṅkām Ragh_18.29b
samyagvinītam atha varmaharaṃ kumāram Ragh_8.94a
samyag vinīyānumato gṛhāya Ragh_5.10b
samrājaś caraṇayugaṃ prasādalabhyam Ragh_4.88b
samrāṭ samārādhantatparo 'bhūt Ragh_2.5d
sa yayau prathamaṃ prācīṃ Ragh_4.28a
saratnam arghyaṃ madhuparkamiśram Ragh_7.18b
sa ratnākaramekhalām Ragh_15.1b
sarayūr anuyāyinām Ragh_15.100d
saralāsaktamātaṅga Ragh_4.75a
sarasīṣv aravindānāṃ Ragh_1.43a
sa rājakakudavyagra Ragh_17.27a
sa rājalokaḥ kṛtapūrvasaṃvid Ragh_7.31a
sa rājasūnuḥ sutarāṃ cakāśe Ragh_7.21b
sa rājyaśrīvadhūvaraḥ Ragh_17.25d
sa rājyaṃ guruṇā dattaṃ Ragh_4.1a
sa rāvaṇaśiraḥpaṅktim Ragh_12.99c
sa rāvaṇahṛtāṃ tābhyāṃ Ragh_12.55a
saritaḥ kurvatī gādhāḥ Ragh_4.24a
saritāṃ kūlamudrujāḥ Ragh_4.22b
saritpravāhas taṭam utsasarpa Ragh_5.46d
saritsamudrān sarasīś ca gatvā Ragh_14.8a
sarid vidūrāntarabhāvatanvī Ragh_13.48b
sa ripudāragaṇān akarod balād Ragh_9.10*c
sa roṣadaṣṭādhikalohitoṣṭhair Ragh_7.58a
sargasthitipratyavahārahetuḥ Ragh_2.44b
sarpasyeva śiroratnaṃ Ragh_17.63a
sarpādhirājorubhujo 'pasarpaṃ Ragh_14.31c
sarvajñas tvam avijñātaḥ Ragh_10.21a
sarvatejo'bhibhāvinā Ragh_1.14b
sarvatra no vārttam avehi rājan Ragh_5.13a
sarvaprabhur anīśas tvam Ragh_10.21c
sarvaprayatnene ca bhūmipālās Ragh_7.59c
sarvayonis tvam ātmabhūḥ Ragh_10.21b
sarvaṃ navam ivābhavat Ragh_4.11d
sarvaṃ bhavān bhāvam ato 'bhidhāsye Ragh_2.43d
sarvāṅganaddhābharaṇeva nārī Ragh_16.41d
sarvāṇi tāvac chrutavṛddhayogāt Ragh_18.46c
sarvātiritasāreṇa Ragh_1.14a
sarvātmanā cakṣur iva praviṣṭā Ragh_7.12d
sarvāyudhaiḥ kaṅkaṭabhedibhiś ca Ragh_7.59b
sarvāsu mātṛṣv api vatsalatvāt Ragh_14.22a
sarvāḥ svapneṣu vāmanaiḥ Ragh_10.61b
sarve nidāghāvadhinā pramṛṣṭāḥ Ragh_16.52d
sarvair balāṅgair dviradapradhānaiḥ Ragh_7.59a
sarvopakārakṣamam āśramaṃ te Ragh_5.10d
sa lakṣmaṇaṃ lakṣmaṇapūrvajanmā Ragh_14.44a
sa lalitakusumapravālaśayyāṃ Ragh_9.70a
salilais tena sahābhiṣecanam Ragh_8.3b
saliloddhṛtapadminīnibhāṃ Ragh_8.41*c
savaruṇāv aruṇāgrasaraṃ rucā Ragh_9.6d
sa vahnisaṃskāram ayācatātmanaḥ Ragh_9.82Ac
sa vāhyate rājapathaḥ śivābhiḥ Ragh_16.12d
sa vikalpaparāṅmukhaḥ Ragh_17.49d
savitreva hutāśanaḥ Ragh_4.1d
sa viddhamātraḥ kila nāgarūpam Ragh_5.51a
sa vibhur vibudhāṃśeṣu Ragh_15.102a
sa viveśa purīṃ tayā vinā Ragh_8.74a
sa viśvajitam ājahre Ragh_4.86a
sa visṛṣṭas tathety uktvā Ragh_12.18a
savistaraṃ vākyam idaṃ sunandā Ragh_6.70d
savismayāḥ kośagṛhe niyuktāḥ Ragh_5.29b
savismayo dāśarathes tanūjaḥ Ragh_16.6c
sa vṛttacaulaś calakākapakṣakair Ragh_3.28a
sa velāvapravalayāṃ Ragh_1.30a
sa vyagāhata vigāḍhamanmathaḥ Ragh_19.9d
savyetaraṃ prādhvam itaḥ prayuṅkte Ragh_13.43d
savyetareṇa sphuratā tad akṣṇā Ragh_14.49b
saśabdam abhiṣekaśrīr Ragh_17.14c
sa śāpo na tvayā rājan Ragh_1.78a
sa śuśruvān mātari bhārgaveṇa Ragh_14.46a
saśoṇitais tena śilīmukhāgrair Ragh_7.65a
sasañjur aśvakṣuṇṇānām Ragh_4.47a
sasattvam ādāya nadīmukhāmbhaḥ Ragh_13.10a
sa saṃnipātyāvarajān hataujās Ragh_14.36a
sasāgarāṃ sāgaradhīracetāḥ Ragh_18.4b
sa sāravṛṣṭimucā dhanuṣā dviṣāṃ Ragh_9.12c
sa sītālakṣmaṇasakhaḥ Ragh_12.9a
sa setuṃ bandhayām āsa Ragh_12.70a
sa senāṃ mahatīṃ karṣan Ragh_4.32a
sa sainyaparibhogeṇa Ragh_4.45a
sasainyaś cānvagād rāmaṃ Ragh_12.14a
sasyānām iva saṃpadaḥ Ragh_10.60d
sasyāya maghavā divam Ragh_1.26b
sasyena saṃpattiphalātmakena Ragh_18.2d
sa svayaṃ caraṇarāgam ādadhe Ragh_19.26a
sa svayaṃ prahatapuṣkaraḥ kṛtī Ragh_19.14a
sahakāraḥ phalinī ca nanv imau Ragh_8.61b
saha kālāgurudruamaiḥ Ragh_4.81d
sahajām apy apahāya dhīratām Ragh_8.43b
sahatāṃ hatajīvitaṃ mama Ragh_8.50c
sa hatvā lavaṇaṃ vīras Ragh_15.26a
sa hatvā vālinaṃ vīras Ragh_12.58a
saha dīpārcir upaiti medinīm Ragh_8.38d
saha devyā na tu jīvitāśayā Ragh_8.72d
saha devyā vijahāra suprajāḥ Ragh_8.32b
sahaprasthāyibhiḥ kṛśāḥ Ragh_4.31*b
sahasodvegam iyaṃ vrajed iti Ragh_8.7b
sahasraguṇam utsraṣṭum Ragh_1.18c
sahasradhātmā vyarucad vibhaktaḥ Ragh_6.5c
sahasrapattrābharaṇā ivāsan Ragh_7.11d
sa hi tasya na kevalāṃ śriyaṃ Ragh_8.5c
sahitaṃ brahma yad astratejasā Ragh_8.4d
sa hi nideśam alaṅghayatām abhūt Ragh_9.9c
sa hi niṣpratighena cakṣuṣā Ragh_8.78c
sa hi prathamaje tasminn Ragh_12.16a
sa hi sarvasya lokasya Ragh_4.8a
sahotthitaḥ sainikaharṣanisvanaiḥ Ragh_3.61d
sahyalagna ivārṇavaḥ Ragh_4.53d
saṃkalpamātroditasiddhayas te Ragh_14.17c
saṃkhyām ivaiṣāṃ bhramaraś cakāra Ragh_16.47d
saṃgamayya saśaraṃ vikṛṣyatām Ragh_11.77b
saṃgamāya niśi gūḍhacāriṇaṃ Ragh_19.33a
saṃgrāmanirviṣṭasahasrabāhur Ragh_6.38a
saṃgrāmas tumulas tasya Ragh_4.62a
saṃghaṭṭayann aṅgadam aṅgadena Ragh_6.73b
saṃcaskārobhayaprītyā Ragh_15.31c
saṃcārapūtāni digantarāṇi Ragh_2.15a
saṃcāriṇī dīpaśikheva rātrau Ragh_6.67a
saṃcārite c' āgārusārayonau Ragh_6.8c
saṃcikāya phalaniḥspṛhas tapaḥ Ragh_19.2d
saṃcintyamānāni sukhāny abhūvan Ragh_14.25d
saṃjagharṣa saha mitrasaṃnidhau Ragh_19.36d
saṃjahre śatamanyunā Ragh_4.15*d
saṃjātalajjeva tam ātapatra Ragh_18.47c
saṃtatiḥ śuddhavaṃśyā hi Ragh_1.69c
saṃtatiḥ sa ciraṃ nṛpaḥ Ragh_10.3b
saṃtateḥ stambhakāraṇam Ragh_1.74b
saṃtānakamayī vṛṣṭir Ragh_10.78a
saṃtānakāmāya tatheti kāmaṃ Ragh_2.65a
saṃtānaśravaṇād bhrātuḥ Ragh_15.14a
saṃtānārthāya vidhaye Ragh_1.34a
saṃdadhe dṛśam udagratārakām Ragh_11.69d
saṃdadhe dhanuṣi vāyudaivatam Ragh_11.28b
saṃdarśita vahnigateva bhartrā Ragh_14.14d
saṃdaṣṭabhūyiṣṭhaśikhaṃ kapole Ragh_16.48b
saṃdaṣṭavastreṣv abalānitambeṣv Ragh_16.65a
saṃdhāya laḥkādhipatiḥ pratasthe Ragh_6.62d
saṃdhir dhruvaḥ saṃnamatām arīṇām Ragh_18.34d
saṃdhyā prātipadeneva Ragh_1.82*c
saṃdhyā prātipadeneva Ragh_5.57*c
saṃdhyābhrakapiṣas tatra Ragh_12.28a
saṃdhyeva śaśinaṃ navam Ragh_1.83d
saṃdhyodayaḥ sābhra ivaiṣa varṇaṃ Ragh_16.58c
saṃnidhau dyutimatas taponidher Ragh_11.48c
saṃnipātya puraukasaḥ Ragh_15.75b
saṃpatsyate te manasaḥ prasādaḥ Ragh_14.76d
saṃpado me nirāpadaḥ Ragh_1.64d
saṃpadvinimayenobhau Ragh_1.26c
saṃpādya pāṇigrahaṇaṃ sa rājā Ragh_7.29b
saṃpādya pātakaviluptadhṛtir nivṛttaḥ Ragh_9.82b
saṃprasthito vācam uvāca kautsaḥ Ragh_5.32d
saṃprasnutābhyāṃ padavīṃ stanābhyāṃ Ragh_7.10*c
saṃprāpur evātmajavānuvṛttyā Ragh_7.45c
saṃbaddha vaikhānasakanyakāni Ragh_14.28b
saṃbadhnatā kāijaneṣu doṣāḥ Ragh_16.52c
saṃbandham ābhāṣaṇapūrvam āhur Ragh_2.58a
saṃbandhinaḥ sadma samāsasāda Ragh_7.16d
saṃbandhino me praṇayaṃ vihantum Ragh_2.58d
saṃbhāvayaty ānanam āyatākṣi Ragh_13.16b
saṃbhāvayaty uttarakosalānām Ragh_13.62d
saṃbhāvayaty utpalapattrasārām Ragh_6.42d
saṃbhāvayām āsa gṛhais tadīyaiḥ Ragh_16.40d
saṃbhāvito mauliparigrahāt saḥ Ragh_18.38b
saṃbhāvya tadvañcitavāmanetrā Ragh_7.8b
saṃbhāvya bhartāram amuṃ yuvānaṃ Ragh_6.50a
saṃbhāvya bhāvī sa sakhā maghonaḥ Ragh_18.31b
saṃbhṛte śikhini gūḍham ādadhuḥ Ragh_19.54d
saṃbhṛtais tīrthavāribhiḥ Ragh_17.10b
saṃbhramo 'bhavad apoḍhakarmaṇām Ragh_11.25c
saṃmardas tatra majjatām Ragh_15.101b
saṃmīlayanto vivṛtānanatvāt Ragh_13.10b
saṃmocitaḥ sattvavatā tvayāhaṃ Ragh_5.56a
saṃmohanaṃ nāma sakhe mamāstraṃ Ragh_5.57a
saṃyokṣyase svena vapurmahimnā Ragh_5.55c
saṃyojayāṃ vidhivad āsa sametabandhuḥ Ragh_16.86c
saṃrakṣitāṃ tvām iva lakṣmaṇo me Ragh_13.65d
saṃrabdhasiṃhaprahṛtaṃ vahanti Ragh_16.16d
saṃrambhaṃ maithilīhāsaḥ Ragh_12.36a
saṃrambho hi mahātmanām Ragh_4.64d
saṃruddhaceṣṭasya hetuḥ Ragh_2.43a
saṃlakṣyate na cchiduro 'pi hāraḥ Ragh_16.62d
saṃvardhayantī svabalānurūpaiḥ Ragh_14.78b
saṃvardhitānāṃ sutanirviśeṣam Ragh_5.6b
saṃvardhitārtdhaprahitena dīrghān Ragh_5.45*c
saṃvardhitoraḥsthalatārahāraḥ Ragh_5.52d
saṃvidhātuṃ tathārhasi Ragh_1.72b
saṃviṣṭaḥ kuśaśayane niśāṃ nināya Ragh_1.95d
saṃveśāya viśaṃpatim Ragh_1.93b
saṃsad aśrumukhī babhau Ragh_15.66b
saṃsāram iva nirmamaḥ Ragh_12.60d
saṃsṛjyate sarasijair aruṇāmśubhinnaiḥ Ragh_5.69b
saṃsṛjyate sarasijair aruṇāṃśubhinnaiḥ Ragh_5.69*b
saṃskārāḥ prāktanā iva Ragh_1.20d
saṃstūyamānaḥ prathamena dhātrā Ragh_13.6b
saṃhāravikṣepalaghukriyeṇa Ragh_5.45a
saṃhṛtya lokān puruṣo 'dhiśete Ragh_13.6d
sā kilāśvāsitā caṇḍī Ragh_12.5a
sāketanāthaṃ vidhivac cakāra Ragh_18.36d
sāketanāryo 'ñjalibhiḥ praṇemuḥ Ragh_14.13d
sā ketumālopavanā bṛhadbhir Ragh_16.26a
sāketopavanam udāram adhyuvāsa Ragh_13.79d
sākṣāt patitve vṛtam abhayanandan Ragh_16.24d
sākṣitāṃ śiśirarātrayo yayuḥ Ragh_19.42d
sāṅgaṃ ca vedam adhyāpya Ragh_15.33a
sā cakārāṅgarāgeṇa Ragh_12.27c
sā cūrṇagauraṃ raghunandanasya Ragh_6.83a
sā cedānīṃ pracetasaḥ Ragh_1.80b
sā tasya karmanirvṛttair Ragh_17.18c
sātirekamadakāraṇaṃ rahas Ragh_19.12a
sā tīrasopānapathāvatārād Ragh_16.56a
sā daṣṭanīvārabalīnihiṃsraiḥ Ragh_14.28a
sā durnimittopagatād viṣādāt Ragh_14.50a
sā durvāraṃ katham api parityāgaduḥkhaṃ viṣehe Ragh_14.87d
sādṛśyapratikṛtidarśanaiḥ priyāyāḥ Ragh_8.92c
sādhanīyeṣu vastuṣu Ragh_17.67d
sādhayeyur na saṃgatāḥ Ragh_17.38d
sādhu dṛṣṭaśubhagarbhalakṣaṇā Ragh_19.55c
sādhu yāmy aham avighnam astu te Ragh_11.91a
sādhūnām ubhayaṃ samam Ragh_15.94*d
sādhor hṛdayam enasā Ragh_10.40d
sādhyaṃ tvāṃ prati kā kathā Ragh_10.29d
sādhvīm api tyaktavato nṛpasya Ragh_14.86b
sādhvīṃ sumitrātanayo vihāsyan Ragh_14.51b
sā nīyamānā rucirān pradeśān Ragh_14.48a
sānugraho bhagavatā mayi pātito 'yam Ragh_9.80b
sānujaḥ pitṛsakhasya rāghavaḥ Ragh_11.10b
sānujo 'gnipuraḥsaraḥ Ragh_15.98b
sānuplavaḥ prabhur api kṣaṇadācarāṇāṃ Ragh_13.75a
sānubandhāḥ kathaṃ na syuḥ Ragh_1.64c
sāndrīkṛtaḥ syandanavaṃśacakraiḥ Ragh_7.39b
sāndre rajasy ātmaparāvabodhaḥ Ragh_7.41d
sāpi praṇayavaty āsīt Ragh_10.58a
sā paurān paurakāntasya Ragh_12.3a
sā bāṇavarṣiṇaṃ rāmaṃ Ragh_12.50a
sā bibhratī śāśvatam aṅgarāgam Ragh_14.14b
sābhūd rāmāśrayā bhūyo Ragh_12.35c
sāmagryam iva candramāḥ Ragh_17.30d
sāmadānavidhibhedavigrahāḥ Ragh_11.55c
sāmantasaṃbhāvanayaiva dhīraḥ Ragh_5.28c
sā mandurāsaṃśrayibhis turaṃgaiḥ Ragh_16.41a
sāmānyadhātrīm iva mānasaṃ me Ragh_13.62c
sāmibhuktaviṣayāḥ samāgamāḥ Ragh_19.16d
sā muktakaṇṭhaṃ vyasanātibhārāc Ragh_14.68c
sāyakās tasya dhanvinaḥ Ragh_17.38b
sā yatra senā dadṛṣe nṛpasya Ragh_16.29c
sāyam āśramataruṣv agṛhyata Ragh_11.33b
sāyaṃ pratudvrajed api Ragh_1.90d
sāyaṃ mṛgādhyāsitavedipārśvaṃ Ragh_14.79c
sāyaṃ saṃyaminas tasya Ragh_1.47c
sāyaṃ saṃyaminas tasya Ragh_1.48c
sā yūni tasminn abhilāṣabandhaṃ Ragh_6.81a
sārato 'yam atha vā kṛtaṃ girā Ragh_11.41b
sārathyaṃ pratipadyate Ragh_10.41d
sārasaiḥ kalanirhrādhaiḥ Ragh_1.41c
sārthāḥ svairaṃ svakīyeṣu Ragh_17.64c
sālaktakau bhūpatayaḥ prasiddhair Ragh_18.41c
sā luptasaṃjñā na viveda duḥkhaṃ Ragh_14.56a
sā vakranakhadhāriṇyā Ragh_12.41a
sāvalambagamanā mṛdusvanā Ragh_19.50b
sā vibhor vadanodgatā Ragh_10.38b
sā vyatyagād anyavadhūr bhavitrī Ragh_6.52b
sā śūrasendādhipatiṃ suṣeṇam Ragh_6.45a
sā sapuṣpajalavarṣibhir ghanaiḥ Ragh_11.3d
sā sādhusādhāraṇapārthivarddheḥ Ragh_16.5a
sā sītām aṅkam āropya Ragh_15.84a
sā sītāsaṃnidhāv eva Ragh_12.33a
sā svakānabhuvaṃ na kevalām Ragh_11.19b
sāhaṃ tapaḥ sūryaniviṣṭadṛṣṭir Ragh_14.66a
sāhāyakam upeyivān Ragh_17.5b
sā hi rakṣaṇavidhau tayoḥ kṣamā Ragh_11.6d
sāṃdhyamegharudhirārdravāsasaḥ Ragh_11.60b
sāṃnidhyayogāt kila tatra śacyāḥ Ragh_7.3a
sāṃnidhyaiḥ pratimāgataiḥ Ragh_17.36d
sāṃyugīnam abhinandya vikramam Ragh_11.30b
sikatābhyo 'pi hi parāṃ Ragh_15.22c
siktaṃ svayam iva snehād Ragh_1.70c
sitavālavyajanair jagāma śāntim Ragh_9.66d
siddhāśramaṃ śāntam ivaitya sattvair Ragh_6.46c
siddhimanta iva tasya bhūpateḥ Ragh_11.55d
sindhutīraveceṣṭanaiḥ Ragh_4.67b
siprātaraṅgānilakampitāsu Ragh_6.35c
siṣeca kācit payas'' ā gavākṣāt Ragh_7.10*d
siṃhatvam aṅkāgatasattvavṛtti Ragh_2.38d
siṃhād avāpad vipadaṃ nṛsiṃhaḥ Ragh_18.35d
siṃhāsananiṣeduṣī Ragh_15.83b
siṃhāsanasthān upacāravastu Ragh_6.1b
siṃhāsanasthān nṛpatīn apaśyat Ragh_6.1*c
siṃhāsanasya pratipūraṇāya Ragh_18.40b
siṃhorusattvaṃ nijagāda siṃhaḥ Ragh_2.33d
sītāpratyarpaṇaiṣiṇaiḥ Ragh_15.85b
sītām akṣavadhoddhataḥ Ragh_12.63b
sītāyāḥ saṃparigraham Ragh_15.71d
sītā vilāpād viratā vavande Ragh_14.71b
sītā satyāṃ sarasvatīm Ragh_15.80d
sītā samutthāpya jagāda vākyaṃ Ragh_14.59a
sītāsaṃgamaśaṃsini Ragh_12.90b
sītāsvahastopahṛtāgryapūjān Ragh_14.19c
sītāṃ māyeti śaṃsantī Ragh_12.74c
sītāṃ hitvā daśamukharipur nopayema yad anyāṃ Ragh_14.87a
sīteti nāma svam udīrayantī Ragh_14.5b
sukham etāvad ajasya gaṇyatām Ragh_8.69b
sukhaśravā maṅgalatūryanisvanāḥ Ragh_3.19a
sukhād avijñātagatārdhamāsān Ragh_14.19b
sukhāni so 'bhuṅkta sukhoparodhi Ragh_18.18c
sukhair niṣiñcantam ivāmṛtaṃ tvaci Ragh_3.26b
sugrīvaṃ saṃnyaveśayat Ragh_12.58d
sujanmanas tasya nijena tejasā Ragh_3.15b
sujātayoḥ paṅkajakośayoḥ śriyam) Ragh_3.8d
sutābhidhānaṃ sa jyotiḥ Ragh_10.2c
sutāv asūta saṃpannau Ragh_15.13c
sutāṃ tadīyāṃ surabheḥ Ragh_1.81a
sute śiśāv eva sudarśanākhye Ragh_18.35a
suto 'bhavat paṅkajanābhakalpaḥ Ragh_18.20c
sutau lakṣmaṇaśatrughnau Ragh_10.72a
sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau Ragh_3.1d
sudakṣiṇāyāṃ tanayaṃ yayāce Ragh_2.64d
sudakṣiṇā sākṣatapātrahastā Ragh_2.21b
sudakṣināsūnur api nyavartata Ragh_3.67d
sudharmānavamāṃ sabhām Ragh_17.27d
sunayanaṃ nayananditakosalam Ragh_9.52d
suptamīna iva hradaḥ Ragh_1.73d
suptasarpa iva daṇḍaghaṭṭanād Ragh_11.71c
suptotthitāṃ prātar an'(?)ūdatiṣṭhat Ragh_2.24d
subāhau ca bahuśrute Ragh_15.36b
sumitrām aicchad īśvaraḥ Ragh_10.56d
sumitrā suṣuve yamau Ragh_10.72b
surakāryodyataṃ surāḥ Ragh_10.50b
suragaja iva gaṅgāsaikataṃ supratīkaḥ Ragh_5.75*b
suragaja iva gāṅgaṃ saikataṃ supratīkaḥ Ragh_5.75d
suragaja iva dantair bhagnadaityāsidhārair Ragh_10.87a
suratarāga pariśramanodibhiḥ Ragh_9.39b
surataśramavāribindavo Ragh_8.51*a
surataśramasaṃbhṛto mukhe Ragh_8.51a
suradvipānām iva sāmayonir Ragh_16.3c
suradvipāsphālanakarkaśāṅgulau Ragh_3.55b
suradviṣaś cāndramasī sudheva Ragh_2.39d
surabhigandhaparājitakesaram Ragh_9.36b
surabhigandhiṣu śuśruvire giraḥ Ragh_9.34c
surabhisaṃgamajaṃ vanamālayā Ragh_9.26*a
surabhi suravimuktaṃ puṣpavarṣaṃ papāta Ragh_12.102d
suravadhūr avadhūtabhayāḥ śaraiḥ Ragh_9.20d
surasamājasamākramaṇocitaḥ Ragh_9.18b
surasarid iva tejo vahniniṣṭhyūtam aiśam Ragh_2.75b
surāṅganāprārthitayauvanaśrīḥ Ragh_6.27b
surāṅganāvibhramaceṣṭitāni Ragh_13.42d
surālayaprāptinimittam ambhas Ragh_16.34c
surendramātrāśritagarbhagauravāt Ragh_3.11a
suvadanāvadanāsavasaṃbhṛtas Ragh_9.33a
suvadanāvadanāsavasaṃbhṛtas Ragh_9.33*a
suvarṇapuṅkhadyutirañjitāṅgulim Ragh_3.64b
suvṛṣtiyogād iva jīvalokaḥ Ragh_18.2c
suvyaktam ārdrapadapaṅktibhir āyatābhiḥ Ragh_9.59d
suhṛtsamābhāṣaṇatatparo 'bhūt Ragh_6.16d
suhṛd ayohṛdayaḥ pratigarjatām Ragh_9.9d
suhṛdaś ca puraskṛtān Ragh_15.86b
sūkṣmakāryārthadarśinā Ragh_4.13d
sūtātmajāḥ savayasaḥ prathitaprabodhaṃ) Ragh_5.65c
sūtrasyevāsti me gatiḥ Ragh_1.4d
sūnavo navavadhūparigrahāḥ Ragh_11.55b
sūnuḥ sūnṛtavāk sraṣṭur Ragh_1.93c
sūnor anudhyāyata cetaseti Ragh_14.60d
sūryakānta iva tāḍakāntakaḥ Ragh_11.21d
sūryasya kumude 'ṃśavaḥ Ragh_17.75b
sūryāṃśusaṃparkasamṛddharāgair Ragh_13.12c
sūrye tapaty āvaraṇāya dṛṣṭeḥ Ragh_5.13c
sṛjatī bāṣpam ivāñjanāvilam Ragh_8.35d
sekānte munikanyābhis Ragh_1.51a
senāgajendrā vimukhā babhūvuḥ Ragh_5.48d
senāṅgaṃ tasya siddhaye Ragh_15.9b
senāniveśaṃ tumulaṃ cakāra Ragh_5.49d
senāniveśān pṛthivīkṣito 'pi Ragh_7.2a
senānyam ālīḍham ivāsurāstraiḥ Ragh_2.37d
senā paricchadas tasya Ragh_1.19a
senāparivṛtāv iva Ragh_1.37d
senā rathodāragṛhā prayāṇe Ragh_16.26c
seyaṃ madīyā jananīva tena Ragh_13.63a
seyaṃ svadehārpaṇaniṣkrayeṇa Ragh_2.55a
sevāvicakṣaṇaharīśvaradattahastaḥ Ragh_13.69b
sevyamānau sukhasparśaiḥ Ragh_1.38a
sehe madhumadaṃ na saḥ Ragh_4.61b
sehe 'sya na bhraṃśam ato na lobhāt Ragh_16.74c
saikataṃ ca sarayūṃ vivṛṇvatīṃ Ragh_19.40a
saikatāmbhojabalinā Ragh_10.70c
sainyaghoṣe 'py asaṃbhramam Ragh_4.72b
sainyareṇumuṣitārkadīdhitiḥ Ragh_11.51d
sainyair ayodhyābhimukhaḥ pratasthe Ragh_16.25d
saiva jāyā hiraṇmayī Ragh_15.61d
saivādiracanābhavat Ragh_10.78d
saiṣā sthalī yatra vicinvatā tvāṃ Ragh_13.23a
soḍhāsmi na tvadbhavane vasantī Ragh_14.63d
soḍhum ekam api sa kṣaṇātaram Ragh_19.6b
soḍhuṃ na tatpūrvam avarṇam īśe Ragh_14.38c
so 'timātralaghudarśano 'bhavat Ragh_11.80b
so 'tītya tejasāṃ vṛttiṃ Ragh_17.34c
sottaracchadam adhyāsta Ragh_17.21c
so 'dunot praṇayamantharaḥ punaḥ Ragh_19.21d
so 'dhikāram abhikaḥ kulocitaṃ Ragh_19.4a
so 'navekṣya bharatāgrajo yataḥ Ragh_11.69b
so 'nvajīvad amarālakeśvarau Ragh_19.15d
so 'paśyat praṇidhānena Ragh_1.74a
so 'pasarpair jajāgāra Ragh_17.51c
sopānaparvāṇi vimuñcad ambhaḥ Ragh_16.46b
so 'pi tvadānanaruciṃ vijahāti candraḥ Ragh_5.67d
so 'pibad bakulatulyadohadaḥ Ragh_19.12d
so 'bhavat pratinidhir na karmaṇā Ragh_11.13d
so 'bhavad gurur upāgataś ca tam Ragh_11.49*b
so 'bhavad varavadhūsamāgamaḥ Ragh_11.56c
so 'bhūt parāsur atha bhūmipatiṃ śaśāpa Ragh_9.78c
so 'bhūd bhagnavrataḥ śatrūn Ragh_17.42c
somārkavaṃśye naradevaloke Ragh_6.8b
somodhbavāyāḥ sarito nṛsomaḥ Ragh_5.59b
so 'yaṃ vaṭaḥ śyāma iti pratītaḥ Ragh_13.53b
so 'rthena sadṛśas triṣu Ragh_17.57d
so 'varodhabhayavepathūttaram Ragh_19.23d
so 'stram ugrajavam astrakovidaḥ Ragh_11.28a
so 'stravrajaiś channarathaḥ pareṣāṃ Ragh_7.60a
so 'ham ājanamaśuddhānām Ragh_1.5a
so 'ham ijyāviśuddhātmā Ragh_1.68a
so 'haṃ kathaṃ nāma tavācareyam Ragh_16.82c
so 'haṃ dāśarathir bhūtvā Ragh_10.45a
so 'haṃ saparyāvidhibhājanena Ragh_5.22a
saukha śāyanikān ṛṣīn Ragh_10.14d
saudhajālvivarair vyalokayat Ragh_19.40d
saudhavāsam uṭajena vismṛtaḥ Ragh_19.2c
saudheṣu cāmīkarajālavatsu Ragh_7.5b
sauparṇam astraṃ pratisaṃjahāra Ragh_16.80c
saubhrātram eṣāṃ hi kulānusāri Ragh_16.1d
saumanasyaniveditaiḥ Ragh_17.40b
saumitriṇā tadanu saṃsasṛje sa cainam Ragh_13.73a
saumitriṇā sāvarajena mandam Ragh_14.11a
saumitriṇā sāsram ahaṃ niṣiddhaḥ Ragh_13.32d
saumitrir antargatabāṣpakaṇṭhaḥ Ragh_14.53b
saumitriḥ saumanasyavān Ragh_15.14b
saumitrer niśitair bāṇair Ragh_15.20a
saumyeti cābhāṣya yathārthabhāṣī Ragh_14.44c
saumyeti cābhāṣya yathārthabhāṣī Ragh_14.45c
saurabhyam īpsur iva te mukhamārutasya Ragh_5.69d
saurabhyam īpsur iva te mukhamārutasya Ragh_5.69*c
saurājyabaddhotsavayā vibhūtyā Ragh_16.10b
saurājyaramyān aparo vidarbhān Ragh_5.60d
saurībhir iva nāḍībhir Ragh_10.59c
sausnātiko yasya bhavaty agastyaḥ Ragh_6.61d
skandasya mātuḥ payasāṃ rasajñaḥ Ragh_2.36d
skandena sākṣād iva devasenām Ragh_7.1b
skandhāvalagnās taṭam utsasarpa Ragh_5.46*d
skandhāvalagnoddhṛtapadminīkaḥ Ragh_16.68c
stanayos tām avalokya vihalā Ragh_8.37b
stanaṃdhayantaṃ tanayaṃ vihāya Ragh_7.10*a
stanaṃdhayaprītim avāpsyasi tvam Ragh_14.78d
stanāntaravilambinam Ragh_10.63b
stanābhirāmastabakābhinamrām Ragh_13.32b
stanāv iva diśas tasyāḥ Ragh_4.51c
stanottarīyāṇi bhavanti saṅgān Ragh_16.17c
stambena nīvāra ivāvaśiṣṭaḥ Ragh_5.15d
stamberamā mukharaśṛṅkhalakarṣiṇas te Ragh_5.72b
stambheṣu yoṣitpratiyātanānām Ragh_16.17a
stutibhyo vyatiricyante Ragh_10.31c
stutyam eva samācaran Ragh_17.73b
stutyaṃ stutibhir arthyābhir Ragh_4.6c
stutyā nivartayām āsa Ragh_15.57c
stuvanti paurāś caritaṃ tvadīyam Ragh_14.32b
stūyamānaḥ kṣaṇe tasminn Ragh_17.15a
stūyamānaḥ sa jihrāya Ragh_17.73a
striya iva ślathaśiñjitamekhalāḥ Ragh_9.37b
strīratnalābhaṃ na tadātmajasya Ragh_7.34d
strīva kāntaparibhogam āyatam Ragh_11.52d
strīvidheyanavayauvano 'bhavat Ragh_19.4d
strīṣu nṛtyam upadhāya darśayan Ragh_19.36b
sthalī navāmbhaḥpṛṣatābhivṛṣṭā Ragh_7.69c
sthāṇudagdhavapuṣas tapovanaṃ Ragh_11.13a
sthātuṃ niyoktur na hi śakyam agre Ragh_2.56c
sthāne bhavān ekanarādhipaḥ sann Ragh_5.16a
sthāne vṛtā bhūpatibhiḥ parokṣaiḥ Ragh_7.13a
sthāpito daśamo mūrdhā Ragh_10.42c
sthitaṃ daśa vyāpya diśo mahimnā Ragh_13.5b
sthitaṃ nideśe pṛthag ādideśa Ragh_14.44d
sthitaḥ sarvonnatenorvīṃ Ragh_1.14c
sthitaḥ sthitām uccalitaḥ prayātāṃ Ragh_2.6a
sthitāyāṃ sthitim ācareḥ Ragh_1.89b
sthitālpatārāṃ karuṇendumaṇḍalāṃ Ragh_3.2Bc
sthitā suputreṣv iva pādapeṣu Ragh_13.46d
sthiter abhettā sthitimantam anvayam Ragh_3.27b
sthityai daṇḍayato daṇḍyān Ragh_1.25a
sthitvā purastāt puruhūtabhāsaḥ Ragh_16.5b
sthirakarmā virarāma karmaṇaḥ Ragh_8.22b
sthiraturaṃgamabhūmi nipānavan Ragh_9.53c
sthiradhīr ā paramātmadarśanāt Ragh_8.22d
sthiradhīs tu tad eva manyate Ragh_8.88c
snātakebhyo dadau vasu Ragh_17.17b
snātvā yathākāmam asau sadāras Ragh_16.73a
snānam adbhiḥ pratīcchataḥ Ragh_17.16b
snānārdramukteṣv anudhūpavāsaṃ Ragh_16.50a
snānīyasaṃsargam anāpanuvanti Ragh_16.21b
snigdhagambhīranirghoṣam Ragh_1.36a
snigdhāś ca kekāḥ śikhināṃ babhūvur Ragh_13.27c
snuṣā te jātavedasi Ragh_15.72b
snūṣayevāvikṛtendriyaḥ śriyā Ragh_8.14d
snehād amanyata pitā punar eva jātam Ragh_11.92b
snehād rākṣasalakṣmyeva Ragh_12.68c
sparśanirvṛtim asāv anāpnuvan Ragh_19.34b
spṛśadbhir gātram antikāt Ragh_1.85b
spṛṣan kareṇānatapūrvakāyaṃ Ragh_5.32c
spṛṣṭapaṅkajatulādhirohaṇam Ragh_19.8d
spṛṣṭas tvayā caṇḍi kutūhalinyā Ragh_13.21b
spṛṣṭākṛtiḥ pattrarathendraketoḥ Ragh_18.30b
spṛṣṭvā ca śītān sarayūtaraṅgān Ragh_16.36b
spṛhāvatī vastuṣu keṣu māgadhī Ragh_3.5b
sphaṭikasy'eva te smṛtam Ragh_10.19d
sphuratprabhāmaṇḍalamadhyavarti Ragh_5.51c
sphuratprabhāmaṇḍalam astram ādade Ragh_3.60d
sphuratprabhāmaṇḍalam ānusūyaṃ Ragh_14.14a
sphuritakoṭisahasramarīcinā Ragh_9.12*a
smarateva saśabdanūpuraṃ Ragh_8.63a
smarantaḥ paścimām ājñāṃ Ragh_17.8c
smarann ivākleśakaro gurūṇām Ragh_18.50b
smarabalair abalaikarasāḥ kṛtāḥ Ragh_9.43d
smaramate ramate sma vadhūjanaḥ Ragh_9.47d
smarayutair ayutair abalāsakhaiḥ Ragh_9.36*d
smarasakhaṃ rasakhaṇḍanavarjitam Ragh_9.36d
smarasamādhisamādhikaroṣitam Ragh_9.37*d
smarāmi vānīragṛheṣu suptaḥ Ragh_13.35d
smitapūrvābhibhāṣiṇam Ragh_17.31b
smitarucā tarucāruvilāsinī Ragh_9.42d
smṛtvā śāpaṃ svakarmajam Ragh_12.10b
smṛtvā sapadi satvaraḥ Ragh_1.75*b
syandanābaddhadṛṣṭiṣu Ragh_1.40d
syād rakṣaṇīyaṃ yadi me na tejas Ragh_14.65c
srag iyaṃ yadi jīvitāpahā Ragh_8.46a
srajam ātodyaśironiveśitām Ragh_8.34b
sraṣṭur varātisargāt tu Ragh_10.43a
srutaśākhārasabhāṣpadurdinān Ragh_8.70d
srotasy uddāmadiggaje Ragh_1.78d
srotovahā sāgaragāminīva Ragh_6.52d
svaṛttam uddiśya viśuddhavṛttaḥ Ragh_14.31b
svakiraṇpariveṣodhbedaśūnyāḥ pradīpāḥ Ragh_5.74b
svakṛtiṃ gāpayām āsa Ragh_15.33c
svajanas tām apanīya sundarīṃ Ragh_8.71b
svajanāśru kilātrisaṃtataṃ Ragh_8.86c
svataś cyutaṃ vahnim ivādbhir ambudaḥ Ragh_3.58d
svadehān na vyaśiṣyata Ragh_17.62d
svadhāsaṃgrahatatparāḥ Ragh_1.66d
svanavatā navatāmarasānanaḥ Ragh_9.12d
svanavatā navatāmarasānanaḥ Ragh_9.12*d
svanāmacihnaṃ nicakhāna sāyakam Ragh_3.55d
svaniḥśvāsānukāriṇam Ragh_1.43d
svantam ity alaghayat sa tadvyathām Ragh_11.62d
svapato jāgarūkasya Ragh_10.25c
svapadārpitacakṣuṣā Ragh_15.77b
svapnakīrtitavipakṣam aṅganāḥ Ragh_19.22a
svapnavṛtta ivābhavat Ragh_12.76d
svapneṣu kṣaṇikasamāgamtosavaiś ca Ragh_8.92d
svaprabhāvasadṛśīṃ vitenatuḥ Ragh_11.53d
svapriyāvilasitānukāriṇīṃ Ragh_19.40c
svabhartṛnāmagrahaṇād babhūva Ragh_7.41c
svabhāvalolety ayaśaḥ pramṛśṭam Ragh_6.41d
svabhujavīryam agāpayad ucchritaṃ Ragh_9.20c
svabhujād avatāritā Ragh_1.34b
svamandiraṃ śithiladhṛtir nivartitaḥ Ragh_9.82Bb
svam āśramaṃ śāntamṛgaṃ nināya Ragh_14.79d
svamukhair arciteśvaram Ragh_12.89b
svamūrtibhedena guṇāgryavartinā Ragh_3.27c
svamūrtilābhaprakṛtiṃ dharitrīṃ Ragh_14.54c
svayam eva hi vāto 'gneḥ Ragh_10.41c
svayaṃ taraṅgādharadānadakṣaḥ Ragh_13.9b
svayaṃvarakṣobhakṛtām abhāvaḥ Ragh_7.3b
svayaṃvaraṃ sādhum amaṃsta bhojyā Ragh_7.13b
svayaṃvarārthaṃ svasur indumatyāḥ Ragh_5.39b
svarasaṃskāravatyeva Ragh_15.76a
svareṇa dhīreṇa nivartayann iva Ragh_3.43d
svareṇovāca bhagavān Ragh_10.36c
svargapaddhatir abhogalolupam Ragh_11.87d
svargapratiṣṭhasya guror mahiṣyāv Ragh_14.5c
svargamārgaparigho duratyayaḥ Ragh_11.88d
svargāntaram akalpayat Ragh_15.102d
svargābhiṣyandavamanaṃ Ragh_15.29c
svargāminas tasya tam aikamatyād Ragh_18.36a
svavikrame gauravam ādadhānam Ragh_14.18d
svavīryaguptā hi manoḥ prasūtiḥ Ragh_2.4d
svavṛtte lokam ity aśāt Ragh_15.79d
svaśucaḥ pauravadhūmukhāśruṣu Ragh_8.74d
svasaṃniveśād vyatilaṅghinīva Ragh_6.19b
svasāram ādāya vidarbhanāthaḥ Ragh_7.1c
svasiddhiṃ niyamair iva Ragh_15.74d
svasur vidarbhādhipates tadīyo Ragh_6.66a
svastidānam adhikṛtya cākṣayaṃ Ragh_11.91*c
svasty astu te nirgalitāmbugarbhaṃ Ragh_5.17c
svaṃ ca saṃhitam amogham āśugaṃ Ragh_11.83c
svaṃ dhanuḥ śaṅkiteneva Ragh_4.15c
svaṃ dhanuḥ śaṅkiteneva Ragh_4.15*c
svaṃ niveśya kila dhāma rāghave Ragh_11.91*a
svaṃ vapuḥ sa kila kilibiṣacchidāṃ Ragh_11.34c
svaṃ vicintya ca dhanur durānamaṃ Ragh_11.38c
svādubhis tu viṣayair hṛtas tato Ragh_19.49c
svāni svāny avanibhujaḥ purāṇi jagmuḥ Ragh_4.87*d
svān vidhūya dhig iti pratasthire Ragh_11.40d
svābhāvikaṃ paraguṇena vibhātavāyuḥ Ragh_5.69c
svābhāvikaṃ vinītatvaṃ Ragh_10.80a
svārthopapattiṃ prati durbalāśas Ragh_5.12c
svāsidhārāparihṛtaḥ Ragh_10.42a
svāhayeva havirbhujam Ragh_1.56d
svāṃ daśāṃ ca viṣasāda pārthivaḥ Ragh_11.67d
svāṃ purīṃ daśaratho nyavartata Ragh_11.57d
svāṃ sakṣiptatikarkaśaṃ hi tac Ragh_11.43*c
svinnāṅguliḥ saṃvavṛte kumārī Ragh_7.22b
svedabhinnatilakaṃ pariśramāt Ragh_19.15b
svedam ānanavilagnajālakam Ragh_9.68b
svedānuviddhārdranakhakṣatāṅke Ragh_16.48a
svedāmbunā mārjaya putra locane Ragh_3.40*a
sveneva pūrṇena manorathena Ragh_2.72d
sve pade tanayam agnitejasam Ragh_19.1b
sveṣām ivāsīd dviṣatām apīṣṭaḥ Ragh_18.13b
hatasyopari rakṣasaḥ Ragh_15.25b
hatāny api āyenanakhāgrakoṭi Ragh_7.46c
hatvā nivṛttāya mṛdhe kharādīn Ragh_13.65c
hanmi lokam uta te makhārjitam Ragh_11.84d
haratā tvāṃ vada kiṃ na me hṛtam Ragh_8.67d
harantam aśvaṃ ratharaśmisaṃyatam Ragh_3.42d
hariyugyaṃ rathaṃ tasmai Ragh_12.84c
harir asmai hariṇīṃ surāṅganām Ragh_8.79d
harir iva yugadīrghair dorbhir aṃṣais tadīyaiḥ Ragh_10.87c
harir yathaikaḥ puruśottamaḥ smṛto Ragh_3.49a
harisainyair anudrutaḥ Ragh_12.67b
harihayāgrasareṇa dhanurbhṛtā Ragh_9.21b
harihayo 'rihayogavicakṣaṇaḥ Ragh_9.23d
hariṃ viditvā haribhiś ca vājibhiḥ Ragh_3.43b
hareḥ kumāro 'pi kumāravikramaḥ Ragh_3.55a
harmyasthalīlepasudhā naveva Ragh_13.57Bd
harmyāgrasaṃrūḍhatṛṇāṅkureṣu Ragh_6.47c
harmyeṣu mūrchanti na candrapādāḥ Ragh_16.18d
havir āvarjitaṃ hotas Ragh_1.62a
havirbhujām edhavatāṃ caturṇāṃ Ragh_13.41a
haviṣe dīrghasattrasya Ragh_1.80a
haviṣeva havirbhujām Ragh_10.80d
haviḥśamīpallavalājagandhiḥ Ragh_7.26a
hasitam āsavagandhi madhor iva Ragh_9.30*b
hastarodhi raśanāvighaṭṭane Ragh_19.27b
hastārpitair nayanvāribhir eva vṛddhaḥ Ragh_9.78d
hastena tasthāv avalambya vāsaḥ Ragh_7.9d
hastena tīrābhimukhaḥ saśabdam Ragh_5.45b
hastena tīrābhimukhaḥ saśabdam Ragh_5.45*b
hastena hastaṃ parigṛhya vadhvāḥ Ragh_7.21a
hasteneva jayaṃ dadau Ragh_4.25d
hastau svahastārjitavīraśabdaḥ Ragh_2.64b
haṃsacihnadukūlavān Ragh_17.25b
haṃsaśreṇīṣu tārāsu Ragh_4.19a
haṃsā nabholaṅghanalolakpakṣāḥ Ragh_16.33d
hā tāteti kranditam ākarṇya viṣaṇṇas Ragh_9.75a
hāsyaṃ vacas tad yad ahaṃ vivakṣuḥ Ragh_2.43b
hitvā jyotirmayāny api Ragh_15.59d
hitvā tanuṃ kāraṇamānuṣīṃ tāṃ Ragh_16.22c
hitvātha bhogāṃs tapasottamena Ragh_18.19*a
himakarodayapāṇḍumukhacchaviḥ Ragh_9.38b
himakaro makarojitaketanam Ragh_9.39d
himanirmuktayor yoge Ragh_1.46c
himanisyandinī prātar Ragh_15.66c
himavivarṇitacandanapallavaṃ Ragh_9.25*a
himasekavipattir atra me Ragh_8.45c
himasrutiṃ haimavatīṃ sasarja Ragh_16.44d
himādrinisyanda ivāvatīrṇaḥ Ragh_14.3d
hiraṇmayīṃ kośagṛhasya madhye Ragh_5.29c
hiraṇyanābhe tanaye nayajñaḥ Ragh_18.25b
hiraṇyaretā sānilo 'bhūt Ragh_18.25d
hīnāny anupakartḥṇi Ragh_17.58a
hutahutāśanadīpti vanśriyaḥ Ragh_9.40a
hutvāgnim ājyādibhir agnikalpaḥ Ragh_7.20b
huṃkāragarbhair dviṣatāṃ śirobhiḥ Ragh_7.58d
huṃkāragarbhair dviṣatāṃ śirobhiḥ Ragh_7.38*d
hṛtacandrā tamaseva kaumudī Ragh_8.37d
hṛtaṃ surāreḥ saha jīvitena Ragh_14.20b
hṛtāṃ vaivasvatasyeva Ragh_12.95c
hṛdayastham anāsannam Ragh_10.20a
hṛdayaṃ na tv avalambituṃ kṣamāḥ Ragh_8.60d
hṛdayaṃ svayam āyātaṃ Ragh_12.64c
hṛdaye kiṃ nihitā na hanti mām Ragh_8.46b
hṛdaye 'gnir ivotthitaḥ Ragh_4.2d
hṛdaye samaropayan manaḥ Ragh_8.19*c
hṛdi kṣato gotrabhid apy amarṣaṇaḥ Ragh_3.53b
hṛdi cainām upadhātum arhasi Ragh_8.77d
hṛdi śalyam ivārpitam Ragh_4.1*d
hṛdyam asya bhayadāyi cābhavad Ragh_11.68c
hṛṣṭāpi sā hrīvijitā na sākṣād Ragh_7.69a
hetibhiś cetanāvadbhir Ragh_10.12c
hetus te janmakaramaṇoḥ Ragh_10.32d
hetus tvadbrahmavarcasam Ragh_1.63d
hemapakṣaprabhājālaṃ Ragh_10.62a
hemapātragataṃ dorbhyām Ragh_10.52a
hemapīṭhādhidevatām Ragh_4.84b
hema bhaktimatīṃ bhūmeḥ Ragh_15.30c
hemāṅgadaṃ nāma kaliṅganātham Ragh_6.53b
hemnaḥ saṃlakṣyate hy agnau Ragh_1.10c
haimanair nivsanaiḥ sumadhyamāḥ Ragh_19.41d
haiyaṃgavīnam ādāya Ragh_1.45a
hotur āhutisādhanam Ragh_1.82b
homadhenuharaṇāc ca haihayas Ragh_11.74c
hradāḥ prasannā iva gūḍhanakrāḥ Ragh_7.30b
hrīnimīlitamukhīś cakāra saḥ Ragh_19.28d
hrīyantraṇām ānaśire manojñām Ragh_7.23c
hrepitā hi bahavo nareśvarās Ragh_11.40a